________________
कर्मप्रकृतिः ॥१८॥
इयाणिं अबाहाकंडगपरूवणा भण्णइ/ मोत्तूण आउगाइं समए समए अबाहहाणीए । पल्लासंखियभागं कंडं कुण अप्पबहुमेसि ॥ ८५॥ | स्थिति
बन्धप्ररू(चू०)-आउगाणि मोत्तूणं सेसाणं सव्वकम्माणं उक्कस्सिगाए अबाहाए वहमाणो उक्कस्सहिति वा सम
पणा. यूणं वा बिसमयूणं वा जाव पलिओवमस्स असंखेज भागूणं वा ठिइ बन्धइ। जइ अबाहा एगेण समएण ऊणा तो णियमादेव पलिओवमस्स असंखेजतिभागमेत्तेणं कंडगेणं अणियं उक्कोसियं ठिति बन्धइ । समयूणाए अ| बाहाए वट्टमाणो हिडिल्लं कंडगं समयूणं पि बिसमयूणं पितिसमयूणं पि जाव पलिओवमस्स असंखेजतिभागूणं पि ठितिं बन्धइ । जइ दोहिं समएहिं ऊणा अबाहा भवति तो णियमा दोहिं कंडगेहिं उणियं ठिति बन्धइ । एवं जत्तिएहिं समएहिं अणिया अबाहा भवति तत्तिएहिं कंडगेहिं णियमादेव अणियं ठिति बन्धति । एवं जाव | जहणिया अबाहत्ति ताव । एवं एगिदियाइणं सव्वेसिं समाणं। अबाहाकंडगपरूवणा भणिता। इयाणिं अप्पाबहुगं भण्णइ-'अप्पबहुमेसिं'ति-तेसिं अप्पाबहुगं भाणियव्वं ॥८॥ | (मलय०)-कृता निषेकप्ररूपणा, सम्प्रत्यबाधाकण्डकारूपणार्थमाह-'मोत्तूण'त्ति । आयुषि चत्वार्यपि मुफ्त्वा शेषाणां सर्वेषामपि 3 | कर्मणामबाधाहानौ समये समये पल्योपमासंख्येयभागलक्षणां कण्डकमुत्कृष्टस्थितेः सकाशाद्धीनं करोति । तथाहि-उत्कृष्टायामबाधायां | वर्तमानो जीवः स्थितिमुत्कृष्टां बध्नाति परिपूर्णामेकसमयहीनां वा, एवं यावत्पल्योपमासंख्येयभागहीनां वा । यदि पुनरुत्कृष्टाऽबाधा
S|१८१॥ एकेन समयेन हीना भवेत्ततो नियमात्पल्योपमासंख्येयभागमात्रेण कण्डकेन हीनामेवोत्कृष्टां स्थितिं बध्नाति । तामप्येकसमयहीनां वा |
BGDROICERSOR