SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ kट MB | सोपि यथासंख्यं दर्शनावरणचतुष्कस्य यशःकीत्तश्चैकस्या भवतीति सूक्ष्मसंपरायस्यैव ग्रहणम् । अविरतसम्यग्दृष्टयः सप्तविधबन्धका कर्मप्रकृतिः उत्कृष्टयोगे वर्तमाना अप्रत्याख्यानावरणानामुत्कृष्टप्रदेशबन्धकाः, मिथ्यात्वमनन्तानुबन्धिनश्चैते न बघ्नन्तीति तद्भागद्रव्यमधिकं CAI प्रदेशबन्धे उत्कृष्टप्रदे॥ ८३॥ लभ्यत इत्यमीषामेव ग्रहणम् । देशविरता उक्तरूपाः प्रत्याख्यानावरणानाम् , अप्रत्याख्यानावरणानामप्यमी अबन्धका इति तद्भागाधिकद्र-5 शबन्धवाव्यलाभात् । पुरुषवेदसंज्वलनचतुष्टयानामनिवृत्तिवादरः सर्वोत्कृष्टयोगः पञ्चचतुखियेकबन्धक उत्कृष्टप्रदेशबन्धस्वामी, बन्धमधिकृत्य |मित्वम् । व्यवच्छिन्नानां प्रकृतीनां यथायथं भागप्रवेशात् । प्रशस्तविहायोगतिमनुजायुःसुरत्रिकसुभगत्रिकवैक्रियद्विकसमचतुरस्रसंस्थानासातवेद| नीयवज्रर्षभनाराचसंहननलक्षणानां त्रयोदशप्रकृतीनां मिथ्यादृष्टिः सम्यग्दृष्टिर्वोत्कृष्टप्रदेशबन्धस्वामी। तथाहि-असातं मिथ्यादृष्टिसम्यग्दृष्टी द्वावपि प्रकृतिलाघवादिविशेषाभावादुत्कृष्टयोगावुत्कृष्टप्रदेशं बध्नीतः, देवमनुष्यायुषोरप्यष्टनिधबन्धकावुत्कृष्टयोगावविशेषेणोत्कृष्टप्रदेशबन्धं कुरुतः, देवद्विकवैक्रियद्विकाद्यसंस्थानप्रशस्तविहायोगतिसुभगत्रिकलक्षणा नव नामप्रकृतयो नाम्नोऽष्टाविंशतिबन्ध| काल एव बन्धमायान्ति । तां चाष्टाविंशति देवद्विकवैक्रियद्विकपश्चेन्द्रियजातितैजसकार्मणाद्यसंस्थानवर्णचतुष्कागुरुलघूपघातपराघातो च्छ्वासप्रशस्तविहायोगतित्रसवादरपर्याप्तप्रत्येकस्थिरास्थिरैकतरशुभाशुभकतरसभगत्रिकयशाकीय॑यशाकीयैकतरनिर्माणलक्षणां देवग| तिप्रायोग्यां सम्यग्दृष्टिमिथ्यादृष्टिश्च बध्नातीति द्वयोरप्युत्कृष्टयोगयोः सप्तविधवन्धकयोरष्टाविंशतिबन्धकाले उक्तानां नवप्रकृतीनामुत्कृ-1 टप्रदेशबन्धकत्वम् । एकोनत्रिंशदादिबन्धस्थानेष्वप्येता नव प्रकृतयो बध्यन्ते परं तत्र भागबाहुल्यादुत्कृष्टप्रदेशबन्धासंभव इति तदग्रहणम् । | वज्रर्षभनाराचस्यापि सम्यग्दृष्टिमिथ्यादृष्टि, सप्तविधबन्धको नानो वज्रर्षभनाराचसहितास्तिर्यग्द्विकपञ्चेन्द्रियजात्यौदारिकद्विकतैजसकार्मणाद्यसंस्थानसंहननवर्णचतुष्कागुरुलधूपघातपराघातोच्छ्वासप्रशस्तविहायोगतित्रसचतुष्कसुभगत्रिकस्थिरास्थिरकतरशुभाशुभकत दEDOS TODANANDROINS ॥८३
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy