________________
स्थितिबन्धप्ररूपणा.
2. उवरिं मिस्साणि जहन्नगोसुभाणं तओ विसेसहिओ । होइ असुभाण जहन्नो संखेज्जगुणाणि ठाणाणि॥९८॥ कर्मप्रकृतिः
I बिट्ठाणे जवमज्झा हट्ठा एगंत मीसगाणुवरिं । एवं तिचउट्ठाणे जवमझाओ य डायठिई ॥१९॥ ॥१९७॥ का अंतोकोडाकोडी सुभविट्ठाणजवमज्झओ उवरि । एगंतगा विसिट्ठा सुभजिट्ठा डायठिइजेट्ठा ॥१०॥
(चू०)-परियत्तमाणिगाणं सुभाण असुभाण य बिट्ठाणगताणि णियमा अणागारपाउग्गाणि ठाणाणि भवंति, अण्णत्थ णत्थि। 'सागारा सव्वत्थ वित्ति-सागारोवउग्गपाउग्गाणि ठाणाणि सव्वत्थेव-बिट्ठाणतिट्ठाणचउट्ठाणे लभंति। ___ इयाणिं सव्वद्वितिट्ठाणाणं अप्पाबहुगं भण्णइ-'हेहा थोवाणि जवमज्झा ठाणाणि चउट्ठाण'त्ति । परियत्तमाणिगसुभाणं चउहाणियजवमज्झस्स हेट्टओ ठितिहाणाणि थोवाणि । 'संखेजगुणाणि उरिति-चउहाणे य जवमज्झस्स उवरिं ठितिहाणाणि संखेजगुणाणि । 'एमेव तिहाणे सुभाणं'ति-परियत्तमाणिगाणं तिहाणियजवमज्झस्स हेट्टओ ठितिहाणाणि संखेजगुणाणि, तस्सेव जवमज्झस्स उवरि ठितिहाणाणि (वि संखेनगुणाणि)। 'बि
हाणे सुभाणमेगंत'त्ति-परियत्तमाणिगाणंसुभाणं बिठाणे य जवमज्झस्स हेतृतो एगंतसागारपाउग्गाणि ठितिहाजाणाणि संखेजगुणाणि।(तओवि बिट्ठाणअणुभागजवमज्झस्स हेट्टओपुवओ उवरिं ठिइहाणाणि मिस्साणि संखेन्ज५ गुणाणि, तओ वि बिट्ठाणरसजवमज्झस्स उवरिं मिस्साणि ठिइहाणाणि संखेनगुणाणि, तओ) परियत्तमाणिगाणं
ENDRDODIACKGS
॥१९७॥