SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ तिमनुजगतिपश्चन्द्रियजातिक्रियाहारकौदारिकारीगद्यसंस्थानसंहननाङ्गोपाङ्गत्रयमनुजानुपूर्वदिवानुचीपराधानोन्यासातपोधातपशी | स्तविहायोगतिनादिदशकतीर्थकरनामनरकायुर्वर्जायुस्खयोचावलक्षणानां चतुप्रिंशसंख्यानां चतुःस्थानगतं त्रिस्थानगतं द्विस्थानगतं नि त्रिविध-त्रिप्रकार रसं बध्नन्ति । यदि च ता एव धुवप्रकृतीबंधनन्तोऽसातवेदनीय वेदत्रयहास्यरत्यरतिशोकनरकायुनरकद्विकतिर्यग्द्विकाद्यजानिचतुष्टयानादसस्थानसंहननाप्रशस्तविहायोगनिम्यावादिदशकनीचेगोत्ररूपा एकोन चन्वारिंशन्संख्याः परावर्तमाना अशुभप्रकृतीबंधनन्ति नदा नासामनुभागं विपरीतं त्रिकं यस्य स विपरीतत्रिकम्तं बध्नन्ति । इह ध्रुवप्रकृतीनां जघन्यां स्थिति बन्धन शु| भप्रकृतीनां बन्धमाप्तानामनुभागं चतुःस्थानगतं वध्नाति, अशुभप्रकृतीनां तु द्विस्थानगतम् । अजघन्यां च ध्रुवप्रकृतीनां स्थिति बन्धन | शुभप्रकृतीनामशुभप्रकृतीनां च यथायोगं बन्धप्राप्तानां त्रिस्थानगतमनुभागं बन्धन्ति । उत्कृष्टानां च ध्रुवप्रकृतीनां स्थिति बनन शुभ प्रकृतीनां द्विस्थानगतं, अशुभप्रकृतीनां च चतु:स्थानगतं रसं बध्नाति । ततः शुभप्रकृतिगतरसत्रविध्यक्रमापेक्षया शुभप्रकृतिरसत्रेवि|ध्यक्रमेण वपरीत्यमुक्तम् ।। ९० ॥ | परियत्तमाणिगाणं सुभपगतीणं चउट्ठाणिगरसं तिठाणिगरसं विटाणिगरसं के यंधति ? भण्णइ सव्वविसुद्धा बंधति मज्झिमा संकिलिट्ठतरगा य। धुवपगडिजहन्नठिई सव्वविसुद्धा उ बंधंति ॥११॥ तिट्ठाणे अजहण्णं बिट्ठाणे जेटुगं सुभाण कमा । सट्टाणे उ जहन्नं अजहन्नुकोसमियरासिं ॥९२॥ (०)-जे सव्वविसुद्धा जीवा ते परियत्तमाणिगाणं सुभपगतीणं चउट्टाणिगं रसं बंधंति, जे वि मज्झिम
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy