SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ यस्सेव खवणाए अब्भुट्टियस्य 'अपुवकरणालियाअंतेत्ति । किं कारणं? भण्णइ-अपुवकरणद्धाए पढमाव| लियाए अंतिम समये लोभसंजलणाए जहण्णो पदेसंकमो भवति । परतो गुणसंकमेण लद्धं बहुगं संकमतित्ति किच्चा ॥१८॥ __(मलय०)—'मायस्स'त्ति-अनुपशमग्य-मोहनीयोपशममकृत्वा, उपशमश्रेणिमकृत्वेत्यर्थः, असातबन्धानां मध्ये यश्चरमोऽसातबन्धस्तस्यान्तिम समये वर्तमानस्य क्षपणायोद्यतस्य सातस्य जघन्यः प्रदेशसंक्रमो भवति । परतो हि सातस्य पतद्ग्रहता भवति, न संक्रमः। 'खवणाए' इत्यादि-मोहनीयोपशममकृत्वा क्षपणायोद्यतस्यापूर्वकरणाद्धायाः प्रथमावलिकाया अन्तसमये संज्वलनलोभस्य जघन्यः प्रदेशसंक्रमः । परतो गुणसंक्रमेण लब्धस्यातिप्रभृतस्य दलिकस्य संक्रमावलिकातिक्रान्तत्वेन संक्रमसंभवात जघन्यप्रदेशसंक्रमाभावः।।९८॥ | (उ०) अनुपशमय्योपशमश्रेण्या मोहोपशममकृत्वाऽसातबन्धानां मध्ये यश्चरमोऽसातबन्धस्तस्यान्तिमसमये वर्तमानस्य क्षपणा| योद्यतस्य सातस्य जघन्यः प्रदेशसङ्क्रमो भवति, परतो हि सातस्य पतग्रहतैव भवति, न सङ्क्रमः । मोहनीयोपशममकृत्वा क्षपणोद्यतस्यापूर्वकरणाद्धायाः प्रथमावलिकाया अन्तसमये सज्वलनलोभस्य जघन्यः प्रदेशसङ्क्रमः, परतो गुणसङ्क्रमलब्धस्यातिप्र| भृतस्य दलिकस्य सङ्क्रमावलिकातिक्रान्तस्य सङ्क्रमसंभवाजघन्यप्रदेशसक्रमाभावः ॥ ९८॥ 7 अयरछावट्ठिदुगं गालिय थीवेयथीणगिद्धितिगे । सगखवणहापवत्तस्संते एमेव मिच्छत्ते ॥ ९९ ॥ (चू०)–'अयरछावहिदुर्ग'-सागरोवमाणं वे छावट्ठीतो 'गालिय'-परिसाडित 'थीवेयथीणगिद्धितिगे' इत्थि| वेदधीणगिद्धितिगबन्धाभावा 'सगखवणहापवत्तस्संते'-अप्पणो खवणाए अन्भुट्टियस्स अप्पणो अहापवत्तकर
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy