________________
कर्म प्रकृतिः
॥४८॥
सा च सादिरध्रुवा चं । ततोऽन्या सर्वाऽप्यजघन्या, सा चानादिः । ध्रुवाधुवे प्राग्वत् । एतासामेव मिथ्यात्वाद्यष्टचत्वारिंशत्प्रकृतीनां शेषविकल्पा उत्कृष्टानुत्कृष्टजघन्यलक्षणा द्विविधाः साद्यध्रुव भेदात्, यत एतासामुत्कृष्टा स्थित्युदीरणा मिथ्यादृष्टेरुत्कृष्टसंक्लेशे वर्त|मानस्य कियत्कालं लभ्यते, समयान्तरे च तस्याप्यनुत्कृष्टेति द्वे अप्येते साद्यध्रुवे । जघन्या तु प्रागेव भावितेति । शेषाणां दशोत्तरशतसंख्यानां सर्वे विकल्पा उत्कृष्टानुत्कृष्टजघन्याजघन्यरूपा द्विविधाः साद्यध्रुव भेदात् तथात्वं चाभ्रुवोदयत्वादेव भाव्यम् ||३१||
इयाणि अद्धाच्छेओ सामित्तं च दो वि भण्णंति
अद्धाच्छेओ सामित्तं पिय ठिइसकमे जहा नवरं । तव्वेइसु निरयगईऍ वा तिसु हिट्टिमखिईसु ॥ ३२ ॥
(चू०) - अद्धाच्छेओ सामित्तं च जहा ठितिसंकमे भणियं तहा भाणियव्वं इह वि, तहावि अइसंग्वित्तंति काउं उल्लोविज्जइ । जेसिं कम्माणं बन्धुक्कस्सठिती तेसिं बन्धावलियदुगूणे ठिती उक्कोसिया द्वितीउदीरणे होइ । तंमि य समये सव्वद्वितीए बन्धावलिया गया तेण आवलियूणा सव्वहिती जट्ठिती । जेसिं कम्माणं संकमुक्कसा ठिती तेसिं तीयावलिगूणा सव्वद्विती उक्कोसिया ठितीउदीरणा होइ । तंमि समये बन्धसंकमावलियदुगुणा (जट्ठि) ती होइ । सम्मत्तसम्मामिच्छत्ताणं सत्तरिसागरोवमकोडाकोडीओ अंतोमुहुत्तूणा उक्कोसिया ठिति, ठितिउदीरणा वि उक्कोसिता तत्तिया चेव । (मिच्छत्तस्स उक्कोसट्ठिति बंधिऊण तत्थेव अंतोमुहत्तं द्विच्चातओ परिवडिऊण उदीरेइत्ति) सम्मत्तस्स अंतोमुहनृणा ठिती उक्कोसिया ठितीउदीरणा होइ । इदाणिं सम्मा
स्थित्युदीरणा
118411