________________
II इभागे अणुकड्डी झीणा ततो जा समयुत्तरा ठिती तीसे अणुकड्डी जहिं इयरिस्से ठितीए अणुकड्डी ज्झीणा ततो कर्मप्रकृतिः से काले समयुत्तराए ठितीए झिज्जइत्ति।जमि समयुत्तराए ठितीए अणुकड्डी झिणा ततो से कालेपि समयुत्त- अनुभागराए ठितीए अणुकड्डी झिज्जइ । एवं बिसमयुत्तराए तिसमयुत्तराए अणुकड्डी झिज्झइ। एवं जाव तिरियगतीणा
बन्धमरू॥१३२॥
कापणा. माए उक्कस्सिया ठितित्ति । 'एसा तिरियगतिद्गे णीयागोए य अणुकडी'त्ति-जहा तिरियगइअंमि तहा तिरियगतिपाओग्गाणुपुवीए णीयागोयस्स अणुकड्डी णेयव्वा ॥६२-६३॥ . | (मलय)-इदानी तिर्यद्विकनीचैर्गोत्राणामनुकृष्टिमभिधातुकाम आह-से ति । सप्तमपृथिव्यां वर्तमानस्य नारकस्य 'से काले'-| ४. अनन्तरसमये सम्यक्त्वं प्रतिपत्तुकामस्य यो 'हृस्वो'-जघन्यः स्थितिबन्ध इत ऊर्ध्व स्थितिबन्धोऽनुकृष्टिमधिकृत्य 'आवरणतुल्यो'-ज्ञानाघावरणतुल्यो ज्ञातव्यः, स च तावद्यावदभव्यप्रायोग्या जघन्या स्थितिः। तत्र तिर्यग्गतिमधिकृत्य भावना क्रियते-सप्तमपृथिव्यां ||
वर्तमानस्य नारकस्य सम्यक्त्वं प्रतिपत्तुकामस्य तिर्यग्गतेजघन्यां स्थिति बनतो यान्यनुभागबन्धाध्यवसायस्थानानि तेषामसंख्येयतम भागं मुक्त्वाऽन्यानि सर्वाण्यपि द्वितीयस्थितिबन्धारम्भेऽनुवर्तन्ते, अन्यानि च भवन्ति । द्वितीयां च स्थिति बनतो यानि यानि अनुभागबन्धाध्यवसायस्थानानि तेषामसंख्येयतमं भागं मुक्त्वाऽन्यानि सर्वाण्यपि तृतीयस्थितिबन्धारम्भेऽनुवर्तन्ते, अन्यानि च भवन्ति । एवं तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गता भवन्ति । अत्र च जघन्यस्थितिसत्कानुभागबन्धाध्य
॥१३२॥ वसायस्थानानामनुकृष्टिः परिसमाप्तिमियति । तत उपरितनस्थितिबन्धारम्भे द्वितीयस्थितिस्थानसत्कानुभागवन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिं याति । ततोऽप्युपरितनस्थितिबन्धारम्भे तृतीयस्थितिसत्कानुभागबन्धाध्यवसायस्थानानामनुकृष्टिपरिसमाप्तिमे