________________
कर्मप्रकृतिः
॥११५॥
नामकर्मणो बंधस्थानानि २३-२५-२६- २८-२९-३०-३१-१ इति ८ तानि गतिषु भाव्यन्ते
नारकस्य बंध प्रा० २९-३० इति २
तिर्यगु० २९-३०
मनुष्यो० २९-३०
मनुष्यस्य बंध प्रा० सर्वाण्यपि तत्प्रदश्यते पकेंद्रियोत्पित्सोः २३-२५-२६ विकलेंद्रियतिर्यग्पञ्चेन्द्रियोत्पित्सोः २५-२९-३० नरकोत्पित्सोः २८
देवोत्पत्सोः २८-२९-३०-३१ नरेषुत्पित्सोः २५-२९ क्ष० उ० श्रेण्यां १
तिरचो बंध प्रा० २३-२५-२६-२८-२९-३० इति ६
एकै० २३-२५-२६
विक० ति० प० २५-२९-३०
नरको० २८
देवो० २८
नरेत्पित्सोः २५-२९
देवस्य बंध प्रा० २५-२६-२९-३० इति ४
२५ पृथिव्यम्बुवनस्पतिषूत्पित्सोः २६ खरबादरपृथ्वीषूत्पित्सोः
२९ तिर्यग्नरेत्पित्सोः
३०
33
कस्या गतेः प्रायोग्यं बध्नतः कतिर्बंधस्थानानि ? तत् प्ररूप्यन्ते
नरकगतौ बध्यमाने २८
देवगतौ एकेंद्रिये द्वीन्द्रियादौ पञ्चे० तिर्यग्नरेषु
" २८-२९-३०-३१ २३-२५-२६ २५-२९-३०
35 39 39
15
S
गतिषुनानोबन्धस्थानानि
॥११५॥