SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ लिकातीतं भवतीति कृत्वा तस्मिन् समयेऽसातवेदनीये बध्यमाने सातं यथाप्रवृत्तसंक्रमेण संक्रमयतः सातस्योत्कृष्टप्रदेशसंक्रमो भवति॥ (उ०) ततो नरकभवादनन्तरभवे समागतः समयादिति-प्रथमसमयादारभ्योत्कृष्टां बन्धाद्धामुत्कृष्ट बन्धकालं यावदित्यर्थः, सातवेद|नीयं बद्ध्वाऽसातवेदनीयं बध्नाति । ततोऽसातवेदनीयबन्धावलिकान्त्यसमये सातवेदनीयं सकलमपि बन्धावलिकातीतं भवतीति बध्य| मानेऽसातवेदनीये तदा सातं यथाप्रवृत्तसंक्रमेण संक्रमयतः सातस्योत्कष्टप्रदेशसंक्रमो लभ्यते ।। ८१॥ संछोभणाए दोण्हं मोहाणं वेयगस्स खणसेसे । उप्पाइय सम्मत्तं मिच्छत्तगए तमतमाए ॥८॥ (०)'संछोभणाए दोण्हं मोहाणं' अप्पप्पणो खवगस्स चरिमसंछोभणातो दोण्हं मोहाणं' ति-मिच्छत्तसम्मामिच्छत्ताणं उक्कोसपदेससंकमोसव्वसंकमेण लब्भति। वेदगस्स खणसेसे उप्पाइय सम्मत्तं मिच्छत्तगए। तमतमाए'-वेयगस्स सम्मत्तस्स 'खणसेसे'ति-आउगस्स अन्तोमुहत्तावसेसे 'उप्पाइय सम्मत्तंति-सम्मत्तं उपपाएत्त दीहेण गुणसंकमणकालेण पूरित्तु मिच्छत्तगए-सम्मत्तातो पुणो मिच्छत्तं पडिवनस्स पढमसमए चेव सम्मत्तस्स मिच्छत्ते उक्कोसो पदेससंकमो लन्भति ॥८२॥ (मलय)-'संच्छोभणाए'ति-क्षपकस्य द्वयोर्मोहनीययोमिथ्यात्वसम्यग्मिथ्यात्वरूपयोरात्मीयात्मीयचरमसंच्छोभे सर्वसंक्रमेणोकृष्टः प्रदेशसंक्रमो भवति । तथा क्षणशेषे अन्तर्मुहूर्तावशेषे आयुषि तमस्तमाभिधानायां सप्तमपृथिव्यां वर्तमान औपशमिकं सम्यक्त्व-11६॥ Kा मत्पाद्य दीर्घण च गुणसंक्रमकालेन वेदकसम्यक्त्वपुञ्ज समापूर्य सम्यक्त्वात् प्रतिपतितो मिथ्यात्वं च प्रतिपद्य तत्प्रथमसमय एव वेदकसम्यक्त्वस्य मिथ्यात्वे उत्कृष्टं प्रदेशसंक्रमं करोति ।। ८२॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy