________________
&&
कर्मप्रकृतिः ॥३३॥
सत्ता प्रकृतिसत्कमस्थानस्वामित्वं
a
तदा सासादन मिश्ररहितेषु द्वादशसु गुणस्थानकेषु तीर्थकरनाम सत्तायां प्राप्यते । यस्तु विशुद्धसम्यक्त्वे सत्यपि तन्न बध्नाति तस्य सर्वगुणस्थानकेषु तत्सत्ता न लभ्यते, यदनयोः स्वहेतुसद्भावेऽपि बन्धाधौव्यानावश्यं सत्तासंभव इति । तथा तीर्थकराहारकद्वयस्य मिथो मिलितस्य सत्ता मिथ्यादृष्टौ नावाप्यते । उक्तं च-"उभए संति न मिच्छो” । केवलतीर्थकरनामसत्ताकोऽपि मिथ्यादृष्टिरन्तर्मुहूर्त्तमात्रं कालं भवेन्नाधिकं, उक्तं च-"तित्थगरे अन्तरमुहुत्त' । इदमुक्तं भवति-यो नरके बद्धायुष्को वेदकसम्यग्दृष्टिबद्धतीर्थकरनामा सँस्तत्रोत्पित्सुरवश्यं सम्यक्त्वं परित्यज्य तत्रोत्पद्यते, उत्पत्तिसमयानन्तरमन्तर्मुहूर्ताव॑मवश्यं सम्यक्त्वं प्रतिपद्यते, तस्यायः | मुक्तप्रमाणः कालो लभ्यत इति द्रष्टव्यम् ॥८-९॥
एगेगपगतिसंतं भणियं, इयाणि पगतिठाणसंत भणतिपढमचरिमाणमेगं छन्नवचत्तारि बीयगे तिन्नि । वेयणियाउयगोएसु. दोन्नि एगोत्ति दोहोति ॥१०॥ __ (चू०)-'पढमचरिमाणमेग'ति-नाणावरणअंतराइयाणं एगेगं पगतिट्ठाणं पंच चेव जाव खीणकसायचरिमसमतो। 'छन्नवचत्तारि बीयगे तिन्नित्ति-नव छ चत्तारि एयाणि दसणावरणे तिन्नि सत्तहाणाणि-सव्वसमुदतो नव, थीणगिद्वितिगे खविते छ, ततो निद्दादुगे ग्वविए चत्तारि। णव जाव उवसंतकसातो, खवगेसु वि अणियहिअद्वाते जाव संखेज भागोत्ति । छक्कं ततो आढतं जाव खीणकसायस्स दुचरिमसमतोत्ति । चउक्कं तस्सेव चरिमसमते। 'वेयणियाउयगोएसु दोन्नि एगोत्ति दो होति'त्ति-बेयणियआउगगोएसु दोण्हं पगतीणं समुदतो, दोन्नि आउगस्स अन्नं आउगं बद्धं जाव ण उदेति ताव दोन्नि संतं, उदिन्ने एगं संतं । वेयणिजस्स वि एगं जाव न
।
D
॥३३॥