Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/004105/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्री भगवती - [अङ्ग]सूत्रम् नमो नमो निम्मलदंसणस्स पूज्य श्रीआनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरुभ्यो नमः “भगवती" मूलं एवं वृत्तिः (अपरनाम- "व्याख्याप्रज्ञप्ति") [मूलं एवं अभयदेवसूरि रचित वृत्तिः] [आद्य संपादकः - पूज्य आगमोद्धारक आचार्यदेव श्री आनंदसागर सूरीश्वरजी म. सा. ] (किञ्चित् वैशिष्ठ्यं समर्पितेन सह ) पुनः संकलनकर्ता→ मुनि दीपरत्नसागर (M.Com., M.Ed., Ph.D.) jain_e_library's Net Publications 015/08/2014, शुक्रवार, २०७० श्रावण कृष्ण ५ मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [०५], अंग सूत्र- [०५] “भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~0~ Page #2 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [-], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [-] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक HAMARNAMAAVAANARTARNAATARWAAMANANAANANAANANARia ॥ अहम् ॥ श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमगौतमगणधारिवाचनानुगतं श्रीमचन्द्रकुला लकारश्रीमदभयदेवसूरिसूत्रितविवरणयुतं श्रीमद्भगवतीसूत्रम् । (प्रथमो विभागः) प्रकाशयित्री-श्रीमत्सुरतबन्दरवास्तव्यश्रेष्ठिवर्यमूलचन्द्रात्मजसुपुत्रोत्तमचन्द्राभयचन्द्रविहितपूर्ण द्रव्यसाहाय्येन शाह वेणीचन्द्र सुरचन्द्रद्वारा श्रीआगमोदयसमितिः दीप अनुक्रम STARNAKANNANAANWARNAL मुद्रित मोहमय्यां निर्णयसागरमुद्रणयन्त्रे रा०रा० रामचन्द्र येसू शेडगेवारा वीरसंवत् . २४४४ विक्रमसंवत्. १९७४ क्राइष्ट. १९१८ पग्यं ३-५-. सपाईनं रूप्यकत्रयं SUNAMUNUANAMUAMMMMMMMMNUNUNUNUN SAPERatininainarana | भगवती-(अगसूत्रस्य मूल “टाइटल पेज" ~1~ Page #3 -------------------------------------------------------------------------- ________________ ०८१ | |2 ५०९ | ५३९ मूलाइका: ८६८ + ११४ भगवती (अग)सुत्रस्य विषयानुक्रम दीप-अनुक्रमा: १०८७ मूलांक:: विषय: पृष्ठांक: मूलांक: विषयः पृष्ठांक: मूलांक: विषय: पृष्ठांक: शतक-१ Gola ... ......शतक -३ ......शतकं -५ ००१ | उद्देशक: ०१ चलन ०१८ १७० | उद्देशक: ०२ चमरोत्पात ३४३ २६४ | उद्देशक: ०९ राजगह ४९६ ०२६ | उद्देशक: ०२ दुःख १४८ | उद्देशक: ०३ क्रिया ३६६ २७१ | उद्देशकः १० चन्द्रमा ५०३ ०३४ | उद्देशक: ०३ कांक्षाप्रदोष १८४ | उद्देशक: ०४ यान ३७६ शतकं-६ ५०४ ०४६ | उद्देशक: ०४ कर्मप्रकृति १८९ | उद्देशक: ०५ स्त्री ३८४ २७२ | उद्देशक:०१ वेदना ५०४ ०५२ | उद्देशक: ०५ पृथ्वी १९१ | उद्देशक: ०६ नगर ३८७ २७७ उद्देशक: ०२ आहार ५०९ ०६९ | उद्देशक: ०६ यावंत १९३ | उद्देशक: ०७ लोकपाल ३९३ २७८ | उद्देशक: ०३ महा-आश्रव ०७९ | उद्देशक: ०७ नैरयिक २०१ | उद्देशक: ०८ देवाधिपति ४०५ २८६ उद्देशक: ०४ सप्रदेशक ५२३ ०८५ | उद्देशक: ०८ बाल २०५ | उद्देशक: ०९ इन्द्रिय ४०४ २९१ | उद्देशक: ०५ तमस्काय ०९४ | उद्देशक: ०९ गुरुत्व २०६ उद्देशक: १० परिषद ४०८ ३०० उद्देशक: ०६ भव्य ५४९ १०२ | उद्देशक: १० चलत २१० शतकं-४ ४१० ३०२ | उद्देशक: ०७ शाली ५५२ शतक - २ २२२ २०७ | उद्देशका: १-४ लोकपाल-विमान | ४१० ३१३ | उद्देशक: ०८ पृथ्वी ५६० १०५ | उद्देशक: ०१ स्कंदक ૨૨૨ २१० | उद्देशका: ५-८लोकपालराजधानी ४११ ३१७ उद्देशक: ०९ कर्म ११८ | उद्देशक: ०२ समुदघात ૨૬૨ २११ उद्देशक: ०९ नैरयिक ४१३ ३२० | उद्देशक: १० अन्ययूथिक ५७३ ११९ | उद्देशक: ०३ पृथ्वी २१२ | उद्देशकः १० लेश्या ४१४ शतकं-७.... ५७८ १२२ | उद्देशक: ०४ इन्द्रिय ... | शतक-५..... ४१७ રૂરીક , | उद्देशक: ०१ आहार ५७८ १२३ | उद्देशक: ०५ अन्यतीर्थिक २१५ | उद्देशक: ०१ रवि ४१७ ३३९ | उद्देशक: ०२ विरति ५९३ १३८ | उद्देशक:०६ भाषा २२० | उद्देशक: ०२ वाय ४२७ ३४५ उद्देशक:०३ स्थावर ६०३ १३९ | उद्देशक: ०७ देव २२३ | उद्देशक:०३ जालग्रंथिका ४३२ ३५१ उद्देशक: ०४ जीव १४० | उद्देशक: ०८ चमरचंचा २२५ | उद्देशक: ०४ शब्द ४३६ ३५३ | उद्देशक: ०५ पक्षी १४१ | उद्देशक: ०९ समयक्षेत्र २४१ | उद्देशक: ०५ छद्मस्थ ४५३ ३५५ | उद्देशक: ०६ आयु १४२ | उद्देशक: १० अस्तिकाय । २९९ २४४ | उद्देशक: ०६ आय ४५५ ३६१ | उद्देशक: ०७ अनगार | शतकं-3..... ३१० २५३ | उद्देशक: ०७ पदगल । ४६८ ३६५ | उद्देशक: ०८ छद्मस्थ | उद्देशक: ०१ चमरविकर्वणा | ३१० २६२ । उद्देशक: ०८ निर्यन्थीपुत्र ४८४ ३७१ | उद्देशकः ०९ असंवृत । मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०५], अंग सूत्र-[०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: ५६९ २६४ ... ६२९ १५१ 83x ~2~ Page #4 -------------------------------------------------------------------------- ________________ मूलाका ८६८ + ११४ मूलांक: विषय: 3ს. ३८१ ३८९ ३९७ ४०० ४०१ ४०५ ४१० ४१२ ४२२ ४३० ४३८ ४४० ४४४ ४४५ ४५१ ४६० ४७१ ४७३ ४७७ ...... शतकं ७ उद्देशक: १० अन्यतीर्थिक शतकं ८ उद्देशक: ०१ पुद्गल उद्देशक: ०२ आशीविष उद्देशक: ०३ वृक्ष उद्देशक: ०४ क्रिया उद्देशक: ०५ आजीविक उद्देशक: ०६ प्रासकआहार उद्देशक: ०७ अदत्तादान उद्देशक: ०८ प्रत्यनिक उद्देशक: ०९ प्रयोगबन्ध उद्देशकः १० आराधना पृष्ठांकः शतकं ९ उद्देशक: ०१ जम्बू उद्देशक: ०२ ज्योतिष्क उद्देशका: ०३ ३० अंतविप उद्देशक: ३१ असोच्चा उद्देशक: ३२ गांगेय उद्देशक: ३३ कुण्डग्राम उद्देशकः ३४ पुरुषघातक शतकं १०...... ६५१ ६६० ६६० ६८४ ७३२ ७३७ ७३८ ७५० ७६२ ७६८ ७९२ ८३८ ८५४ ८५४ ८५७ ८६० भगवती (अ) सूत्रस्य विषयानुक्रम मूलांक: विषय: ... ४८२ ४८७ ४८८ ४९० ४९३ ८६४ ८८२ ९१६ ९८४ ९८९ ९८९ ९९४ ४९४ ४९९ ५०० ५०१ www... ...... शतकं १० उद्देशक: ०३ आत्मऋद्धि उद्देशक: ०४ श्यामहस्ती उद्देशक: ०५ देव उद्देशक: ०६ सभा उद्देशका: ०७ ३४ अंतर्दद्वीप शतकं ११ उद्देशक: ०१ उत्पल उद्देशक: ०२ शालूक उद्देशक: ०३ पलाश उद्देशक: ०४ कुम्भिक उद्देशक : ०५ नालिक उद्देशक: ०६ पद्म उद्देशक: ०७ कर्णिक उद्देशक: ०८ नलिन उद्देशक: ०९ शिवराजर्षि उद्देशकः १० लोक उद्देशक: ११ काल उद्देशकः १२ आलभिका शतकं १२...... पृष्ठांक: उद्देशक: ०१ शंख उद्देशक: ०२ जयंति १००१ १००६ १००९ १०१७ १०१९ १०२१ १०२१ १०३१ १०३१ १०३१ १०३१ १०३२ मूलांक: ... ५४२ ५४६ ५५० ५५२ ५५४ ५६० ५६३ ५६७ ५६८ ५६९ ५८४ ५८५ ५८९ ५९३ ५९४ ५९५ ५०२ ५०३ ५०४ १०३२ ५०५ १०३२ ५०६ १०३३ ५१० १०४७ ५१४ १०६९ ५२५ ११०४ ... ११०९ ५२९ ११०९ ५३४ १११७ उद्देशक: ०१ दिशा ५३७ उद्देशक: ०३ पृथ्वी ११२६ उद्देशक: ०४ पुद्गल उद्देशक: ०५ अग्नि ५३८ उद्देशक: ०४ पुद्गल ११२६ उद्देशक: ०२ संवृतअनगार मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र- [ ०५] “भगवती” मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~3~ दीप- अनुक्रमाः १०८७ विषय: ५९६ ६०० ६०३ ६०७ ६१२ . शतकं १२ उद्देशक: ०५ अतिपात | उद्देशक: ०६ राहू उद्देशक: ०७ लोक उद्देशक: ०८ नाग उद्देशक: ०९ देव उद्देशकः १० आत्मा शतकं १३ उद्देशक: ०१ पृथ्वी उद्देशक: ०२ देव उद्देशक: ०३ नरक उद्देशक: ०४ पृथ्वी उद्देशक: ०५ आहार उद्देशक: ०६ उपपात उद्देशक: ०७ भाषा उद्देशक: ०८ कर्मप्रकृति उद्देशक : ०९ अनगारवैक्रिय उद्देशकः १० समुद्घात शतकं 18..... उद्देशक: ०१ चरम उद्देशक: ०२ उन्माद उद्देशक: ०३ शरीर पृष्ठांक: ११४६ ११५४ ११६२ ११६७ ११७० ११८० ११९६ ११९६ १२०६ १२१२ १२१३ १२३७ १२३८ १२४६ १२५६ १२५७ १२६२ १२६४ १२६४ १२७२ १२७७ १२८१ १२८६ Page #5 -------------------------------------------------------------------------- ________________ मूलाका ८६८ + ११४ विषय: मूलांक:: ६१५ ६१८ ६२४ ६३१ ६३६ • ६३७ ६६० ६६६ ६७० ६७२ ६७३ ६७७ ६८२ ६८३ ६८७ ६८८ ६८९ ... ६९३ ६९९ ७०३ ...... शतकं १४ उद्देशक: ०६ आहार उद्देशक: ०७ संश्लिष्ट उद्देशक: ०८ अंतर उद्देशक: ०९ अनगार उद्देशकः १० केवली शतकं १५ -- गोशालक शतकं १६ उद्देशक: ०१ अधिकरण उद्देशक: ०२ जरा उद्देशक: ०३ कर्म उद्देशक: ०४ जावंतिय - उद्देशक: ०५ गंगदत्त उद्देशक: ०६ स्वप्न उद्देशक: ०७ उपयोग उद्देशक : ०८ लोक उद्देशक : ०९ बलिन्द्र उद्देशक: १० अवधि उद्देश: ११-१४ द्विपादि० शतकं - १७..... पृष्ठांक उद्देशक: ०१ कुंजर उद्देशक : ०२ संयत उद्देशक: ०३ शैलेशी १२९२ १२९७ १३०७ १३१४ १३१८ १३२१ १३९६ १३९६ १४०२ १४०८ १४११ १४१४ १४२१ १४३० १४३१ १४३९ १४४१ १४४२ १४४३ १४४३ भगवती (अङ्ग) सूत्रस्य विषयानुक्रम विषय: पृष्ठांक: १४४८ १४५४ मूलांक: ... ७०६ ७०८ ७१५ ७१६ ७२१ ७२७ ७२८ ७३३ ७.३६ ७४० ७४२ ७४९ ७५० ७५३ ... ७५८ ७६० ७६१ ७६५ ७६६ ....... शतकं - १७ उद्देशक: ०४ क्रिया उद्देशका: ६-११ पृथ्व्यादिकाय उद्देशक: १२ एकेन्द्रिय उद्देशका १३ - १७ नागादिकुमार ७६८ ७६९ शतकं १८ उद्देशक: ०१ प्रथम उद्देशक : ०२ विशाखा उद्देशक: ०३ माकंदीपुत्र उद्देशक: ०४ प्राणातिपात उद्देशक: ०५ असुरकुमार उद्देशक: ०६ गुडवर्णादि उद्देशक: ०७ केवली उद्देशक: ०८ अनगारक्रिया उद्देशक: ०९ भव्यद्रव्य उद्देशक: १० सोमिल शतकं - १९..... उद्देशक: ०१ लेश्या उद्देशक : ०२ गर्भ उद्देशक: ०३ पृथ्वी उद्देशक: ०४ महाश्रव १४५९ १४६० १४६१ ~4~ १४६१ १४६६ १४६६ १४७८ १४८२ १४९१ १४९५ १४९९ १५०१ १५११ १५१५ १५१७ १५२५ मूलांक: ხი ७७४ ७७५ ७७९ ७८१ ७८३ ७८५ ७८६ ७८९ ७९२ ७९३ ८०१ ८०३ ● ८०६ ८१५ १५२५ १५२६ १५२७ १५३८ उद्देशक: ०५ चरम १५४० उद्देशक: ०६ दवीप १५४१ १५४२ उद्देशक: ०७ भवन मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र- [ ०५] “भगवती” मूलं एवं अभयदेवसूरि-रचित वृत्तिः ८२२ ● ८२९ दीप-अनुक्रमाः १०८७ विषय: ..... शतकं १९ उद्देश: ०८ उद्देशक: ०९ करण उद्देशक : १० व्यंतर शतकं २० उद्देशक: ०१ बेईन्द्रिय उद्देशक: ०२ आकाश उद्देशक: ०३ प्राणवध उद्देशक: ०४ उपचय उद्देशक: ०५ परमाणु उद्देशक: ०६ अंतर उद्देशक: ०७ बन्ध उद्देशक: ०८ भूमि उद्देशक : ०९ चारण | उद्देशकः १० आयु शतकं २१ वर्ग: ९ शाली आदि वर्ग: २-८ मूलअलसी, वंश, इक्षु, सेडिय, अम्ररुह, तुलसी शतकं २२ वर्गाः १-६ताड़, निम्ब, अगस्ति वेंगन, सिरियक, पुष्पकलिका शतकं २३ वर्ग: ९ - ४आलू, लोही, आय, पाठा - | पृष्ठांक: १५४४ १५४८ १५४९ १५५० १५५० १५५३ १५५७ १५५८ १५५९ १५८१ १५८४ १५८६ १५९० १५९४ १६०३ १६०३ १६०६ १६०९ १६०९ १६११ १६११ Page #6 -------------------------------------------------------------------------- ________________ १९४४ मूलाइका: ८६८ + ११४ मलांक:: विषय: पृष्ठांक | शतक-२४ १६१३ ८३५ | उद्देशक: ०१ नैरयिक १६१३ ८४३ | उद्देशक: ०२ परिमाण १६३९ ८४४ | उद्देशक: ०३-११नागादिकमारा | १६४५ ८४६ | उद्देशक: १२-१६ पृथ्व्यादि। १६४९ ८५३ | उद्देशक: १७-२० बेईन्द्रियादि १६७० ८५७ उद्देशक: २१-२४ मनुष्यादि। १६८८ शतक - २५ १७०७ उद्देशका: १-१२ लेश्या, द्रव्य, | १७०७ संस्थान, युग्म,पर्यव, निर्गन्थ संयत, ओघ, भव्य, अभव्य, | --- सम्यग्दृष्टि, मिथ्यादृष्टि शतक - २६ ९७५ | उद्देशका: १-११ जीव, लेश्या, पखिय, दृष्टि, अज्ञान, ज्ञान, संज्ञा,वेद,कषाय,उपयोग,योग शतक-२७ १८७९ ९९१ | उद्देशका: १-११ जीव आदि-- | १८७९ जाव २६ शतक भगवती (अङ्ग)सूत्रस्य विषयानुक्रम | मलांक: | विषय: | पृष्ठांक: | शतक - २८ १८८० ९९२ | उद्देशका: १-११ जीव आदि-- | १८८० जाव २६ शतक | शतक - २९ १८८३ ९९५ | उद्देशका: १-११ जीव आदि-- १८८३ | जाव २६ शतक शतक-३० १८८७ ९९८ । उद्देशका: १-११ समवसरण, १८८७ लेश्या आदि शतकं -३१ १८९९ १००३ | उद्देशका: १-२८ युग्म, नरक, । १८९९ ____ उपपात आदि विषयका: शतकं - ३२ १०१६ | उद्देशका: १-२८ नारक्स्य --- १९०५ उदवर्तन, उपपात, लेश्यादि | शतक-३३ १९०६ १०१८ | एकेन्द्रिय शतकानि-१२ १९०६ शतकं- ३४ १९१२ १०३३ | एकेन्द्रिय शतकानि-१२। १९१२ दीप-अनुक्रमा: १०८७ मलाक: विषय: पृष्ठांक: शतक - ३५ १९३२ १०४४ एकेन्द्रिय शतकानि-१२ शतक - ३६ १०५८ | बेन्द्रिय शतकानि-१२ | शतकं-३७ १०६१ | त्रिन्द्रिय शतक शतकं - ३८ १०६२ चतुरिन्द्रिय शतक शतकं - ३९ १०६३ असंजीपंचेन्द्रिय शतकानि शतकं - ४० १९४७ १०६४ संजीपंचेन्द्रिय शतकानि शतक-४१ १९५४ १०६८ से | उद्देशका: १-१९६ राशियुग्म, ---१०७९ | ज्योजराशि, दवापरयुग्मराशि कल्योजराशि इत्यादि १९०५ RA १९६१ १०८० से | उपसंहार गाथा ---१०८६ | परिसमाप्त: । -१९६५ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०५], अंग सूत्र-[०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः Page #7 -------------------------------------------------------------------------- ________________ [भगवती- मूलं एवं वृत्ति:] इस प्रकाशन की विकास-गाथा यह प्रत सबसे पहले “(श्रीमद) भगवतीसूत्र” के नामसे सन १९१८ (विक्रम संवत १९७४) में आगमोदय समिति द्वारा प्रकाशित हुई, इस के संपादक-महोदय थे पूज्यपाद आगमोद्धारक आचार्यदेव श्री आनंदसागरसूरीश्वरजी (सागरानंदसूरिजी) महाराज साहेब | इसी प्रत को फिर से दुसरे पूज्यश्रीओने अपने-अपने नामसे भी छपवाई, जिसमे उन्होंने खुदने तो कुछ नहीं किया, मगर इसी प्रत को ऑफसेट करवा के, अपना एवं अपनी प्रकाशन संस्था का नाम छाप दिया. जिसमे किसीने पूज्यपाद सागरानंदसूरिजी के नाम को आगे रखा, और अपनी वफादारी दिखाई, तो किसीने स्वयं को ही इस पुरे कार्य का कर्ता बता दिया और श्रीमद्सागरानंदसूरिजी तथा प्रकाशक का नाम ही मिटा दिया | हमारा ये प्रयास क्यों? आगम की सेवा करने के हमें तो बहोत अवसर मिले, ४५-आगम सटीक भी हमने ३० भागोमे १२५०० से ज्यादा पृष्ठोमें प्रकाशित करवाए है, किन्तु लोगो की पूज्य श्री सागरानंदसूरीश्वरजी के प्रति श्रद्धा तथा प्रत स्वरुप प्राचीन प्रथा का आदर देखकर हमने इसी प्रत को स्केन करवाई, उसके बाद एक स्पेशियल फोरमेट बनवाया, जिसमे बीचमे पूज्यश्री संपादित प्रत ज्यों की त्यों रख दी, ऊपर शीर्षस्थानमे आगम का नाम, फिर शतक-वर्ग-उद्देशक-मूलसूत्र- आदि के नंबर लिख दिए, ताँकि पढ़नेवाले को प्रत्येक पेज पर कौनसा शतक, उद्देशक आदि चल रहे है उसका सरलता से ज्ञान हो शके, बायीं तरफ आगम का क्रम और इसी प्रत का सूत्रक्रम दिया है, उसके साथ वहाँ 'दीप अनुक्रम' भी दिया है, जिससे हमारे प्राकृत, संस्कृत, हिंदी गुजराती, इंग्लिश आदि सभी आगम प्रकाशनोमें प्रवेश कर शके | हमारे अनुक्रम तो प्रत्येक प्रकाशनोमें एक सामान और क्रमशः आगे बढ़ते हुए ही है, इसीलिए सिर्फ क्रम नंबर दिए है, मगर प्रत में गाथा और सूत्रों के नंबर अलग-अलग होने से हमने जहां सूत्र है वहाँ कौंस [-] दिए है और जहां गाथा है वहाँ ||-|| ऐसी दो लाइन खींची है। हमने एक अनुक्रमणिका भी बनायी है, जिसमे प्रत्येक शतक, वर्ग एवं उद्देशक लिख दिये है और साथमें इस सम्पादन के पृष्ठांक भी दे दिए है, जिससे अभ्यासक व्यक्ति अपने चहिते शतक या विषय तक आसानी से पहुँच शकता है | अनेक पृष्ठ के नीचे विशिष्ठ फूटनोट भी लिखी है, जिसमे उस पृष्ठ पर चल रहे ख़ास विषयवस्तु की, मूल प्रतमें रही हुई कोई-कोई मुद्रण-भूल की या क्रमांकन सम्बन्धी जानकारी प्राप्त होती है । अभी तो ये jain_e_library.org का 'इंटरनेट पब्लिकेशन' है, क्योंकि विश्वभरमें अनेक लोगो तक पहुँचने का यहीं सरल, सस्ता और आधुनिक रास्ता है, आगे जाकर ईसि को मुद्रण करवाने की हमारी मनीषा है। ......मुनि दीपरत्नसागर. ~6~ Page #8 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [-], वर्ग [-], अंतर्-शतक -1, उद्देशक H], मूलं [-] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: ॥ अहम् ॥ नन्द्रकुलाम्बरनभोमणिश्रीमदभयदेवसूरिविहितविवरणयुता श्रीमद्गणधरवरसुधर्मस्वामिप्रणीता। व्याख्याप्रज्ञप्तिः। RECER प्रत सूत्राक दीप अनुक्रम सर्वज्ञमीश्वरमनन्तमसङ्गमैग्य, सार्वीयमस्मेरमनीशमनीहमिर्द्धम् । सिद्धं शिवं शिवकरं करणव्यपेतं, श्रीमज्जिनं जितरिपु प्रयतःप्रणीमि ॥१॥ नत्या श्रीवर्द्धमानाय, श्रीमते च सुधर्मणे । सर्वानुयोगवृद्धेभ्यो, वाण्यै सर्वविदस्तथा ॥२॥ एतहीकाचर्णी जीवाभिगमादिवृत्तिलेशांश्च । संयोज्य पञ्चमाझं विश्रृणोमि विशेषतः किश्चित् ॥ ३॥ १ अनन्तार्थगोचरानन्तकालगोचरज्ञानाव्यतिरेकात् । २ रागधनादिसङ्गरहितं । ३ प्रधानम् । १ सर्वेभ्यो हितम् । ५ वेदोदयरहितं । ६ खयम्बुद्धत्वात्परमपरमेष्ठित्वान्नास्यान्य ईशः । ७ ईहा स्पृहा विकल्पो वा । ८ अन्तर्ज्ञानलक्ष्म्या तपस्तेजसा वा बहिः शरीरतेजसा दीप्तं । ||९ आगमसिद्धमर्थतो द्वादशात्रीप्रणयनात् निष्ठितार्थ वा मङ्गलरूपं वा । १. रोगाद्युपद्रवाभाववन्तं । ११ इन्द्रियै रहितं, निरुपयोगत्वाचे पाम् , हेतुहेतुमद्भावः सर्वत्र । १२ खरूपविशेषणं भावजिनवादेव पूर्वोक्तरूपस्य जिनस्य । .C% ऊवड JNEnural C ommrary.org वृत्तिकार-रचिता आरंभिक-गाथा: Page #9 -------------------------------------------------------------------------- ________________ गम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति) शतक [१], वर्ग -1, अंतर्-शतक [-], उद्देशक [-], मूलं [-] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत % A सुत्राक व्याख्या-oll व्याख्यातं समवायाख्यं चतुर्थमझम् , अथावसरायातस 'विवाहपन्नत्ति'त्तिसज्ञितस्य पश्चमाङ्गस्य समुन्नतजयकु- १ शतके ॥अरस्येव ललितपदपद्धतिप्रबुद्धजनमनोरञ्जकस्य उपसर्गनिपोताव्ययस्वरूपाल्य धैकोदारशब्दस लिविभक्तियुक्तस्य सदाअभयदेवी ख्यातख सलक्षणस्य देवताधिष्ठितस्य सुवर्णमण्डितोद्देशकस्य नानाविधाजुतप्रवरचरितस्य षट्त्रिंशत्प्रश्नसहनप्रमाणसूत्रया वृत्ति देहरूप चतुरनुयोगचरणस्य ज्ञानचरणनयनयुगलस्य द्रव्यास्तिकपर्यायास्तिकनय द्वितयदन्तमुशलस्य निश्चयव्यवहारनयस-|| ॥ १ ॥ मुन्नतकुम्भद्वयख प्रस्तावनाषचनरचनाप्रकाण्डशुण्डादण्डस्य निगमनवचनातुच्छपुच्छस्य कॉलाद्यष्टप्रकारप्रवचनोपचार-द चारुपरिकरस्थ उत्सर्गापवादसमुच्छलदतुच्छघण्टायुगलघोषस यशापटहपटुप्रतिरवापूर्णदिक्चक्रवालस्य स्याद्वादविशदाशिवशीकृतस्य विविधतुतिसमूहसमन्वितस्य मिथ्यात्वाज्ञानाविरमणलक्षणरिपुवलदलनाय श्रीमन्महावीरमहाराजेन |नियुक्तस्य बलनियुक्तककल्पगणनायकमतिप्रकल्पितस्य मुनियोधैरनावाधमधिगमाय पूर्वमुनिशिल्पिकल्पितयोबहुप्रवरगुण १ उत्तमस्य जयकुअरामिधस्य । २ पदाश्चरणाः पदानि सुविचन्तानि । ३ विचक्षणा विद्वांसश्च । १ शत्रुकृता दिव्याचाश्च । ५ चवादयः आगमनं च। ६ उभयत्र खरूपाविचलनं। ७ हस्तिपक्षे मेघवगम्भीरध्वनेः, अतिशयेन सालहारध्यनेः । ८ हस्तिपक्षे पुरुषचिहरचनया युक्तस्य अन्यत्र पुमादिप्रथमादिना । ९शोभनानि आख्यातानि यत्र, नित्यं प्रसिद्धस्य । १० इस्तिपक्षेऽवयवाः सुवर्णाभरणैः । ११ प्रवराणि चरितानि । यत्र, पक्षे यस्य । १२ सूत्ररूपो देहो यस्स, पके सूत्रो कमाणबुको देश यस्य । १३ यानुयोगः १ चरणानुयोगः २ गणितानुयोगः । धर्मकथानुयोगः ४ । १४ काल: १ मरमरूपम् २ मईः ३ संबन्धः। उपकास ५ फिरेका संसर्गः शब्दः ८ एतेऽए । यद्वा 'काले | विणए बहुमाणे' इत्यादयोऽष्टी ज्ञानोपचाराः । १५ हेतयः-शस्त्राणि विविधहेतब एवं हेतयः पक्षे विविधतवो या हेतयः । kGES दीप अनुक्रम * * वृत्तिकारेण कृता जयकुंजर-हस्तिना सह अस्य 'विवाहपन्नत्ति' सूत्रस्य तुलना ~8~ Page #10 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग -1, अंतर्-शतक [-], उद्देशक [-], मूलं [-] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक खेऽपि इस्वतया महतामेक अमिछतवस्तुसाधनसमर्थयोवृत्तिचूर्णिनाडिकयोस्तदन्येषां च जीवाभिगमादिविविधविव-16 | रणदवरकलेशानां संपट्टनेन बृहत्तरा अत एवामहतामप्युपकारिणी हस्तिनायकादेशादिव गुरुजनवचनात्पूर्वमुनिशिस्भि-10 कुलोत्परस्माभिर्नाडिकवेयं वृत्तिरारभ्यते, इति शाखप्रस्तावना । ___ अथ 'विआहपन्नत्ति'त्ति का शब्दार्थः १, उच्यते, विविधा जीवाजीवादिप्रचुरतरपदार्थविषयाः आ-अभिविधिना-कथचिन्निखिल ज्ञेयच्यात्या मर्यादया वा-परस्परासंकीर्णलक्षणाभिधानरूपया ख्यानानि-भगवतो महावीरस्य गौतमादिविनेयान् प्रति प्रनितपदार्थप्रतिपादनानि व्याख्यास्ताः प्रज्ञाप्यन्ते-प्ररूप्यन्ते भगवता सुधर्मस्वामिना जम्धूनामानमभि यस्याम् १, अथवा विविधतया विशेषेण वा आख्यायन्त इति व्याख्या:-अभिलाप्यपदार्थवृत्तयस्ताः प्रज्ञाप्यन्ते यस्याम् २ अथवा व्याख्यानाम्-अर्थप्रतिपादनानां प्रकृष्टाः ज्ञप्तयो-ज्ञानानि यस्यां सा व्याख्याप्रज्ञप्तिः ३, अथवा व्याख्याया:अर्थकधनस्य प्रज्ञायाश्च-तद्धेतुभूतबोधस्य व्याख्यासु वा प्रज्ञाया आप्ति:-प्राप्तिः आत्तिा-आदानं यस्याः सकाशादसौ व्याख्याप्रज्ञापियाख्याप्रज्ञात्तिर्या४-५,व्याख्याप्रज्ञाद्वा-भगवतः सकाशादाप्तिरात्तिा गणधरस्य यस्याः सा तथा,६,अथवा विवाहा-विविधा विशिष्टा वाऽर्थप्रवाहा नयप्रवाहा वा प्रज्ञाप्यन्ते-प्ररूप्यन्ते प्रबोध्यन्ते वा यस्यां, विवाहा वा-विशिष्टसन्ताना विवाधा वा-प्रमाणाबाधिताः प्रज्ञा आप्यन्ते यस्याः क्विाहा चासो विबाधा चासौ वा प्रज्ञप्तिश्च-अर्थप्रज्ञप्तिश्चार्थप्ररूपणा विवाहप्रज्ञप्तिर्विवाहप्रज्ञाप्तिः विवाधप्रज्ञाप्तिर्विचाधप्रज्ञप्ति ७८-९-१०, इयं च भगवतीत्यपि पूज्यत्वेनाभिधीयते १ मतिमतां, पवे उच्चान। २ सबः । दीप अनुक्रम *5555453 %ARNAL-24NEMA T एतत् 'व्याख्याप्रज्ञप्ति' सूत्रस्य विविधा व्याख्या: ~9~ Page #11 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग -1, अंतर्-शतक [-], उद्देशक [-], मूलं [-] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत दीनि सूत्राक %-437 -1 व्याख्या-1|| इति । इह व्याख्यातार शाखन्याख्यानारम्भे फलयोगमङ्गलसमुदायार्थादीनि द्वाराणि वर्णयन्ति, तानि चेह व्याख्यायां || १ शतके प्रज्ञप्तिः विशेषावश्यकादिभ्योऽवसेयानि, शास्त्रकारास्तु विघ्नविनायकोपशमननिमित्तं विनेयजनप्रवर्तनाय च (मङ्गलं मगलाअभयदेवी-|| शिष्टजनसमयसमाचरणाय वा मङ्गलाभिधेयप्रयोजनसम्बन्धानुदाहरन्ति, तत्र च सकलकल्याणकारणतयाऽधिकृतशास्त्रस्य ||3|| या वृत्तिः शायोभतत्वेन विघ्नः संभवतीति तदुपशमनाय मङ्गलान्तरव्यपोहेन भावमङ्गलमुपादेयं, मङ्गलान्तरस्यानैकान्तिकत्वादना त्यस्तिकत्वाच, भावमङ्गलस्य तु तद्विपरीततयाऽभिलषितार्थसाधनसमर्थत्वेन पूज्यत्वात्, आह-"किं पुण तमणेगतियमचंतं च ण जोऽभिहाणाई । तबिवरीयं भावे तेण विसेसेण तं पुज ॥१॥" भावमङ्गलस्य च तपःप्रभृतिभेदभिन्नत्वेनानेकविधत्वेऽपि परमेष्ठिपञ्चकनमस्काररूपं विशेषेणोपादेयं, परमेष्ठिनां मङ्गलवलोकोत्तमत्वशरण्यत्वाभिधानात्, आह च-चत्तारि मंगल" मित्यादि, तन्नमस्कारस्य च सर्वपापप्रणाशकत्वेन सर्वविघ्नोपशमहेतुत्वात्, आह च-"एष। | पश्चनमस्कारः, सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां, प्रथमं भवति मङ्गलम् ॥१॥" अत एवायं समस्तश्रुतस्कन्धानामादावुपादीयते, अत एव चायं तेषामभ्यन्तरतयाऽभिधीयते, यदाह-“सो सबसुयक्खंधऽभंतरभूओ"त्ति, अतः शास्त्रस्थादावेव परमेष्ठिपञ्चकनमस्कारमुपदर्शयन्नाह १ विघ्नविनायकोपशमस्य नियमेन भावाभावात् । २ परमप्रकर्षवद्विघ्नविनायकोपशमाभावात् । ३ एकान्तिकात्यन्तिकविनोपशमस्य ।। 8 &||कि पुनः !, तदभिधानादि यतोऽनैकान्तिकं नात्यन्तिकं च । तद्विपरीत भावे-तेन विशेषेण तत्पूज्यम् ॥ १॥ ५ विनविद्रावकाचत्वारः ।। ६ चत्वारो मङ्गलं। स सर्वश्रुतस्कन्धाभ्यन्तरभूतः । दीप 5 अनुक्रम अस्य सूत्रस्य 'मंगल' आदि ~ 10~ Page #12 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [8] दीप अनुक्रम [3] Educati ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [-], मूलं [१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः णमो अरिहंताणं णमो सिद्धाणं णमो आयरियाणं णमो उवज्झायाणं णमो लोए सव्वसाहूणं ( सू० १) ॥ तत्र नम इति नैपातिकं पदं द्रव्यभावसङ्कोचार्थम्, आह च - "नेंवाइयं पयं० दवभावसंकोयण पयत्थो' 'नमः' करचरणमस्तकसुप्रणिधानरूपो नमस्कारो भवत्वित्यर्थः, केभ्य इत्याह- 'अर्हद्रयः' अमरवरविनिर्मिताशोकादिमहाप्रातिहार्यरूपां पूजामर्हन्तीत्यर्हन्तः, यदाह - "अरिहंत वंदेणनमंसणाणि अरिहंति पृयसकारं । सिद्धिगमणं । अरहा अरहंता | तेण बुच्चति ॥ १॥" अतस्तेभ्यः, इह च चतुर्थ्यर्थे षष्ठी प्राकृत शैलीवशात्, अविद्यमानं वा रहः- एकान्तरूपो देशः अन्तश्च -मध्यं गिरिगुहादीनां सर्ववेदितया समस्तवस्तुस्तोमगतमच्छन्नत्वस्याभावेन येषां ते अरहोऽन्तरः अतस्तेभ्योऽरहोडअन्तर्भ्यः, अथवा - अविद्यमानो रथः - स्यन्दनः सकलपरिग्रहोपलक्षणभूतोऽन्तश्च - विनाशो जराद्युपलक्षणभूतो येषां ते अरथान्ता अतस्तेभ्यः, अथवा 'अरहंताणं' ति क्वचिदप्यासक्तिमगच्छेन्द्रचः क्षीणरागत्वात्, अथवा अरहयद्भयः - प्रकृष्ट| रागादिहेतुभूतमनोज्ञेतरविषयसंपर्केऽपि वीतरागत्वादिकं स्वं स्वभावमत्यजद्भय इत्यर्थः, 'अरिहंताणं'ति पाठान्तरं तत्र कमरिहन्तृभ्यः, आह च - "अडविहंपि य कम्मं अरिभूयं होइ सैयलजीवाणं । तं कम्ममरिं हंता अरिहंता तेण बुचंति ॥ १ ॥" 'अरुहंताणमित्यपि पाठान्तरं तत्र 'अरोहनचः' अनुपजायमानेभ्यः, क्षीणकर्म्मबीजत्वात्, आह च " दग्धे १ नैपातिकं पदं, द्रव्यमावसंकोचनं पदार्थः । २ वन्दननमस्यनानि अर्हन्ति पूजासत्कारौ चाईन्ति । सिद्धिगमनस्याश्च तेनाईन्त उच्यन्ते॥१॥ ३ देशीभाषया । ४ सर्वजीवानामप्यष्टविधञ्च कर्म्म अरिभूतं भवति । तं कम्मोरिं यतो घातयति तेनारिहन्तार उच्यन्ते ॥ १ ॥ ५ " सव" इत्यपि ॥ पञ्च परमेष्ठी - नमस्कारम् एवं ते पञ्चानाम व्याख्या: For Par Lise Only ~ 11~ org Page #13 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [8] दीप अनुक्रम [8] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [-], मूलं [१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः ॥ ३ ॥ बीजे यथाऽत्यन्तं प्रादुर्भवति नाडुरः । कर्म्मवीजे तथा दग्धे, व रोहति भवाङ्कुरः ॥ १ ॥” नमस्करणीयता चैषां भीम| भवगहन स्वमणभीतभूतानामनुपमानन्दरूपपरमपदपुरपथप्रदर्शकत्वेन परमोपकारित्वादिति । 'णमो सिद्धाणं' ति, सितं अभयदेवी- २ बद्धमष्टप्रकारं कम्र्मेन्धनं ध्यातं दग्धं जाज्वल्यमानशुक्लध्यानानसेन यैस्ते निरुक्तविधिना सिद्धाः, अथवा 'पिधु गती' या वृत्तिः १ ८ इति वचनात् सेधन्ति स्म - अपुनरावृत्त्या निर्वृतिषुरीमगच्छन्, अथवा 'विधु संराद्धी' इतिवचनात् सिद्ध्यन्ति स्म निष्ठि तार्था भवन्ति स्म, अथवा 'विधूञ् शास्त्रे माङ्गस्ये च' इतिवचनात् सेधन्ति स्म - शासितारोऽभूवन् मङ्गल्यरूपतां चातु| भवन्ति स्मेति सिद्धाः, अथवा सिद्धाः - नित्याः, अपर्यवसान स्थितिकत्वात् प्रख्याता वा भव्यैरुपलब्धगुणसन्दोहात्वात्, आह चमतं सितं येन पुराणकर्म्म, यो वा गतो निर्वृतिसोधमूर्ध्नि । ख्यातोऽनुशास्ता परिनिष्ठितार्थो, यः सौऽस्तु सिद्धः कृतमङ्गलो मे ॥ १ ॥” अतस्तेभ्यो नमः, नमस्करणीयता चैषामविप्रणाशिज्ञानदर्शनसुखवीर्यादिगुणयुक्ततया स्वविषयप्रमोदप्रकर्षोत्पादनेन भव्यानामतीवोपकारहेतुत्वादिति । 'णमो आयरियाणं ति, आ-मर्यादया तद्विषयविनयरूपया चर्यन्ते-सेन्यन्ते जिनशासनार्थोपदेशकतया तदाकाङ्क्षिभिरित्याचार्याः, उक्तश्च - " सुत्तत्थविक लक्खणजुत्तो गच्छस्स मेढिभूओ य । गणतत्तिविष्यमुको अस्थं वापर आयरिओ ॥ १ ॥ "त्ति, अथवा आचारो-ज्ञानाचारादिः पश्चधा आ-मर्यादया वा चारो - बिहार भाचारस्तत्र साधवः स्वयंकरणात् प्रभाषणात् प्रदर्शनाच्चेत्वाचार्याः, आह - १ सूत्राणियुक्तो गच्छथासम्बनभूतय । गगतप्तिविप्रमुक्तः सचर्षे वाचयत्याचार्थः ॥ ॥ Education T 27 11 'अरिहंत' आदि पञ्च परमेष्ठिनाम व्याख्या: For Parts Only ~ 12 ~ १ शतके पचपरमेष्ठिनतिः ॥३॥ Page #14 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक || "पंचविहं आपार आवरमाणा सहा पपासता । मायारं दंसंता आयरिया तेण बुञ्चति ॥१॥" अथवा आ-पत् अपरि| पूर्णा इत्यर्थः, चारा-हेरिका ये ते आचाराः, चारकस्पा इत्यर्थः, युक्तायुक्तविभागनिरूपणनिपुणा पिनेयाः अतस्तेषु साधको || यथावच्छास्त्रार्थोपदेशकतया इत्याचार्या अतस्तेभ्यः, नमस्यता चैषामाचारोपदेशकतयोपकारित्वात्। 'णमो उवज्झायाणं'ति उप-समीपमागव्याधीयते 'इए अध्ययने' इतिवचनात् पठ्यते 'इण गतावितिवचनाद्वा अधि-आधिक्येन गम्यते, 'इक स्मरणे' इति वचनाहा स्मर्यते सूत्रतो जिनप्रवचनं येभ्यस्ते उपाध्यायाः, यदाह-चारसंगो जिणक्खाओ, सज्झाओ कहिओ द बुहे । तं उवासंति जम्हा उवझाया तेण वुचंति ॥१॥" अथवा उपाधानमुपाधिः-संनिधिस्तेनोपाधिना उपाधी वा || आयो-लाभः श्रुतस्य येषामुपाधीनां वा-विशेषणानां प्रक्रमाच्छोभनानामायो-लाभो पेभ्यः अथवा उपाधिरेव-संनिधिरेव आयम्-इष्टफलं दैवजनितत्वेन अयानाम्-इष्टफलानां समूहस्तदेकहेतुत्वायेषाम् अथवा आधीना-मनःपीडानामायो-लाभ आध्यायः अधियां वा-नत्रः कुरसार्थत्वात् कुबुद्धीनामायोऽध्यायः 'ध्यै चिन्तायाम्' इत्यस्य धातोः प्रयोगा ना कुत्सार्थत्वादेव च दुनिं वाऽध्यायः उपहत आध्यायः अध्यायो चा यैस्ते उपाध्याया अतस्तेभ्यः, नमस्यता ४ चैपां सुसंप्रदायायातजिनवचनाध्यापनतो विनयनेन भव्यानामुपकारित्वादिति । 'पमो सवसाह्वण मिति, साध यन्ति ज्ञानादिशक्तिभिर्मोक्षमिति साधवः समतां वा सर्वभूतेषु ध्यायन्तीति निरुक्तिन्यायात्साधवः, यदाह-- | १ पञ्चविधमाचारमाचरन्तस्तथा प्रकाशयन्तः।आचार वर्शन्तो यततेनाचार्या उच्यते ॥१॥२ जिनारूमाता बादशानी बुधैः खाध्यायः कथितस्तां यस्मादुपदिशन्ति तस्मादुवाध्याया उम्मन्से ॥१॥ दीप KALASEXSEX अनुक्रम [१] JAMEauraton Bull Taurasurare.org | 'अरिहंत' आदि पञ्च परमेष्ठिनाम व्याख्या: ~ 13~ Page #15 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: १ शतके % प्रत % सूत्रांक % (१) व्याख्या- "निवाणसाहए जोए, जम्हा साहेति साहुणो।समा य सबभूएसु, तम्हा ते भावसाहुणो॥१॥" साहायकं वा संयमकारिणां १ प्रज्ञप्तिः धारयन्तीति साधवः, निरुक्तरेव, सर्वे च ते सामायिकादिविशेषणाः प्रमत्तादयः पुलाकादयो वा जिनकल्पिकप्रतिमाकल्पिकय- | पश्चपरमेअभयदेवी-धालन्दकल्पिकपरिहारविशुद्धिकल्पिकस्थविरकल्पिकस्थितकल्पि (कास्थितकल्पि) कस्थितास्थितकल्पिककल्पातीतभेदाःप्रत्ये- ष्ठिनतिः यावृत्तिःश कबुद्धस्वयम्बुद्धबुद्धबोधितभेदाः भारतादिभेदाः सुषमदुष्पमादिविशेषिता वा साधवः सर्वसाधवः, सर्वग्रहणं च सर्वेषां गुण॥४ ॥ वतामविशेषनमनीयताप्रतिपादनार्थम् , इदं धाईदादिपदेष्वपि बोद्धव्यं, न्यायस्य समानत्वादिति, अथवा-सर्वेभ्यो जीवेभ्यो हिताः सास्तेि च ते साधवश्च सार्वस्य वा-अईतो न तु बुद्धादेः साधवः सार्वसाधवः, सर्वान् वा शुभयोगान् साधयन्ति-- कुर्वन्ति सार्वान् वा-अर्हतः साधयन्ति-तदाज्ञाकरणादाराधयन्ति प्रतिष्ठापयन्ति वा दुर्नयनिराकरणादिति सर्वसाधवः। सार्वसाधवो वा, अथवा-श्रव्येषु-श्रवणाहेषु वाक्येषु, अथवा सव्यानि-दक्षिणान्यनुकूलानि यानि कार्याणि तेषु साधवो-8 | निपुणाः श्रव्यसाधवः सव्यसाधवो वाऽतस्तेभ्यः, 'नमो लोए सबसाहूणं'ति कचित्पाठः, तत्र सर्वशब्दस्य देशसर्वतायामपि दर्शनादपरिशेषसर्वतोपदर्शनार्थमुच्यते 'लोके' मनुष्यलोके न तु गच्छादौ ये सर्वसाधवस्तेभ्यो नम इति, एषां च नमनीयता मोक्षमार्गसाहायककरणेनोपकारित्वात् , आह च-“असहाए सहायत्तं करेंति मे संयमं करेंतस्स । एएण | कारणेणं णमामिऽहं सबसावर्ण ॥१॥" ति। ननु यद्ययं सङ्केपेण नमस्कारस्तदा सिद्धसाधूनामेव युक्तः, तहणेऽन्येषाम-| १ निर्वाणसाधकान् योगान् यस्मात्साधयन्ति ततः साधवः । सर्वभूतेषु समाश्च तस्माचे भावसाधवः ॥ १॥ २ यतोऽसहायस्य मे संयम कुर्वतः |साहायं कुर्वन्ति, एतेन कारणेन सर्वसाधूनमाम्यहम् ॥१॥ दीप 494 अनुक्रम [१] ॥ ४ ॥ 5 SAREairatnand Taurasurary.com | 'अरिहंत' आदि पञ्च परमेष्ठिनाम व्याख्या: ~ 14~ Page #16 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 15 प्रत सूत्रांक प्यहंदादीनां ग्रहणात् , यतोऽहंदादयो न साधुत्वं व्यभिचरन्ति, अथ विस्तरेण तदा ऋषभादिव्यक्तिसमुच्चारणतोऽसौ वाच्यः स्यादिति, नैवं, यतो न साधुमात्रनमस्कारेऽहंदादिनमस्कारफलमवाप्यते, मनुष्यमात्रनमस्कारे राजादिनमस्कार| फलवदिति कर्तव्यो विशेषतोऽसौ, प्रतिव्यक्ति तु नासौ वाच्योऽशक्यत्वादेवेति । ननु यथाप्रधानन्यायमक्रीकृत्य सिद्धा-18 || दिरानुपूर्वी युक्ताऽत्र, सिद्धानां सर्वथा कृतकृत्यत्वेन सर्वप्रधानत्वात् , नैवम् , अईदुपदेशेन सिद्धानां ज्ञायमानत्वादहतामेव | च तीर्थप्रवर्तनेनात्यन्तोपकारित्वादियईदादिरेव सा, नन्वेवमाचार्यादिः सा पामोति, कचित्काले आचार्येभ्यः सकाशादह|| दादीनां ज्ञायमानत्वात्, अत एव च तेषामेवात्यन्तोपकारित्वात् , नैवम् , आचार्याणामुपदेशदानसामर्थ्यमहदुपदेशत एव, न हि स्वतन्त्रा आचार्यादय उपदेशतोऽर्थज्ञापकत्वं प्रतिपद्यन्ते, अतोऽहन्त एव परमार्थेन सर्वार्थज्ञापकाः, तथा अहत्परिषद्पा एवाचार्यादयोऽतस्तान् नमस्कृत्याहन्नमस्करणमयुक्तम् , उक्तं च "ण य कोइवि परिसाए पणमित्ता पणवए रनो"त्ति एवं तावत्परमेष्ठिनो नमस्कृत्याधुनातनजनानां श्रुतज्ञानस्यात्यन्तोपकारित्वात् तस्य च द्रव्यभावश्चत| रूपत्वात् भावभुतस्य च द्रव्यश्रुतहेतुकत्वात्सम्ज्ञाऽक्षररूपं द्रव्यश्रुतं नमस्कुर्वन्नाह णमो बंभीए लिवीए (सू०)॥ लिपिः-पुस्तकादायक्षरविन्यासः, सा चाष्टादशप्रकाराऽपि श्रीमन्नाभेयजिनेन स्वसुताया प्रामीनामिकाया दर्शिता ततो| ब्राह्मीत्यभिधीयते, आह च-"लेह लिवोविहाणं जिणेण बंभीइ दाहिणकरेणं" इत्यतो ब्राह्मीतिस्वरूपविशेषणं लिपेरितिनिनु ॥ १नच कोऽपि पर्षद्यन्यं प्रणम्य राजानं प्रणमेत् । २ लेखो लिपिविधानं तद्दक्षिणहस्तेन जिनेन ब्राव्या (दर्शितम्) । दीप 5 45X -95% अनुक्रम [१] REauratondna पाmurary.org 'अरिहंत' आदि पञ्च परमेष्ठिनाम व्याख्या: ~ 15~ Page #17 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: |१ शतके उद्देशसंग्रहः प्रत सूत्राक व्याख्या-3 अधिकृतशाखस्यैव मशालत्यारिक मझलेना,अनवस्थाविदोषप्राप्तेः,सत्य,किन्तु शिष्यमतिमालपरिग्रहार्थ मङ्गालोपादानं शिष्टप्रज्ञप्तिः समयपरिपालनाय वेत्युक्तमेवेति, अभिधेयादयः पुनरस्य सामान्येन व्याख्याप्रज्ञप्तिरिति नाम्वोक्ता इति ते पुनर्नोच्यन्ते, अभयदेवी-* तत एव श्रोतृप्रवृत्त्यादीष्टफलसिद्धेः, तथाहि-दह भगवतोऽर्थव्याख्या अभिधेयतया उक्ताः, तासां च प्रज्ञापना बोधो या दृत्तिः वाऽनन्तरफलं, परम्परफलं तु मोक्षः, स चास्याऽऽप्तवचनत्वादेव फलतया सिद्धो, न ह्याप्तः साक्षात् पारम्पर्येण वा यन्न | द्र मोक्षानं तत्प्रतिपादयितुमुत्सहते, अनाप्तत्वप्रसङ्गात्, तथाऽयमेव सम्बन्धो यदुतास्य शाखस्येदं प्रयोजनमिति ॥२॥ तदेवमस्य शास्त्रस्यैकश्रुतस्कन्धरूपस्य सातिरेकाध्ययनशतस्वभावस्य उद्देशकदशसहस्री (१००००)प्रमाणस्य षत्रिंशत्प्रश्नDil (३६०००) सहस्रपरिमाणस्य अष्टाशीतिसहस्राधिकलक्षद्वय (२८८०००)प्रमाणपदराशेर्मङ्गलादीनि दर्शितानि । अथ प्रथमे शते ग्रन्थान्तरपरिभाषयाऽध्ययने दशोदेशका भवन्ति, उद्देशकाश्च-अध्ययनार्थदेशाभिधायिनोऽभ्ययनविभागाः, उहिश्यन्ते-उपधानविधिना शिष्यस्थाचार्येण यथा-एतावन्तमध्ययनभागमधीवेत्येवमुदेशास्त एवोदेशका, तांश्च सुखधरणस्मरणादिनिमित्तमाद्याभिधेयाभिधानद्वारेण संग्रहीतुमिमा गाथामाह| रायगिह चलेण दुखे कखपओसे य पर्गइ पुढेधीओ। जायते नेहए बाले गुरुए य चलणाओ॥१॥ अधिकृतगाथार्थों यद्यपि वक्ष्यमाणोद्देशकद वाकाभिगमे स्वयमेवाधगम्यते तथाऽपि बालानां सुखावबोधार्थमभिधीयतेतत्र 'रायगिहे'ति लुप्तसप्तम्येकवचनत्वाद्राजगृहे नगरे वक्ष्यमाणोद्देशकदशकस्वार्थो भगवता.श्रीमहावीरेण दर्शित इति ख्या-1 ख्येयम् , एवमन्यत्रापीष्टविभक्त्यस्तताऽवसेया।'चलण सि चलनविषयः प्रथमोद्देशकः 'चलमाणे चलिए' इत्याद्यर्थ मिर्णवार्थ दीप अनुक्रम +%E0% ॥ ५॥ SARERatunintennational उद्देशक-अधिकारस्य गाथा एवं तत् व्याख्या: ~16~ Page #18 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-1, उद्देशक [-], मूलं [२...], + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 2 +% प्रत सूत्राक | इत्यर्थः १, 'दुक्खेति दुःखविषयो द्वितीयः 'जीवो भदन्त ! स्वयंकृतं दुःखं वेदयती त्याविप्रश्ननिर्णयार्थ इत्यर्थः २, ख-15 पओसे'त्ति कासा-मिथ्यात्वमोहनीयोदयसमुत्थोऽन्यान्यदर्शनमहरूपो जीवपरिणामः स एव प्रकृष्टो दोषो-जीवदूषण कालाप्रदोषस्तद्विषयस्तृतीयः, 'जीवेन भदन्त ! काङ्खामोहनीयं कर्म कृतमित्याद्यर्थनिर्णयार्थ इत्यर्थः ३, चकारः समुच्चये, 'पगईत्ति में प्रकृतया-कर्मभेदाश्चतुर्थोदेशकस्यार्थः, कति भदन्त कर्मप्रकृतयः" इत्याविश्वासी ४, 'पुढबीओ'त्ति रमप्रभादिपृथिव्यः || | पञ्चमे वाच्या', 'कति भदन्त! पृथिव्यः' इत्यादि च सूत्रमस्य ५, 'जावते'त्ति यावच्छन्दोपलक्षितः षष्ठः 'यावतो भदन्त : द | अवकाशान्तरास्सूर्य' इत्यादिसूत्रश्चासौ ५, 'नेरइए'त्ति नैरयिकशब्दोपलक्षितः सप्तमः, नैरयिको भदन्त ! निरये उत्पद्यमान | इत्यादि च तत्सूत्र ७, 'बाले'त्ति बालशब्दोपलक्षितोऽष्टमः, एकान्तवालो भदन्त ! मनुष्य' इत्यादिसूत्रश्चासौ ८, 'गुरुए'त्ति गुरुकविषयो नवमः, कथं भदन्त ! जीवा गुरुकत्वमागच्छन्ति ?' इत्यादि च सूत्रमस्य ९, चः समुच्चयार्थः, 'चलणाओ'त्ति बहुव चननिर्देशाचलनाद्यादशमोदेशकस्यार्थाः,तत्सूत्रं चैवम्-'अन्ययूथिका भदन्त ! एवमाख्यान्ति-चलद् अचलितमित्यादीति || प्रथमशतोदेशकसहणिगाथार्थः ॥ १॥ तदेवं शास्त्रोद्देशे कृतमङ्गलादिकृत्योऽपि प्रथमशतस्यादी विशेषतो मङ्गलमाह नमो सुयस्स ॥ सू०३॥ 'नमो मुयस्स'सि नमस्कारोऽस्तु 'श्रुताय द्वादशाङ्गीरूपायाहत्प्रयचनाय, नस्विष्टदेवतानमस्कारो मङ्गालार्थो भवति, न च श्रुतमिष्टदेवतेति कथमयं मङ्गलार्थ इति ?, अत्रोच्यते, श्रुतमिष्टदेवतव, अर्हतां नमस्करणीयत्वात् , सिद्धवत्, नमस्कु&ान्ति च श्रुतमहन्तो, 'नमस्तीर्थायेति भणनात्, तीर्थ च श्रुतं संसारसागरोत्तरणासाधारणकारणत्वात् , तदाधारत्वेनैव +++CCCCC ||१|| दीप AFSA-%+21..4.24 अनुक्रम (३) क REmiratna h amaram.org उद्देशक-अधिकारस्य गाथा एवं तत् व्याख्या:, 'श्रुतस्य इष्टदेवत्वेन तत् नमस्करणीयत्वं ~ 17~ Page #19 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [3] दीप अनुक्रम [8] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [४], मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः १ ४ ॥ ६ ॥ |च सङ्घस्य तीर्थशब्दाभिधेयत्वात्, तथा सिद्धानपि मंङ्गलार्थमर्हन्तो नमस्कुर्वन्त्येव - "कांऊण नमोकारं सिद्धाणमभिग्गहूं तु सो गिण्हे" इति वचनादिति ॥ ३ ॥ एवं तावत्प्रथमशतोद्देशकाभिधेयार्थलेशः प्राग्दर्शितः, ततश्च 'यथोद्देशं निर्देश' इति न्यायमाश्रित्यादितः प्रथमो देशकार्थप्रपञ्चो वाच्यः, तस्य च गुरुपर्वक्रमलक्षणं सम्बन्धमुपदर्शयन् भगवान सुधर्म- पोद्घातः स्वामी जम्बूस्वामिनमाश्रित्येदमाह तेणं कालेणं तेणं समएणं रायगिहे नाम नयरे होत्था, वण्णओ, तस्स णं रायगिहस्सा बहिया, नगरस्स उत्तरपुरच्छिमे दिसीभाए गुणसिलए नामं चेहए होत्या, सेणिए राया, चेलणा देवी ॥ सू० ४ ॥ अथ कथमिदमवसीयते यदुत-सुधर्म्मस्वामी जम्बूस्वामिनमभि संबन्धग्रन्थमुक्तवानिति १, उच्यते, सुधर्म्मस्वामिवाचनाया एवानुवृत्तत्वात् आह च--"तित्थं च सुहम्माओ निरवच्चा गणहरा सेसा" सुधर्म्मस्वामिनश्च जम्बूस्वाम्येव प्रधानः शिष्योऽतस्तमाश्रित्येयं वाचना प्रवृत्तेति तथा पष्ठाने उपोद्घात एवं दृश्यते यथा किल सुधर्मस्वामिनं प्रति जम्बूनामा प्राह - " जई णं भंते ! पंचमस्स अंगस्स विवाहपन्नत्तीए समणेण भगवया महावीरेणं अयमडे पनते, छट्टरसणं भंते ! के अट्ठे पन्नत्ते !"त्ति, तत एवमिहापि सुधर्मैव जम्बूनामानं प्रत्युपोद्घातमवश्यमभिहितवानित्य वसीयत इति । | अयं चोपोद्घातग्रन्थो मूलटीकाकृता समस्तं शास्त्रमाश्रित्य व्याख्यातोऽप्यस्माभिः प्रथमोदेशकमाश्रित्य व्याख्यास्यते, १ सिद्धानां नमस्कारं कृत्वा एव सोऽभिम गृह्णाति । २ सुधर्म्मणस्तीर्थे च शेषा गणधरा निरपत्याः (सिद्धाः ) । ३ यदि भदन्त 1 पञ्चमस्याङ्गस्य व्याख्याप्रज्ञसेः श्रमणेन भगवता महावीरेणायमर्थः प्रज्ञप्तः षष्ठस्य भदन्त । कोऽर्थः पञ्चप्तः । ४ जम्बूखामिनो वाचनामाश्रित्य । For Parts Only १ शतके उद्देशः १उ ~18~ ॥६॥ Page #20 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४] दीप अनुक्रम [4] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [४], मुनि दीपरत्नसागरेण संकलित व्या०२ आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः प्रतिशतं प्रत्युद्देशकमुपोद्घातस्येह शास्त्रेऽनेकधाऽभिधानादिति, अयं च प्रागू व्याख्यातो नमस्कारादिको ग्रन्थो वृत्तिकृता न व्याख्यातः कुतोऽपि कारणादिति । 'ते णं काले णं'ति, ते इति प्राकृतशैलीवशात्तस्मिन् यत्र तन्नगरमसीत्, णंकारोऽभ्यत्रापि वाक्यालङ्कारार्थो यथा “इमा णं भंते ! पुढवी" त्यादिषु 'काले' अधिकृतावसर्पिणीचतुर्थविभागलक्षण इति, 'ते णं'ति तस्मिन् यत्रासौ भगवान् धर्मकथामकरोत् 'समए णं'ति समये - कालस्यैव विशिष्टे विभागे, अथवा तृतीयैवेयं, ततस्तेन कालेन हेतुभूतेन तेन समयेन हेतुभूतेनैव 'रायगिहे 'ति एकारः प्रथमैकवचनप्रभवः “कर्यरे | आगच्छइ दित्तरुवे" इत्यादाविव ततश्च राजगृहं नाम नगरं 'होत्य'त्ति अभवत् । नन्विदानीमपि तन्नगरमस्तीत्यतः कथमुक्तमभवदिति १, उच्यते, वर्णकग्रन्थोक्तविभूतियुक्तं तदैवाभवत् न तु सुधर्म्मस्वामिनो वाचनादानकाले, अवसर्पिणीत्वात्कालस्य तदीयशुभभावानां हानिभावात् । 'वन्नओ'त्ति इह स्थानके नगरवर्णको वाच्यः, ग्रन्थगौरवभयादिह तस्या| लिखितत्वात् स चैवम्- “रिद्धत्थिमिय समिद्धे " ऋद्धं - पुरभवनादिभिर्वृद्धं स्तिमितं-स्थिरं स्वचक्रपरचक्रादिभयवर्जितत्वात् समृद्धं धनधान्यादिविभूतियुक्तत्वात् ततः पदत्रयस्य कर्म्मधारयः, 'पमुइयजण जाणवर' प्रमुदिता-हृष्टाः प्रमोदकारणवस्तूनां सद्भावाज्जनानगरवास्तव्यलोका जानपदाश्च - जनपदभवास्तत्रायताः सन्तो यत्र तत् प्रमुदितजन जानपदमित्यादिरोपपातिका सव्याख्यानोऽत्र दृश्यः । 'तस्स णं'ति षष्ठ्याः पञ्चम्यर्थत्वात्तस्माद्राजगृहानगरात् 'बहिय'त्ति बहिस्तात् 'उत्तरपुरच्छिमे' त्ति उत्तरपौरस्त्ये 'दिसीभाए'त्ति दिशां भागो दिग्रूपो वा भागो गगनमण्डलस्य दिग्भागस्तत्र 'गुण१ कतर आगच्छति दीप्तरूपः २ ( औप० सू० १ ) । Education international For Parts On ~ 19~ Page #21 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४] दीप अनुक्रम [4] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [४], मुनि दीपरत्नसागरेण संकलित व्याख्या. प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥७॥ Education आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः सिलकं' नाम 'चेइयं' ति चितेर्लेप्यादिचयनस्य भावः कर्म्म वेति चैत्यं सज्ञाशब्दत्वादेवविम्बं तदाश्रयत्वात्तद्गृहमपि चैत्यं, तच्चेह व्यन्तरायतनं न तु भगवतामर्हतामायतनं 'होत्थ'ति बभूव, इह च यक्ष व्याख्यास्यते तत्प्रायः सुगमत्वादित्यवसेयमिति ॥ ४ ॥ तेणं काले णं तेणं समए णं समणे भगवं महावीरे आइगरे तिस्थगरे सहसंबुद्धे पुरिसुत्तमे पुरिससीहे पुरि| सवरपुंडरीए पुरिसवरगंधहत्थीए लोगुत्तमे लोगनाहे लोगध्पदीवे लोगपजोयगरे अभयदए चक्खुद मग्ग|दए सरणदए धम्मँदेसर धम्मसारहीए धम्मवरचाउरंत वही अप्पहियवरमाणदंसणधरे विreesमें जिणे जाणए बुद्धे बोहए मुत्ते मोयए सब्ब सम्बदरिसी सिवमयलमरुपमणतमक्खयमव्यायाहमपुणराव त्तयं सिद्धिगइनामधेयं ठाणं संपाविउकामे जाच समोसरणं ॥ सू० ॥ ५ ॥ 'सम' ति 'श्रमु तपसि खेदे चेति वचनात् श्राम्यति - तपस्यतीति श्रमणः, अथवा सह शोभनेन मनसा वर्तत इति समनाः, शोभनत्वं च मनसो व्याख्यातं स्तवप्रस्तावात् मनोमात्रसत्त्वस्यास्तवत्वात्, संगतं वा यथा भवत्येवमणतिभाषते समो वा सर्वभूतेषु सन् अणति - अनेकार्थत्वाद्धातूनां प्रवर्त्तत इति समणो निरुक्तिवशाद् भवति, "भगवं'ति भगवान् ऐश्वर्यादियुक्तः पूज्य इत्यर्थः, 'महावीरे'ति वीरः 'सूर वीर विक्रान्तावि 'तिवचनात् रिपुनिराकरणतो विक्रान्तः, स च चक्रवर्त्यादिरपि स्यादतो विशेष्यते महांश्चासौं दुर्जयान्तररिपुतिरस्करणाद्वीरचेति महावीरः, एतच * धम्मद इति पा० । For Pale Only 'श्रमण' 'भगवन' 'महावीर' शब्दानाम एवं भगवतः विशेषणानाम व्याख्याः / ( शक्रस्तवस्य व्याख्या) ~20~ १ शतके उद्देशः १ राजगृहवर्णनम् सू० ४ || 16 || Page #22 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक दीप ॐॐॐ5454545453 देवैर्भगवतो गौणं नाम कृतं, यदाह-"अर्यले भयभेरवाणं संतिखमे परिसहोवसांगाणं । देवेहिं (से नाम) कार्य (समणे |भगवं) महावीरेत्ति," 'आदिकरे त्ति आदौ-प्रथमतः श्रुतधर्मम्-आचारादिग्रन्थात्मकं करोति तदर्थप्रणायकत्वेन | प्रणयतीत्येवंशील आदिकर, आदिकरत्वाचासौ किंविध इत्याह-'तित्यपरे'त्ति तरन्ति तेन संसारसागरमिति तीर्थ-प्रवचनं तदव्यतिरेकाचेह सङ्गस्तीर्थ तत्करणशीलत्वात्तीर्थकरः, तीर्थकरत्वं चास्य नान्योपदेशपूर्वमित्यत आह-सहसंबुद्धे |ति, सह-आरमनैव सामनन्योपदेशत इत्यर्थी, सम्यग-यथावद् बुद्धो-योपादेयोपेक्षणीयवस्तुप्तवं विदित्सवानिति | सहसंबुद्धः । सहसंबुद्धवं कस्य न प्राकृतस्य सता, पुरुषोत्तमत्वादित्यत आह-पुरिसोत्तमोत्ति, पुरुषाणां मध्ये तेम तेन | रूपादिनाऽतिशयेनोडतत्वादूर्धवर्तित्वादुत्तमः पुरुषोत्तमः, अथ पुरुषोत्तमत्वमेवास सिंहायुपमानत्रयेण समर्थयशाह-पुरि-ट ससीहे'त्ति, सिंह इव सिंहः पुरुषश्चासौ सिंहश्चेति पुरुषसिंहः लोकेन हि सिंह शौर्यमतिप्रकृटमम्युपगतमत: शौर्येस उपमानं कृतः, शौर्य तु भगक्तो चास्ये प्रत्यनीकदेवेन भोप्यमानस्याप्यभीतत्त्वात् कुलिशकठिनमुष्टिपहारमहतिप्रवर्द्धमानामरशरीरकुलताकरणाचेति, तथा 'पुरिसवरपुंडरीए'त्ति, वरपुण्डरीक प्रधानपवलसहस्रपत्रं पुरुष एक वरपुण्डरीकमिवेति पुरुषवरपुण्डरीक, धवलत्वं चास्य भगवतः सर्वाशुभमलीमसरहितत्वात् सर्वैश्च शुभानुभावैः शुद्धत्वात् , अथवा पुरुषाणां-तत्सेवकजीवानां वरपुण्डरीकमिव-वरच्छत्रमिव यःसन्तापातपनिवारणसमर्थत्वात् भूषाकारणत्वाच स पुरुषवर| पुण्डरीकमिति, तथा-पुरिसवरगंधहत्यि'त्ति पुरुष एव वरगन्धहस्त्री पुरुषवरगन्धहस्ती, यथा गन्धहस्तिनो गन्धेनापि | १ अचलो भयभैरवयोः शान्तिक्षमः परीषहोपसर्गाणां । देवैः (तस्य नाम ) कृत (अमणो भगवान ) महावीर इति । अनुक्रम M unauranorm 'श्रमण' 'भगवन' 'महावीर' शब्दानाम एवं भगवत: विशेषणानाम व्याख्या: । (शक्रस्तवस्य व्याख्या) ~ 21~ Page #23 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक सू०५ दीप व्याख्या- समतेतरहस्तिनो भज्यन्ते तथा भगवतस्तद्देशविहरणेन ईतिपरचक्रदुर्भिक्षडमरमरकादीनि दुरितानि नश्यन्तीति पुरुषवर- १ शतके प्रज्ञप्तिः गन्धहस्तीत्युच्यत इत्यत उपमात्रयात्पुरुषोत्तमोऽसौ। न चायं पुरुषोत्तम एव, किन्तु ?, लोकस्याप्युत्तमो, लोकनाथत्वाद्, अभयदेवी- एतदेवाह-लोगणाहेत्ति, लोकस्य-सज्ञिभव्यलोकस्य नाथ:-प्रभुलोकनाथः, नाचत्वं च योगक्षेमकारित्वं, योगक्षेम-|3|| कृन्नाथ' इति वचनात्, तच्चास्याप्राप्तस्य सम्यग्दर्शनादेर्योगकरणेन लब्धस्य च परिपालनेनेति, लोकनाथत्वं च यथाऽव नादि स्थितसमस्तवस्तुस्तोमप्रदीपनादेवेत्यत आह-'लोगपईवे'त्ति लोकस्य-विशिष्टतिर्यग्नरामररूपस्याऽऽन्तरतिमिरनिराकरणेन । प्रकृष्टप्रकाशकारित्वात्प्रदीप इव प्रदीपः, इदं विशेषणं द्रष्टलोकमाश्नित्योक्तम् , अथ दृश्य लोकमाश्रित्याह-लोगपज्जोयगरेति, लोकस्य-लोक्यत इति लोकः अनया व्युत्पत्त्या लोकालोकस्वरूपस्य समस्तवस्तुस्तोमस्वभावस्थाखण्डमाण्डमण्डलमिव निखिलभावस्वभावावभाससमर्थ केवलालोकपूर्वकप्रवचनप्रभाषटलप्रवर्त्तनेन प्रद्योतं-प्रकाशं करोतीत्येवंशीलो लोकप्रद्योतकरः । उक्तविशेषणोपेतश्च 'मिहिरहरिहरहिरण्यगर्भादिरपि तत्तीर्थिकमतेन भवतीति कोऽस्य विशेष इत्या शङ्कायां तद्विशेषाभिधानायाह-अभषदए'त्ति, न भयं दयते-ददाति प्राणापहरणरसिकेऽप्युपसर्गकारिणि प्राणिनीत्य-II है भयदयः, अभया वा-सर्वप्राणिभयपरिहारवती दया-अनुकम्पा यस्य सोऽभयदयः, हरिहरमिहिरादयस्तु नैवमिति । PIविशेषः, न केवलमसावपकारिणां तदन्येषां वाऽनर्धपरिहारमात्रं करोति अपि त्वर्थप्राप्तिमपि करोतीति दर्शयन्नाह-|| IDI॥८॥ 'चक्खुदये'त्ति, चक्षुरिव चक्षुः-श्रुतज्ञान शुभाशुभार्थविभागोपदर्शकत्वात् , यदाह-"चक्षुष्मन्तस्त एवेह, ये श्रुतज्ञान|चक्षुषा । सम्यकू सदैव पश्यन्ति, भावान् हेयेतरानराः॥१॥" तद्दयत इति चक्षुर्दयः यथा हि लोके कान्तारगतानां | अनुक्रम SAMEnatandana KNanmarary.org श्रमण' 'भगवन' 'महावीर' शब्दानाम एवं भगवत: विशेषणानाम व्याख्या: । (शक्रस्तवस्य व्याख्या) ~ 22 ~ Page #24 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक CARKAR ॐॐॐॐॐ55 चौरविलुप्तधनानां बद्धचक्षुषां चक्षुरुद्घाटनेन चक्षुर्दत्वा वाञ्छितमार्गदर्शनेनोपकारी भवति, एवमयमपि संसारारण्यव-18 लातिना रागादिचौरविलुप्तधर्मधनानां कुवासनाऽऽच्छादितसज्ज्ञानलोचनानां तदपनयनेन श्रुतचक्षुर्दत्त्वा निर्वाणमार्ग यच्छ नुपकारीति दर्शयन्नाह- मग्गदए'त्ति,मार्ग-सम्यग्दर्शनज्ञानचारित्रात्मकं परमपदपुरपथं दयत इति मार्गदयः, यथा हि लोके चक्षुरुद्घाटनं मार्गदर्शनं च कृत्वा चौरादिविलुप्तान् निरुपद्रवं स्थान प्रापयन परमोपकारी भवतीत्येवमयमपीति ल दर्शयन्नाह-'सरणदए'त्ति शरण-बाणं नानाविधोपद्रवोपद्रुतानां तद्रक्षास्थानं, तब परमार्थतो निर्वाणं तदयत इति शरणदयः, शरणदायकत्वं चास्य धर्मदेशनयैवेत्यत आह–'धम्मदेसए'त्ति,धर्म-श्रुतचारित्रात्मकं देशयतीति धर्मदेशका, 'धम्मदयेत्ति पाठान्तर, तत्र च धर्म-चारित्ररूपं दयत इति धर्मदयः, धर्मदेशनामात्रेणापि धर्मदेशक उच्यत इत्यत आह-'धम्मसारहित्ति धर्मरथस्य प्रवर्तकत्वेन सारथिरिव धर्मसारधिः, यथा रथस्य सारथी रथं रथिकमन्वांश्च रक्षति एवं भगवान् चारित्रधर्माङ्गाना-संयमात्मप्रवचनाख्यानां रक्षणोपदेशाद्धर्मसारधिर्भवतीति, तीर्थान्तरीयमतेनान्येऽपि धर्मसारथयः सन्तीति विशेषयन्नाह-'धम्मवरचाउरंतचक्कवट्टी'ति, वयः समुद्राश्चतुर्थश्च हिमवान् एते चत्वारोऽन्ताः-४ पृथिव्यन्ताः एतेषु स्वामितया भवतीति चातुरन्तः स चासौ चक्रवत्तीं च चातुरन्तचक्रवर्ती वरश्चासौ चातुरन्तचक्रवत्ती च वरचातुरन्तचक्रवत्ती-राजातिशयः, धर्मविषये वरचातुरन्तचक्रवत्ती धर्मवरचातुरन्तचक्रवर्ती, यथा हि पृथिव्यां शेषराजातिशायी वरचातुरन्तचक्रवर्ती भवति तथा भगवान् धर्मविषये शेषप्रणेतृणांमध्ये सातिशयत्वात्तथोच्यत इति, अथवा धर्म एव वरमितरचक्रापेक्षया कपिलादिधर्मचक्रापेक्षया वा चतुरन्तं-दानादिभेदेन चतुर्विभाग चतसृणां वा नरनारका दीप अनुक्रम OGG asurare.org 'श्रमण' 'भगवन' 'महावीर' शब्दानाम एवं भगवत: विशेषणानाम व्याख्या: । (शक्रस्तवस्य व्याख्या) ~ 23~ Page #25 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सुत्राक दीप व्याख्या- दिगतीनामन्तकारिवाचतुरन्तं तदेव चातुरन्तं यच्च भावासतिच्छेदात् तेन वर्तितुं शीलं यस्य स तथा, एतच्च धर्मदे- १ शतके प्रज्ञप्तिः शकत्वादिविशेषणकदम्बकं प्रकृष्टज्ञानादियोगे सति भवतीत्याह-'अप्पडिहयवरनाणदंसणधरे'त्ति अप्रतिहते-कटकु-४ उद्देशा अभयदेवी-४ व्यादिभिरस्खलिते अविसंवादके वा अत एव क्षायिकत्वाद्वा वरे-प्रधाने ज्ञानदर्शने केवलाख्ये विशेषसामान्यबोधात्मके। | वीरवर्णया वृत्तिा || धारयति यः स तथा, छावानप्येवंविधसंवेदनसंपदुपेतः कैश्चिदभ्युपगम्यते, स च मिश्योपदेशित्वानोपकारी भवतीति नादि ॥९ ॥ निश्छमाताप्रतिपादनायाऽस्याह, अथवा-कथमस्याप्रतिहतसंवेदनत्वं संपन्नम्, अत्रोच्यते, आवरणाभावाद्, एनमेवास्य वेदयन्नाह-षियहछउमें त्ति व्यावृत्तं-निवृत्तमपगतं छद्म-शठत्वमावरणं वा यस्यासौ व्यावृत्तछन्ना, छभिविश्वास्य रागादिजयाजात इत्यत आह-'जिणे'त्ति, जयति-निराकरोति रागद्वेषादिरूपानरातीनिति जिमा, रागादिजयश्चास्य | | रागादिस्वरूपतजयोपायज्ञानपूर्वक एव भवतीत्येतदस्याह-जाणएत्ति, जानाति छानस्थिकज्ञानचतुष्टयेनेति ज्ञायका, ज्ञायक इत्यनेनास्य स्वार्थसंपत्त्युपाय उक्ता, अधुना तु स्वार्थसंपत्तिपूर्वकं परार्थसंपादकत्वं विशेषणचतुष्टयेमाह-बुरेसि, बुद्धो जीवादितत्त्वं बुद्धवान्, तथा 'बोहए'त्ति जीवादितत्त्वस्य परेषां बोधयिता, तथा 'मुत्तेत्ति मुक्तो बाह्याभ्यन्तरग्रन्थिबन्धनेन मुक्तत्वात् , तथा 'मोयए'त्ति परेषां कर्मबन्धनान्मोचयिता । अथ मुक्तावस्थामाश्रित्य विशेषणान्याह|'सव्व सब्बरिसी'ति, सर्वस्य वस्तुस्तोमस्व विशेषरूपतया ज्ञायकस्येन सर्वज्ञः, सामान्यरूपतया पुनः सर्वदशी, नतु ला मुक्कावस्थायां दर्शनान्तराभिमतपुरुषवद्भविष्यजडत्वम्, एतच पदद्वयं कचिन्न दृश्यत इति, तथा-'सिंवमयल मित्यादि । | तत्र 'शिव' सवोऽऽबाधारहितत्वादू 'अचलं' स्वाभाविकप्रायोगिकचलनहेस्वभावाद 'अरुजम्' अविद्यमानरोग तन्निनग्ध-18 अनुक्रम श्रमण' 'भगवन' 'महावीर' शब्दानाम एवं भगवत: विशेषणानाम व्याख्या: । (शक्रस्तवस्य व्याख्या) ~ 24~ Page #26 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक शरामनसोरभावात्। 'अनन्तम् अनन्तार्थविषयज्ञानस्वरूपत्वात् 'अक्षयम् अनाशं साधपर्यवसितस्थितिकस्वात्। | अक्षतं वा परिपूर्णत्वात्पौर्णमासीचन्द्रमण्डलवत् 'अव्याबा' परेषामपीडाकारित्वात् ( अपुणरावत्तिय'ति कर्मबीजाभावादवावताररहित) 'सिद्धिगहनामधेय'ति सिध्यन्ति-निष्ठितार्था भवन्ति यस्यां सा सिद्धिः सा चासौ गम्यमानत्वाद्गतिश्च सिद्धिगतिस्तदेव नामधेय-प्रशस्तं नाम यस्य तत्तथा, 'ठाणं'ति तिष्ठति-अनवस्थाननिबन्धनकर्माभावेन सदाऽवस्थितो भवति यत्र तत्स्थान-क्षीणकर्मणो जीवस्य स्वरूपं लोकायं वा, जीवस्वरूपविशेषणानि तु लोकाग्रस्याऽऽधेयधर्माणामा-1 धारेऽध्यारोपादवसेयानि, तदेवंभूतं स्थानं 'संपाविउकामे'त्ति यातुमनाः, न तु तत्वाप्तः, तत्प्राप्तस्याकरणत्वेन विवक्षितार्थानां प्ररूपणाऽसम्भवात् , प्राप्नुकाम इति च यदुष्यते तदुपचाराद्, अन्यथा हि निरभिलाषा एव भगवन्तः केबलिनो |भवन्ति-'मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसप्तमः' इति वचनादिति, 'जाव समोसरण ति, तावद्भगवद्वर्णको वाच्यो | यावत्समवसरणं-समवसरणवर्णक इति, स च भगवद्वर्णक एवम्-"भुवमोयगभिंगनेलकज्जलपहहभमरगणनि निकुरुंब-| |निचिकुंचियपयाहिणावत्तमुद्धसिरए" भुजमोचको-रलविशेषः भृङ्ग:-कीटविशेषोऽजारविशेषो वा नैल-नीलीविकारः कजलं-मषी प्रहृष्टभ्रमरगणः-प्रतीतः एत इव स्निग्धा-कृष्णच्छायो निकुरम्बः-समूहो येषां ते तथा ते च ते निचिताश्व-निविड़ाः कुचिताश्च-कुण्डलीभूताः प्रदक्षिणावश्च मूर्द्धनि शिरोजा यख स तथा, एवं शिरोजवर्णकादिः "रतुप्पलपत्तमउर्यसुकुमालकोमलतले" इति पादतलवर्णकान्तः शरीरवर्णको भागवतो वाच्यः, पादतलक्शेिषणस्य चाय-IA Bा १ अभावात् प० ।२ औषपा० सू०१० साधुवर्णनं सू०१४-१५-१६-१७- देवागमः सू० २२-२३-२४-२५-२६ दीप अनुक्रम । REarating PH i nrary.org 'श्रमण' 'भगवन' 'महावीर' शब्दानाम एवं भगवत: विशेषणानाम व्याख्या: । (शक्रस्तवस्य व्याख्या) ~ 25~ Page #27 -------------------------------------------------------------------------- ________________ आगम "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५], (०५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: S प्रत सूत्रांक ॥१०॥ व्याख्या- मर्थः-रक्त-लोहितम् उत्पलपत्रवत्-कमलदलवत् मृदुकम्-अस्तब्धं सुकुमालानां मध्ये कोमलं च तले-पादतलं यस्य स १शतके प्रज्ञप्तिः तथा, तथा-"असहस्सवरपुरिसलक्खणधरे आगासगएणं चकेणं आगासगएणं उत्तेणं आगासगयाहिं चामराहिं आगा-3 ||४|| उद्देशः१ अभयदेवी-द सफलिहामएणं सपायपीढणं सीहासणेणं' आकाशस्फटिकम्-अतिस्वच्छस्फटिकविशेषस्तन्मयेन उपलक्षित इति गम्यं, या वृत्तिः१ 'धम्मज्झएणं पुरओ पकहिजमाणेणं' देवैरिति गम्यते 'चउदसहिं समणसाहस्सीहिं छत्तीसाए अज्जियासाहस्सीहिं सद्धिं नादि सू०५ संपरिबुडे' साहस्रीशब्दः सहनपर्यायः सार्द्ध सह, तेषां विद्यमानतयाऽपि सार्द्धमिति स्यादत उच्यते-संपरिवृतः-परि-8 करित इति, 'पुषाणुपुर्षि चरमाणे' न पश्चानुपूादिना 'गामाणुगार्म दूइज्जमाणे ग्रामश्च प्रतीतः अनुपामश्च-तदनन्तरं ग्रामो प्रामानुपामं तदू 'द्रवन्' गच्छन् 'सुहसुहेणं विहरमाणे जेणेव रायगिहे नगरे जेणेव गुणसिलए चेहए तेणेव उवागच्छद उवागच्छित्ता अहापडिरूवं जग्गहं ओगिण्हइ भोगिणिहत्ता संजमेणं तवसा अप्पाण भावेमाणे विहरई'त्ति । सम-18 वसरणवर्णके च 'समणस्स भगवओ महावीरस्स अंतेवासी बहवे समणा भगवंतो अपेगड्या उग्गपवइया' इत्यादि साध्वादिवर्णको वाच्या, तथाऽसुरकुमाराः शेषभवनपतयो व्यन्तरा ज्योतिष्का वैमानिका देवा(देव्य)ध भगवतः समीपमागच्छन्तो वर्णयितव्याः ॥५॥ परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया (सू०६)॥ “परिसा निग्गय"त्ति राजगृहाद्राजादिलोको भगवतो वन्दनार्थ निगतः, तन्निर्गमश्चैवम्-"तए थे रायगिहे नगरे सिंघाडगतिगचउकचचरचउम्मुहमहापहपहेसु बहुजणो अन्नमनस्स एवमाइक्सइ ४-एवं खलु देवाणुप्पिया। समर्ण भगवं|| CRE+C+ दीप अनुक्रम क REauraton and ~ 26~ Page #28 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६] दीप अनुक्रम [७] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [६], मुनि दीपरत्नसागरेण संकलित Education in आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः महावीरे इह गुणसिलए चेइए अहापडिरूवं उग्गहं ओगिण्डित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरह, तं सेयं खलु तहारूवाणं अरहंताणं भगवंताणं नामगोयस्सवि सवणयाए किमंग पुण वंदणणमंसणयाए ? तिकट्टु बहवे उग्गा उग्गपुत्ता” इत्यादिर्वाच्यो यावद्भगवन्तं नमस्यन्ति पर्युपासते चेति, एवं राजनिर्गमोऽन्तःपुरनिर्गमश्च तत्पर्युपासना चोपपातिकव द्वाच्या । 'धम्मो कहिओ ति, धर्मकथेह भगवतो वाच्या, सा चैवं- 'तए णं समणे भगवं महावीरे सेणियस्य रनो चिल्लणापमुहाण य देवीणं तीसे य महतिमहालियाए परिसाए सबभासाणुगामिणीए सरस्सईए धम्मं परिकहेइ, तंजहा - अस्थि लोए अस्थि अलोए एवं जीवा अजीवा बंधे मोक्खे' इत्यादि । तथा "जह णरगा गम्मंती जे गरया जा य वेयणा गरए । सारीरमाणसाई दुक्खाईं तिरिक्खजोणीए ||१||” इत्यादि । 'पडिगया परिस'त्ति लोकः स्वस्थानं गतः, प्रतिगमश्च तस्या एवं वाच्यः - 'तए णं सा महद्दमहालिया महच्चपरिसा' महाऽतिमहती आलप्रत्ययस्य स्वार्थिकत्वादतिशयातिशयगुर्वी महत्या पर्षत् प्रशस्ता प्रधानपरिषत्, महार्थानां वा-सत्पूजानां महाच वा पर्षत् महार्श्वपर्षदिति, 'समणस्स भगवओ महावीरस्स अंतिए धम्मं सोच्चा निसम्म हडतुडा समणं भगवं महावीरं तिक्खुत्तो आग्राहिणपयाहिणं करेइ करेत्ता वंदइ नमंसइ २ एवं वयासी-सुयक्खाए णं भंते । निग्गंथे पावयणे, णत्थि णं अने केइ समणे वा माहणे वा एरिसं धम्ममाइक्खित्तए, एवं वइता जामेव दिसिं पाउ भूया तामेव दिशं पडिगय'तिं ॥ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्ठे अंतेवासी इंदभूती नाम अणगारे गोयम१ औपपातिके सू०-२७-२८- २९-३०-३१-३२-३३ । २ औप० सू० ३४-३ औप० सू० ३५-३६-३७ For Parts Only ~27~ rary org Page #29 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [७], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 6 - प्रत 0-% सुत्रांक दीप व्याख्या-15 सगोत्तेणं सत्तुस्सेहे समचउरससंठाणसंठिए बजरिसहनारायसंघयणे कणगपुलगणिघसपम्हगोरे उग्गतवे १ शतके प्रज्ञप्तिः दित्ततवे तत्ततवे महातवे ओराले घोरे घोरगुणे घोरतवस्सी घोरवंभचेरवासी उच्छ्डसरीरे संखिसविड 4 उद्देशः१ अभयदेवी-IKलतेयलेसे चोरसपुग्वीचसनाणोवगए सव्वक्खरसन्निवाई समणस्स भगवओ महावीरस्स अदूरसामंत्ते | धर्मदेशना पावृत्ति उहुंजाणू अहोसिरे झाणकोझेवगए संजमेणं तवसा अप्पाणं भावमाणे विहरइ (सू०७) सू०६ ॥११॥ तेन कालेन तेन समयेन श्रमणस्य भगवतो महावीरस्य 'जे?'सि प्रथमः 'अंतेवासित्ति शिष्यः, अनेन पदद्वयन C| तस्य सकलसहनायकत्वमाह, 'इंदभूह'त्ति, इन्द्रभूतिरिति मातापितृकृतनामधेयः 'नाम'ति विभक्तिपरिणामानानेत्यर्थः, अन्तेवासी किल विवक्षया श्रावकोऽपि स्थादित्यत आह-'अणगारेत्ति, नास्यागार विद्यत इत्यनगारः, अयं चावगीत-11 गोत्रोऽपि स्यादित्यत आह-गोयमसगोत्तेणं'ति गौतमसगोत्र इत्यर्थः, अयं चातकालोचितदेहमानापेक्षया न्यूमाधि3 कदेहोऽपि स्यादित्यह आह-'सत्तुस्सेहे'त्ति सप्तहस्तोच्छ्यः अयं च लक्षणहीनोऽपि स्वादित्यत आह-समचरंसस । ठाणसंठिए'त्ति, सम-नाभेरुपरि अधश्च सकलपुरुषलक्षणोपेतावयवतया तुल्यं तच्च तचतुरखं च-प्रधानं समचतुरस्त्रम्, ४ अथवा-समा:-शरीरलक्षणोक्तप्रमाणाविसंवादिन्यश्चतम्रोऽसयों यस्य तत्समचतुरस्रम् , अम्रयस्त्विह चतुर्दिविभागीपल IMIक्षिताः शरीरावयवा इति, अन्ये त्याहुः-समा-अन्यूनाधिकाः चतस्रोऽप्यनयो यत्र तत्समचतुरस्रम्, अम्रयश्च पर्यनस-|| नोपविष्टस्य जामुनोरन्तरम् आसनस्य ललाटोपरिभागस्य चान्तरं दक्षिणस्कन्धस्य वामजानुनश्चान्तरं वामस्कन्धख वक्षि४ाणजानुनश्चान्तरमिति, अन्ये वाहः-विस्तारोत्सेधयोः समत्वात् समचतुरलं तच तत् संस्थानं च-आकारः समचतुरन 2-% अनुक्रम [८] % ११॥ * AJulturary.org ...अत्र मूल-सम्पादन-अवसरे मुद्रण दोषात् सूत्र-क्रम ६ लिखितं, (इस प्रत की दायी तरफ ऊपर सू०६ लिखा है वो भूल है, यहाँ सू० ७' होना चाहिए गौतमस्वामिन: वर्णनं ~ 28~ Page #30 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [७], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: IN प्रत 4%C-%AC सूत्राक ७ि) * संस्थानं तेन संस्थितो-व्यवस्थितो यः स तथा, अयं च हीनसंहननोऽपि स्यादित्यत आह-'वजरिसहनारायसंघयणे ति, इह संहननम्-अस्थिसञ्चयविशेषः, इह वज्रादीनां लक्षणमिदम्-"रिसहो य होइ पट्टो वजं पुण कीलियं वियाणाहि । उभओ मकडबंधो नारायं तं वियाणाहि ॥१॥"त्ति, तत्र वजं च तत् कीलिकाकीलितकाष्ठसंपुटोपमसामर्थ्य युक्तस्वात् 1 ऋषभश्च लोहादिमयपट्टबद्धकाष्ठसंपुटोपमसामर्थ्यान्वितत्वाद्वजर्षभः स चासौ नाराचं च उभयतो मर्कटबन्धनिबद्धकाष्ठसं पुटोपमसामथ्र्योपेतत्वाद् वज्रर्षभनाराचं(तञ्च)तत् संहननम्-अस्थिसञ्चयविशेषोऽनुपमसासर्ययोगान् यस्यासौवर्षभनाराचिसंहननः, अभ्ये तु कीलिकादिमत्त्वमस्मामेव वर्णयन्ति, अयं च निन्धवर्णोऽपि स्यादित्यत आह-कणयपुलयमिह|| सपम्हगोरे' कनकस्य-सुवर्णस्य 'पुलगं'ति यः पुलको-लवस्तस्य यो निकष: कसपटके रेखालक्षण, तथा 'पम्ह'सि-II & पद्मपक्ष्माणि-केशराणि तद्वद्गौरो यः स तथा, वृद्धव्याख्या तु-कनकस्य न लोहादेषः पुलका-सारो वर्णातिशयस्तत्प्रधानो, यो निकषो-रेखा तस्य यत्पक्ष्म-बहलत्वं तद्वद्गौरों यः स तथा, अथवा कनकस्य यः पुलको दूतत्वे सति बिन्दुस्तस्य ५ निकषो-वर्णतः सदृशो यः स तथा, 'पम्ह'त्ति पनं तस्य चेह प्रस्तावारकेशराणि गृह्यन्ते ततः पद्मवद्गीरो यः स तथा, & ततः पदद्वयस्य कर्मधारयः, अयं च विशिष्टचरणरहितोऽपि स्थादित्यत आह-'उग्गतवेत्ति उग्रम्-अप्रधृष्यं तपः अनशनादि यस्य स उग्रतपाः, यदन्येन प्राकृतपुंसा न शक्यते चिन्तयितुमपि तद्विधेन तपसा युक्त इत्यर्थः, 'दित्तत त्ति, दी-जाज्वल्यमानदहन इव कर्मवनगहनदहनसमर्थतया ज्वलितं तपोधर्मध्यानादि यस्य स तथा, 'तत्तत्वेत्ति १ ऋषभो भवति पट्टो वर्ष पुनः कीलिका विजानीहि । उभयतो मर्कटबन्धस्तु नाराचं विजानीहि ॥१॥ -% दीप CR अनुक्रम I MT SARERatini गौतमस्वामिन: वर्णनं ~ 29~ Page #31 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [७], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सुत्रांक दीप व्याख्या- ततं तपो येनासौ तप्ततपाः, एवं हितेन तत्तपस्तप्तं येन कर्माणि संताय तेन तपसा स्वात्माऽपि तपोरूपा संतापितो १ शतके प्रज्ञप्तिः यतोऽन्यस्यास्पृश्यमिव जातमिति, 'महातवे'त्ति आशंसादोषरहितत्वात्प्रशस्ततपाः, 'ओराले'त्ति भीम उग्रादिविशेषण- उद्देशः १ |विशिष्टतपःकरणात्पार्श्वस्थानामल्पसत्वानां भयानक इत्यर्थः, अन्ये स्वाहुः-'ओराले'त्ति उदार:-प्रधानः 'घोरे'त्ति घोरः धमदाना या वृत्तिा अतिनिघणः, परीपहेन्द्रियादिरिपुगणविनाशमाश्रित्य निर्दय इत्यर्थः, अन्ये स्वात्मनिरपेक्षं घोरमाहुर, 'घोरगुणे'त्ति, ॥१२॥ घोरा-अन्यैर्दुरनुचरा गुणा-मूलगुणादयो यस्य स तथा, 'घोरतवस्सि'त्ति घोरस्तपोभिस्तपस्वीत्यर्थः, 'घोरर्षभचेर-18 वासि'त्ति, घोर-दारुणमल्पसत्यैर्दुरनुचरत्वाद्यब्रह्मचर्य तत्र वस्तुं शीलं यस्य स तथा, 'उच्छ्स रीरे'त्ति बच्छूढम्उज्झितमिवोज्झितं शरीरं येन तत्संस्कारत्यागात्स तथा, 'संखित्तविउलतेयलेसेति, संक्षिप्ता-शरीरान्तलीनखेन इस्वतां गता विपुला-विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात्तेजोलेश्या-विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोग्याला यस्य स तथा, मूलटीकाकृता तु 'उच्छुडसरीरसंखित्तविजलतेयलेसत्ति कर्मधारयं कृत्वा व्याख्यात-1 | मिति, 'चउदसपुब्बि'त्ति चतुर्दश पूर्वाणि विद्यन्ते यस्य तेनैव तेषां रचितत्वादसौ चतुर्दशपूर्वी, अनेन तस्य श्रुतकेव-12 |लितामाह, स चावधिज्ञानादिविकलोऽपि स्यादत आह-'चउणाणोवगए'त्ति, केवलज्ञानवर्जज्ञानचतुष्कसमन्वित इत्यर्थः, उक्तविशेषणद्वययुक्तोऽपि कश्चिन्न समप्रभुतविषयव्यापिज्ञानो भवति चतुर्दशपूर्व विदां षट्स्थानकपतितत्वेन श्रवणादित्यत आह-सव्वक्खरसन्निवाईत्ति, सर्वे च तेऽक्षरसन्निपाताच-तत्संयोगाः सर्वेषां वाऽक्षराणां सन्निपाताः सर्वाक्षरसन्नि || पातास्ते यस्य शेयतया सन्ति स सर्वाक्षरसन्निपाती, श्रव्याणि वा-श्रवणसुखकारीणि अक्षराणि साङ्गत्येन नितरां वदितुं अनुक्रम ॥१२ **अत्र मूल-सम्पादन-अवसरे मुद्रण दोषात् सूत्र-क्रम ६ लिखितं, (इस प्रत की दायी तरफ ऊपर सू०६ लिखा है वो भूल है, यहाँ सू० '७' होना चाहिए गौतमस्वामिन: वर्णनं ~ 30~ Page #32 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७] दीप अनुक्रम [<] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [७], मुनि दीपरत्नसागरेण संकलित व्या० ३ आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः शीलमस्येति श्रन्याक्षरसंनिवादी, स चैयंगुणविशिष्टो भगवान् विनयराशिरिव साक्षादितिकृत्वा शिष्याचारत्वाच 'सम| णस्स भगवओ महावीरस्स अदूरसामंते विहरती' ति योगः तत्र दूरं च विप्रकृष्टं सामन्तं च-संनिकृष्टं तन्निषेधाददूरसामन्तं तत्र, नातिदूरे नातिनिकट इत्यर्थः, किंविधः संस्तत्र विहरतीत्याह- 'उहुंजाणु'ति, ऊ जानुनी यस्यासावूर्द्धजानुः शुद्धपृथिव्यासनवर्जनादौपग्रहिकनिपयाया अभावाच्चोरकुटुकासन इत्यर्थः, 'अहोसिरे'त्ति अधोमुखः नोई तिर्यग्वा | विक्षिप्तदृष्टिः, किन्तु नियतभूभागनियमितदृष्टिरिति भावः, 'झाणकोडोव गए सि, ध्यानं धर्म्य शुक्लं वा तदेव कोड:| कुशूलो ध्यानकोष्ठस्तमुपगतः तत्र प्रविष्टो ध्यानकोष्ठोपगतः, यथा हि कोष्ठके धान्यं प्रक्षिप्तमविप्रसृतं भवति एवं स भगवान् ध्यानतोऽविप्रकीर्णेन्द्रियान्तःकरणवृत्तिरिति, 'संजमेणं'ति संचरेण 'तवस'त्ति अनशनादिना, चशब्दः समुच्चयार्थो लुप्तोऽत्र द्रष्टव्यः, संयमतपोग्रहणं चानयोः प्रधानमोक्षाङ्गत्वख्यापनार्थं, प्रधानत्वं च संथमस्य नवकर्मानुपादानहे|तुत्वेन तपसश्च पुराणकर्मनिर्जरणहेतुत्वेन भवति चाभिनवकर्मानुपादानात् पुराणकर्मक्षपणाञ्च सकलकर्मक्षयलक्षणो मोक्ष इति, 'अप्पाणं भावेमाणे विहरइत्ति, आत्मानं वासयंस्तिष्ठतीत्यर्थः ॥ लणं से भगवं गोयमे जायस जायसंसए जायको उहले उत्पन्नसट्टे उप्पन्नसंस उत्पन्नकोउहले संजाघसट्टे संजायसंसए संजायको हल्ले समुप्पन्नसट्टे समुप्पन्नसंस समुप्पन्नको हल्ले उठाए उट्ठेइ उठाए उता | जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिपाहिणं करेइ २ ता बंदइ नमसह २ ता चासन्ने णाइदूरे सुस्सुसमाणे णमंसमाणे अभिमुद्दे विणणं गौतमस्वामिन: वर्णनं For Parts Only ~ 31~ gandarany org Page #33 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७] दीप अनुक्रम [8] ““भगवती”- अंगसूत्र- ५ ( मूलं + वृत्ति:) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [७-R], मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ १३ ॥ पंजलिउडे पज्जुवासमाणे एवं व्यासी-से नूणं भंते ! चलमाणे चलिए १, उदीरिजमाणे उदीरिए २, वेइज्जमाणे वेइए ३, पहिज़माणे पहीणे ४, छिनमाणे छिन्ने ५, भिमाणे भिन्ने ६, दह (उज्झ ) माणे दहे ७, मिज्जमाणे मए८, निज्जरिज्जमाणे निज्जिन्ने ९१, हंता गोयमा! चल माणे चलिए जाव णिजरिजमाणे णिजिण्णे॥ (सू०७) 'ततः' ध्यानकोष्ठोपगत विहरणानन्तरं णमिति वाक्यालङ्कारार्थः 'स' इति प्रस्तुतपरामर्शार्थः, तस्य तु सामान्योकस्य विशेषावधारणार्थमाह- 'भगवं गोपमेत्ति, किमित्याह -- 'जायस' इत्यादि, जातश्रद्धादिविशेषणः सन् उत्तिष्ठतीति योगः, तत्र जाता-प्रवृत्ता श्रद्धा-इच्छा वक्ष्यमाणार्थतत्त्वज्ञानं प्रति यस्यासी जातश्रद्धः, तथा जातः संशयो यस्य स जातसंशयः | संशयस्तु अनवधारितार्थं ज्ञानं, स चैवं तस्य भगवतो जातः- भगवता हि महावीरेण 'चलमाणे चलिए इत्यादी सूत्रे चलनर्थश्चलितो निर्दिष्टः, तत्र च य एव चलन् स एव चलित इत्युक्तः, ततश्चैकार्थविषयावेतौ निर्देशौ, चलन्निति च वर्त्तमानकालविषय: चलित इति चातीतकालविषयः, अतोऽत्र संशयः कथं नाम य एवार्थो वर्त्तमानः स एवातीतो भवति १, विरुद्धत्वादनयोः कालयोरिति, तथा 'जायकोउहल्ले'त्ति, जातं कुतूहलं यस्य स जातकुतूहलो, जातौत्सुक्य इत्यर्थः, कथमेतान् पदार्थान् भगवान् प्रज्ञापयिष्यतीति, तथा 'उप्पन्नसहे'त्ति उत्पन्ना- प्रागभूता सती भूता श्रद्धा यस्य स उत्पन्नश्रद्धः, अथ जातश्रद्ध इत्येतावदेवास्तु किमर्थमुत्पन्नश्रद्ध इत्यभिधीयते ?, प्रवृत्तश्रद्धत्वेनैवोत्पन्नश्रद्धत्वस्य लब्धत्वात्, न धनुत्पन्ना श्रद्धा प्रवर्त्तत इति, अत्रोच्यते, हेतुत्वप्रदर्शनार्थं, तथाहि — कथं प्रवृत्तनद्ध उच्यते ?, यत उत्पन्नश्रद्ध इति, हेतुत्वप्रदर्शनं चोचितमेव वाक्यालङ्कारत्वात्तस्य, यथाहुः - "प्रवृत्तदीपामप्रवृत्तभास्करां, प्रकाशचन्द्रां बुबुधे विभावरीम्” For Pal Use Only ***मुद्रण-दोषात् अत्र मूल-संपादने सूत्र क्रम '७' द्विवारान् लिखितम् ( इसके पहले सूत्र ७ था, यहाँ फिरसे "सू० ७" लिखा है. ~32~ ११ शतके १ देशके चलदादि सु. ७ ॥ १३ ॥ Minary or Page #34 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [७-R], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक ७ि) दाइह यद्यपि प्रवृत्तदीपत्वादेवाप्रवृत्तभास्करत्वमवगतं तथाऽप्यप्रवृत्तभास्करत्वं प्रवृत्तदीपत्वादेहेतुतयोपन्यस्तमिति, 'उप्प नसंसए उप्पन्नकोउहल्ले'त्ति प्राग्वत्, तथा 'संजायसहे' इत्यादि पदषद प्राग्वत् , नवरमिह संशब्दः प्रकर्षादिवचनो, यथा-"संजातकामो बलभिद्विभूत्यां, मानात् प्रजाभिः प्रतिमाननाच्च।" (संजातकाम:-) ऐन्द्रेश्वर्ये प्रकर्षेण जातेच्छ: 3 कार्तवीर्य इति । अन्ये तु 'जायसह इत्यादि विशेषणद्वादशकमेवं व्याख्यान्ति-जाता श्रद्धा यस्य प्रष्टुं स जातश्रद्धः, & किमिति जातश्रद्धः इत्यत आह-यस्माज्जातसंशयः, इदं वस्त्वेवं स्यादेवं वेति, अथ जातसंशयोऽपि कथमित्यत आह-यस्माजा तकुतूहलः कथं नामास्यार्थमवभोत्स्ये? इत्यभिप्रायवानिति, एतच्च विशेषणत्रयमवग्रहापेक्षया द्रष्टव्यम् , एवमुत्पन्नसंजातसमुत्पन्नश्रद्धत्वादय ईहापायधारणाभेदेन वाच्याः, अन्ये त्वाः-जातश्रद्धत्वाद्यपेक्षयोत्पन्नश्रद्धत्वादयः समानार्था विवक्षितार्थस्य प्रकर्षवृत्तिप्रतिपादनाय स्तुतिमुखेन ग्रन्थकृतोताः, न चैवं पुनरुक्तं दोषाय, यदाह-"वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुवंस्तथा निन्दन् । यत्पदमसकृद् ब्रूते तत्पुनरुक्तं न दोषाय ॥१॥" इति । 'उठाए उठेइ'त्ति उत्थानमुस्था-उर्दू वर्त्तनं तया उस्थया 'उत्तिष्ठति' ऊर्यो भवति, 'उहेइ' इत्युक्त क्रियारम्भमात्रमपि प्रतीयते यथा वक्तुमुत्तिष्ठते इति ततस्तस्यवच्छेदायोक्तमुत्थयेति, 'उद्याए उहित्त'त्ति उपागच्छतीत्युत्तरक्रियाऽपेक्षया उत्थानक्रियायाः पूर्वकालताIIIभिधानाय उत्थयोत्थायेति क्त्वाप्रत्ययेन निर्दिशतीति । 'जेणेवे'त्यादि, इह प्राकृतप्रयोगादथ्ययत्वाद्वा येनेति यस्मिक्षेव दिग्भागे श्रमणो भगवान् महावीरो वर्त्तते 'तेणेव'त्ति तस्मिन्नेव दिग्भागे उपागच्छति, तत्कालापेक्षया वर्तमानत्वादाग& मनक्रियाया वर्तमान विभक्त्या निर्देशः कृतः, उपागतवानित्यर्थः, उपागम्य च श्रमणं ३ कर्मतापन्नं 'तिक्खुत्तो'त्ति त्रीन् । दीप अनुक्रम ~33~ Page #35 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७] दीप अनुक्रम [s] ““भगवती”- अंगसूत्र- ५ ( मूलं + वृत्ति:) शतक [१], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [ ७-R], मुनि दीपरत्नसागरेण संकलित व्याख्याप्रज्ञठिः अभयदेवी- ४ या वृत्तिः १ ॥ १४ ॥ आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः वारान् त्रिकृत्वः 'आयाहिणपयाहिणं करेइत्ति आदक्षिणाद्-दक्षिणहस्तादारभ्य प्रदक्षिणः परितो भ्राम्यतो दक्षिण एव आदक्षिणप्रदक्षिणोऽतस्तं करोतीति, 'वंदर'चि 'वन्दते' वाचा स्तौति 'नमस'त्ति 'नमस्यति' कायेन प्रणमति 'नचासन्ने' त्ति, 'न' नैव 'अत्यासन्नः' अतिनिकटः, अवग्रहपरिहारात्, नात्यासन्ने वा स्थाने, वर्त्तमान इति गम्यं, 'णाइदूरे' त्ति 'न' नैव 'अतिदूरः' अतिविप्रकृष्टः, अनौचित्यपरिहारात्, नातिदूरे वा स्थाने, 'सुस्सूसमाणे 'ति भगवद्वचनानि श्रोतुमिच्छन्, 'अभिमुत्ति, अभि-भगवन्तं लक्ष्यीकृत्य मुखमस्येत्यभिमुखः, तथा 'विणणं'ति विनयेन हेतुना 'पंजलिउडे'सि प्रकृष्टः- प्रधानो ललाटतटघटितत्वेनाञ्जलिः - हस्तन्यासविशेषः कृतो विहितो येन सोडायाहितादिदर्शनात् | प्राञ्जलिकृतः 'पज्जुवासमाणे'त्ति 'पर्युपासीनः' सेवमानः, अनेन च विशेषणकदम्बकेन श्रवणविधिरुपदर्शितः, आह च"णिद्दाविगहापरिवज्जिएहि गुत्तेहि पंजलिउडेहिं । भत्तिबहुमाणपुर्व उनउत्तेहिं सुणेयवं ॥ १ ॥ ति । एवं वयासित्ति 'एवं' वक्ष्यमाणप्रकारं वस्तु 'अवादीत्' उक्तवान्-'से' इति तद् यदुक्तं पूज्यैः 'चलच्चलित' मित्यादि, 'पूर्ण' ति एवमथें, तत्र तत्रास्यैवं व्याख्यातत्वात्, अथवा 'से' इतिशब्दो मागधदेशी प्रसिद्धोऽथशब्दार्थे वर्त्तते, अथशब्दस्तु वाक्योपन्यासार्थः परिप्रश्नार्थी वा यदाह - " अथ प्रक्रियाप्रश्नानन्तर्यमङ्ग लोपन्यासप्रतिवचनसमुच्चयेषु " 'नून' मिति निश्चितं 'भंते 'ति गुरोरामन्त्रणं, ततश्च हे भदन्त ! - कल्याणरूप !सुखरूप ! इति वा 'भदि कल्याणे सुखे च' इति वचनात् प्राकृतशैल्या वा भवस्य| संसारस्य भयस्य वा भीतेरन्तहेतुत्वाद्भवान्तो भयान्तो वा तस्यामन्त्रणं हे भवान्त ! हे भयान्त !वा, भान् वा ज्ञानादिभिदध्य१ परिवर्जितनिद्राविकयैर्गुप्तैः कृतप्राञ्जलिभिरुपयुक्तैर्मक्ति बहुमानपूर्वं श्रोतव्यम् ॥ १ ॥ For Parts Only ***मुद्रण-दोषात् अत्र मूल-संपादने सूत्र क्रम '७' द्विवारान् लिखितम् ( इसके पहले सूत्र ७ था, यहाँ फिरसे "सू० ७" लिखा है. ~34~ १ शतके १ उद्देश चलदादि सू० ७ ॥ १४ ॥ norary or Page #36 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) शतक [१], वर्ग [-], अंतर्-शतक -1, उद्देशक [१], मूलं [७-R], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक ७ि) मान ! 'भा दीप्ती' इति वचनात्, भ्राजमान ! वा-दीप्यमान ! 'भ्राज दीप्ती' इति वचनात् । अयं च आदित आरभ्य &भंतेत्ति पर्यन्तो अन्धो भगवता सुधर्मस्वामिना पश्चमाङ्गस्य प्रथमशतस्य प्रथमोद्देशकस्य सम्बन्धार्थमभिहितः। अथानेन सम्बन्धेनायातस्य पञ्चमाङ्गप्रथमशतप्रथमोद्देशकस्वेदमादिसूत्रम्-'चलमाणे चलिए' इत्यादि, अथ केनाभिप्रायेण भगवता सुधर्मस्वामिना पञ्चमाङ्गस्य प्रथमशतप्रथमोद्देश कस्यार्थानुकथनं कुर्वतैवमर्थवाचकं सूत्रमुपन्यस्त नान्यानीति?, अनोच्यते, इह चतुर्यु पुरुषार्थेषु मोक्षाख्यः पुरुषार्थो मुख्यः, सर्वातिशायित्वात् , तस्य च मोक्षस्य साध्यस्य साधनानां च सम्यग्दर्शना दीनां साधनत्वेनाव्यभिचारिणामुभयनियमस्य शासनाच्छास्त्रं सद्भिरिष्यते, उभयनियमस्त्वेवं-सम्यग्दर्शनादीनि मोक्षस्यैव ४|साध्यस्य साधनानि नान्यस्यार्थस्य, मोक्षश्च तेषामेव साधनानां साध्यो नान्येषामिति, स च मोक्षो विषक्षक्षयात, तद्विपक्षश्च & वन्धः, स च मुख्यः कर्मभिरात्मनः सम्बन्धः, तेषां तु कर्मणां प्रक्षयेऽय मनुक्रम उक्तः 'चलमाणे इत्यादि तत्र 'चलमाणे'त्ति चलत-स्थितिक्षयादुदयमागच्छद् विपाकाभिमुखीभवद्यत्कर्मेति प्रकरणगम्यं तच्चलितम्-उदितमिति व्यपदिश्यते,चलनकालो हि उदयावलिका, तस्य च कालस्थासङ्ख्ययसमयंवादादिमध्यान्तयोगित्वं, कर्मपुद्गलानामप्यनन्ताः स्कन्धा अनन्तप्रदेशाः | ततश्च ते क्रमेण प्रतिसमयमेव चलन्ति, तत्र योऽसावाद्यश्चलनसमयस्तस्मिंश्चलदेव तच्चलितमुच्यते, कथं पुनस्तद्वर्तमान सदतीतं भवतीति ?, अत्रोच्यते-यथा पट उत्पद्यमानकाले प्रथमतन्तुप्रवेशे उत्पद्यमान एवोत्पन्नो भवतीति, उत्पद्यमा नत्वं च तस्य प्रथमतन्तुप्रवेशकालादारभ्य पट उत्पद्यते इत्येवं व्यपदेशदर्शनात् प्रसिद्धमेव, उत्पन्नत्वं तूपपच्या प्रसाध्यते, है तथाहि-उत्पत्तिक्रियाकाल एव प्रथमतन्तुप्रवेशेऽसावुत्पन्नः, यदि पुनर्नोत्पन्नोऽभविष्यत्तदा तस्याः क्रियाया वैयर्थ्यमभवि दीप अनुक्रम R anditurary.orm ~35~ Page #37 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [७-R], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक दीप व्याख्या-11ध्यव, निष्फलत्वाद् , उत्पाधोत्पादनार्थी हि क्रियाः भवन्ति, यथा च प्रथमे क्रियाक्षणे नासाचुत्पन्नस्तथोत्तरेष्वपि क्षणेष्व-II १ शतके प्रज्ञप्तिः नुत्पन्न एवासी प्रामोति, को छुत्तरक्षणक्रियाणामात्मनि रूपविशेषो? येन प्रथमया नोत्पन्नस्तदुत्तराभिस्तूत्पाद्यते, अतः सर्व-18| उद्दशके अभयदेवी-12 देवानुत्पत्तिप्रसङ्गः, दृष्टा चोत्पत्तिः, अन्त्यतन्तुप्रवेशे पटस्य दर्शनाद् , अतः प्रथमतन्तुप्रवेशकाल एव किश्चिदुत्पन्नं पटस्य, चलदादिया वृत्तिः यावच्चोत्पर्श न तदुत्तरक्रिययोत्पाद्यते, यदि पुनरुत्पाद्यत तदा तदेकदेशोत्पादन एव क्रियाणां कालानां च क्षयः स्यात् । १५ यदि हि तदंशोत्पादननिरपेक्षा अन्याः क्रिया भवन्ति तदोत्तरांशानुकमणं युज्यते नान्यथा, तदेवं यथा पट उत्पद्यमान | का एवोत्पन्नस्तथैवासल्यातसमयपरिमाणत्वादुदयापलिकाया आदिसमयात्प्रभृति चलदेव कर्म चलितं, कथं , यतो यदि हि | तत्कर्म चलनाभिमुखीभूतमुदयावलिकाया आदिसमय एव न चलितं स्यात्तदा तस्याद्यस्य चलनसमयस्य पैययं स्यात्, तत्राचलितत्वात्, यथा च तस्मिन् समये न चलितं तथा द्वितीयादिसमयेष्वपि न चलेत्, को हि तेषामात्मनि रूपविशेषो? येन प्रथमसमये न चलितमुत्तरेषु चलतीति, अतः सर्वदेवाचलनप्रसङ्गः, अस्ति चान्त्यसमये चलनं, स्थितेः परिमितत्वेन कर्माभावाभ्युपगमावू , अत आवलिकाकालादिसमय एव किश्चिञ्चलितं, यच्च तस्मिंश्चलितं तच्चोत्तरेषु समयेषु न चलति, यदि तु तेष्वपि तदेवाचं चलनं भवेत्तदा तस्मिन्नेव चलने सर्वेषामुदयावलिकाचलनसमयानां क्षयः स्यात्, यदि माहि तत्समयचलननिरपेक्षाण्यन्यसमवचलनानि भवन्ति तदोत्तरचलनानुक्रमणं युज्येत नान्यथा, तदेवं चलदपि तत्कर्म चलितं भवतीति । तथा 'उदीरिजमाणे उदीरिए'त्ति, उदीरणा नाम उदयप्रासं, चिरेणाऽऽगामिना कालेन योदयितव्यं कर्मदलिक तस्य विशिष्टाध्यवसायलक्षणेन करणेनाकृष्योदये प्रक्षेपणं सा चासमवेयसमयवर्तिनी तया च पुन-18 अनुक्रम १८ REaratunvina G anawrary on ..*मुद्रण-दोषात् अत्र मूल-संपादने सूत्र-क्रम '७' द्विवारान् लिखितम् ( इसके पहले सूत्र ७ था, यहाँ फिरसे "सू०७" लिखा है. ~36~ Page #38 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७] दीप अनुक्रम [s] ““भगवती”- अंगसूत्र- ५ ( मूलं + वृत्ति:) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [७-R], मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः Educationis रुदीरणया उदीरणाप्रथमसमय एवोदीर्यमाणं कर्म पूर्वोकपटदृष्टान्तेनोदीरितं भवतीति २ । तथा 'बेइज्जमाणे वेहए'त्ति, वेदनं कर्मणो भोगः, अनुभव इत्यर्थः तच्च वेदनं स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाकरणेन वोदयमुपनीतस्य भवति, तस्य च वेदनाकाल स्यासङ्ख्ये यसमयत्वादाद्य समये वेद्यमानमेव वेदितं भवतीति ३ तथा 'पहिज्रमाणे पहीणे' त्ति, प्रहाणं तु जीवप्रदेशैः सह संश्लिष्टस्य कर्मणस्तेभ्यः पतनम् एतदप्यसङ्ख्येयसमयपरिमाणमेव, तस्य तु प्रहाणस्यादि| समये महीयमाणं कर्म प्रहीणं स्यादिति ४ । तथा 'छिनमाणे छिन्ने'त्ति, छेदनं तु-कर्मणो दीर्घकालानां स्थितीनां हस्वताकरणं तच्चापवर्त्तनाभिधानेन करणविशेषेण करोति, तदपि च छेदनमसले यसमयमेव तस्य त्वादिसमये स्थितितस्त| च्छिद्यमानं कर्म छिन्नमिति ५ । तथा 'भिक्षमाणे भिन्ने ति भेदस्तु कर्म्मणः शुभस्याशुभस्य वा तीव्ररसस्यापवर्त्तनाकरणेन मन्दताकरणं, मन्दस्य चोद्वर्त्तनाकरणेन तीव्रताकरणं, सोऽपि चासयेयसमय एव ततश्च तदाद्यसमये रसतो भिद्यमानं कर्म भिन्नमिति ६ । तथा 'उज्झमाणे दहे'त्ति, दाहस्तु-कर्म्मदलिकदारूणां ध्यानाग्निना तद्रूपापनयनमकत्यजननमित्यर्थः, यथा हि काष्ठस्याग्निना दग्धस्य काष्टरूपापनयनं भस्मात्मना च भवनं दाहस्तया कर्मगोऽपीति, | तस्याप्यन्तर्मुहूर्त्तवर्त्तित्वेना सङ्ख्येयसमयस्यादिसमये दह्यमानं कर्म दग्धमिति ७ । तथा 'मिजमाणे मडे' स्त्रियमाणमायुः कर्म्ममृतमिति व्यपदिश्यते, मरणं ह्यायुःपुद्गलानां क्षयः तच्चासश्वेयसमयवर्त्ति भवति, तस्य च जन्मनः प्रथम| समयादारभ्यावीचिकमरणेनानुक्षणं मरणस्य भावान्प्रियमाणं मृतमिति ८ । तथा 'निज्जरिजमाणे निचिण्ण'त्ति, निर्जी|र्यमाणं-नितरामपुनर्भावेन शीयमाणं कर्म निर्जीर्ण-क्षीणमिति व्यपदिश्यते, निर्जरणस्यासोय समय भावित्वेन तत्प्रथम For Praise Only ~37~ p Page #39 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७] दीप अनुक्रम [s] ““भगवती”- अंगसूत्र- ५ ( मूलं + वृत्ति:) शतक [१], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [ ७-R], मुनि दीपरत्नसागरेण संकलित व्याख्या. प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ १६ ॥ आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः समय एव पटनिष्पत्तिदृष्टान्तेन निर्जीर्णत्वस्योपपद्यमानत्वादिति, पटदृष्टान्तश्च सर्वपदेषु सभावनिको वाच्यः ९ ॥ तदे यमेतान्नव प्रश्नान् गौतमेन भगवता भगवान् महावीरः पृष्टः सनुवाच - 'हंते' त्यादि, अथ कस्माद् भगवन्तं गौतमः ४ पृच्छति ?, विरचितद्वादशाङ्गतया विदितसकल श्रुतविषयत्वेन निखिलसंशयातीतत्वेन च सर्वज्ञकल्पत्वात्तस्य, आह च"संखाईए उ भवे साहइ जं वा पुरो उ पुच्छेजा । ण य णं अणाइसेसी बियाणई एस छमत्थो ॥ १ ॥”न्ति नैवम् उक्तगुणत्वेऽपि उझस्थतया नाभोगसम्भवात् यदाह - "न हि नामानाभोगछद्मस्थस्येह कस्यचिन्नास्ति । यस्माज्ज्ञानावरणं ज्ञानावरणप्रकृति कर्म ॥ १ ॥ इति, अथवा जानत एव तस्य प्रश्नः संभवति, स्वकीयबोधसंवादनार्थमज्ञलोकबोधनार्थं शिष्याणां वा स्ववचसि प्रत्ययोत्पादनार्थं सूत्ररचनाकल्प संपादनार्थं वेति । तत्र 'हंता गोयमेति, हन्तेति को४ मलामन्त्रणार्थः, दीर्घत्वं च मागधदेशीप्रभवमुभयत्रापि, 'चलमाणे' इत्यादेः प्रत्युच्चारणं तु चलदेव चलितमित्यादीनां स्वानुमतत्वप्रदर्शनार्थम् । वृद्धाः पुनराहु:-'हंता गोयमा' इत्यत्र 'हन्ते 'ति एवमेतदिति अभ्युपगमवचनः, यदनुमतं तत्प्रदर्शनार्थे 'चलमाणे' इत्यादि प्रत्युच्चारितमिति, इह च यावत्करणलभ्यानि पदानि सुप्रतीतान्येव ॥ एवमेतानि नव पदानि कर्माधिकृत्य वर्त्तमानातीतका सामानाधिकरण्यजिज्ञासया पृष्टानि निर्णीतानि च, अथैतान्येव चलनादीनि परस्परतः किंतुल्यार्थानि भिन्नार्थानि वेति पृच्छां निर्णयं च दर्शयितुमाह एए भंते! नव पया किं एगट्ठा णाणाघोसा नाणावंजणा उदाह नाणट्ठा नाणाघोसा नाणावंजणा ?, १ सङ्ख्यातीतानपि भवान् कथयति यद्वा परः पृच्छेत् । न चावध्यादिरहितो जानात्येव उमस इति गणधरः ॥ २ ॥ Education Internation For Para Use Only ***मुद्रण-दोषात् अत्र मूल-संपादने सूत्र क्रम '७' द्विवारान् लिखितम् ( इसके पहले सूत्र ७ था, यहाँ फिरसे "सू० ७" लिखा है.) ~38~ १ शतके १ उदेशके चलदादिसू० ७ ॥ १६ ॥ Page #40 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक द गोयमा ! चलमाणे चलिए १ उदीरिजमाणे उदीरिए २ घेइजमाणे वेइए ३ पहिजमाणे पहीणे ४ ते एएणं, चित्तारि पया एगहा नाणाघोसा नाणावंजणा उप्पन्नपक्खस्स, छिज्जमाणे छिन्ने भिजमाणे भिन्ने दह-(डज्झ) माणे दहे मिज्जमाणे मडे निजरिजमाणे निजिणे एए थे पंच पया णाणट्ठा नाणाघोसा नाणावंजणा 8 & विगयपक्खस्स (सू०८)॥ | व्यक्त, नवरम् 'एगट्ट'त्ति 'एकार्थानि' अनन्यविषयाणि एकप्रयोजनानि वा 'नाणाघोसत्ति इह घोषा:-उदात्तादयः 'नाणावंजण'त्ति इह व्यञ्जनानि-अक्षराणि उदाहु'त्ति उताहो निपातो विकल्पार्थः 'नाणट्ठति भिन्नाभिधेयानि, इह 8 दच चतुर्भङ्गी पदेषु दृष्टा, तत्र कानिचिदेकार्थानि एकव्यञ्जनानि यथा क्षीरं क्षीरमित्यादीनि १, तथाऽन्यानि एकानि नानाध्यञ्जनानि यथा क्षीरं पय इत्यादीनि २, तथाऽन्यान्यनेकार्थान्येकव्यञ्जनानि यथाऽर्कगव्यमाहिषाणि क्षीराणि ३, ४ तथाऽन्यानि नानार्थानि नानाव्यञ्जनानि यथा घटपटल कुटादीनि । तदेवं चतुर्भगीसंभवेऽपि द्वितीयचतुर्थभङ्गको प्रक्षसूत्रे गृहीती, परिदृश्यमाननानाच्यजनता तदन्ययोरसम्भवात्, निर्वचनसूत्रे तु चलनादीनि चत्वारि पदान्याश्रित्य | द्वितीयः, छिद्यमानादीनि तु पञ्च पदान्याश्रित्य चतुर्थ इति । ननु चलनादीनामर्थानां व्यक्तभेदत्वात् कथमाद्यानि च-12 स्वारि पदान्येकार्थानि ! इत्यादबाह-'उप्पन्नपक्खस्स'त्ति उत्पन्नमुत्पादो, भावे क्लीवे तप्रत्ययविधानात् , तस्य पक्ष:परिग्रहोजीकारः 'पक्ष परिग्रहे' इति धातुपाठादिति उत्पन्नपक्षः, इह च षष्ठ्यास्तृतीयार्थवाद उत्पन्नपक्षण-उत्पादाङ्गी-| कारेण-उत्पादाख्यं पर्यायं परिगृह्य एकार्थान्येतान्युच्यन्ते, अथवा 'उत्पन्नपक्षस्य उत्पादाख्यवस्तुविकल्पस्याभिधाय KA5%%C545 दीप अनुक्रम [१०] * X nmarary.org ~ 39~ Page #41 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [C] दीप अनुक्रम [१०] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१], वर्ग [-], अंतर् शतक [ - ], उद्देशक [१], मूलं [८], मुनि दीपरत्नसागरेण संकलित व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ १७ ॥ araton आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः | कानीति शेषः, सर्वेषामेषामुत्पादमाश्रित्यैकार्थ कारित्वादेकान्तर्मुहत्तेमध्यभावित्वेन तुल्यकालत्वाच्चैकार्थिकत्वमिति भावः, स पुनरुत्पादाख्यः पर्यायो विशिष्टः केवलोत्पाद एव, यतः कर्मचिन्तायां कर्मणः प्रहाणेः फलद्वयं केवलज्ञानमोक्षप्राप्ती, तत्रैतानि पदानि केवलोत्पादविषयत्वादेकार्थान्युक्तानि, यस्मात् केवलज्ञानपर्यायो जीवेन न कदाचिदपि प्राप्तपूर्वः १ यस्माच्च प्रधानस्ततस्तदर्थ एव पुरुषप्रयासः, तस्मात्स एव केवलज्ञानोत्पत्तिपर्यायोऽभ्युपगतः, एषां च पदानामेकार्थाना मपि सतामयमर्थः सामर्थ्यप्रापितक्रमः, वक्त-पूर्वं तचलति - उदेतीत्यर्थः, उदितं च वेद्यते, अनुभूयत इत्यर्थः तच्च द्विधा-स्थितिक्षयादुदयप्राप्तमुदीरणया चोदयमुपनीतं, ततश्चानुभवानन्तरं तत् प्रहीयते, दत्तफलत्वाजीवादपयातीत्यर्थः, | एतच टीकाकारमतेन व्याख्यातम्, अन्ये तु व्याख्यान्ति-स्थितिबन्धाद्यविशेषितसामान्यकर्माश्रयत्वादकार्थिकान्येतानि केवलोत्पादपक्षस्य च साधकानीति, चत्वारि चलनादीनि पदान्ये कार्थिकानीत्युक्ते शेषाण्यनेकार्थिकानीति सामर्थ्यादवगतमपि सुखावबोधाय साक्षात्प्रतिपादयितुमाह-'छिजमाणे' इत्यादि, व्यक्तं, नवरं 'णाणह'ति नानार्थानि ना| नार्थत्वं त्वेवं छिद्यमानं छिन्नमित्येतत्पदं स्थितिबन्धाश्रयं यतः सयोगिकेवली अन्तकाले योगनिरोधं कर्तुकामो वेदनी| यनामगोत्राख्यानां तिसृणां प्रकृतीनां दीर्घकालस्थितिकानां सर्वापवर्त्तनयाऽऽन्तमैौहूर्त्तिकं स्थितिपरिमाणं करोति । तथा 'भिद्यमानं भिन्न' मित्येतत्पदमनुभागबन्धाश्रयं तत्र च यस्मिन् काले स्थितिघातं करोति तस्मिन्नेव काले रसघातमपि | करोति, केवलं रसघातः स्थितिखण्डकेभ्यः क्रमप्रवृत्तेभ्योऽनन्तगुणाभ्यधिकः, अतोऽनेन रसघातकरणेन पूर्वस्माद्भिन्नार्थं | पदं भवति । तथा 'दह्यमानं दग्ध मित्येतत्पदं प्रदेशबन्धाश्रयं, प्रदेशबन्धस्त्वनन्तानन्तप्रदेशानां स्कन्धानां कर्मत्वापादनं, For Parata Use Only ~40~ १ शतके उद्देश के चढदायेकार्थादिविचारः सूत्रंट ॥ १७ ॥ unerary org Page #42 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 8-29 प्रत सूत्राक CCCCCCCC || तस्य च प्रदेशवन्धकर्मणः सत्काना पञ्चहस्वाक्षरोच्चारणकालपरिमाणयाऽसङ्ख्यातसमयया गुणश्रेणीरचनया पूर्वरचितानां 5 | शैलेश्यवस्थाभाविसमुच्छिन्नक्रियध्यानाग्निना प्रथमसमयादारभ्य यावदन्त्यसमयस्तावत्पतिसमय क्रमेणासयेयगुणवृद्धानां | कर्मपुद्गलानां दहनं-दाहः, अनेन च दहनार्थेनेदं पूर्वस्मात्पदागिनार्थ पदं भवति, दाहश्चान्यनान्यथा रूढोऽपीह मोक्षचिन्ता-|| RSधिकारान्मोक्षसाधन उक्तलक्षगकर्मविषय एव ग्राह्य इति । तथा 'ब्रियमाणं मृत'मित्येतत्पदमायुःकर्मविषय, यत आयुष्क& पुनलानां प्रतिसमय क्षयोमरणम् , अनेन च मरणार्थेन पूर्वपदेभ्यो भिन्नार्थत्वाद्भिन्नार्थ पदं भवति । तथा बियमाणं मृत'मित्य नेनायुः कमैंवोक्तं, यतः कमैंव तिष्ठ जीवतीत्युच्यते, कर्मैव च जीवादपगच्छत् वियत इत्युच्यते, तच मरणं सामान्येनोक्तमपि विशिष्टमेवाभ्युपगन्तव्य, यतः संसारवतीनि मरणानि अनेकशोऽनुभूतानि दुःखरूपाणि चेति किं तैः १. इह पुनः पदेऽपुनर्भ-|| वमरणमन्त्यं सर्वकर्मक्षयसहचरितमपवर्गहेतु भूतं विवक्षितमिति । तथा 'बिजमाण मिर्जीर्ण मित्येतत्पदं सर्वकर्माभावPा विषय, यतः सर्वकर्मनिर्जरणं न कदाचिदप्यनुभूतपूर्व जीवेनेति, अतोऽनेन सर्वकर्माभावरूपनिर्जरणार्थेन पूर्वपदेभ्यो || भिन्नार्थत्वाभिन्नार्थं पदं भवति । अथैतानि पदानि विशेषतो नानार्थान्यपि सन्ति सामान्यतः कस्य पक्षस्याभिधायक-| तया प्रवृत्तानीत्यस्यामाशङ्कायामाह-'विगयपक्खस्स'त्ति, विगतं विगमो-वस्तुनोऽवस्थान्तरापेक्षया विनाशा, स एव | पक्षो-वस्तुधर्मः, तस्य वा पक्षः-परिग्रहो विगतपक्षस्तस्य विगतपक्षस्य वाचकानीति शेषः, विगतत्वं विहाशेषकर्माभावो अभिमतो, जीवेन तस्याप्राप्तपूर्वतयाऽत्यन्तमुपादेयत्वात् , तदर्थत्वाच पुरुषप्रयासस्येति, एतानि चैवं बिगतार्थानि भव|न्ति, छिद्यमानपदे हि स्थितिखण्डनं विगम उक्त, भिधमानपदे त्वनुभावभेदो विगमः, दह्यमानपदे त्वकर्मताभवनं दीप अनुक्रम [१०] Hk-cutews-31- 0 Hinduranorm ~ 41~ Page #43 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सुत्रांक दीप च्याख्या-8 विगमः, नियमाणपदे पुनरायुःकर्माभावो विगमः, निर्जीयमाणपदे वशेषकर्माभावो विगमः उक्तः, तदेवमेतानि विगत- शतके प्रज्ञप्तिः है पक्षस्य प्रतिपादकानीत्युच्यन्ते । एवं च यत्पञ्चमाङ्गादिसूत्रोपन्यासे प्रेरितं, यदुत-केनाभिप्रायेणेदं सूत्रमुपन्यस्तमिति, १ उद्देशः अभयदवा तत् केवलज्ञानोत्पादसर्वकर्मविगमाभिधानरूपसूत्राभिप्रायव्याख्यानेन निणीतमिति । एतत्सूत्रसंवादिसिद्धसनाचार्यो चलदाये या वृत्तिः१ कार्थादिविMऽप्याह-"उप्पज्जमाणकालं उपाणं विगययं विगच्छेतं । दवियं पण्णवयंतो तिकालविसयं विसेसेइ ॥१॥" इति, 'उत्प चारः सूत्र ॥१८॥ मधमानकाळ'मित्यनेनाद्यसमयादारभ्योत्पत्त्यन्तसमयं यावदुत्पद्यमानत्वस्येष्टत्वाद्वर्तमानभविष्यकालविषयं द्रव्यमुक्तम्, उ-11 | स्पन्नमित्यनेन खतीतकालविषयम् , एवं विगतं विगच्छदित्यनेनापीति, ततश्चोत्पद्यमानादि प्रज्ञापयन स भगवान् द्रव्य विशेषयति, कथं १, त्रिकालविषयं यथा भवतीति संवादगाथार्थः । अन्ये तु कर्मेतिपदस्य सूत्रेऽनभिधानाचलनादिपदानि | सामान्येन व्याख्यान्ति, न कर्मापेक्षयैव, स्थाहि-चलमाणे चलिए'त्ति, इह चलनम्-अस्थिरत्वपयोयेण वस्तुन | उत्पादः । वेइज्जमाणे चेहए'त्ति 'ध्येजमान कम्पमानं 'व्येजितं' कम्पितम् , 'एज कम्पने' इति वचनात, जनमपि तद्रूपापेक्षयोरपाद एव । 'उदीरिजमाणे उदीरिए'त्ति, इहोदीरणं स्थिरस्य सतः प्रेरणं, तदपि चलनमेव, 'पहिज्जमाणे पहीणे'त्ति'महीयमाणं' प्रचश्यत् परिपतदित्यर्थः 'महीणं' प्रभ्रष्टं परिपतितमित्यर्थः, इहापि प्रहाणं चलनमेष, चलनादीनां ॥१८॥ चैकार्थत्वं सर्वेषां गत्यर्थत्वात् । 'उप्पन्नपक्खस्स'त्ति चलत्वादिना पर्यायेणोत्पन्नत्वलक्षणपक्षस्याभिधायकान्येतानीति । १ उत्पद्यमानकालमुत्पनं विगतं विगच्छत् । द्रव्यं प्रज्ञापयंखिकालविषय विशेषयति ॥ १ ॥ .. अनुक्रम [१०] 44.- REaratinidin DAaitaram.org ~ 42 ~ Page #44 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: +C प्रत सूत्राक E% | तथा छेदभेददाहमरणनिर्जरणान्यकर्थािन्यपि व्याख्येयानि, तळ्याख्यानं च प्रतीतमेव, भिन्नार्थता पुनरेपामेव-कुठारादिना लतादिविषय छेदः, तोमरादिना शरीरादिविषयो भेदः, अग्निना. दावा धर्था दिविषयो दाहः, मरणं तु प्राणत्याग:निर्जरा तु अतिपुराणीभवनमिति, 'विगयपक्खस्स'त्ति भिन्नार्थान्यपि सामान्यतो विनाशाभिधायकान्येतानीत्यर्थः, न च वक्तव्यं-किमेतैश्चलनादिभिरिह निरूपितैः १, अतत्त्वरूपत्वादेषाम् , अतत्त्वरूपत्वस्यासिद्धत्वात् , तदसिद्धिश्च निश्चयनPilयमतेन वस्तुस्वरूपस्य प्रज्ञापयितुमारब्धत्वात् , तथाहि-व्यवहारनयश्चलितमेव चलितमिति मन्यते, निश्चयस्तु चलदपि चलितमिति, अत्र च बहुवक्तव्यं तच्च विशेषावश्यकादिहैवाभिधास्यमानजमालिचरिताद्वाऽबसेयमिति, इहाचे प्रश्नोत्त& रसूत्रद्वये मोक्षतत्त्वं चिन्तितं, मोक्षः पुनर्जीवस्य, जीवाश्च नारकादयश्चतुर्विंशतिविधाः, यदाह-"नेरइया १ असुराई १० Dil पुढवाई ५ दियादओ ३ चेव । पंचिंदियतिरिय १ नरा १ वंतर १ जोइसिय १ वेमाणी १ (२४)॥१॥" तत्र नार कांस्तावत् स्थित्यादिभिश्चिन्तयन्नाहमा नेरइयाणं भंते ! केवइकालं ठिई पन्नत्ता, गोयमा! जहनेणं दस वाससहस्साई उकोसेणं तेत्तीसं साग-10 रोचमाई ठिई पन्नत्ता १ । नेरइयाणं भंते ! केवइकालस्स आणमंति वा पाणमंति वा ऊससंति वा णीसद संति वा, जहा ऊसासपए २। नेरइया णं भंते आहारट्ठी, जहा पन्नवणाए पढमए आहारुदेसए तहा नैरयिकाः १ असुरादयः १. पृथ्व्यादयः ५ द्वीन्द्रियादयः ३ पञ्चेन्द्रियतिर्यनरौ व्यन्तराज्योतिष्का वैमानिकाः 1 विशेषा, गा-४१४-१२६ पर्यन्तं ॥ %ECRE दीप अनुक्रम [१०] % +-AIDS % IRurmurary.om ~ 43~ Page #45 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९], + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक व्याख्या भाणियब्वं । ठिइ उस्सासाहारे किंवाऽऽहारेति ३६ सबओ वावि ३७। कतिभागं ? ३८ सवाणि व ३९ १ शतके कीस व भुजो परिणमंति ? ४०॥१॥(सू०९) उद्देशके अभयदेवीया वृत्तिः निर्गतमयम्-इष्टफलं कर्म येभ्यस्ते निरयास्तेषु भवा नैरयिका नारकास्तेषां नैरयिकाणां 'भंतेचि भदन्त ! केवइकाल नारकाणां | ति कियांश्चासौ कालश्चेति कियत्कालस्तं कियत्कालं यावत् 'ठिइत्ति आयुःकर्मवशान्नरकेऽवस्थानं पन्नत्त'त्ति 'प्रज्ञप्ता' प्ररू स्थित्यादि ॥ १९॥ पिता ! भगवद्भिरन्यतीर्थकरैश्चेति प्रश्नः, 'गोयमे त्यादि निर्वचनं व्यक्तमेव, नवरं 'दस बाससहस्साईति प्रथमपृथिवी-|| प्रथमप्रस्तटापेक्षया तेत्तीसं सागरोवमाई ति सप्तमपृधिव्यपेक्षयेति,मध्यमातु जघन्यापेक्षया समयावधिका सामर्थ्यगम्येति॥ अनन्तरं नारकाणां स्थितिरुका, ते चोच्छ्रासादिमन्त इत्युच्छ्रासादिनिरूपणायाह-नेरझ्याणमित्यादि व्यक्त, नवरं | केवइकालस्सत्ति प्राकृतशैल्या कियत्कालात कियता कालेनेत्यर्थः, 'आणमंति'त्ति आनन्ति 'अन प्राणने' इति धातुपाXठात् मकारस्यागमिकत्वात् , 'पाणमंति'त्ति प्राणन्ति, वाशब्दौ समुच्चयार्थी, एतदेव पदद्वयं क्रमेणार्थतः स्पष्टयन्नाहका'ऊससंति वा नीससंति चत्ति यदेवोक्तमानन्ति तदेवोक्तमुच्छ्रसन्तीति, तथा यदेवोतं प्राणन्ति तदेवोक्त निःश्वसन्ती-12 ति, अथवा आनमन्ति प्राणमन्तीति 'णमु प्रहत्वे' इत्येतस्यानेकार्थत्वेन श्वसनार्थत्वात् , अन्य खाहु:-'आनन्ति वा प्राणन्ति * वा' इत्यनेनाध्यात्मक्रिया परिगृह्यते, 'उच्छुसन्ति वा निःश्वसन्ति वा' इत्यनेन च बाह्येति । 'जहा ऊसासपए'त्ति, एतस्य । प्रश्नस्य निर्वचनं यथा उच्चासपदे प्रज्ञापनायाः सप्तमपदे तथा वाच्यं, तादम्-'गोयमा! सययं संतयामेव आणमंति | X|| वा पाणमंति वा ऊससन्ति वा नीससंति वा इति, तत्र 'सततम्' अनवरतम् , अतिदुःखिता हि ते, अतिदुःखव्याप्तस्य च 1%ECE-% A5555 गाथा दीप अनुक्रम [११-१२ नैरयिकाणाम 'स्थिति' आदिनाम वर्णनं ~ 44 ~ Page #46 -------------------------------------------------------------------------- ________________ आगम (०५) ཝ྄ཡཱ སྦྲ + ཋལླཱཡྻ [११-१२] ““भगवती”- अंगसूत्र- ५ ( मूलं + वृत्ति:) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [९] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः Jan Education निरन्तरमेवोच्छ्रासनिःश्वासौ दृश्येते सततत्वं च प्रायोवृत्त्याऽपि स्यादित्यत आह-'संतयामेव 'त्ति सन्ततमेव नैकसमयेऽपि तद्विरहोऽस्तीति भावः, दीर्घत्वं चेह प्राकृतत्वात् आनमन्तीत्यादेः पुनरुच्चारणं शिष्यवचने आदरोपदर्शनार्थ, गुरुभिरा| द्रियमाणवचना हि शिष्याः सन्तोषवन्तो भवन्ति, तथा च पौनःपुन्येन प्रश्नश्रवणार्थनिर्णयादिषु घटन्ते लोके चादेयवचना भवन्ति, तथा च भव्योपकारस्तीर्थाभिवृद्धिश्चेति ॥ अथ तेषामेवाहारं प्रश्नवशाह - 'णेरइयाण' मित्यादि व्यक्तं, नवरम् 'आहारडि'त्ति आहारमर्थयन्ते- प्रार्थयन्त इत्येवंशीला अर्थो वा प्रयोजनमेषामस्तीत्यर्थिनः, आहारेण - भोजनेनार्थिन आहा|रार्थिनः, आहारस्य-भोजनस्य वाऽर्थिन आहारार्थिनः, 'जहा पन्नवणाए 'ति 'आहारडी' इत्येतत्पदप्रभृति यथा प्रज्ञापनायाचतुर्थीपाङ्गस्य 'पढमए'त्ति आये 'आहारउद्देसए' त्ति आहारपदस्याष्टाविंशतितमस्योदेशकः पदशब्दलोपाच्चाहारोद्देशकः | तत्र भणितं 'तहा भाणियनं'ति तेन प्रकारेण वाच्यमिति । तत्र च नारकाहारवक्तव्यतायां बहूनि द्वाराणि भवन्ति, तत्सङ्ग्रहार्थं पूर्वोक्तस्थित्युच्छ्रासलक्षणद्वारद्वयदर्शनपूर्विका गाथामाह-'ठिइगाहा' व्याख्या, स्थितिर्नारकाणां वाच्या, उच्छ्रासश्च तौ चोक्तावेव । तथा 'आहारे'त्ति आहारविषयो विधिर्वाच्यः स चैवम्- 'णेरइयाणं भंते ! आहारडी ?, हंता आहारडी पोरइयाणं भंते ! केवइकालस्स आहार समुप्पज्जइ ?, 'आहारार्थः ' आहारप्रयोजनमाहारार्थित्वमित्यर्थः, 'गोयमा ! | रइयाणं दुबिहे आहारे पन्नत्ते' अभ्यवहार क्रियेत्यर्थः 'तंजहा- आभोगनिवत्तिए य अणाभोगनिवत्तिए य' तत्राभोगः| अभिसन्धिस्तेन निर्वर्त्तितः कृत आभोगनिर्वर्त्तितः, आहारयामीतीच्छापूर्वक इत्यर्थः, अनाभोगनिवर्त्तितस्तु आहारयामीति विशिष्ठेच्छामन्तरेणापि, प्रावृट्काले प्रचुरतरप्रश्रवणाद्यभिव्यज्ञयश्री तपुद्गलाद्याहारवत्, 'तत्थ णं जे से अणाभोगनि | नैरयिकाणाम स्थिति आदिनाम वर्णनं For Parts Only ~ 45~ एक ब् Page #47 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९], + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक गाथा व्याख्या-1 बत्तिए से णं अणुसमयमविरहिए आहारवे समुप्पज्जई' 'अणुसमय'ति प्रतिक्षणं सततातितीवधुवेदनीयकर्मोदयत ओज-||६/ १ श प्रज्ञप्तिः आहारादिना प्रकारेणेति, 'अविरहिए'त्ति चुस्खलितन्यायादपि न विरहितः, अथवा प्रदीर्घकालोपभोग्याहारस्य सकृ- १ उद्देशके अभयदेवी- ग्रहणेऽपि भोगोऽनुसमयं स्थादतो ग्रहणस्यापि सातत्यप्रतिपादनार्थमविरहितमित्याह । 'तस्थ णं जे से आभोगनिवत्तिए से नारकाणां पाहाताण असंखेजसमइए अंतोमुहत्तिए आहारडे समुप्पज्जइ' असङ्ख्यातसामयिकः पस्योपमादिपरिमाणोऽपि स्यादत आह-४ | स्थित्यादि सू०९ ॥२०॥ 'अंतोमुहुत्तिए'ति, इवमुक्कं भवति-आहारयामीत्यभिलाप एतेषां गृहीताहारद्रव्यपरिणामतीव्रतरदुःखजननपुरस्सरमन्त *मुंहान्निवर्तत इति । 'किं वाऽऽहारेति'त्ति, किंवरूपं वा वस्तु नारका आहारयन्ति इति वाच्यं, वाशब्दः समु-10 चये, तत्रेदं प्रश्ननिर्वचनसूत्रम्-'जेरइया णं भते! किमाहारमाहारेंति ?, गोयमा ! दाभो अणंतपएसियाई अनन्तप्रदेशवन्ति लापुद्गलद्रव्याणीत्यर्थः, तदन्येषामयोग्यत्वात् , 'खेतमो असंखेजपएसावगाढाई' न्यूनतरप्रदेशावगाढानि हिन सब्रहणमा-IN योग्यानि, अनन्तप्रदेशावगाढानि तु न भवन्त्येव, सकललोकस्याप्यसङ्ख्येयप्रदेशपरिमाणत्वात् , 'कालयो अण्णतरविद-12 याई' जघन्यमध्यमोत्कृष्टस्थितिकानीत्यर्थः, स्थितिश्चाहारयोग्यस्कन्धपरिणामेनावस्थानमिति 'भावओ वन्नमंताई गंधर्म&|ताई रसमंताई फासमंताई जाहारिति । जाई भावओ वनमंताई आहारिंति ताई कि एगवन्नाई आहारति ? जाव किं|| पंचवन्नाई आहारेति !, गोयमा ! ठाणमग्गणं पडुच्च एगवन्नाइंपि आहारिति जाव पंचवन्नाईपि आहारिति, विहाणमग्गणं | पडुच्च कालवन्नाईपि आहारति जाव सुकिलाईपि आहारेंति' तत्र 'ठाणमम्गणं पडुचत्ति तिष्ठन्त्यस्मिन्निति स्थान-सामान्यं यथैकवर्ण द्विवर्णमित्यादि, 'विहाणमग्गणं पडुच्च'त्ति विधान-विशेषः कालादिरिति । 'जाई पनओ कालवन्नाई | दीप अनुक्रम [११-१२ नैरयिकाणाम 'स्थिति' आदिनाम वर्णनं ~ 46~ Page #48 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९], + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक आहारेति ताई कि एगगुणकालाई आहारेंति जाव दसगुणकालाई आहारति संखेजगुणकालाई असंखेजगुणकालाई अनंतगुणकालाई आहारेति !, गोयमा! एकगुणकालाईपि आहारेति जाव अनन्तगुणकालाईपि आहारेंति , एवं जाव सुकिल्लाई १५, एवं गंधओवि . रसओवि १८ । जाइं भावओ फासमंताई ठाणमग्गणं पडुच्च नो एगफासाई आहारैति नो दुफासाईपि आहारैति नोतिफासाइपि आहारेंति' एकस्पर्शानामसम्भवादन्येषां चाल्पप्रदेशिकतासूक्ष्मपरिणामाभ्यां ग्रह॥णायोग्यत्वात् , 'पउफासाइपि आहारेति जाव अहफासाइंपि आहारैति' बहुप्रदेशिकतावादरपरिणामाभ्यां ग्रहणयोग्यत्वा दिति, 'विहाणमग्गणं पडच कक्खडाईपि आहारेंति जाव लुक्खाईपि आहारति १९ । जाई फासओ कक्खडाईपि आहाभारति ताई कि एगगुणकक्खडाई आहारेंति जाब अनन्तगुणकक्खडाईपि आहारेंति? गोयमा ! एगगुणकक्खडाईपि आहा-5 रति जाव अणंतगुणकक्खडाईपि आहारेति २०, एवं अवि फासा भाणियबा जाव अणंतगुणलुक्खाईपि आहारैति २७ ॥ *जाई भंते । अणतगुणलुक्लाई आहारेति ताई किं पुट्ठाई आहारति अपुढाई आहारैति?, गोयमा ! पुट्ठाई आहारति नो । अपुढाई आहारेंति २८' 'पुढाई ति आत्मप्रदेशस्पर्शवन्ति, तत्पुनरात्मप्रदेशस्पर्शनमवगाढक्षेत्राद्वहिरपि भवति अत उच्यते-'जाई भंते ! पुढाई आहारेति ताई कि ओगाढाई आहारेंति अणोगाढाई आहारेति ?, गोयमा ! ओगाढाई नो अणोगाढाई 'अवगाढानीति आत्मप्रदेशैः सहकक्षेत्रावगाढानीत्यर्थः २९ । जाई भंते ! ओगाढाई आहारेति ताई कि अणंतरोगाढाई आहारेंति परंपरोगाढाई आहारैति?, गोयमा! अणंतरोगाढाई आहारेंति नो परंपरोगाढाई आहारैति' 'अनस्तरावगाढानीति येषु प्रदेशेष्वात्माऽवगाढस्तेष्वेव याम्यवगाढानि तान्यनन्तरावगाढानि अन्तराऽभावेनावगाढत्त्वात्, गाथा दीप अनुक्रम [११-१२ नैरयिकाणाम 'स्थिति' आदिनाम वर्णनं ~ 47~ Page #49 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९], + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक गाथा यानि च तदन्तरवत्तीनि तान्यवगाढसम्बन्धात्परम्परावगाढानीति ३० । 'जाई भंते ! अणंतरोगाढाई आहारेंति ताई किंशतके प्रज्ञप्तिः अणूई आहारेंति वायराई आहारेंति ?, गोयमा ! अणूईपि आहारैति बायराईपि आहारेंति' तत्राणुत्वं पादरत्वं चापेक्षिकं १उद्देशक यावत्तिशास तेषामेवाहारयोग्यानां स्कन्धानां प्रदेशवृख्या वृद्धानामवसेयम् ३१ । जाई भंते ! अणूईपि आहारेति बायराइपि आहार- नारकाणां ति ताई कि उहृपि आहारेंति ? एवं अहेवि तिरियपि, गोयमा! उहुंपि आहारेंति एवं अहेवि तिरियपि ३२ । जाईस्थित्यादि सू०९ भंते ! उहुंपि आहारेंति अहेवि तिरियपि आहारेति ताई किं आई आहारेंति मझे आहारेंति पज्जवसाणे आहारेंति !, गोयमा ! तिहावि' अयमर्थ:-आभोगनिर्वर्तितस्थाहारस्यान्तमौहर्तिकस्यादिमध्यावसानेषु सर्वत्राहारयन्तीति ३३ । 'जाई है। भंते ! आई मञ्झे अवसाणेवि आहारैति ताई कि सविसए आहारति अविसए आहारति !, गोयमा ! सविसए नो अविसए आहारेंति' तत्र स्वः-स्वकीयो विषयः स्पृष्टावगाढानन्तरावगाढाख्यः स्वविषयस्तस्मिन्नाहारयन्ति ३४ । 'जाई ४ भंते ! सविसए आहारेति ताई किं आणुपुर्वि आहारति अणाणुपुर्वि आहारति !, गोयमा ! आणुपुषिं आहारेंति नो अणाणुपुषि आहारेंति' तत्रानुपूा यथाऽऽसतं, नातिक्रम्य ३५ । 'जाई भते! आणुपुर्वि आहारैति ताई किं तिदिर्सि आहारेंति जाव छद्दिसि आहारेंति ? गोयमा ! नियमा छद्दिसि आहारैति' इह नारकाणां लोकमध्यवर्तित्वेन षण्णामप्यूद्धादिदिशामलोकेनानावृतत्त्वात् षट्स दिश्वाहारग्रहणमस्ति तत उक-नियमात् षडूदिशि, दिक्त्रयादिविकल्पास्तु लोकाMन्तवर्तिपु पृथिवीकायिकादिषु दिशा त्रयस्य द्वयस्य एकस्याश्चालोकेनावरणे भवन्तीति । यद्यपि वर्णतः पचवणांनीत्यामाधुकं तथापि प्राचुर्येण यद्वर्णगन्धादियुतानि द्रव्याण्याहारयन्ति तद् दर्शयति-'ओसनं कारणं पडुच्च'त्ति बाहुल्यल दीप अनुक्रम [११-१२ JMEmiratna Munaturanorm नैरयिकाणाम 'स्थिति' आदिनाम वर्णनं ~ 48~ Page #50 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९], + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक गाथा DIlक्षण कारणमाश्रित्य, तत्र च प्रकृत्यशुभानुभाव एव कारणमिति, 'बन्नओ कालनीलाई गंधओ दुन्भिगंधाई रसो तित्त-| द्राकडयरसाई फासओ कक्खडगुरुयसीयलुक्खाई' एतानि च प्रायो मिथ्यादृष्टय एवाहारयन्ति, न तु भविष्यत्तीर्थकरादय है इति । अथ तानि यथास्वरूपाण्येव नारका आहारयन्त्यन्यथा वेत्यस्यामाशङ्कायामभिधीयते-तेसिपि पोराणे वनगुणे गंध-13 |गुणे रसगुणे फासगुणे विष्परिणामइत्ता परिपीलइत्ता परिसाडइत्ता परिविद्धसाइत्ता' विपरिणामादयो विनाशार्थत्वेनैBा कार्थी एव ध्वनयः 'अन्ने य अपुचे वनगुणे गंधगुणे रसगुणे फासगुणे उप्पाएत्ता आयसरीरोगाढे पोग्गले सबष्पणयाए द आहारमाहारेति' 'सवप्पणयाए'त्ति सर्वात्मना सर्वैरात्मप्रदेशरित्यर्थः ३६ । व्याख्यातं सूत्रे सङ्ग्रहगाधायाः 'किं वाऽऽहा-10 तित्ति पदम् । अथ 'सव्वओ वा' इति व्याख्यायते-तत्र 'सर्वतः सर्वप्रदेशैनैरयिका आहारयन्तीति, वाऽपीति वचनाद भीक्ष्णमाहारयन्तीत्यपि वाच्यं, तचैवम्-"नेरइयाणं भंते ! सबओ आहारेति सबओ परिणामेंति सबओ ऊससंति सब-IN ईओ नीससंति अभिक्खणं आहारेंति अभिक्खणं परिणामेंति अभिक्खणं ऊससंति अभिक्खणं नीससंति आहच्च आहा रति ४१, हंता गोयमा ! नेरइया सवओ आहारेंति १२ । 'सबओ'त्ति सर्वात्मप्रदेशः 'अभिक्खणं'ति अनवरतं पर्याप्तत्वे 18 सति 'आह'ति कदाचित् न सर्वदा अपर्याप्तकावस्थायामिति ३७ । तथा 'कइभार्ग'ति आहारतयोपात्तपुद्गलानां कतिथं भागमाहारयन्ति इति वाच्यं, तच्चैवम्-'नेरइयाणं भंते ! जे पोग्गले आहारत्ताए गिण्हति तेणं तेसि पोग्गलाणं सेया-1 लंसि कइभागमाहारेति ? कइभागं आसायंति, गोयमा ! असंखेजइभागं आहारति अणंतभागं आसाईति' 'सेवासि'त्ति एध्यत्काले, ग्रहणकालोत्तरकालमित्यर्थः, 'असंखेजइभागमाहारेंति' इत्यत्र केचिद्व्याचक्षते-गवादिप्रथमबृहद्या-1 CARRIAS दीप अनुक्रम [११-१२ Santauratonial murary.orm नैरयिकाणाम 'स्थिति' आदिनाम वर्णनं ~ 49~ Page #51 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [s] • गाथा दीप अनुक्रम [११-१२] ““भगवती”- अंगसूत्र- ५ ( मूलं + वृत्ति:) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [९] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ २२ ॥ Educator सग्रहण इव कांश्रिगृहीतासोय भागमात्रान् पुद्गलानाहारयन्ति तदन्ये तु पतन्तीति । अन्ये वाचक्षते - ऋजुसूत्रनयदर्शनात्स्वशरीरतया परिणतानामसङ्ख्येयभागमाहारयन्ति, ऋजुसूत्र हि गवादिप्रथमबृहद्मासग्रहण इव गृहीतानां शरीरत्वेनापरिणतानामाहारतां नेच्छति, शरीरतया परिणतानामपि केषाञ्चिदेव विशिष्टाहारकार्यकारिणां तामभ्युपगच्छति, शुद्धनयत्वात्तस्येति । अन्ये पुनरित्थमभिदधति- 'असंखेज्जइ भागमाहारेति त्ति शरीरतया परिणमन्ति, शेषास्तु किट्टीभूय मनुव्याभ्यवहृताहारवन्मलीभवन्ति, न शरीरत्वेन परिणमन्तीत्यर्थः । 'अनंतभागं आसाइंति'त्ति आहारतया गृहीतानामनन्तभागमास्वादयन्ति तद्रसादीन् रसनादीन्द्रियद्वारेणोपलभन्ते इत्यर्थः । 'सव्वाणि व'त्ति दारं, तत्र सर्वाण्येवाहार| द्रव्याण्याहारयन्तीति वाच्यं वाशब्दः समुच्चये, तचैवम्- 'नेरइयाणं भंते! जे पोग्गले आहारत्ताए परिणमेंति ते किं सबै आहारेति णो सवे आहारेति ?, गोयमा ! सबै अपरिसेसिए आहारेंति' इह विशिष्टग्रहणगृहीता आहारपरिणामयोग्या एव ग्राह्याः, उज्झितशेषा इत्यर्थः, अन्यथा पूर्वापरसूत्रयोर्विरोधः स्यात्, इष्टा चैवं व्याख्या, यदाह - " "जं जह सुत्ते भणियं तदेव जड़ तं वियालणा नत्थि । किं कालियाणुओगो दिट्ठो दिद्विप्पहाणेहिं ? ॥ ३९ ॥" 'कीस व भुज्जो २ परिणमति 'ति द्वारगाथापदं, तत्र 'कीस'त्ति पदावयवे पदसमुदायोपचारात् 'कीसत्ताए'त्ति दृश्यं, किंवतया किंवभावतया कीदृशतया वा केन प्रकारेण किंस्वरूपतयेत्यर्थः, वाशब्दः समुच्चये, 'भुजो 'ति 'भूयो भूयः पुनः पुनः परिणमन्ति आहारद्रव्याणीति प्रकृतमित्येतदत्र वाच्यं तच्चैवम्— 'नेरइया णं भंते! जे पोग्गले आहारत्ताए गेव्हंति ते णं १ सूत्रे यद्यथा भणितं तत्तथैव यदि विचारणा नास्ति । किं कालिकानुयोगो दृष्टः दृष्टिप्रधानैः ॥ १ ॥ नैरयिकाणाम 'स्थिति आदिनाम वर्णनं For Parts Only ~50~ २ शतके १ उद्देशके नारकाणां स्थित्यादि सू० ९ ॥ २२ ॥ nerary org Page #52 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [s] + गाथा दीप अनुक्रम [११-१२] ““भगवती”- अंगसूत्र- ५ ( मूलं + वृत्ति:) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [९] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः तेसिं पोग्गला कीसत्ताए भुजो भुजो परिणमंति ?, गोयमा ! सोइंदियत्ताए जाव फासिंदियत्ताए अणिद्वत्ताए अकंतत्ताए अस्पियत्ताए अमणुन्नत्ताए अमणामत्ताए अणिच्छियत्ताए अभिज्झियत्ताए अहत्ताए नो उद्दत्ताए दुक्खत्ताए नो सुहसाए पर्सि भुज्जो भुज्जो परिणमंति' तत्र 'अनिष्टतया' सदैव तेषां [ नारकाणां ] सामान्येनावहभतया, तथा 'अकान्ततथा सदैव तद्भावेनाकमनीयतया, तथा 'अप्रियतया' सर्वेषामेव द्वेष्यतया, तथा 'अमनोज्ञतया' कथयाऽप्यमनोरमतया, तथा 'अमनोऽम्यतया' चिन्तयाऽपि अमनोगम्यतया, तथा 'अनीप्सिततया' आनुमनिष्टतया एकार्थाश्चैते शब्दाः, 'अहिज्झियत्ताए'त्ति अभिध्येयतया तृप्तेरनुत्पादकत्वेन पुनः पुनरप्यभिलापनिमित्ततया, अहृद्यत्वेनेत्यन्ये, अशुभत्वेनेत्यर्थः, 'अहत्ताए'त्ति गुरुपरिणामतया 'नो उत्ताए'ति नो लघुपरिणामतयेति सङ्ग्रहगाथार्थः ४० ॥ इदं च सङ्ग्रहणिगाथाविवरणसूत्रं कचित् सूत्रपुस्तक एव दृश्यत इति ॥ अथ नैरयिकाऽऽहाराधिकारात्तद्विषयमेव प्रश्नचतुष्टयमाह मेरइयाणं भंते! पुण्वाहारिया पोग्गला परिणया ११, आहारिया आहारिजमाणा पोग्गला परिणया २१, अणाहारिया आहारिजिस्समाणा पोग्गला परिणया ३१, अणाहारिया अणाहारिजिस्समाणा पोग्गला परिणया १४, गोयमा ! नेरइयाणं पुब्वाहारिया पोग्गला परिणया १, आहारिजमाणा पोग्गला परिगया परिणमंति प २, अणाहारिया आहारिजिस्समाणा पोग्गला नो परिणया परिणमिस्संति ३, अणा| हारिया अणाहारिज्जिस्समाणा पोग्गला नो परिणता णो परिणमिस्संति ४ ॥ ( सू० १०) नेरइयाणं भंते ! पुव्वाहारिया पोराला चिया पुच्छा, जहा परिणया तहा चियावि, एवं चिया उबचिया उदीरिया वेश्या For Parts Only ~51~ you Page #53 -------------------------------------------------------------------------- ________________ आगम (०५) ཝཱ ཏྠཱ + བྷཝེཡྻ अनुक्रम [१४-१५] ““भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [११], + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ २३ ॥ Education! निजिन्ना, गाहा— परिणय चिया उचचिय उदीरिया वेश्या य निजिन्ना। एक्केकंमि पदमि (मी) चउब्विहा पोग्गला 4 १ शतके होंति ॥ १ ॥ ( सू० ११) उद्देशक 'पुव्वाहारिय'ति ये पूर्वमाहता:- पूर्वकाल एकीकृताः संगृहीता इतियावत् अभ्यवहृता वा 'पोग्गले'ति स्कन्धाः 'परिणय'त्ति ते 'परिणताः पूर्वकाले शरीरेण सह संवृक्ताः परिणतिं गता इत्यर्थः, इति प्रथमः प्रश्नः १, इह च सर्वत्र प्रश्नत्वं काकुपाठादवगम्यते । तथा 'आहारिय'त्ति पूर्वकाले 'आहृताः' संगृहीता - अभ्यवहृता वा, 'आरिमाण'ति, ये च वर्त्तमानकाले 'आहियमाणाः सगृह्यमाणा अभ्यवह्रियमाणा वा पुद्गलाः 'परिणय'त्ति ते परिणता इति द्वितीयः २ तथा 'अणाहारिय'त्ति येऽतीतकालेऽनाहृताः 'आहारिज्जिस्समाणे ति ये चानागते काले आहरिष्यमाणाः पुद्गलास्ते परिणता इति तृतीयः ३ तथा 'अणाहारिया अणाहारिजिस्समाणा' इत्यादि अतीतानागताहरणक्रियानिषेधाच्चतुर्थः ४ । इह च यद्यपि चत्वार एव प्रश्ना उक्तास्तथाऽप्येते त्रिषष्टिः संभवन्ति यतः पूर्वाहृता आहियमाणा आहरिष्यमाणा अनाहूता अनाहियमाणा अनाहरिष्यमाणाश्चेति षट् पदानीह सूचितानि तेषु चैकैकपदाश्रयणेन षड्, द्विकयोगे पञ्चदश, त्रिकयोगे विंशतिः, चतुष्कयोगे पञ्चदश, पञ्चकयोगे पटू, षड्योगे एक इति ॥ अत्रोतरमाह-- 'गोयमे' त्यादि व्यक्तं, नवरं ये पूर्वमाहृतास्ते पूर्वकाल एव परिणताः, ग्रहणानन्तरमेव परिणामभावात् १ । वे पुनराहता आहियमाणाश्च ते परिणताः, आहृतानां परिणामभावादेव, परिणमन्ति च आहियमाणानां परिणामभावस्य | वर्त्तमानत्वादिति २ । वृत्तिकृता तु द्वितीयप्रश्नोत्तरविकल्प एवंविधो दृष्टः-यदुत आहता आहरिष्यमाणाः पुद्गलाः परि For Pernal Use On ५% ८ %*-6* ~ 52~ १ नारकाणा माहारप रिणतचि तादि सू ११ ॥ २३ ॥ Page #54 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [११] गाथा दीप अनुक्रम [१४-१५] ““भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [११], + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः Education! 1 जताः परिणस्यन्ते च यतोऽयं तेनैवं व्याख्यातः यदुत ये पुनराहता आहरिष्यन्ते पुनस्तेषां केचित्परिणताः परिणताश्च ये संपृक्ताः शरीरेण सह ये तु न तावत्संपृथ्यन्ते कालान्तरे तु संपृक्ष्यन्ते ते परिणंस्यन्त इति २ । ये पुनरनाहृता आहरिष्यन्ते पुनस्ते नो परिणताः, अनाहतानां संपर्काभावेन परिणामाभावात् यस्मात्वाहरिष्यन्ते ततः परिणंस्यन्ते, आह| तस्यावश्यं परिणामभावादिति ३ । चतुर्थस्त्वतीतभविष्यदाहरणक्रियाया अभावेन परिणामाभावादवसेय इति ४ । एतदनुसारेणैव प्राग्दर्शितविकल्पानामुत्तरसूत्राणि वाघ्यानीति ॥ अथ शरीरसंपर्क लक्षणपरिणामात्पुद्गलानां चयादयो भव| न्तीति तद्दर्शनार्थं प्रश्नयन्नाह - 'नेरइयाण' मित्यादि चयादिसूत्राणि परिणामसूत्रसमानीति कृत्वाऽतिदेशतोऽधीतानीति, तथाहि - 'जहा परिणया तहा चियावी'त्यादि, इह च पुस्तकेषु वाचनाभेदो दृश्यते तत्र न संमोहः कार्यः, सर्वत्राभिधेयस्य तुख्यत्वात्, केवलं परिणतसूत्रानुसारेण प्रश्नसूत्राणि व्याकरणानि च मतिमताऽध्येयानीति, तत्र 'चिताः' शरीरे चयं गताः, 'उपचिताः' पुनर्वहुशः प्रदेशसामीप्येन शरीरे चिता एवेति, उदीरितास्तु स्वभाषतोऽनुदितान् पुलानुदयप्राप्ते कर्मदलिके करणविशेषेण प्रक्षिप्य यान् वेदयते, उदीरणा लक्षणं चेदम्- "जं करणेणाकडिय उदप दिजइ उदीरणा एसा ।" तथा 'वेदिताः' खेन रसविपाकेन प्रतिसमयमनुभूयमानाः अपरिसमाप्ताशेषानुभावा इति । तथा 'निजीर्णाः' कात्सूर्येनानुसमयमशेषतद्विपाकहानियुक्ता इति । 'गाह'ति परिणतादिसूत्राणां संग्रहणाय गाथा भवति, सा चेयम्- 'परिणयेत्यादि व्याख्यातार्था, नवरम् - एकैकस्मिन् पदे परिणतचितोपचितादौ चतुर्विधाः आहृताः १ आहता १ अध्यवसायेनाकृष्टा यदुदयमानीयते कर्म्म एमोदीरणा ॥ ॐ कर्मप्रकृति उदीर० गा० १ For Park at Use Only ~ 53~ yor Page #55 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्तिः ) शतक [१], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [११], + गाथा प्रत सूत्रांक [११] १ उद्देशके नारकाणां पुद्गलभेदादिः सू१२ व्याख्या || आहियमाणाश्च २ अनाहता आहरिप्यमाणाश्च ३ अनाहना अनाहरिष्यमाणाश्च ४, इत्येवं चतूरूपाः पुद्गला भवन्ति, प्रजाप्तिः ||प्रश्ननिर्वचनविषयाः स्युरिति । पुद्गलाधिकारादेवेमामष्टादशसूत्रीमाहअभयदेवी-III हयाणं भंते ! कडविहा पोग्गला भिजति?, गोयमा! कम्मदब्ववग्गणमहिकिच दुविहा पोग्गला| या चालभिज्जति. तंजहा-अण चेव पायरा चेव १ नेरइयाणं भंते ! कतिविहा पोग्गला चिजेति, गोयमा । पद आहारदव्ववग्गणमहि किन दुविहा पोग्गला चिजंति, तंजहा-अणं चेव थायरा चेव । एवं उवचिजति नेर क० पो. उदीरेंति ?,गोयमा ! कम्मय्ववग्गणमहिकिच दुविहे पोग्गले उदीरेंति, तंजहा-अणूं चेव । वापरा चेव, सेसावि एवं चेव भाणियब्वा, एवं वेदेति ५ निजरेंति ६ उयहिंसु ७ जुम्वति ८ पचहिस्संति | द॥९संकार्मिसु १० संकामेति ११ संकामिस्संति १२ निहतिंसु १३ निहत्तेति १४ निहसिस्संति १५ निकायंस ||१६ निकायंति १७ निकाइस्संति १८, सब्वेसुवि कम्मव्ववग्गणमहिकिच गाहा-भेइयचिया उपचिया उदी-| ४||रिया बेड्या प निजिन्ना । उयट्टणसंकामणनिहत्तणनिकायणे तिविह कालो ॥१॥(सू०१२) All निरहयाणं भंते ! कायिहा पोग्गला भिज्जंती' त्यादि व्यक्तं, नवरं 'भिज्जति'त्ति तीनमन्दमध्यतयाऽनुभागभेदेन भेदवन्तो भवन्ति, उद्धर्तनकरणापवर्तनकरणाभ्यां मन्दरसास्तीवरसाः तीव्ररसास्तु मन्दरसा भवन्तीत्यर्थे।, उत्तरम्BII'कम्मव्यवग्गणमहिकिच'त्ति समानजातीयद्न्याणां राशिव्यवर्गणा, सा चौदारिकादिद्रव्याणामप्यस्तीत्यत आह&| कर्मरूपा द्रव्यवर्गणा कर्मद्रव्याणां वा वर्गणा कर्मद्रव्यवर्गणा तामधिकृत्य-तामाश्रित्य, कर्मद्रव्यवर्गणासत्का इत्यर्थः, ProtenokGRECORRC गाथा दीप अनुक्रम [१४-१५] ॥२४ ~ 54~ Page #56 -------------------------------------------------------------------------- ________________ आगम (०५) ཡྻོཝཱ སྦྲ + ཀྑལླཱཡྻ [१६-१७] ““भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [१२], + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्या० ५ कर्मद्रव्याणामेव च मन्देतरानुभावचिन्ताऽस्ति न द्रव्यान्तराणामितिकृत्वा कर्म्मद्रव्यवर्गणामधिकृत्येत्युक्तम्, 'अणूं चैव वायरा चैवति चेवशब्दः समुच्चयार्थः, ततश्चाणवश्च वादराश्व, सूक्ष्माश्च स्थूलाश्वेत्यर्थः सूक्ष्मत्वं स्थूलत्वं चैषां कर्म्मद्रव्यापेक्षयैवागतन्तव्यं नान्यापेक्षया, यत औदारिकादिद्रव्याणां मध्ये कर्म्मद्रव्याण्येव सूक्ष्माणीति । एवं चयोपच| योदीरणवेदननिर्जराः शब्दार्थभेदेन वाच्याः, किन्तु चयसूत्रे उपचयसूत्रे च 'आहारदव्ववग्गणमहिकिच्चे 'ति यदुक्तं | तत्रायमभिप्रायः- शरीरमाश्रित्य चयोपचयौ प्राग् व्याख्याती तौ चाहारद्रव्येभ्य एव भगवतो नान्यतः, अत आहारद्रव्यवर्गणामधिकृत्येत्युक्तमिति, उदीरणादयस्तु कर्म्मद्रव्याणामेव भवन्त्यतस्तत्सूत्रेषुक्तं कर्म्मद्रव्यवर्गणामधिकृत्येति । 'उयहिंस' ति अपवर्त्तितवन्तः, इहापवर्त्तनं कर्म्मणां स्थित्यादेरध्यवसाय विशेषेण हीनताकरणम्, अपवर्त्तनस्य चोपलक्षणत्वादुद्वर्त्तनमपीह दृश्यं तच्च स्थित्यादेर्वृद्धिकरणस्वरूपं, 'संकासु' त्ति संक्रमितवन्तः, तत्र संक्रमणं मूलप्रकृत्यभिन्नानामुत्तरप्रकृतीनामध्यवसायविशेषेण परस्परं संचारणं, तथा वाह--"मूलप्रकृत्यभिन्नाः संक्रमयति गुणत उत्तराः प्रकृतीः । नन्वात्माऽमूर्त्तत्वादध्यवसायप्रयोगेण ॥ १ ॥" अपरस्त्वाह- "मोनूण आउयं खलु दंसणमोहं चरितमोहं च । सेसाणं पगईणं उत्तरविहिसंकमो भणिओ ॥ १ ॥ एतदेव निदर्श्यते यथा कस्यचित्सद्वेद्यमनुभवतोऽशुभकर्मपरिणतिरेवंविधा | जाता येन तदेव सद्वेद्यमसद्वेद्यतया संक्रामतीति, एवमन्यत्रापि योग्यमिति । 'निवत्तेसु'त्ति निघत्तान् कृतवन्तः, इह च विश्लिष्टानां परस्परतः पुद्गलानां निचयं कृत्वा धारणं रूढिशब्दत्वेन निघत्तमुच्यते, उद्वर्त्तनापवर्त्तनव्यतिरिक्तकरणा१ आयुर्दर्शनमोहं चारित्रमोदं च मुक्त्वा । शेषाणां प्रकृतीनामुत्तर विधितंक्रमो भणितः ॥ १ ॥ For Parts Only ~ 55~ Page #57 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग -1, अंतर्-शतक [-1, उद्देशक [१], मूलं [१२], + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१२] गाथा व्याख्या नामविषयत्वेन कर्मणोऽवस्थानमिति । 'निकाइंसुत्ति निकाचितवन्तः, नितरां बद्धवन्त इत्यर्थः निकाचनं चैषामेव || १ शतके प्रज्ञप्तिः पुद्गलानां परस्परविश्लिष्टानामेकीकरणमन्योऽन्यावगाहिता अग्निप्रतप्तप्रतिहन्यमानशूचीकलापस्येव, सकलकरणानाम-14 . उदशक अभयदेवी| विषयतया कर्मणो व्यवस्थापन मितियावत् । 'मिजंती' त्यादिपदानां संग्रहणी यथा-'भेइय' इत्यादिगाधा गताओं,ILM नैरयिकाया वृत्तिःल नवरम्-अपवर्तनसंक्रमनिधत्तनिकाचनपदेषु त्रिविधः कालो निर्देष्टव्यः, अतीतवर्तमानानागतकालनिर्देशेन तानि | दीरणवेद॥२५॥ वाच्यानीत्यर्थः इह चापवर्तनादीनामिव भेदादीनामपि त्रिकालता युक्ता, न्यायस्य समानत्वात् , केवलमविवक्षणान्न तन्नि- ननिर्जराः र्देशः सूत्रे कृत इति ॥ अथ पुद्गलाधिकारादिदं सूत्रचतुष्टयमाह सू०१३ AI नेरइयाणं भंते । जे पोग्गले तेयाकम्मत्ताए गेहंति ते किं तीतकालसमए गेहंति ? पडुप्पन्नकालसमए || गेण्हंति ? अणा का समए गेण्हंति ?, गोयमा ! नो तीयकालसमए गेहंति पडप्पन्नकालसमए गेहंति नो अणा० समए गिण्हंति १ । नेरइयाणं भंते ! जे पोग्गला तेयाकम्मत्साए गहिए उदीरेंति ते किं तीयकालसमयगहिए पोग्गले उदीरेंति पडुप्पन्नकालसमए घेप्पमाणे पोग्गले उदीरति गहणसमयपुरक्खडे पोग्गले उदीरेंति', गोयमा ! अतीयकालसमयगहिए पोग्गले उदीरेंति नो पडप्पनकालसमए घेप्पमाणे| पोग्गले उदीरेंति नो गहणसमयपुरक्खडे पोग्गले उदीरेंति २, एवं वेदेति ३ निजरेति ॥ (सू०१३) 2 'नरहयाण'मित्यादि व्यक्तं, नवरं तेयाकम्मत्ताए'त्ति तेज-शरीरकार्मणशरीरतया, तद्रूपतयेत्यर्थः, 'अतीतका लसमए'त्ति कालरूपः समयो न तु समाचाररूपः कालोऽपि समयरूपो न तु वर्णादिस्वरूप इति परस्परेण विशेषणात् दीप अनुक्रम [१६-१७] ॥२५॥ SARERaunintamanna ~56~ Page #58 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१३] दीप अनुक्रम [१८] ““भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१], वर्ग [-], अंतर् शतक [-] उद्देशक [१], मूलं [१३], मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः कालसमयः अतीतः कालसमयः ( अतीतकालसमयः ) अतीतकालस्य चोत्सर्पिण्यादेः समयः परमनिकृष्टोऽशोऽतीत| कालसमयस्तत्र 'पडुप्पन्न' ति प्रत्युत्पन्नो- वर्त्तमानः, नोडतीतकालेत्यादी अतीतानागतकालविषयग्रहणप्रतिषेधो विषयातीतत्वात्, विषयातीतत्त्वं च तयोर्विनष्टानुत्पन्नत्वेनासत्त्वादिति, प्रत्युत्पन्नत्वेऽप्यभिमुखान् गृह्णाति नाम्यान्, 'गहणसमयपुरक्खडे ति ग्रहणसमयः पुरस्कृतो वर्त्तमानसमयस्य पुरोवर्त्ती येषां ते ग्रहणसमयपुरस्कृताः, प्राकृतत्वादेवं निर्देशः, अन्यथा पुरस्कृतग्रहणसमया इति स्याद् ग्रहीष्यमाणा इत्यर्थः १, उदीरणा च पूर्वकालगृहीतानामेव भवति, ग्रहणपूर्वकत्वादुदीरणायाः, अत उक्तम्-अतीतकालसमयगृहीतानुदीरयन्तीति, गृह्यमाणानां ग्रहीष्यमाणानां चागृहीत| स्वादुदीरणाऽभावस्तत उक्तं- 'नो पडुप्पन्ने' त्यादि २ | वेदनानिर्जरासूत्रयोरप्येषैवोपपत्तिरिति ॥ ३-४ ॥ अथ कर्माधिकारादेवेयमष्टसूत्री नेरइयाणं भंते! जीवाओं किं चलिये कम्मं बंधंति अचलियं कम्मं बंधंति ?, गोयमा ! नो चलियं कम्मं बंधंति अचलिये कम्मं बंधति १। नेरइयाणं भंते । जीवाओं किं चलिये कम्मं उदीरेंति अचलियं कम्मं उदीरेंति !, गोयमा ! नो चलियं कम्मं उदीरेंति अचलियं कम्मं उदीरेति २ । एवं वेदेति ३ उयति ४ संकार्मेति ५ निहतेंति ६ निकार्येति ७, सब्बेसु अचलियं नो चलियं । नेरहयाणं भंते! जीवाओं किं चलियं कम्मं निजरेंति अचलियं कम्मं निजरेंति ?, गोयमा ! चलियं कम्मं निज्जरेंति नो अचलियं कम्मं निज्जरैति ८, गाहा-बंधोदयवेदोयइसकमे तह निहत्तणनिकाये । अचलियं कम्मं तु भवे चलियं जीवाउ निजरए ॥ १ ॥ ( सू० १४ ) एवं For Parts Only ~ 57~ pandorary c Page #59 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१४,१५], + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: * प्रत सूत्रांक [१४,१५] गाथा ब्याख्या || ठिई आहारो य भाणियब्वो, ठिती-जहा ठितिपदे तहा भाणियव्या, सव्वजीवाणं आहारोऽवि जहा पन्न- १ शतके प्रज्ञप्तिः वणाए पढमे आहारुहेसए तहा भाणियब्वो, एत्तो आढत्तो-नेरइयाणं भंते ! आहारट्ठी? जाव दुक्खत्ताए अभयदेवी-||3|| भुजो भुज्जो परिणमंति, गोयमा ! । असुरकुमाराणं भंते ! केवइयं कालं ठिई पण्णसा, जहनेणं दस वा-दानरयिकाया वृत्तिः ||४|| ससहस्साई उकोसेणं सातिरेग सागरोवमं, असुरकुमाराणं भंते ! केवड्यं कालस्स आणमंति वा पाणमंति Pाया,गोयमा ! जहन्नणं सत्सहं थोवाणं उक्कोसेणं साइरेगस्स पक्खस्स आणमंति वा पाणमंति वा, असु न्धादि ॥२६॥ सू०१४ | रकुमाराणं भंते ! आहारट्ठी, हंता आहारट्ठी, असुरकुमाराणं भंते ! केवइकालस्स आहारट्टे समुप्पजह, गोयमा ! असुरकुमाराणं दुविहे आहारे पन्नत्ते, तंजहा-आभोगनिच्चसिए य अणाभोगनिव्वतिए य, तत्थ णं जे से अणाभोगनिव्वत्तिए से अणुसमयं अविरहिए आहारट्टे समुप्पजा, तत्थ णं जे से आभो. ४ गनिब्बत्तिए से जहन्नेणं चउत्थभत्तस्स उक्कोसेणं साइरेगस्स वाससहस्सस्स आहारट्टे समुप्पजह, असुर& कुमाराणं भंते ! किमाहारमाहारेति ?, गोयमा! ब्वओ अणंतपएसियाई व्वाई खित्तकालभावपन्नवणा गमेणं सेसं जहा नेरइयाणं जाव तेणं तेसिं पोग्गला कीसत्ताए भुजो भुजो परिणमंति?, गोयमा सोई दियत्ताए सुरूवत्ताए सुवन्नत्ताए ४ इट्टत्ताए इच्छियत्ताए भिज्जियत्ताए उहुत्ताए णो अहत्ताए सुहत्ताए दाणो दुहत्ताए भुजो भुलो परिणमंति, असुरकुमारा णं पुवाहारिया पुरगला परिणया असुरकुमाराभि ॥२६॥ लावेण जहा नेरइयाण जाव नो अचलियं कम्मं निवरंति । नागकुमाराणं भंते ! केवइयं कालं ठिती पन्न-1 दीप अनुक्रम [१९-२१] ~58~ Page #60 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१४,१५], + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४,१५]] ता?, गोयमा ! जहन्नेणं दस वाससहस्साहं उक्कोसेणं देसूणाई दो पलिओवमाई, नागकुमाराणं भंते ।। केवइकालस्स आणमंति वा पा०, गोयमा ! जहन्नेणं सत्तण्हं थोवाणं उक्कोसेणं मुहुत्तपुहुत्तस्स आणमंति वा पा०, नागकुमाराणं आहारट्ठी, हंता आहारट्ठी, नागकुमाराणं भंते ! केवहकालस्स आहारट्टे समु-18 प्पजइ ?, गोयमा ! नागकुमाराणं दुविहे आहारे पन्नत्ते, तंजहा-आभोगनिब्वत्तिए य अणाभोगनिव्वत्तिए य, तत्व णं जे से अणाभोगनिव्वत्सिए से अणुसमयमविरहिए आहारट्टे समुप्पज्जा, तत्व पंजे से आभोगनिव्वत्तिए से जहन्नेणं चउत्थभत्तस्स उक्कोसेणं दिवसपुष्टुत्तस्स आहारहे समुप्पजइ, सेसं जहा असुरकुमार-2 राणं जाव नो अचलियं कम्मं निजरंति । एवं सुवन्नकुमारावि जाव थणियकुमाराणति । पुढविकाइयाणं & भंते । केवईयं कालं ठिई पन्नत्ता, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं यावीसं वाससहस्साई, पुढवि काइया केवइकालस्स आणमति वा पा०१, गो० वेमाय आणमंति वा पा०? पुढविकाइयाण आहारट्ठी?, हंता आहारट्ठी, पुढविकाइयाणं केवहकालस्स आहारट्टे समुप्पजह, गोयमा ! अणुसमयं अविरहिए आहारहे समुप्पजइ, पुढविक्काइया किमाहारेति !, गोयमा ! व्वओ जहा नेरइयाण जाव निब्वाधाएणं छहिसि | वाघायं पहुच सिय तिदिसि सिय चउहिसिं सिय पंचदिसिं, वन्नओ कालनीलपीतलोहियहालिहसुधिल्लाणि, गंधओ सुरभिगंध २ रसओ तित्त५ फासओ कक्खड ८ सेसं तहेब, णाणत्तं कइभागं आहारेंति ? कहभागं फासाइंति ?, गोयमा । असंखिज्जइभागं आहारेन्ति अणंतभागं फासाइंति जाव तेसिं पोग्गला CANARASOOTRSS गाथा दीप अनुक्रम [१९-२१] SAREaratundaba M umuraryorg ~59~ Page #61 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१४,१५], + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४,१५] दिस्थित्या गाथा व्याख्या-कीसत्ताए भुलो भुज्जो परिणमंति, गोयमा फासिदियवेमायत्ताए भुजोभुजो परिणमंति, सेसं जहा नेरप्रज्ञप्तिः १उद्देशक इयाणं जाव नो अचलियं कम्मं निजरंति । एवं जाव घणस्सइकाइयाणं, नवरं ठिती वन्नेयवा जाव (इया / अमयदेवी असुरादीया वृत्तिः जस्स, उस्सासो चेमायाए । बेइंदियाणं ठिई भाणियब्वा ऊसासो वेमायाए, बेइंदियाण आहारे पुच्छा, गोयमा ! आभोगनिव्वत्तिए य अणाभोगनिव्वत्तिए य तहेव, तत्थ णं जे से आभोगनिव्वत्तिए से णं असंखेजसमए अंतोमुहुत्तिए वेमायाए आहारट्टे समुप्पज्जा, सेसं तहेव जाव अणंतभागं आसायंति, घेई-दिसू०१५ दियाणं भंते ! जे पोग्गले आहारत्ताए गेण्हंति ते किं सब्वे आहारंति णो सब्वे आहारैति ?, गोयमा! ट्राबेइंदियाणं दुविहे आहारे पन्नते, तंजहा-लोमाहारे पक्खेवाहारे य, जे पोग्गले लोमाहारत्ताए गिण्हति ते सव्वे अपरिसेसिए आहारति, जे पोग्गले पक्खेवाहारत्ताए गिण्हंति तेसिणं पोग्गलाणं असंखिजाभागं| आहारॅति अणेगाइं च णं भागसहस्साई अणासाइजमाणाई अफासिज्जमाणाई विद्धंसमागच्छंति, एएसि ४ाणं भंते । पोग्गलाणं अणासाइजमाणाणं अफासाइजमाणाण य कयरे कयरे अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वत्थोवा पुग्गला अणासाइजमाणा अफासाहजमाणा अणंतगुणा, बेईदियाणं भंते ! जे पोग्गला आहारत्ताए गिण्हंति ते णं तर्सि पुग्गला कीसत्ताए भुज्जो भुजो परिणमंति!,गोयमा! जिभिदियफार्सिदियवेमायत्ताए भुजोजो परिणमंति, बेईदियाणं भंते ! पुवाहारिया पुग्गला परि-III P२७॥ हाणया तहेव जाव चलियं कम्मं निजरंति। तेइंदियचरिदियाणं णाणत्तं ठिइए जाव णेंगाईचणं भागसहस्साई AROSAGAR दीप अनुक्रम [१९-२१] R amnaram.orm ~ 60 ~ Page #62 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१४,१५], + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४,१५]] गाथा अणाघाइजमाणाई अणासाइजमाणाई अफासाइज्जमाणाई विर्द्धसमागच्छति, एएसिणं भंते ! पोग्गलाणं | अणाघाइजमाणाई ३ पुरुछा, गोयमा सव्वस्थोवा पोग्गला अणाधाइज्जमाणा अणासाइजमाणा अर्णतगुणा अफासाइजमाणा अणंतगुणा, तेइंदियार्णधाणिदियजिभिदियफासिदियवेमायाए भुजो २ परिणमंति,चाउरि| दियाण चखिदियघाणिदियजिभिदियफासिंदियत्ताए भुजो भुजो परिणमंति। पंचिंदियतिरिक्खजोणियाणं काठिई भणिऊणं ऊसासो वेमायाए, आहारो अणाभोगनिव्वत्तिए अणुसमयं अविरहिओ, आभोगनिव्वसओ जहनेणं अंतोमुहत्तस्स उकोसेणं छहभत्तस्स, सेसं जहा चरिंदियाणं जाव चलिय कम्मं निजरेंति। एवं मणुस्साणवि, नवरं आभोगनिवत्तिए जहनेणं अंतोमुहत्तं उक्कोसेणं अट्ठमभत्तस्स सोईदियवेमायत्ताए मुजो भुजो परिणमंति सेसं जहा चरिदियाणं, तहेव जाव निज़रेंति । वाणमंतराणं ठिईए नाणत्तं, परिणमंति अवसेसं जहा नागकुमाराणं, एवं जोइसियाणवि, नवरं उस्सासो जहन्नेणं मुहुत्तपुहुत्तस्स उकोसेणवि मुहुत्तपुडुत्सस्स, आहारो जहन्नेणं दिवसपुहुत्तस्स उक्कोसेणवि दिवसपुत्सस्स सेसं तहेव । वेमाणियाणं ठिई |भाणियब्वा ओहिया, ऊसासो जहन्नेणं मुहत्तपुहुत्तस्स उकोसेणं तेत्तीसाए पक्खाणं, आहारो आभोगनिव्वत्तिओ जहन्नेणं दिवसपुहुत्सस्स उक्कोसेणं तेत्तीसाए वाससहस्साणं, सेसंचलियाइयं तहेव जाव निजरेंति(सू०१५) | 'नेरइयाण मित्यादिळताच नवरं 'जीवाओ किं चलिय'ति जीवप्रदेशेभ्यश्चलित-तेष्वनवस्थानशीलं तदितरत्त्वचलितं तदेव बनाति, यदाह-"कृत्स्नैर्देशैः स्वकदेशस्थ रागादिपरिणतो योग्यम् । वनाति योगहेतोः कर्म स्नेहाक्त इव दीप अनुक्रम [१९-२१] M amtaram.org ~61~ Page #63 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१४,१५], + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४,१५] गाथा व्याख्या- चमलम् ।। च मलम् ॥१॥" इति । एवमुदीरणावेदनाऽपवर्तनासंक्रमणनिधत्तनिकाचनानि भाव्यानि, निर्जरा नु पुद्गलानां निर-|| शतके प्रज्ञप्तिः || नुभावीकृतानामात्मप्रदेशेभ्यः सातनं, सा च नियमाञ्चलितस्य कर्मणो नाचलितस्येति, इह सङ्ग्रहणीगाथा-बंधोदये' त्या-3 अभयदेवी- दिर्भावितार्था, केवलमुदयशब्देनोदीरणा गृहीतेति । उक्ता नारकवक्तव्यता, अथ चतुर्विंशतिदण्डकक्रमागतामसुरकुमा- असुरादीया वृत्तिः मारवक्तव्यतामाह-'असुरकुमाराण'मित्यादि, तत्रासुरकुमारवक्तव्यता नारकवक्तव्यतावनेया, यतः 'ठिइऊसासाहारें | त्यादिगाथोक्तानि सूत्राणि ४० 'परिणयचिए' इत्यादिगाथागृहीतानि ६ 'भइयचिए इत्यादिगाथागृहीतानि १८॥8॥ ॥२८॥ | दिस्थित्या |दि सू०१५ दबंधोदये' त्यादिगाथागृहीतानि ८, तदेवं द्विसप्ततिः सूत्राणि नारकप्रकरणोक्तानि त्रयोविंशतावसुरादिप्रकरणेषु समानि, नवरं विशेषोऽयम्-'उकोसेणं साइरेगं सागरोवम मिति यदुक्तं तद्वलिसञ्ज्ञमसुरकुमारराजमाश्चित्योकं, यदाह चमर १ बलि २ सार महिय'ति, 'सत्तहं थोवाण'ति सप्तानां स्तोकानामुपरीति गम्यते, स्तोकलक्षणं चैवमाचदक्षते-"हहस्स अणवगालस्स, निरुवकिट्ठस्स जंतुणो। एगे ऊसासनीसासे, एस पाणुत्ति वुच्चइ ॥१॥ सत्तपाणूणि से थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहसरिए, एस मुहुत्ते विधाहिए ॥२॥" इदं जघन्यमुचासादिमानं जघन्य-12 8 स्थितिकानाश्रित्यावगन्तव्यम्, उत्कृष्ट चोत्कृष्टस्थितिकानाश्रित्येति । 'चउत्थभत्तस्स'त्ति चतुर्थभक्तमित्येकोपवासस्य || सज्ञा ततस्तस्योपरि, एकत्र दिने भुक्त्वाऽहोरात्रं चातिक्रम्य तृतीये भुञ्जत इति भावः।नागकुमारवक्तव्यतायाम् 'उको-| १ समरबलिनोः सागरमधिकं च ॥ २ हृष्टस्याग्लानस्य निरुपकृष्टस्य जन्तोरेक उच्छासनिःश्वासो य एष प्राण इत्युच्यते ॥१॥ सप्त || प्राणास्ते तोकः सप्त खोका अथ लवः । लबानां या सप्तसप्ततिरेष मुहूर्त इति व्याख्यातः ।। दीप अनुक्रम [१९-२१] A uranorm ~62~ Page #64 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१४,१५], + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४,१५]] है सेणं देसूणाई दो पलिभोवमाईति यदुक्तं तदुत्तरश्रेणिमाश्रित्यावसेय, यदाह-"दाहिण दिवट्ठपलियं दो देसूणुत्तरि लाण" इति 'मुहसपुहत्तस्स'त्ति, मुहर्स उक्तलक्षण एव, पृथक्त्वं तु द्विप्रभृतिरानवभ्यः सयाविशेषः समये प्रसिद्धः, ४ एवं 'सुवनकुमाराण'त्ति नागकुमासणामिव सुपर्णकुमाराणामपि स्थित्यादि वाच्यम् , इदं च कियहूरं यावद्वाच्यम् ? इत्याह-जाव धणियकुमासणं'ति यावत्करणाद् विद्युत्कुमारादिपरिग्रहः, एषां चेहायं क्रमोऽवसेयः-असुरा १ नाग ॥२ सुवमा ३ विजू ५ अग्गी य ५ दीव ६ पदही य ७ । दिसि ८ वाऊ ९ धणियावि य १० दस भेया भवणवासीणं ४/॥१॥" अथ भवनपतिवक्तव्यताऽनन्तरं दण्डकक्रमादेव पृथिव्यादीनां स्थित्यादि निरूपयशाह-'पुढवी'त्यादि व्यक्त मावनस्पतिसूत्रात् , नवरम्-'अंतोमुहत्त'न्ति मुहर्त्तस्यान्तरन्तर्मुहूर्त, भिन्नमुहूर्त्तमित्यर्थः, 'उकोसेणं वाचीसं वासस हस्साईति यदुक्तं तत् खरपृथिवीमाश्रित्यावगन्तव्यं, यदाह-"सण्हा य १ सुद्ध १२ वालुय १४ मणोसिला १६ सकरा द्र य १८ खरपुढवी २२ । एगं बारस चोद्दस सोलस अट्ठार बावीसा ॥१॥” इति । 'वेमापाए'त्ति विषमा विविधा वा मात्रा-कालविभागो विमात्रा तया, इदमुक्तं भवति-विषमकाला पृथिवीकायिकानामुच्छासादिक्रिया-इयत्कालादिति मान निरूपयितुं शक्यते, 'जहा नेरइयाण'मित्यतिदेशात्, खेत्तओ असंखेजपएसोगाढाई कालओ अन्नयरठिड्याई ४ १ दाक्षिणात्यानां साईपल्यमुत्तरत्यानां देशोने द्वे | असुराः १ नागाः २ सुपर्णाः ३ विद्युतः १ अमयश्च ५ दीपा ६ उदधयश्च । दिशः ८ वायवः ९ स्तनिताः १० अपि च भवनवासिनां दश भेदाः ॥१॥ ३ कक्ष्णा च शुद्धा वालका मनःशिला शर्करा च खरपृथ्वी । एतासां कमत एक द्वादश चतुर्दश षोडशाष्टादश द्वाविंशतिः सहस्त्राणि ॥ *%%%%%% गाथा दीप अनुक्रम [१९-२१] % रकर ~634 Page #65 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१४,१५], + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४,१५] गाथा इत्यादि दृश्य, 'निब्वाधाएणं छदिसिंति व्याधात आहारस्य लोकान्तनिष्कुटेषु संभवति नान्यत्र, र ततो निष्कुटे || १ शतक प्रज्ञप्तिः १ उद्देशके अभयदेवी -, 'वाघायं भ्योऽन्यत्र षट्सु दिक्षु, कथं ?-चतसृषु पूर्वादिदिक्षु ऊर्ध्वमधश्च पुद्गलग्रहणं करोति, तस्य स्थापना- असुरादीपापत्तिा पडुचे'त्ति व्याघातं प्रतीत्य, व्यापातश्च निष्कुटेषु, तत्र च 'सिय तिदिर्सि'ति स्यात्-कदाचित्तिसृषु प. दिक्षु आहारम-1 नामाहाराIM | हणं भवति, कथं, यदा पृथिवीकायिकोऽधस्तने उपरितने वा कोणेऽवस्थितः स्यात्तदाऽधस्तादलोकः पूर्वदक्षिणयोश्चा- दिस्थित्या॥ २९॥ लोक इत्येवं तिसृणामलोकेनाऽऽवृतत्वात्तदन्यासु तिसृषु पुद्गलग्रहणम् , एवमुपरितनकोणेऽपि वाच्यं, यदा पुनरध उपरि दिसू १५ चालोको भवति तदा चतसषु [दिक्षु], यदा तु पूर्वादीनां पण्णां दिशामन्यतरस्यामलोको भवति तदा पञ्चस्विति, MI'फासओ कक्खडाईति इह कर्कशादयो रुक्षान्ताः स्पर्शा दृश्याः, 'सेसं तहेव'त्ति शेष-भणितावशेष तथैव यथा । कनारकाणां तथा पृथिवीकायिकानामपि, तवेदम्-"जाई भंते ! लुकखाई आहारेति ताई किं पुढाई अपुहाई, जह ४ पुढाई किं ओगाढाई अणोगाढाई " इत्यादि । 'नाणतंति नानात्वं भेदः पुनः पृथिवीकायिकानां नारकापेक्षयाऽऽहारं 2 प्रितीदं यथा 'कहभाग'मित्यादि तत्र 'फासाइंति'त्ति स्पर्श कुर्वन्ति स्पर्शयन्ति-स्पर्शनेन्द्रियेणाहारपुद्गलानां कतिभागं||3|| स्पृशन्तीत्यर्थः, अथवा स्पर्शेनास्वादयन्ति प्राकृतशेल्या फासायंति, स्पर्शेन वाऽऽददति-गृहन्ति उपलभन्त इति 'फासा-MXM Dilति, इदमुक्तं भवति-यथा रसनेन्द्रियपर्याप्तिपर्याप्तका रसनेन्द्रियद्वारेणाहारमुपभुजाना आस्वादयन्तीति व्यपदिश्यन्ते || एवमेते स्पर्शनेन्द्रियद्वारेणेति, 'सेसं जहा नेरइयाण ति, तच्चैवम्-'पुढविकाइयाणं भंते ! पुवाहारिया पोग्गला परिण दीप अनुक्रम [१९-२१] JAMEauratonा ~64~ Page #66 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक -1, उद्देशक [१], मूलं [१४,१५], + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४,१५]] 1:345546 गाथा या'इत्यादि, प्राग्वञ्च व्याख्येयमिति। एवं 'जाव वणस्सइकाइयाणं'ति, अनेन पृथिवीकायिकसूत्रमिवाप्कायिकादिसूत्राणि समानीत्युक्त, स्थिती पुनर्विशेषोऽत एवाह-नवर 'ठिई वण्णेयब्वा जा जस्स'त्ति, तत्र जपन्या सर्वेषामन्तमुहर्तम् , | उत्कृष्ट खपां सप्त वर्षसहस्राणि तेजसामहोरात्रत्रयं वायूनां त्रीणि वर्षसहस्राणि वनस्पतीनां दशेति, उक्का चेयं पृथिव्यादिट्र क्रमेण-"बावीसाई सहस्सा १ सत्त सहस्साई २ तिनिहोरत्ता ३१वाए तिन्नि सहस्सा ४ दस वाससहस्सिया रुक्खे ५ Kim१॥"ति । 'बेइंदियाणं ठिइ भणिऊण ऊसासो वेमायाए'त्ति वक्तव्य इति शेषः, स्थितिश्च द्वीन्द्रियाणां द्वादश वर्षाणि, द्वीन्द्रियाणामाहारसूत्रे यदुक्तम्-'तस्थ णं जे से आभोगनिव्वत्तिए से णं असंखेनसमइए अंतोमुहुत्तिए विमायाए आहारट्टे समुप्पज्जइ'त्ति, तस्यायमर्थ:-असङ्ख्यातसामयिक आहारकालो भवति, स चावसर्पिण्यादिरूपोऽप्य* स्तीत्यत उच्यते-आन्तमौहूर्तिकः, तत्रापि विमात्रया अन्तर्मुहूत्ते समयासलातत्वस्यासङ्खयेयभेदत्वादिति । 'बेइंद्रियाण, दुविहे आहारे पत्ते, लोमहारे पक्खेवाहारे यत्ति, तत्र लोमाहारः खल्वोधतो वर्षादिषु यः पुद्गलप्रवेशः स मूत्रागम्यत इति, प्रक्षेपाहारस्तु कावलिकः, तत्र प्रक्षेपाहारे बह्वोऽस्पृष्टा एव शरीरादन्तर्बहिश्च विध्वंसन्ते स्थौल्यसाक्षम्याभ्याम् , अत एवाह-'जे पोग्गले पक्खेवाहारत्ताए गिण्हती'त्यादि 'अणेगाइं च णं भागसहस्साईति असहयेया भागा इत्यर्थः, 'अणासाइजमाणाईति रसनेन्द्रियतः 'अफासाइजमाणाईति स्पर्शनेन्द्रियतः 'कयरे' इत्यादि यत्तदं तदेवं दृश्यम्-'कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वत्ति व्यक्तं च 'सब्वत्थोवा द्वाविंशतिः सहखाणि सप्त सहस्राणि त्रीण्यहोरात्राणि । वायौ त्रीणि सहस्राणि दृक्षे दश वर्षसहस्राणि ॥१॥ Ark दीप अनुक्रम [१९-२१] -ko-ki-0-0- || N amarary.org ~65M Page #67 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१४,१५], + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४,१५] व्याख्या-18 पोग्गला अणासाइजमाणे त्यादि, येऽनास्वायमानाः केवलं रसनेन्द्रियविषयास्ते स्तोकाः, अस्पृश्यमाणानामनन्तभाग- १ शतके प्रजाप्तिः वर्तिन इत्यर्थः, ये त्वस्पृश्यमाणाः केवळ स्पर्शनविषयास्तेऽनन्तगुणा रसनेन्द्रियविषयेभ्यः सकाशादिति, 'तेइंदियचउरि- १ उद्देशके अभयदेवी |दियाणं नाणत्तं ठिईए'त्ति, तोदम्-'जहन्नेणं अंतोमुहुत्तं सकोसेणं तेइंदियाणं एगूणपन्नासं राईदियाई चारिदियाणं || || असुरादीया वृचिः१६ नामाहाराछम्मासा' तथाऽऽहारेऽपि नानात्वं, तत्र च तेइंदियाणं भंते ! जे पोग्गले आहारत्ताए गेण्हंति' इत्यत आरभ्य तावत्सूत्रं | दिस्थित्या॥३०॥ वाच्यं यावत् 'अणेगाई च णं भागसहस्साई अणाघाइजमाणाई' इत्यादि, इह च द्वीन्द्रियसूत्रापेक्षयाऽनापायमाणानीत्यतिरिक्तमतो मानास्वम्, एवमल्पबहुत्वसूत्रे परिणामसूत्रे च, चतुरिन्द्रियसूत्रेषु तु परिणामसूत्रे 'चक्विविय-IPI ताए घाणिदियत्ताए' इत्यधिकमिति नानात्वमिति । पञ्चेन्द्रियतिर्यसूत्रे 'ठिई मणिऊणं'ति जहन्नेणं अंतोमुत्त,8 उकोसेणं तिन्नि पलिओचमाईति इत्येतद्रूपां स्थिति भणित्वा 'उस्सासोति उच्छासो विमात्रया वाच्य इति, तथा|| तिर्यपश्चेन्द्रियाणामाहारार्थ प्रति यदुकम्-'उकोसेणं छट्ठभत्सस्स'सि तदेवकुरूत्तरकुरुतिर्यक्षु लभ्यते । मनुष्यसूत्रे यदुक्तम् 'अष्टमभक्तस्येति तद्देवकुर्वादिमिथुनकनरानाश्रित्य समवसेयमिति । 'वाणमंतराण'मित्यादि, वाणमस्तराणां |स्थिती नानात्यम् , 'अवसेसं'प्ति स्थितेरवशेषमायुष्कवर्जमित्यर्थः, प्रागुक्तमाहारादि वस्तु यथा नागकुमाराणां तथा दृश्य, व्यन्तराणां नागकुमाराणां च प्रायः समानधर्मत्वात्, तत्र व्यन्तरांणां स्थितिर्जघन्येन दश वर्षसहस्राणि, पत्कर्षेण तु|| ॥३०॥ पस्योपममिति । 'जोइसिपाणंपी'त्यादि, ज्योतिष्काणामपि स्थितेरवशेष तथैव यथा नागकुमाराणां, तब ज्योतिष्काणां स्थित्तिर्जघन्येन पल्योपमाष्टभागः उत्कर्षण पल्योपमं वर्षलक्षाधिकमिति, नवरम् 'उस्सास'त्ति केवलमुच्यासस्तेषां न नाग SAXACIN गाथा दीप अनुक्रम [१९-२१] % - 2 Taurasurary.com ~66~ Page #68 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ १४, १५] गाथा दीप अनुक्रम [१९-२१] ““भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [ १४, १५], + गाथा मुनि दीपरत्नसागरेण संकलित .......आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्या० ६ Jan Education कुमारसमानः किन्तु वक्ष्यमाणः, तथा चाह-'जहन्नेणं मुहुत्त पुत्तस्से' त्यादि, पृथक्त्वं द्विप्रभृतिरानवभ्यः, तत्र यज्जघन्यं मुहूर्त्त पृथक्त्वं तद्वित्रा मुहूर्त्ताः, यच्चोत्कृष्टं तदष्टी नव वेति, आहारोऽपि विशेषित एव, तथा चाह - 'आहारो' इत्यादि, 'वैमाणियाणं ठिई भाणियचा' 'ओहिय'त्ति अधिकी- सामान्या, सा च पस्योपमादिका त्रयस्त्रिंशत्सागरोपमान्ता, तत्र जघन्या सौधर्ममाश्रित्य उत्कृष्टा चानुत्तरविमानानीति, उच्छ्रासप्रमाणं तु जघन्यं जघन्यस्थितिक देवानाश्रित्य इतरत्तूत्कृष्टस्थितिकानाश्रित्येत्यर्थः, अत्र गाथा - "जस्स जइ सागराई तस्स ठिई तत्तिएहिं पक्खेहिं । ऊसासो देवाणं वाससहस्सेहिं आहारो ॥ १॥" ति । तदेतावता ग्रन्थेनोक्ता चतुर्विंशतिदण्डकवक्तव्यता, इयं च केषुचित्सूत्र पुस्तकेषु 'एवं ठिई आहारों' इत्यादिनाऽतिदेशवाक्येन दर्शिता, सा चेतो विवरणग्रन्थादवसेयेति ॥ उक्ता नारकादिधर्मवक्तव्यता, इयं चारम्भपूर्विकेति आरम्भनिरूपणायाह जीवा णं भंते ! किं आधारंभा परारंभा तदुभयारंभा अनारम्भा !, गोयमा ! अश्थेगइया जीवा आयारंभावि परारंभावि तदुभयारंभावि नो अणारंभा अत्थेगइया जीवा नो आयारंभा नो परारंभा नो तदुभयारंभा अणारंभा ॥ से केणणं भंते ! एवं बुचइ-अत्थेगइया जीवा आयारंभावि ? एवं पडिउच्चारेपव्वं, गोयमा ! जीवा दुबिहा पण्णत्ता, तंजहा संसारसमावन्नगा य असंसारसमावन्नगा य तत्थ णं जे ते असंसारसमावशगा ते णं सिद्धा, सिद्धा णं नो आयारंभा जाव अणारम्भा, तत्थ णं जे ते १ यस्य यावन्ति सागरोपमाणि स्थितिस्तस्य तावद्भिः पक्षैरुच्छासत तिभिर्वर्षसहस्रैः आहारस्तु देवानाम् ॥ For Penal Use On ~67~ Page #69 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग -1, अंतर्-शतक [-1, उद्देशक [१], मूलं [१६], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत -% सत्रांक [१६] व्याख्या|| संसारसमावन्नगा ते दुविहा पन्नता, तंजहा-संजया य असंजया य, तत्थ ण जेते संजया ते दुविहा[४|१ शतके प्रज्ञप्तिः पण्णता, तंजहा-पमत्तसंजया य अप्पमत्तसंजया य, तत्थ णं जे ते अप्पमत्तसंजया ते णं नो आयारंभाट आत्मारअभयदेवी |म्भासू १६ या वृत्तिः सानो परारंभा जाव अणारंभा, तत्थ जे ते पमत्तसंजया ते सुहं जोगं पहुच नो आयारंभा नो परारंभा | ||जाच अणारंभा, असुभ जोगं पडुच्च आयारंभावि जाव नो अणारंभा, तत्थ ण जे ते असंजया ते अविरतिं| पडच आयारंभावि जाच नो अणारंभा, से तेणद्वेणं गोयमा! एवं बुच्चह-अस्थगइया जीवा जाव अणारंभा॥ | नेरल्याणं भंते ! किं आयारंभा परारंभा तदुभयारंभा अणारंभा,गोयमा ! नेरइया आयारंभावि जाव नो | अणारंभा, से केणद्वेणं भन्ते एवं बुच्चा , गोयमा ! अविरतिं पहुच, से तेणटेणं जाव नो अणारंभा, एवं जाव असुरकुमाराणवि जाच पंचिंदियतिरिक्खजोणिया, मणुस्सा जहा जीवा, नवरं सिद्धविरहिया भाणियव्वा, चाणमंतरा जाव वेमाणिया जहा नेरइया । सलेस्सा जहा ओहिया, कण्हलेसस्स नीललेसस्स काउ| लेसस्स जहा ओहिया जीवा, नवरं पमत्तअप्पमत्ता न भाणियच्या, तेउलेसस्स पम्हलेसस्स सुकलेसस्स जहा ओहिया जीवा, नवरं सिद्धा न भाणियया ॥ (सू०१६) R ॥३१॥ __ आरम्भो-जीवोपघातः, उपद्रवणमित्यर्थः, सामान्येन वाऽऽश्रवद्वारप्रवृत्तिः, तत्र चास्मानमारभन्ते आत्मना वा स्वयमारभन्त इत्यात्मारम्भाः , तथा परमारभन्ते परेण वाऽऽरम्भयतीति परारम्भाः , तदुभयम्-आत्मपररूपं, तदुभयेन | वाऽऽरम्भन्त इति तदुभयारम्भाः, आत्मपरोभयारम्भवार्जितास्त्वनारम्भा इति प्रश्ना, अनोत्तरं स्फुटमेव, नवरम् । दीप अनुक्रम [२२] 4C0-१६- -- - SAREaratunmantational parasaram.org ~68~ Page #70 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [१६], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: + 4 प्रत सूत्रांक [१६] अस्तिशब्दस्याव्ययत्वेन बहुत्वार्थत्वाद् 'अस्ति' विद्यन्ते सन्तीत्यर्थः, अथवाऽस्ति अयं पक्षो यदुत 'एगइय'ति । एकका एके केचनेत्यर्थः जीवाः, आत्मारम्भा अपीत्यादावपिशब्द उत्तरपदापेक्षया समुच्चये, स चात्मारम्भत्वादिधर्मा-1 णामेकाश्रयताप्रतिपादनार्थः भिन्नाश्रयताप्रतिपादनाथों वा, एकाश्रयत्वं च कालभेदेनावगन्तव्यं, तथाहि-कदाचिदात्मारम्भाः कदाचित्परारम्भाः कदाचित्तदुभयारम्भाः, अत एव नो अनारम्भाः, भिन्नाश्रयत्वं त्वेवम्-एके जीवा असंयता इत्यर्थः आत्मारम्भा वा परारम्भा वेत्यादि । अथैकस्वभावत्वाज्जीवानां भेदमसंभावयन्नाह-'सेकेणढणं'ति || all अथ केन कारणेनेत्यर्थः, 'दुविहा पन्नत्त'त्ति मयाऽन्यैश्च केवलिभिः, अनेन समस्तसर्वविदा मताभेदमाह, मतभेदे तु लाविरोधिवचनतया तेषामसत्यवचनतापत्तिः, पाटलीपुत्रस्वरूपाभिधायकविरुद्धवचनपुरुषकदम्बकवदिति, प्रमत्तसंवतस्य माहि शुभोऽशुभश्च योगः स्यात् संयत्तत्वात्प्रमादपरत्वाच्च इत्यत आह-'सुभं जोगं पडुच'त्ति शुभयोग:-उपयुक्ततया का प्रत्युपेक्षणादिकरणम् , अशुभयोगस्तु तदेवानुपयुक्ततया, आह च-"पुढवी आउक्काए तेजवाजवणस्सइतसाणं । पडि &ालेहणापमत्तो छण्हपि विराहओ होइ ॥१॥" तथा "सेबो पमत्तजोगो समणस्स उ होइ आरंभो" त्ति अतः शुभा-| शुभौ योगावात्मा (ना) रम्भादिकारणमिति । 'अविरई पट्टच'त्ति, इहार्य भावः-यद्यप्यसंयतानां सूक्ष्मैकेन्द्रियादीनां नात्मारम्भकादित्वं साक्षादस्ति तथाऽप्यविरतिं प्रतीत्य तदस्ति तेषां, न हि ते ततो निवृत्ताः, अतोऽसंयतानामविरति १ प्रतिलेखनाप्रमत्तः (कुम्मकारशालादिस्थितः) पृथिव्यतेजोवायुवनस्पतित्रसानां षण्णामपि विराधको भवति ॥१॥ २ श्रमणस्य तु ★ सर्वः प्रमत्तयोग आरम्भो भवति ।। दीप अनुक्रम [२२] ~69~ Page #71 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१६], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सत्रांक [१६] व्याख्या-12 स्तत्र कारणमिति, निवृत्तानां तु कश्चिदात्माद्यारम्भकत्वेऽप्यनारम्भकरवं, यदाह-"जा जयमाणस्त भवे बिराहणा १ शतके प्रज्ञप्तिः सुत्तविहिसमग्गस्स । सा होइ निजरफला अज्झत्थविसोहिजुत्तस्स ॥१॥"त्ति । 'से तेणद्वेणं'ति अथ तेन कारणेने- आरमार अभयदेवी-मत्यर्थः ॥ अथात्मारम्भकत्वादित्वमेव नारकादिचतुर्विंशतिदण्डकैनिरूपयन्नाह-'नेरइयाण'मित्यादि व्यक, नवरं- म्भासू१६ पायातः१|| 'मणुस्से'त्यादी अयमर्थ:-मनुष्येषु संयतासंयतप्रमत्ताप्रमत्तभेदाः पूर्वोक्ताः सन्ति ततस्ते यथा जीवास्तथाऽध्येतव्याः। ॥ ३२॥ किन्तु संसारसमापन्नाः, इतरे च ते न वाच्याः, भववर्तित्वादेव तेपामिति, एतदेवाह-'सिद्धविरहिए इत्यादि । व्यन्त रादयो यथा नारकास्तथाऽध्येव्याः, असंयतत्वसाधादिति ॥ आत्मारम्भकत्वादिभिर्द्धमजीवा निरूपिता तेच सले|| श्याश्चालेश्याश्च भवन्तीति सलेश्यांस्तांस्तैरेव निरूपयन्नाह-'सलेसा जहा ओहिय'त्ति, लेश्या-कृष्णादिद्रव्यसानिKध्यजनितो जीवपरिणामो, यदाह-"कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥१॥" तत्र 'सलेश्याः' लेश्यावन्तो जीवाः 'जहा ओहिय'त्ति यथा नारकादिविशेषणवर्जिता जीवा अधीताः, |'जीवा गं भंते! किं आयारंभा परारंभेत्यादिना दण्डकेन तथा सलेश्या जीवा अपि वाच्या, सलेश्यानामसंसारसमा* पन्नत्वस्थासम्भवेन संसारसमापन्नेत्यादिविशेषणवर्जितानां शेषाणां संयतादिविशेषणानां तेष्वपि युज्यमानत्वात् , तत्र चार्य पाठक्रमः-'सलेसा णं भंते ! जीवा किं आयारंभेत्यादि तदेव सर्व, नवर-जीवस्थाने सलेश्या इति वाच्यमिति,४॥ अयमेको दण्डका, कृष्णादिलेश्याभेदात्तदन्ये पद, तदेवमेते सप्त, तत्र 'कण्हलेसस्सेत्यादि, कृष्णलेश्यस्य नीललेश्यस्य । १ सूत्रोक्तविधिसमग्रस्य यतमानस या विराधना भवेत् साऽपि निर्जरफलाऽध्यात्म (परिणाम ) विशुद्धियुक्तस्य ॥१॥ SONASSACROSROERS दीप अनुक्रम [२२] Punasaramorg ~ 70~ Page #72 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१६], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत ***SUSASHIKA सूत्रांक [१६] कापोतलेश्यस्य च जीवराशेर्दण्डको यथा औधिकजीवदण्डकस्तथाऽध्येतव्यः-प्रमत्ताप्रमत्तविशेषणवर्जा, कृष्णादिषु हि अप्रशस्तभावलेश्यासु संयतत्वं नास्ति, यत्रोच्यते-"पुषपडिवण्णओ पुण अन्नयरीए उ लेसाए"त्ति, तद्रव्यलेश्यां प्रतीत्येति मन्तव्यं, ततस्तासु प्रमत्ताद्यभावः, तत्र सूत्रोच्चारणमेवम्-“कण्ह लेसाणं भंते ! जीवा किं आयारंभा परारंभा तद्|भयारंभा अनारंभा ४१, गोयमा ! आयारंभावि जाव नो अणारंभा, से केणवेणं भंते ! एवं बुच, गोयमा ! अविरहे। पडुच्च” एवं नीलकापोतलेश्यादण्डकावपीति, तथा तेजोलेश्यादेजीवराशेर्दण्डका ३ यथा औधिका जीवास्तथा वाच्या, #नवरं तेषु सिद्धान वाच्या, सिद्धानामलेश्यत्वात् , तचैवम्-'तेउलेस्साणं भंते ! जीवा किं आधारंभा ४१, गोयमा ! अत्थेगइया आयारंभावि जाव नो अणारंभा, अस्थेगइया नो आयारंभा जाव अणारंभा, से केणठेणं भंते 1 एवं वुच्चइ !, गोयमा दुविहा तेउलेस्सा पन्नत्ता, तंजहा-संजया य असंजया येत्यादि ॥ भवहेतुभूतमारम्भ निरूप्य भवाभावहेतुभूतं ज्ञानादिधर्मकदम्बकं निरूपयन्नाह| इहभविए भंते ! नाणे परभविए नाणे तदुभयभविए नाणे, गोयमा! इहभाविएवि नाणे परभविएवि नाणे तदुभयभविएचि गाणे । दसर्णपि एवमेव । इहभविए भंते! चरित्ते परभविए चरिते तदुभयभविए चरिते?, गोयमा! इहभविए चरित्ते नो परमविए चरिते नो तदुभयभविए चरित्ते । एवं तवे संजमे ॥ सू०१७) १ पूर्वप्रतिपन्नचारित्रः पुनरन्यतरस्यां लेश्यायाम् ।। दीप अनुक्रम [२२] A cjurasurary.com ~71~ Page #73 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१७], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सू१७ सत्रांक ३३॥ [१७]] व्याख्या- 'इहभविए'इत्यादि व्यक, नवरम्-इह भवे-(ग्रन्धानम् १०००) वर्तमानजन्मनि यद्वर्त्तते न तु भवान्तरे तदेह का१शतके मज्ञप्ति ऐहभविकसमयदेवीभविक, काकुपाठाचेह प्रश्नताऽवसेया, तेन किमैहभविक ज्ञानमुत 'परभविए'त्ति परभवे-वर्तमानानन्तरभाविन्यनुगामि ज्ञानादि MA : तया यद्वर्त्तते तत्पारभविकम् , आहोश्चित् 'तदुभयभविए'त्ति तदुभयरूपयोः-इहपरलक्षणयोर्भवयोर्यदनुगामितया वर्त्तते । तत्तदुभयभविकम् , इदं चैवं न पारभधिकाद्भिद्यत इति परतरभवेऽपि यदनुयाति तब्राह्यम् , इहभवव्यतिरिक्तत्वेन | परतरभवस्यापि परभवत्वात् , इस्वतानिर्देशश्चेह सर्वत्र प्राकृतत्वादिति प्रश्नः, निर्वचनमपि सुगम, नवरम् इहभविए' त्ति ऐहभविक यदिहाधीतं नानन्तरभवेऽनुयाति, पारभविकं यदनन्तरभवेऽनुयाति, तदुभयभविकं तु यदिहाधीतं पर है भवे परतरभवे चानुवर्तत इति । 'दसणंपि एवमेव'त्ति, दर्शनमिह सम्यक्त्वमवसेयं, मोक्षमार्गाधिकारात् , यदाह|"सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" (तत्त्वा० अ-१ सू-१), यत्र तु ज्ञानदर्शनयोरेव ग्रहणं स्यात्तत्र दर्शनं सामान्यावबोधरूपमवसेयमिति, 'एवमेवेति ज्ञानवत् प्रश्ननिर्वचनाभ्यां समवसेय, चारित्रसूत्रे निर्वचने विशेषः, तथाहि-चारि मैहभविकमेव, न हि चारित्रवानिह भूत्वा तेनैव चारित्रेण पुनश्चारित्री भवति, यावज्जीवताऽवधिकत्वात्तस्य, किश्चचारित्रिणः संसारे सर्वविरतस्य देशविरतस्य च देवेष्वेवोत्पादात् तत्र च विरतेरत्यन्तमभावात् मोक्षगतावपि चारित्र४ संभवाभावात् , चारित्रं हि कर्मक्षपणायानुष्ठीयते मोक्षे च तस्याकिश्चित्करत्वात् यावज्जीवमिति प्रतिज्ञासमाप्तेः तदन्य G ॥३३॥ & स्थाश्चाग्रहणाद् अनुष्ठानरूपत्वात् चारित्रस्य शरीराभावे च तदयोगाद , अत एवोच्यते-'सिद्धे नोचरित्ती नोअचरिती| 'नो अचरित्तीति चाविरतेरभावादिति । अनन्तरं चारित्रमुक्तं, तब द्विधा तपासयमभेदादिति, तयोर्निरूपणायातिदेश दीप 95490k अनुक्रम [२३] ~ 72 ~ Page #74 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१७], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१७]] || माह-एवं तवे संजमे'त्ति प्रश्ननिर्वचनाभ्यां चारित्रवत्तपःसंयमी वाच्यौ, चारित्ररूपत्वातयोरिति । ननु सत्यपि ज्ञाना देर्मोक्षहेतुत्वे दर्शन एव यतिव्यं, तस्यैव मोक्षहेतुत्वात्, यदाह-"भछेण चरित्ताओ सुहृयर दसणं गहेयई। सिझति चरण| रहिया दसणरहिया न सिझंति ॥१॥” इति यो मन्यते तं शिक्षयितुं प्रश्नयन्नाह|5|| असंवुडेणं भंते अणगारे किं सिज्झा धुज्झइ मुच्चह परिनिग्बाइ सव्वदुक्खाणमंतं करेह , गोयमा! नो इणहे समढे । से केणटेणं जाब नो अंतं करेइ , गोयमा ! असंवुडे अणगारे आउयवजाओ सत्त कम्मपग गडीओ सिढिलबंधणवहाओ धणियपंधणपद्धाओ पकरेइ हस्सकालठियाओ दीहकालहिइयाओ पकरेह || कामदाणुभावाओ तिच्वाणुभावाओ पकरेइ अप्पपएसग्गाओ बहुप्पएसग्गाओ पकरेह आउयं च र्ण कम्म सियल बंधइ सिय नो बंधइ अस्सायावेयणिजं च णं कम्मं जो शुज्जो उपचिणाइ अणाइयं च णे अणवदगम दीह-|| मद्धं चाउरंतसंसारकतारं अणुपरियट्टइ, से एएणडेणं गोयमा ! असंवुडे अणगारे णो सिजाइ ५। संघुडे णं| भंते ! अणगारे सिज्झइ ५१, हंता सिज्झइ जाव अंतं करेह, से केणटेणं ?, गोयमा ! संबुडे अणगारे आउयवजाओ सत्त कम्मपगडीओ धणियपंधणबद्धाओ सिढिलबंधणबद्धाओ पकरेइ दीहकालठिईयाओ हस्सकालहियाओ पकरेइ तिव्वाणुभावाओ मंदाणुभावाओ पकरेइ बहुप्पएसग्गाओ अप्पपएसपगाओ पकरेह, आउयं च णं कम्मं न बंधह, अस्सायावेयणिज्जं च णं कम्मनों भुजो भुजो उवचिणाइ, अणाइयं च णं १ चारित्राद्धष्टनापि दर्शनं सुष्ठुतरं गृहीतव्यम् । चरणरहिताः सिध्यन्ति दर्शनरहिता न सिध्यन्ति ॥ १॥ SAMAGRESS AK-4555 दीप NAGACAKAKARAN अनुक्रम [२३] Saintairatna ~73~ Page #75 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१८], मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सुत्रांक [१८] व्याख्या- अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं बीइबयइ, से एएणडेणं गोयमा! एवं वुच्चइ-संवुडे अणगारे सिझइ शतके प्रज्ञप्ति जाव अंतं करेइ ॥ (सू०१८) असंवृतेतर समयदेवी'असंवुढे ण'मित्यादि व्यक्तं, नवरम् 'असंवुडे 'ति 'असंवृतः' अनिरुद्धानवद्वार: 'अणगारे'त्ति अविद्यमानगृहः || सियादि यावृतिः१|| साधुरित्यर्थः 'सिज्झइत्ति 'सिध्यति' अवाप्तचरमभवतया सिद्धिगमनयोग्यो भवति 'बुझहत्ति स एव यदा समुत्प-द ॥४॥ नकेवलज्ञानतया स्वपरपर्यायोपेतान्निखिलान् जीवादिपदार्थान् जानाति तदा बुध्यत इति व्यपदिश्यते 'मुच्चइत्ति स| एव संजातकेवलबोधो भवोपनाहिकर्मभिः प्रतिसमयं विमुच्यमानो मुच्यत इत्युच्यते 'परिनिव्वाईत्ति स एव तेषां ४ है। कर्मपुद्रलानामनुसमयं यथा यथा क्षयमामोति तथा तथा शीतीभवन परिनिर्वातीति प्रोच्यते 'सब्वदुक्खाणमंत करेइ'त्ति स एवं चरमभवायुपोऽम्तिमसमये क्षपिताशेषकर्माशः सर्वदुःखानामन्तं करोतीति भण्यते इति प्रश्ना, उत्तरं तु || कठी, नवरं 'नो इणढे समडे'त्ति 'नो' नव 'इणडे'त्ति 'अयम्' अनन्तरोक्तत्वेन प्रत्यक्षः 'अर्थ' भावः 'समर्थः' बलवान, ४ || वक्ष्यमाणदूषणमुद्गरमहारजर्जरितत्वात् , 'आउयवज्जाओ'त्ति यस्मादेकत्र भवग्रहणे सकृदेवान्तर्मुहर्तमात्रकाले एवायुषो। बन्धस्तत उक्तमायुर्वेजों इति 'सिढिलवंधणवद्धाओ'त्ति श्लथवन्धन-सृष्टता वा बद्धता वा निधत्तता वा तेन बद्धाः| आत्मप्रदेशेषु संबन्धिताः पूर्वावस्थायामशुभतरपरिणामस्य कथञ्चिदभावादिति शिथिलबन्धनबद्धाः, एताश्चाशुभा एव || G ॥ ४ ॥ द्रष्टव्या, असंवृतभाषस्य निन्दाप्रस्तावात् , ताः किमित्याह-'धणियबंधणबद्धाओ पकरेंति'त्ति गाढतरवन्धना बद्धावस्था वा निधत्तावस्था वा निकाचिता वा 'प्रकरोति' प्रशब्दस्यादिकार्थत्वात्कर्तुमारभते, असंवृतत्वस्याशुभयोगरूपत्वेन दीप Arrest अनुक्रम [२४] Saintairatna ~ 74~ Page #76 -------------------------------------------------------------------------- ________________ आगम (०५) REET प्रत सूत्रांक [१८] दीप अनुक्रम [२४] ““भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [१८], मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः Education! गाढतरप्रकृतिबन्धहेतुत्वात्, आह च - "जोगा पयडिपएस "ति, पौनःपुन्यभावे त्वसंवृतत्वस्य ताः करोत्येवेति, तथा हस्वकालस्थितिका दीर्घकालस्थितिकाः प्रकरोति, तत्र स्थितिः- उपात्तस्य कर्म्मणोऽवस्थानं तामल्पकालां महतीं करोतीत्यर्थः, | असंवृतत्वस्य कषायरूपत्वेन स्थितिबन्धहेतुत्वात्, आह च - "ठिईमणुभागं कसायओ कुणइ "त्ति । तथा 'मंदाणुभावे-' त्यादि, इहानुभावो विपाको रसविशेष इत्यर्थः, ततश्च मन्दानुभावाः - परिपेलवरसाः सतीर्गाढरसाः प्रकरोति, असंवृतत्वस्य कषायरूपत्वादेव अनुभागबन्धस्य च कषायप्रत्ययत्वादिति, 'अप्पपएसे' त्यादि, अल्पं स्तोकं प्रदेशात्रं-कर्मदलिकपरिमाणं यासां ताः तथा ता बहुप्रदेशाघ्राः प्रकरोति, प्रदेशबन्धस्यापि योगप्रत्ययत्वाद्, असंवृतत्वस्य च योगरूपत्वादिति, 'आउयं चे'त्यादि, आयुः पुनः कर्म्म स्यात् कदाचिद्वभाति स्यात् कदाचिद् न बध्नाति यस्मात्रिभागाद्यवशेषायुषः परभवायुः प्रकुर्वन्ति, तेन यदा त्रिभागादिस्तदा बध्नाति, अन्यदा न बनातीति, तथा 'असाए'त्यादि असातावेदनीयं च दुःखवेदनीयं कर्म पुनः 'भूयो भूयः' पुनः पुनः 'उपचिनोति' उपचितं करोति, ननु कर्मसष्ठकान्तवर्त्तित्वादसात वेदनीयस्य पूर्वोक्तविशेषणेभ्य एव तदुपचयप्रतिपत्तेः किमेतद्रहणेन । इति, अत्रोच्यते, असंवृतोऽत्यन्तदुःखितो भवतीति प्रतिपादनेन भयजननादसंवृत्तत्वपरिहारार्थमिदमित्यदुष्टमिति, 'अणाइयं'ति अविद्यमानादिकम् अज्ञातिकं वा-अविद्यमानखजनम् ऋण वाऽतीतम् ऋणजन्यदुःस्थताऽतिक्रान्तं दुःस्थतानिमित्ततयेति ऋणातीतम्, अणं वाऽणकं पापमतिशयेनेतं गतमणातीतम्, 'अणवपरगं'ति, 'अवयग्गं'ति देशीवचनोऽन्तवाचकस्ततस्तन्निषेधाद् अणवयग्गम्, अनन्तमि - १ योगात्मकृतिप्रदेशबन्धौ ॥ २ कषायतः स्थित्यनुभागबन्धं करोति ॥ For Penal Use On ~75~ Page #77 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१८], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सुत्रांक [१८] व्याख्या-18||त्यर्थः अथवाऽवनतम्-आसन्नमग्रम्-अन्तो यस्य तत्तथा तन्निषेधाद् अनवनताग्रम् , एतदेव वर्णनाशाववनता(नवता)प्र- १शतके प्रज्ञप्तिः || मिति, अथवाऽनवगतम्-अपरिच्छिन्नम-परिमाणं यस्य तत्तथा, अत एव 'दीहमळू'ति 'दीर्घाद्धं दीर्घकालं 'दीर्घावं 5 असंवृताअभयदेवी- वा' दीर्घमार्ग 'चाउरंत'न्ति चतुरन्तं-देवादिगतिभेदात् पूर्वादिदिग्भेदाच्च चतुर्विभार्ग तदेव स्वार्थिकाण्प्रत्ययोपादाना सिद्ध्यादि सू१८ ताचातुरन्तं 'संसारकतार'ति भवारण्यम् 'अणुपरियट्टईत्ति पुनः पुनर्भमतीति ॥ असंवतस्य तावदिदं फलं, संवृतस्य ॥ ३५॥ तु यत्स्यात्तदाह-संवुडे ण'मित्यादि व्यक्त, नवरं संवृतः-अनगारः प्रमत्ताप्रमत्तसंयतादिः, स च चरमशरीरः स्यादचर मशरीरो वा, तत्र यश्चरमशरीरस्तदपेक्षयेदं सूत्र, यस्त्वचरमशरीरस्तदपेक्षया परम्परया सूत्रार्थोऽवसेयः, ननु पारम्पर्येणासं वृतस्यापि सूत्रोक्तार्थस्यावश्यम्भावो,यतः शुक्लपाक्षिकस्यापि मोक्षोऽवश्यंभावी,तदेवं संवृतासंवृतयोः फलतो भेदाभाव एवेति, हा अत्रोच्यते, सत्य, किन्तु यत्संवृतस्य पारम्पर्य तदुत्कर्षतः सप्ताष्टभवप्रमाणं, यतो वक्ष्यति-'जहन्नियं चरित्ताराहणं आराहित्ता || सत्तभवग्गहणेहिं सिज्झइत्ति, यच्चासंवृतस्य पारम्पर्य तदुत्कर्षतोऽपार्जपुद्गलपरावर्त्तमानमपि स्याद्, विराधनाफलत्वाहात्तस्येति, 'बीइवयइत्ति व्यतिव्रजति व्यतिक्रामतीत्यर्थः। अनगारः संवृतत्वात्सिध्यतीत्युक्त, यस्तु तदन्यः स विशिष्टगुणविकलः सन् किं देवा स्थान वा इति प्रश्नयन्नाह जीवेणं भंते ! अस्संजए अविरए अप्पडिहयपञ्चक्खायपावकम्मे इओ चुए पेचा देवे सिया, गोयमा अस्थेगहए देवे सिया अस्गइए नो देवे सिया।से केणढणं जाव इओ चुए पेचा अस्थेगहए देवे सिया अत्थे-14 श्री गइए नो देवे सिया , गोयमा । जे इमे जीवा गामागरनगरनिगमरायहाणिखेडकब्बडमयदोणमुहपट्टणा दीप 373 अनुक्रम [२४] ३५॥ SAREarattinintamanand ~ 76~ Page #78 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१९], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१९] समसन्निवेसेसु अकामतण्हाए अकामढुहाए अकामभचेरवासेणं अकामसीतातवदसमसगअण्हाणगसे-|| ★यजल्लमलपंकपरिदाहेणं अप्पतरं वा भुज्जतरं वा कालं अप्पाणं परिकिलेसंति अप्पाणं परिकिलेसित्ता काल मासे कालं किया अन्नयरसु वाणमंतरेसु देवलोगेसु देवत्ताए उषवसारो भवति ॥ केरिसाणं भंते ! तेसिं| | वाणमंतराणं देवाणं देवलोगा पण्णत्ता ?, गोयमा! से जहानामए-इहमणुस्सलोगंमि असोगवणे इवा सत्त| वनवणे इषा चंपवणे इवा चूपवणे इ वा तिलगवणे इ चा लाउयवणे इवा निग्गोयषणे या पत्तोववणे इ कावा असणवणे इ वा सणवणे इ वा अयसिवणे इ वा कुसुंभवणे वा सिद्धत्यषणे या बंधुजीवगवणे ॥ वा णिचं कुसुमियमाइयलवइयथवइयगुलइयगुरिछयजमलियजुवलियविणमियपणमियमुविभत्तपिडिमंजरिवडेंसगधरे सिरीए अतीव अतीव उवसोभेमाणे उवसोभेमाणे चिट्ठह, एवामेव तेर्सि पाणमंतराणं देवाणं देवलोगा जहन्नेणं दसवाससहस्सद्वितीएहिं उक्कोसेणं पलिओवमद्वितीएहिं यहूहिं वाणमंतरेहिं देवहिं तद्देवी|हि य आइपणा वितिकिण्णा उवत्थडा संधडा फुडा अवगाढगाढसिरीए अतीव अतीव उचसोभेमाणा चिट्ठति, एरिसगार्ण गोयमा! तेसिं चाणमंतराणं देवाणं देवलोगा पण्णत्ता, से तेणष्टेणं गोयमा! एवं बुचइजीवे णं असंजए जाव देवे सिया। सेवं भंते ! सेवं भंते ! ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति बंदइत्ता नमसइत्ता संजमेणं तबसा अप्पाणं भावेमाणे विहरति ॥ (सू०१९)॥ ॥ पढमे सए पढमो उद्देसो समत्तो॥ दीप अनुक्रम [२५] E%EXAMS 45-96437 jaanasaram.org ~ 77~ Page #79 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१९], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१९] व्याख्या-15 'जीवे ण'मित्यदि व्यक्तं, नवरम् 'असंजए'ति असाधुः संयमरहितो वा. 'अविरए'ति प्राणातिपातादिविरतिरहितः||१.शतक प्राप्तिः दा || विशेषेण वा तपसि रतो यो न भवति सोऽविरतः, 'अप्पडिहए'त्यादि, प्रतिहतं-निराकृतमतीतकालकृतं निन्दादिकर असंयतदेव अभयदेवी त्वं सू १९ णेन प्रत्याख्यातं च वर्जितमनागतकालविषयं पापकर्म-प्राणातिपातादि येन स प्रतिहतप्रत्याख्यातपापकर्मा तनिषेधादप्रया वृत्तिा || तिहतप्रत्याख्यातपापकर्मा, अनेनातीतानागतपापकर्मानिषेध उक्तः, असंयतोऽविरतश्चेत्यनेन वर्तमानपापासंवरणमभिहि तम्, अथवा 'न' नैव 'प्रतिहतं' तपोविधानेन मरणकालाद् आराक्षपितं प्रत्याख्यातं च मरणकालेऽप्यानवनिरोधेन पापकर्म येन स तथा, अधवा 'न' नैव प्रतिहतं सम्यग्दर्शनप्रतिपत्तितः प्रत्याख्यातं च सर्वेविरत्यङ्गीकरणतः पापकर्मज्ञानावरणाघशुभं कर्म येन स तथा, 'इओ'त्ति इतः प्रज्ञापकप्रत्यक्षात्तिर्यग्भवाम्मनुष्यभवाद्वा च्युतो-भृतः 'पेच'त्ति | 2 जन्मान्तरे देवः स्यात् । इति प्रश्नः, 'जे हमे जीवे'त्ति ये इमे प्रत्यक्षासन्नाः पञ्चेन्द्रियतिर्यचो मनुष्या वा 'गामे त्यादि ग्रामादिष्यधिकरणभूतेषु, तत्र ग्रामो-जनपदप्रायजनाश्रितः स्थानविशेषः, आकरो लोहाद्युत्पत्तिस्थान नकर-कररहितं निगमो-वणिग्रजनमधानं स्थानं राजधानी-यत्र राजा स्वयं वसति खेट-धूलिप्राकारं कर्बट-कुनगरं मडम्ब-सर्वतो || || दूरवर्ति सन्निवेशान्तरं द्रोणमुख-जलपथस्थलपथोपेतं पत्तन-विविधदेशागतपण्यस्थान, तच द्विधा-जलपत्तनं स्थलपत्तनं चेति, रणभूमिरित्यन्ये, आश्रम-तापसादिस्थानं सन्निवेशो-घोषादिः, एषां द्वन्द्वस्त तस्तेषु, अथवा प्रामादयो ये सनिवेशा- ॥३६॥ || स्ते तथा तेषु 'अकामतण्हाए'त्ति अकामाना-निर्जराधनभिलाषिणां सतां तृष्णा-तृड अकामतृष्णा तया, एवमकामक्षुधा, "अकामवंभचेरवासेणं'ति अकामाना-निर्जराधनभिलाषिणों सताम् अकामो वा-निरभिमायो ब्रह्मचर्येण MRENDER5Rakse दीप अनुक्रम [२५] HILamera ~ 78~ Page #80 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१९] दीप अनुक्रम [२५] व्या० ७ ““भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [१९], मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] | ख्यादिपरिभोगाभावमात्र लक्षणेन वासो - रात्रौ शयनम काम ब्रह्मचर्यवासोऽतस्तेन, 'अकाम अण्हाणगसेयजलमल पंकपरिदाहेणं' ति अकामा येऽस्नानकादयस्तेभ्यो यः परिदाहः स तथा तेन, तत्र स्वेदः - प्रस्वेदः याति च लगति चेति जलो-रजोमात्रं मलः- कठिनीभूतं रज एव पङ्को मल एव स्वेदेनाद्रिभूत इति, 'अप्पतरो वा भुज्जतरो वा काले ति | प्राकृतत्वेन विभक्तिविपरिणामादल्पतरं वा भूयस्तरं वा बहुतरं कालं यावत्, वाशब्दों देवत्वं प्रत्यल्पेतरकालयोः सम| ताऽभिधानार्थी, केवलं देवत्वे सामान्यतः सत्यपि अल्पतरकालमकामनिर्जरावताम विशिष्टं तत्स्याद् इतरेषां तु विशिष्ट| मिति, 'अप्पाणं परिकिलेसंति'त्ति विवाधयन्ति, 'कालमासे'चि कालो - मरणं तस्य मासः - प्रक्रमादवसरः काल| मासस्तत्र 'कालं किञ्च'त्ति मृत्वा 'वाणमंतरेसु'चि वनान्तरेषु-वनविशेषेषु भवा अवर्णागमकरणाद् वानमन्तराः, अन्ये त्वाहु:--वनेषु भवा वानास्ते च ते व्यन्तराश्चेति वानव्यन्तरास्तेषामेते वानमन्तरा चानव्यन्तरा वातस्तेषु 'देवलोकेषु' देवाश्रयेषु 'देवत्ताए उबवत्तारो भवंति त्ति ये इमे इत्यत्र यच्छन्दोपादानाचे देवतयोपपत्तारो भवन्तीति द्रष्टव्यम् ॥ 'तेसिं'ति ये देवलोकेष्वकामनिर्जरावन्तो देवतयोत्पद्यन्ते तेषामिति 'से जहानामए'त्ति 'से'त्ति अथ 'यथा' येन प्रकारेण नामेति संभावने वाक्यालङ्कारे वा 'ए' इत्यामन्त्रणार्थोऽलङ्कारार्थ एव वा 'इ'ति इह मर्त्यलोके 'असोगवणे इ व'त्ति अशोकवनम्, इतिशब्द उपप्रदर्शने, अनुस्वारलोपः सन्धिश्च प्राकृतत्वात्, 'वा' इति विकल्पार्थः, अथवा 'असोगवणे' इत्यत्र प्रथमैकवचनकृत एकारः, इवशब्दस्तु वाक्यालङ्कारे, अशोकादयस्तु प्रसिद्धा एव नवरं 'सत्तवन्न'त्ति सप्तपर्णः सप्तच्छद इत्यर्थः 'कुसुमिय'त्ति संजातकुसुमं 'माइय'त्ति मयूरितं संजातपुष्पविशेषमित्यर्थः, 'लवइय'त्ति लव For Pernal Use Only "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~79~ janesbrary org Page #81 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१९] दीप अनुक्रम [२५] व्याख्याप्रज्ञप्तिः ““भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [१९], मुनि दीपरत्नसागरेण संकलित अभयदेवीया वृत्तिः १ ॥ ३७ ॥ | कितं संजातपलवलवमङ्कुर वदित्यर्थः, 'थवइय'त्ति स्तवकितं संजातपुष्पस्तवकमित्यर्थः, 'गुलइय'त्ति संजातगुल्मकं, गुल्मं च लतासमूहः, 'गुच्छिय'ति संजातगुच्छं, गुच्छश्च पत्रसमूहः, यद्यपि च स्तवकगुच्छयोरविशेषो नामकोशेऽधीतस्तथा* ऽपीह पुष्पपत्रकृतो विशेषो भावनीयः, 'जमलिय'त्ति यमलतया - समश्रेणितया तत्तरूणां व्यवस्थितत्वात् संजातयमलत्वेन यमलितं, 'जुबलिय'त्ति युगलतया तत्सरूणां संजातत्वेन युगलितं, 'विणमिय'त्ति विशेषेण पुष्पफलभरेण नमि७ तमितिकृत्वा विनमितं, 'पणमिय'त्ति तेनैव नमयितुमारब्धत्वात्प्रणमितं प्रशब्दस्यादिकर्मार्थत्वादिति, तथा 'सुविभक्ताः' अतिविभक्ताः सुनिष्पन्नतया पिण्ढ्यो- लुम्ब्यो मञ्जर्यश्च प्रतीतास्ता एवावतंसका - शेखरकास्तान् धारयति यत्तत्सुविभक्तपिण्डीमञ्जर्यवतंसकधरं ततः कुसुमितादीनां कर्मधारय इति, 'सिरीए'ति श्रिया - वनलक्ष्म्या 'उब सोभेमाणे २ 'न्ति इह | द्विर्वचनमाभीक्ष्ण्ये भृशत्वे इत्यर्थः, 'आइन्न'त्ति कचित्प्रदेशे देवानां देवीनां च वृन्दैरात्मीयात्मीयावाऽसमर्यादानुलङ्घनेन व्याप्ताः, आइशब्दोऽत्र मर्यादावृत्तिः, तथा क्वचित्तु 'विइइन'ति तैरेव वृन्दैर्निजावाससीमोल्लङ्घनेन व्याप्ताः, विशब्दो | विशेषवाची, 'उवत्थड 'त्ति उपस्तीर्णाः, उपशब्दः सामीप्यार्थः, स्तृञ् च आच्छादनार्थस्ततश्चोत्पतद्भिर्निपतद्भिश्चानवर| तक्रीडासचैरुपर्युपरि च्छादिताः, 'संघड' त्ति संस्तीर्णाः, संशब्दः परस्परसंश्लेषार्थः, ततश्च कचित्तैरेव क्रीडमानैरन्योऽन्यस्पर्द्धया समन्ततश्चरद्भिराच्छादिता इति, 'फुड'त्ति 'स्पृष्टाः' आसन शयनरमणपरिभोगद्वारेण परिभुक्ताः स्फुटा वा| प्रकाशा व्यन्तरसुरनिकर किरणविसरनिराकृतान्धकारतया, 'अवगाढगाढ'त्ति गाढं - वाढमवगाढास्तैरेव सकलक्रीडास्थानपरिभोगनिहितमनोभिरघोऽपि व्याप्ताः, गाढावगाढा इति वाच्ये प्राकृतत्वादवगाढगादाः, इह च देवत्वयोग्यस्य आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः For Park Use Only ~80~ १ शतक उद्देशः १ देवलोकवर्णनम् सू १९ ॥ ३७ ॥ arg Page #82 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१९], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत जीवस्याभिधानेन तदयोग्यः सामर्थ्यादवसीयत एवेति 'अत्धेगहए नो देवे सिया' इत्येतस्यादावुक्तस्य पक्षस्य निर्वचनं| कृतं द्रष्टव्यमिति ॥ अथोद्देशकनिगमनार्थमाह-'सेवं भंते सेवं भंते'त्ति, यन्मया पृष्टं तद्भगवद्भिः प्रतिपादितं तदेव-16 | मित्थमेव भदन्त ! नान्यथा, अनेन भगवद्वचने बहुमानं दर्शयति, द्विर्वचनं चेह भक्तिसंभ्रमकृतमिति, एवं कृत्वा | भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति चेति ॥ ॥प्रथमशते प्रथमोद्देशकविवरणं समाप्तमिति ॥ सूत्रांक [१९] CACANCE दीप अनुक्रम [२५] व्याख्यातः प्रथमोद्देशकः, अथ द्वितीय आरभ्यते, अस्य चैवं संबन्धः-प्रथमोद्देशके चलनादिधर्म कर्म कथितं | तदेवेह निरूप्यते, तथोद्देशकार्थसहिण्यां 'दुक्खें'त्ति यदुक्तं तदिहोच्यते, तत्प्रस्तावनार्थं च पूर्वोक्तमेव ग्रन्थं स्मरन्नाह रायगिहे नगरे समोसरण, परिसा निग्गया जाव एवं वयासी-जीवे णं भंते ! सयंकडं दुक्खं वेदेह, XII गोपमा ! अस्धेगइयं एह अस्थगइयं नो एइ, से केणवण भंते ! एवं बुचइ-अत्धेगइयं वेदेइ अत्धेगइयं 0 & नो वेएइ, गोयमा ! उदिन्नं वेएइ अणुदिनं नो वेएइ, से तेणड्डेणं एवं वुच्चइ-अत्धेगइयं वेएइ अत्यंगतियं नो वेएइ, एवं चउब्धीसदंडएणं जाव वेमाणिए ।। जीवाणं भंते सयंकडं दुक्खं वेएन्ति ?, गोयमा! अत्थेगइयं | वेयन्ति अत्धेगइयं णो वेयन्ति, से केणद्वेणं, गोयमा उदिन्नं वेयन्ति नोअणुदिन्नं वेयन्ति,से तेणडेणं, एवं जाव वेमाणिया ॥ जीवे णं भंते ! सर्यकर्ड आषयं वेएइ ? गोयमा ! अत्थेगइयं वेएइ अस्थेगइयं नो वेएइ जहा Santauratonilil अत्र प्रथम-शतके प्रथमो उद्देशकः समाप्त: अथ प्रथम-शतके द्वितीय-उद्देशक: आरब्ध: ~81~ Page #83 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२०] दीप अनुक्रम [२६] ““भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१], वर्ग [-] अंतर् शतक [-] उद्देशक [२], मूलं [२०], मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभवदेवी या वृत्तिः ॥ ३८ ॥ उनक दुक्खेणं दो दंडगा तहा आउएणवि दो दंडगा एगत्तपुहुत्तिया एगसेणं जाब वेमाणिया पुत्तणवि तहेब || (सू० २० ) 'रायगिहे इत्यादि पूर्ववत्, 'जीवे ण' मित्यादि तत्र 'सयंकर्ड दुक्खति यत्परकृतं तन्न वेदयतीति प्रतीतमेवातः | स्वयंकृतमिति पृच्छति स्म 'दुक्ख'ति सांसारिकं सुखमपि वस्तुतो दुःखमिति दुःखहेतुत्वाद् 'दुःखं' कर्म वेदयतीति, काकुपाठात् प्रश्नः, निर्वचनं तु यदुदीर्ण तद्वेदयति, अनुदीर्णस्य हि कर्मणो वेदनमेव नास्ति तस्मादुदीर्णं वेदयति नानुदीर्ण, न च बन्धानन्तरमेवोदेति अतोऽवश्यं वेद्यमप्येकं वेदयत्येकं न वेदयति इत्येवं व्यपदिश्यते, अवश्यं वेद्यमेव च कर्म " कंडाण कम्माण ण मोक्खो अस्थि” इति वचनादिति । एवं 'आव वैमाणिए' इत्यनेन चतुर्विंशतिदण्डकः सूचितः, स चैवम्- 'नेरइए णं भंते ! सयंकड' मित्यादि । एवमेकत्वेन दण्डकः, तथा बहुत्वेनान्यः, स चैवम्- 'जीवा णं भंते! सयंकडं दुक्खं वेदेती त्यादि तथा 'नेरइयाणं भंते ! सयंकर्ड दुक्ख मित्यादि, नन्वेकत्वे योऽर्थो बहुत्वेऽपि | एवेति किं बहुत्वप्रश्नेन १ इति, अत्रोच्यते, कचिद्वस्तुनि एकत्व बहुत्वयोरर्थविशेषो दृष्टो यथा सम्यक्त्वादेः एक जीव| माश्रित्य षट्षष्टिसागरोपमाणि साधिकानि स्थितिकाल उक्तो नानाजीवानाश्रित्य पुनः सर्वाद्धा इति, एवमत्रापि संभवेदिति शङ्कायां बहुत्वप्रश्नो न दुष्टः अव्युत्पन्नमतिशिष्यच्युत्पादनार्थत्वाद्वेति ॥ अथायुःप्रधानत्वान्नार का दिव्यपदेशस्यायुराश्रित्य दण्डकद्वयम् - एतस्य चेयं वृद्धोक्तभावना-यदा सप्तमक्षितावायुर्वद्धं पुनश्च कालान्तरे परिणामविशेषा तृती १ कृतानां कर्मणां मोक्षो नैवास्ति ॥ For Penal Use On ~ 82~ १. शतके उद्देशः कर्मायुर्वेदनावेद नं सू २० | ॥ ३८ ॥ rary org Page #84 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२०], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: RSSC4640 प्रत सूत्रांक [२०] दीप अनुक्रम [२६] यधरणीप्रायोग्य निर्वतितं वासुदेवेनेव तंत्ताशमङ्गीकृत्योच्यते-पूर्वबद्ध कश्चिन्न वेदयति, अनुदीर्णत्वात्तस्य, यदा पुनर्यत्रैव बद्धं तत्रैवोत्पद्यते तदा वेदयतीत्युच्यते, तथैव तस्योदितत्वादिति ॥ अथ चतुर्विशतिदण्डकमाहारादिभिनि| रूपयन्नाह नेरइया णं भंते ! सब्वे समाहारा सब्वे समसरीरा सब्बे समुस्सासनीसासा, गोयमा नो इणढे समढे । से केण्डेणं भंते ! एवं बुच्चा-नेरइया नो सब्वे समाहारा नो सब्वे समसरीरा नो सब्वे समुस्सास| निस्सासा, गोयमा ! नेरइया दुविहा पन्नत्ता, तंजहा-महासरीरा य अप्पसरीरा य, तत्थ णं जे ते महा-IN सरीरा ते बहुतराए पोग्गले आहारेंति बहुतराए पोग्गले परिणामेति बहुतराए पोग्गले उस्ससंति बहुत राए पोग्गले नीससंति अभिक्खणं आहारति अभिक्खणं परिणामेति अभिक्खणं ऊससंति अभिक्खणंद यानी०, तत्थ णं जे ते अप्पसरीरा ते णं अप्पतराए पुग्गले आहारति अप्पतराए पुग्गले परिणामेति अप्प-||* तराए पोग्गले उस्ससंति अप्पतराए पोग्गले नीससंति आहच आहारेंति आहच्च परिणामेंति आहच | उस्ससंति आहच नीससंति, से तेणडेणं गोयमा! एवं वुच्चह-मेरइया नो सब्वे समाहारा जाब नो सब्वे समुस्सासनिस्सासा ॥ नेरईया णं भंते ! सब्वे समकम्मा, गोयमा ! णो इणढे समहे, से केणठेणं, गो|यमा ! नेरइया दुविहा पण्णत्ता, तंजहा-पुब्वोववन्नगा य पच्छोववन्नगा य, तत्थ णं जे ते पुब्बोववन्नगा ते णं अप्पकम्मतरागा, तत्व णं जे ते पच्छोववन्नगा ते णं महाकम्मतरागा, से तेणढेणं गोयमा ! | नेर 2-4 6 --62 Lilanmurary.au ~83~ Page #85 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२१] दीप अनुक्रम [२७] ““भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१], वर्ग [-] अंतर् शतक [-] उद्देशक [२], मूलं [२१], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः १ ॥ ३९ ॥ Eticatin इया णं भंते! सच्चे समवन्ना ?, गोयमा ! नो इणट्टे समहे, से केणद्वेणं तहेव ? गोयमा ! जे ते पुच्चीववन्नगा ते णं विसुद्ध वनतरागा, तत्थ णं जे ते पच्छोववन्नगा ते णं अविसुद्ध बन्नतरागा तहेव से तेणट्टेणं एवं० ॥ नेरइया णं भंते । सब्वे समलेस्सा ?, गोयमा । नो इणडे समहे, से केणद्वेणं जाव नो सच्चे समलेस्सा १, गोयमा ! नेरइया दुबिहा पण्णत्ता, तंजहा- पुण्योववन्नगा य पच्छोववन्नगा य, तत्थ णं जे ते पुण्बोववन्नगा ते णं विसुद्धलेस्सतरागा, तत्थ णं जे ते पच्छोवचनगा ते णं अविसुद्धलेस्सतरागा, से तेणट्टेणं० ॥ नेरइया णं भंते! सव्वे समवेयणा १, गोयमा ! नो इणट्टे समट्ठे, से केणट्टेणं ?, गोयमा ! नेरइया दुबिहा पन्नत्ता, तंजा-सन्निभूया य असन्निभूषा य, तत्थ णं जे ते सन्निभूया ते णं महावेपणा, तत्थ णं जे ते असन्निभूया ते णं अपवेयणतरागा, से तेणद्वेणं गोयमा १० || नेरइया सव्वे समकिरिया ?, गोयमा ! नो इणडे समट्टे, से केणहेणं ?, गोयमा ! नेरइया तिविहा पण्णत्ता, तंजहा सम्मदिट्ठी मिच्छादिठ्ठी सम्मामिच्छदिट्ठी, तत्थ णं जे ते सम्मदिडी तेसि णं चत्तारि किरियाओ पण्णत्ताओ, तंजहा- आरंभिया १ परि० २ माया० ३ अप्पञ्च० ४, तत्थ णं जे ते मिच्छादिठ्ठी तेसि णं पंच किरियाओ कर्जति आरंभिया जाब मिच्छादंसणवत्तिया, एवं सम्मामिच्छादिडीपि, से तेणणं गोयमा !o || नेरइया णं भंते! सव्वे समाज्या सव्वे समोववन्नगा ?, गोयमा ! नो इणट्टे समठ्ठे से केणडेणं ?, गोयमा ! नेरइया चउठिवहा पन्नता, तंजहा अत्थेगइया | समाज्या समोववन्नगा १ अत्थेगइया समाज्या विसमोववन्नगा २ अत्थेगइया विसमाज्या समोववन्नगा ३ For Penal Use Only ~ 84~ १ शतक उद्देशः २ समशरीरादि सू २१ ॥ १९ ॥ •jrary or Page #86 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२१], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२१] अत्धेगव्या विसमाउया विसमोववन्नगा ४ से सेणढणं गोयमा० ॥ असरकुमारा भंते ! सब्वे समाहारा सब्वे समसरीरा, जहा नेरइया तहा भाणियब्वा, नवरं कम्मवन्नलेस्साओ परिवण्णेयदवाओ, पुब्बोववन्नगा महाकम्मतरागा अविसुद्धवन्नतरागा अविसुद्धलेसतरागा, पच्छोयवनगा पसत्था, सेसं तहेच, एवं जाव धणियकुमाराणं । पुढविकाइयाणं आहारकम्मवनलेस्सा जहा नेरइयाणं ॥ पुढविकाइया ण भंते ! सव्वे समवेपणा ?, हंता समवेयणा, से केपट्टेणं भंते ! समवेयणा ?, गोयमा ! पुढविकाइया सब्वे असन्नी असन्निभूया अणिदाए वेयणं वेदेति से तेणद्वेणं ॥ पुढविकाइया गंभंते ! सब्वे समकिरिया १, हता समकिरिया, से केणटेणं, गोयमा ! पुढविकाइया सब्वे माई मिच्छादिट्टी ताणं णिययाओ पंच किरियाओ कजति, तंजहा-आरंभिया जाव मिच्छादसणवत्तिया, से तेणढणं समाउया समोवबन्नगा, ट्र|| जहा नेरइया तहा भाणियव्वा, जहा पुढविकाइया तहा जाव चरिंदिया। पंचिदियतिरिक्खजोणिया || जहा नेरहया नाणसं किरियासु, पंचिंदियतिरिक्खजोणिया णं भंते ! सव्वे समकिरिया ?, गो०, णो तिok. सेकेणटेणे, गो. पंचिंदियतिरिक्खजोणिया तिविहा पन्नत्ता, तंजहा-सम्मदिही मिच्छादिट्ठी सम्मामिच्छा-12 दिट्टी, तत्थ णं जे ते सम्मदिडी ते दुविहा पन्नत्ता, तंजहा-अस्संजया य संजयासंजया य, तत्व णं जे ते संजयासंजया तेसिणं तिन्नि किरियाओ कजंति, तंजहा-आरंभिया परिग्गहिया मापावत्तिया, असंजयाण चत्तारि, मिच्छादिट्ठीणं पंच, सम्मामिच्छादिट्ठीणं पंच, मणुस्सा जहा नेरइया नाणसं जे महासरीरा ते दीप अनुक्रम [२७] ~85~ Page #87 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२१], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत अज्ञप्तिः सूत्रांक [२१] दीप अनुक्रम व्याख्या- बहुतराए पोग्गले आहारति आहय आहारेंति जे अप्पसरीरा ते अप्पतराए आहारति अभिक्खणं आहा- १ शतक रेति सेसं जहा नेरइयाणं जाव वेयणा । मणुस्सा णं भंते ! सब्वे समकिरिया ?, गोयमाणो तिणढे समढे, उद्देशः २ अभवदेवी से केणद्वेणं ?, गोयमा! मणुस्सा तिविहा पन्नत्ता, तंजहा-सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्टी, तत्थर समशरीया वृत्तिः &णं जे ते सम्मदिही ते तिविहा पण्णत्ता, तंजहा-संजया अस्संजया संजयासंजया य, तत्थ णं जे ते संजयारादिसू२१ ॥४०॥ गते विहा पण्णत्ता, तंजहा-सरागसंजया य वीयरागसंजया य, तस्थ णं जे ते वीयरागसंजया ते णं अकि-18| |रिया, तत्थ णं जे ते सरागसंजया ते दुविहा पण्णत्ता, तंजहा-पमत्तसंजया य अपमत्तसंजया य, तत्थ ण जेते अप्पमत्तसंजया तेसिणं एगा मायावत्तिया किरिया कज्जइ, तत्थ णं जे ते पमत्तसंजया तेसिणं दो किरियाओ कवति, तं०-आरंभिया य मायावत्तिया य, तत्थ णं जे ते संजयासंजया तेसिणं आइल्लाओ तिन्नि |किरियाओ कजंति, तंजहा-आरंभिया १ परिग्गहिया २ मायावत्तिया ३, अस्संजयाणं चत्तारि किरियाओ कजंति-आरं०१परि०२ मायावत्ति०३ अप्पच०४, मिच्छादिट्ठीणं पंच-आरंभि०१ परि० ९ माया०३ | अप्पश्च०४ भिच्छादसण०५, सम्मामिच्छदिहीणं पंच ५। वाणमंतरजोतिसवेमाणिया जहा असुरकुमारा, नवरं वेयणाए माणसं-मायिमिच्छादिट्टीउववनगा य अप्पवेदणतरा अमाथिसम्मदिट्टीजववनगा य महा|यणतरागा भाणियब्वा, जोतिसवेमाणिया || सलेस्सा भंते ! नेरहया सब्वे समाहारगा, ओहिया णं सलेस्साणं सुक्कलेस्साणं, एएसि णं तिण्हं एक्को गमो, कण्हलेस्साणं नीललेस्साणपि एको गमो नवरं वेदणाए [२७] ॥४०॥ SAREaratmlchillana ~86~ Page #88 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२१] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२१] गाथा ॐॐॐॐ मायिमिच्छादिट्ठीउववन्नगा य अमायिसम्मदिवीउवव० भाणियव्वा । मणुस्सा किरियासु सरागवीयरागपमत्तापमत्ता ण भाणियन्वा । काउलेसाएवि एसेव गमो, नवरं नेरइए जहा ओहिए दंडए तहा भाणि-12 |यब्बा, तेउलेस्सा पम्हलेस्सा जस्स अस्थि जहा ओहिओ दंडओ तहा भाणियब्वा नवरं मणुस्सा सरागा Mचीयरागा य न भाणियब्वा, गाहा-मुक्खाउए उदिन्ने आहारे कम्मवन्नलेस्सा य। समवेयणसमकिरिया समाहै उए चेव बोव्वा ॥१॥ (सू०२१) 'नेरइप'इत्यादि व्यक्तं, नवरं 'महासरीरा य अप्पसरीरा येत्यादि, इहाल्पत्वं महत्त्वं चापेक्षिक, तत्र जघन्यम्| अल्पत्वमङ्गलासययभागमात्रत्वम् , उत्कृष्टं तु महत्त्वं पञ्चधनुःशतमानत्वम्, एतच्च भवधारणीयशरीरापेक्षया, उत्तरबैकि&यापेक्षया तु जघन्यमालसमातभागमात्रत्वम्, इतरत्तु धनुःसहस्रमानत्वमिति, एतेन च किं समशरीरा इत्यत्र प्रश्ने उत्तरमुक्त, शरीरविषमताऽभिधाने सत्याहारोच्डासयोर्वेषम्यं सुखप्रतिपाद्यं भवतीति शरीरप्रश्नस्य द्वितीयस्थानोक्तस्यापि प्रथमं निर्वचनमुक्तम् ॥ अथाहारोच्छासप्रश्नयोनिर्वचनमाह-तत्थ ण'मित्यादि ये यतो महाशरीरास्ते तदपेक्षया बहुतरान् पुद्गलान् आहारयन्ति, महाशरीरत्वादेव, रश्यते हि लोके बृहच्छरीरो बहाशी स्वल्पशरीरचाल्पभोजी, हस्तिशश-12 कवत्, बाहुल्यापेक्षं चेदमुच्यते, अन्यथा वृहच्छरीरोऽपि कश्चिदल्पमश्नाति अल्पशरीरोऽपि कश्चिद्भरि भुझे, तथावि-18 धमनुष्यवत्, न पुनरेवमिह, बाहुल्यपक्षस्यैवाश्रयणात् , ते च नारका उपपातादिसद्यिानुभवादन्यत्रासद्वेद्योदयवर्तित्वे& नैकान्तेन यथा महाशरीरा दु:खितास्तीवाहाराभिलाषाश्च भवन्तीति । 'बहुतराए पोग्गले परिणामेंति'त्ति आहार दीप अनुक्रम [२७-२८] REatininex Engsuranorm ~87~ Page #89 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२१] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्यारा प्रत सूत्रांक मशतिः [२१] गाथा ॥ पुनलानुसारित्वात्परिणामस्य बहुतरानित्युक्त, परिणामश्चापृष्टोऽप्याहारकार्यमितिकृत्वोतः। तथा 'बहुतराए पोग्गले १ शतके * उस्ससंति'त्ति उच्छासतया गृहन्ति, 'निस्ससंति'त्ति निःश्वासतया विमुश्चन्ति, महाशरीरत्वादेव, दृश्यते हि बृहच्छ-18 उद्देशः२ अभयदेवी-बारीरस्तजातीयेतरापेक्षया बहुच्छासनिःश्वास इति, दुःखितोऽपि तथैव, दुःखिताश्च नारका इति बहुतरांस्तानुच्छसन्तीति। समशरीया वृत्तिः | तथाऽऽहारस्यैव कालकृतं वैषम्यमाह-'अभिक्खणं आहारति'त्ति, अभीक्ष्णं-पौनापुन्येन यो यतो महाशरीरः समारादिसू२१ ॥४१॥ ॥ तदपेक्षया शीघ्रशीघ्रतराहारग्रहण इत्यर्थः, 'अभिक्खणं ऊससंति अभिक्खणं नीससंति' एते हि महाशरीरत्वेन ॥४॥ दुःखिततरत्वाद् 'अभीक्ष्णम्' अनवरतमुच्छ्रासादि कुर्वन्तीति ॥ तथा—(तत्थ णं)जे ते'इत्यादि, ये ते, इह 'ये' इत्ये| तावतैवार्थसिद्धौ यत्ते इत्युच्यते तदापामात्रमेवेति, 'अप्पसरीरा अप्पतराए पोग्गले आहारतित्ति ये यतोऽल्पश|रीरास्ते तदाहरणीयपुद्गलापेक्षयाऽल्पतरान् पुद्गलानाहारयन्ति, अल्पशरीरत्वादेव 'आहच आहारैति'त्ति, कदाचिदाहारयन्ति कदाचिसाहारयन्ति, महाशरीराहारग्रहणान्तरालापेक्षया, बहुतरकालान्तरालतयेत्यर्थः, 'आहब ऊससंति नीससंति'त्ति एते ह्यल्पशरीरत्वेनैव महाशरीरापेक्षयाऽल्पतरदुःखत्वाद् आहत्य-कदाचित् सान्तरमित्यर्थः उच्छासादि कुर्वन्ति, यश्च नारकाः सन्ततमेवोच्छासादि कुर्वन्तीति प्रागुक्तं तन्महाशरीरापेक्षयेत्यवगन्तव्यमिति, अथवाऽपर्याप्तकालेऽल्पशरीराः सन्तो लोमाहारापेक्षया नाहारयन्ति अपर्याप्तकत्वेन च नोच्छ्रसन्ति, अन्यदा स्वाहारयन्ति उच्छ ॥४१॥ सन्ति चेत्यत आहत्याहारयन्ति आहत्योच्छुसन्तीत्युक्तं, 'से तेणद्वेणं गोयमा! एवं वुञ्चइ-नेरइया सब्वे नो समा-1 हारे'त्यादि निगमनमिति ॥ समकर्मसूत्रे-'पुब्धोववनगा य पच्छोववनगा यत्ति 'पूर्वोत्पन्नाः प्रथमतरमुत्पन्नास्तदन्ये %45 दीप अनुक्रम [२७-२८] Re0 ~88~ Page #90 -------------------------------------------------------------------------- ________________ आगम (०५) ཏྠཱ + བྷུལླཱ ཡྻ [२७-२८] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [–], अंतर् शतक [-], उद्देशक [२], मूलं [२१] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः तु पश्चादुत्पन्नाः, तत्र पूर्वोत्पन्नानामायुषस्तदन्यकर्मणां च बहुतरवेदनादल्पकर्मत्वं, पश्चादुत्पन्नानां च नारकाणामायुष्कादीनामल्पतराणां वेदितत्वात् महाकर्म्मत्वम्, एतच्च सूत्रं समानस्थितिका ये नारकास्तानङ्गीकृत्य प्रणीतम्, अन्यथा हि | रत्नप्रभायामुत्कृष्टस्थितेर्नारकस्य बहुन्यायुषि क्षयमुपगते पल्योपमावशेषे च तिष्ठति तस्यामेव रत्नप्रभायां दशवर्षसहस्र| स्थितिर्नारकोऽन्यः कश्चिदुत्पन्न इतिकृत्वा प्रागुत्पन्नं पल्योपमायुष्कं नारकमपेक्ष्य किं वक्तुं शक्यं महाकम्र्मेति १ ॥ एवं वर्णसूत्रे पूर्वोत्पन्नस्यात्पं कर्म ततस्तस्य विशुद्धो वर्णः पश्चादुत्पन्नस्य च बहुकर्मत्वादविशुद्धतरो वर्ण इति ॥ एवं लेश्या सूत्रेऽपि, इह च लेश्याशब्देन भावलेश्या ग्राह्याः, बाह्यद्रव्यलेश्या तु वर्णद्वारेणैवोकेति ॥ 'समवेयण'त्ति 'समवेदनाः' समानपीडाः 'सन्निभूय'त्ति सज्ञा- सम्यग्दर्शनं तद्वन्तः सज्ञिनः सञ्ज्ञिनो भूताः सञ्ज्ञित्वं गताः सम्भूताः, अथवाऽसञ्ज्ञिनः सञ्ज्ञिनो भूताः सञ्ज्ञिभूताः, विप्रत्यययोगात्, मिथ्यादर्शनमपहाय सम्यग्दर्शनजन्मना समुत्पन्ना इतियावत् तेषां च पूर्वकृतकर्मविपाकमनुस्मर तामहो महद्दुःखसङ्कटमिदमकस्मादस्माकमापतितं न कृतो भगवदर्हत्प्रणीतः सकलदुःखक्षयकरो विषयविषमविषपरिभोगविप्रलब्धचेतोभिर्द्धर्म इत्यतो महद्दुःखं मानसमुपजायतेऽतो महावेदनास्ते, असज्ञिभूतास्तु मिथ्यादृष्टयः, ते तु स्वकृतकर्मफलमिदमित्येवमजानन्तोऽनुपतप्तमानसा अल्पवेदनाः स्युरित्येके, अन्ये त्वाहु:-- सञ्ज्ञिन:- सञ्ज्ञिपञ्चेन्द्रियाः सन्तो भूता-नारकत्वं गताः सब्ज्ञिभूताः, ते महावेदना:, तीव्राशुभाध्यवसायेनाशुभतरकर्मबन्धनेन महानरकेषूत्पादात्, असज्ञिभूतास्त्वनुभूत पूर्वासञ्ज्ञिभवाः, ते चासञ्ज्ञित्वादेवात्यन्ताशुभाध्यवसायभावा १ सायभावात् प्र० Etration int For Park Use Only ~89~ ******** Page #91 -------------------------------------------------------------------------- ________________ आगम (०५) སྦྲ + ལྷལླཱ ཡྻ [२७-२८] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [–], अंतर् शतक [-], उद्देशक [२], मूलं [२१] + गाथा मुनि दीपरत्नसागरेण संकलित .......आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ ४२ ॥ छ दलप्रभायामन तितीव्र वेदननरकेषूत्पादादल्पवेदनाः, अथवा 'सम्झिभूताः' पर्याप्तकीभूताः, असज्ञिनस्तु अपर्याप्तकाः, ते च क्रमेण महावेदना इतरे च भवन्तीति प्रतीयत एवेति ॥ 'समकिरिय'त्ति, समाः- तुल्याः क्रियाः कर्म्मनिबन्धनभूता आरम्भिक्यादिका येषां ते समक्रियाः, 'आरंभिय'त्ति आरम्भः - पृथिव्याद्युपमर्दः स प्रयोजनं कारणं यस्याः साऽऽरम्भिकी १, 'परिग्गहिय'त्ति, परिग्रहो धर्मोपकरणवर्जवस्तुस्वीकारो धर्मोपकरणमूर्च्छा च स प्रयोजनं यस्याः सा पारिग्रहिकी २, 'मायावत्तियत्ति, माया-अनार्जवं उपलक्षणत्वात्क्रोधादिरपि च सा प्रत्ययः कारणं यस्याः सा मायाप्रत्यया ३, 'अप्पचक्खाणकिरियत्ति अप्रत्याख्यानेन निवृत्त्यभावेन क्रिया-कर्मबन्धादिकरणमप्रत्याख्यानक्रियेति ४ 'पंच किरियाओ कति त्ति क्रियन्ते, कर्मकर्त्तरि प्रयोगोऽयं तेन भवन्तीत्यर्थः, 'मिच्छादंसणवत्तिय'त्ति मिथ्यादर्शनं प्रत्ययो हेतुर्यस्याः सा मिथ्यादर्शनप्रत्यया, ननु मिथ्यात्वाविरतिकपाययोगाः कर्मबन्धहेतव इति प्रसिद्धि: इह तु आरम्भादयस्तेऽभिहिता इति कथं न विरोधः १, उच्यते, आरम्भपरिग्रहशब्दाभ्यां योगपरिग्रहो, योगानां तद्रू पत्वात् शेषपदैस्तु शेषबन्धहेतुपरिग्रहः प्रतीयत एवेति तत्र सम्यग्दृष्टीनां चतस्र एव, मिथ्यात्वाभावात् शेषाणां तु पश्चापि, सम्यग्मिथ्यात्वस्य मिथ्यात्वेनैवेह विवक्षितत्वादिति ॥ 'सच्चे समाज्या' इत्यादिप्रश्नस्य निर्वचनचतुर्भज्ञया भावना क्रियते, निबद्धदशवर्षसहस्रप्रमाणायुपो युगपन्चोत्पन्ना इति प्रथमभङ्गः १, तेष्वेव दशवर्षसहस्रस्थितिषु नरकेध्वेके प्रथमतरमुत्पन्ना अपरे तु पश्चादिति द्वितीयः, अन्यैर्विषममायुर्निबद्धं कैश्चिद्दशवर्षसहस्रस्थितिषु कैश्चिच्च पञ्चदशवर्षसहस्रस्थितिषु उत्पत्तिः पुनर्युगपदिति तृतीयः ३, केचित्सागरोपमस्थितयः केचित्तु दशवर्षसहस्रस्थितय इत्येवं विषमा For Parts Only ~90~ ११ शतके उद्देशः २ समशरीरादि सू २ ॥ ४२ ॥ nerary org Page #92 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२१] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक 5445 [२१] गाथा युषो विषममेव चोत्पन्ना इति चतुर्थः ४, इह सहगाथा-"आहाराईसु समा कम्मे बन्ने तहेव लेसाए । वियणाए किरि-1 याए आउयउववत्तिचउभंगी ॥१॥" 'असुरकुमारा णं भंते ''इत्यादिनाऽसुरकुमारप्रकरणमाहारादिपदनवकोपेतं सूचितं, तच्च नारकपकरणवन्नेयम्, एतदेवाह-'जहा नेरइया इत्यादि, तत्राहारकसूत्रे नारकसूत्रसमानेऽपि भावना विशेषेण लिख्यते-असुरकुमाराणामल्पशरीरत्वं भवधारणीयशरीरापेक्षया जघन्यतोऽङ्गलासक्येयभागमानत्वं, महा|शरीरत्वं तूरकर्षतः सप्तहस्तप्रमाणत्वम्, उत्तरवैक्रियापेक्षया स्वल्पशरीरत्वं जघन्यतोऽङ्गुलसोयभागमानत्वं महाशरी-16 रत्वं तूरकर्षतो योजनलक्षमानमिति, तत्रैते महाशरीरा बहुतरान् पुद्गलानाहारयन्ति, मनोभक्षणलक्षणाहारापेक्षया, देवानां । ह्यसौ स्यात् प्रधानश्च, प्रधानापेक्षया च शास्त्रे निर्देशो वस्तूनां विधीयते, ततोऽल्पशरीरमाह्याहारपुद्गलापेक्षया बहुतरांस्ते तानाहारयन्तीत्यादि प्राग्वत् , अभीक्षणमाहारयन्ति अभीक्ष्णमुच्छ्रसन्ति च इत्यत्र ये चतुर्थादेरुपर्याहारयन्ति स्तोकसप्तकादेचोपर्युच्छ्सन्ति तानाश्रित्याभीक्ष्णमित्युच्यते, उत्कर्षतो ये सातिरेकवर्षसहस्रस्योपरि आहारयन्ति सातिरेकपक्षस्य चोपर्युच्छस-12 न्ति तानङ्गीकृत्य एतेषामल्पकालीनाहारोच्चासत्वेन पुनः पुनराहारयन्तीत्यादिव्यपदेशविषयत्वादिति, तथाऽल्पशरीरा अल्प-18 तरान पुद्गलानाहारयन्ति उच्सन्ति च अल्पशरीरत्वादेव, यत्पुनस्तेषां कादाचित्कत्वमाहारोच्यासयोस्तन्महाशरीराहारोच्चासान्तरालापेक्षया बहुतमान्तरालस्वात् , तत्र हि अन्तराले ते नाहारादि कुर्वन्ति तदन्यत्र कुर्वन्तीत्येवं विवक्षणादिति, महाशरीराणामप्याहारोच्हासयोरन्तरालमस्ति किन्तु तदल्पमित्यविवक्षणादेवाभीक्ष्णमित्युक्त, सिद्धं च महाशरीराण १ आहारादिषु समाः कर्मणि वर्णे तथैव लेश्यायाम् । वेदनायां क्रियायामायुरुपपत्तिचतुर्भनी ॥ १ ॥ दीप अनुक्रम [२७-२८] anditurary.com ~91~ Page #93 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२१] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२१] गाथा व्याख्या तेषामाहारोच्छासयोरल्पान्तरत्वम् अल्पशरीराणां तु महान्तरत्वं, यथा सौधर्मदेवानां सप्तहस्तमानतया महाशरीराणां १ शतके प्रज्ञप्तिः तयोरन्तरं क्रमेण वर्षसहस्रद्वयं पक्षद्वयं च, अनुत्तरसुराणां च हस्तमानतया अल्पशरीराणां त्रयस्त्रिंशद्वर्षसहस्राणि त्रय- उद्देशक २ अभयदेवी-2 खिंशदेव च पक्षा इति, एषां च महाशरीराणामभीक्ष्णाहारोच्यासाभिधानेनाल्पस्थितिकत्वमवसीयते, इतरेषां तु विप असुरादीनां समायुकया वृत्तिः१ यो वैमानिकवदेवेति, अथवा लोमाहारापेक्षयाऽभीक्ष्णम्-अनुसमयमाहारयन्ति महाशरीराः पर्याप्तकावस्थायाम, उच्छा सस्तु यथोक्तमानेनापि भवन परिपूर्णभवापेक्षया पुनः पुनरित्युच्यते, अपयोप्तकावस्थायां स्वल्पशरीरा लोमाहारतो नाहा- ॥४३॥ १ है रयन्ति ओजाहारत एवाहरणात् इति कदाचित्ते आहारयन्तीत्युच्यते, उच्छासापर्याप्तकावस्थायां च नोच्छ्सन्त्यन्यदा तूच्छ्रसन्तीत्युच्यते आहत्योच्छ्रसन्तीति । 'कम्मवन्न लेस्साओ परिवन्नेयवाओ'त्ति कादीनि नारकापेक्षया विपर्य-14 येण वाच्यानि, तथाहि-नारका ये पूर्वोत्पन्नास्तेऽल्पकर्मकशुद्धतरवर्णशुभतरलेश्या उक्काः असुरास्तु ये पूर्वोत्पन्नास्ते महाकर्माणोऽशुद्धवर्णा अशुभतरलेश्याश्चेति, कथम् , ये हि पूर्वोत्पन्ना असुरास्तेऽतिकन्दर्पदध्मातचित्तत्वान्नारकाननेकप्रका रया यातनया यातयन्तः प्रभूतमशुभं कर्म संचिन्वन्तीत्यतोऽभिधीयन्ते ते महाकर्माणः, अथवा ये बद्धायुपस्ते तिर्य४ गादिप्रावोग्यकर्मप्रकृतिबन्धनान्महाकाणः तथाऽशुभवर्णा अशुभलेश्याश्च ते, पूर्वोत्पन्नानां हि क्षीणत्वात् शुभकर्मणः ॥४३॥ शुभवर्णोदय:-शुभो वर्णो लेश्या च हसतीति, पश्चादुत्पन्नास्त्वबद्धायुषोऽल्पकर्माणो बहुतरकर्मणामवन्धनादशुभकर्मणा-||5|| मक्षीणत्याच शुभवर्णादयः स्युरिति ॥ वेदनासूत्रं च यद्यपि नारकाणामिवासुरकुमाराणामपि तथाऽपि तद्भावनायां || विशेषः, स चायम्-ये सज्ञिभूतास्ते महावेदनाः, चारित्रविराधनाजन्यचित्तसन्तापात्, अथवा सब्जिभूताः सज्ञिपू दीप अनुक्रम [२७-२८] anditurary.orm ~ 92 ~ Page #94 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२१] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२१] गाथा भवाः पर्याता वा ते शुभवेदनामाश्रित्य महावेदना इतरे त्वल्पवेदना इति । एवं नागकुमारादयोऽपि ९ औचित्येन वाच्याः।। 'पुढविकाइया णं भंते । आहारकम्मवन्नलेस्सा जहा नेरइयाणति चत्वार्यपि सूत्राणि नारकसूत्राणीव पृथिवीकायिकाभिलापेनाधीयन्त इत्यर्थः, केवलमाहारसूत्रे भावनैवं-पृथिवीकायिकानामङ्गलासङ्ख्येयभागमात्रशरीरत्वे ऽप्यल्पशरीरत्वम् इतरचेत आगमवचनादवसेयम् 'पुढविकाइयस्स ओगाहणठ्याए चउहाणवडिए'त्ति, ते च महाशरीरा दालोमाहारतो बहुतरान् पुद्गलानाहारयन्तीति(न्ति) उच्छसन्ति च अभीक्ष्णं महाशरीरत्वादेव,अल्पशरीराणामल्पाहारोच्छ्रासत्वमल्पशरीरत्वादेव, कादाचित्कत्वं च तयोः पर्याप्तकेतरावस्थापेक्षमवसेयम् । तथा कर्मादिसूत्रेषु पूर्वपश्चादुत्पन्नानां पृथिवीकायिकानां कर्मवर्णलेश्याविभागो नारकैः सम एव,वेदनाक्रिययोस्तु नानात्वमत एवाह-'असन्नित्ति मिथ्यादृष्टयोऽमनस्का वा 'असन्निभूयति असज्ञिभूता असज्ञिना या जायते तामित्यर्थः, एतदेव व्यनक्ति-'अणिदाए'त्ति अनिर्धारणया मवेदनां वेदयन्ति, वेदनामनुभवन्तोऽपि न पूर्वोपाचाशुभकर्मपरिणतिरियमिति मिथ्याष्टित्वादवगच्छन्ति, विमनस्कत्वाद्वा मत्तमूञ्छितादिवदिति भावना। 'माईमिच्छादिहि'त्ति मायावन्तो हि तेषु प्रायेणोत्पद्यन्ते, यदाह-"उम्मग्गदेसओ मग्गणासओ गूढहियय माइलो । सहसीलो य ससल्लो तिरियाउंबंधए जीवो ॥१॥"त्ति, ततस्ते मायिन उच्यन्ते, अथवा मायेहानन्तानुबन्धिकषायोपलक्षणम् अतोऽनन्तानुवन्धिकपायोदयवन्तोऽत एव मिथ्यादृष्टयो-मिथ्यात्वोदयवृत्तय इति । 'ताणं १पृथ्वीकायिका पृथ्वीकायिकस शरीरापेक्षया चतु:स्थानपतितः ( अनन्तभागानन्तगुणषर्षे) ॥२ उन्मार्गदेशको मार्गनाशको गूढहृदयो मायावी । शठस्वभावः सशल्यश्च जीवस्तिर्यगायुध्नाति ॥ १॥ दीप अनुक्रम [२७-२८] For P OW anditurary.com ~93~ Page #95 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२१] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२१] गाथा व्याख्या- णिपाइयाओ'त्ति तेषां पृथिवीकायिकानां नैयतिक्यो-नियता न तु त्रिप्रभृतय इति, पञ्चवेत्यर्थः, 'से तेणढणं समकि- १ शतके प्रज्ञप्तिः रियत्ति निगमनं, 'जाव चरिंदिय'त्ति, इह महाशरीरत्वमितरच स्वस्वावगाहनाऽनुसारेणावसेयम्, आहारश्च द्वीन्द्रि- उद्देशः २ अभयदेवी यादीनां प्रक्षेपलक्षणोऽपीति । 'पंचिंदियतिरिक्खजोणिया जहा नेरइय'त्ति प्रतीतं, नवरमिह महाशरीरा अभीक्ष्ण-13 लेश्याविचा या वृत्तिः माहारयन्ति उच्छ्सन्ति चेति यदुच्यते तत्सङ्ग्यातवर्षायुषोऽपेक्ष्येत्यवसेयं, तथैव दर्शनात् , नासङ्ख्यातवर्षायुषः, तेषां व रसू२१ ॥४४॥ प्रक्षेपाहारस्य षष्ठस्योपरि प्रतिपादितत्वात् , अल्पशरीराणां त्वाहारोच्छासयोः कादाचिकत्वं वचनप्रामाण्यादिति, लोमा| हारापेक्षया तु सर्वेषामध्यभीक्ष्णमिति घटत एव, अस्पशरीराणां तु यत्कादाचित्करवं तदपर्याप्तकत्वे लोमाहारोच्यासयो- 15 भरभवनेन पर्याप्तकत्वे च. तद्भावेनावसेयमिति ॥ तथा कर्मसूत्रे यत्पूर्वोत्पन्नानामल्पकर्मत्वमितरेषां तु महाकर्मत्वं तदायु कादितद्भववेद्यकर्मापेक्षयाऽवसेयम् ॥ तथा वर्णलेश्यासूत्रयोर्यत्पूर्वोत्पन्नानां शुभवर्णायुक्तं तत्तारुण्यात् पश्चादुत्पन्नानां | चाशुभवर्णादि बाल्यादवसेय, लोके तथैव दर्शनादिति । तथा 'संजयासंजय'त्ति देशविरताः स्थूलात् प्राणातिपाता-18 Follदेर्निवृत्तवादितरस्मादनिवृत्तत्वाच्चेति । 'मणुस्सा जहा नेरइय'त्ति तथा वाच्या इति गम्यं, 'नाणत्तंति नानात्वं भेदः || पुनरयं, तत्र 'मणुस्सा णं भंते ! सवे समाहारगा ? इत्यादि प्रश्नः, 'नो इणडे समडे' इत्यायुत्तरं 'जाव दुविहा मणुस्सा ॥४४॥ पन्नत्ता, तंजहा-महासरीरा य अप्पसरीरा य, तत्थ णं जे ते महासरीरा ते बहुतराए पोग्गले आहारैति, एवं 'परिणामेति ऊससंति नीससंति' ॥ इह स्थाने नारकसूत्रे 'अभिक्खणं आहारती'त्यधीतम्, इह तु 'आह'त्यधी18| यते, महाशरीरा हि देवकुर्बादिमिथुनकाः, ते च कदाचिदेवाहारयन्ति कावलिकाहारेण, 'अहमभत्तस्स आहारो'सि दीप अनुक्रम [२७-२८] SAREauratonintamational ~94~ Page #96 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२१] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२१] PRACKGANGACASSAGAGRO गाथा वचनात् , अल्पशरीरास्त्वभीक्ष्णमल्प च, चालानां तथैव दर्शनात् संमूच्छिममनुष्याणामल्पशरीराणामनवरतमाहारसम्भवाच्च, यच्चेह पूर्वोत्पन्नाना शुद्धवर्णादि तत्तारुण्यात् संमूच्छिमापेक्षया वेति । 'सरागसंजय'त्ति अक्षीणानुपशान्तकषायाः 'वीयरागसंजय'त्ति उपशान्तकषायाः क्षीणकषायाश्च, 'अकिरिय'त्ति वीतरागत्वेनारम्भादीनामभावाद क्रियाः, 'एगा मायावत्तियत्ति अप्रमत्तसंयतानामेकैव मायाप्रत्यया 'किरिया कज्जईत्ति क्रियते-भवति कदाचिदुडाहरक्षणप्रवृत्तानामक्षीणकषायत्त्वादिति, 'आरंभिय'त्ति प्रमत्तसंयतानां च 'सर्वः प्रमत्तयोग आरम्भ इतिकृत्वाऽऽरम्भिकी स्यात्, अक्षीणकषायत्वाच्च मायाप्रत्ययेति । 'वाणमंतरजोइसवेमाणिया जहा असुरकुमार'त्ति, तत्र शरीरस्थाल्पत्वमहत्त्वे स्वावगाहनानुसारेणावसेये । तथा वेदनायामसुरकुमाराः 'सन्निभूया य असन्निभूया य, सन्निभूया महावेयणा असन्निभूया | अप्पवेयणा' इत्येवमधीताः, व्यन्तरा अपि तथैवाध्येतव्याः, यतोऽसुरादिषु व्यन्तरान्तेषु देवेषु असजिन उत्पद्यन्ते, यतोऽत्रैवोद्देशके वक्ष्यति-'असन्नीणं जहन्नेणं भवणवासीसु उक्कोसेणं वाणमंतरसुत्ति, ते चासुरकुमारप्रकरणोक्तयुक्तरल्पवेदना भवन्तीत्यवसेयं, यत्तु प्रागुतं सम्झिनः सम्यग्दृष्टयोऽसज्ञिनस्त्वितरे इति तद्बद्धव्याख्यानुसारेणैवेति,ज्योतिष्कवैमानिकेषु त्वस-18 जिनो नोत्पद्यन्तेऽतो वेदनापदे तेष्वधीयते 'दुविहा जोतिसिया-मायिमिच्छदिवी उववन्नगा ये त्यादि,तत्र माथिमिथ्यादृष्टयो| अल्पवेदना इतरे च महावेदनाः शुभवेदनामाश्रित्येति, एतदेव दर्शयन्नाह-नवरं 'वेयणाएं इत्यादि । अथ चतुर्विंशतिदण्डकमेव लेश्याभेदविशेषणमाहारादिपदैनिरूपयन दण्डकसप्तकमाह-'सलेस्साणं भंते !नेरइया सव्वे समाहारगत्ति अनेना-18 हारशरीरोच्छासकर्मवर्णलेश्यावेदनाकियोपपाताख्यपूर्वोकनवपदोपेतनारकादिचतुवशतिपददण्डको लेश्यापदविशेषितः दीप अनुक्रम [२७-२८] ~ 95~ Page #97 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२१] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: C या वृत्तिः गाथा व्याख्या- सूचितः, तदन्ये च कृष्णलेश्यादिविशेषिताः। पूर्वोक्तनवपदोपेता एव यथासम्भवं नारकादिपदात्मकाः षड् दण्डकाः सूचि- १ शतके प्रज्ञप्तिः पाता। तदेवमेतेषां सप्तानां दण्डकानां सूत्रस पार्थ यो यथाऽध्येतब्यस्तै तथा दर्शयन्नाह-ओहियाण'मित्यादि, तत्राधिकानां अभयदा पूर्वोक्तानां निर्विशेषणानां नारकादीनां तथा सलेश्यानामधिकृतानामेव शुक्कलेश्यानां तु सप्तमदण्डकवाच्यानामेषां त्रया- लेश्यास्वापाणामेको गमः-सदृशः पाठः, सलेश्यः शुक्ललेश्यश्चेत्येवंविधविशेषणकृत एव तत्र भेदः, औधिकदण्डकसूत्रवदनयोः सूत्र- हारादिसा हा ॥४५॥ समिति हृदयं, तथा 'जस्सत्थि' इत्येतस्य वक्ष्यमाणपदस्येह सम्बन्धाद्यस्य शुक्ललेश्याऽस्ति स एव तद्दण्डकेऽध्येतव्यः || म्यादिवि ४चारः सू२१ तेनेह पञ्चेन्द्रियतिर्यञ्चो मनुष्या वैमानिकाश्च वाच्याः, नारकादीनां शुक्लेश्याया अभावादिति, "किण्हलेसनीललेसाणंपि &ाएगो गमों' औधिक एवेत्यर्थः, विशेषमाह-'नवरं वेयणा इत्यादि, कृष्णलेश्यादण्डके नीललेश्यादण्डके च घेदनासूत्रे || PI“तुविहा रश्या पत्नत्ता-समिभूया य असन्निभूया य'त्ति औधिकदण्डकाधीतं नाध्येतव्यम् , असज्ञिनां प्रथमपृथिव्यामेषो त्पादात्, 'असण्णी खलु पढम'मिति वचनात् , प्रथमायां च कृष्णनीललेश्ययोरभावात, तर्हि किमध्येतव्यमित्याह&ा'माथिमिच्छादिहिउववनगा येत्यादि, तत्र मायिनो मिथ्यादृष्टयश्च महावेदना भवन्ति, यतः प्रकर्षपर्यन्तवर्सिनी स्थि तिमशुभां ते निवर्तयन्ति, प्रकृष्टायां च तस्यां महती वेदना संभवति, इतरेषां तु विपरीतेति । तथा मनुष्यपदे क्रिया-1 || सूत्रे यद्ययीपिकदण्डके 'तिविहा मणुस्सा पन्नत्ता, तंजहा-संजया ३, तत्थ ण जे ते संजया ते दुविहा पन्नत्ता, तंजहा-1 ॥४५॥ तसरागसंजया य वीयरागसंजया य, तत्थ णं जे ते सरागसंजया ते दुविहा पत्नत्ता, तंजहा-पमत्तसंजया य अप्पमत्तसं १ असंज्ञी खल्लु प्रथमायां । ASESS दीप अनुक्रम [२७-२८] ~96~ Page #98 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२१] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२१] |जया यति पठितं, तथाऽपि कृष्णनीललेश्यादण्डकयो ध्येतव्यं, कृष्णनीललेश्योदये संयमस्य निषिद्धत्वात् , यचोच्यते 'पुरपडिवन्नओ पुण अन्नयरीए उ लेस्साए'त्ति तत्कृष्णादिद्रव्यरूपां द्रव्यलेश्यामङ्गीकृत्य न तु कृष्णादिद्रव्यसाचिन्यजनि-| तात्मपरिणामरूपां भावलेश्याम्, एतच प्रागुक्तमिति, एतदेव दर्शयन्नाह-'मणुस्से'त्यादि, तथा कापोतलेश्यादण्डकोऽपि नीलादिलेश्यादण्डकवदध्येतव्यो, नवरं नारकपदे वेदनासूत्रे नारका औधिकदण्डकवदेव वाच्याः, ते चैवम्-'नेरइया दुविहा पन्नत्ता,तंजहा-सन्निभूया य असन्निभूया यत्ति,असज्ञिनां प्रथमपृथिव्युत्पादेन कापोतलेश्यासम्भवादत आह-'काउलेस्साजाणवी'त्यादि । तथा तेजोलेश्या पद्मलेश्या च यस्य जीवविशेषस्यास्ति तमाश्रित्य यथोषिको दण्डकस्तथा तयोर्दण्डको भणितव्यो, तदस्तिता चैवम्-नारकाणां विकलेन्द्रियाणां तेजोवायूनां चाद्यास्तिन एव, भवनपतिपृथिव्यम्बुवनस्पति४व्यन्तराणामाद्याश्चतनः, पञ्चेन्द्रियतिर्यग्मनुष्याणां पह, ज्योतिषां तेजोलेश्या, वैमानिकानां तिम्रः प्रशस्ता इति, आह | लिच-"किण्हानीलाकाऊतेउलेसा य भवणवंतरिया । जोइससोहम्मीसाण तेउलेसा मुणेयवा ॥१॥ कप्पे सणंकुमारे माहिंदे चेव भलोगे य । एएसु पम्हलेसा तेण परं सुक्कलेस्सा उ ॥२॥" तथा-"पुढबीआउवणस्सइबायरपत्तेय लेस | चत्वारि [ तेजोलेश्यान्ताः ] गम्भयतिरियनरेसु छल्लेसा तिनि सेसाणं ॥३॥" केवलमौधिकदण्डके क्रियासूत्रे मनुष्याः १ भवनव्यन्तराः कृष्णनीलकापोततेजोलेश्याः, ज्योतिष्कसौधर्मशानास्तेजोलेश्या ज्ञातव्याः ॥ १॥ सनत्कुमारे कल्पे माहेन्द्रे ब्रह्मलोके | चैव । एतेषु पालेश्या ततः परं शुक्लेश्यैव ॥२॥ पृथिव्यब्बनस्पतिबादरप्रत्येकानां चतसो लेश्याः (तेजोऽन्ताः) । गर्भजतिर्यइनराणां का षडू लेश्याः शेषाणां तिखः ॥ ३ ॥ *5555555% गाथा दीप अनुक्रम [२७-२८] ~97~ Page #99 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२१] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२१] गाथा व्याख्या-13 सरागवीतरागविशेषणा अधीताः इह तु तथा न वाच्याः, तेजःपद्मलेश्ययोर्वीतरागत्वासम्भवात् शुक्ललेश्यायामेव तत्स १ शतके प्रज्ञप्तिः म्भवात् , प्रमत्ताप्रमत्तास्तूच्यन्त इति, एतदेव दर्शयन्नाह-'तेउलेसा पम्हलेसे त्यादि । 'गाह'त्ति, उद्देशकादितः सूत्रा उद्देशः २ अभयदेवी सनाहगाथा गतार्थाऽपि सुखबोधार्थमुच्यते-दुःखमायुश्चोदीर्ण वेदयतीत्येकत्वबहुत्वाभ्यां दण्डकचतुष्टयमुक्त, तथा लेश्याधिया वृत्तिः१ ला'आहारे'त्ति नेरइया किं समाहारा ?' इत्यादि, तथा 'किं समकम्मा ?' तथा 'किं समवन्ना?' तथा 'किं समलेसा तथा कारःसू२२ ॥४६॥ 'किं समवेयणा' तथा 'किं समकिरिया ?' तथा 'किं समाउया समोववन्नग'त्ति गाथार्थः ॥ प्राकू सलेश्या नारका इत्यु-दू तमथलेश्या निरूपयन्नाह| कइ णं भंते । लेस्साओ पन्नत्ताओ ?, गोयमा ! छल्लेस्साओ पन्नत्ता, तंजहा-लेसाणं धीयओ उद्देसओ भाणियन्वो जाव इही ।। (सू० २२॥ तत्रात्मनि कर्मपुद्गलानां लेशनात्-संश्लेषणालश्या, योगपरिणामश्चैताः, योगनिरोपे लेश्यानामभावात् , योगश्च शरीहरनामकर्मपरिणतिविशेषः, 'लेस्साणं धीओ उद्देसओ'त्ति प्रज्ञापनायां लेश्यापदस्य चतुरुद्देशकस्येह द्वितीयोदेशको लेश्यास्वरूपावगमाय भणितव्यः, प्रथम इति कचिदृश्यते सोऽपपाठ इति । अथ कियडूरं यावदित्याह-जाव इही' ऋद्धि-||४|| वक्तव्यता यावत् , स चायं सोपत:-कदणं भंते। लेसाओ पन्नत्ताओ?, गोयमा ! छलेसाओ पन्नत्ताओ, तंजहा- ॥४६॥ कण्हलेसा ६, एवं सर्वत्र प्रश्न उत्तरं च वाच्यं, 'नेरइयाणं तिन्नि कण्हलेस्सा ३, तिरिक्खजोणियाणं ६, एगिदियाणं ४, पुढविआउवणस्सईणं ४, तेउवाउबेइंदियतेइंदियचउरिंदियाण ३, पंचिंदियतिरिक्खजोणियाणं ६' इत्यादि बहु वाच्यं 18 दीप अनुक्रम [२७-२८] ~ 98~ Page #100 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२२]] दीप अनुक्रम यावत् 'एएसिणं भंते ! जीवाणं कण्हलेस्साणं जाव सुक्कलेरसाणं कयरेरहितो अपहिया या महहिया वा १, गोयमा! कण्हलेस्सेहिंतो नीललेसा महड्डिया, नीललेसेहितो कावोयलेसे त्यादि ॥ अथ पशवः पशुत्वमश्नुवते इत्यादिवचनवि-I प्रलम्भाद् यो मन्यतेऽनादावपि भवे एकधैव जीवस्यावस्थानमिति तद्वोधनार्थ प्रश्नयन्नाह जीवस्स भंते ! तीतहाए आदिवस्स कइविहे संसारसंचिट्ठणकाले पण्णते?, गोंयमा! चउबिहे संसार-16 संचिट्ठणकाले पण्णत्ते, तंजहा-णेरइयसंसारसंचिट्ठणकाले तिरिक्ख० मणुस्स० देवसंसारसंचिट्ठणकाले य? पण्णते॥नेरइयसंसारसंचिट्ठणकाले ण भंते ! कतिविहे पण्णते?,गोयमा! तिविहे पण्णत्ते, तंजहा-सुन्नकाले ४ असुन्नकाले मिस्सकाले ॥ तिरिक्खजोणियसंसार पुच्छा, गोयमा! दुविहे पण्णत्ते, तंजहा-असुन्नकाले य मिस्सकाले य, मणुस्साण य देवाण य जहा नेरइयाणं ॥ एयस्स णं भंते ! नेरइयसंसारसंचिठ्ठणकालस्स सुन्न-10 कालस्स असुन्नकालस्स मीसकालस्स य कयरेशहिंतो अप्पा वा बहुए वा तुले वा विसेसाहिए वा ?, गोयमा! सब्ध असुन्नकाले मिस्सकाले अणंतगुणे सुन्नका० अणं० गुणे॥ तिरि० जो० भंते ! सब्ब० असुन्नकाले मिस्सकाले अर्णतगुणे, मणुस्सदेवाण य जहा नेरइयाणं ॥ एयस्स भंते ! नेरइयरस संसारसंचिट्ठणकालस्स जाव देवसंसारसंचिट्ठणजावविसेसाहिए वा?, गोयमा ! सब्बत्थोवे मणुस्ससंसारसंचिठ्ठणकाले, नेरइयसंसारसंचिहणकाले असंखेज्जगुणे, देवसंसारसंचिढणकाले असंखेजगुणे, तिरिक्खजोणिए अर्णतगुणे ॥ (सू० २३) [२९] ~99~ Page #101 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२३] दीप अनुक्रम [३०] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [२], मूलं [२३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या 'जीवस्स ण'मित्यादि व्यक्तं, नवरं किंविधस्य जीवस्य ? इत्याह- 'आदिष्टस्य' अमुष्य नारकादेरित्येवं विशेषितस्य प्रज्ञप्तिः 'तीतद्वाए'त्ति अनादावतीते काले 'कतिविधः' उपाधिभेदात्कतिभेदः संसारस्य-भवाद्भवान्तरे संचरणलक्षणस्य संस्थाअभयदेवी- * नम्-अवस्थितिक्रिया तस्य काल :- अवसरः संसारसंस्थानकाल:, अमुष्य जीवस्यातीतकाले कस्यां कस्यां गताववस्थानया वृत्तिः १ ॥ ४७ ॥ मासीत् ? इत्यर्थः, अत्रोत्तरं चतुर्विध उपाधिभेदादिति भावः तत्र नारकभवानुगसंसाराव स्थानकालखिधा-शून्यका| लोडशून्यकालो मिश्रकालश्चेति, तिरश्चां शून्यकालो नास्तीति तेषां द्विविधः, मनुष्यदेवानां त्रिविधोऽप्यस्ति, आह च“मुन्नामुन्नो मीसो तिविहो संसारचिडणाकालो। तिरियाण सुन्नवज्जो सेसाणं होइ तिविहोत्रि ॥ १ ॥” तत्राशून्यकाल|स्तावदुच्यते, अशून्यकालस्वरूपपरिज्ञाने हि सतीतरी सुज्ञानी भविष्यत तत्र वर्तमानकाले सप्तसु पृथिवीषु ये नारका वर्त्तन्ते तेषां मध्याद्यावन्न कश्चिदुद्वर्त्तते न चान्य उत्पद्यते तावन्मात्रा एव ते आसते स कालस्तान्नारका नङ्गीकृत्याशून्य इति भण्यते, आह च- " आइइसमइयाणं नेरइयाणं न जाव एकोवि । उबट्टइ अनो वा उववज्जइ सो असुन्नो उ ॥ १ ॥” मिश्रकालस्तु तेषामेव नारकाणां मध्यादेकादय उद्वृत्ताः यावदेकोऽपि शेषस्तावन्मिश्र कालः, शून्यकालस्तु यदा त एवादिष्टसामयिका नारकाः सामस्त्येनोद्वृत्ता भवन्ति नैकोऽपि तेषां शेषोऽस्ति स शून्यकाल इति आह च "बट्टे Eucation Internat १ शून्योऽशून्यो मिश्रस्त्रिविधः संसारस्थान कालः । तिरश्यां शून्यवर्ग्यः शेषाणां भवति त्रिविधोऽपि ॥ १ ॥ २ आदिष्टसामयिकानां नैरविकाणां यावदेकोऽपि नोद्वर्त्तते अन्यो बोरपयते सोऽशून्य एव ॥ १ ॥ ३एकस्मिन्नप्युद्वृते यावदेकोऽपि तिष्ठति तावन्मिश्रः । वर्त्तमानेषु सर्वेषु निर्लेषितेषु शून्यस्तु ॥ १ ॥ For Park Use On ~ 100~ १ शतके उद्देशः २ संसारावस्थानं सू२‍ ॥ ४७ ॥ Page #102 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२३] ४ा एकमिवि ता मीसो धरइ जाव एकोवि । निल्लेविएहिं सबेहिं वट्टमाणेहिं सुन्नो उ ॥१॥" इदं च मिश्रनारकसंसाराव स्थानकालचिन्तासूत्रं न तमेव वार्तमानिकनारकभवमङ्गीकृत्य प्रवृत्तम् , अपि तु वार्त्तमानिकनारकजीवानां गत्यन्तरग| मने तत्रैवोत्पत्तिमाश्रित्य, यदि पुनस्तमेव नारकभवमझी कृत्येदं सूत्रं स्यात्तदाऽशून्यकालापेक्षया मिश्रकालस्यानन्तगुणता सूत्रोक्ता न स्यात् , आह च-"एयं पुण ते जीवे पडुच्च सुत्तं न तब्भवं चेव । जइ होज तब्भवं तो अनन्तकालो ण ४ संभवइ ॥१॥" कस्मात् ? इति चेद् उच्यते, ये वार्तमानिका नारकास्ते स्वायुष्ककालस्यान्ते उद्वर्तन्ते, असङ्ख्यातमेव 31 &च तदायुः, अत उत्कर्षतो द्वादशमीहुर्तिकाशून्यकालापेक्षया मिश्रकालस्यानन्तगुणत्वाभावप्रसङ्गादिति, आह च "किं. कारणमाइडा नेरइया जे इमम्मि समयम्मि । ते ठिइकालस्संते जम्हा सबे खबिजति ॥१॥" इति । 'सब्वत्थोचे असुन्नकाले'त्ति नारकाणामुत्पादोद्वर्तनाविरहकालस्योत्कर्षतोऽपि द्वादशमुहूर्तप्रमाणत्वात् , 'मीसकाले अर्णतगुणे'त्ति | मिश्राख्यो विवक्षितनारकजीवनिर्लेपनाकालोऽशून्यकालापेक्षयाऽनन्तगुणो भवति, यतोऽसौ नारकेतरेष्वागमनगमनकालः, स च त्रसवनस्पत्यादिस्थितिकालमिश्रितः सन्ननन्तगुणो भवति, त्रसवनस्पत्यादिगमनागमनानामनन्तत्वात् , स च नार दीप अनुक्रम [३०] ४ १-एतत्सूत्रं पुनस्तान् जीवान् प्रतीत्य, नैव तद्भवं, यदि तवं प्रतीत्य भवेत्तदाऽनन्तकालो न संभवति ( असञ्जयातसमयस्थितिकालिलात् )॥१॥२-कि कारणमसम्मवे ? अस्मिन् समये ये नैरयिका आदिष्टाः खितिकालस्यान्ते ते सर्वे यस्मादुर्तिष्यन्ते ॥ १ ॥ ~ 101~ Page #103 -------------------------------------------------------------------------- ________________ आगम "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२३] (०५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२३] दीप व्याख्या- कनिर्लेपनाकालो वनस्पतिकायस्थितेरनन्तभागे वर्त्तत इति, उक्तं च-"योवो असुन्नकालो सो उकोसेण बारसमुहुत्तो ।।8/१ शतके प्रज्ञप्तिः । तत्तो य अणंतगुणो मीसो निल्लेवणाकालो॥१॥ आगमणगमणकालो तसाइतरुमीसिओ अणंतगुणो । अह निल्लेवण- उद्देशः२ अभयदेवी कालो अणतभागे वणद्धाए ॥२॥"त्ति । 'सुन्नकाले अणंतगुणे'त्ति सर्वेषां विवक्षितनारकजीवानां प्रायो वनस्पति-या संसाराव या वृत्तिः१|| स्थाने प्वनन्तानन्तकालमवस्थानात्, एतदेव वनस्पतिष्वनन्तानन्तकालावस्थानं जीवानां नारकभवान्तरकाल उत्कृष्टो देशितः|3|| शुन्याशून्य ॥४८॥ |समय इति, उर्फ प-"सुन्नो य अर्णतगुणो सो पुण पाय वणस्सइगयाणं । एवं चेव य नारयभवंतरं देसियं जेई ॥१॥" ति । 'तिरिक्खजोणियाणं सम्वत्थोवे असुन्नकाले'त्ति, स चान्तर्मुहर्तमात्रः, अयं च यद्यपि सामान्येन तिरश्चामुक्त सू२३ |स्तथाऽपि विकलेन्द्रियसंमूरिछमानामेवावसेयः, तेषामेवान्तर्मुहर्तमानस्य विरहकालस्योक्तस्वात्, यदाह-"भिन्नमुहुत्तो || विगलिंदिपसु सम्मुच्छिमेसुवि स एव" एकेन्द्रियाणां तदर्तनोपपातविरहाभावेनाशून्यकालाभाव एव, आह च-"एगो || असंखभागो बट्टा उबट्टणोवधायंमि । एगनिगोए निचं एवं सेसेसुवि स एवं ॥१॥" पृथिव्यादिषु पुनः 'अणुसमयम|संखेज'त्ति वचनाद्विरहाभाव इति, 'मिस्सकाले अणतगुणे'त्ति नारकवत् , शून्यकालस्तु तिरश्चां नास्त्येव, यतो वाचेK १-अशून्यकालः स्तोकः स उत्कृष्टेन द्वादशमुहर्तः । ततश्चानन्तगुणो मिश्रो निर्लेपनाकालः ॥ १॥ आगमनगमनकालखसादितरुमिश्रि- तोऽनन्तगुणः । अथ च निर्लेपनकालोऽनन्तभागे बनकालस्य ॥२॥२-शून्यश्चानन्तगुणः स पुनः प्रायो वनस्पतिगतानाम् । एतदेव चोत्कृष्ट नारकभवान्तरं दर्शितं ज्येष्ठम् ( अस्ति) ॥