________________
गोदीरणां करोतीत्युच्यते-अनुभागसत्कर्मणः षट्स्थानपतितहीनादप्युत्कृष्टाऽनुभागोदीरणा प्रवर्तते । इदमुक्तं भवति-यत्सर्वोत्कृष्टमनु-15 कर्मप्रकृतिः - भागसत्कर्म तस्मिन्ननन्तभागहीने वाऽसंख्येयभागहीने वा संख्येयभागहीने वा संख्येयगुगहीने वाऽसंख्येयगुणहीने वाऽनन्तगुणहीने अनुभागो
वोत्कृष्टानुभागोदीरणा प्रवर्तते । यतोऽनन्तानन्तानां स्पर्धकानामनुभागे क्षपितेऽप्यनन्तानन्तान्युत्कृष्टरसानि पश्चादवतिष्ठन्ते, ततो मू- दीरणा ॥६९॥
लानुभागसत्कर्मापेक्षयाऽनन्तगुणहीनेऽनन्तभागेऽपि शेषे सति यद्युत्कृष्टानुभागोदीरणा लभ्यते तदा किं वाच्यमसंख्येयगुणहीनादावनुभागसत्कर्मणि सतीति ॥४७॥
इयाणि विवागे विसेसो भण्णइविरियंतरायकेवलदसणमोहणियणाणवरणाणं । असमत्तपजएसु य सव्वद्दव्वेसु उ विवागो ॥४८॥
· (चू०)-बीरियंतराय केवलदसणावरण अट्ठावीसाए मोहपगतीणं पंचण्हं जाणावरणियाणं एयासिं पणतीसाए पगतीणं 'असमत्तपन्जएसु य सव्वदम्वेसु तु विवागोत्ति-जीवदव्वे विवागो दव्वतो ताव सव्वं जीवदव्वं आवरियं, भावउ वीरियाइ पज्जवा जीवस्स ण सव्वपज्जवावीरियंतरायादीहिं पणतीसाए कमेहिं आवरिया, जहा-'सुट्टवि मेहसमुदए होइ पहा चंदसूराणं'। विवागोत्ति फलं-उदयो ॥४८॥ ___(मलय०)-सम्प्रति विपाके विशेषमाह-वीर्यान्तरायकेवलदर्शनावरणाष्टाविंशतिविधमोहनीयपश्चविधज्ञानावरणानां पञ्चत्रिंशत्प्रकृतीनां असमस्तपर्यायेषु सर्वद्रव्येषु-सर्वजीवद्रव्येषु विपाकः । तथाहि-इमा वीर्यान्तरायादयः पञ्चत्रिंशत्प्रकृतयो द्रव्यतः सकलमपि
॥६९॥ जीवद्रव्यमुपध्नन्ति, पर्यायांस्तु न सर्वानपि । यथा मेधैरतिनिचिततरैरपि सर्वात्मनान्तरितयोरपि सूर्याचन्द्रमसोर्न तत्प्रभा सर्वधाऽप
AIN