________________
बन्धन
करणे वगेणाप्ररूपणा.
|| तिन्नि गाहातो वग्गणा परूवणाकर्मप्रकृतिः
| परमाणुसंखऽसंखाऽणंतपएसा अभव्वणंतगुणा । सिद्धाणणंतभागो आहारगवग्गणा तितणू ॥ १८ ॥ ॥३९॥
5 अग्गहणंतरियाओ तेयगभासामणे य कम्मे य । धुवअधुवअञ्चित्तासुन्नाचउअंतरेसुप्पिं ॥ १९ ॥ | पत्तेयगतणुसु बायरसुहुमनिगोए तहा महाखंधे । गुणनिप्फन्नसनामा असंखभागंगुलवगाहो ॥ २०॥
(चू०)-अत्थि परमाणुपोग्गलदव्ववग्गणा, दुपदेसियदव्ववग्गणा, एवं तिपदेसिता, चतु-पंच-छ-सत्त-अट्ठ-णव | दस-संखेजपदेसिताण संखेजाओ वग्गणातो । असंखेजपदेसिआणं असंखेजातो वग्गणाओ । अणंतपदेसि-1 | ताणं अणंतातो वग्गणाओ। अणंताणंतप्पदेसिताणं अणताणतातो वग्गणाओ। अणंताणतपदेसितवग्गणाणं अणंताओ वग्गणाओ गंतूणं उवरि आहारदव्ववग्गणा नाम । आहारदव्ववग्गणाणं उवरि अग्गहणवग्गणा नाम । अग्गहणवग्गणाणं उवरिं तेजोदव्ववग्गणाणाम तेजइगदव्ववग्गणाणं उरि अग्गहणवग्गणा णाम । तेजतिगअग्गहणदव्ववग्गणाणं उरि भासादव्ववग्गणा णाम । भासादब्ववग्गणाणं उरि भासाअग्गहणवग्गणा। भासाअग्गहणवरगणाणं उरि (आणपाणुदब्बवग्गणा, आणपाणुदव्ववग्गणाणं उरि आण| पाणुअग्गहणवग्गणा, आणपाणुअग्गहणवग्गणाणं उवरिं) मणोदव्ववग्गणा । मणोदव्ववग्गणाणं उरि मणोअग्गहणवग्गणा । मणोअग्गहणवग्गणाणं उवरि कम्मतिगदव्ववग्गणा । कम्मतिगदव्ववग्गणाणं उवरिं धुव
DDDDDROID
ASALGADGEAR
॥३९॥