________________
HTSIC
सर्वस्तोकदलिकनिक्षेपे चिरकालं तीवासातवेदनाऽभिभूतानां क्षपितकाशानां तत्तदायुदिनां जघन्यः प्रदेशोदयः। तीवासातवेदना-10 भिभवेन हि प्रभूता आयुःपुद्गलाः परिसटन्तीत्यभिसंधाय तीत्रासातवेदिनामिति विशेषणं कृतम् ।। २८ ।। 5 संजोयणा विजोजिय देवभवजहन्नगे अइनिरुद्धे । बंधिय उक्कस्सठिई गंतूणेगिंदिया सन्नी ॥२९॥
सव्वलहुं नरयगए निरयगई तम्मि सव्वपज्जत्ते । अणुपुत्वीओ य गईतुल्ला नेया भवादिम्मि ॥३०॥ | (चू०)-ववियकम्मंसिगस्स परिभासा सव्वा भाणियवा जाव दसवाससहस्सिगेसु उत्पन्नो । तत्थ पुणो संमत्तल भो, संजोयणा विजोजिय । देवभवजहन्नगे वट्टमाणो अणंताणुबंधिणो विसंजोजेति, 'अतिनिरुद्ध बंधिय | उक्कस्सहिति'त्ति-ततो अइनिरुद्धेत्ति अइखुड्डुले अंतोमुत्ते सेसे मिच्छत्तं गतो बंधिय उक्कस्सटिईत्ति उक्कोस.
संकिलिट्ठो उक्कोसहिति बंधिऊ दलियं उवद्देति तेणेव भावेण कालगतो। 'गंतणेगिंदियासन्नी त्ति-ततो पगिदिएसुप्पन्नो, ततो अंतोमुहुत्तेण कालं करेत्तु असंनिपंचिदिएसु उववन्नो । 'सव्वलहुं नरयगए'त्ति-ततो वि लहुं चेव कालं करेत्तु णेरतितेसु उववन्नो सव्वाहिं पजत्तीहिं पज्जत्तो, तस्स निरयगतीते जहन्नतो पदेसुदओ। संजोयणाविसंजोजंतस्स बहुगा पोग्गला सडंति, असन्निपंचिंदितो थोवगं बंधति तेण असन्निपंचिंदियग्गहणं ।
सवपजत्तगस्स केसिंचि कम्माणं थिबुगसंकमो न होइ, अप्पप्पणो उदएण वि पञ्चति । 'अणुपुम्वीओय गईतुल्ला 12 नेया भवादिम्मि'ति-चत्तारि आणुपुब्धीतो सगगतिणामसरिसातो णवरि भवादिम्मि कायव्वं । कहं ? भण्णइ