________________
___ नमोत्थुणं समणस्स भगवओ महावीरस्स।। सिद्धान्तकोविदसुविहिताचार्यश्रीविजयदानसुरीश्वरगुरुभ्यो नमः॥
कर्मप्रकृतौ उदयः । इयाणि उदओ भण्णइ| उदओ उदीरणाए तुल्लो मोर्चेण एकचत्तालं । आवरणविग्घसंजलणलोभवेए य दिठिदुगं॥१॥ | आलिगमहिगं वेएति आउगाणं पि अप्पमत्ता वि । वेयणियाण य दुसमयतणुपज्जत्ता य निदाओ ॥२॥ मणुयगइजाइतसवायरं च पजत्तसुभगमाएजं । जसकित्तिमुच्चगोयं चाजोगी केइ तित्थयरं ॥३॥
(०)–'उदओ उदीरणाए तुल्लो त्ति-उदीरणाते जे पगतिवितिअणुभागपदेसमूलपगतिउत्तरपगतिभेया | | सादिअणादिपरूवणा सामित्तं ते चेव उदए वि अणूणमतिरित्ता। कम्हा? जत्थ तु उदओ तत्थ तु उदीरणा जत्थ उदीरणा तत्थ उदतोत्ति । 'मोनूण एक्कचत्तालं'ति-मोत्तूण एक्कचत्तालीसं पगतीतो, तासिं उदीरणातो विसेसो अस्थि । कह? भण्णइ-उदीरणाए विणा वि उदतो लब्भतित्ति काउं। 'आवरणविग्यसंजलणलोभवेदे य दिद्विदुर्ग'ति-पंच नाणावरणं चत्तारि सणावरणा पंच अंतरातिय लोभसंजलण तिन्नि वेय सम्मत्तं मिच्छत्तं