________________
praty
एसेगिंदियडहरो सव्वासिं ऊणसंजुओ जेट्ठो । पणवीसा पन्नासा सयं सहस्सं च गुणकारो ॥ ८० ॥ कमसो विगलअसन्नीण पल्लसंखेज्जभागहा इयरो । विरए देसजइदुगे सम्म चउक्के य संखगुणो ॥ ८१ ॥ सन्नीपज्जत्तियरे अभितरओउ कोडिकोडीए । ओघुक्कोसो सन्निस्स होइ पज्जतगस्सेव ॥ ८२ ॥
(चू० ) – 'एसे गिंदियडहरो सव्वासिंत्ति-सव्वासिं पगतीणं उक्कस्स ठितीणं मिच्छन्तुक्कस्स द्वितीए भागो हीरति, जं भागलद्धं तं पलिउवमस्स असंखेज्जइ भागेण ऊणगं एगिंदियाणं जीवाणं जहण्णगो ठितिबंधो भवति । | णाणावरणदंसणावरणअसायवेयणीयअन्तराइयाणं सव्वासि पगतीणं जहण्णगो ठितिबंधो सागरोवमस्स तिष्णि सत्तभागा पलिओवमस्स जाव ऊणा । मिच्छत्तस्स सागरोवमस्स सत्तसत्तभागा पलिओवमस्स जाव ऊणगा। चत्तारिकसायमोहणिजाणं जहण्णं ठितिबंधो सागरोवमस्स चत्तारि सत्तभागा पलिउवमस्स जाव ऊणगा। णोकसायाणं जहण्णं ठितिबंधो सागरोवमस्स बिसत्तभागा पलिओवमस्स जाव ऊणगा। वेउब्वियछक्क आहारतित्थगरवज्जाणं सेसाणं णामपगतीणं सव्वासिं जहन्न ठितिबंधो सागरोवमस्स ने सत्तभागा पलिओ मस्स असंखेजति भागेण ऊणगा । सव्वत्थ पलिओवमस्स असंखिज्जतिभागेण ऊणगं भणियव्वं । 'ऊणसंजुतो जेट्ठो' त्ति-जहण्णगट्ठितिपलिउवमस्स असंखेज्जइभागेण ऊणिया, तेण पलिउवमस्स असंखेजतिभागेण संजुत्ता जहfoणगाठीती एगिंदियाणं उक्कोसद्वितीपरिमाणं भवति । 'पणवीसा पण्णासा सतं सहस्सं च गुणगारो कम
ஜலிக்டுHMASனே
an