________________
VAS
Sak
आदिमाणं चतुण्हं जातीणं अंतिमाणं पंचसंठाणसंघयणाणं अपसत्थविहायगतिधावर सुहुमअपज्जत्तगसाहारअधिर असुभदु भगदुस्सर अणादेज्जाजसकित्तिणामाणं णेयब्वं जहा असायस्स ।
एत्तो तिक्खिगतिणामाए तिब्वमंदत्तं वत्तयिस्सामो। तं जहा-सत्तमपुढवीए शेरइयस्स सव्वजहण्णगे दितीबंधहाणे जहण्णाणु भागा धोवा | बितियाए द्वितीए जहणपदे जहणाणुभागा अनंतगुणा । ततियाए द्वितीए जहण्णपदे जहण्णाणुभागा अनंतगुणा । एवं जहण्णपदे जहण्णाणुभागा अनंतगुणाए सेढीए ताव गता जाव वित्तणकंडगमेत्तीओ टितीओ। जहणियाए ठितीए उक्कस्साणुभागा अनंतगुणा । ततो जओ यित्तो टिईए तो सम उत्तराए ठितीए जहण्णाणुभागा अनंतगुणा । बितियाए उक्कस्साणुभागा अनंतगुणा । एवं उवरिल्लस्स हेट्ठिल|स्स पज्जाएण णेयव्वा । एवं णीतं ताव जाव अभवसिद्धियपाउग्गस्स जहण्णगस्स द्वितीबंधस्स हेउ समयृणा ठितित्ति । तओ अभवसिद्धि पाउगस्स जहण्णगस्स ठितिबंधस्स हेट्टतो णिव्वत्तणकंडगमेत्तीणं दितीणं उक्कसाणुभागा न भणिया । अभवसिद्धियपाउग्गस्स हेहउ जाणि द्वितिबंधट्टणाणि ताणि पलिओ मस्स असंखेज्जइभागो, ततो अभवसिद्धि पाउरगाउ जहण्णगाउ ठितीबंधाउ णिव्वत्तणकंडगमेत्तीउ ठितीउ उसरिऊण जा द्विती तीसे ठितीए उक्कस्सेहिं अणुभागेहिंतो अभवसिद्धियपाउग्गजहण्णिगाए ठितीए जहण्णाणुभागा अनंतगुणा । ततो समउत्तराए ठितीए जहण्णाणुभागा तत्तिआ चेव । बिसमउत्तराए तत्तिया चेव । तिसमउत्तराए दितीए जहण्णाणुभागा तत्तिया चेव । एवं सागरोवमसतपुहुतमेत्तीणं वितीणं तुलो जहण्णाणुभागबन्धो जाव पडिवक्ख
Kams