SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ PRGEMSTEREONLODHDHISM ततो द्वितीयस्यां वर्गणायामष्टपञ्चाशत् , तृतीयस्यामेकोनषष्टिः, चतुर्थ्या पष्टिः, इदं द्वितीयस्थाने द्वितीयं स्पर्धकम् । इत ऊर्ध्वमेकोत्तर-16 वृद्धया रसाविभागा न प्राप्यन्ते, किन्तु सर्वजीवानन्तगुणाधिकाः । ते च किलासत्कल्पनया सप्तपष्टिः । एते च द्वितीये स्थाने तृतीयस्य स्पर्धकस्य प्रथमवर्गणायाम् । ततो द्वितीयस्यां वर्गणायामष्टषष्टिः, तृतीयस्यामेकोनसप्ततिः,चतुर्थ्यां सप्ततिः,इदं द्वितीय स्थाने तृतीयं स्पर्धकम् । तत इत ऊर्ध्व पुनरप्येकोत्तरवृद्धथा रसाविभागा न प्राप्यन्ते, किन्तु सर्वजीवानन्तगुणाधिकाः। ते च किलासत्कल्पनया सतसप्ततिः। ततो द्वितीयस्यां वर्गणायामष्टसप्ततिः,तृतीयस्यामेकोनाशीतिः,चतुर्थ्यामशीतिः,इदं च द्वितीयस्थाने चतुर्थ स्पर्धकम् । एतानि च किलासत्कल्पनया द्वितीय स्थानम् । अत्र च रसाविभागाः सर्वसंख्यया पोडशाधिकं सहस्रम् । तदेवं प्रथमस्थानगतरसाविभा| गापेक्षया द्वितीयस्थाने रसाविभागाः संख्येयगुणाः प्राप्यन्ते । उत्तरस्मिन्नुत्तरस्मिस्तु स्थाने पूर्वपूर्वस्थानापेक्षया प्रभूताः प्रभृततमाः इति न क्वापि रसाविभागापेक्षया पूर्वस्थानादुत्तरस्य स्थानस्यानन्तभागाधिकत्वं प्राप्यते । नापि परमाण्वपेक्षयाऽनन्तभागाधि | कत्वसंभवः, यतो यथा यथाऽनुभागो वर्धते तथा तथा पुद्गलाः स्तोकाः स्तोकतराः पाप्यन्ते । ततः प्रथमस्थानगत| परमाण्वपेक्षया द्वितीय स्थाने परमाणवः किश्चिदूना एव भवन्ति, नानन्तभागाधिकाः । एवमुत्तरेष्वपि स्थानेषु पूर्वपूर्वस्थानापेक्षया हीनहीनतरपरमाणुत्वं द्रष्टव्यम् । नापि स्पर्धकापेक्षया प्रथमस्थानादीनां सर्वजीवप्रमाणेन राशिना भागापहारः संभवति, प्रथमस्थाना| दिगतस्पर्धकानामभव्यानन्तगुणसिद्धानन्तभागकल्पतयाऽतीव स्तोकत्वादिति । अत्रोच्यते इयं हि पदस्थानकप्ररूपणा संयमश्रेण्यादि गतसकलपदस्थानकव्यापकलक्षणतया प्ररूप्यते । ततो यद्यप्यनन्तगुणवृद्धवात् स्थानादाक्तनेषु स्थानेषु सर्वजीवप्रमाणेन राशिना स्प|र्धकापेक्षया भागहारो न संभवति, तथाप्युत्तरेषु स्थानेष्वन्येष्वपि च द्वितीयादिषु पदस्थानेषु तथा सर्वेष्वपि संयमश्रेण्यादिगतेषु संभव गो वर्धते नरस्य स्थानमा स्मन्ननरस्मिस्त DIOCHEE
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy