SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः 1184011 बद्धलता--००००००००००००००००००००० यदा प्राक्तनस्थित्यपेक्षया द्वाभ्यामावलिकाऽसंख्येयभागाभ्यामभ्यधिकोऽभिनवस्थितिबन्धो जायते तदा प्राक्तनसत्कर्मणोऽन्त्यस्थितिरुद्वर्त्यते, उद्वत्य चावलिकाया आद्यमतीत्थापनारूपमसंख्येयभागमतिक्रम्य द्वितीयेऽसंख्येतमे भागे निक्षिप्यते । एतावन्तावतीत्थापनानिक्षेपौ जघन्यौ । अत्र स्थापना बध्यमानलता - ०००००००००००००००००००००००। द्वाभ्यामावलिकासंख्येयभागाभ्यामभ्यधिकोऽभिनवबन्धः । बद्धलता - ००००००००००००००००००० यदा समयाधिकाभ्यां द्वाभ्यामावलिकासंख्येयतमाभ्यां भागाभ्यामभ्यधिकोऽभिनवस्थितबन्धस्तदावलिकायाः प्रथममसंख्ये यंत्तमं भागं समयाधिकमतिक्रम्य द्वितीयेऽसंख्येयतमे भागे निक्षिप्यते । अत्र स्थापना उद्वर्त्यमाना वर मा स्थितिः ज० अतीत्था० ज० नि० द्वर्त्यमाना चर मा स्थितिः बध्यमानलता--0000०००००००००००००००००110001 समयाधिकाभ्यां द्वाभ्यामावलिकाऽसंख्येयभागाभ्यामभ्यधिकोऽभिनवबन्धः । समयाधि० अ० नि०स पय Kan उद्वर्तनाऽपवर्तना करणे । 11840 ||
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy