SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ||२८|| प्रकृतिस्थानप्रतिग्रहः २२ मोहनीयस्य प्रतिग्रहस्थानानां साद्यादिभङ्गकयन्त्रम् । सादिः कादाचित्कत्वात् उद्बलितमिश्रसम्यक्त्यस्य सादिमिथ्यादृष्टेः कादाचित्कत्वात् अध्रुवः कादाचित्कत्वात् "" भव्यानाम् कादाचित्कत्वात् " 33 अनादिः "3 ० २१ १९ १८, १७, १५, १४, १३, ११, १०, ९, ७, ६, ५, ४, ३, २, १ छव्वीससत्तवीसाण संकमो होइ चउसु ठाणेसु । बावीसपन्नरसगे इक्कारसइगुणवीसा ॥ १२ ॥ (मलय ० ) — सम्प्रति यथोक्तरूपेषु पतद्ग्रहेषु प्रत्येकं संक्रमस्थानानि संकलयन्नाह – 'छब्बीस' त्ति । चतुर्षु स्थानेषु पतद्ग्रहरूपेषु, तद्यथा-द्वात्रिंशती, पञ्चदश के, एकादश के, एकोनविंशतौ च पर्विंशतिसप्तविंशत्योः संक्रमो भवति । तत्र द्वाविंशतौ मिथ्यादृष्टेः, पञ्चदशके देशविरतस्य, एकादशके प्रमत्ताप्रमत्तयोः, एकोनविंशती अविरतसम्यग्दृष्टेः ॥ १२ ॥ अनादिमिथ्यादृष्टेः o o ध्रुवः ० ० अभव्यानाम् ० ० o संक्रमकरणे प्रकृतिसं क्रमः । ॥ २८ ॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy