SearchBrowseAboutContactDonate
Page Preview
Page 1162
Loading...
Download File
Download File
Page Text
________________ ___ नमोत्थुणं समणस्स भगवओ महावीरस्स।। सिद्धान्तकोविदसुविहिताचार्यश्रीविजयदानसुरीश्वरगुरुभ्यो नमः॥ कर्मप्रकृतौ उदयः । इयाणि उदओ भण्णइ| उदओ उदीरणाए तुल्लो मोर्चेण एकचत्तालं । आवरणविग्घसंजलणलोभवेए य दिठिदुगं॥१॥ | आलिगमहिगं वेएति आउगाणं पि अप्पमत्ता वि । वेयणियाण य दुसमयतणुपज्जत्ता य निदाओ ॥२॥ मणुयगइजाइतसवायरं च पजत्तसुभगमाएजं । जसकित्तिमुच्चगोयं चाजोगी केइ तित्थयरं ॥३॥ (०)–'उदओ उदीरणाए तुल्लो त्ति-उदीरणाते जे पगतिवितिअणुभागपदेसमूलपगतिउत्तरपगतिभेया | | सादिअणादिपरूवणा सामित्तं ते चेव उदए वि अणूणमतिरित्ता। कम्हा? जत्थ तु उदओ तत्थ तु उदीरणा जत्थ उदीरणा तत्थ उदतोत्ति । 'मोनूण एक्कचत्तालं'ति-मोत्तूण एक्कचत्तालीसं पगतीतो, तासिं उदीरणातो विसेसो अस्थि । कह? भण्णइ-उदीरणाए विणा वि उदतो लब्भतित्ति काउं। 'आवरणविग्यसंजलणलोभवेदे य दिद्विदुर्ग'ति-पंच नाणावरणं चत्तारि सणावरणा पंच अंतरातिय लोभसंजलण तिन्नि वेय सम्मत्तं मिच्छत्तं
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy