________________
भङ्गः प्राप्यत इति सर्वसंख्यया केवलिनां षड्भङ्गाः । तत्रैकचत्वारिंशत्यतीर्थकृत एकः, शेषेषु तु पञ्चसु तीर्थकृतः । तदेवमुक्तानि केवलिनामुदीरणास्थानानि ।
सम्प्रत्येकेन्द्रियाणामभिधीयन्ते-एकेन्द्रियाणामुदीरणास्थानानि पश्च, तद्यथा-द्विचत्वारिंशत् पश्चाशत् एकपश्चाशत् द्विपञ्चा१२ शत् त्रिपश्चाशच्चेति । तत्र तिर्यग्गतितिर्यगानुपूयौं स्थावरनामैकेन्द्रियजाति दरसूक्ष्मयोरेकतरत् पर्याप्तापर्याप्तयोरेकतरत् दुः।
भगमनादेयं यशःकीर्त्ययशाकीयोरेकतरेत्येता नय प्रकृतयः प्रागुक्ताभिधुवोदीरणाभित्रयस्त्रिंशत्संख्याकाभिः सह सन्मिश्रा द्विचत्वाV| रिंशद्भवति । अत्र च भङ्गाः पञ्च, तद्यथा-बादरसूक्ष्माभ्यां प्रत्येकं पर्याप्तापर्याप्ताभ्यामयशाकीर्त्या सह चत्वारः, वादरपर्याप्तयशःकी
तिभिश्चैकः । सूक्ष्मापर्याप्ताभ्यां सह यशाकीरुदयो न भवति, तदभावाच्च नोदीरणेति कृत्वा तदाश्रिता विकल्पा न भवन्ति । एषा द्विचत्वारिंशदपान्तरालगतौ वर्तमानस्य वेदितव्या। ततः शरीरस्थस्यौदारिकशरीरौदारिकसंघातौदारिकबन्धनचतुष्टयहुण्डसंस्थानोपघातप्रत्येकसाधारणान्यतररूपं नवकं प्रक्षिप्यते, तिर्यगानुपूर्वी चापनीयते, ततः पञ्चाशद्भवति । अत्र च भङ्गा दश, तद्यथा-बादरपर्याप्तस्य प्रत्येकसाधारणाभ्यां यश-कीर्त्ययश कीर्तिभ्यां च चत्वारो भङ्गाः, अपर्याप्तबादरस्य प्रत्येकसाधारणाभ्यामयशःकीर्त्या सह द्वौ, सूक्ष्मस्य |च पर्याप्तापर्याप्तप्रत्येकसाधारणैरयश-कीर्त्या सह चत्वार इति दश । चादरवायुकायिकस्य वैक्रियं कुर्वत औदारिकषद्कस्थाने वैक्रियष
कमवगन्तव्यम् । ततश्च तस्यापि पश्चाशदेवोदीरणायोग्या भवति । केवलमिह बादरपर्याप्तप्रत्येकायश कीर्तिभिरेक एव भङ्गः । तैज| स्कायिकवायुकायिकयोहिं साधारणयशःकीयोरुदयो न भवति, तदभावाच्च नाप्युदीरणा, ततस्तदाश्रिता भङ्गा न प्राप्यन्ते । तदेवं सर्व-18 संख्यया पश्चाशत्येकादश भङ्गाः। ततः शरीरपर्याप्या पर्याप्तस्य पराघाते क्षिप्ते एकपञ्चाशद्भवति । अत्र च भङ्गाः षद् , तद्यथा-बाद