SearchBrowseAboutContactDonate
Page Preview
Page 1391
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥११५॥ नामकर्मणो बंधस्थानानि २३-२५-२६- २८-२९-३०-३१-१ इति ८ तानि गतिषु भाव्यन्ते नारकस्य बंध प्रा० २९-३० इति २ तिर्यगु० २९-३० मनुष्यो० २९-३० मनुष्यस्य बंध प्रा० सर्वाण्यपि तत्प्रदश्यते पकेंद्रियोत्पित्सोः २३-२५-२६ विकलेंद्रियतिर्यग्पञ्चेन्द्रियोत्पित्सोः २५-२९-३० नरकोत्पित्सोः २८ देवोत्पत्सोः २८-२९-३०-३१ नरेषुत्पित्सोः २५-२९ क्ष० उ० श्रेण्यां १ तिरचो बंध प्रा० २३-२५-२६-२८-२९-३० इति ६ एकै० २३-२५-२६ विक० ति० प० २५-२९-३० नरको० २८ देवो० २८ नरेत्पित्सोः २५-२९ देवस्य बंध प्रा० २५-२६-२९-३० इति ४ २५ पृथिव्यम्बुवनस्पतिषूत्पित्सोः २६ खरबादरपृथ्वीषूत्पित्सोः २९ तिर्यग्नरेत्पित्सोः ३० 33 कस्या गतेः प्रायोग्यं बध्नतः कतिर्बंधस्थानानि ? तत् प्ररूप्यन्ते नरकगतौ बध्यमाने २८ देवगतौ एकेंद्रिये द्वीन्द्रियादौ पञ्चे० तिर्यग्नरेषु " २८-२९-३०-३१ २३-२५-२६ २५-२९-३० 35 39 39 15 S गतिषुनानोबन्धस्थानानि ॥११५॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy