________________
aa
| कृत्वा विभागो यस्याः सा तथा । यद्यप्युदीरणायामुदय समकक्षतया प्रकृतीनां द्वाविंशं शतं कर्मस्तवटीकादायुक्तम्, इह त्वष्टपञ्चाशं शतं, तथापि तत्र बन्धनादीनां पृथम विवक्षा, इह तु पृथग्विवक्षेति न दोष इति भावनीयम् ॥ १॥
तत्थ पढमं मूलपगतीउत्तरपगतीणं उदीरणा भण्णति । तत्थ पढमं ताव एतेसिं चैव मूलत्तरपगतीणं सादिअणादिपरूवणा भण्णति
मूलपगई पंचह तिहा दोन्हं चउव्विहा होइ । आउस्स साइ अधुवा दसुत्तरसउत्तरासिं पि ॥ २ ॥
(०) — 'मूलपगईसु'त्ति । मूलपगतिसु पगतिउदीरणा पंचन्हं तिविहा- णाणावरणदंसणावरणणामगोयअन्तराइयाणं एतासिं पंचन्हं मूलपगतीणं पगतिउदीरणा तिविहा भवति -अणादिता, धुवा, (अधुवा य) । कहं ? भण्णइ - णाणावरणदंसणावरणअंतरातिताणं खीणकसायस्स समयाहिया आवलिया सेसा ताव सव्वजीवाणं धुवा उदीरणा तम्हा अणादिता । धुवा अभवियाणं, अधुवा भवियाणं । णामगोयाणं जाव सजोगिचरिमसमउ ताव सव्वेसिं धुवा उदीरणा तम्हा अणादिता, धुवाधुवा पुत्र्वत्ता । 'दोन्हं चउग्विहा होति' । दोण्हं ति-वेयणिताणं (मोहणीयाणं) सादियादि चउव्विहा । कहं ? भण्णइ - वेदणितस्स जाव पमत्तो ताव उदीरणा, परउ णत्थि । मोहणीयस्स जाव सुहुमरागो ताव उदीरणा, परतो णत्थि । ततो परिवड माणाणं सादिआ । तं ठाणमपत्तपुवस्स अणादिता, धुवाधुवा पुवृत्ता । 'आउस्स साइ अधुवा' - आउगस्स सादितअधुवा एव । कहं ? भण्णइ-अंते णियमा उदीरणा णत्थित्ति काउं । मूलपगतिअहिगारे उत्तरपगतीणमवि णिहेसं करेति लाघवत्थं । 'दसुत्तरसउत्त
♡♡ BAS