________________
स्तोकानि, ततो द्वितीयस्थितौ विशेषाधिकानि, ततोऽपि तृतीयस्थितौ विशेषाधिकानि, एवं तावद्वाच्यं यावदुकटा स्थितिः । शुभ प्रकृतीनां त्वायुर्वर्जानां प्रागुक्तानामुत्कृष्टस्थितावनुभागबन्धस्थानान्यसंग्ख्येयलोकाकाशप्रदेशप्रमाणानि, तानि स्तोकानि, नत एककसमयहान्या जघन्यस्थिति यावद्विशेषाधिकानि वाच्यानि ॥ ५५ ॥ पल्लासंखियभागं गंतु दुगुणाणि आउगाणं तु । थोवाणि पढमबंधे बिइयाइ असंखगुणियाणि ॥५६।।
(चू०)-परंपरोवणिहियाए पुवुत्ताणं आउगवजाणं असुभपगतीणं जहणियाए द्वितीए अणुभागबन्धज्झवसाणट्टाणाणि थोवाणि । ततो पलिओवमस्स असंखेजइभागं गंतृणं दुगुणवड्डियाणि अणुभागबन्धज्झवमाणहाणाणि । एवं दुगुणवड्डियाणि दुगुणवड्डियाणि जाव उक्कसियाणं द्वितित्ति । गं द्वितिअणुभागबंधज्झवसाणहाणंतरं पलिओवमस्स असंखेजइभागो, नाणाहितिअणुभागबंधज्झवसाणगुणहाणिहाणंतराणि आवलियाए। असंखेजइ भागमेत्ताणि । णाणाद्वितीअणुभागबंधज्झवसाणहाणिहाणंतराणि थोवाणि, एग द्विअणुभागबंधज्झवसाणहाणंतरं असंखेजगुणं । पुवुत्ताणं आउगवजाणं सुभपगतीणं उक्कसियाए ठितीए अणुभागबंधज्झवसाणहाणेहिंतो पलितोवमस्स असंखेजइ भागमेत्ताणि ठाणाणि ओसरिऊण दुगुणवड्डियाणि द्वितिअणुभागबंधज्झवसाणट्ठाणाणि । एवं दुगुणवड्डियाणि दुगुणवड्डियाणि जाव जहणिया ठितित्ति । एगंतरनाणंतराणं पमाणं अप्पाबहुगं च जहा असुभाणं । 'आउगाणं तु थोवाणि पढमबंधे बिइयाइ असंखगुणियाणि त्ति-चतुण्हवि आउगाणं जहणियाए ठितीए अणुभागवन्धज्झवसाणहाणाणि थोवाणि, समयाहियाए जहरिणगाए ठितीए अणु