SearchBrowseAboutContactDonate
Page Preview
Page 1163
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः उदयः प्रकृत्युदयः ॥१॥ creatNDICCatCADER एयासिं विसाते कंमाणं 'आलिगमहिगं वेदेति'त्ति-अप्पप्पणो उदयंते आवलिगामेत्तं कालं उदीरणाए विणा उदय एव भवति, तम्हा उदीरणाकालातो उदयकालो आवलिगाहिगो। तिण्ह वेयाणं मिच्छत्तस्स य अंतरकरणद्वाए पढमहितीते आवलियसेसाए उदय एव लब्भति, सेसाणं कम्माणं अप्पप्पणो संतकंमंते चरिमावलिगाए उदय एव भवति । 'आउगाणं पि'त्ति-चउण्हं आउगाणं अप्पप्पणो अंते आवलिगामेत्तं उदय एव उदीरणा नत्थि । 'अप्पमत्ता वित्ति-अप्पमत्तसंजया मणुस्साउग्गस सव्वे अणुदीरगा केवलं उदय एव भवतित्ति । 'वेयणीयाए यत्ति-सायासायाणपि अप्पमत्तसंजया अणुदीरगा केवलं उदय एव तेसिं । 'दुसमयतणुपज्जत्ता य णिद्दाओ'त्तिगिद्दापणगस्स सरीरपबत्तीए पज्जत्तस्स अणंतरे समते आढत्तं निहातित्ति पणगस्स उदय एव भवतीति जाव इंदियपजत्ती चरिमसमतो ताव परे न, (परे)दोवि उदतो उदीरणा य भवति । 'मणुयगइजाइतसबायरं च पज्जत्त सुभगमादेनं जसकित्तिमुच्चागोयं चाजोगी'त्ति-एपसिं नवण्हं कम्माणं 'अजोगि'त्ति जत्तितो अजोगिकालो तत्तियं कालं उदय एव उदीरणा णत्थि । सेसेसु सजोगिट्टाणेसु उदतो वि उदीरणावि । 'केइ तित्थयर'त्ति केति अजोगिणो तित्थगरं पि वेयंति अजोगिकाले, सजोगिस्स उदतो उदीरणा य दोवि अस्थि । एस विसेसो | पगतिउदीरणुदयाणं ॥१-२-३॥ (मलय०)-तदेवमुक्तानि करणानि, संप्रत्युद्देशक्रमप्राप्तमुदयमभिधित्सुराह-'उदओ'इत्यादि । उदय उदीरणातुल्यः। किमुक्तं | | भवति ? ये उदीरणायाः प्रकृत्यादयो भेदाः प्रागुक्ताः या च माद्यनादिप्ररूपणा यच्च स्वामित्वम् , एतत्सर्वमन्यूनातिरिक्तमुदयेऽपि | ॥१॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy