________________
॥११॥
कर्मप्रकृति का किरणावरणप्रवृत्तेनापि तत्प्रभा, अन्यथा दिनरजनीविभागानुभवानुपपत्तेः, ततः केवलज्ञानावरणीयेनावृतेऽपि सर्वात्मना केवलज्ञाने)बन्धनकरणे
मङ्गलादि० R/ यः कोऽपि तद्गतमन्दविशिष्टविशिष्टतरप्रकाशरूपो ज्ञानैकदेशो मतिज्ञानादिसंज्ञितस्तं यथायोग मतिश्रुतावधिमनःपर्यायज्ञानावरणानि |
मन्ति, ततस्तानि देशघातीनि । एवं केवलदर्शनावरणीयेनावृतेऽपि सर्वात्मना केवलदर्शने या तद्गता मन्दमन्दतमविशिष्टादिरूपा | मभा चक्षुदेशेनादिसंज्ञा तां यथायोगं चक्षुरचक्षुरवधिदर्शनावरणान्यावृण्वन्ति, ततस्तान्यपि दर्शनैकदेशघातित्वाद्देशघातीनि । निद्रादIST यश्च पञ्च प्रकृतयो यद्यपि केवलदर्शनावरणावृतकेवलदर्शनगतप्रभामात्र दर्शनैकदेशमुपनन्ति, तथापि ताश्चक्षुर्दर्शनावरणादिकमेक्षयोप-15
शमसमुत्था दर्शनलब्धि समूलका कपन्तीति सर्वघातिन्य उक्ताः। संज्वलनकषाया नोकषायाश्चाद्यद्वादशकषायक्षयापशमसमुत्ता चारित्रलब्धि देशतो प्रन्ति, तेषामतीचारमात्रसंपादनार्थत्वात । उक्तं च-"सव्वेऽविय अइआरा संजलणाणं तु उदयओ टुति । मूलच्छेज्जं पुण होइ बारसण्हं कसायाणं ॥१॥" तथा-"घाइखओवसमेणं सम्मचरित्ताई जाई जीवस्स । ताणं हणंति देसं संजलणा गोक| साया य ॥२॥" ततस्तेऽपि देशघातिनः। तथा इह यद्वस्त जीवो ग्रहणधारणादियोग्यं न ददाति न लभते न भुङ्क्त नापभु S करोति वा तद्दानान्तरायादिविषयः। तच्च सर्वद्रव्याणामनन्ततमो भागः, ततस्तथारूपसर्वद्रव्यैकदेशविषयदानादिविघातकारित्वादश
घाति दानान्तरायादीति । इह च देशघातिलक्षणं सर्वघात्यन्यत्वगर्भ द्रष्टव्यं, तेन न चारित्रैकदेशरूपदेशविरतिप्रतिबन्धकानामप्रत्या| ख्यानानां देशघातित्वम् । यद्वा चारित्रापेक्षया देशघातित्वं चारित्रगतापकर्षजनकत्वमेव, तच्च नाप्रत्याख्यानानामित्यदोषः। तदेव घातिकममकृतयः काश्चित्सर्वघातिन्यः काश्चिच देशघातिन्य इति स्थितम । नामगोत्रवेदनीयायुरन्तर्गतास्तु प्रकृतयों हन्तव्याभावान किमपि प्रन्तीति ता अघातिन्यो द्रष्टव्याः।
॥११॥