________________
जहा बज्झमाणी पगती आवलियाते गयाते उदीरणा एति एवं अंतरकरणे उक्किन्ने ततो अणंतरे समते जाणि कम्माणि तंभि मोहणिज्जं वा अमोहणिज्जं वा ताणि आवलियाए अतीताते ण एती उदीरणं, ताणि छसु आवलि| गासु उदीरणं एती, एस छण्हं आवलिगाणं उदीरणाभिणवेति। मोहणिजस्स एगट्ठाणिगो बन्धो, नपुंसगवेयस्स | पढमसमयउवसामणा, मोहणिज्जस्स संखेजवासिया उदीरणा, मोहणिजस्स संखेजवरिसगो बन्धोत्ति। 'संखगुणहाणिबन्धो एत्तो'त्ति-जप्पभिति मोहणिजस्स संखेजवासिगोहितिबन्धो आढत्तो ततो पभितिं द्वितिबन्धे पुन्ने पुन्ने संखेनगुणहीणो हितिवन्धो मोहस्स 'सेसाण असंखगुणहाणि'त्ति-मोहणिजवजाणं सेसकम्माणं तंमि काले | ठिति(असंखेजगुणहीणा।)तमि किन्ने ततो अणंतरे समते णपुंसवेयं पउवसामति। तस्स उवसामणपढमसमयपभिति जस्स व तस्स व कम्मस्स उदीरणा थोवा, उदओ असंखेनगुणो। उवसामिजमाणणपुंसगवेयस्स पदेसग्गं असंखेजगुणं, नपुंसवेयस्स अन्नपगतिं संकामिन्जमाणगं पदेसग्गं असंखेजगुणं । एवं समदे समदे असंखेजगुणं असंखेजगुणं भाणियव्वं जाव दुचरिमसमउत्ति । चरिमसमए उवसाभिजमाणगं संकाभिजमाणगातो असंखेनगुण। 'जावन्तोत्ति-जाव नपुंसगवेयउवसामणाए चरिमसमतो। एवं संखेजेसु द्वितिबन्धसहस्सेसु गएसु नपुंसगवेओ उवसंतो भवति । जहा धूलि सलिलेण उवसामिज्जति एवं कम्मदव्वं भावविसोहीए उवसाभिजति ॥४३-४४॥ | (मलय०)–'दुसमय'इत्यादि । 'दुसमयकयंतरे' इति-अन्तरकरणे कृते सति द्वितीये समये इमे सप्ताधिकारा युगपत्प्रवर्तन्ते, तद्यथापुरुषवेदसंज्वलनानामानुपूव्यैव संक्रमः, संज्वलनलोभस्य च संक्रमाभावः। तथाऽन्तरकरणे कृते सति अनन्तरादिषु समयेषु याः प्रकृतयो
MEDISERSes