SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयरूपाणि, तेषां चतुर्दशानां ध्रुवोदयकर्मणां सर्वे छद्मस्था उदीरकाः। तथा 'धुवगाणं ति-नामध्रुवोदयानां | त्रयस्त्रिंशत्संख्यानां तैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुभाशुभागुरुलघुनिर्माणरूपाणां योगिनः-सयोगिकेवलिपर्यन्ता उदीरकाः। उपघातनाम्नस्तनुस्थाः-शरीरपर्याप्त्या पर्याप्ता उदीरकाः। तनुकिट्टीनां-मूक्ष्मकिट्टीनामाल्लोभसत्कानां तनुकरागाः-मूक्ष्मसंपराया यावच्चरमावलिका न भवति तावदुदीरकाः॥५॥ तसबायरपज्जत्तग सेयर गइजाइदिट्टिवेयाणं । आऊण य तन्नामा पत्तेगियरस्स उ तणुत्था ॥६॥ (चू०)–'तसबादरपज्जत्तगा सेतर'त्ति। सपडिवक्खो तसथावरवादरसुहमपज्जत्तअपजत्त चत्तारि गतीतो Vएवं पंच जातीतो मिच्छदसणातितिण्णिदिट्टीतो तिणि वेदा चत्तारि आउगाणि, एतासिं पणुवीसाण पगतीणं | 'तण्णामा'-तण्णामा सव्वे उदीरगा। तं जहा-तसणामाए तसा। एवं सव्वे सरीरत्था वा अंतरगतीए वट्टमाणा वा उदीरगा। एवं सव्वेसिं भाणियव्वं । 'पत्तेगियरस्स उ तणुत्था'-पत्तेयसरीरणामाए साहारणसरीरणामाए य सव्वे सरीरोदए वट्टमाणा उदीरगा ॥६॥ (मलय०)-'तस' त्ति-त्रसबादरपर्याप्तानां सेतराणां सप्रतिपक्षाणां स्थावरमूक्ष्मापर्याप्तसहितानामित्यर्थः । तथा चतसृणां गतीनां, | पञ्चानां च जातीनां, तिसृणां दृष्टीनां-दर्शनानां मिथ्यादर्शनादीनां, त्रयाणां च वेदानां नपुंसकवेदादीनां, चतुर्णां चायुषा, सर्वसंख्यया | पञ्चविंशतिप्रकृतीनां यथास्वं तन्नामानस्तत्तत्मकृतिनामान उदीरकाः, तद्यथा-वसनाम्नस्त्रसाः, ते च शरीरेऽपान्तरालगतौ च वर्तमाना उदीरकाः, एवं सर्वेषामपि भावनीयम्। तथा प्रत्येकनाम्न इतरस्य च साधारण नाम्नः तनुस्थाः-शरीरस्थाः शरीरपर्याप्या पर्याप्ता यथाक्रम SECONDARODE
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy