SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः |साहणेण लद्धं मणवतिकायजोगतिगं । एत्थ लद्धी साहणं । अहवा तेण वीरिएण तिविहग्गहणविभत्तेण 'लद्ध बन्धनकरणे णामतिर्गति मणवतिकायजोगणामतिगं । एस मूलिल्लेण अत्येण संवत्तो। अहवा मणवइकायजोगदव्वेण ॥२१॥ उप्पण्णत्तातो लद्धं मणआदिणामतिगं, सव्वत्थ वीरियमेव विसेसियं भवति । मणसा जोगो मणजोगो, वायाए जोगो वतिजोगो, कायेण जोगो कायजोगो। जोगो वावारो। अह सव्वजीवपएसेसु तुल्लखतोव-11 समजलडिरस तुल्लमणमादिउवटुंभदव्वस्स केण हेउणा विसरिसो वावारोउवलब्भतित्ति? भण्णइ-'कजन्भास-15 पणोण्णप्पवेसविसमीकयपएस'त्ति, जदत्थं चेते तं कज्ज, तस्सन्भासो आसण्णता, अण्णोण्णस्स पवेसो पदेसाणं, कजन्भासेण य अण्णोण्णपवेसेण य वीरितं पति विसमीकता पदेसा भवंति । कहं ? भण्णति-जे कजभासत्थापदेसा तेसिं तिब्वयरी चेट्ठा भवति, ततो दूरत्थाणं मंदा, ततो दूरतरत्थाणं मंदतरा भवति । सा | SA अण्णोण्णसंबंधत्तातो पदेसाणं लब्भइ ।जहा संखला परोप्परबद्धा एक्कमि वि पदेसे चालिजमाणे सव्वेचलंति, चलंता वि विसमफंदा दिवा, एवं पदेसाण वि अणादिगसंबंधबद्धाणं जाणियव्वं । जति अण्णोण्णपविट्ठा न होजा तो कज़ब्भासत्तणेण विविसमीकतपदेसत्तण्णं पि ण होज, जहा गोपुरिसाणं । तम्हा कजन्भासेण | अण्णोण्णपवेसेण य विसमीकयप्पदेसवीरियं पुबुत्तकारणेण लद्धणामतिगं चेति संबज्झति । एतेण कार णेण सब्वपदेसेसु तुल्लवयोवसमलद्धिस्स जीवस्स तुल्लमणादिविगप्पस्स वि विसमो परिफंदो जीवपदेसे|| सुत्ति णत्थि दोसोत्ति । जहा लोगे लोहगादिणा अभिहतस्स सव्वंगेसु जुगवं वेयणा होति तहावि अभिघात- ॥२१॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy