SearchBrowseAboutContactDonate
Page Preview
Page 1081
Loading...
Download File
Download File
Page Text
________________ कुरुते तावता चानुभागखण्ड IX व प्रक्षिप्रक्षेपविधिश्चायम DAG | त्युदयकालवैषम्याद्विषमस्थितिकम् । यावता कालेनान्यं स्थितिखण्डं घातयति यद्वान्यं स्थितिबन्धं कुरुते तावता कालेनान्तरकरणं टा कर्मप्रकृतिः१५ करोति, त्रीण्यपि युगपदारभते युगपदेव च निष्ठां नयतीत्यर्थः, अन्तरकरणकाले चानुभागखण्डसहस्राणि व्यतिक्रामन्ति । तच्चान्तरं उपशमना प्रथमस्थितेः संख्येयगुणं भवति । अन्तरकरणसत्कदलिकप्रक्षेपविधिश्चायम्-येषां कर्मणां तदानी बन्ध उदयश्च विद्यते तेषामन्तरकर॥५१॥ करणम् णसत्कं दलिकं प्रथमस्थितौ द्वितीयस्थितौ च प्रक्षिपति, यथा पुरुषवेदारूढः पुरुषवेदस्य । येषां तु कर्मणामुदय एव केवलो विद्यते | न बन्धस्तेषामन्तरकरणसत्कं दलिकं प्रथमस्थितावेव प्रक्षिपति न द्वितीयस्थितावपि, यथा स्त्रीवेदस्य । येषां पुनरुदयो न विद्यते किं तु चारित्रमोकेवलो बन्धस्तेषामन्तरकरणमत्कं दलिकं द्वितीयस्थितावेव प्रक्षिपति न प्रथमस्थितौ, यथा संचलनक्रोधोदयारूढः संचलनमानादीनाम् । होपशमना | येषां पुनर्न बन्धो नाप्युदयस्तेषामन्तरकरणसत्कं दलिकं परप्रकृती प्रक्षिपति, यथा द्वितीयतृतीयकषायागामिति द्रष्टव्यम् । अन्नयरे' | इत्यार्षत्वादेकवचनं पुंस्त्वनिर्देशश्च, ततोऽयमक्षरार्थः-संचलनवेदानामन्यतरयोर्वेद्यमानयोः प्रकृत्योः प्रथमा स्थितिः कालसमा | उदयकालतुल्या ।। ४२॥ दुसमयकयंतरे आलिगाण छण्हं उदीरणाभिनवे । मोहे एकट्ठाणे बंधुदया संखवासाणि ॥४३॥ __ संखगुणहाणिबंधो एत्तो सेसाण संखगुणहाणी । पउवसमए नपुंसं असंखगुणणाइ जावंतो ॥४॥ (चू०) 'दुसमयकयंतरे'ति-अंतरकरणे उक्किण्णे ततो अणंतरे समते इमे सत्त अहिगारा जुगवं पयति । ॥५१॥ |तं जहा-मोहणिजस्स आणुपुवीसंकमो, लोभस्स असंकमो, छण्हं आवलिगाणं परतो उदीरणा । कहं ? भन्नति DROID
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy