SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ यदुत 'उद्वर्तिताः' प्रभृतीकृता यद्वा अपवर्तिताः' इस्वीकृता अथवा 'अन्यां प्रकृति नीताः' अन्यप्रकृतिस्वभावेन परिणमिता 'अविभागा'अनुभागाः, एष सर्वोऽप्यनुभागसंक्रमः । तत्र मूलप्रकृतीनामुद्वर्तनापवर्तनारूपी द्वावेव संक्रमौ नान्यप्रकृतिनयनरूपः संक्रमः, तासां | | परस्परं संक्रमाभावात् । उत्तरप्रकृतीनां तु त्रयोऽपि संक्रमाः ॥ ४६॥ . (उ०)-कृता स्पर्धकप्ररूपणा, अथ विशेषलक्षणप्ररूपणामाह-तत्रानुभागसंक्रमेऽर्थपदं विशेषनिधारणमिदं यदुतोद्वर्तिताः प्रभृतीकृता यद्वाऽपवर्तिताः-हस्वीकृता अथवाऽन्यां प्रकृति नीताः-अन्य प्रकृतिस्वभावेन परिणमिता अविभागाः-अनुभागाः,एष सर्वोऽप्यनुभाग-१ संक्रमः। तत्र मलप्रकृतीनामुद्वर्तनापवर्तनरूपी द्वावेव संक्रमौ. नान्यप्रकृतिनयनरूपस्तृतीयोऽपि, तासां मिथः संक्रमाभावात् , उत्तरप्रकृतीनां तु त्रयोऽपि संभवन्ति ॥४६॥ भणियं लक्खणं, इयाणि उकस्सजहण्णाणुभागसंकमपरिमाणं भण्णति4 दुविहपमाणे जेट्ठो सम्मत्ते देसघाइ दुट्ठाणे। नरतिरियाऊआयवमिस्से वि य सव्वघाइम्मि ॥४७॥ (चू०)–'दुविहपमाणे' त्ति । ठाणपमाणघातिपमाणेसु 'जेट्ठो' इति-उक्कोसो अणुभागो, 'सम्मत्ते' त्ति-वेदग-2 सम्मत्तस्स देसघाति दुट्ठाणेत्ति-घातित्तणातो देसघाति ठाणं पडुच्च दुट्ठाणियफडगं । तत्थ उकस्सं दुट्ठाणिगं ति काउं 'णरतिरियाऊ आयवमिस्से वि य सव्वघाइंमि' मणुयाउगतिरियाउगआतवणामसम्मामिच्छत्ताणं ठाणं पडुच दुट्ठाणितं, घातिं पडुच्च सव्वघातिं फड्गं संकमति ॥४७॥ (मलय०)-तदेवमुक्तं विशेषलक्षणम् , सम्प्रत्युत्कृष्टानुभागसंक्रमप्रमाणप्रतिपादनार्थमाह-'दुविह'त्ति । 'द्विविधे प्रमाणे'-स्थानप्रमाणे SGESLAGSENG SA Sara S
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy