SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ SLCCC सातरूपी संक्रमपतद्ग्रहौ परावर्त्तमानत्वात्साद्यध्रुवौ । तथा मिथ्यादृष्टयादीनां सूक्ष्मसंपरायान्तानामुच्चैत्रिवन्धकानामुच्चनीचत्रिसत्कर्मणामुच्चैर्गोत्रं पतद्ग्रहः, नीचैर्गोत्रं संक्रमस्थानम् । नीचैर्गोत्रबन्धकानां तु मिथ्यादृष्टिसासादनानामुच्चनीचैर्गोत्रसत्कर्मणां नीचैर्गोत्रं पतद्ग्रहः, उच्चैर्गोत्रं तु संक्रमस्थानम् । एतावप्युच्चनीचैर्गोत्ररूपी संक्रमपतद्ग्रहौ परावर्तमानत्वादेव साद्यध्रुवौ ॥ ९॥ मोहायुनीमवर्जप्रकृतिसंक्रमप्रतिग्रहस्थानानां साद्यादिभङ्गकयन्त्रम् । प्रकृतिस्थानानां संक्रमः सादिः अध्रुवः अनादिः ध्रुवः उपशान्तमोहा अमव्यानाम् प्राप्तस्य अत्यक्तमिथ्यात्वस्य C शानावरणान्तराय- उपशान्तमोहात् दशकस्य प्रतिपततः भव्यानाम् दर्शनावरणीयनवकस्य दर्शनावरणीयपदकस्य || क्षपकश्रेणी विद्यमानत्वेन कादाचित्कत्वात् कादाचित्करवात् असातवेदनीयस्य | परावर्त्तमानबन्धित्वात् परावर्तमानबन्धित्वात् सात उच्च नीच० च ० ० ORDIA
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy