________________
कर्मप्रकृतिः
||२८||
प्रकृतिस्थानप्रतिग्रहः
२२
मोहनीयस्य प्रतिग्रहस्थानानां साद्यादिभङ्गकयन्त्रम् ।
सादिः
कादाचित्कत्वात्
उद्बलितमिश्रसम्यक्त्यस्य सादिमिथ्यादृष्टेः
कादाचित्कत्वात्
अध्रुवः
कादाचित्कत्वात्
""
भव्यानाम्
कादाचित्कत्वात्
"
33
अनादिः
"3
०
२१
१९
१८, १७, १५, १४, १३,
११, १०, ९, ७, ६,
५, ४, ३, २, १
छव्वीससत्तवीसाण संकमो होइ चउसु ठाणेसु । बावीसपन्नरसगे इक्कारसइगुणवीसा ॥ १२ ॥
(मलय ० ) — सम्प्रति यथोक्तरूपेषु पतद्ग्रहेषु प्रत्येकं संक्रमस्थानानि संकलयन्नाह – 'छब्बीस' त्ति । चतुर्षु स्थानेषु पतद्ग्रहरूपेषु, तद्यथा-द्वात्रिंशती, पञ्चदश के, एकादश के, एकोनविंशतौ च पर्विंशतिसप्तविंशत्योः संक्रमो भवति । तत्र द्वाविंशतौ मिथ्यादृष्टेः, पञ्चदशके देशविरतस्य, एकादशके प्रमत्ताप्रमत्तयोः, एकोनविंशती अविरतसम्यग्दृष्टेः ॥ १२ ॥
अनादिमिथ्यादृष्टेः
o
o
ध्रुवः
०
०
अभव्यानाम्
०
०
o
संक्रमकरणे प्रकृतिसं
क्रमः ।
॥ २८ ॥