________________
कर्मप्रकृतिः ॥१५५॥
(चू०)-'करणोदयसत्तविदुत्ति-अढण्हं करणाणं उदयसंताण य (विऊ-नाणवंता) जा (जो) करणउदय| संताणं, णिज्जरकरणं करेति संजमो तंमि उज्जोगवंता, 'कंमद्वगुदयणिहाजणिय'त्ति-अट्ठण्हं कंमाणं 'उदय
प्रकरणपरि| निहा' अत्रोदयग्गहणं बंधसत्तोवलक्षणं, तओ बंधुदयसत्ताखयेण जणियं उप्पातिय(ज) मणि8 सुहमुति'
ज्ञानफलं |त्ति-मणइट्ट मोक्खमुहं पार्वति ॥ __(मलय०)-संप्रति प्रकरणपरिज्ञाननिबन्धनां विशिष्टफलसंप्राप्तिमाह-'करणोदय'त्ति । करणानामुक्तस्वरूपाणामुदयसतयोश्च सम्यक परिज्ञानयुक्ताः, 'तन्निजरकरण मंजमुजोग' ति-तासां करणोदयसत्तानां या निर्जरा तस्याः करणं निर्वर्तनं तदर्थ संयमं प्रति उद्योगउद्यमो येषां ते तनिर्जराकरणसंयमोद्योगाः। ते इत्थंभूताः सन्तः किमित्याह-'कर्माष्टकोदयनिष्ठाजनितं', कर्माष्टकस्याष्टानां कर्मणामु. दयनिष्ठया, उदयग्रहणं बन्धसत्ताापलक्षणं, ततोऽयमर्थः-बन्धोदयसत्ताक्षयेण जनितमुत्पादितं यत् 'मणिटुं' ति-मनस इष्टम् । अथवा 'अणिटुंति-न विद्यते निष्टा पर्यवसानं यस्य तदनिष्ठ अपर्यवसानं सुखं, उभयत्रापि मोक्षसुखं, तत् उपयन्ति-प्राप्नुवन्ति । तस्मादवश्यमिह प्रकरणे प्रेक्षावद्भिनिरन्तरमभ्यासः करणीयः, कृत्वा च यथाशक्ति संयमानि प्रवर्तितव्यं, प्रवृत्तेन च सता संक्लिष्टाध्यवसायरूपकुपथपरिहारे यत्न आस्थेय इति ।।५।।
(उ०)-सम्प्रति प्रकरणपरिज्ञानस्य विशिष्टफलमाह-करणोदयमत्ताविदः, करणानामुक्तस्वरूपाणां बन्धादीनामुदयसत्तयोश्च समयपरिज्ञानयुक्ताः, तन्निर्जराकरणसंयमोद्योगा इति-तासां करणोदयसत्तानां या निर्जरा तस्याः करणं निर्वर्तनं तदर्थ संयमोद्योगश्चारित्रा-9॥१५५।। भ्यासो येषां ते तथा । करणाष्टकस्योदयनिष्ठया, उदयग्रहर्ण बन्धसतोपलक्षणं, ततो बन्धोदयसत्ताक्षयेणेत्यर्थः, तेन जनितमुत्पादितं