________________
लक्षणयोरनुभागोदीरणामधिकृत्य परिणामप्रत्यया वेदीतव्याः। यत उत्तरवैक्रिये आहारके वा शरीरे सति समचतुरस्रादीनामनुभागोदी-12 कर्मप्रकृतिःरणा प्रवर्तमाना उत्तरवैक्रियादिशरीरपरिणामापेक्षा, तत एपापि परिणामप्रत्यया वेदितव्या। तथा तृतीया तनुः-आहारकशरीरम् , आहा- अनुभागो॥७॥
रकशरीरग्रहणाचाहारकसप्तकं गृहीतं द्रष्टव्यम् । ततोऽनुभागोदीरगामधिकृत्य परिणामप्रत्ययं वेदितव्यम् । आहारकसप्तकं हि मनुष्याणां दीरणा गुणपरिणामप्रत्ययं भवति ततस्तदनुभागोदीरणापि गुणपरिणामप्रत्ययैवेति ॥५१॥ ___ (उ०)-सम्प्रति यासां प्रकृतीनामनुभागोदीरणा न गुणागुणपरिणामकृता नापि भवकृता ता निर्दिदिक्षुराह-समचतुरस्रसंस्थान है| मृदुलघुपराघातोद्योतप्रशस्तविहायोगतिसुस्वरप्रत्येकाख्या अष्टौ प्रकृतयः 'तणू' ति-अनुभागोदीरणामधिकृत्य तनुपरिणामप्रत्यया,
'उत्तरतणूसु दोसु वि' ति-उत्तरतन्वोक्रियाहारकलक्षणयोर्द्वयोरपि करणपरिणामे सतीत्यर्थः, उत्तरवैक्रिये आहारके वा क्रियमाणे तद्वलादेव समचतुरस्रादीनामनुभागोदीरणा प्रवर्तमाना न गुणागुणपरिणामकृता, नापि भवकृता, किंतूत्तरवैक्रियादिशरीरपरिणाम-12 कृतेत्यर्थः । केवलगुणपरिणाममधिकृत्याह-'तणू तइया' इत्यादि । तृतीया तनुराहारकशरीरं, उपलक्षणादाहारकसप्तकं, अनुभागोदीरणामधिकृत्य गुणपरिणामप्रत्ययं, एतद्धि गुणपरिणामेनैव भवतीत्येतदुदीरणापि गुणपरिणामप्रत्ययैवेति ॥५१॥ देसविरयविरयाणं सुभगाएजजसकितिउच्चाणं । पुव्वाणपव्विगाए असंखभागो थियाईणं ॥५२॥
(चू०)-'देसविरयविरयाणं सुभगादेज जसकित्तिउच्चाणं' च-देसविरयसंजयाणं सुभगआदेजजसकित्ति. (उच्चागोय गुणपरिणामपच्चइगा भवंति । तेसिं पडिवक्खजुत्तो वि जो देसविरई (विरई) वा पडिवजह तस्स | ॥७१॥
सुभगादेजजसकित्तिउच्चाणीचेवत्ति। 'पुब्वाणुपुब्बीयाए असंखभागो थियादीण ति।पुब्वाणुपुब्बीयाएत्ति जहण्णा-||
CHODHRACK