________________
कर्मप्रकृतिः ॥३७॥
तन्मतेन दर्शनमोड
स्वामित्वं
ROORCHODAISION
(चू०)-दसणमोहणिज्जे खविते केती पणुवीसंपि संतं इच्छंति, 'संजोयणाण पच्छा णासंतेसिं उबसमं च' त्ति- दिहितिगे खविते पणुवीससंतकम्मं इच्छंति ते अणंताणुबंधीणं पच्छा विणासं इच्छंति, ते चेव तेसि | सत्ता अणताणुयधीणं उवसमं पि इच्छंति,तं आरिसे न मिलतित्ति ण इच्छिज्जति ॥१३॥
प्रकृतिसत्क(मलय०)सम्प्रति मतान्तरमाह-'संखीण'ति । केचिदाचार्याः पञ्चविंशतिलक्षणमपि प्रकृतिसत्कर्मस्थानमिच्छन्ति । ते हि प्रथमतो दृष्टिमोहे दर्शनमोहनीयत्रितये संक्षीणे-क्षयमपगते सति पश्चादनन्तानुबन्धिनां नाशमिच्छन्ति । ततस्तन्मतेन दर्शनमोहनीय-16 त्रितयक्षय सति पश्चविंशतिरूपमपि प्रकृतिसत्कर्मस्थानं प्राप्यते । यद्येवं तर्हि तन्मतमिह कस्मानाभ्युपगम्यते ? उच्यते-आण | विरोधात् । यदाह चूर्णिकृत-"तं आरिसे न मिलई तेण न इच्छिज्जइ"त्ति । तथा त एवाचार्यास्तेषामनन्तानुबन्धिनामुपशमं चेच्छन्ति, नान्ये परमार्थवेदिनः। अत एव च प्रागनन्तानुबन्धिनामुपशमनाऽस्माभिनोपदर्शिता ।।१३॥ __(उ०)-अत मतान्तरमाह-केचिदाचार्याः पश्चविंशतिलक्षणमपि प्रकृतिसत्कर्मस्थानमिच्छन्ति । ते हि दृष्टिमोहे-दर्शनमोहनीयत्रये | | सक्षाण सति पश्चात्संयोजनानाम्-अनन्तानुवन्धिनां नाशमिच्छन्ति,ततस्तन्मते दर्शनमोहनीयत्रितयक्षये सति पञ्चविंशतिरूपं प्रकृतिस|त्कमेस्थान प्राप्यते । यद्येवं तर्हि तन्मतं कस्मान्नाद्रियते ? उच्यते-आर्षण विरोधात् । यदाह चूर्णिकृत-"तं आरिसे न मिलइ तेण IN | ण इच्छिाइ"त्ति । तथा त एवाचार्यास्तेषामनन्तानुबन्धिनामुपशमं चेच्छन्ति, नान्ये पारमर्पवेदिनः । अत एव ग्रन्थकुन्मतेन तदुप-16 | शमना नोक्ता ॥१३॥
॥३७॥ इयाणिं णामस्स पगतिट्टाणसंतकम्म भण्णति