SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥३७॥ ORDAROIDROICE द्वीन्द्रियादौ जघन्य इतर उत्कृष्टश्च परिपाटथाऽसङ्खयेयगुणो वाच्यः । तथाहि-पर्याप्तबादरैकेन्द्रियोत्कृष्टयोगाद्वीन्द्रियस्य लब्ध्यपर्याप्त| कस्योत्कृष्टो योगोऽसङ्खयेयगुणः । ततस्वीन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसङ्खयेयगुणः । ततश्चतुरिन्द्रियस्य लब्ध्यपर्याप्तस्यो-Ter बन्धन|त्कृष्टो योगोऽसङ्ख्थेयगुणः । ततोऽसंज्ञिपश्चेन्द्रियस्य लब्ध्यपर्याप्तस्योत्कृष्टो योगोऽसङ्खयेयगुणः । ततोऽपि संज्ञिपश्चेन्द्रियस्य लब्ध्य- करणे पर्याप्तस्योत्कृष्टो योगोऽसङ्खथेयगुणः । ततो द्वीन्द्रियस्य पर्याप्तस्य जघन्यो योगोऽसङ्ख्थेयगुणः। ततस्त्रीन्द्रियस्य पर्याप्तस्य जघन्यो । योगप्र रूपणा. योगोऽसङ्खयेयगुणः । ततश्चतुरिन्द्रियस्य पर्याप्तस्य जघन्यो योगोऽसङ्खथेयगुणः । ततोऽसंज्ञिपश्चेन्द्रियस्य पर्याप्तस्य जघन्यो योगोऽ| सङ्खयेयगुणः । ततः संज्ञिपञ्चेन्द्रियस्य पर्याप्तस्य जघन्यो योगोऽसङ्ख्येयगुणः। ततो द्वीन्द्रियस्य पर्याप्तस्योत्कृष्टो योगोऽसङ्खयेयगुणः । ततस्त्रीन्द्रियस्य पर्याप्तस्योत्कृष्टयोगोऽसङ्खयेयगुणः । ततोऽपि चतुरिन्द्रियस्य पर्याप्तस्योत्कृष्टो योगोऽसङ्खयेयगुणः ॥ १५॥ अमणाणुत्तरगेविजभोगभूमिगयतइयतणुगेसु । कमसो असंखगुणिओ सेसेसु य जोग उक्कोसो॥१६॥ (चू०)–'अमणाणुत्तरगेवेज्जभोगभूमिगततइयतणुगेसु कमसो असंखगुणो'त्ति-ततो असन्निपंचिंदियस्स उक्कस्सगातो जोगाओ अणुत्तरोववाइयाणं देवाणं उक्कस्सजोगो असंखगुणो । ततो गेवेज्जयाणं देवाणं उ-| |क्कस्सजोगो असंवगुणो । ततो भोगभूमिगाणं तिरियमणुयाणं उक्कस्सजोगो असंखगुणो, 'ततियतणुत्ति १५॥३७॥ | आहारसरीरं, ततो आहारगसरीरीणं उक्कस्सजोगो असंखगुणो । 'सेसेसु य जोग उक्कोसो' त्ति-सेसाणं देव णेरतियतिरियमणुयाणं उक्कस्सजोगो असंखेज्जगुणो । एवं एक्केक्कस्स जीवस्स जोगगुणागारो सुहुमखेत्तपलिओवमस्स असंखेज्जतिभागो । पदेसअप्पाबहुयंपि सव्वथोवं सुहुमस्स अपज्जत्तगस्स जहन्नगं पदेसग्गं। ए
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy