SearchBrowseAboutContactDonate
Page Preview
Page 1261
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥५०॥ सत्ता | अनुभाग सत्कर्मस्वामित्वं DHADIODODIAS खण्डिते सति पल्योपमासंख्येयभागमात्रा स्थितियुगपदेव त्रुटितेति भूयोऽप्यन्तर्मुहूर्ध्वि निरन्तराणि स्थितिस्थानानि न लभ्यन्ते, एवं निरन्तरसान्तरस्थितिस्थानलाभक्रमस्तावद्भावनीयो यावदावलिका शेषा भवति । साऽपि चावलिकोदयवतीनामनुभवेनानुदयवतीनां च स्तिबुकसंक्रमेण प्रतिसमयं क्षीयते तावद्यावदेका स्थितिः, ततोऽमून्यावलिकासमयप्रमाणानि स्थितिस्थानानि निरन्तराणि लभ्यन्ते ॥२०॥ भणियं द्वितिसंतं, इयाणिं अणुभागसंतकम्मं भन्नतिसंकमसममणुभागे णवरि जहन्नं तु देसघाईणं । छन्नोकसायवज्जं एगट्टाणंमि देसहरं ॥२१॥ मणनाणे दुट्ठाणं देसहरं सामिगो य सम्मत्ते । आवरणविग्घसोलसग किट्टिवेएसु य सगंते ॥२२॥ (चू०)-'संकमसममणुभागे'त्ति-अणुभागसंकमेण तुल्लं अणुभागसंतकम्मं । कहं ? भण्णइ-हाणपञ्चयविवागसुभासुभाति भेओ सातियणादियपरूवणा सामित्तं जहा अणुभागसंकमे तहेव अणूणमतिरित्तं भाणियव्वं । नवरि विसेसोत्थ भन्नति-'जहन्नं तु देसघादीणं छन्नोकसायवजं एगट्ठाणमि देसहरं'ति-देसघादीण छन्नोकसायवजाणं जहन्नगं अणुभागसंतकम्मं हाणसंनाओ एगट्ठाणिसंना घातिसन्नातो देसघाती भवति । के ते? भण्णति-आतिमा तिन्नि णाणावरण चक्खुदंसणावरण अचक्खुदंसणावरण ओहिदसणावरण चत्तारिसंजलणा तिन्नि वेदा पंच अंतराईया एएसिं अट्ठारस कम्माणं जहन्नाणुभागसंतकम्मे एगहाणिगं देसघातिं च भवति । MOCRADEMOCare | ॥५०॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy