________________
DESDAKCE
॥६०॥
बच मायायाः प्रथमस्थितिसम्बन्धिनीमेकामावलिका स्तियुकसंक्रमेण संज्वलनलोभे संक्रमयति । समयोनावलिकाद्विकबद्धाश्च लताः कर्मप्रकृतिः|| पूर्वोक्तपुरुषवेदक्रमेणोपशमयति संक्रमयति च संज्वलनलोभे ॥४८॥
उपशमना। तस्सेव पढमहितीते पमाणणिरूवणत्थं भण्णति
करणम् लोभस्य बेतिभागा बिइयतिभागोत्थ किट्टिकरणद्धा। एगफड्डगवग्गणअणतभागो उता हेट्ठा ॥४९॥ __ (चू०)–'लोभस्स बेतिभाग' त्ति। तिसे लोभवेयगराए बेतिभागमेत्ता लोभस्स पढमहिती करेति । तत्थ) पढमो भागो अस्सकन्नकरणद्धा, वितितो किट्टिकरणद्धा । एतेसु दोसु दलियनिक्खेवो । ताहे लोभसंजलणाए
होपशमना ठितिबंधो मासो अंतोनुहुत्तूणो, सेसाणं कम्माण संखेजाणि वासाणि । तंमि चेव समए तिणि लोभ उवसामेउंपयट्टो, पुव्वकमेणेव उवसामणा । अस्सकनकरणद्धाते वट्टमाणो लोभसंजलणाए पुब्वफडगेहिंतो समते समते अपुवाणि फडगाणि करेति, अपुवाणि नाम बंधसरूपेण उप्पातियाणि ण होंति, विसोहिए अन्नहा फङग-3 स्सरूपेणेव णिवत्तियाणि, ततो संखेजेसु द्वितीणं बंधसु गतेसु अस्सकन्नकरणद्धा गता भवति [हयकन्नकरणद्वा] इयाणिं किट्टीकरणद्धा-तिसे पढमसमते लोभसंजलणाए हितिबंधो दिवसपुहृत्तं, सेसाणं कम्भाणं हितिबंधो वाससहस्सपुहुत्तं । 'वितीयतिभागोत्थकिट्टिकरणद्धत्ति-तीसे लोभवेयगद्वाते वितितो तिभागो किट्टीकरणद्वा वुचति, लोभवेयगद्धाते जाव एयं ठाणं ण पावति ताव पुव्वफडुगं अपुवफडगस्सरूवेणेव अणुभागसंतकम्मं ॥६॥ आसि, तीए पढमं समते किहिओ पकरेइ । किट्टी णाम अणुभागबंधलक्खणस्वरूपविपर्यासेन अणुभागरचना १६
बसु गतेसु अामा दिवसपुहता तो तिमा
Go