________________
अनुभाग
पणा.
15 एतावत्यः स्थितयः सातात् परावृत्य परावृत्य वध्यन्ते परावर्त्तमानश्च प्रायो मन्दपरिणामो भवति, तत एतासु जघन्यानुभागबन्धसंभवः। 2 कर्मप्रकृतिः । इत ऊर्ध्व त्वसातमेव केवलं बध्यते, तच्च तीव्रतरेण परिणामेन, ततो न तत्र जघन्यानुभागबन्धसंभवः। 'उप्पिति-तत उपरि ॥१३॥
| आवरणसमं-ज्ञानावरणादितुल्यं वक्तव्यम् । तथाहि-जघन्यानुभागवन्धप्रायोग्यस्थितीनां चरमस्थितिबन्धे यान्यनुभागबन्धाध्यवसाय| स्थानानि तेषामसंख्येयतमं भागं मुक्त्वा शेषाणि सर्वाण्यपि तदुपरितनस्थितिबन्धारम्भेऽनुवर्त्तन्ते अन्यानि च भवन्ति । ततोऽप्युपरि| तनस्थितिबन्धारम्भे प्राक्तनस्थितिस्थानसत्कानुभागवन्धाध्यवसायस्थानानामसंख्येयतमं भाग मुक्त्वा शेषाणि सर्वाण्यनुवर्त्तन्तेऽन्यानि, | च भवन्ति । एवं तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गता भवन्ति । अत्र जघन्यानुभागबन्धप्रायोग्यचरमस्थितिस
कानामनुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्यते । ततोऽप्युपरितनस्थितिबन्धे जघन्यानुभागबन्धप्रायोग्यचरमस्थित्यनन्तरस्थितिसत्कानुभागबन्धाध्यवसायस्थानानामनुकृष्टिः समाप्यते । एवं तावद्वाच्यं यावदसातस्योत्कृष्टा स्थितिः। अतिदेशमाह-एवं य| थाऽसातवेदनीयस्योक्तं तथैव परावर्त्तमानानामशुभानां स्थावरदशकनरकद्विकाद्यजातिचतुष्टयानाद्यसंस्थानसंहननाप्रशस्तविहायोगतिरू| पाणां सप्तविंशतिसंख्यानामशुभप्रकृतीनां नामग्राहमनुकृष्टिरभिधेया ॥ ६१ ॥ ___ इयाणिं तिरियगईए अणुकड्डी भण्णइ
से काले सम्मत्तं पडिवजंतस्स सत्तमखिईए । जो ठितिबंधो हस्सो एत्तो आवरणतुल्लो उ ॥२॥ जाअभवियपाउग्गा उप्पिमसायसमया उ आजेट्ठा । एसा तिरियगतिदुगे नीयागोए य अणुकड्डी ॥६३॥
SekHDISCGHSHOB
॥१३॥