________________
कर्मप्रकृतिः 1184011
बद्धलता--०००००००००००००००००००००
यदा प्राक्तनस्थित्यपेक्षया द्वाभ्यामावलिकाऽसंख्येयभागाभ्यामभ्यधिकोऽभिनवस्थितिबन्धो जायते तदा प्राक्तनसत्कर्मणोऽन्त्यस्थितिरुद्वर्त्यते, उद्वत्य चावलिकाया आद्यमतीत्थापनारूपमसंख्येयभागमतिक्रम्य द्वितीयेऽसंख्येतमे भागे निक्षिप्यते । एतावन्तावतीत्थापनानिक्षेपौ जघन्यौ । अत्र स्थापना
बध्यमानलता - ०००००००००००००००००००००००।
द्वाभ्यामावलिकासंख्येयभागाभ्यामभ्यधिकोऽभिनवबन्धः ।
बद्धलता - ०००००००००००००००००००
यदा समयाधिकाभ्यां द्वाभ्यामावलिकासंख्येयतमाभ्यां भागाभ्यामभ्यधिकोऽभिनवस्थितबन्धस्तदावलिकायाः प्रथममसंख्ये यंत्तमं भागं समयाधिकमतिक्रम्य द्वितीयेऽसंख्येयतमे भागे निक्षिप्यते । अत्र
स्थापना
उद्वर्त्यमाना वर
मा स्थितिः
ज० अतीत्था० ज० नि०
द्वर्त्यमाना चर मा स्थितिः
बध्यमानलता--0000०००००००००००००००००110001
समयाधिकाभ्यां द्वाभ्यामावलिकाऽसंख्येयभागाभ्यामभ्यधिकोऽभिनवबन्धः । समयाधि० अ० नि०स पय
Kan
उद्वर्तनाऽपवर्तना करणे ।
11840 ||