________________
प्रदेशोदीरणा ॥८॥ देवनिरयाउगाणं जहन्नजेट्टट्टिई गुरुअसाए । इयराऊण वि अट्ठमवासे णेयोऽटुवासाऊ ॥४॥
(चू०)-'देव निरयाउगाणं जहणजेडठिती गुरुअसाय'त्ति-देवनेरइयाउणं उक्कोसपदेसउदीरगो जहण्णठितीजेट्टठिती य जहासंखं गुरुअसायत्ति तिव्वेणं असातउदयेणं वहमाणो उक्कोसपदेसुदीरगो। किं भणियं होइ ? | भण्णइ-देवाउगस्स देवो दसवाससहस्स ठितीतो उक्कोसए असातउदए वट्टमाणो उक्कोसपदेसउदीरगो, जहण्णठिती गुरुअसाउदयी लब्भतित्ति काउं जहण्णग्गहणं । णिरयाउगस्स रइओ तेत्तीससागरोवमठितीउ उक्कोस. असाउदए वद्यमाणो उक्कोसपदेसुदीरगो, असायं वेदमाणस्स बहुगा पदेसा सडं तित्ति असायगहणं, तं च जेट्टद्वितीए लगभइ। 'इयराऊण वि अट्ठम वासेणेयो अट्ठवासाऊ'-इयरायणं तिरियमणुयायूणं अट्ठमे वासे वट्टमाणो अट्ठवरिसाणि जीवन्तो तिव्वअसाउदये वहमाणो तिरयायुगस्स तिरियो मणुयाउगस्स मणुओ उक्कोसपदे सुदीरतो ॥४॥ ___ (मलय०)–'देव'त्ति-देवनारकायुषोर्यथाक्रमं देवनारको जघन्योत्कृष्टस्थितिको गुरुदुःखोदये वर्तमानौ उत्कृष्टप्रदेशोदीरको वेदित- 12 | व्यौ । एतदुक्तं भवति-देवो दशवर्षसहस्रायुःस्थितिको गुरुदुःखोदये वर्तमानो देवायुष उत्कृष्टप्रदेशोदीरकः । तथा नैरयिकस्त्रयस्त्रिंशत्सागरोपमायुःस्थितिको गुरुदुःखोदये वर्तमानो नरकायुष उत्कृष्ट प्रदेशोदीरकः । प्रभृतं हि दुःखमनुभवन् प्रभूतान् पुद्गलान् परिशाटयतीति तदुपादानम् । इतरायुषोः-तिर्यग्मनुष्यायुषोर्यथासंख्यं तिर्यअनुष्यो अष्टवर्षायुषौ अष्टमे वर्षे वर्तमानौ गुरुदुःखोदययुक्तौ उत्कृ
DIGGEDD