SearchBrowseAboutContactDonate
Page Preview
Page 847
Loading...
Download File
Download File
Page Text
________________ असेगकातः रणा 302SODSECONCACCE मन्तरालगतो द्विचत्वारिंशदवसेया। तथा पञ्चाशदेकेन्द्रियाणां शरीरस्थानां । देवानां शरीरस्थानामेकपञ्चाशत् । विकलेन्द्रियतिर्यकपञ्चेन्द्रियनराणां शरीरस्थानां द्विपञ्चाशत । पर्याप्तानां सुरनरयिकाणां सासादनसम्यक्त्वस्थानां पञ्चपञ्चाशत् ! तिर्यकपश्चेन्द्रियमनु- प्रकृत्युदाध्यदेवानां पर्याप्तानां षट्पञ्चाशत् । पर्याप्ततिर्यकपञ्चेन्द्रियाणां उद्योतोदयिनां सप्तपश्चाशत् । सम्यरिमथ्यादृष्टवीण्युदीरणास्थानानिपञ्चपञ्चाशत् पदपश्चाशत् सप्तपञ्चाशत् चेति । तत्र देवनैरयिकागां पश्चपश्चाशत् । तिर्यग्नदेवानां पटपञ्चाशत। तिर्यकपञ्चे-15 न्द्रियाणामुद्योतोदयिनां सप्तपञ्चाशत् । अविरतसम्यग्दृष्टेरष्टावुदीरणास्थानानि द्विचत्वारिंशदेकपञ्चाशदादीनि सप्त च। तत्र नैरयिकसुरतियपश्चेन्द्रियनराणां द्विचत्वारिंशत् । देवनैरयिकाणामेकपश्चाशत् । तियपश्चेन्द्रियमनुष्याणां द्विपञ्चाशत् । नैरयिकसुरक्रियतिर्यग्नराणां त्रिपञ्चाशत् । देवनैरयिकतियपञ्चेन्द्रियवैक्रियतिर्यग्नराणां चतुःपञ्चाशत् । एपामेव पञ्चपञ्चाशदपि । देवतिर्यपञ्चेन्द्रियमनुष्याणां पट्पञ्चाशत् । तिर्यपञ्चेन्द्रियाणामुद्योतोदयिनां सप्तपश्चाशत् । देशविरतस्योदीरणास्थानानि पट्-एकपञ्चाशत् त्रिपश्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपश्चाशञ्चेति । तत्रैकपश्चाशत्रिपञ्चाशचतुःपञ्चाशत्पश्चपञ्चाशाच तियङ्मनुष्याणां वैक्रियशरीरस्थानामवसेया । तेपामेव स्वभावस्थानां वैक्रियशरीरिणां च पट्पश्चाशत् । सप्तपश्चाशत्तिर्यपश्चेन्द्रियागामुद्योतसहितानाम् । प्रमतसंयतानां पञ्चोदीरणास्थानानि-एकपश्चाशत्रिपञ्चाशदादीनि च धारि च । पश्चाप्येतानि वैक्रियशरीरिणामाहारकशरीरिणां वा । परपश्वाशन्चौदारिकस्थानामपि । अप्रमत्तसंयतानां पञ्चपञ्चाशत् पदपश्चाशञ्चेति द्वे उदीरगास्थाने । तत्र पदपश्चाशदौदारिकस्थानां, वैक्रियाहारकस्थानामपि केषाश्चित्संयतानां सर्वपर्याप्या पर्याप्तानां कियत्कालमप्रमत्तत्वमपि प्राप्यत इति तेषां वे उदीरणास्थाने । अपूर्वकरणा-12 ॥४०॥ दिषु पञ्चसु गुणस्थानेष्वेकं षट्पञ्चाशल्लक्षणमुदीरणास्थानम् । तच्चौदारिकस्थानामवसे यम् । एकस्मिन् सयोगिकेवलिगुगस्थानकेष्टादी
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy