SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ SWA52 अनुभाग पणा. S | स्थाननिबन्धनेषु । ततोऽपि यवमध्यानुभागबन्धस्थाननिवन्धनेष्वसंख्येयगुणाः। ततोऽपि त्रिसामयिकानुभागबन्धस्थाननिमित्तेष्वसंख्येकर्मप्रकृतिः । यगुणाः। ततोऽप्याद्यपञ्चषट्सप्तसामयिकानुभागबन्धस्थानहेतुष्वसंख्येयगुणाः। एतावन्त एवोपरितनपञ्चषट्सप्तसामयिकानुभागबन्धस्थाननिमित्तेषु। ततो यवमध्योपरिवर्जिनिःशेषानुभागबन्धस्थाननिमित्तेषु विशेषाधिकाः। ततोऽपि कण्डकाधस्तननिःशेषानुभागबन्ध बन्धप्ररू॥११७॥ | स्थानहेतुपु विशेषाधिकाः। ततोऽपि सर्वेष्वनुभागवन्धस्थाननिबन्धनेष्वध्यवसानेषु विशेषाधिकाः॥ ४९-५०-५१ ॥ इयाणिं पुण अनुभागबंधज्झवसाणट्ठाणाणि एक्केक्के कसायोदयट्ठाणे केवइयाणि होजत्ति तं णिरूवणत्थं भण्णति| एक्केक्कम्मि कसायोदयम्मि लोगा असंखिया होति । ठिइबंधट्ठाणेसु वि अज्झवसाणाण ठाणाणि॥५२॥ (चू०)-'एक्केक्कंमि कसायोदयंमि'त्ति-एक्केक्कंमि कसाओदए 'लोगा असंखिया होतित्ति अज्झवसाणट्ठाMणाणं ति । 'हितिबंधहाणेसु वि अज्झवसाणाण हाणाणि'त्ति-जे एक्कं द्विति णिवत्तति हितिबंधज्झवसाणहाणा ते असंखेज़लोगागासपदेसमेत्ता, एवं सवहितिविकप्पेस, तंमि एक्केक्कमि द्वितिबंधहाणंमि अणुभागबंधज्झवसाणहाणाणि असंखेज़लोगागासपदेसमेत्ताणि ॥५२॥ __(मलय०)-तदेवमनुभागबन्धस्थानेषु तन्निबन्धनेषु चाध्यवसानेषु यथा जीवा वर्तन्ते तथा प्ररूपणा कृता । सम्प्रत्येकैकस्मिन् ॥११७॥ १७ स्थितिस्थानाध्यवसाये नानाजीवापेक्षया कियन्तोऽनुभागवन्धाध्यवसायाः प्राप्यन्त इति तन्निरूपणार्थमाह-'एकेकम्मि'त्ति । एकैकस्मिन् IA कषायोदये स्थितिस्थाननिबन्धनभूते नानाजीवापेक्षयाऽनुभागबन्धाध्यवसायस्थानानि-कृष्णादिलेश्यापरिणामविशेषरूपाणि, "सकपायोद
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy