SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥ १६०॥ D a तथा । अप्रत्याख्यानावरणानामविरतसम्यग्दृष्टिः संयमं प्रतिपित्सुः, प्रत्याख्यानावरणानां देशविरतः सर्वविरतिं प्रतिपित्सुस्तथा । कृता स्वामित्वप्ररूपणा, घातिसंज्ञा स्थानसंज्ञा शुभाशुभप्ररूपणा च रसविपाकप्ररूपणायां पूर्वमर्थात् कृतैवेत्युपरम्यते ॥ ६७ ॥ इयाणिं द्वितिबंधो। तस्स इमाणि चत्तारि अणुओगदाराणि पुत्र्वगमणिजाणि । तं जहा- द्वितिबंधट्ठाणपरूवणा, निसेगपरूवणा, अबाहाकंडगपरूवणा, अप्पाबहुगं ति । तत्थ ठितिबंधठाणपरूवणता पढमं भण्णतिठिइबंधठाणाइं सुहुमअपज्जत्तगस्स थोवाई | बायरसुहुमेयरबितिचउरिंदियअमणसन्नीणं ॥ ६८ ॥ संखेज्जगुणाणि कमा असमत्तियरे य बिंदियाइम्मि । नवरमसंखेज्जगुणाणि संकिलेसा य सव्वत्थ ॥ ६९ ॥ (चू० ) -- 'ठितिबंधट्टाणे' त्ति । जहण्णिग ठिति आदि काऊणं जाव उक्कस्सिता ठिती एसि मज्झे जत्तिया ठितिविगप्पा ते उक्कसियाए ठितिए समं ठितिबंधट्टाणा वुच्चति । ताणि सव्वधोवाणि सुहुमस्स अपज्जत्तगस्स ठितिबंधद्वाणातिं । बायर अपजत्तगस्स ठितिबन्धद्वाणाणि संखेज्जगुणाणि । सुहुमस्स पज्जत्तगस्स ठितिबन्धद्वाणाणि | संखेज्जगुणाणि । बायरस्स पज्जत्तगस्स ठितिबन्धट्ठाणाणि संखेज्जगुणाणि । एवं एतेसिं पलिओवमस्स असंखेज्जइभागमेत्ताणि ठितिबन्धट्टाणाणि । ततो बिइंदियस्स अपजत्तगस्स ठितिबन्धट्टाणाणि असंखेज्जगुणाई | कहं ? बेतिंदियादिणं ठितिबन्धट्टाणाति पलिओवमस्स संखेज्जइ भागमेत्ताणि त्ति काउं । तस्सेव पज्जत्तगस्स ठितिबन्धहाणातिं संखेज्जगुणातिं । तेदियस्स अपज्जत्तगस्स ठितिबन्धट्टाणाई संखेज्जगुणाई । तस्सेव पज्जत्तगस्स ठिति स्थिति बन्धप्ररू पणा. ॥ १६०॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy