________________
पणा.
भागबन्धज्झवसाणहाणाणि असंखेनगुणाणि, एवं जाव उक्कोसिया ठिती ताव णेयव्वं ॥५६॥ कर्मप्रकृतिः (मलय०)-तदेवं कृताऽनन्तरोपनिधया वृद्धिमार्गणा । सम्प्रति परम्परोपनिधया तां चिकीर्षुराह–'पल्ले'ति । पूर्वोक्तानामायुर्वर्जाना- अनुभाग
बन्धग्ररू॥१२३॥
| मशुभप्रकृतीनां जघन्यस्थितेरारभ्य पल्योपमासंख्येयभागमात्राणि स्थितिस्थानान्यतिक्रम्य यदपरं स्थितिस्थानं तस्मिन् अनुभागबन्धस्थानानि जघन्यस्थितिसत्कानुभागबन्धस्थानेभ्यो द्विगुणानि भवन्ति । ततः पुनरपि तावन्ति स्थितिस्थानान्यतिक्रम्य यदपरं स्थितिस्थानं तस्मिन् द्विगुणान्यनुभागबन्धस्थानानि भवन्ति । एवं भूयो भूयस्तावद्वाच्यं यावदुत्कृष्टा स्थितिः । तथा पूर्वोक्तानामायुर्व
र्जानां शुभप्रकृतीनामुत्कृष्टस्थितेरारभ्य पल्योपमासंख्येयभागमात्राणि स्थितिस्थानान्यतिक्रम्य यदपरमधःस्थितिस्थानं तस्मिन्ननु४. भागवन्धस्थानान्युत्कृष्टस्थितिस्थानसत्कानुभागबन्धस्थानेभ्यो द्विगुणानि भवन्ति । ततः पुनरपि तावन्ति स्थितिस्थानान्यधोऽवतीर्या-TAL
धस्तनं यदपरं स्थितिस्थानं तस्मिन् द्विगुणानि भवन्ति । एवं तावद्वाच्यं यावजघन्या स्थितिः। एतानि च शुभप्रकृतीनामशुभप्रकृतीनां |च प्रत्येकं द्विगुणवृद्धिस्थानानि आवलिकाया असंख्येयभागे यावन्तः समयास्तावत्प्रमाणानि भवन्ति । तथा द्विगुणवृद्धिस्थानानि स्तो-13 | कानि, आवलिकाया असंख्येयभागमात्रत्वात । एकस्मिन् द्विगुणवृद्ध्योरपान्तराले स्थितिस्थानानि असंख्येयगुणानि, पल्योपमासंख्येय-18 भागमात्रत्वात् । तथा चतुर्णामप्यायुषां जघन्यायां स्थितौ सर्वस्तोकान्यनुभागबन्धस्थानानि, ततः समयाधिकायां जघन्यस्थितौ असंख्येयगुणानि, ततोऽपि द्विसमयाधिकायामसंख्येयगुणानि, एवं तावद्वाच्यं यावदुत्कृष्टा स्थितिरिति ।। ५६ ।।
(उ०) इयमनन्तरोपनिधया वृद्धिमार्गणा, अथेह परम्परोपनिधया तां चिकीर्षुराह-पल्योपमासंख्येयभागमात्राणि स्थितिस्था- ॥१२३॥ नानि गत्वाऽतिक्रम्य यद्यदपरं स्थितिस्थानं तस्मिंस्तस्मिन् प्राक्तनस्थितिस्थानसत्कानुभागबन्धस्थानेभ्यो द्विगुणान्यनुभागबन्धस्था
TAIKCAREORG