________________
कर्मप्रकृतिः ॥१२५॥
| समुद्घातगतस्य कार्मणकाययोगवतिनो द्रष्टच्या। तस्यामेव विंशतौ औदारिकद्विकं पण्णामेकतम संस्थानमाद्यसंहननं प्रत्येकमुपघातमिति का षट्कं प्रक्षिप्यते, ततः पड्विंशतिर्भवति, एषा चातीर्थकृत्केवलिन औदारिकमिश्रकाययोगे वर्तमानस्यावसेया, अत्र पड्भिः संस्थानः ६ नाम्नःजीवेषड्भङ्गाः स्युः, परं सामान्यमनुष्योदयस्थानेष्वपि संभवन्तीति पृथग् न गण्यन्ते। एषैव षड्विंशतिस्तीर्थकरसहिता सप्तविंशतिः स्यात् , पूदयस्थाएषा तीर्थकृत औदारिकमिश्रकाययोगस्थस्यावसेया, अत्र संस्थानं समचतुरस्रमेवेत्येक एव भङ्गः। सेव षड्विंशतिः पराघातोच्छ्वासा-18
नानि
भंगाश्च न्यतरगत्यन्यतरस्वरसहिता त्रिंशत् , एषा चातीर्थकरस्य सयोगिकेवलिन औदारिककाययोगवर्तिनोऽवगन्तव्या, अत्र संस्थानषट्कप्रशस्ताप्रशस्तखगतिसुस्वरदुःस्वरैर्भङ्गाश्चतुर्विंशतिः, ते च सामान्यमनुष्योदयस्थानेष्वपि लभ्यन्ते इति पृथड्न गण्यन्ते । एव त्रिंशत्तीर्थकरनामसहितकत्रिंशद्भवति, सा च सयोगिकेवलिनस्तीर्थकरस्यौदारिककाययोगवर्तिन एकभङ्गाऽवधारणीया। एषेवैकत्रिंशद्वाग्योगे निरुद्धे त्रिंशत् , तत उच्छ्वासे निरुद्धे एकोनत्रिंशत् । अतीर्थकरकेवलिनः प्रागुक्ता त्रिंशद्वाग्योगे निरुद्वे एकोनत्रिंशत् । अत्र पटभिः | संस्थानः प्रशस्ताप्रशस्तविहायोगतिभ्यां च द्वादश भङ्गाः, परं प्राग्वत् पृथङ्न गण्यन्ते । तत उच्छ्वासे निरुद्धेऽष्टाविंशतिः, अत्रापि द्वादशी भङ्गाः प्राग्वत् , प्राग्देव च सामान्यमनुष्योदयस्थानग्रहणगृहीतत्वात् पृथड्न गण्यन्ते । तथा मनुष्यगतिः पञ्चेन्द्रियजातिवसबादरप
प्तिसुभगादेयानि यश कीर्तिस्तीर्थकर चेति नत्र, एतदुदयस्थानं तीर्थकदयोगिकेवलिनरश्चरमसमयवत्तिनो लभ्यते । तथा स एवं | नवोदयो तीर्थकरकेवलिनस्तीर्थकरनामरहितोऽष्टोदयः । सर्वसङ्खथया सामान्यतीर्थकरसयोयग्योगिकेवलिभगा द्विपष्टिः, किन्तु ये सामा-10 न्यकेवलिनो भङ्गाः पद्विशतौ पद , अष्टाविंशतौ द्वादश, एकोनत्रिंशति द्वादश, त्रिंशति चतुर्विशतिः, सर्वसङ्ख्यया चतुःपञ्चाशत् , ते C ॥१२५॥ सामान्यमनुष्योदयस्थानान्तःपातित्वात् पृथडन गण्यन्ते इति । शेषा अष्टावेवोदयभङ्गाः परमार्थतः केवलिनां द्रष्टव्याः । नत्र विंशत्य
RSDISTANCER