३-विकलेन्द्रियेषु मिन्नमुहूर्तः संमूर्षिछमेष्वपि स एव ( कालः ।) १ एकस्मिन्निगोदे | एकोऽसण्यातभागो नित्यमुर्तनोपपातयोर्वतेते शेषनिगोदेष्वप्येवं स एव ( असइख्यातभागः ।) अनुक्रम [३०] CRACRee mitaram.org ~ 102~ Page #104 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२३] ॐ4%2525-5-25645615% मानिकसाधारणवनस्पतीनां तत उत्तानां स्थानमन्यन्नास्ति, 'मणुस्सदेवाणं जहा नेरइयाणं'ति, अशून्यकालस्यापि द्वादशमहर्सप्रमाणत्वात् , अत्र गाथा-"एवं नरामराणवि तिरियाणं नवरि नस्थि सुन्नद्धा । निग्गयाण सिं भायण मन्नं तओ नत्थि ॥१॥" इति । 'एयस्से'त्यादि व्यक्तम् । किं संसार एवावस्थानं जीवस्य स्थादुत मोक्षेऽपि इति ४ शङ्कायां पृच्छामाहMIजीये णं भंते ! अंतकिरियं करेजा, गोपमा ! अस्थेगतिया करेजा अस्धेगतिया नो करेजा, अंतकिरिमायापर्य नेयव्वं ॥ (सू०२४) र 'जीवे णमित्यादि व्यक्तं, नवरम् 'अंतकिरियं ति अन्त्या च सा पर्यन्तवर्तिनी क्रिया चान्त्यक्रिया, अन्त्यस्य वा कर्मान्तस्य क्रिया अन्तक्रिया, कृत्स्नकर्मक्षयलक्षणां मोक्षप्राप्तिमित्यर्थः। अंतकिरियापयं नेयव्य ति, तच्च प्रज्ञापनायां विंशतितम, तश्चैवम्-'जीवे णं भंते ! अंतकिरियं करेजा, गोयमा ! अरथेगइए करेजा अत्यंगइए णो करेजा, एवं नेरइए जाव वेमाणिए' भन्यः कुर्यानेतर इत्यर्थः, 'नेरइया णं भंते ! नेरइएसु वट्टमाणे अंतं करेजा', गोयमा । नो इणढे समडे' इत्यादि नवरं 'मणुस्सेसु अंतं करेजा' मनुष्येषु वर्तमानो नारको मनुष्यीभूत इत्यर्थः । कर्मलेशादम्तक्रियाया अभावे केचिज्जीवा देवेषुत्पद्यन्तेऽतस्तद्विशेषाभिधानायाह| अह भंते । असंजयभविषदबदेवाणं १ अविराहियसंजमाणं विराहियसं०३ अविराहियसंजमास| १ एवं-नारकवनरामराणा, तिरश्चामपि, पर तिरश्वां न शून्यकालः, यस्माचतो निर्गतानां तेषामन्यरस्थानं नास्ति (अनन्तानन्तत्वात्) 444444%A8 दीप अनुक्रम [३०] A asurary.com ~ 103~ Page #105 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत ०२४ सूत्रांक [२५] ४९॥ व्याख्या- ||ज.४ विराहियसंजमासं०५ असन्नीणं ६ तावसाणं ७ कंपियाणं ८ चरगपरिवायगाणं ९ किञ्चिसि- १ शतके प्रज्ञप्तिः |याणं १० तेरिच्छियाणं ११ आजीवियाणं १२ आभिओगियाणं १३ सलिंगीण दसणवावनगाणं १४ एएसि | FILउद्दशः २ ण देवलोगेसु उवबजमाणाणं कस्स कहिं उचवाए पण्णत्ते ?, गोयमा ! अस्संजयभवियव्वदेवाणं जहन्नेणं अन्तक्रिया या वृत्तिः भवणवासीसु उक्कोसेणं उवरिमगेविजएमु १, अविराहियसंजमाणं जहन्नेणं सोहम्मे कप्पे उक्कोसेणं सबट्ट-IMIM |सिद्धे विमाणे २, विराहियसंजमाणं जहन्नेणं भवणवासीसु उक्कोसेणं सोहम्मे कप्पे ३, अविराहियसंजमा०२ व्याद्युपपाणं जह• सोहम्मे कप्पे उक्कोसेणं अक्षुए कप्पे ४, विराहियसंजमासं० जहन्नेणं भवणवासीसु उक्कोसेणं | जोतिसिएसु ५, असन्नीणं जहन्नेणं भवणवासीसु उक्कोसेणं वाणमंतरेसु ६, अवसेसा सव्वे जह. भवणवा उकोसगं वोच्छामि-तावसाणं जोतिसिएसु, कंदप्पियाण सोहम्मे, चरगपरिवायगाणं बंभलोए कप्पे, किविसियाणं लंतगे कप्पे, तेरिच्छियाणं सहस्सारे कप्पे, आजीवियाणं असुए कप्पे, आभिओगियाणं अजुए कप्पे, सलिंगीणं दसणवावनगाणं उवरिमगेवेजएम १४ ॥ (सू ०२५) 'अह भंने इत्यादि व्यक्त, नवरम् 'अथेति परिप्रश्नार्थः 'असंजयभवियदव्वदेवाणंति इह प्रज्ञापनाटीका लि. ॥४९॥ ख्यते-असंयता:-चरणपरिणामशून्याः भन्या:-देवत्वयोग्या अत एव द्रव्यदेवाः, समासवैध-असंयताश्च ते भव्यद्र-|| व्यदेवाश्चेति असंयतभव्यद्रव्यदेवाः, तत्रैतेऽसंयतसम्यग्दृष्टयः किलेत्येके, यतः किलोक्तम्-"अणुवयमहबएहि य बाल १ अणुवतैर्महातैालतपसाऽकामनिर्जस्या च । देवायुर्निबध्नाति यश्च जीवः सम्यग्दृष्टिः ॥ १॥ दीप अनुक्रम [३२] ~ 104~ Page #106 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२५] तवोऽकामनिजराए य । देवाउयं निबंधइ सम्मदिडी य जो जीवो ॥१॥" एतच्चायुक्त, यतोऽमीषामुत्कृष्टत उपरिमग-2 वेयकेधूपपात उक्तः, सम्यग्दृष्टीनां तु देशविरतानामपि न तत्रासौ विद्यते, देशविरतनावकाणामच्युतादूर्धमगमनात्, नाप्येते निहवाः, तेषामिहैव भेदेनाभिधानात्, तस्मान्मिथ्यादृष्टय एवाभव्या भव्या वा असंयतभव्यद्रव्यदेवाः श्रमणगुणधारिणो निखिलसामाचार्यनुष्ठानयुक्ता द्रव्यलिङ्गधारिणो गृह्यन्ते, ते ह्यखिलकेवलक्रियानभावत एवोपरिमप्रैवेयके त्पद्यन्त इति, असंयताश्च ते सत्यप्यनुष्ठाने चारित्रपरिणामशून्यत्वात्, ननु कथं तेऽभन्या भव्या वा श्रमणगुणधारिणो भवन्ति ! इति, अत्रोच्यते, तेषां हि महामिथ्यादर्शनमोहप्रादुर्भावे सत्यपि चक्रवर्तिप्रभृत्यनेकभूपतिप्रवरपूजासत्कारस न्मानदानान् साधून समवलोक्य तदर्थ प्रत्रज्याक्रियाकलापानुष्ठानं प्रति श्रद्धा जायते, ततश्च ते यथोक्तक्रियाकारिण & इति । तथा 'अविराहियसंजमाणं'ति प्रत्रज्याकालादारभ्याभग्नचारित्रपरिणामानां संज्वलनकषायसामर्थ्यात् प्रमत्त गुणस्थानकसामथ्योद्वा स्वरूपमायादिदोषसम्भवेऽप्यनाचरितचरणोपघातानामित्यर्थः, तथा 'विराहियसंजमाण'ति | उक्तविपरीतानाम् , 'अधिराहिपसंजमासंजमाणं'ति प्रतिपत्तिकालादारभ्याखण्डितदेशविरतिपरिणामानां श्रावकाणां 'विराहियसंजमासंजमाण ति उक्तव्यतिरेकिणाम् 'असन्त्रीणं'ति मनोलब्धिरहितानामकामनिर्जरावता, तथा 'ताबसाणं ति पतितपत्राद्युपभोगवतां बालतपस्विना, तथा 'कन्दप्पियाण'ति कन्दर्पः-परिहासः स येषामस्ति तेन वा ये चरन्ति ते कन्दर्पिकाः कान्दर्पिका वा-व्यवहारतश्चरणवन्त एव कन्दर्पकौकुच्यादिकारकाः, तथाहि-"कहकहकहस्स १-कहकहकहेन हसनं कन्दर्पः अनिभृताश्चोल्लापाः । कन्दर्पकथाकथनं कन्दपोपदेशः कन्दर्पप्रशंसा च ॥ १॥ दीप अनुक्रम [३२] ~ 105~ Page #107 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२५] दीप अनुक्रम [३२] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-] उद्देशक [२], मूलं [२५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ १ शतके उद्देशः २ असंयतभ सू २५ ॥ ५० ॥ हसनं कंदप्पो अणिहुया य उहावा । कंदप्पकहाकहणं कंदप्युवएस संसा य ॥ १ ॥ भुमनयणवयणदसणच्छदेहिं करा| यकन्नमाईहिं । तं तं करेड़ जह जह हसइ परो अत्तणा अहर्स ॥ २ ॥ वाया कुक्कुहओ पुण तं जंपर जेण हस्सए अन्नो । नाणाविहजीवरुप कुबइ मुहत्रए चैव ॥ ३ ॥" इत्यादि, “जो संजओवि एवासु अप्पसत्थासु भावणं कुणइ । सो तविहेसु गच्छइ सुरेस भइओ चरणहीणो ॥ १ ॥ "चि, अतस्तेषां कन्दर्पिकाणां, 'चरगपरिव्वायगाणं'ति चरकपरिव्राजका ★ व्यदुच्यदे४ - घाटिभैक्ष्योपजीविनस्त्रिदण्डिनः, अथवा चरका:- कच्छोटकादयः परिब्राजकास्तु-कपिलमुनिसूनवोऽतस्तेषां, 'किब्बि- ४ वाद्युत्पातः सियाणं ति किल्बिषं पापं तदस्ति येषां ते किल्बिषिकाः, वे च व्यवहारतश्चरणवन्तोऽपि ज्ञानाद्यवर्णवादिनः, यथोकम्- "णाणस्स केवलीणं धम्मायरियस्स सबसाहूणं । माई अवन्नवाई किबिसिये भावणं कुणइ ॥ १ ॥” अतस्तेषां तथा 'तेरिच्छियाणं'ति 'तिरखां' गवाश्वादीनां देशविरतिभाजाम् 'आजीवियाणं'ति पाषण्डिविशेषाणां नाम्यधारिणां, गोशालकशिष्याणामित्यन्ये, आजीवन्ति वा येऽविवेकिलोकतो उन्धिपूजाख्यात्यादिभिस्तपश्चरणादीनि ते आजीविकाऽस्तित्वेनाजीविका अतस्तेषां तथा 'आभिओगियाणं'ति अभियोजनं विद्यामन्त्रादिभिः परेषां वशीकरणाद्यभियोगः, स "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः १ नयनवदनदन्तोष्ठेन करपादकर्णादिकैस्तत्तत्करोति यथा यथा परो हसति आत्मना अहसन् ॥ २ ॥ वाचा कुत्कुचितः पुनस्तज्जस्पति येनान्यो हसति । नानाविधजीवरुतान् मुखतूर्याणि च करोति ॥ ३ ॥ २ यः संयतोऽप्येताखप्रशस्तासु वासनां करोति स तथाविधेषुसुरेषु मच्छति चरणहीनस्तु भक्तः (स्याद्वा न वा ) ॥ ३ ज्ञानस्य केवलिनां धर्माचार्यस्य सर्वसाधूनां चावर्णवादी मायी च किल्विषिकीभावनां करोति ॥ ३ ॥ For Park Use Only ~ 106~ ॥ ५० ॥ Konary or Page #108 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२५] दीप अनुक्रम [३२] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [२], मूलं [२५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः च द्विधा, यदाह-"दुविहो खलु अभिओगो दबे भावे य होइ नायवो । दबंमि होति जोगा विज्जा मंता च भामि ॥ १ ॥” इति सोऽस्ति येषां तेन वा चरन्ति ये तेऽभियोगिका आभियोगिका वा, ते च व्यवहारतश्चरणवन्त एव मन्त्रादिप्रयोक्तारः, यदाह - "कोउयभूईकम्मे परिणापसिणे निमित्तमाजीवी । इरिससायगरुओ अहिओगं भावणं कुणइ ॥ १ ॥” इति [कौतुकं - सौभाग्याद्यर्थं स्नपनकं भूतिकर्म ज्वरितादिभूतिदानं प्रश्नापश्नं च-स्वप्नविद्यादि, ] 'सलि गीणं ति रजोहरणादिसाधुलिङ्गवतां किंविधानामित्याह-'दंसणवावन्नगाणं ति दर्शनं सम्यक्त्वं व्यापन्नं भ्रष्टं येषां ते तथा तेषां निहवानामित्यर्थः । 'एएसि णं देवलोएस उबवजमाणाणं'ति, अनेन देवत्वादन्यत्रापि केचिदुत्पद्यन्त इति प्रतिपादितं, 'विराहियसंजमाणं जहन्त्रेणं भवणवईसु उक्कोसेणं सोहम्मे कप्पेत्ति, इह कश्चिदाह - विराधितसंयमानामुत्कर्षेण सौधर्मे कल्पे इति यदुक्तं तत्कथं घटते १, द्रौपद्याः सुकुमालिकाभवे विराधितसंयमाया ईशाने उत्पादश्रवणात् इति, अत्रोच्यते, तस्याः संयमविराधना उत्तरगुणविषया वकुशत्वमात्रकारिणी न तु मूलगुणविराधनेति, सौधर्मोत्पादश्च विशिष्टतरसंयमविराधनायां स्थात्, यदि पुनर्विधनमात्रमपि सौधर्मोत्पत्तिकारकं स्यात्तदा बकुशादीनामुतरगुणादिप्रतिसेवावतां कथमच्युतादिषूत्पत्तिः स्यात् ?, कथचिद्विराधकत्वात्तेषामिति । 'असन्नीणं जहणं भवणवा सीसु उक्कोसेणं वाणमंतरेसु 'त्ति इह यद्यपि 'चमरबलि सारमहिय मित्यादिवचनादसुरादयो महर्द्धिकाः 'पछिभोवममु१ अभियोगः खलु द्विविधो द्रव्यतो भावतश्च भवति ज्ञातव्यः । द्रव्यतभूर्णादयो योगा भावतो योगा विद्या माश्च ॥ १ ॥ २ पनकं भूतिदानं प्रशमनादिनिमित्ताजीवी च । ऋद्धिरससातगौरवितोऽभियोगिक भावनां करोति ॥ १ ॥ Eaton Hima For Parts Only ~ 107~ Page #109 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: १ शतके उद्देशः२ प्रत असंझ्यायुः सू २६ सूत्रांक [२५] दीप व्याख्या- कोसं वतरियाण'ति इति वचनाच्च व्यन्तरा अल्पर्धिकास्तथाऽप्यत एव वचनादवसीयते-सन्ति व्यन्तरेभ्यः सकाशाद- प्रज्ञप्तिः पयो भवनपतयः केचनेति ॥ असज्ञी देवेषूत्पद्यत इत्युक्तं स चायुषा इति तदायुर्निरूपयन्नाहअभयदेवी 3 कतिविहे गं भंते ! असन्नियाउए पण्णत्ते?, गोयमा! चउबिहे असन्निआउए पण्णसे, तंजहा-नेरइयअ- या वृत्तिःला सनिआउए तिरिक्ख० मणुस्सा देव । असन्नीणं भंते ! जीवे किं नेरइयाउयं पकरेइ तिरि० मणु देवाउयं पकरेइ ?, हंता गोयमा! नेरइयाउयंपि पकरेइ तिरि० मणु० देवाउयपि पकरेइ, नेरइयाउयं पकरेमाणे जहन्नेणं ॥५१॥ दसवाससहस्साई उकोसेणं पलिओवमस्स असंखेजइभागं पकरेति तिरिक्खजोणियाउयं पकरेमाणे जहन्नेणं | |अंतोमुहुत्तं उकोसेणं पलिओवमस्स असंखेजहभागं पकरेइ, मणुस्साउएवि एवं चेव, देवाउयं जहा नेर इया ॥ एयस्स णं भंते ! नेरइयअसन्निआउयस्स तिरि० मणु देवअसन्निआउयस्स कयरे कयरे जाव |विसेसाहिए वा ?, गोयमा ! सव्वत्थोवे देवअसन्निआउए, मणुस्स० असंखेजगुणे, तिरिय० असंखेजगुणे, | नरहए. असंखेजगुणे । सेवं भंते ! सेवं भंते ! त्ति ॥ (सू०२६) ॥ बितिओ उद्देसओ समतो॥ | कविहेपमित्यादिव्यतं. नवरम 'असनिआउए'त्ति असजी सन् यत्परभवयोग्यमायुर्वनाति तदसझ्यायु, 'नरइयअसनिआउए'ति नैरयिकप्रायोग्यमसख्यायु रयिकासन्यायुः, एषमन्यान्यपि ॥ एतच्चासजयायुः संबन्धमात्रेणापि भवति यथा भिक्षोः पात्रम् , अतस्तत्कृतत्वलक्षणसंबन्धविशेषनिरूपणायाह-'असन्नी'त्यादि व्यक्तं, नवरं 'पकरेह'त्ति बनाति 'दसवाससहस्साईति रत्नमभाप्रथमप्रतरमाश्रित्य 'उकोसेणं पलि अनुक्रम [३२] ॥५१ ~ 108~ Page #110 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२६] (०५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२६] ओवमस्स असंखिजइभार्ग'ति रक्षप्रभाचतुर्थंग्रतरे मध्यमस्थितिकं नारकमाश्रित्येति, कथम् , यतः प्रथमप्रस्तटे || दश वर्षाणां सहस्राणि जघन्या स्थितिरुत्कृष्टा नवतिः सहस्राणि, द्वितीये तु दश लक्षाणि जघन्या इतरा तु नवतिर्लक्षाणि, एषैव तृतीये जघन्या इतरा तु पूर्वकोटी, एषैव चतुर्थे जपन्या इतरा तु सागरोपमस्य दशभागः एवं चात्र पल्योपमासहयभागो मध्यमा स्थितिर्भवति, तिर्यक्सूत्रे यदुक्तं 'पलिओवमस्स असंखेजइभागंति तन्मिथुनकतिरश्चोऽधिकृ त्येति । 'मणुस्साउए वि एवं वत्ति जघन्यतोऽन्तर्मुहर्तमुत्कर्षतः पल्योपमासङ्ग्येयभाग इत्यर्थः, तत्र चासङ्ख्येबभागो मिथुन-18 किनरानाश्रित्य । 'देवा जहा नेरइय'त्ति, देवा इति असज्ञिविषयं देवायुरुपचारात्तथा वाच्यं 'जहा नेरहय 'त्ति यथा-1 सज्ज्ञिविषयं नारकायुः, तच्च प्रतीतमेव, नवरं भवनपतिव्यन्तरानाश्रित्य तदवसेयमिति ॥ 'एयस्स णं भंते ! इत्यादिना यदसध्यायुषोऽरूपबहुत्वमुक्तं तदस्य इस्वदीर्घत्वमाश्रित्येति ॥ ॥ प्रथमशतके द्वितीय उद्देशकः ॥२॥॥ दीप अनुक्रम [३३] द्वितीयोद्देशकान्तिमसूत्रेष्वायुर्विशेषो निरूपिता, स च मोहदोषे सति भवतीत्यतो मोहनीयविशेष निरूपयन्नादौ च सनहगाथायां यदुक्तं 'कंखपओसेति तदर्शयन्नाह जीवाणं भंते ! खामोहणिजे कम्मे कडे ?, हंता कडे ॥ से भंते ! किं देसेणं देसे कडे? १ देसेणं सब्वे Saintairatinindi अत्र प्रथम-शतके द्वितीय-उद्देशक: समाप्त: अथ प्रथम-शतके तृतीय-उद्देशक: आरब्ध: ~ 109~ Page #111 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२७] दीप अनुक्रम [३४] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [३], मूलं [२७] मुनि दीपरत्नसागरेण संकलित व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ ५२ ॥ Jan Education आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः कडे १ २ सब्वेणं देसे कडे १ ३ सब्वेणं सच्चे कडे १४, गोयमा ! नो देसेणं देसे कडे १ नो देसेणं सव्वे कडे २ नो सव्वेणं देसे कडे ३ सव्वेणं सव्वे कडे ४ ॥ नेरइया णं भंते । कखामोहणिजे कम्मे कडे १, हंता कडे, जाव सव्वेणं सच्चे कडे ४ । एवं जाव बेमाणियाणं दंडओ भाणियन्वो (सू० २७ ) 'जीवाण' मित्यादि व्यक्तं, नवरं जीवानां सम्बन्धि यत् 'कंखामोहणिजे त्ति मोहयतीति मोहनीयं कर्म तच्च चारित्रमोहनी| यमपि भवतीति विशिष्यते - काङ्क्षा-अन्यान्यदर्शनग्रहः, उपलक्षणत्वाच्चास्य शङ्कादिपरिग्रहः, ततः काङ्क्षायां मोहनीयं काङ्क्षामोहनीयं मिथ्यात्वमोहनीयमित्यर्थः, 'कडे' त्ति कृतं क्रियानिष्पाद्यमिति प्रश्नः, उत्तरं तु 'हंता कडे'ति अकृतस्य कर्मत्वानुप| पत्तेः । इह च वस्तुनः करणे चतुर्भङ्गी दृष्टा, यथा देशेन हस्तादिना वस्तुनो देशस्याच्छादनं करोति १ अथवा हस्तादिदेशेनैव समस्तस्य वस्तुनः २ अथवा सर्वात्मना वस्तुदेशस्य ३ अथवा सर्वात्मना सर्वस्य वस्तुनः ४ इत्येतां काङ्क्षामोहनीयकरणं प्रति प्रश्नयज्ञाह - 'सेति तस्य कर्मणः भदन्त । 'किम' इति प्रश्ने 'देशेन' जीवस्यांशेन 'देश'' काङ्क्षनमोहनीयस्य कर्मणोऽंशः कृतः ? इत्येको भङ्गः १ अथ 'देशेन' जीवांशेनैव सर्व काङ्क्षामोहनीयं कृतम् । इति द्वितीयः २ उत 'सर्वेण' सर्वात्मना देशः काङ्क्षामोहनीयस्य कृतः । इति तृतीयः ३ उताहो ! 'सर्वेण' सर्वात्मना सबै कृतम् ? इति चतुर्थः ४ । अत्रोत्तरं - 'सब्बेणं सब्बे कडे' ति जीवस्वाभाय्यात् सर्वस्वप्रदेशावगाढत देकसमयं बन्धनीयकर्म्म पुगलबन्धने सर्वजीवप्रदेशानां व्यापार इत्यत उच्यते सर्वात्मना 'सर्व' तदेककालकरणीयं काङ्गामोहनीयं कर्म 'कृतं' कर्मतया बद्धम्, अत एव च भङ्गत्रयप्रतिषेध कांक्षा- मोहनीय कर्म विशेषस्य व्याख्या For Parts Only ~ 110~ १ शतके उद्देशः ३ काङ्क्षामोहनीये देशकृतादिः" सू २७ ॥ ५२ ॥ nary or Page #112 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२७] । इति, अत एवोक्तम्-"एगपएसोगाढं सवपएसेहिं कम्मुणो जोग । बंधइजहुत्तहेर्ड"ति, ['एगपएसोगार्ट'ति जीवापेक्षया कर्मद्रव्यापेक्षया च ये एके प्रदेशास्तेष्ववगाद], सर्वजीवप्रदेशब्यापारत्वाच तदेकसमयबन्धनार्ह सर्वमिति गम्यम् । अथवा सर्व यत्किश्चित् कालमोहनीयं तत्सर्वात्मना कृतं न देशेनेति ॥ जीवानामिति सामान्योक्ती विशेषो नावगम्यत | इति विशेषावगमाय नारकादिदण्डकेन प्रश्नयन्नाह-'नेरइयाण'मित्यादि भावितार्थमेव ॥ क्रियानिष्पाद्यं कर्मोक्तं, तक्रिया च त्रिकालविषयाऽतस्तां दर्शयन्नाह| जीवा णं भंते ! कखामोहणिज्ज कम्मं करिंसु, हंता करिंसु । तं भंते ! किं देसेणं देसं करिंसु , एएणं 8 अभिलावेणं दंडओ भाणियब्यो जाच वेमाणियाणं, एवं करेंति एत्थवि दंडओ जाव वेमाणियाणं, एवं करे-18 |स्संति, एस्थवि दंडओ जाच वेमाणियाणं ॥ एवं चिए चिणिसुचिणंति चिणिस्संति, जबचिए उचचिणिसु उव-|| चिणंति उवचिणिस्संति, उदीरेंसु उदीरति उदीरिस्संति, बेदिसु बेदति चेदिस्संति, निजरेंसु निजरेंति निज-18/ |रिस्संति, गाहा-कडचिया उपचिया उदीरिया वेदिया य निजिन्ना । आदितिए चउभेदा तियभेदा|| पच्छिमा तिन्नि ॥१॥(सू०२८) 'जीवा णमित्यादि व्यक, नवरं 'करिसुत्ति अतीतकाले कृतवन्तः, उत्तरं तु हन्त ! अकार्षः, तदकरणेऽनादिसं-15 १ खावगाढमदेशावगाडं यथोक्तहेतोः सकाशाद् योग्य कर्म बनाति सर्वात्मप्रदेशैः ॥ दीप अनुक्रम [३४] ~111~ Page #113 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [२८] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२८] गाथा व्याख्या- साराभावप्रसङ्गात् । एवं 'करेंति' सम्प्रति कुर्वन्ति, एवं 'करिस्संति' अनेन च भविष्यत्कालता करणस्य दर्शितेति ॥ मज्ञप्तिः कृतस्य च कर्मणश्चयादयो भवन्तीति तान् दर्शयत्राहअभयदेवीया वृत्तिः 'एवं चिए' इत्यादि व्यक्तं, नवरं चयः-प्रदेशानुभागादेर्वर्द्धनम् उपचयस्तदेव पौनःपुन्येन, अन्ये स्वाहुर-वयन-कर्म पुगलोपादानमात्रम् उपचयनं तु चितस्याबाधाकालं मुक्त्वा वेदनार्थ निषेकः, स चैवम्-प्रथमस्थिती बहुतरं कर्मदलिक ॥५३॥ निषिशति ततो द्वितीयायां विशेषहीनम् एवं यावदुत्कृष्टायां विशेषहीनं निषिथति, उक्तं च-"मोत्तूण सगमवाहं पढ़ माइ ठिईइ बहुतरं दबं । सेसं विसेसहीणं जावुक्कोसंति सवासिं ॥१॥"ति । उदीरणम्-अनुदितस्य करणविशेषावुदयमवेशनं, वेदनम्-अनुभवन, निर्जरणं-जीवप्रदेशेभ्यः कर्मप्रदेशानां शातनमिति । इह च सूत्रसनहगाथा भवति, सा च गाहा-'कडचिए'त्यादि, भावितार्था च, नवरम् 'आइतिए'त्ति कृतचितोपचितलक्षणे 'चउभेय'त्ति सामान्य क्रियाका& लत्रयक्रियाभेदात् , 'तियभेय'ति सामान्यक्रियाविरहात, 'पच्छिम'त्ति उदीरितवेदितनिर्जीर्णा मोहपुद्गला इति शेषः || 'तिन्नित्ति त्रयस्त्रिविधा इत्यर्थः । नन्याचे सूत्रत्रये कृतचितोपचितान्युक्तानि उत्तरेषु कस्मानोदीरितवेदितनिर्जीणोनि ! इति, उच्यते, कृतं चितमुपचितं च कर्म चिरमध्यवतिष्ठत इति करणादीनां त्रिकालक्रियामात्रातिरिक्तं चिरावस्थानलक्षणकृतत्वाद्याश्रित्य कृतादीन्युक्तानि, उदीरणानां तु न चिरावस्थानमस्तीति त्रिकालवर्तिना क्रियामात्रेणैव तान्यभिहितानीति ॥ जीवाः कालमोहनीयं कर्म वेदयन्तीत्युक्तम् , अथ तद्वेदनकारणप्रतिपादनाय प्रस्तावयन्नाह१खकीयामबापां मुक्त्वा प्रथमायां स्थिती बहुतरं द्रव्यं स्थापयति, शेषायां क्रमशो विशेषहीनं यावत् सर्वासामुत्कृष्टा ॥१॥ दीप अनुक्रम [३५-३६] R amera ~112~ Page #114 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [२९] (०५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः 4% 9 प्रत सूत्रांक (२९) जीवाणं भंते ! कंखामोहणिज्न कम्मं वेदेति ?, हंता वेदेति।कहन्नं भंते ! जीवा कंखामोहणिज्जं कम्मं वेदेति? & गोयमा! तेहिं तेहिं कारणेहिं संकिया कंखिया वितिगिच्छिया भेदसमावन्ना कलुससमावन्ना, एवं खलुद जीवा कंखामोहणिज्ज कम्मं वेदेति ॥ (सू०२९) "जीवाणं भंते !'इत्यादि व्यक्तं, नवरं ननु जीवाः काडामोहनीयं वेदयन्तीति प्राग निणीतं किं पुनः प्रश्नः !, उच्यते, ४ वेदनोपायप्रतिपादनार्थम् , उक्त च-"पुषभणियपि पच्छा जं भण्णइ तत्व कारणं अस्थि । पडिसेहो य अणुन्ना हेज-13 Mविसेसोवलंभोत्ति ॥१॥" "तेहिं तेहिं ति तैस्तैर्दर्शनान्तरश्रवणकुतीर्थिकसंसर्गादिभिर्विद्वत्प्रसिद्धैः, द्विर्वचनं चेहद बीप्सायां, कारणैः-शकादिहेतुभिः, किमित्याह-शङ्किता:-जिनोक्तपदार्थान् प्रति सर्वतो देशतो या संजातसंशयाः काङ्गि-1 ४ ताः-देशतः सर्वतो वा संजातान्यान्यदर्शनग्रहा वितिगिच्छिय'त्ति विचिकित्सिता:-संजातफल विषयशङ्काः भेदसमापन्ना है इति-किमिदं जिनशासनमाहोश्चिदिदमित्येवं जिनशासनस्वरूपं प्रति मते₹धीभावं गताः, अनध्यवसायरूपं वा मतिभङ्गं | मागताः, अथवा यत एव शङ्कितादिविशेषणा अत एव मतेद्वैधीभावं गताः 'कलुषसमापन्नाः' नैतदेवमित्येवं मतिविप-12 योसं गताः। एवं खलु इत्यादि, 'एवम्' इत्युक्तेन प्रकारेण 'खलु'त्ति वाक्यालङ्कारे निश्चयेऽवधारणे वा । एतच जी-1 &||वानां कालनमोहनीयवेदनमित्थमेवाबसेयं, जिनप्रवेदितत्वात् , तस्य च सत्यत्वादिति तत्सत्यतामेव दर्शयन्नाह| १ पूर्व मणिसमति पश्चात्पुनर्यदण्यते तत्र प्रतिषेधोऽनुज्ञा हेतुविशेषोपलम्भः एतेषामन्यतमत् कारणमस्ति ॥ १॥ दीप अनुक्रम [३७] 55-55 ~ 113~ Page #115 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३०] दिजिनोप k6-0SAMR34-4 आ व्याख्या | से नूणं भंते ! तमेव सर्च णीसंकं जं जिणेहिं पवेइयं ?, हंता गोयमा ! तमेव सचं णीसंकं जं जिणेहिं | पवेदितं ॥ (सू०३०) अभयदवीला था वृत्तिः१४ 'से गुण मित्यादि व्यक्तं, नवरं तदेव' न पुरुषान्तरैः प्रवेदितं, रागायुपहतत्वेन तत्प्रवेदितस्यासत्यत्वसम्भवात्, 'सत्य' सूनृतं, तच्च व्यवहारतोऽपि स्यादत आह-'निःशङ्कम्' अविद्यमानसन्देहमिति ॥ अथ जिनप्रवेदितं सत्यमित्यभि॥५४॥ ॥ प्रायवान् याहशो भवति तद्दर्शयन्नाहII से नूर्ण भंते । एवं मणं घारेमाणे एवं पकरेमाणे एवं चिट्ठमाणे एवं संवरेमाणे आणाए आराहए भवति ?, हंता गोयमा! एवं मणं धारेमाणे जाव भव ॥ (सू० ३१) मनो ___ 'से नूण'मित्यादि व्यक्तं, नवरं 'नून निश्चितम् एवं मणं धारेमाणे ति 'तदेव सत्य निःश यज्जिनः प्रवेदित'मि-| त्यनेन प्रकारेण मनी-मानसमुत्पन्नं सत् धारयन-स्थिरीकुर्वन् एवं परमाणे'त्ति उक्तरूपेणानुत्पनं सत् प्रकुर्वन्-बिद-| धानः 'एवं चिट्ठमाणे'त्ति उक्तन्यायेन मनश्चेष्टयन् नान्यमतानि सत्यानीत्यादिचिन्तायां व्यापारयन् चेष्टमानो चा| || विधेयेषु तपोध्यानादिषु एवं संवरेमाणे'त्ति उक्तवदेव मनः संवृण्वन्-मतान्तरेभ्यो निवर्तयन् प्राणातिपातादीन वाटू प्रत्याचक्षाणो जीव इति गम्यते, 'आणाए'ति आज्ञायाः-ज्ञानाद्यासेवारूपजिनोपदेशस्य 'आराहए'त्ति आराधकापालयिता भवतीति ॥ अथ कस्मात्तदेव सत्यं यजिनैः प्रवेदितम् । इति, अबोच्यते, यथावस्तुपरिणामाभिधानादिति तमेव दशेयन्नाह-- दीप अनुक्रम [३८] ~114~ Page #116 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३२] दीप अनुक्रम [४०] व्या० १० Jain Emirate ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [३], मूलं [३२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः से नूणं भंते! अत्थित्तं अस्थिसे परिणमइ नत्थितं नत्थित्ते परिणमइ ?, हंता गोयमा ! जाव परि णमह ॥ जपणं भंते! अस्थित्तं अत्थिते परिणमइ नत्थितं नत्थित्ते परिणमइ तं किं पयोगसा वीससा ?, गोयमा ! पयोगसावि तं वीससावि तं ॥ जहा ते भंते ! अत्थित्तं अत्थित्ते परिणमइ तहा ते नत्थित्तं नत्थित्ते | परिणमइ ? जहा ते नस्थित्तं नत्थित्ते परिणमह तहा ते अत्थितं अस्थिन्ते परिणमइ ?, हंता गोयमा ! जहा मे अत्थित्तं अस्थित्ते परिणम तहा मे नत्थित्तं नत्थित्ते परिणमइ, जहा मे नत्थितं नत्थिन्ते परिणम तहा मे अत्थित्तं अत्थित्ते परिणमइ ॥ से पूर्ण भंते ! अस्थित्तं अत्थित्ते गमणिज्वं जहा परिणमइ दो आलावगा तहा ते इह गमणिवेणवि दो आलावगा भाणियव्वा जाव जहा मे अत्थितं अत्थित्ते गमणिखं ॥ ( सू० ३२ ) 'सेणूणमित्यादि 'अस्थित्तं अत्थिते परिणमइति, अस्तित्वं-अङ्गुल्यादेः अङ्गुल्यादिभावेन सत्यम्, उकथ "सर्वमस्ति स्वरूपेण, पररूपेण नास्ति च । अन्यथा सर्वभावानामेकत्वं संप्रसज्यते ॥ १ ॥” तच्चेह ऋजुत्वादिपर्यायरूपमवसेयम् अङ्गुल्यादिद्रव्यास्तित्वस्य कथचिटजुत्वादिपर्यायाव्यतिरिक्तत्वात् अस्तित्वे - अङ्गुल्यादेरेवाङ्गुल्यादिभावेन | सत्ये वऋत्वादिपर्याये इत्यर्थः 'परिणमति' तथा भवति, इदमुक्तं भवति-द्रव्यस्य प्रकारान्तरेण सत्ता प्रकारान्तरसत्तायां वर्त्तते यथा मृद्रव्यस्य पिण्डप्रकारेण सत्ता घटप्रकारसत्तायामिति । 'नत्थिन्तं नत्थित्ते परिणम 'त्ति नास्तित्वम्-अङ्गु| ल्यादेरङ्गुष्ठादिभावेनासत्त्वं तच्चाङ्गुष्ठादिभाव एव ततश्चाङ्गुत्यादेर्नास्तित्वमङ्गुष्ठ। द्यस्तित्वरूपमङ्गुल्यादेर्नास्तित्वे अङ्गुष्ठादेः अस्ति नास्ति आदि परिणामस्य वर्णनं For Pale Only ~ 115~ anurary org Page #117 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: e व्याख्या- प्रज्ञप्तिः I अभयदेवीया वृत्तिः१ प्रत सूत्रांक [३२] -% मादिपरि ॥५५॥ दीप पर्यायान्तरेणास्तित्वरूपे परिणमति, यथा मृदो नास्तित्वं तम्स्वादिरूपं मुन्नास्तित्वरूपे पटे इति, अथवाऽस्तित्वमिति-धर्म- १ शतके धर्मिणोरभेदात् सद्वस्तु अस्तित्वे-सत्त्वे परिणमति, तत्सदेव भवति, नात्यन्तं विनाशि स्यात्, विनाशस्य पर्यायान्तरगम | उद्देशः ३ नमात्ररूपत्वात्, दीपादिविनाशस्थापि तमिस्रादिरूपतया परिणामात् , तथा 'नास्तित्वम्' अत्यन्ताभावरूपं यत् खरवि-13 अस्तित्वापाणादि तत् 'नास्तित्वे' अत्यन्ताभाव एव वर्तते, नात्यन्तमसतः सत्त्वमस्ति, खरविषाणस्येवेति, उक्तं च-"नासतो णामः जायते भावो, नाभावो जायते सतः।" अथवाऽस्तित्वमिति धर्मभेदात् सद् 'अस्तित्वे' सत्त्वे वर्त्तते, यथा पटः पटत्व सू ३२ एव, नास्तित्वं चासत् 'नास्तित्वे' असत्त्वे वर्तते, यथा अपटोऽपटत्व एवेति ॥ अथ परिणामहेतुदर्शनायाह-12 'जन'मित्यादि 'अत्थितं अत्थिते परिणमह'त्ति पर्यायः पर्यायान्तरतां यातीत्यर्थः 'नत्थितं नस्थित्ते परिण-|| मईत्ति वस्त्वन्तरस्य पर्यायस्तत्पर्यायान्तरतां यातीत्यर्थः, 'पओगसत्ति सकारस्यागमिकत्वात् 'प्रयोगेण जीवब्यापारेण 'चीससत्ति यद्यपि लोके विश्नसाशब्दो जरापर्यायतया रूढस्तथापीह स्वभावार्थो दृश्यः, इह प्राकृतत्वाद् 'वीससाए'त्ति वाच्ये 'वीससा' इत्युक्तमिति, अत्रोत्तरम्-'पओगसावि तंति प्रयोगेणापि तद्-अस्तित्वादि, यथा कुलालब्यापारान्मूपिण्डो घटतया परिणमति, अङ्गलिऋजुता वा वक्रतयेति, 'अपि' समुच्चये, 'बीससावि तंति, यथा शुभ्राभ्रमशु-| IC ॥ ५५॥ धानतया, नास्तित्वस्यापि नास्तिवपरिणामे प्रयोगविश्रसयोरेतान्येवोदाहरणानि, वस्त्यन्तरापेक्षया मृत्पिण्डादेरस्तित्वस्य | नास्तित्वात् , सत्सदेव स्यादिति व्याख्यानान्तरेऽप्येतान्येवोदाहरणानि पूर्वोत्तरायस्थयोः सद्रूपत्वादिति, यदपि-'अभा R अनुक्रम [४०] madana अस्ति नास्ति आदि परिणामस्य वर्णनं ~116~ Page #118 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक 400- 5 SANSAR [३२]] 16 वोऽभाव एव स्याद्' इति व्याख्यातं तत्रापि प्रयोगेणापि तथा विनसयाऽपि अभावोऽभाव एव स्यात् न प्रयोगादेः साफल्यमिति व्याख्येयमिति ॥ अथोक्तहेत्वोरुभयत्र समतां भगवदभिमततां च दर्शयन्नाह'जहा ते'इत्यादि, 'यथा' प्रयोगविश्रसाभ्यामित्यर्थः 'ते'इति तव मतेन अथवा सामान्येनास्तित्वनास्तित्वपरिणामः प्रयोगविश्रसाजन्य उक्ता, सामान्यश्च विधिः क्वचिदतिशयवति वस्तुन्यन्यथाऽपि स्याद अतिशयवांच भगवानिति | 31 तमाश्रित्य परिणामान्यथात्वमाशङ्कमान आह-जहा ते इत्यादि, 'ते'इति तब सम्बन्धि अस्तित्वं, शेष तथैवेति ॥ अथोक्तस्वरूपस्यैवार्थस्य सत्यत्वेन प्रज्ञापनीयतां दर्शयितुमाह-से णूण मित्यादि, अस्तित्वम॥स्तित्वे गमनीयं सद्वस्तु सत्त्वेनैव प्रज्ञापनीयमित्यर्थः, 'दो आलावग'त्ति से पूर्ण भंते ! अस्थित्तं अत्थित्ते |गमणिज्ज'मित्यादि 'पओगसावि तं वीससावि तं' इत्येतदन्त एका, परिणामभेदाभिधानात्, 'जहा ते भंते अस्थित्तं अस्थित्ते गमणिज'मित्यादि 'तहा मे अत्थितं अस्थित्ते गमणिज' मित्येतदन्तस्तु द्वितीयोऽस्तित्वनास्तित्वपरिणामयोः समताऽभिधायीति ॥ एवं वस्तुप्रज्ञापनाविषयां समभावतां भगवतोऽभिधायाथ शिष्यविषयां तां दर्शयन्नाह जहा ते भंते । एत्य गमणि तहा ते इहं गमणिजं, जहा ते इहं गमणिजं तहा ते एत्थं गमणिज्जं ?, हंता ! गोयमा !, जहा ! मे एत्थं गमणिजंजाव तहा मे एत्थं (इ) गमणिज्जं ॥ (सू. ३३) 'जहा ते'इत्यादि 'यथा' स्वकीयपरकीयताऽनपेक्षतया समत्वेन विहितमितिप्रवृत्त्या उपकारबुख्या वा 'ते' तव भद 6 % दीप अनुक्रम % [४०] * 2 maunditurary.com ~117~ Page #119 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: ASS १शतके प्रत गमनी सूत्रांक [३३] व्याख्या- 1न्त ! 'एत्य'ति एतस्मिन् मयि संनिहिते स्वशिष्ये गमनीयं-वस्तु प्रज्ञापनीयं 'तथा' तेनैव समतालक्षणप्रकारेण उपकामज्ञप्तिःला रधिया वा 'इ'ति 'इह' अस्मिन् गृहिपापण्डिकादी जने गमनीयं । वस्तु प्रकाशनीयमिति प्रश्नः । अथवा 'एत्थं'ति | अभयदेवी दि उद्देशः३ & स्वात्मनि यथा गमनीयं सुखप्रियत्वादि तथा 'इह' परात्मनि, अथवा यथा प्रत्यक्षाधिकरणार्थतया 'एस्थमित्येतच्छ-||| अत्रेइसमया वत्तिा काब्दरूपं गमनीयं तथा 'इह'मित्येतच्छब्दरूपमिति !, समानार्थत्वाद् द्वयोरपीति ॥ काङ्गामोहनीयकर्मवेदनं सप्रसझमुक्तम्, अथ तस्यैव बन्धमभिधातुमाह + यता सू.३३ जीवाणं भंते खामोहणिज कम्मं बंधति , हंता बंधंति । कहं णं भंते। जीवा कंखामोहणिजे कम्म कासामोहबंधंति, गोयमा । पमादपचया जोगनिमित्तं च ॥ से गं भंते ! पमाए किंपवहे ?, गोयमा! जोगप्पवहे। हेतवः से णं भंते । जोए किंपवहे , गोयमा ! वीरियप्पवहे । सेणं भंते वीरिए किंपबहे , गोयमा! सरीरप्पवहे ।। सू३४ M सेणं भंते । सरीरे किंपवहे ?, गोयमा! जीवप्पवहे । एवं सति अस्थि उट्ठाणे तिचा कम्मे ति वा घले इ Filवा वीरिए इवा पुरिसक्कारपरकमे इ वा ॥ (सू०३४) 'जीवाणं भंते ! कंखे'त्यादि 'पमायपच्चय'त्ति 'प्रमादमत्ययात्' प्रमत्ततालक्षणाद्धेतोः प्रमादश्च मद्यादिः, अथवा & प्रमादग्रहणेन मिथ्यात्वाविरतिकषायलक्षणं बन्धहेतुत्रयं गृहीतम् , इष्यते च प्रमादेऽन्तर्भावोऽस्य, यदाह-"पमाओ य|| १ प्रमादश्च मुनीन्द्ररष्टमेदो भणितः । अज्ञानं संशयश्चैव मिथ्याज्ञानं तथैव च ॥१॥ रागो द्वेषो मतिनंशो धर्मे चानादरः । योगाना | दुष्प्रणिधानमष्टधाऽपि वर्जयितव्यः ॥ २॥ दीप अनुक्रम [४१] SAREairahuM anditaram.org | कांक्षा-मोहनियस्य हेतवः, 'प्रमाद' शब्दस्य विविध अर्थाः ~118~ Page #120 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४] मुर्णिदेहि, भणिओ अट्ठभेयओ । अण्णाणं संसओ चेव, मिच्छानाणं तहेव य ॥१॥रागो दोसो मइभंसो, ४ धम्ममि य अणायरो । जोगाणं दुप्पणीहाणं, अहहा बज्जियवओ ॥ २॥" ति । तथा 'योगनिमित्तं | च' योगाः-मनम्प्रभृतिव्यापाराः ते निमित्तं-हेतुर्यत्र तत्तथा बनन्तीति, क्रियाविशेषणं चेदम्, एतेन च योगाख्यश्चतुर्थः कर्मबन्धहेतुरुक्ता, चशब्दः समुच्चये । अथ प्रमादादेरेव हेतुफलभावं दर्शनायाह-'से ण'मित्यादि। 'पमाए किंपवहे'त्ति प्रमादोऽसौ कस्मात् प्रवहति-प्रवर्तत इति किंवहः १, पाठान्तरेण किंप्रभवः', 'जो-द गप्पवहे'त्ति योगो-मनःप्रभृतिव्यापारः, तत्प्रवहत्वं च प्रमादस्य मद्याधासेवनस्य मिथ्यात्वादित्रयस्य च मनप्रभृतिव्यापारसदावे भावात्, 'चीरियप्पवहे त्ति पीयें नाम वीर्यान्तरायकर्मक्षयक्षयोपशमसमुत्थो जीवपरिणामविशेषः, ठा'सरीरप्पवहे'त्ति वीर्य द्विधा-सकरणमकरणं च, तत्रालेश्यस्य केवलिनः कृत्स्नयो यदश्ययोः केवल ज्ञानं दर्शनं चोप-16 ला युञ्जानस्य योऽसावपरिस्पन्दोऽपतिघो जीवपरिणामविशेषस्तदकरणं तदिह नाधिक्रियते, यस्तु मनोवाकायकरणसाधनः | सलेश्यजीवकर्तृको जीवप्रदेशपरिस्पन्दात्मको व्यापारोऽसौ सकरणं वीर्यं तच्च शरीरप्रवहं, शरीरं विना तदभावादिति । 'जीवप्पवहे'त्ति इह यद्यपि शरीरस्य कर्मापि कारणं न केवलमेव जीवस्तथाऽपि कर्मणो जीवकृतत्वेन जीवप्राधान्यात् जीवप्रवहं शरीरमित्युक्तम् । अथ प्रसङ्गतो गोशालकमतं निषेधयवाह-एवं सईत्ति, 'एवम्' उकन्यायेन जीवस्य कासामोहनीयकर्मवन्धकत्वे सति 'अस्ति' विद्यते नतु नास्ति, यथा गोशालकमते नास्ति जीवानामुत्थानादि, पुरुषार्थासाधकत्वात् , नियतित एव पुरुषार्थसिद्धेः, यदाह-"प्राप्तव्यो नियतिवलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभो-1 CAMISASXAXXX दीप अनुक्रम [४२] SAREairahuMMERMond munaturanorm कांक्षा-मोहनियस्य हेतवः, 'प्रमाद' शब्दस्य विविध अर्था: ~119~ Page #121 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत ANSAR सूत्रांक [३४] शुभो वा । भूतानां महति कृतेऽपि हि प्रयले, नाभाव्यं भवति न भाविनोऽस्ति नाशः॥१॥" इति । एवं हि अप्रा- १ शतक प्रज्ञप्तिः । उद्देशः३ माणिकाया नियतेरभ्युपगमः कृतो भवति अध्यक्षसिद्धपुरुषकारापलापश्च स्यादिति । 'उहाणे इ वत्ति उत्थानमिति वेति से अभयदेवीला आत्मनोवाच्ये प्राकृतवात्सन्धिलोपाभ्यामेवं निर्देशः, तत्र 'उत्थानम् ऊचीभवनम् 'इतिः' उपप्रदर्शने वाशब्दो विकल्पे समुया वृत्तिः१ दीरणादि चिये या 'कम्मेदव'त्ति कर्म-उत्क्षेपणापक्षेपणादि 'बले इ बत्ति बल-शारीर प्राणः 'पीरिए वत्ति वीर्य-जीवो॥ ५७॥ |त्साहः 'पुरिसकारपरफमेह च'त्ति पुरुषकारश्च पौरुषाभिमानः पराक्रमश्च स एव साधिताभिमतप्रयोजनः पुरुषकारप राक्रमः अथवा पुरुषकार:-पुरुषक्रिया सा च प्रायः खीक्रियातः प्रकर्षवती भवतीति तत्स्वभावत्वादिति पिशेषेण तबहणं, पराक्रमस्तु शात्रुनिराकरणमिति ।। कासामोहनीयस्य वेदनं बन्धश्च सहेतुक उक्ता, अथ तस्पेषोदीरणामम्यच सद्ग-g तमेव दशेयन्नाह--- | से पूर्ण भंते ! अप्पणा चेव उदीरेइ अप्पणा चेव गरहइ अप्पणा व संघरइ, हता! गोपमा! अप्पणा चेव तं चेव उच्चारेयवं ३॥ तं भंते ! अप्पणा चेव उदीरेइ अप्पणा चेव गरहेइ अप्पणा चेव संवरेइ सं| किं उदिनं उदीरेइ १ अणुदिनं उदीरेइ २ अणुदिन्नं उदीरणाभवियं कम्मं पदीरेइ ३ उदयार्णतरपच्छाकडं | कम्मं उदीरेइ ४१, गोयमा ! नो उदिपणं उदीरेइ १ मो अणुदिनं उदीरेइ २ अणुदिन्नं उदीरणाभवियं कम्मं| उदीरेइ ३ णो उदयाणंतरपच्छाकडं कम्मं उदीरेइ ४॥ जंतं भंते ! अणुदिनं उदीरणाभवियं कम्मं उदीरहे। |तं किं उहाणेणं कम्मेण बलेणं वीरिएणं पुरिसकारपरकमेणं अणुदिनं उदीरणामविपं क. उदी०१ उदाहु ते दीप अनुक्रम [४२] ~ 120~ Page #122 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत %AA सूत्रांक [३५] अणुहाणेणं अकम्मेणं अबलेणं अवीरिएणं अपुरिसक्कारपरकमेणं अणुविन उदीरणाभवियं कम्मं उदी, गोयमा!तं. उहाणेणवि कम्मे० पले०वीरिए. पुरिसक्कारपरकमेणवि अणुदिनं उदीरणाभवियं कम्म ||3|| उदीरेइ, णोतं अणुढाणेणं अकम्मेणं अपलेणं अवीरिएणं अपुरिसक्कार० अणुदिन्नं उदी० भ० क० उदी, एवं सति अस्थि उहाणे इ वा कम्मे इ वा बले इ वा वीरिए इ वा पुरिसकारपरफमे इवा ॥ से नूर्ण भंते ! अप्पणा चेव उवसामेड अप्पणा चेव गरहइ अप्पणा चेव संवरइ, हंता गोयमा एल्थ वि तहेव भाणियब्वं, नवर अणुदिनं अवसामेइ सेसा पडिसेहेयव्वा तिन्नि ॥ जंतं भंते ! अणुदिन्नं उवसामेइ तं किं उठाणेणं जाव पुरिसकारपरकमेति वा, से नूर्ण भंते ! अप्पणा चेव वेदेड अप्पणा चेव गरहइ?, एत्यवि सव परिवाडी, नवरं उद्दिन्नं वएइ नो अणुदिन्नं वेएड, एवं जाव पुरिसक्कारपरिकमे इ वा । से नृणं भंते! अप्पणा चेव निजरेति अप्पणा चेव गरहइ, एत्वयि सचेव परिवाडी नवरं उदयाणंतरपच्छाकडं कम्मं निजरेह एवं जाव परिक्कमेह वा ॥ (सू० ३५) 'अप्पणा चेवत्ति 'आस्मनैव' स्वयमेव जीवा, अनेन कर्मणो बन्धादिषु मुख्यवृत्त्याऽऽत्मन एवाधिकारः उक्तो, नाप-| रस्य, आह च-"अणुमेत्तोवि न कस्सइ बंधो परवत्थुपच्चया भणिओ "त्ति । 'उदीरेइति'करणविशेषेणाकृष्य भवि १ परवस्तुप्रत्ययिकोऽणुमात्रोऽपि बन्धो न कस्यापि भणितः॥ दीप अनुक्रम [४३] %B5 naturamom ~121~ Page #123 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः सूत्रांक [३५] प्यकालवेद्यं कर्म क्षपणायोदयावलिकायां प्रवेशयति । तथा 'गरहात्ति आत्मनैव गर्हते निन्दत्तीत्यतीतकालकृतं कर्म | १ शतके स्वरूपतः तत्कारणगर्हणद्वारेण वा जातविशेषबोधः सन् । तथा 'संवरईत्ति संवृणोति न करोति वर्तमानकालिकं कर्म || उद्देशः ३ स्वरूपतस्तद्धेतुसंवरणद्वारेण वेति, गादौ च यद्यपि गुर्वादीनामपि सहकारित्वमस्ति तथाऽपि न तेषां प्राधान्य आत्मनोजीववीर्यस्यैव तत्र कारणत्वात् , गुर्वादीनां च वीयर्योल्लासनमात्र एवं हेतुत्वादिति ॥ अथोदीरणामेवानित्याह दीरणादि जंतं भंते !' इत्यादि व्यक्तं, नवरम् अथोदीरयतीत्यादिपदत्रयोद्देशेऽपि कस्मात् 'तं किं उदिन्नं उदीरेह'इत्या-3|| दिनाऽऽद्यपदस्यैव निर्देशः कृतः १, उच्यते-उदीरणादिके कर्मविशेषणचतुष्टये उदीरणामेवाश्रित्य विशेषणस्य सद्भावाद् इतरयोस्तु तदभावाद, एवं तर्हि उद्देशसूत्रे गर्हिते संवृणोतीत्येतत् पदद्वयं कस्मादुपात्तम् ? उत्तरत्रानिर्देक्ष्यमाणत्वात्त|स्येति, उच्यते-कर्मण उदीरणायां गाँसंवरणे प्राय उपायावित्यभिधानार्थम् , एवमुत्तरत्रापि वाच्यमिति । प्रश्नार्थश्चेहोत्तरव्याख्यानाद्बोद्धन्यः, तत्र 'नो उदिन्नं उदीरेइ'त्ति १ उदीर्णत्वादेव, उदीर्णस्याप्युदीरणे उदीरणाऽविरामप्रसङ्गात्। 'नो अणुदिनं उदीरेइ'त्ति २ इहानुदीर्ण-चिरेण भविष्यदुदीरणम् अभविष्यदुदीरणं च तन्नोदीरयति तद्विषयोदीरणायाः सम्प्रत्यनागतकाले चाभावात् । 'अणुदिनं उदीरणाभवियं कम्म उदीरे'त्ति ३ अनुदीर्ण स्वरूपेण किन्त्वन-|| ॥५८॥ न्तरसमय एवं यदुदीरणाभविक तदुदीरयति, विशिष्टयोग्यताप्राप्तत्वात , तत्र भविष्यतीति भवा सैव भविका उदीरणा || भविका यस्येति प्राकृतत्वाद् उदीरणाभविकम्, अन्यथा भविकोदीरणमिति स्यात्, उदीरणायां वा भयं-योग्यमुदी रणाभव्यमिति । 'नो उदयार्णतरपच्छाकहन्ति ४ उदयेनानन्तरसमये पश्चात्कृतम्-अतीतता नीतं यत्तत्तथा दीप अनुक्रम [४३] RANASONGCSCRENC4 anditurary.com ~122~ Page #124 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३५] तदपि नोदीरयति, तस्यातीतत्वात् अतीतस्य चासत्वाद् असतश्चानुदीरणीयत्वादिति ॥ इह च यद्यप्युदीरणादिषु कालस्वभावादीनां कारणत्वमस्ति तथाऽपि प्राधान्येन पुरुषवीर्यस्यैव कारणत्वमुपदर्शयन्नाह-जंत'-12 मित्यादि व्यक्तं, नवरम् उत्थानादिनोदीरयतीत्युक्तं, तत्र च यदापन्नं तदाह-एवं सहति 'एवम् उत्थाना-18| XII दिसाध्ये उदीरणे सतीत्यर्थः, शेषं तथैव ॥ काडामोहनीयस्योदीरणोता, अथ तस्यैवोपशमनमाह-से णूण' मित्यादि, * उपशमनं मोहनीयस्यैव, यदाह-"मोहस्सेबोवसमो खाओवसमो चउण्ह घाईणं । उदयक्खयपरिणामा अहण्हवि होंति 2 | कम्माणं ॥१॥” उपशमश्चोदीर्णस्य क्षयः अनुदीर्णस्य च विपाकतः प्रदेशतश्चाननुभवनं, सर्वथैव विष्कम्भितोदयत्वमि-13/ त्यर्थः, अयं चानादिमिथ्यादृष्टेरौपशमिकसम्यक्त्वलाभे उपशमश्रेणिगतस्य चेति, 'अणुदिन्नं उवसामेति'त्ति उदीणस्य त्ववश्यं वेदनादुपशमनाभाव इति । उदीर्ण सद्वेद्यते इति वेदनसूत्र, तत्र 'उदिन्नं वेएइ'त्ति अनुदीर्णस्य वेदनाभावात् , अथानुदीर्णमपि वेदयति तर्हि उदीर्णानुदीर्णयोः को विशेषः स्यात् ? इति। वेदितं सन्निीर्यत इति निर्जरासूत्रं, || तत्र 'उदयाणंतरपच्छाकडंति उदयेनानन्तरसमये यत्पश्चात्कृतम्-अतीततां गमितं तत्तथा तत् 'निर्जरयति' प्रदेशेभ्यः शातयति, नान्यद्, अननुभूतरसत्वादिति । उदीरणोपशमवेदनानिर्जरणसूत्रोकार्थसनहगाथा-"तैइएण उदीरेंति | १ उपशमो मोहस्यैव क्षयोपशमो धातिनां चतुर्णाम् । उदयक्षयपरिणामा अष्टानामपि कर्मणां भवन्ति ॥ १॥ २ तृतीयेनोदीरयन्ति उपशमयन्ति च पुनरपि द्वितीयेन । वेदयन्ति निर्जरयन्ति च प्रथमचतुर्थयोः सर्वेऽपि ॥१॥ दीप अनुक्रम [४३] REmiratna ~123~ Page #125 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३५] दीप अनुक्रम [४३] व्याख्या- || || उवसामेति य पुणोवि बीएणं । वेइंति निजरंति य पढमचउत्थेहिं सोऽपि ॥ १॥ अथ कासामोहनीयवेदनादिक | १ शतके प्रज्ञप्तिः ॥|| निर्जरान्तं सूत्रप्रपञ्चं नारकादिचतुर्विंशतिदण्डकैंनियोजयसाह| उद्देशः३ अभयदेवी नेरइयाणं भंते ! कंखामोहणिज्ज कम्मं वेएइ?, जहा ओहिया जीवा तहा मेरइया, जाप थणियकुमारा॥ या वृत्तिः१४ कासामोहः पुढषिकाइयाण भंते ! खामोहणिजे कम्मं वेइंति, हता वेईति, कहणं भंते ! पुढविका० कंखामोहणिज । नीयवेदनं ॥ ५९॥ कम्मं वेदेति !, गोयमा ! तेसिणं जीवाणं णो एवं तका इ वा सण्णा इवा पण्णा इ वा मणे इ वा वइ ति वा-अम्हे गं कंखामोहणिज्जं कम्मं वेएमो, एंति पुण ते । से पूर्ण भंते ! तमेव सर्च नीसंकं जं जिणेहिं पवेइयं, सेसं तं चेव, जाब पुरिसकारपरिकमेइ वा । एवं जाव पारिदियाण पथिंदियतिरिक्खजोणिया जाव वेमाणिया जहा ओहिया जीवा ॥ (सू० ३६) . इह च'जहा ओहिया जीवा'इत्यादिना 'हता वेयंति, कहनं भंते ! नेरइयाण कहखामोहणिज कम्म वेयंति !, गोयमा ! तेहिं तेहिं कारणेहिं इत्यादिसूत्र निर्जरासूत्रान्तं स्तनितकुमारप्रकरणान्तेषु प्रकरणेषु सूचितं, तेषु च यत्र यत्र जीवपदं प्रागधीतं तत्र तत्र नारकादिपदमध्येयमिति । पश्चेन्द्रियाणामेव शक्वितत्वादयः कासामोहनीयवेदनप्रकारा घटन्ते नैकेन्द्रियादीनाम् , अतस्तेषां विशेषेण तद्वेदनप्रकारदर्शनायाह-'पुढवि- ॥ ५९॥ काइयाणमित्यादि व्यक्तं, नघरम्-'एवं तका इ वत्ति एवं यक्ष्यमाणोल्लेखेन तर्को-विमर्शः, खीलिङ्गनिदेशश्च प्राकृतत्वात् , 'सन्नाइ वति सज्ञा-अर्थावग्रहरूपं ज्ञानं, 'पपणा इ बसि प्रज्ञा-अशेषविशेषविषयं ज्ञानमेव, कांक्षा-मोहनियस्य वेदनं ~124~ Page #126 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३६] दीप अनुक्रम [४४] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-] उद्देशक [३], मूलं [ ३६ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः 'मणे इ व'ति मनः स्मृत्यादिशेषमतिभेदरूपं, 'वह इ व'ति वागू-वचनं, 'सेसं तं चैव'ति शेषं तदेव यथा औधिकप्रकरणेऽधीतं तच्चेदम्- 'हंता गोयमा ! तमेव सचं नीसंकं जं जिणेहिं पवेइयं । से णूणं भंते । एवं मणं धारेमाणे' इत्यादि तावद्वाच्यं यावत् 'से णूणं भंते! अप्पणा चैव निज्जरेइ अप्पणा चैव गरहइ' इत्यादेः सूत्रस्य 'पुरिसक्कारपरक्कमेइ व'त्ति पदम् । 'एवं जाव उरिंदिय'त्ति पृथिवीकायप्रकरणवदकायादिप्रकरणानि चतुरिन्द्रियप्रकरणान्तान्यध्येयानि, तिर्यक्पञ्चेन्द्रियप्रकरणादीनि तु वैमानिकप्रकरणान्तानि औधिकजीवप्रकरणवत्तदभिलापेनाध्येयानीति, अत एवाह| 'पंचेदिए' त्यादि ॥ भवतु नाम शेषजीवानां काङ्क्षामोहनीयवेदनं निर्मन्थानां पुनस्तन्न संभवति जिनागमावदातबुद्धियातेषामिति प्रश्नयन्नाह- | अस्थि णं भंते! समणावि निग्गंथा कंखामोहणिज्जं कम्मं वेएह ?, हंता अस्थि, कन्नं भंते ! समणा निग्गंथा कंखामोहणिज्जं कम्मं वेएइ १, गोयमा । तेहिं २ नाणंनरेहिं दंसणंतरेहिं चरितंतरेहिं लिंगंतरेहिं पवयणंतरेहिं पावयणंतरेहिं कप्पंतरहि मरगंतरेहिं मतंतरेहिं भंगतरेहिं जयंतरेहिं नियमतरेहिं पमाणंतरेहिं संकिया कंखिया वितिगिच्छिया भेयसभावन्ना कलुससमावन्ना, एवं खलु समणा निग्गंथा कंखामोहणिजं कम्मं बेइंति, से नूणं भंते ! तमेव सचं नीसंकं जं जिणेहिं पवेइयं, हंता गोयमा ! तमेव सचं नीसंकं, जाव | पुरिसक्कार परकमेइ वा सेवं भंते सेवं भंते ! ॥ (सृ० ३७) पढमसए ततिओ ॥ १-३ ॥ 'after or 'मित्यादि काकाऽध्येयम् 'अस्ति' विद्यतेऽयं पक्षः-यदुत 'श्रमणाः' व्रतिनः, अपिशब्दः श्रमणानां काङ्क्षा कांक्षा- मोहनियस्य वेदनं For Penal Use Only ~ 125 ~ Page #127 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३७] दीप अनुक्रम [४५] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [३], मूलं [३७] मुनि दीपरत्नसागरेण संकलित व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ ६० ॥ Jan Eucator आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः मोहनीयस्यावेदन संभावनार्थः, ते च शाक्यादयोऽपि भवन्तीत्याह - 'निर्ग्रन्थाः' सबाह्याभ्यन्तरमन्थान्निर्गताः साधव इत्यर्थः, 'गाणंतरेहिं'ति एकस्माज्ज्ञानादन्यानि ज्ञानानि ज्ञानान्तराणि तैर्ज्ञानविशेषैर्ज्ञानविशेषेषु वा शङ्किता इत्यादिभिः संबन्धः, एवं सर्वत्र तेषु चैवं शङ्कादयः स्युः- यदि नाम परमाण्वादिसकलरूपिद्रव्यावसानविषयग्राहकत्वेन सङ्ख्यातीतरूपा |ण्यवधिज्ञानानि सन्ति तत्किमपरेण मनःपर्यायज्ञानेन ?, तद्विषयभूतानां मनोद्रव्याणामवधिनैव दृष्टत्वात् उच्यते चागमे मनःपर्यायज्ञानमिति किमत्र तत्त्वमिति ज्ञानतः शङ्का, इह समाधिः- यद्यपि मनोविषयमप्यवधिज्ञानमस्ति तथाऽपि | न मनःपर्यायज्ञानमवधावन्तर्भवति, भिन्नस्वभावत्वात् तथाहि मनःपर्यायज्ञानं मनोमात्रद्रव्यग्राहकमेवादर्शनपूर्वकं च, | अवधिज्ञानं तु किञ्चिन्मनोव्यतिरिक्तद्रव्यग्राहकं किञ्चिचोभयग्राहकं दर्शनपूर्वकं च न तु केवलमनोद्रव्यग्राहकम् इत्यादि बहु वक्तव्यमतोऽवधिज्ञानातिरिक्तं भवति मनःपर्यायज्ञानमिति । तथा दर्शनं - सामान्यबोधः, तत्र यदि नामेन्द्रियानिकेन्द्रियनिमित्तः सामान्यार्थविषयो बोधो दर्शनं तदा किमेकश्चक्षुर्दर्शनमन्यस्त्वचक्षुर्दर्शनम्, अथेन्द्रियानिन्द्रियभेदाद् भेदस्तदा चक्षुष इव श्रोत्रादीनामपि दर्शनभावात् षडिन्द्रियनोइन्द्रियजानि दर्शनानि स्युर्न द्वे एवेति, अत्र समाधिः- सामान्यविशेषात्मकत्वाद्वस्तुनः क्वचिद्विशेषतस्तन्निर्देशः क्वचिच्च सामान्यतः, तत्र चक्षुर्दर्शनमिति विशेषतः अचक्षुर्दर्शनमिति च सामान्यतः यच्च प्रकारान्तरेणापि निर्देशस्य सम्भवे चक्षुर्दर्शनमचक्षुर्दर्शनं चेत्युकं तदिन्द्रियाणामप्राप्त कारित्यप्राप्तकारिवविभागात्, मनसत्व प्राप्तकारित्वेऽपि प्राप्तकारीन्द्रियवर्गस्य तदनुसरणीयस्य बहुत्वात्तद्दर्शनस्याचक्षुर्दर्शनशब्देन ग्रहण कांक्षा- मोहनियस्य वेदनं For Pasta Lise Only ~126~ १ शके उद्देशः क श्रमणार्ना काङ्क्षामोहनीयवेद नम् सू ३७ ॥ ६० ॥ nary org Page #128 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत ॐॐॐॐॐॐ सूत्रांक II मिति । अथवा दर्शन-सम्यक्त्वं तत्र च शङ्का-"मिच्छत्तं जमुदिन्नं तं खीणं अणुदियं च उपसंत" । इत्येवलक्षण क्षायो पशमिकम् , औपशमिकमप्येवलक्षणमेव, यदाह-"खीणम्मि उइन्नम्मी अणुदिजते य सेसमिच्छत्ते । अंतोमुहुत्तमेत्तं उवस-18 मसम्म लहइ जीवो ॥१॥" ततोऽनयोर्न विशेषः उक्तश्चासाविति, समाधिश्च-क्षयोपशमो हि उदीर्णस्य क्षयोऽनुदीर्णस्य च विपाकानुभवापेक्षयोपशमः, प्रदेशानुभवस्तूदयोऽस्त्येव, उपशमे तु प्रदेशानुभवोऽपि नास्तीति, उक्त च-वेएइ संत| कम्म खओवसमिएसु नाणुभावं सो । उवसंतकसाओ पुण वेदेह ण संतकम्मं ति (पि)॥१॥" तथा चारित्रं-चरणं 8 |तन्त्र यदि सामायिकं सर्वसावद्यविरतिलक्षणं छेदोपस्थापनीयमपि तलक्षणमेव, महावतानामवद्यविरतिरूपत्वात् , तत्कोलाऽनयो भेंदः उक्तवासाविति, अत्र समाधिः-ऋजुजडवक्रजडानां प्रथमचरमजिनसाधूनामाश्वासनाय छेदोपस्थापनी-12 यमुक्त, प्रतारोपणे हि मनाक् सामायिकाशुद्धावपि प्रताखण्डनाचारित्रिणो वयं चारित्रस्य व्रतरूपत्वादिति बुद्धिः स्यात्, | सामायिकमात्रे तु तदशुद्धौ भग्नं नश्चारित्रं चारित्रस्य सामायिकमात्रत्वादित्येवमनाश्वासस्तेषां स्यादिति, आह च-ले 4 "रिविकजडा पुरिमेयराण सामाइए बयारुहणं । मणयमसुद्धेवि जओ सामइए हुति हु वयाई ॥१॥” इति । तथा|| १ यन्मिथ्यात्वमुदीर्ण तत्क्षीणमनुदितं चोपशान्तम् ॥ २ उदीर्ण क्षीणेऽनुदीर्यमाणे च शेषमिथ्यात्वेऽन्तर्मुहर्गमात्रमुपशमसम्यक्त्वं जीवो लभते ॥ १ ॥ ३ क्षायोपशमिकेषु भावेषु स सत्कर्म वेदयति अनुभावं न, उपशान्तकषायः पुनः सत्कर्मापि न वेदयति (प्रदेशतोऽपि)॥१॥ पूर्वपश्चिमजिनानामृजुबक्रजडाः साधब इति सामायिक सत्यपि व्रतारोहः, यतः सामायिक मनागशुद्धेऽपि ब्रतानि भवन्ति ॥१॥ [३७] दीप अनुक्रम [४५]] KLm arary.org कांक्षा-मोहनियस्य वेदनं ~127~ Page #129 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: *4%95-% १शतके प्रत सूत्रांक उद्दशः३ श्रमणाना कासा 615555 [३७] व्याख्या 5 लिङ्ग-साधुवेषः, तन्त्र च यदि मध्यमजिनर्यथालन्धवस्त्ररूपं लिङ्गं साधूनामुपदिष्टं तदा किमिति प्रथमचरमजिनाभ्यां प्रज्ञप्तिः व सप्रमाणधवलवसनरूपं तदेवोक्तं , सर्वज्ञानामविरोधिवचनत्वादिति, अत्रापि ऋजुजडवक्रजडऋजुपज्ञशिष्यानाअभयदेवी दि नित्य भगवतां तस्योपदेशः, तथैव तेषामुपकारसम्भवादिति समाधिः । तथा प्रवचनमत्रागमः, तत्र च यदि मध्यया वृत्तिः१| मजिनप्रवचनानि चतुर्यामधर्मप्रतिपादकानि कथं प्रथमेतरजिनप्रवचने पञ्चयामधर्मप्रतिपादके ? सर्वज्ञानामविरुद्धवचनत्वात् , अत्रापि समाधिः-चतुर्यामोऽपि तत्वतः पञ्चयाम एवासी, चतुर्थव्रतस्य परिग्रहेऽन्तर्भूतत्त्वात् , योपा हि नापरिगृहीता भुज्यते इति न्यायादिति । तथा प्रवचनमधीते वेत्ति वा प्रावचन:-कालापेक्षया बह्वागमः पुरुषः, तत्रैकः प्रावच|निक एवं कुरुते अन्यस्त्वेवमिति किमत्र तत्यमिति, समाधिश्चेह-चारित्रमोहनीयक्षयोपशमविशेषेण उत्सर्गापवादादि|भावितत्वेन च प्रावचनिकानां विचित्रा प्रवृत्तिरिति नासौ सर्वथाऽपि प्रमाणम् , आगमाविरुद्धप्रवृत्तेरेव प्रमाणत्वादिति । तथा कल्पो-जिनकल्पिकादिसमाचारः, तत्र यदि नाम जिनकल्पिकानां नाश्यादिरूपो महाकष्टः कल्पः कर्मक्षयाय तदा | स्थविरकल्पिकानां वस्त्रपात्रादिपरिभोगरूपो यथाशक्तिकरणात्मकोऽकष्टस्वभावः कथं कर्मक्षयायेति, इह च समाधिः द्वावपि कर्मक्षयहेतू , अवस्थाभेदेन जिनोक्तत्वात् , कष्टाकष्टयोश्च विशिष्टकर्मक्षयं प्रत्यकारणत्वादिति । तथा मार्गः-पूर्व|पुरुषक्रमागता सामाचारी, तत्र केपाश्चिद्विचत्यवन्दनानेकविधकायोत्सर्गकरणादिकाऽऽवश्यकसामाचारी तदन्येषां तु न तथेति किमत्र तत्त्वमिति, समाधिश्च-गीतार्थाशठप्रवर्तिताऽसौ सर्वाऽपि न विरुद्धा, आचरितलक्षणोपेतत्वात्, आच eCa --- दीप अनुक्रम [४५]] - * REscandana कांक्षा-मोहनियस्य वेदनं ~128~ Page #130 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३७] रितलक्षणं चेदम्-"असढेण समाइन्नं जं कत्थइ केणई असावज । न निवारियमन्नेहिं बहुमणुमयमेवमायरियं ॥१॥" ति । तथा मतं-समान एवागमे आचार्याणामभिप्रायः, तत्र च सिद्धसेनदिवाकरो मन्यते-केवलिनो युगपद् ज्ञानं दर्शनं | च, अन्यथा तदावरणक्षयस्य निरर्थकता स्यात् , जिनभद्रगणिक्षमाश्रमणस्तु भिन्नसमये ज्ञानदर्शने, जीवस्वरूपत्वात् , तथा तदावरणक्षयोपशमे समानेऽपि क्रमेणैव मतिश्रुतोपयोगी, न चैकतरोपयोगे इतरक्षयोपशमाभावः, तत्क्षयोपशमस्योस्कृष्टतः षट्षष्टिसागरोपमप्रमाणत्वादतः किं तत्त्वमिति, इह च समाधिः-यदेव मतमागमानुपाति तदेव सत्यमिति मन्त-| व्यमितरत्युनरुपेक्षणीयम् , अथ चाबहुश्रुतन नैतदवसातुं शक्यते तदैवं भावनीयम्-आचार्याणां संप्रदायादिदोषादयं मतभेदः, जिनानां तु मतमेकमेवाविरुद्धं च, रागादिविरहितत्वात्, आह 'च-"अणुवकयपराणुग्गहपरायणा जं जिणा जुगप्पवरा । जियरागदोसमोहा य णण्णहावाइणो तेणं ॥१॥"ति । तथा भङ्गाः-द्वयादिसंयोगभङ्गकाः, तत्र च द्रव्यका तो नाम एका हिंसा न भाषत इत्यादि चतुर्भङ्गायुक्ता, न च तत्र प्रथमोऽपि भङ्गो युज्यते, यतः किल द्रव्यतो हिंसा-ईयो-16 ट्र समित्या गच्छतः पिपीलिकादिव्यापादनं, न चेयं हिंसा, तल्लक्षणायोगात्, तथाहि-"जो उ पमत्तो पुरिसो तस्स उ जोग. पडुच्च जे सत्ता । वावजंती नियमा तेर्सि सो हिंसओ होइ ॥१॥"त्ति, उक्ता चेयमतः शङ्का, न चेयं युक्ता, एतद्गायो अशठेन समाचीणे यदसाबा केनापि कुत्रचित् । अन्य निवारितं बहनुमतमेतदाचरितम् ॥१॥२ यतः अनुपकृतपरानुग्रहपरायणा युगप्रवरा जितरागद्वेषमोहाश्च जिनास्ततो नान्यथावादिनः ॥२॥ ३ यस्तु प्रमत्तः पुरुषस्तस्यैव योगं प्रतीत्य ये सत्त्वा व्यापाद्यन्ते स नियमातेषां हिंसको भवति ॥ १॥ दीप अनुक्रम [४५]] RECR555555555 CORAL REaratiyan Junetaram.org कांक्षा-मोहनियस्य वेदनं ~129~ Page #131 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या- प्रज्ञप्तिः प्रत या वृत्तिः सूत्रांक कहिंसालक्षणस्य द्रव्यभावहिंसाश्रयत्वात् , द्रव्याहिंसायास्तु मरणमात्रतया रूढत्वादिति । तथा नया-द्रव्यास्तिकादयः, शतके कार सत्र यदि नाम द्रव्यास्तिकमतेन नित्यं वस्तु पर्यायास्तिकनयमतेन कथं तदेवानित्यं ? विरुद्धत्वात्, इति शङ्का, इयं उद्देशः३ चायुक्ता, द्रव्यापेक्षयैव तस्य नित्यत्वात्, पर्यायापेक्षया चानित्यत्वात् , दृश्यते चापेक्षयैकत्रैकदा विरुद्धानामपि धर्माणां || श्रमणानां |समावेशो, यथा जनकापेक्षया य एष पुत्रः स एव पुत्रापेक्षया पितेति । तथा नियमः-अभिग्रहा, तत्र यदि नाम सर्ववि-| रतिः सामायिकं तदा किमन्येन पारुष्यादिनियमेन ! सामायिकेनैव सर्वगुणावाप्ते, उक्तश्वासी इति शङ्का, इयं चायुक्ता, | यतः सत्यपि सामायिके युक्तः पौरुष्यादिनियमः, अप्रमादवृद्धिहेतुत्वादिति, आह च-"सामाइए वि हु सावजचाग-18 रुवे उगुणकरं एवं । अपमायवुहिजणगसणेण आणाओ विनेयं ॥१॥"ति। तथा प्रमाण-प्रत्यक्षादि, तत्रागमप्रमाणम्आदित्यो भूमेरुपरि योजनशतैरष्टाभिः संचरति चक्षुःप्रत्यक्षं च तस्य भुवो निर्गच्छतो ग्राहकमिति किमत्र सत्यमिति || सन्देहा, अब समाधिः-न हि सम्यक् प्रत्यक्षमिदं, दूरतरदेशतो विभ्रमादिति ॥ प्रथमशते तृतीयोद्देशकः ॥ ३॥ [३७] दीप अनुक्रम [४५]] 5 ॥६२॥ अनन्तरोद्देशके कर्मण उदीरणवेदनायुक्तमिति तस्यैव भेदादीन् दर्शयितुं तथा द्वारगाथायां 'पगइ'त्ति यदुक्तं तच्चाभिधातुमाहकति णं भंते ! कम्मप्पगडीओ पण्णताओ? गोयमा ! अह कम्मप्पगडीओ पण्णत्ताओ, कम्मप्पगडीए १ सर्वसायद्यत्यागरूपे सामायिक सत्यप्येतत्पौरुप्यादि गुणकरमप्रमादवृद्धिजनकत्वादाज्ञातो विज्ञेयम् ॥ १॥ अत्र प्रथम-शतके तृतीय-उद्देशक: समाप्त: अथ प्रथम-शतके चतुर्थ-उद्देशक: आरब्ध: ~130~ Page #132 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [३८] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८] गाथा पडमो उद्देसो नेयब्यो जाव अणुभागो सम्मत्तो । गाहा-कह पयडी कह बंधइ काहि व ठाणेहि बंधई पय-18 डी। कइ वेदेह य पयडी अणुभागो कइविहो कस्स॥१॥ (सू०३८) | 'कइण'मित्यादि व्यक्त, नवरं 'कम्मपगडीए'त्ति प्रज्ञापनायां त्रयोविंशतितमस्य कर्मप्रकृत्यभिधानस्य पदस्य प्रथमोद्देशको नेतव्यः, एतद्वाच्यानां चार्थानां सङ्ग्रहगाथाऽस्तीत्यत आह-गाहा, सा चेयम्-'कई'त्यादि, तत्र 'कइप्पगडी'ति | द्वारं, तच्चैवम्-'कडणं भंते ! कम्मप्पगडीओ पन्नत्ताओ? गोयमा ! अह, तंजहा-णाणावरणिज्ज'मित्यादि । 'कह बंधई त्यादि द्वारमिदं चैवम्-'कहनं भंते ! जीवे अट्ठ कम्मपगडीओ बंधइ ? गोयमा ! णाणावरणिजस्स कम्मस्स उदएणं, * सणावरणिज कर्म निग (य)च्छई' विशिष्टोदयावस्थं जीवस्तदासादयतीत्यर्थः 'दरिसणावरणिजस्स कम्मस्स उद-12 एणं दसणमोहणिज कम्मं निग्गच्छइ' विपाकावस्थां करोतीत्यर्थः, 'दंसणमोहणिज्जस्स कम्मस्स उदएणं मिच्छत्तं निग्ग| च्छाइ, मिच्छत्तेणं उदिनेणं एवं खलु जीवे अहकम्मप्पगडीओ वंधई' इत्यादि, न चैवमिहेतरेतराश्रयदोषः, कर्मबन्धप्रवाहस्यानादित्वादिति । 'कहहि व ठाणेहित्ति द्वार, तच्चैवम्-'जीवेणं भंते ! णाणावरणिज कर्म कइहिं ठाणेहिं बंध? गोयमा ! दोहिं ठाणेहि, तंजहा-रागेण य दोसेण य' इत्यादि । 'कह वेएइ यत्ति द्वारमिदं चैवम्-'जीवे णं भंते ! कइ | कम्मप्पगडीओ वेएइ ? गोयमा! अस्थगइए वेएइ अत्थेगतिए नो वेएइ, जे वेएइ से ते अइत्यादि, 'जीवे णं भंते ।। णाणावरणिज्ज कम्मं वेएइ ? गोयमा ! अत्थेगइए वेएइ अत्थेगतिए नो वेएई केवलिनोऽवेदनात् , 'गेरइए णं भंते ! णाणावरणिजं कम्मं वेएइ ? गोयमा ! नियमा वेएइ'इत्यादि । 'अणुभागो कइविहो कस्स'त्ति कस्य कर्मणः कति-14 दीप अनुक्रम [४६-४७] Santaratmanna hिurmurary.org 'कर्म-प्रकृति तस्या भेदा: एवं वर्णनं ~ 131~ Page #133 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [३८] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८] व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः ॥६३।। गाथा विधो रसः ! इति द्वारम् , इदं चैवम्-"णाणावरणिजस्स णं भंते ! कम्मस्स कतिविहे अणुभागे पण्णत्ते ? गोयमा ! १ शतके दसविहे अणुभागे पण्णत्ते, तंजहा-सोयावरणे सोयविन्नाणावरणे"इत्यादि, द्रव्येन्द्रियावरणो भावेन्द्रियावरणश्चेत्यर्थः ॥ll अथ कर्मचिन्ताऽधिकारान्मोहनीयमाश्रित्याह ४ प्रकृत्यादिजीवेणं भंते ! मोहणिजेणं कडेणं कम्मेणं उदिनेणं उबढाएजा? हंना उवट्ठाएजा । से भंते ! किं वीरियत्ताए उवद्यापज्जा अवीरियत्ताए उवहाएजा गोयमा! वीरियत्ताए उवट्ठाएजा नो अवीरियत्ताए उवट्ठा एज्जा, जइ वीरियत्ताए उवट्ठाएजा किं बालवीरियत्ताए उचढाएज्जा पंडियवीरियत्ताए उवहाएजा बालपंडिलायबीरियत्ताए उवटाएजा ?, गोयमा ! बालवीरियत्ताए उवहाएजा णो पंडियबीरियत्ताए उवद्याएजा णो बालपंडियवीरियत्ताए उचट्ठाएजा। जीवेणं भंते ! मोहणिजेणं कडेणं कम्मेणं उदिनेणं अवफमेजा हंता अवकमज्जा, से भंते ! जाव बालपंडियवीरियत्ताए अवकमेजा ३१, गोयमा वालवीरियत्ताए अवकमेजा नो पंडि यवीरियत्ताए अवक्कमेजा, सिय बालपंडियवीरियत्ताए अवक्कमेजा।जहा उदिनेणं दो आलावगा तहा उवसंतेनाणवि दो आलावगा भाणियब्वा, नवरं उवट्ठाएज्जा पंडियवीरियत्ताए अवकमेजा यालपंडियवीरिपत्ताए । से भंते !किं आयाए अवकमइ अणायाए अवकमाइ ? गोयमा ! आयाए अवकमइ णो अणायाए अवक्कमह, मोहणिज्ज कम्म एमाणे से कहमेयं भंते ! एवं ? गोयमा ! पुचि से एयं एवं रोयह इयाणि से एयं एवं नो रोयइ एवं खलु एवं ॥ (सू०३९) KASACREACOCONG दीप अनुक्रम [४६-४७] SAREBIEathrITA B ILanmarary aru ~ 132~ Page #134 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: ॐ*% प्रत सूत्रांक [३९] 'मोहणिजेण'ति मिथ्यात्वमोहनीयेन 'उदिपणेणं ति उदितेन 'उवहाएजत्ति उपतिष्ठेत्' उपस्थान-परलोकक्रियास्वभ्युपगमं कुर्यादित्यर्थः, 'वीरियत्ताए'त्ति वीर्ययोगाद्वीर्यः-प्राणी तद्भावो वीर्यता, अथवा वीर्यमेव स्वार्थिकप्रत्यया॥ीर्यता वीर्याणां वा भावो वीर्यता, तया, 'अचीरियत्ताए'त्ति अविद्यमानवीर्यतया वीर्याभावेनेत्यर्थः, 'नो अवी रियत्ताएत्ति वीर्यहेतुकत्वादुपस्थानस्येति । 'बालवीरियत्ताए'त्ति बालः-सम्यगर्थानवबोधात् सद्बोधकार्यविरत्यभा४ावाच मिथ्यादृष्टिस्तस्य या वीर्यता-परिणतिविशेषः सा तथा तया । 'पंडियवीरियताए'त्ति पण्डितः-सकलाMवद्यवर्जकस्तदन्यस्य परमार्थतो निनित्त्वेनापण्डितत्वाद्, यदाह-"तज्ज्ञानमेव न भवति यस्मिन्नदिते विभाति मारागगणः। तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ॥१॥" इति, सर्वविरत इत्यर्थः । 'बालपंडियवी-13 सारिपत्ताए'त्ति बालो देशे विरत्यभावात् पण्डितो देश एव विरतिसद्भावादिति बालपण्डितो-देशविरत: मिथ्यात्वेट उदिते मिथ्यादृष्टित्वाज्जीवस्य बालवीर्येणैवोपस्थानं स्यान्नेतराभ्याम् , एतदेवाह-'गोयमें'त्यादि ॥ उपस्थानविपक्षोऽपक्रमणमतस्तदाश्रित्याह-'जीवे णमित्यादि 'अवक्कमेन्ज'त्ति 'अपकामेत्' अपसर्पेत् , उत्तमगुणस्थानकाद् हीनतरं3 गच्छेदित्यर्थः, 'बालचीरियत्ताए अधक्कमेज'त्ति मिथ्यात्वमोहोदये सम्यक्त्वात् संयमाद्देशसंयमाद्वा 'अपक्रामेत् मिथ्यादृष्टिर्भवेदिति । णो पंडियबीरियत्ताए अवक्कमेज'त्ति, नहि पण्डितत्वात्प्रधानतरं गुणस्थानकमस्ति यतः पण्डितवीर्येणापसत्, "सिय बालपंडियवीरियत्ताए अवक्कमेजति स्यात्-कदाचिच्चारित्रमोहनीयोदयेन संयमादपगत्य बालपण्डितवीर्येण देशविरतो भवेदिति । वाचनान्तरे त्वेवम्-'बालवीरियत्ताए नो पंडियबीरियचाए नो दीप अनुक्रम %-55555 [४८] Mastaram.org ~ 133~ Page #135 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३९] दीप अनुक्रम [४८] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [४], मूलं [३९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ ६४ ॥ बालपंडियवीरित्ताए 'सि, तत्र च मिथ्यात्वमोहोदये बालवीर्यस्यैव भावादितरवीर्यद्वयनिषेध इति । उदीर्णविपक्षत्वादुपशान्तस्येत्युपशान्तसूत्रद्वयं तथैव, नवरम् 'उबठ्ठाएजा पंडियवीरियन्ताए'ति उदीर्णालापकापेक्षयोपशान्तालापकयोरयं विशेष:-प्रथमालापके सर्वथा मोहनीयेनोपशान्तेन सतोपतिष्ठेत क्रियासु पण्डितवीर्येण, उपशान्तमोहावस्थायां पण्डितबीर्यस्यैव भावादितरयोश्चाभावात् । वृद्धैस्तु काञ्चिद्वाचनामाश्रित्येदं व्याख्यातं - मोहनीयेनोपशान्तेन सता न मिथ्यादृष्टिर्जायते, साधुः श्रावको वा भवतीति । द्वितीयालाप के तु 'अवकमेज बालपंडियबीरियत्ताए 'सि, मोहनीयेन हि उपशान्तेन संयतत्वाद्वाउपण्डितवीर्येणापक्रामन् देशसंयतो भवति, देशतस्तस्य मोहोपशमसद्भावात्, न तु मिथ्यादृष्टिः, मोहोदय एव तस्य भावात्, मोहोपशमस्य चेहाधिकृतत्वादिति । अथापक्रामतीति यदुक्तं तत्र सामान्येन प्रश्नयन्नाह - 'से भंते! कि' मित्यादि, 'से'ति असी जीवः, अथार्थो वा शब्दः, 'आयाए 'त्ति आत्मना 'अणायाए'त्ति अनात्मना, परत इत्यर्थः 'अपक्रामति' अपसर्पति, पूर्व पण्डितत्वरुचिर्भूत्वा पश्चान्मिश्ररुचिर्मिथ्यारुचिर्वा भवतीति, कोऽसौ ? इत्याह-मोहनीय कर्म मिथ्यात्वमो हनीयं चारित्रमोहनीयं वा वेदयन्, उदीर्णमोह इत्यर्थः । 'से' कहमेयं भंते 'ति अथ 'कथं' केन प्रकारेण 'एतद्' अपक्रमणम् ' एवं 'ति मोहनीयं वेदयमानस्येति, इहोत्तरं 'गोयमे' त्यादि, 'पूर्वम्' अपक्रमणात् प्राग् 'असो' अपक्रमणकारी जीवः 'एतद्' जीवादि अहिंसादि वा वस्तु 'एवं' यथा जिनैरुक्तं 'रोचते' श्रद्धन्ते करोति वा, 'इदानीं ' मोहनीयो| दयकाले 'सः' जीवः 'एतत्' जीवादि अहिंसादि वा 'एवं' यथा जिनैरुकं 'नो रोचते' न श्रद्धत्ते न करोति वा, 'एवं खलु' उक्तप्रकारेण 'एतवू' अपक्रमणम्, 'एवं' मोहनीय वेदने इत्यर्थः ॥ मोहनीय कर्माधिकारात् सामान्यकर्म चिन्तयन्नाह For Parts Only ~ 134~ १ शतके उद्देशः ४ मोहनीयोदयादुप१ स्थानादि सू ३९ ॥ ६४ ॥ nray or Page #136 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४०] से नूणं भंते ! मेरइयस्स वा तिरिक्खजोणियस्स वा मणूसस्स वा देवस्स वा जे कडे पावे कम्मे नत्थर तस्स अवेइयत्ता मोक्खो, हंता गोयमा ! नेरइयरस वा तिरिक्ख०मणु देवस्स वा जे कडे पावे कम्मे नस्थि तस्स अवेइत्ता मोक्यो । से केणटेणं भंते ! एवं वुच्चति-नेरइयस्स वा जाच मोक्त्रो, एवं खलु मए गोयमा! दुविहे कम्मे पण्णत्ते, तंजहा-पएसकम्मे य अणुभागकम्मे य, तत्थ णं जं तं पएसकम्मं तं नियमा वेएइ, तस्थ णं तं अणुभागकम्मं तं अस्थेगइयं वेएइ अत्थेगइयं नो वेएइ । णायमेयं अरहया सुयमेयं अरहया विनायमेयं अरहया इम कम्मं अयं जीवे अज्झोवगमियाए वेयणाए बेदिस्सइ इमं कम्मं अयं जीवे उवक्रमि-18 याए वेदणाए वेदिस्सह, अहाकम्म अहानिकरणं जहा जहा तं भगवया दिड तहा तहा तं विप्परिणमिस्सतीति, से तेणटेणं गोयमा ! नेरइयस्स वा ४ जाव मोक्खो ॥ (सू०४०) | 'नेरइयास्स वे'त्यादी नास्ति मोक्षः इत्येवं संबन्धात्षष्ठी, 'जे कडे'त्ति तैरेव यद्बद्धं 'पावे कम्मे त्ति 'पापम्' अशुभं | नरकगत्यादि, सर्वमेव वा 'पापं' दुष्ट, मोक्षव्याघातहेतुत्वात् , 'तस्स'त्ति तस्मात्कर्मणः सकाशात् 'अवेइयत्त'त्ति तत्कर्मा&| ननुभूय एवं खलु'त्ति वक्ष्यमाणप्रकारेण 'खलु' वाक्यालङ्कारे 'मए'त्ति मया, अनेन च वस्तुप्रतिपादने सर्वज्ञपेनात्मनः | स्वातन्यं प्रतिपादयति, पएसकम्मे यत्ति प्रदेशा:-कर्मपुद्गला जीवप्रदेशेष्योतप्रोतास्तद्रूपं कर्म प्रदेशकर्म 'अणुभागक-5 ४म्मे यत्ति अनुभाग:-तेषामेव कर्मप्रदेशानां संवेद्यमानताविषयो रसस्तद्रूपं कर्मानुभागकर्म, तत्र यत्प्रदेशकर्म तन्नियमाद्वे दयति, विपाकस्याननुभवनेऽपि कर्मप्रदेशानामवश्यं क्षपणात्, प्रदेशेभ्यः प्रदेशानियमाच्छातबतीत्यर्थः, अनुभागकर्म च दीप अनुक्रम [४९] Munaturanorm ~135~ Page #137 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४०] (०५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: CATE-AC प्रत सूत्रांक ॥६५॥ [४०] व्याख्या-1 तथाभावं वेदयति वा न वा, यथा मिथ्यात्वं तत्क्षयोपशमकालेऽनुभागकर्मतया न वेदयति प्रदेशकर्मतया तु वेदयत्ये- १ शतक प्रज्ञप्तिः वेति । इह च द्विविधेऽपि कर्मणि वेदयितव्ये प्रकारद्वयमस्ति, तच्चाहतैव ज्ञायते इति दर्शयन्नाह-'ज्ञात' सामान्येनाव- I | उद्देश ४ अभयदेवी गतम् 'एतदु' वक्ष्यमाणं वेदनाप्रकारद्वयम् 'अर्हता' जिनेन 'सुयं ति 'स्मृत' प्रतिपादितम् अनुचिन्तितं वा, तत्र स्मृत-18 या वृत्तिःशश | मिव स्मृतं केवलित्वेन स्मरणाभावेऽपि जिनस्यात्यन्तमव्यभिचारसाधादिति, 'विण्णायं' ति विविधप्रकारैः-देशकाला| दिविभागरूपैति विज्ञातं, तदेवाह-इम कम्म अयं जीवेत्ति, अनेन द्वयोरपि प्रत्यक्षतामाह केवलित्वादर्हतः, 'अज्झो- सू ४० वगमियाए'त्ति प्राकृतत्वादभ्युपगमः-प्रवज्याप्रतिपत्तितो ब्रह्मचर्यभूमिशयनकेशलुश्चनादीनामङ्गीकारस्तेन निर्वृत्ता आभ्यु| पगमिकी तया 'वेयइस्सइत्ति भविष्यकालनिर्देशः भविष्यत्पदार्थो विशिष्टज्ञानवतामेव ज्ञेयः अतीतो वर्तमानश्च पुनरनु| भवद्वारेणान्यस्यापि ज्ञेयः संभवतीति ज्ञापनार्थः, 'उपकमियाए'त्ति उपक्रम्यतेऽनेनेत्युपक्रमः-कर्मवेदनोपायस्तत्र भवा औ-12 पक्रमिकी-स्वयमुदीर्णस्योदीरणाकरणेन वोदयमुपनीतस्य कर्मणोऽनुभवस्तया औपक्रमिक्या वेदनया वेदयिष्यति, तथा च 8 'अहाकम्मति यथाकर्म-धद्धकर्मानतिक्रमेण 'अहानिगरणति निकरणानां-नियतानां देशकालादीनां करणानां-विप-| |रिणामहेतूनामनतिक्रमेण यथा यथा तत्कर्म भगवता दृष्टं तथा तथा विपरिणस्यतीति, इतिशब्दो वाक्यार्थसमाप्ताविति ॥|| | अनन्तरं कर्म चिन्तितं, तञ्च पुद्गलात्मकमिति परमाण्वादिपुद्गलांश्चिन्तयन्नाह-अथवा परिणामाधिकारात्पुद्गलपरिणाममाह-2॥६५ ।। एस णं भंते ! पोग्गले तीतमणतं सासयं समयं भुवीति वत्तब्वं सिया ?, हंता गोयमा ! एस णं पोग्गले अतीतमणतं सासयं समयं भुवीति वत्तव्वं सिया । एस भंते ! पोग्गले पडुप्पन्नसासयं समयं भवतीति दीप अनुक्रम [४९] P anauranorm ~ 136~ Page #138 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४१] * वत्तव्यं सिया?, हंता गोयमा!तं चेव उचारेयव्वं । एस णं भंते ! पोग्गले अणागयमणतं सासर्य समय 2 भविस्सतीति बत्तब्वं सिया?, हन्ता गोयमा ! तं चेव उच्चारेयव्वं । एवं खंघेणवि तिन्नि आलावगा, एवं जीवेणवि तिन्नि आलावगा भाणियब्वा ॥ (सू०४१)॥छ उमत्थे णं भते! मणूसे अतीतमणतं सासयं समयं भुवीति केवलेणं संजमेण केवलेणं संवरे केवलेणं बंभचेरवासेणं केवलाहिं पबयणमाईहिं सिन्शिसु बुझिसु जाव सम्पदुक्खाणमंतं करिंसु ? गोयमा! नो इणहे समहे । से केणटेणं भंते ! एवं बुचड तं चेव जावx अंतं करेंसु ? गोयमा ! जे के अंतकरा वा अंतिमसरीरिया वा सव्वदुक्खाणमंतं करेंसु वा करेंति वा करिस्संति वा सव्वे ते उप्पन्ननाणदंसणधरा अरहा जिणे केवली भविता तओ पच्छा सिझंति बुझंति मुचंति । परिनिब्वायंति सव्वदुक्खाणमंतं करेंसु वा करेंति वा करिस्संति बा, से तेणटेणं गोयमा! जाय सव्वदुक्खा णमंतं करेंसु०, पडप्पन्नेऽवि एवं चेव नवरं सिझंति भाणियब्वं, अणागएवि एवं चेव, नवरं सिज्झिस्संति । Xभाणियव्यं, जहा छउमस्थो तहा आहोहिओवि तहा परमाहोहिओऽपि तिन्नि तिन्नि आलावगा भाणि-16 लायब्वा । केवली गं भंते ! मणूसे तीतमणतं सासयं समयं जाव अंतं करेंसु ? हेता सिर्जिझसु जाव अंतं क रसु, एते तिन्नि आलाचगा भाणियब्धा छउमत्थस्स जहा नवरं सिझिसु सिझंति सिज्झिस्सति । से पूर्ण । भंते! तीतमणतं सासयं समयं पडुप्पन्नं वा सासयं समयं अणागयमणंतं वा सासयं समयं जे केइ अंतकरा ६ वा अंतिमसरीरिया वा सव्वदुक्खाणमंतं करेंसु वा करेंति वा करिस्संति वा सब्वे ते उप्पन्ननाणदसणधरा दीप अनुक्रम stotCREACTERIES [५०] SAREaurand ana M ontierary.orm ~ 137~ Page #139 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४२] (०५) मुनि दीपर त्नसा गरेण १शतके व्याख्या- प्रज्ञप्तिः अभयदेवी- उद्देशः४ पुद्गलपरि सक प्रत लित.. णामःसू४१ सिद्धिप्रकारः सू४२ सत्राक [४२] SEXREX आग अरहा जिणे केवली भवित्ता तओ पच्छा सिझंति जाव अंसं करेस्संति वा? हंता गोयमा तीतमणतं सासर्य समयं जाव अंतं करेस्संति वा । से नूर्ण भंते ! उप्पन्ननाणदसणधरे अरहा जिणे केवलि अलमत्थुत्ति वत्सव्वं सिया हंता गोयमा ! उप्पन्ननाणदंसणधरे अरहा जिणे केवली अलमत्थुत्ति वत्तव्वं सिया । सेवं भंते ! सेवं भंते ! ति ॥ (सू०४२)॥ चउत्थो उद्देसो समत्ती ॥१-४॥ | 'पोग्गले'त्ति परमाणुरुत्तरत्र स्कन्धग्रहणात् 'तीतंति अतीतम् ,इह च सर्वेऽध्वभावकाला(अकर्मकधातुसंयोगे देशः कालो | भावो गन्तव्योऽध्या च कर्मसंज्ञक इति वाच्यम्-वार्तिकम् ) इत्यनेनाधारे द्वितीया, ततश्च सर्वस्मिन्नतीत इत्यर्थः, 'अणंतं' |ति अपरिमाणम् , अनादित्वात् , 'सासर्य'ति सदा विद्यमानं, न हि लोकोऽतीतकालेन कदाचिच्छून्य इति, 'समय'ति | कालं 'शुचित्ति अभूदिति, एतद्वक्तव्यं स्यात् ? सद्भतार्थत्वात, 'पडप्पन्नं ति प्रत्युत्पन्नं वर्तमानमित्यर्थः, वत्तेमानस्यापि | शाश्वतत्वं सदाभावाद्, एवमनागतस्यापीति । अनन्तरं स्कन्ध उक्तः, स्कन्धश्च स्वप्रदेशापेक्षया जीवोऽपि स्यादिति | जीवसूत्र, जीवाधिकाराच्च प्रायो यथोत्तरप्रधानजीववस्तुवक्तव्यतामहेशकान्तं यावदाह-छउमत्थे णमित्यादि, इह छद्मस्थोऽवधिज्ञानरहितोऽवसेयो, न पुनरकेवलिमात्रम् , उत्तरत्रावधिज्ञानिनो वक्ष्यमाणत्वादिति, 'केवलेणं'ति असहायेन शुद्धेन वा परिपूर्णेन वाऽसाधारणेन वा, यदाह-"केवलमेगं सुद्धं सगलमसाहारणं अणंतं च" 'संजमेणं ति पृथिव्यादि| रक्षणरूपेण 'संवरेणंति इन्द्रियकपायनिरोधेन 'सिन्झिसु' इत्यादौ च बहवचनं प्राकृतत्वादिति । एतच गीतमनाने १ केवलमेकं शुद्धं सकलमसाधारणमनन्तं च ॥ दीप अनुक्रम [५१] सूत्र[०५] "भग SaMEdicato o n FarPuraaNEPrwate timonly वती __ri नापी निति. ~ 138~ Page #140 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: SACCASE प्रत सूत्रांक [४२] R-6-4% 4 नाभिप्रायेण पृऐ-यदुत उपशाम्तमोहाद्यवस्थायां सर्वविशुद्धाः संयमादयोऽपि भवन्ति विशुद्धसंयमादिसाध्या व सिद्धिरिति सा छद्मस्थस्यापि स्यादिति । 'अंतकरे' ति भवान्तकारिणः, ते च दीर्घतरकालापेक्षयाऽपि भवन्तीत्यत आहअंतिमसरीरिया वत्ति अन्तिमं शरीरं येषामस्ति तेऽन्तिमशरीरिकाः, चरमदेहा इत्यर्थः, वाशब्दौ समुच्चये । 'सब्ब-8 दुक्खाणमंतं करेंसु' इत्यादी 'सिन्झिसु सिझंती'त्याद्यपि द्रष्टव्यं, सियाद्यविनाभूतत्वात् सर्वदुःखान्तकरणस्येति, |'उप्पन्ननाणदंसणधरे'ति उत्पन्ने ज्ञानदर्शने धारयन्ति ये ते तथा, न त्वनादिसंसिद्धज्ञानाः, अत एव 'अरह'त्ति पूजाहाः 'जिण'त्ति रागादिजेतारः, ते च छद्मस्था अपि भवन्तीत्यत आह-'केवली'ति सर्वज्ञाः, 'सिझंती' त्यादिषु चतुर्घ पदेषु वर्तमाननिर्देशस्य शेषोपलक्षणत्वात् 'सिझिसु सिझंति सिज्झिस्संती'त्येवमतीतादिनिर्देशो द्रष्टव्यः, अत एव 'सब्बदु खाण' मित्यादौ पञ्चमपदेऽसौ विहित इति । 'जहा छउमत्थो' इत्यादेरियं भावना-'आहोहिएणं भंते ! मणूसेऽती| तमणतं सासय' मित्यादि दण्डकत्रयं, तत्राधः-परमावधेरधस्ताद् योऽवधिः सोऽधोऽवधिस्तेन यो व्यवहर त्यसौ आधो-12 ऽवधिका-परिमितक्षेत्रविषयावधिकः 'परमाहोहिओ'त्ति परम आघोऽवधिकाद् यः स परमाधोऽवधिकः, प्राकृतत्वाच्च व्यत्ययनिर्देशः परमोहिओत्ति कचित्पाठो व्यक्तश्च, स च समस्तरूपिद्रव्यासायातलोकमात्रालोकखण्डासपातावस-14 पार्पिणीविषयावधिज्ञानः, 'तिन्नि आलावग'त्ति कालत्रयभेदतः, 'केवली ण'मित्यादि केवलिनोऽप्येते एव त्रयो दण्डकाः विशेषस्तु सूत्रोक्त एवेति । 'से णूण मित्यादिषु कालत्रयनिर्देशो वाच्य एवेति, 'अलमत्थुत्ति वत्तव्वं सिय'त्ति 'अल दीप अनुक्रम [५१] करसह -% M unmurary.org ~139~ Page #141 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२] गा- मस्तु' पर्याप्तं भवतु नातः परं किञ्चिद् ज्ञानान्तरं प्राप्तव्यमस्यास्तीत्येतद्वक्तव्यं 'स्यात् भवेत्, सत्यत्वादस्येति ॥ शतक प्रज्ञप्तिः । प्रथमशते चतुर्थोद्देशकः समाप्तः ॥१-४॥ Pउद्देशः ५ अभयदेवी नारकादीया वृत्तिः१४ HIMI अनन्तरोदेशकस्थान्तिमसूत्रेष्वहदादय उक्तास्ते च पृथिव्यां भवन्तीति अथवा पृथिवीतोऽप्युवृत्य मनुजत्वमवाप्ताः नामासन्तस्ते भवन्तीति पृथिवीप्रतिपादनायाह तथा 'पुढवित्ति यदुद्देशकसहिण्यामुक्तं तत्प्रतिपादनाय चाह वासा ॥६ ॥ कति गंभंते ! पुढवीओ पन्नत्ताओ?, गोयमा! सत्त पुढचीओ पन्नत्ताओ, जहा-रयणप्पभा जाच तम-द तमा ॥ इमीसे णं भंते ! रयणप्पभाए पुढवीए कति निरयावाससयसहस्सा पन्नत्सा ?, गोयमा! तीसं निरयावाससयसहस्सा पन्नत्सा, गाहा-तीसा य पन्नवीसा पन्नरस दसेव या सपसहस्सा । तिन्नेगं पंचूर्ण पंचेच अणुत्तरा निरया ॥१॥ केवइया णं भंते ? असुरकुमारावाससयसहस्सा पन्नत्ता?, एवं-चउसही असुराणं लाचउरासीई य होइ नागाणं । यावत्तरि सुवन्नाण वाउकुमाराण छन्न उई॥१॥ दीवदिसाउदहीणं विजुकुमा-IP रिंदणियमग्गीणं । उहंपि जुयलयाणं छावत्तरिमो सयसहस्सा ॥२॥ केवइया णं भंते ! पुढविकाइयावा| ससपसहस्सा पपणता?, गोयमा असंखेवा पुढविकाइयावाससयसहस्सा पण्णत्ता,गोयमा !जाव असंखिजा AAIL|६७॥ जोतिसियचिमाणावाससयसहस्सा पण्णत्ता । सोहम्मे भंते ! कप्पे केवइया विमाणावाससयसहस्सा पण्णत्ता, गोयमा ! बत्तीसं विमाणावाससयसहस्सा पण्णत्ता, एवं-पत्तीसहावीसा बारस अट्ट चउरो सयसहस्सा । पन्ना चत्तालीसा छच्च सहस्सा सहस्सारे ॥१॥ आणयपाणयकप्पे चत्तारि सयाऽऽरणचुए 153 दीप अनुक्रम [५१] अत्र प्रथम-शतके चतुर्थ-उद्देशकः समाप्त: अथ प्रथम-शतके पंचम-उद्देशक: आरब्ध: ~140~ Page #142 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [४३] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: -960254 प्रत सूत्रांक [४३] द्र तिन्नि । सत्तं विमाणसयाई चउसुवि एएसु कप्पेसुं ॥२॥ एकारसुत्तरं हेडिमेसु सत्तुत्तरं सयं च मज्झि मए । सयमेग उचरिमए पंचेच अणुत्तरविमाणा ॥३॥ (सू०४३) । तत्र 'रयणप्पभत्ति नरकवर्ज प्रायः प्रथमकाण्डे इन्द्रनीलादिबहुविधरत्नसम्भवात् रत्नानां प्रभा-दीप्तिर्यस्यां सा रत्नप्रभा.यावत्करणादिदं दृश्य-शर्कराप्रभावालुकाप्रभा पङ्कप्रभा धूमप्रभा तमःप्रभेति, शब्दार्थश्च रत्नप्रभावदिति, 'तम-1| तमति तमस्तमःप्रभेत्यर्थः, तत्र प्रकृष्टं तमस्तमस्तमस्तस्येव प्रभा यस्याः सा तमस्तम-प्रभा ॥ एतासु च नरकावासा भवन्तीति तान् आवासाधिकाराच शेषजीवावासान् परिमाणतो दर्शयन्नाह-'इमीसे णमित्यादि, 'अस्यां विनेयप्रत्यक्षायां 'नरयावाससयसहस्स'त्ति आवसन्ति येषु ते आवासाः नरकाश्च ते आवासाश्चेति नरकावासास्तेषां यानि शत सहस्राणि तानि तथेति । शेषपृथिवीसूत्रणि तु गाथाऽनुसारेणाध्येयानि, अत एवाह-'गाह'त्ति, सा चेयं-'तीसा य वापन्नवीसा इत्यादि, सूत्राभिलापश्च-'सकरप्पभाए णं भंते ! पुढवीए कइ निरयावाससयसहस्सा पन्नत्ता, गोयमार पणवीसं निरयावाससयसहस्सा पन्नत्ता' इत्यादिरिति । 'छण्डंपि जुयलयाण'ति, दक्षिणोत्तरदिग्भेदेनासुरादिनिकायो द्विभेदो भवतीति युगलान्युक्तानि, तत्र षट्सु युगलेषु प्रत्येकं षट्सप्ततिर्भवनलक्षाणामिति । एषां चासुरादिनिकाययुमगलानां दक्षिणोत्तरदिशोरयं विभाग:-"चउतीसा चउचत्ता अकृत्तीसं च सयसहस्साओ । पन्ना चत्तालीसा दाहिणओ १ चतुस्विंशचतुश्चत्वारिंशदष्टत्रिंशच्च शतसहस्राणि । पञ्चाशचत्वारिंशच दक्षिणस्यां भवनानि भवन्ति ॥ १॥ [१० लक्षाः षष्णां प्रत्येकम् ] SS- 160*994 दीप अनुक्रम [५२-६० REautam 17amurary.om नाराकादिनाम् नामानि एवं वर्षा: ~141~ Page #143 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [४३] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४३] व्याख्या-हस IPा हुंति भवणाई ॥१॥" 'चत्तालीस'त्ति द्वीपकुमारादीनां पण्णां प्रत्येकं चत्वारिंशद्भवनलक्षा, "तीसा पत्तालीसा || १ शतके प्रज्ञप्तिःचोत्तीस व सयसहस्साई । छायाला छत्तीसा उत्तरओ होति भवणाई ॥१॥"'छत्तीस'त्ति द्वीपकुमारादीनां षण्णां उद्देशः ५ अभयदेवी-& प्रत्येकं पत्रिंशद्भवनलक्षाणीति ॥ अथाधिकृतोद्देशकार्थसहाय गाथामाह स्थिती या वृत्तिः१ पुढवि द्विति ओगाहणसरीरसंघयणमेव संठाणे । लेस्सा “दिही णाणे जोगुव'ओगे य दस ठाणा ॥१॥ क्रोधोपयुइमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावाससि नेरइ तादिः ॥६८|| सू४४ it.याण केवड्या ठितिठाणा पण्णत्ता ?, गोयमा ! असंखेज्जा ठितिठाणा पण्णत्ता, तंजहा-जहनिया ठिती समयाहिया जहनिया ठिई दुसमयाहिया जाव असंखेजसमयाहिया जहनिया ठिई तप्पाउरगुकोसिया | ठिती ।। इमीसे णं भंते रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि | जहनियाए ठितीए वट्टमाणा नेरइया कि कोहोवउत्ता माणोवउत्ता मायोवउत्ता लोभोवउत्ता ?, गोयमा !16 सब्वेवि ताय होजा कोहोवउक्सा १, अहवा कोहोवउत्ता य माणोवउत्ते य २, अहवा कोहोवउत्ता य माणी-|| ४ व उत्ता य ३, अहवा कोहोबउत्ता य मायोवउत्ते य ४, अहवा कोहोवउत्ता यमायोवउत्ता य ५, अहवा। कोहोववत्ता य लोभोवउत्ते य ६, अहवा कोहोवउत्सा य लोभोवउत्ता य ७। अहवा कोहोवउत्ता य माणो-18/ ॥६८॥ वउत्ते य मायोवउत्ते य १, कोहोवउत्ता य माणोवउत्ते य मायोवउत्ता य२, कोहोवउत्ता य माणोवउत्ताला १ विशञ्चत्वारिंशचतुर्विंशच्चैव शतसहस्राणि षट्चत्वारिंशत् पण्णां प्रत्येक पत्रिंशदुत्तरस्यां भवनानि भवन्ति ॥ १ ॥ दीप अनुक्रम [५२-६० REaratini ~142~ Page #144 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [४४] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४] पाय मायोवउसे य ३, कोहोवउत्ता य माणोवउत्ता य मायाउबउत्ताय ४ एवं कोहमाणलोभेणवि चउ ४, एवं | कोहमायालोभेणवि चउ ४ एवं १२, पच्छा माणेण मायाए लोभेण य कोहो भइयन्वो,ते कोहं अमुंचता ८, एवं सत्तावीसं भंगा पब्बा ॥ इमीसे गं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि समयाहियाए जहन्नहितीए वट्टमाणा नेरइया किं कोहोवउत्ता माणोवउत्ता मायो वउत्ता लोभोवउत्ता?, गोयमा! कोहोवउत्ते य माणोवउत्ते य मायोवउत्ते य लोभोव उत्ते य, कोहोवउत्ता ट्रियमाणोवउत्ता य मायोवउत्ता य लोभोवउत्ता य, अहवा कोहोवउसे य माणोवउत्ते य, अहवा कोहो-IN व उत्ते य माणोवउत्ता य एवं असीति भंगा नेयच्चा, एवं जाव संखिजसमयाहिया ठिई असंखेजसमयाहि-8 | याए ठिईए तप्पाउग्गुकोसियाए ठिईए सत्तावीसं भंगा भाणियव्वा ॥ (सू०४४) 'पुढवी त्यादि, तत्र पुढवीति लुप्त विभक्तिकत्वानिर्देशस्य पृथिवीषु, उपलक्षणत्वाच्चास्य पृथिव्यादिषु जीवावासेष्विति द्रष्टव्यमिति । 'ठिहत्ति 'सूचनात् सूत्र'मिति न्यायात् स्थितिस्थानानि वाच्यानीति शेषः । एवम् 'ओगाहणे'ति अवगाहनास्थानानि, शरीरादिपदानि तु व्यक्तान्येव, एकारान्तं च पदं प्रथमैकवचनान्तं दृश्यम् , इत्येवमेतानि स्थितिस्थाअनादीनि दश वस्तूनि इहोदेशके विचारयितव्यानीति गाथासमासाथैः, विस्तरार्थं तु सूत्रकारः स्वयमेव वक्ष्यतीति, तत्र रत्नप्रभापृथिव्यां स्थितिस्थानानि तावत्मरूपयन्नाह-'इमीसे ण'मित्यादि व्यक्तं, नवरम् 'एगमेगंसि निरयावासंसित्ति प्रतिनरकावासमित्यर्थः 'ठितिठाण'त्ति आयुषो विभागाः 'असंखेजत्ति सङ्ख्यातीतानि, कथं, प्रथमपृथि-| दीप अनुक्रम [६१-६२ ~143~ Page #145 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४४] दीप अनुक्रम [६१-६२] ““भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [५], मूलं [ ४४] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः १ ॥ ६९ ॥ व्यपेक्षया जघन्या स्थितिर्दश वर्षसहस्राणि उत्कृष्टा तु सागरोपमम्, एतस्यां चैकैक समयवृद्ध्याऽसङ्ख्येयानि स्थितिस्थानानि भवन्ति, असङ्ख्येयत्वात्सागरोपमसमयानामिति, एवं नरकावासापेक्षयाऽप्यसङ्ख्यान्येव तानि केवलं तेषु जघन्योत्कृष्टविभागो प्रन्थान्तरादवसेयो यथा प्रथमप्रस्तटनरकेषु जघन्या स्थितिर्दश वर्षसहस्राणि उत्कृष्टा तु नवतिरिति, एतदेव दर्शयन्नाह - 'जहण्णिया ठितीत्यादि, जघन्या स्थितिर्दशवर्षसहस्रादिका इत्येकं स्थितिस्थानं, तच्च प्रतिनरकं भिन्नरूपं, सैव समयाधिकेति द्वितीयम्, इदमपि विचित्रम्, एवं यावदसत्येयसमयाधिका सा, सर्वान्तिमस्थितिस्थानदर्शनायाह-'तप्पाउग्गुकोसिय'त्ति, उत्कृष्टा असावनेकविधेति विशेष्यते तस्य विवक्षितनरकावासस्य प्रायोग्या - उचिता उत्कर्षिका तरप्रायोग्योत्कर्षिका इत्यपरं स्थितिस्थानम्, इदमपि चित्रं, विचित्रत्वादुत्कर्षस्थितेरिति ॥ एवं स्थितिस्थानानि प्ररूप्य तेष्वेव क्रोधाद्युपयुक्तत्वान्नारकाणां विभागेन दर्शयन्निदमाह-इमीसे णं इत्यादि, 'जहन्नियाए ठिईए वहमाणस्स'त्ति या यत्र नरकावासे जघन्या तस्यां वर्त्तमाना', 'किं कोहोबत्तेत्यादि प्रश्ने 'सच्चेवी' त्याद्युत्तरं तत्र च प्रतिनरकं जघ| न्यस्थितिकानां सदैव भावात् तेषु च क्रोधोपयुक्तानां बहुत्वात्सप्तविंशतिर्भङ्गकाः, एकादिसङ्ख्यात समयाधिक जघन्यस्थितिकानां तु कादाचित्कत्वात् तेषु च क्रोधाद्युपयुक्तानामेकत्वानेकत्वसम्भवादशीतिर्भङ्गकाः, एकेन्द्रियेषु तु सर्वकषायोपयुक्तानां प्रत्येकं बहूनां भावादभङ्गकम्, आह च "संभवइ जहिं विरहो असीई भंगा तहिं करेजाहि । जहियं न होइ विरहो अभंगयं सत्तवीसा वा ॥ १ ॥" अयं च तत्सत्तापेक्षो विरहो द्रष्टव्यो न सूत्पादापेक्षया, यतो रत्नप्रमायां चतुर्विंशति१ यत्र (एकादिसङ्ख्यात समयाधिकादी ) विरहः संभवति तत्राशीतिं भङ्गानां कुर्यात् । यत्र न विरहो भवति तत्रामङ्गकं सप्तविंशतिर्वा ॥ १ ॥ For Palsta Use Only ~ 144~ १ शतके उद्देशः ५ स्थितौ क्रोधोपयुकादिः सू ४४ ॥ ६९ ॥ Page #146 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४४] दीप अनुक्रम [६१-६२] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [५], मूलं [ ४४] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः मुहूर्त्ता उत्पादविरहकाल उक्तः, ततश्च यत्र सप्तविंशतिर्भङ्गका उच्यन्ते तत्रापि विरहभावादशीतिः प्राप्नोति, सप्तविंशतेश्वाभाव एवेति, तत्र 'सव्येवि ताव होज्ज कोहोवउत्त'त्ति, प्रतिनरकं स्वकीयस्वकीयस्थित्यपेक्षया जघन्यस्थितिकानां नारकाणां सदैव बहूनां सद्भावात् नारकभवस्य च क्रोधोदयप्रचुरत्वात्सर्व एव क्रोधोपयुक्ता भवेयुरित्येको भङ्गः १ | 'अहवा' इत्यादिना द्वित्रिचतुःसंयोगभङ्गा दर्शिताः, तत्र द्विकसंयोगे बहुवचनान्तं क्रोधममुञ्चता पडू भङ्गाः कार्याः, तथाहि कोधोपयुक्तश्च मानोपयुक्ताश्च १ तथा क्रोधोपयुक्ताश्च मानोपयुक्ताश्च २, एवं मायया एकत्व बहुत्वाभ्यां द्वौ, लोभेन च द्वौ, एवमेते द्विसंयोगे षट् । त्रिसंयोगे तु द्वादश भवन्ति १२, तथाहि — क्रोधे नित्यं बहुवचनं मानमाययोरेकवचनमित्येकः १, मानैकत्वे मायाबहुत्वे च द्वितीयः २, माने बहुवचनं मायायामेकत्वमिति तृतीयः ३, मानबहुत्वे मायाबहुत्वे च चतुर्थः ४, पुनः क्रोधमानलो मैरित्थमेव चत्वारः ४, पुनः क्रोधमाया लोभैरित्थमेव चत्वारः ४, एवमेते द्वादश १२ । चतुष्कसंयोगे त्वष्टौ तथाहि क्रोधे बहुवचनेन मानमायालोभेषु चैकयचनेनैकः, एवमेव लोभे बहुवचनेन द्वितीयः, एवमेतावेकवचनान्तमायया जाती, एवमेव बहुवचनान्तमाययाऽन्यौ द्वौ, एवमेते चत्वार एकवचनान्तमानेन जाताः, एवमेव बहुवचनान्तमानेन चत्वार इत्येवमष्टौ एवमेते जघन्यस्थितिषु नारकेषु सप्तविंशतिर्भवन्ति, जघन्यस्थितौ हि बहवो नारका भवन्त्यतः क्रोधे बहुवचनमेव ॥ 'समग्राहियाए जहनहिईए वट्टमाणा नेरइया किं कोहोबत्ता' इत्यादि प्रश्नः, इहोत्तरम् -'कोहोबउत्ते य' इत्यादयोऽशीतिर्भङ्गाः, इह समया|धिकायां यावत्सङ्ख्येय समयाधिकायां जघन्यस्थितौ नारका न भवन्त्यपि भवन्ति चेदेको वाऽनेको वेति ततः क्रोधादि For Parts Only ~ 145~ Janurary org Page #147 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [४४] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: स्थिती प्रत सूत्रांक [४४] ॥७ ॥ सू४४ दीप अनुक्रम [६१-६२ व्याख्या- वेकत्वेन चत्वारो विकल्पाः, बहुत्वेन चान्ये चत्वार एव ४, द्विकसयोगे चतुर्विंशतिः, तथाहि-क्रोधमानयोरेकत्वब- १ शतके प्रज्ञप्तिःहत्वाभ्यां चत्वारः ४, एवं क्रोधमाययोः ४, एवं क्रोधलोभयोः ४, एवं मानमाययोः ४, एवं मानलोभयोः ४, एवं माया-18/ उद्देशः ५ अभयदेवी लोभयोरिति ४ द्विकसंयोगे चतुर्विंशतिः । त्रिकसंयोगे द्वात्रिंशत् , तथाहि-क्रोधमानमायास्वेकत्वेनैकः, एष्वेव माया-द यावृत्तिः बहुत्वेन द्वितीयः, एवमेती मानैकत्वेन, द्वावेवान्यी तद्बहुत्वेन, एवमेते चत्वारः क्रोधेकत्वेन चत्वार एवान्ये क्रोधवहु-I क्रोधोपयुस्वेनेत्येवमष्टौ क्रोधमानमायात्रिके जाताः, तथैवान्येऽष्टौ क्रोधमानलोभेषु, तथैवान्येऽष्टौ क्रोधमायालोभेषु, तथैवान्येऽष्टौ || कादिः ॥४मानमायालोभेष्विति द्वात्रिंशत् । चतुष्कसंयोगे पोडश, तथाहि-क्रोधादिष्वेकत्वेनैको लोभस्य बहुत्वेन द्वितीयः, एव-III |मेती मायकत्वेन, तथाऽन्यो मायावहत्वेन, एवमेते चत्वारो मानकत्वेन, तथाऽन्ये चत्वार एवं मानबहुत्वेन, एवमेतेऽष्टी |कोधेकत्वेन, एवमन्येऽष्टौ क्रोधबहुत्वेनेति पोडश, एवमेते सर्व एवाशीतिरिति, एते च जघन्यस्थिती एकादिसङ्ग्यातान्त-18| Xसमयाधिकायां भवन्ति, असङ्ग्यातसमयाधिकायास्तु जघन्यस्थितेरारभ्योत्कृष्टस्थिति यावत्सप्तविंशतिभेगास्त एव, तत्र | है नारकाणां बहुत्वादिति । अथावगाहनाद्वारं तत्रPI इमीसे णं भंते ! रयणप्पभाए पदवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि नेरहयाणं केवइया ओगाहणाठाणा पन्नता?, गोयमा! असंखेज्जा ओगाहणाठाणा पन्नत्ता, तंजहा-जहनिया ओगाहणा, पदेसाहिया जहनिया ओगाहणा. दप्पएसाहिया जहनिया ओगाहणा, जाच असंखिजपएसाहिया जहनिया ओगाहणा, तप्पाउग्गुकोसिया ओगाहणा ॥ हमीसे भंते। रयणप्पभाए पुढवीए तीसाए निर-12 ॥७० REaamandon I nsurary.org ~146~ Page #148 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ४५ ] दीप अनुक्रम [ ६३ ] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [५], मूलं [४५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः ! यावाससयसहस्सेसु एगमेगंसि निरयावासंसि जन्नियाए ओगाहणाए वट्टमाणा नेरइया किं कोहोबत्ता ?, | असीइभंगा भाणियन्वा जाव संखिजपएसाहिया जहन्निया ओगाहणा, असंखेजपएसाहियाए जहन्नियाए ओगाहणाए बट्टमाणाणं तप्पाउग्गुक्कोसियाए ओगाहणाए वट्टमाणाणं नेरइयाणं दोसुवि सत्तावीसं भंगा ॥ इसीसे णं भंते! रपण० जाव एगमेगंसि निरयावासंसि नेरइयाणं कइ सरीरया पण्णत्ता १, गोयमा ! तिन्नि | सरीरया पण्णत्ता, तंजहा—बेउच्चिए तेयए कम्मए ॥ इमीसे णं भंते ! जाव वेडव्वियसरीरे बट्टमाणा नेरइया किं कोहोबत्ता ? सत्तावीसं भंगा भाणियव्वा, एएणं गमएणं तिन्नि सरीरा भाणियव्वा ॥ इमीसे णं भंते! रयणप्पभाए पुढविए जाब नेरइयाणं सरीरया किंसंघपणी पन्नता ? गोयमा । छण्हं संघयणार्ण अस्संघयणी, नेवट्ठी नेव छिरा नेव पहारूणि जे पोरगला अणिहा अकंता अप्पिया असहा अमणुन्ना अमणामा, एतेसिं सरीरसंघायत्ताए परिणमति ॥ इमीसे णं भंते! जाव छण्हं संघयणाणं असंघयणे वट्टमागाणं नेरइया किं कोहोबत्ता ? सत्तावीसं भंगा ॥ इमीसे णं भंते । रयणप्पभा जाव सरीरिया किंसंठिया | पन्नता ? गोयमा ! दुबिहा पन्नता, तंजहा भवधारणिजा प उत्तर विउब्विया य, तत्थ णं जे ते भवधारणिजा ते इंडसंठिया पण्णत्ता, तत्थ णं जे ते उत्तरवेडब्बिया तेवि हुंडसंठिया पण्णत्ता । इमीसे णं जाव इंडसठाणे व माणा नेरइया किं कोहोबत्ता ? सत्तावीसं भंगा ॥ इमीसे णं भंते! रयणप्पभाए पुढबीए For Parts Only ~ 147~ andrary org Page #149 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४५] दीप अनुक्रम [ ६३ ] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-] उद्देशक [५], मूलं [ ४५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः १ शतके उद्देशः ५ ॥ ७१ ॥ 'ओगाहणाठाण' ति अवगाहन्ते आसते यस्यां साऽवगाहना-तनुस्तदाधारभूतं वा क्षेत्रं तस्याः स्थानानि प्रदेश- ४ अवगाहनाशरीरसं वृद्ध्या विभागाः अवगाहनास्थानानि, तत्र 'जहन्निय'त्ति जघन्याऽङ्गुलासवेयभागमात्रा सर्वनरकेषु 'तप्पाउग्गुकोसिय' ४ ति तस्य विवक्षितनरकस्य प्रायोग्या या उत्कर्षिका सा तत्प्रायोग्योत्कर्षिका यथा त्रयोदशप्रस्तटे धनुःसप्तकं रलित्रयमकुलपङ्कं चेति । 'जहन्नियाए' इत्यादि जघन्यायां तस्यामेव चैकादिसङ्ख्यातान्तप्रदेशाधिकायामवगाहनायां वर्त्तमानानां नारकाणामल्पत्वात् क्रोधाद्युपयुक्त एकोऽपि लभ्यतेऽतोऽशीतिर्भङ्गाः । 'असंखेज पएसे त्यादि, असङ्ख्यातप्रदेशाधिकायां तत्प्रायोग्योत्कृष्टायां च नारकाणां बहुत्वात् तेषु च बहूनां क्रोधोपयुक्तत्वेन क्रोधे बहुवचनस्य भावात् मानादिषु त्वेकत्वबहुत्वसम्भवात्सप्तविंशतिर्भङ्गा भवन्तीति । ननु ये जघन्यस्थितयो जघन्यावगाहनाश्च भवन्ति तेषां जघन्यस्थितिकत्वेन | सप्तविंशतिर्भङ्गकाः प्राशुवन्ति जघन्यावगाहनत्वेन चाशीतिरिति विरोधः ?, अत्रोच्यते, जघन्यस्थितिकानामपि जघन्यावगाहनाकालेऽशीतिरेव, उत्पत्तिकालभावित्वेन जघन्यावगाहनानामल्पत्वादिति, या च जघन्यस्थितिकानां सप्तविंशतिः सा जघन्यावगाहनत्वमतिक्रान्तानामिति भावनीयम् ॥ शरीरद्वारे 'सत्तावीसं भंग'ति, अनेन यद्यपि वैक्रि| यशरीरे सप्तविंशतिर्भङ्गका उक्तास्तथाऽपि या स्थित्याश्रया अवगाहनाश्रया च भङ्गकप्ररूपणा सा तथैव दृश्या, निरवकाशत्वात्तस्याः, शरीराश्रयायाश्च सावकाशत्वात् एवमन्यत्रापि विमर्शनीयमिति । 'एएणं गमेणं तिन्नि सरीरया भाणि व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ | नेरइयाणं कति लेस्साओ पत्ता ?, गोयमा ! एगा काउलेस्सा पण्णत्ता । इमीसे णं भंते । रयणप्पभाए जाव काउलेस्साए बट्टमाणा सत्तावीसं भंगा ॥ ( सू० ४५ ) For Palsta Use Only ~148~ हननसंस्था नलेश्या सुको० सू ४५ ॥ ७१ ॥ candorary org Page #150 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [9], मूलं [४५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४५]] ४यवत्ति, वैक्रियशरीरसूत्रपाठेन त्रीणि शरीरकाणि वैक्रियतैजसकामणानि भणितव्यानि, त्रिष्यपि भङ्गकाः सप्तविंशतिलाच्येत्यर्थः, ननु विग्रहगतो केवले ये तैजसकार्मणशरीरे स्यातां तयोरल्पत्वेनाशीतिरपि भङ्गकानां संभवतीति कथमु च्यते ? तयोः सप्तविंशतिरेवेति, अत्रोच्यते, सत्यमेतत् केवलं वैक्रियशरीरानुगतयोस्तयोरिहाश्रयणं केवलयोश्चानाश्रयणमिति सप्तविंशतिरेवेति, यच्च द्वयोरेवातिदेश्यत्वे त्रीणीत्युक्तं तच त्रयाणामपि गमस्यात्यन्तसाम्योपदर्शनार्थमिति ।। सिंहननद्वारे 'छण्हं संघयणाणं असंघणित्ति, षण्णां संहननानां-वज्रर्षभनाराचादीनां मध्यादेकतरेणापि संहननेनासहननानीति, कस्मादेवमित्यत आह-'नेवट्ठी'त्यादि, नैवास्थ्यादीनि तेषां सन्ति अस्थिसञ्चयरूपं च संहननमुच्यत इति, 'अनिट्ठ'त्ति इप्यन्ते मेतीष्टास्तनिषेधादनिष्टाः, अनिष्टमपि किञ्चित्कमनीयं भवतीत्यत उच्यते-अकान्ताः, अकान्तमपि किश्चित्कारणवशात् प्रीतये भवतीत्याह-(मन्थानम् २०००)'अप्पिया' अप्रीतिहेतवः, अप्रियत्वं तेषां कुतः', यतः 'असुभ'त्ति अशुभस्वभावाः, ते च सामान्या अपि भवन्तीत्यतो विशेष्यते-'अमणुण्ण'त्ति न मनसा:-अन्तःसंवेदनेन शुभतया ज्ञायन्त इत्यमनोज्ञाः, अमनोज्ञता चैकदाऽपि स्यादत आह-'अमणाम'त्ति न मनसा अम्यन्तेगम्यन्ते पुनः पुनः स्मरणतो ये ते अमनोऽमाः, एकाथिका वैते शब्दाः अनिष्टताप्रकर्षप्रतिपादनार्था इति । एतेसि सरीरसंघायत्ताए'त्ति साततया, शरीररूपसञ्चयतयेत्यर्थः। संस्थानद्वारे 'किंसंठिय'त्ति किं संस्थित-संस्थानं येषां तानि किंसंस्थितानि, 'भवधारणिज'त्ति, भवधारणं-निजजन्मातिवाहनं प्रयोजनं येषां तानि भवधारणीयानि, आज CACANCERNARENCY दीप अनुक्रम [६३] 75453 M araurary.org ~ 149~ Page #151 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [9], मूलं [४५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक पयोगेषु [४५]] दीप अनुक्रम [६३] व्याख्या- न्मधारणीयानीत्यर्थः, 'उत्तरवेउब्विय'त्ति पूर्ववैक्रियापेक्षयोत्तराणि-उत्तरकालभावीनि वैक्रियाणि उत्तरवैक्रियाणि, || १ शतके प्रज्ञप्तिः हुंडसंठिय'ति सर्वत्रासंस्थितानि ॥ ट उद्देशः ५ दर्शनज्ञाअभयदवी-IM इमीसे णं जाव किं सम्मदिही मिच्छादिही सम्मामिच्छादिही, तिन्निवि । इमीसे णं जाव सम्मईसणे । या वृत्तिः वट्टमाणा नेरइया सत्तावीसं भंगा, एवं मिच्छादसणेवि, सम्मामिच्छादंसणे असीति भंगा ॥ इमीसे णं हा ॥७२॥ भंते ! जाव किं नाणी अन्नाणी?, गोयमा! णाणीवि अन्नाणीषि, तिनि नाणाई नियमा, तिन्नि अन्नाणाई को सू४६ भयणाए । इमीसे गं भंते ! जाव आभिणियोहियनाणे वट्टमाणा सत्तावीसं भंगा, एवं तिनि नाणाई तिन्नि* अन्नाणाई भाणियब्वाई। इमीसे णं जाय किंमणजोगी वडजोगी कायजोगी.? तिन्निवि । इमीसे णं जाव || मणजोए वट्टमाणा कोहोवउत्ता, सत्तावीसं भंगा। एवं वइजोए एवं कायजोए ॥ इमीसेणं जाव नेरइया किं सागारोवउत्ता अणागारोवउत्सा, गोयमा! सागारोवउत्तावि अणागारोवउत्तावि । इमीसे णं जावसागारोवओगे वट्टमाणा किं कोहोवउत्ता, सत्तावीसं भंगा । एवं अणागारोवउत्साथि सत्तावीसं भंगा ॥ एवं सत्तवि पुढविओ नेयचाओ, णाणसं लेसासु गाहा-काऊय दोस तश्याए मीसिया नीलिया चउ-|| ॥७२॥ स्थीए । पंचमियाए मीसा कण्हा तत्तो परमकण्हा ॥१॥(सू०.४६) दृष्टिद्वारे 'सम्मामिच्छादसणे असीइभंग'त्ति मिश्रादृष्टीनामल्पत्वात्तद्धावस्यापि च कालतोऽल्पत्वादेकोऽपि लभ्यते | इत्यशीतिभङ्गाः॥ ज्ञानद्वारे 'तिन्नि णाणाई नियम'त्ति ये ससम्यक्त्वा नरकेषुत्पद्यन्ते तेषां प्रथमसमयादारभ्य भव Turasurare.org ~150~ Page #152 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्तिः ) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४६] +गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४६] गाथा प्रत्ययस्यावधिज्ञानस्य भावात् त्रिज्ञानिन एव ते, ये तु मिथ्यादृष्टयस्ते सज्ञिभ्योऽसज्ञिभ्यश्चोत्पद्यन्ते, तत्र ये सन्निभ्यस्ते भवप्रत्ययादेव विभङ्गस्य भावात् व्यज्ञानिनः, ये त्वसज्ञिभ्यस्तेषामाद्यादन्तर्मुहूर्तात्परतो विभङ्गस्योत्पत्तिरिति तेषां पूर्वमज्ञानद्वयं पश्चाद्विभङ्गोत्पत्तावज्ञानत्रयमित्यत उच्यते-'तिन्नि अण्णाणाई भयणाए'त्ति भजनया' विकल्प-10 || नया कदाचिढ़े कदाचित्रीणीत्यर्थः, अत्रार्थ गाथे स्याताम्-"सन्नी नेरइएसुं उरलपरिचायणंतरे समए । विन्भंग ओहि | वा अविग्गहे विग्गहे लहइ ॥१॥ अस्सन्नी नरएसुं पज्जतो जेण लहइ विभंगं । नाणा तिन्नेव तओ अन्नाणा दोन्नि तिन्नेव ॥२॥" 'एवं तिनि णाणे'त्यादि, आभिनिबोधिकज्ञानवत् सप्तविंशतिभङ्गकोपेतानि आद्यानि त्रीणि ज्ञानानि * अज्ञानानि चेति, इह च त्रीणि ज्ञानानीति यदुक्तं तदाभिनिबोधिकस्य पुनर्गणनेनान्यथा द्वे एव ते वाच्ये स्यातामिति । 'तिन्नि अन्नाणाई' इत्यत्र यदि मत्यज्ञानश्रुताज्ञाने विभङ्गात्पूर्वकालभाविनी विवक्ष्येते तदाऽशीतिर्भङ्गा लभ्यन्ते, अल्पत्वात्तेषां, किन्तु जघन्यावगाहनास्ते ततो जघन्यावगाहनाश्रयेणैवाशीतिर्भङ्गकास्तेषामवसेया इति ॥ योगद्वारे 'एवं कायजोए'त्ति, इह यद्यपि केवलकार्मणकाययोगेऽशीतिर्भङ्गाः संभवन्ति तथाऽपि तस्याविवक्षणात् सामान्यकाययोगाश्रयणाञ्च सप्तविंशतिरुक्केति ॥ उपयोगद्वारे 'सागारोवउत्तत्ति, आकारो-विशेषांशग्रहणशक्तिस्तेन सहेति साकारः, तद्विकलो नाकारः सामान्यग्राहीत्यर्थः । 'णाणसं लेसासु'त्ति, रलप्रभापृथिवीप्रकरणवच्छेषपृथिवीप्रकरणान्यध्येयानि,केवलं लेश्यासु १ सम्झी औदारिकपरित्यागानन्तरसमयेऽविग्रहो विग्रहो वा नैरयिकेषु लभते विभङ्गमवधि वा ॥ १ ॥ असनी येन पर्याप्तः सन् ||P ६ विभङ्ग लमते नरकेषु । ततो ज्ञानानि त्रीणि भज्ञानानि त्रीणि द्वे वा ॥२॥ SASAROSAGARMACADARSAKSEEG दीप अनुक्रम [६४-६५] Hinditurary.orm ~151~ Page #153 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्तिः ) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४६] +गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक मारकस्थि [४६] सू४३ गाथा व्याख्या-12 विशेषः, तासां भिन्नत्वाद्,अत एव तदर्शनाय गाथा-'काऊ' इत्यादि, तत्र 'तइयाए मीसिय'त्ति चालुकाप्रभाप्रकरणे १ शतके प्रज्ञप्तिः । उपरितननरकेषु कापोती अधस्तनेषु तु नीली भवतीति यथासम्भव प्रश्नसूत्रे उत्तरसूत्रे चाध्येतव्य इत्यर्थः, यच्च सूत्राभिलाअभयदेवी | पेषु नरकावाससयानानात्वं तत् 'तीसा य पन्नवीसा' इत्यादिना पूर्वप्रदर्शितेन समवसेयमिति, एवं सूत्राभिलापः कार्य:यावृत्तिः सकरप्पभाएणं भंते ! पुढवीए पणवीसाए निरयावाससयसहस्सेसु एकमेकसि निरयावासंसि कइ लेस्साओ पन्नत्ताओ। त्यदोक्रोधा गोयमा ! एगा काउलेस्सा पण्णता । सकरप्पभाए ण भंते ! जाव काउलेसाए वट्टमाणा नेरइया किं कोहोवउत्ता' इत्यादि 'जाव सत्तावीसं भंगा' । एवं सर्वपृथिवीषु गाथाऽनुसारेण वाच्याः ॥ l चउसट्ठीए ण भंते ! अमुरकुमारावाससयसहस्सेसु एगमेगसि असुरकुमारावासंसि असुरकुमाराणं केव-13 इया ठिइठाणा पण्णता?, गोयमा ! असंखेज्जा ठितिठाणा पण्णता, जहनिया ठिई जहा नेरइया तहा, नवरं । || पडिलोमा भंगा भाणियच्चा-सब्वेवि ताव होज लोभोवउत्ता, अहवा लोभोवउत्ता यमायोवउत्ते य, अहवा| लोभोवउत्ता यमायोवउत्ता य, एएणं गमेणं नेयव्वं जाव थणियकुमाराणं, नवरं णाणत्तं जाणियव्वं ।। (सू०४७)॥४ | असुरकुमारप्रकरणे 'पडिलोमा भंग'त्ति, नारकप्रकरणे हि क्रोधमानादिना क्रमेण भङ्गकनिर्देशः कृता, असुरकुमा-| रादिप्रकरणेषु लोभमायादिनाऽसौ कार्य इत्यर्थः, अत एवाह-'सब्वेवि ताव होज लोहोवउत्त'त्ति, देवा हि प्रायो लोभ- ॥७३॥ वन्तो भवन्ति तेन सर्वेऽप्यसुरकुमारा लोभोपयुक्ताः स्युः, द्विकसंयोगे तु लोभोपयुक्तत्वे बहुवचनमेव, मायोपयोगे त्वेकत्वब| हुत्वाभ्यां द्वौ भङ्गको, एवं सप्तविंशतिर्भङ्गकाः कार्याः, 'नवरं णाणत्तं जाणियब्वं ति नारकाणाममुरकुमारादीनां च दीप अनुक्रम [६४-६५] ~ 152~ Page #154 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [9], मूलं [४७] (०५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: PRA प्रत सूत्रांक [४७] परस्परं नानात्वं ज्ञात्वा प्रश्नसूत्राणि उत्तरसूत्राणि चाध्येयानीति हृदयं, तच्च नारकाणामसुरकुमारादीनां च संहननसंस्थानलेश्यासूत्रेषु भवति, तच्चैवम्-'चउसहीए णं भंते ! असुरकुमारावाससयसहस्सेसु एगमेगसि असुरकुमारावासंसि असु|रकुमाराणं सरीरगा किंसंघयणी, गोयमा ! असंघयणी, जे पोग्गला इहा कंता ते तेसिं संघायत्ताए परिणमंति, एवं | ॥ संठाणेवि, नवरं भवधारणिजा समचउरंससंठिया उत्तरवेउबिया अन्नयरसंठिया एवं लेसासुवि, नवरं कइ लेस्साओ पन्न-IG ताओ?, गोयमा ! चत्तारि, तंजहा-किण्हा नीला काऊ तेऊलेसा, चउसठ्ठीए णं जाव कण्हलेसाए वट्टमाणा किं कोहोव| उत्ता ?, गोयमा ! सधेवि ताव होज लोहोवउत्ता' इत्यादि, एवं 'नीलाकाऊतेऊवि' नागकुमारादिप्रकरणेषु तु 'चुलसीए| नागकुमारावाससयसहस्सेसु' इत्येवं “चउसट्ठी असुराणं नागकुमाराण होइ चुलसीइ" इत्यादेवेचनात् प्रश्नसूत्रेषु भवन-1 समानानात्वमवगम्य सूत्राभिलापः कार्य इति ॥ &ा असंखेज्जेसुणं भंते ! पुढविकाइयावाससयसहस्सेसु एगमेगंसि पुढविकाइयावासंसि पुढविकाइयाणं केव-12 तिया ठितिठाणा पण्णत्ता ?, गोयमा! असंखेजा ठितिठाणा पण्णत्ता, तंजहा-जहन्निया ठिई जाव तप्पाका उग्गुकोसिया ठिई । असंखेनेसुण भंते ! पुढविक्काइयावाससयसहस्सेसु एगमेगंसि पुढविक्काइयावासंसि जहनियाए ठितीए वहमाणा पुढविकाइया कि कोहोवउत्ता माणोवउत्तामायोवउत्ता लोभोवउत्ता?, गोयमा! कोहोवउत्तावि माणोवउत्तावि मायोवउत्तावि लोभोवउत्तावि, एवं पुढविक्काइयाणं सव्वेसुवि ठाणेसु अभं दीप अनुक्रम [६६] KARSASSAGAR MA ~ 153~ Page #155 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४८ ] दीप अनुक्रम [६७] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [५] मूलं [ ४८ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ ७४ ॥ गयं, नवरं तेउलेस्साए असीति भंगा, एवं आउकाइयावि, तेजकाइयवाडकाइयाणं सव्वैसुवि ठाणेसु अनंगयं ॥ वणस्सइकाइया जहा पुढविकाइया ॥ ( सू० ४८ ) ॥ 'एवं पुढविकायाणं सव्र्व्वसु ठाणे अभंगयंति, पृथिवीकायिका एकैकस्मिन् कषाये उपयुक्ता बहवो लभ्यन्त इत्यभङ्गकं दशस्वपि स्थानेषु, नवरं 'तेउलेसाए असीई भंग'त्ति, पृथिवीकायिकेषु लेश्याद्वारे तेजोलेश्या वाच्या, सा च यदा देवलोकाचयुतो देव एकोऽनेको वा पृथिवीकायिकेषूत्पद्यते तदा भवति, ततश्च तदेकत्वादिभवनादशीतिर्भङ्गका | भवन्तीति । इह पृथिवीकायिकप्रकरणे स्थितिस्थानद्वारं साक्षाहिखितमेवास्ति, शेषाणि तु नारकवद्वाच्यानि, तत्र च 'नवरं | णाणतं जाणियवं' इत्येतस्यानुवृत्तेर्नानात्वमिह प्रश्नत उत्तरतश्चावसेयं तच्च शरीरादिषु सप्तसु द्वारेष्विदम् -' असं खिजेसु णं भंते! पुढविकाइयावाससयसहस्सेसु जाव पुढविकाइयाणं कइ सरीरा पत्ता ?, गोयमा ! तिनि सरीरा, तंजहा| ओरालिए तेयए कम्मए' एतेषु च 'कोहोवउत्तावि माणोवजत्तावी' त्यादि वाच्यं, तथा 'असंखेज्जेसु णं जाव पुढ विकाइयाणं सरीरगा किंसंघयणी ?' इत्यादि तथैव, नवरं 'पोग्गला मणुन्ना अमणुन्ना सरीरसंघायत्ताए परिणमंति' एवं संस्थानद्वारेऽपि, किन्तु उत्तरे 'हुडसंठिया' एतावदेव वाच्यं न तु 'दुविहा सरीरंगा पन्नत्ता, तंजहा-भवधारणिजा य उत्तर वेडबिया य' इत्यादि, पृथिवीकायिकानां तदभावादिति । लेश्याद्वारे पुनरेवं वाच्यं - 'पुढविकाइयाणं भंते ! कइ लेस्साओ पन्नताओ ?, गोयमा ! चत्तारि, तंजहा - कण्हलेसा जाव तेउलेसा' एतासु च तिसृष्वभङ्गकमेव, तेजोलेश्यायां त्वशीतिर्भ| ङ्गकाः, एतच्च प्रागेवोक्तमिति । दृष्टिद्वारे इदं वाच्यम्- 'असंखेोसु जाव पुढविकाइया किं सम्मादिट्ठी मिच्छादिडी For Palata Use Only ~154~ १ शतके उद्देश: ५ असुराणां स्थित्यादी क्रो. ४७ पुव्यादीनां सू ४८ ॥ ७४ ॥ ॐnary org Page #156 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [9], मूलं [४८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४८] दीप अनुक्रम [६७] सम्मामिच्छादिही, गोयमा ! मिच्छादिही', शेष तथैव । ज्ञानद्वारे तथैव, नवरं 'पुढविकाइया णं भंते ! किंणाणी अन्नाणी, गोयमा ! णो णाणी अन्नाणी नियमा दो अन्नाणी' । योगद्वारेऽपि तथैव, नवरं 'पुढविकाइया ण भंते ! किं| मणजोगी वइजोगी कायजोगी?, गोयमा! नो मणजोगी नो बयजोगी कायजोगी' ॥ एवं आउक्काइयावित्ति पृथिवी-12 कायिकवदप्कायिका अपि वाच्याः, ते हि दशस्वपि स्थानकेश्वभङ्गकार, तेजोलेश्यायां चाशीतिभङ्गकवन्तो, यतस्तेष्वपि देव उत्पद्यत इति ।, 'तेउकाइए' त्यादौ 'सब्वेसु ठाणेसु'त्ति स्थितिस्थानादिषु दशस्वप्यभङ्गक, क्रोधाधुपयुक्तानामेकदैव लातेषु बहूनां भावात् , इह देवा नोत्पद्यन्त इति तेजोलेश्या तेषु नास्ति, ततस्तत्सम्भवान्नाशीतिरपीत्यभङ्गकमेवेति, एतेषु च सूत्राणि पृथिवीकायिकसमानि केवलं वायुकायसूत्रेषु शरीरद्वारे एवमध्येयम्-'असंखेजेसुण भंते ! जाव वाउकाइयाण कइ सरीरा पन्नत्ता ?, गोयमा ! चत्तारि, तंजहा-ओरालिए वे उषिए तेयए कम्मए'ति ॥ 'यणस्सइकाइए' त्यादि, बनस्पतयः पृथिवीकायिकसमाना वक्तव्याः, दशस्वपि स्थानकेषु भङ्गकाभावात् , तेजोलेश्यायां च तथैवाशीतिभङ्गकसभावादिति । ननु पृथिव्यम्बुवनस्पतीनां दृष्टिद्वारे सास्वादनभावेन सम्यक्त्वं कर्मग्रन्थेष्वभ्युपगम्यते, तत एव च ज्ञानद्वारे मतिज्ञानं श्रुतज्ञानं च, अल्पाश्चैते इत्येवमशीतिर्भङ्गाः सम्यग्दर्शनाभिनियोधिक श्रुतज्ञानेषु भवन्तु, नैवं, पृथिव्यादिषु सास्वादनभावस्थात्यन्तविरलत्वेनाविवक्षितत्वात् , तत एवोच्यते-"उभयाभावो पुढवाइएसु विगलेसु होज्ज उववण्णो।" त्ति, 'उभयं' प्रतिपद्यमानपूर्वप्रतिपन्नरूपमिति ॥ १ पूर्वपतिपन्नपतिपद्यमानोभयाभावः पृथिव्यादिषु विकलेधूपपन्नो भवेत् ।। REscamil O urmurary.au ~155~ Page #157 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [9], मूलं [४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः सूत्रांक [४९] ॥ ५॥ दीप अनुक्रम बेइंदियतेइंदियचरिंदियाणं जेहिं ठाणेहिं नेरतियाणं असीइभंगा तेहिं ठाणेहिं असीई चेव, नवरं | १ शतके अन्भहिया सम्मत्ते आभिणियोहियनाणे सुयनाणे य, एएहिं असीहभंगा, जेहिं ठाणोहि नेरतियाणं सत्ता- उद्देशः ५ वीसं भंगा तेसु ठाणेसु सब्वेसु अभंगयं ॥ पंचिंदियतिरिक्खजोणिया जहा नेरइया तहा भाणियब्वा, नवरं दींद्रियाजेहिं सत्तावीस भगा तेहिं अभंगयं कायव्वं जत्थ असीति तत्थ असीर्ति चेव ॥ मणुस्साणवि जेहिं ठाणेहिं| दिवैमानिनेरझ्याणं असीतिभंगा तेहिं ठाणेहि मणस्साणवि असीतिभंगा भाणियब्वा, जेसु ठाणेसु सत्तावीसा तेसुद | कान्तानां सू४९ अभंगयं, नवरं मणुस्साणं अम्भहियं जहनिया ठिई आहारए य असीति भंगा ॥ वाणर्मतरजोइसवेमाणिया जहा भवणवासी, नवरंणाणसं जाणियच्च जं जस्स, जाव अणुसरा, सेवं भंते ! सेवं भंते ! ति॥ (सू०४९)। पंचमो उद्देसो सम्मत्तो॥५॥ | 'बेइंदिए'त्यादावेवमक्षरघटना-जेहिं ठाणेहिं नेरइयाणं असीइभंगा तेहिं ठाणेहिं बेइंदियतेइंदियचरिंसादियाणं असीई चेव'त्ति, तत्रेकादिसङ्ख्यातान्तसमयाधिकायां जघन्य स्थिती १ तथा जघन्यायामवगाहनाया च २ | तत्रैव च सङ्ख्ययान्तप्रदेशवृद्धायां ३ मिश्ररष्टी च नारकाणामशीतिर्भङ्गका उक्ता, विकलेन्द्रियाणामप्येतेषु स्थानेषु मिश्र-18 Vill७५॥ दृष्टिवर्जेष्वशीतिरेव, अल्पत्वाचेषाम् एकैकस्यापि क्रोधाद्युपयुक्तस्य सम्भवात, मिश्रदृष्टिस्तु विकलेन्द्रियेष्वेकेन्द्रियेषु च |न संभवतीति न विकलेन्द्रियाणां तत्राशीतिभङ्गकसम्भव इति, वृद्ध स्त्विह सूत्रे कुतोऽपि वाचनाविशेषाद् यत्राशीतिस्तत्राप्यभङ्गकमिति व्याख्यातमिति । इहैव विशेषाभिधानायाह-नवरमित्यादि, अयमर्थः-दृष्टिद्वारे ज्ञानद्वारे च नार-1 [६८] N Alond eparama ~156~ Page #158 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [9], मूलं [४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४९] दीप अनुक्रम काणां सप्तविंशतिरुक्ता, विकलेन्द्रियाणां तु 'अन्भहिय'त्ति अभ्यधिकान्यशीतिर्भङ्गकानां भवति, क? इत्याह-सम्यक्त्वे, अल्पीयसां हि विकलेन्द्रियाणां सास्वादनभावेन सम्यक्त्वं भवति, अल्पत्वाच्चैतेषामेकत्वस्यापि सम्भवेनाशीतिर्भङ्गकानां || भवति,एवमाभिनिवोधिके श्रुते चेति । तथा 'जेही त्यादि, येषु स्थानकेषु नैरयिकाणां सप्तविंशतिर्भङ्गाकास्तेषु स्थानेषु द्वि वि.४ | चतुरिन्द्रियाणां भङ्गकाभावः, तानि च प्रागुक्ताशीतिर्भङ्गक स्थानविशिष्टानि मन्तच्यानि, भङ्गकाभावश्च क्रोधाधुपयुक्ताना| मेकदैव बहूनां भावादिति । विकलेन्द्रियसूत्राणि च पृथिवीकायिक सूत्राणीवाध्येयानि, नवरमिह लेश्याद्वारे-तेजोलेश्या | नाध्येतव्या, दृष्टिद्वारे च 'बेइंदिया णं भंते ! किं सम्मद्दिकी मिच्छादिट्ठी सम्मामिच्छादिही ?, गोयमा ! सम्मदिडीवि मा मिच्छविहीवि नो सम्मामिच्छादिष्ठी, सम्मईसणे वट्टमाणा बेइंदिया कि कोहोवउत्ता?' इत्यादि प्रश्नोत्तरमशीतिभङ्गकाः। |तथा ज्ञानद्वारे-बेइंदिया णं भंते ! किं णाणी अन्नाणी !, गोयमा ! णाणीवि अन्नाणीवि, जइ णाणी दुनाणी मइणाणी | सुयणाणी य' शेषं तथैवाशीतिश्च भङ्गा इति। योगद्वारे 'बेइंदिया णं भंते ! किं मणजोगी वइजोगी कायजोगी,गोयमा ! णो मणजोगी वइजोगी कायजोगी य' शेषं तथैव । एवं त्रीन्द्रियचतुरिन्द्रियसूत्राण्यपि ॥ 'पंचेदिये त्यादि'जहिं सत्तावीस भंग'त्ति, यत्र नारकाणां सप्तविंशतिर्भङ्गकास्तत्र पञ्चेन्द्रियतिरश्चामभङ्गकं, तच्च जघन्यस्थित्यादिकं पूर्व दर्शितमेव, भङ्गकाभावश्च क्रोधाद्युपयुक्तानां बहूनामेकदैव तेषु भावादिति, सूत्राणि चेह नारकसूत्रवदध्येयानि, नवरं शरीरद्वारेऽयं विशेषः-15 'असंखेजेसु णं भंते ! पंचिंदयतिरिक्खजोणियावासेसु पंचिंदियतिरिक्खजोणियाणं केवइया सरीरा पन्नत्सा, गोयमा ? चित्तारि, तंजहा-ओरालिए वेउबिए तेयए कम्मए' सर्वत्र चाभङ्गकमिति । तथा संहननद्वारे 'पंचिंदियतिरिक्खजोणियाणं है [६८] SAREaurainina K arary au ~ 157~ Page #159 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [9], मूलं [४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक BEES [४९] दीप अनुक्रम व्याख्या- केवइया संघयणा पन्नत्ता ?, गोयमा ! छ संघयणा पं०, तंजहा-वइरोसहनारायं जाव छेवडं'ति । एवं संस्थानद्वारेऽपि छ १ शतके प्रज्ञप्तिः संठाणा पन्नत्ता, तंजहा-समचउरंसे ६ । एवं लेश्याद्वारे-'कइलेसाओ पन्नत्ताओ , गोयमा छ लेस्सा प०, तंजहा-किण्ह-18 उद्देशः५ अभयदेवी-3 लेस्सा' ६॥'मणुस्साणवित्ति, यथा नैरयिका दशसु द्वारेवभिहितास्तथा मनुष्या अपि भणितण्या इति प्रक्रमः, एतया वृत्तिः दिवैमानिदेवाह-'जेही' त्यादि, तत्र नारकाणां जघन्यस्थितावेकादिसङ्ख्यातान्तसमयाधिकायां १ तथा जपन्यावगाहनायो २ ॥ ७६॥ | तस्यामेष सहयातान्तप्रदेशाधिकायां ३ मिश्रे च ४ अशीतिर्भङ्गका उक्ताः, मनुष्याणामध्येतेष्वशीतिरेय, तत्कारणं च | तदल्पत्वमेवेति, नारकाणां मनुष्याणां च सर्वधा साम्यपरिहारायाह-'जेसु सत्तावीसा' इत्यादि, सप्तविंशतिर्भङ्गकस्थानानि च नारकाणां जघन्यस्थित्यसङ्ख्यातसमयाधिकजघन्यस्थितिप्रभृतीनि, तेषु च जघन्यस्थितौ विशेषस्य वक्ष्यमाणत्वेन | तद्वर्जेषु मनुष्याणामभङ्गक, यतो नारकाणां बाहुल्येन क्रोधोदय एव भवति तेन तेषां सप्तविंशतिर्भङ्गका उक्तस्थानेषु |युज्यन्ते, मनुष्याणां तु प्रत्येक क्रोधाद्युपयोगवा बहूनां भावान्न कषायोदये विशेषोऽस्ति, तेन तेषां तेषु स्थानेषु भङ्गका भाव इति । इहैव विशेषाभिधानायाह-नवरमित्यादि, येषु स्थानेषु नारकाणामशीतिस्तेषु मनुष्याणामप्यशीतिः तथा XII 'जेसु सत्तावीसा तेसु अभंगय' मित्युक्तं, केवल मनुष्याणामिदमभ्यधिकं यदुत जघन्यस्थिती तेषामशीतिने तु नारकाणां तत्र सप्तविंशतिरुक्केत्यभगकम् । तथाऽऽहारकशरीरे अशीतिराहारकशरीरवतां मनुष्याणामल्पत्वान्नारकाणां तन्नास्त्येवेत्ये- ॥७६॥ | तदप्यभ्यधिकं मनुष्याणामिति, इह च नारकसूत्राणां मनुष्यसूत्राणां च प्रायः शरीरादिषु चतुषु ज्ञानद्वार एव च विशेषा, तथाहि-'असंखेजेसु णं भंते ! मणुस्सावासेसु मणुस्साणं कई सरीरा पन्नत्ता, गोयमा पंच, तंजहा-ओरालिए येउधिए [६८] REnaturalna mararyou ~ 158~ Page #160 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [9], मूलं [४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४९] दीप अनुक्रम आहारए तेयए कम्मए, असंखेजेसुणं जाव ओरालियसरीरे वट्टमाणा मणुस्सा कि कोहोवउत्ता ४ १, गोयमा ! कोहोवउ-12 सावि ४, एवं सर्वशरीरकेषु नवरमाहारकेऽशीतिर्भङ्गकानां वाच्या । एवं संहननद्वारेऽपि नवरं 'मणुस्साणं भंते ! कई | संघयणा पण्णता ?, गोयमा ! छस्संघयणा पण्णता, तंजहा-वइरोसहनाराए जाव छेवढे' । संस्थानद्वारे 'छ संढाणा ४ पण्णता, तंजहा-समचउरंसे जाव हुंडे'। लेश्याद्वारे 'छ लेसाओ, तंजहा-किण्हलेस्सा जाव सुक्कलेसा'। ज्ञानद्वारे 'मणु |स्साणं भंते ! कइ णाणाणि ? गोयमा ! पंच, तंजहा-आभिणिवोहियणाणं जाव केवलणाणं'। एतेषु च केवलवर्जेध्वभङ्गक, Mil केवले तु कषायोदय एव नास्तीति । वाणमंतरे'त्यादि, व्यन्तरादयो दशस्वपि स्थानेषु यथा भवनवासिनस्तथा वाच्याः, यत्रा-1 || सुरादीनामशीतिभङ्गकाः यत्र च सप्तविंशतिस्तत्र च व्यन्तरादीनामपि ते तथैव वाच्याः, भङ्गकास्तु लोभमादौ विधायाध्ये तव्याः, तत्र भवनवासिभिः सह व्यन्तराणां साम्यमेव, ज्योतिष्कादीनां तु न तथेति तैस्तेषां सर्वथा साम्यपरिहारसूचनायाह-'णवरं णाणत्तं जाणियब्वं जे जस्स'त्ति, 'यत्' लेश्यादिगतं 'यस्य ज्योतिष्कादेः 'नानात्वम्' इतरापेक्षया भेदस्तद् ४ ज्ञातव्यमिति, परस्परतो विशेष ज्ञात्वैतेषां सूत्राण्यध्येयानीतिभावः । तत्र लेश्याद्वारे-ज्योतिष्काणामेकैव तेजोलेश्या । वाच्या, ज्ञानद्वारे त्रीणि ज्ञानानि, अज्ञानान्यपि त्रीण्येव, असज्ञिनां तत्रोपपाताभावेन विभङ्गस्यापर्याप्तकावस्थायामपि भावात् । तथा वैमानिकानां लेश्याद्वारे तेजोलेश्यादयस्तिस्रो लेश्या वाच्याः । ज्ञानद्वारे च त्रीणि ज्ञानान्यज्ञानानि चेति, वैमानिकसूत्राणि चैवमध्येयानि--संखेजेसु णं भंते ! वेमाणियावाससयसहस्सेसु एगमेगंसि वेमाणियावासंसि केवइया || ठिइठाणा पत्ता ?' इत्येवमादीनि ॥ प्रथमशते पञ्चम उद्देशः समाधः १-५॥ [६८] charary.org | अत्र प्रथम-शतके पंचम-उद्देशकः समाप्त: ~159~ Page #161 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५०] दीप अनुक्रम [६९] व्याख्या ___ अथ षष्ठो व्याख्यायते, तस्य चायं सम्बन्धः-अनन्तरोदेशकेऽन्तिमसूत्रेषु 'असंखेजेसु णं भंते ! जाव जोतिसियवे- शतके प्रज्ञप्तिः । माणियावासेसु' तथा 'संखेजेसुणं भंते !वेमाणियावाससयसहस्सेसु' इत्येतदधीतं, तेषु च ज्योतिष्कविमानावासाः प्रत्यक्षा उद्देशः६ अभयदेवी- एवेति तद्गतदर्शनं प्रतीत्य तथा 'जावंते' इति यदुक्तमादिगाथायां तच्च दर्शयितुमाहया वृत्तिः जावइयाओ य णं भंते ! उवासंतराओ उदयंते मूरिए चक्खुप्फासं हव्यमागच्छति अत्थमंतेविय णं सूरिएर सशस्त्र टतादिरवतावतियाओ चेव उवासंतराओ चक्खुप्फासं हव्वमागच्छति ?, हंता ! गोयमा! जावइयाओणं उवासंत-|| ॥७७॥ भासस्य राओ उदयंते सरिए चक्खुप्फासं हव्यमागच्छति अत्थमंतेवि सूरिए जाव हब्बमागच्छति । जावइयाणं || भंते ! खित्तं उदयंते सूरिए आतावेणं सव्वओ समंता ओभासेइ उज्जोएइ तवेइ पभासेइ, अत्थमंतेविय णं ४ सरिए तावइयं चेव खितं आपावेणं सव्वओ समंता ओभासेइ उज्जोएइ तवेइ पभासेइ , हेता गोयमा! जावतियण्णं खेत्तं जाव पभासेइ ॥ तं भंते! किं पुढं ओभासेइ अपुढे ओभासेइ , जाव छदिसि ओभासेति, एवं उज्जोवेइ तवेइ पभासेइ जाव नियमा छद्दिसि ॥ से नूणं भंते सव्वंति सव्वाचंति फुसमाणकालसमयंसि जावतियं खेत्तं फुसद तावतियं फुसमाणे पुढेत्ति वत्सव्वं सिया, हंता ! गोयमा! सव्वंति जाव वत्सब्वं सिया ॥ तं भंते ! किं पुढे फुसइ अपुढे फसइ ?जाव नियमा छदिसि ।। (म०५०)॥ 'जावइयाओं' इत्यादि, यत्परिमाणात् 'उवासंतराओ'त्ति 'अवकाशान्तरात्' आकाशविशेषादवकाशरूपान्तरालाद्वा, है| यावत्यवकाशान्तरे स्थित इत्यर्थः 'उदयंतेत्ति 'उदयन्' उद्गच्छन् 'चक्खुप्फासंति, चक्षुषो-दृष्टेः स्पर्श इव स्पशों न| ॥७७॥ hina IMAGaramera अथ प्रथम-शतके षष्ठ-उद्देशक: आरभ्यते ~160~ Page #162 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५० ] दीप अनुक्रम [ ६९ ] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [६], मूलं [५० ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः तु स्पर्श एव चक्षुषोऽप्राप्तकारित्वादिति चक्षुःस्पर्शस्तं 'हवं'ति शीघ्रं स च किल सर्वाभ्यन्तरमण्डले सप्तचत्वारिंशति योजनानां सहस्रेषु द्वयोः शतयोखिपष्टौ (४७२६३) च साधिकायां वर्त्तमान उदये दृश्यते, अस्तसमयेऽप्येवम्, एवं प्रतिमण्डलं दर्शने विशेषोऽस्ति, स च स्थानान्तरादवसेयः, 'सओ समंत'त्ति 'सर्वतः' सर्वासु दिक्षु 'समन्तात् ' विदिक्षु, एकार्थी वैती, 'ओभासेई' त्यादि 'अवभासयति' ईषत्प्रकाशयति यथा स्थूलतरमेव वस्तु दृश्यते 'उद्योतयति' भृशं प्रकाशयति यथा स्थूलमेव दृश्यते 'तपति' अपनीतशीतं करोति यथा वा सूक्ष्मं पिपीलिकादि दृश्यते तथा करोति 'प्रभा सयति' अतितापयोगाद्विशेषतोऽपनीतशीतं विधत्ते यथा वा सूक्ष्मतरं वस्तु दृश्यते तथा करोतीति ॥ एतत्क्षेत्रमेवाश्रित्याह'तं भंते 'त्यादि 'तं भंते 'त्ति यत् क्षेत्रमवभासयति यदुद्योतयति तपति प्रभासयति च'तत्' क्षेत्रं किं भदन्त । स्पृष्टमवभासयति अस्पृष्टमवभासयति १, इह यावत्करणादिदं दृश्यम् -'गोयमा ! पुढं ओभासेइ नो अपुडं, तं भंते! ओगाढं ओभासेइ अणोगाढं ओभासेइ ?, गोयमा ! ओगाढं ओभासेइ नो अणोगाढं, एवं अनंतरोगाढं ओभासेइ नो परंपरोगाढं, तं भंते!, कि अर्जु ओभासइ बायरं ओभासइ १, गोयमा ! अणुपि ओभासइ बायरंपि ओभासह, तं भंते ! उहुं ओभासह तिरियं ओभासइ अहे ओभासह १, गोयमा ! उडूंपि ३, तं भंते! आई ओभासइ मज्झे ओभासइ अंते ओभासइ ?, गोयमा ! आई २, | तं भंते!, सविसए ओभासइ अविसए ओभासह १, गोयमा ! सविसए ओभासद नो अविसए, तं भंते ! आणुपुषिं ओभासेइ अणाणुपुर्वि ओभासइ !, गोयमा ! आणुपुत्रिं ओभासइ नो अणाणुपुर्वि तं भंते! कइदिसिं ओभासह १, गोवमा ! नियमा छदिसिं'ति । एतेषां च पदानां प्रथमोद्देशकनारकाहारसूत्र (बव्याख्या) दृश्येति । य एव 'ओभासह' इत्य For Plata Use Only ~ 161~ andray or Page #163 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [५०] (०५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५० दीप अनुक्रम [६९] व्याख्या- नेन सह सूत्रप्रपञ्च उक्तः स एव 'उज्जोयईत्यादिना पदत्रयेण वाच्य इति दर्शयन्नाह-एवं 'उज्जोयेई'त्यादि । स्पृष्टं क्षेत्र १ शतके प्रभासयतीत्युक्तम् , अथ स्पर्शनामेव दर्शयन्नाह-सव्वति'त्ति प्राकृतत्वात् 'सर्वतः सर्वासु दिक्षु 'सब्बावंति'त्ति प्राकृत-ट | उद्देशः६ अभयदेवी- त्वादेव सर्वात्मना सर्वेण वाऽऽतपेनापत्तिः-व्याप्तिर्यस्य क्षेत्रस्य तत्सर्वापत्तिः, अथवा सर्व-क्षेत्रम् , इतिशब्दो विषयभूतं || अवभासा | सादेः स्पृया वृत्तिः क्षेत्र सर्वं न तु समस्तमेवेत्यस्यार्थस्योपप्रदर्शनार्थः, तथा सर्वेणातपेनापो-व्याप्तिर्यस्य क्षेत्रस्य तत्सर्वापम्, इतिशब्दः || टतादिः सामान्यतः सर्वेणातपेन व्याप्तिर्न तु प्रतिप्रदेशं सर्वेणेत्यस्यार्थस्योपप्रदर्शनार्थः, अथवा सह व्यापेन-आतपच्याप्त्या यत्तत्स सू५० व्यापम् , इतिशब्दस्तु तथैव । 'फुसमाणकालसमयंति स्पृश्यमानक्षणे, अथवा स्पृशत:-सूर्यस्य स्पर्शनायाः कालसमयः| स्पृशतकालसमयस्तत्र आतपेनेति गम्यते, यावत्क्षेत्रं स्पृशति सूर्य इति प्रकृतं तावरक्षेत्रं स्पृश्यमानं स्पृष्टमिति वक्तव्यं || स्थादिति प्रश्ना, हन्तेत्याद्युत्तरं, स्पृश्यमानस्पृष्टयोश्चैकत्वं प्रथमसूत्रादवगन्तव्यमिति ॥ स्पर्शनामेवाधिकृत्याह| लोयंते भंते ! अलोयंत फसह अलोयंतेषि लोयंत फसता गोयमा ! लोयंते अलोयंतं फुसइ अलो-12 यंतेवि लोयंतं फुसइ ३ । तं भंते ! किं पुहं फुसइ अपुढे फुसद जाव नियमा छद्दिर्सि फुसइ । दीवते भंते । 18 सागरंतं फुसइ सागरंतेचि दीवंतं फुसह, हंता जाव नियमा छदिसि फुसद, एवं एएणं अभिलावणं उद-.. ॥७८॥ * यंते पोयतं फुसइ छिदंते दूसंतं छायंते आयवंतं जाव नियमा छदिसि फुसइ ॥ (सू०५१)॥ PL 'लोयते भंते । अलोयंत'मित्यादि, लोकान्त:-सर्वतो लोकावसानम, अलोकान्तस्तु तदनन्तर एवेति । इहापि 'पुढं X फुसई' इत्यादिसूत्रप्रपञ्चो दृश्यः, अत एवोक 'जाव नियमा छरिसिति एतद्भावना चैवं-स्पृष्टमलोकान्तं लोकान्तः। Khunaturamom ~ 162~ Page #164 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५१] दीप अनुक्रम स्पृशति, स्पृष्टत्वं च व्यवहारतो दूरस्थस्यापि दृष्टं यथा चक्षुःस्पर्श इत्यत उच्यते-अवगाढम्-आसन्नमित्यर्थः, अवगाढत्वं | IM चासत्तिमात्रमपि स्यादत उच्यते-अनन्तरावगाढम्-अव्यवधानेन संबद्धं, न तु परम्पराऽवगाढं-शृङ्खलाकटिका इय परसम्परासम्बद्ध, तं चाणं स्पृशति, अलोकान्तस्य कचिद्विवक्षया प्रदेशमात्रत्वेन सूक्ष्मत्वात् , वादरमपि स्पृशति, कचिद्विव-11 क्षयैव बहुप्रदेशत्वेन बादरत्वात् , तमू मधस्तिर्यक् च स्पृशति, उर्दादिदिक्षु लोकान्तस्यालोकान्तस्य च भावात् , तं चादी मध्येऽन्ते च स्पृशति, कथम् !, अधस्तिर्यगूढलोकमान्तानामादिमध्यान्तकल्पनात् , तं च स्वविषये स्पृशति-स्पृष्टावगा दादी, नाविषयेऽस्पृष्टादाविति, तं चानुपूया स्पृशति, आनुपूर्वी चेह प्रथमे स्थाने लोकान्तस्ततोऽनन्तरं द्वितीय स्थाने४ा लोकान्त इत्येवमवस्थानतया स्पृशति, अन्यथा तु स्पर्शनेव न स्यात्, तं च षट्सु दिक्षु स्पृशति, लोकान्तस्य पावतः12 &| सर्वतोऽलोकान्तस्य भावात, इह च विदिक्ष स्पर्शना नास्ति, दिशा लोकविष्कम्भप्रमाणत्वाद् विदिशा च तत्परिहारेण भावादिति । एवं द्वीपान्तसागरान्तादिसूत्रेषु स्पृष्टादिपदभावना कार्या, नवरं द्वीपान्तसागरान्तादिसूत्रे 'छर्दिसिं | इत्यस्यैवं भावना-योजनसहस्रावगाढा द्वीपाश्च समुद्राश्च भवन्ति, ततश्चोपरितनानधस्तनांश्च द्वीपसमुद्रप्रदेशानाश्रित्य | & ऊर्वाधोदिगुद्वयस्य स्पर्शना वाच्या, पूर्वादिदिशां तु प्रतीतैव, समन्ततस्तेषामवस्थानात् । 'उदयंते पोयंत ति नद्याधुद कान्तः 'पोतान्त' नौपर्यवसानम् , इहाप्युच्छ्यापेक्षया ऊर्द्धदिकस्पर्शना वाच्या जलनिमज्जन येति । 'छिदंते दूसंत'न्ति का छिद्रान्तः 'दूप्यान्त' वखान्तं स्पृशति, इहापि षदिक्स्पर्शनाभावना वस्त्रोच्छ्यापेक्षया, अथवा कम्बलरूपवस्त्रपोलिनिकायां तन्मध्योत्पन्नजीवभक्षणेन तन्मध्यरन्ध्रापेक्षया लोकान्तसूत्रवत् पदिक्स्पर्शना भावयितव्या।'छायंते आयवंतंति [७०] T urmurary.org ~ 163~ Page #165 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [११] (०५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: RA % प्रत लोकान्ता सूत्रांक [५१] दीप अनुक्रम व्याख्या- इह छायाभेदेन षडूदिग्भावनैवम्-आतपे थ्योमवर्तिपक्षिप्रभृतिद्रव्यस्य या छाया तदन्त आतपान्तं चतसृषु दिक्षु स्पृशति १ शतके प्रज्ञप्तिः ॥ तथा तस्या एवं छायाया भूमेः सकाशात्तद्रव्यं यावदुच्छ्योऽस्ति, ततश्च छायान्त आतपान्तमूर्ध्वमधश्च स्पृशति, अथवा ||६|| | उद्देशः ६ अभयदवाना प्रासादवरण्डिकादेर्या छाया तस्या भित्तेरवतरन्त्या आरोहन्त्या वाऽन्त आतपान्तमूर्वमधश्च स्पृशतीति भावनीयम्, अथवा यावृत्तिः दिसः तयोरेव छायाऽऽतपयोः पुद्गलानामसङ्ख्येयप्रदेशावगाहित्वादुच्छ्यसद्भावः, तत्सद्भावाचोर्ध्वाधोविभागः, ततश्च छायान्त | सू५१ ॥७९॥ ॥ आतपान्तमूर्ध्वमधश्च स्पृशतीति ॥ स्पर्शनाऽधिकारादेव च प्राणातिपातादिपापस्थानप्रभवकर्मस्पर्शनामधिकृत्याह All अस्थि णं भंते ! जीवाणं पाणाइवाएणं किरिया कज्जइ ?, हंता अस्थि । सा भंते ! किं पुट्ठा कज्जइ अपुट्ठा | कजइ ?, जाव निव्वाघाएणं छदिसि वाघायं पडच सिय तिदिसि सिय चउदिसिं सिय पंचदिसि । सा भंते !| | किं कडा कज्जा अकडा कलह, गोपमा ! कडा कजह नो अकडा कजह । सा भंते । किं अत्तकडा कजइ। लापरकडा कजह तदुभयकडा कजद, गोयमा ! अत्तकडा कजह णो परकडा कजह णो तदुभयकडा कजई। सा भंते ! किं आणुपुब्वि कडा कजइ अणाणुपुब्धि कडा कज्जइ ?, गोयमा आणुपुचि कडा कज्जा नो अणा४|| णुपुचि कडा कजइ, जा य कहा जा य कजइ जा य कजिस्सह सव्वा सा आणुपुब्बि कडा नो अणाणुपुब्वि || कडत्ति बत्तब्बं सिया। अस्थि णं भंते ! नेरइयाणं पाणाइवायकिरिया कन्जद, हंता अस्थि । सा भंते ! कि पुट्ठा कज्जइ अपुट्टा कज्जह जाव नियमा छर्दिसिं कजइ, सा भंते ! किं कडा कज़ह अकडा कब्जद, आचेव जाच नो अणाणुपुब्धि कडत्ति वत्तवं सिया. जहा नेरइया तहा एगिदियवजा भाणियब्वा, जाव वेमा siksk [७०] ॥७९॥ ~164~ Page #166 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [१२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: S प्रत सूत्रांक स्पृष्टतादिः [५२] दीप अनुक्रम [७१] EX555* णिया, एगिदिया जहा जीवा तहा भाणियब्वा, जहा पाणाइवाए तहा मुसावाए तहा अदिनादाणे मेहुणे प्राणाति " पातादिपरिग्गहे कोहे जाव मिच्छादसणसल्ले, एवं एए अट्ठारस, चउवीसं दंडगा भाणियब्वा, सेवं भंते ! सेवं भंते ! ति भगवं गोयमे समर्ण भगवं जाव विहरति । (सू०५२)॥ | 'अस्थि' त्ति अस्त्ययं पक्ष-किरिया कज्जइ'त्ति, क्रियत इति क्रिया-कर्म सा क्रियते-भवति, 'पुढे' इत्यादेाख्या 2 सू ५२ र पूर्ववत् । 'कडा कजह'त्ति कृता भवति, अकृतस्य कर्मणोऽभावात् , 'अत्तकडा कजइ'त्ति आत्मकृतमेव कर्म भवति, नान्यथा । 'अणाणुपुब्धि कडा कजईत्ति पूर्वपश्चाद्विभागो नास्ति यत्र तदनानुपूर्वीशब्देनोच्यत इति । 'जहा नेरइया तहा एगिदियवजा भाणियव्य'त्ति नारकवदसुरादयोऽपि वाच्याः, एकेन्द्रियवर्जाः, ते त्वन्यथा, तेषां हि दिक्पदे 'निबाधाएणं छदिसि वाघायं पडुच्च सिय तिदिर्सि' इत्यादेविशेषाभिलापस्य जीवपदोक्तस्य भावात , अत एवाह-एगिदिया जहा जीवा तहा भाणियब्व'त्ति 'जाब मिच्छादसणसल्ले इह यावत्करणात् 'माणे माया लोभे पेजे' अनभिव्यक्त| मायालोभस्वभावमभिष्वङ्गमात्रं प्रेम 'दोसे' अनभिव्यक्तकोधमानस्वरूपमप्रीतिमात्र द्वेषः 'कलहः' राटिः 'अभक्खाणे || | असदोषाविष्करणं 'पेसुन्ने प्रच्छन्नमसदोषाविष्करणं 'परपरिवाए' विप्रकीर्ण परेषां गुणदोषवचनम् 'अरइरई' अरतिः| मोहनीयोदयाचित्तोद्वेगस्तत्फला रतिः-विषयेषु मोहनीयोदयाञ्चित्ताभिरतिररतिरतिः, 'मायामोसे' तृतीयकषायद्वितीयाश्रवयोः संयोगः, अनेन च सर्वसंयोगा उपलक्षिताः, अथवा वेषान्तरभाषान्तरकरणेन यत्परवञ्चनं तन्मायामृषेति, मिथ्या-P Santantimi nal H ariorary.orm अठ्ठारस पाप-स्थान--- नामानि एवं तेषाम् व्याख्या ~165~ Page #167 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५२] दीप अनुक्रम [७] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-] उद्देशक [६], मूलं [ ५२] मुनि दीपरत्नसागरेण संकलित व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ ८० ॥ आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः दर्शनं शस्यमिव विविधन्यथानिबन्धनत्वान्मिथ्यादर्शनशल्यमिति ॥ एवं तावद्गौतमद्वारेण कर्म प्ररूपितं तच प्रवाहत: शाश्वतमित्यतः शाश्वतानेव लोकादिभावान् रोहकाभिधानमुनिपुङ्गवहारेण प्ररूपयितुं प्रस्तावयन्नाह तेनं काणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी रोहे नामं अणगारे पगइभदए पग| इमउए पगविणीए पगइउवसंते पाइपको हमाणमायालोमे मिउमहवसंपन्ने अल्लीणे भद्दए विणीए सम णस्स भगवओ महावीरस्स अदूरसामंते उजाणू अहोसिरे झाणकोट्टोवगए संजमेणं तवसा अप्पाणं भावे माणे विहरइ, तए णं से रोहे नामं अणगारे जायसहे जव पज्जुवासमाणे एवं वदासी पुवि भंते! लोए पच्छा अलोए पुचि अलोए पच्छा लोए ?, रोहा ! लोए य अलोए य पुविपेते पच्छापते दोषि एए सासया भावा, अणाणुपुथ्वी एसा रोहा !। पुव्वि भंते ! जीवा पच्छा अजीवा पुब्विं अजीवा पच्छा जीवा ?, जहेब लोए य अलोए य तहेव जीवा य अजीवा य, एवं भवसिन्कीया य अभवसिद्धीया य सिद्धी असिद्धी सिद्धा असिजा, पुवि भंते ! अंडर पच्छा कुकुडी पुव्विं कुकुटी पच्छा अंडए ?, रोहा ! से णं अंडर कओ !, भयवं ! कुकुडीओ, सा णं कुकुडी कओ ?, भंते ! अंडयाओ, एवामेव रोहा ! से य अंडए सा य कुक्कुडी, पुब्बिते पच्छापेते दुवेते सासया भावा, अणाणुपुब्बी एसा रोहा !। पुच्छि भंते! लोयंते पच्छा अलोयते पुवं अलोयंते पच्छा लोयंते 1, रोहा ! लोयते य अलोयंते य जाव अणाणुपुथ्वी एसा रोहा ! । पुब्बि भंते! लोयंते पच्छा सत्तमे उवासंतरे पुच्छा, रोहा ! लोयंते य सत्तमे उवासंतरे पुब्विपि दोवि एते जाव अणाणुपुथ्वी एसा रोहा !। एवं रोहक - अनगार कृत् विविध प्रश्नः एवं भगवतः उत्तराणि For Parts Use Only ~166~ १ शतके उद्देशः ६ रोहकपृच्छा लोकालोकादिकयोः पूर्वस्ये सू ५२ ॥ ८० ॥ snabrary org Page #168 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५३-५४] गाथा: लोयंते य सत्तमे य तणुवाए, एवं घणवाए घणोदहि सत्तमा पुढवी, एवं लोयंते एकेकेणं संजोएयव्वे इमेहि 3 ठाणेहिं-तंजहा-ओवासवायघणउदहि पुढवी दीवा य सागरा वासा । नेरइया अस्थिय समया कम्माई लेस्साओ॥१॥ दिही दसण णाणा सन्न सरीरा य जोग उवओगे। दवपएसा पज्जव अहा कि पुल्वि लोयंते? H॥२॥ पुब्धि भते । लोयंते पच्छा सब्चद्धा ? । जहा लोयंतेणं संजोइया सव्वे ठाणा एते एवं अलोयंतेणवि संजोएयव्वा सव्वे । पुब्धि भंते ! सत्तमे उवासंतरे पच्छा सत्तमे तणुवाए, एवं सत्तम उवासंतरं सब्वेहि समं संजोएयव्वं जाव सब्बहाए । पुचि भंते ! सत्समे तणुवाए पच्छा सत्तमे घणवाए, एयपि तहेव नेयध्वं जाव सब्बद्धा, एवं उबरिल्लं एककं संजोयंतेणं जो जो हिडिल्लो तं तं छडुतेणं नेयव्वं जाव अतीयअणागयद्धा पच्छा सब्बद्धा जाव अणाणुपुब्वी एसारोहा! सेवं भंते ! सेवं भंतेत्ति! जाव विहरइ॥ (सू.५३) भंतेत्ति भगवं गोयमे समणं जाव एवं बयासी-कतिविहा गं भंते ! लोयहिती पण्णता ?, गोयमा ! अढविहा लोयद्विती पण्णत्ता, तंजहा-आगासपइडिए वाए १ वायपइटिए उदही २ उदहीपइडिया पुढवी ३ पुढविपइडिया तसा थावरा पाणा ४ अजीवा जीवपइटिया ५ जीवा कम्मपइडिया ६ अजीवा जीवसंगहिया ७ जीवा कम्मसंगहिया ८। से केणढेणं भंते ! एवं बुच्चइ !-अट्टविहा जाय जीवा कम्मसंगहिया ?, गोयमा ! से जहानामए-केइ है पुरिसे वस्थिमाडोवेइ पत्थिमाडोबित्ता उपि सितं बंधइ २ मज्झेणं गठिं बंधई २ उवरिल्लं गठिं मुयइ २ उच-18 रिलं देसं वामेइ २ उवरिल्लं देसं वामेत्ता उवरिल्लं देसं आउयायस्स पूरेइ २ उपिसि तं बंधइ २ मज्झिलं दीप अनुक्रम [७२-७६] | रोहक-अनगार कृत् विविध प्रश्न: एवं भगवत: उत्तराणि ~167~ Page #169 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत १ शतके सूत्रांक [५३-५४] ॥८१॥ गाथा: व्याख्या-लगंठिं मुयइ । से नूर्ण गोयमा ! से आउयाए तस्स वाउयायस्स उप्पि उवरितले चिठ्ठ, हंता चिट्ठइ, से प्रज्ञप्तिः उद्देशः६ तेणद्वेणं जाच जीवा कम्मसंगहिया, से जहा वा केइ पुरिसे वत्थिमाडोवेइ २ कडीए बंधइ २ अत्याहमतार-||४|| अभयदेवी कामपोरसियंसि उदगंसि ओगाहेजा, से नूर्ण गोयमा । से पुरिसे तस्स आउयायस्स उवरिमतले चिट्ठइ ?, हंता अष्टधा या वृत्तिः । लोक० चिट्टइ, एवं वा अट्टविहा लोयहिई पण्णत्ता जाव जीवा कम्मसंगहिया ॥ (सू०५४)॥ स्थितिः है 'पगइभदए'त्ति स्वभावत एव परोपकारकरणशीलः 'पगइमउए'त्ति स्वभावत एव भावमार्दविकः, अत एव 'पगइ-४ सू ५४ विणीए'त्ति तथा 'पगइउवसंते'त्ति क्रोधोदयाभावात् 'पगइपयणुकोहमाणमायालोभे' सत्यपि कषायोदये तत्कार्याभावात् प्रतनुक्रोधादिभावः 'मिउमदवसंपन्ने त्ति मृदु यन्मार्दवम्-अत्यर्थमहकृतिजयस्तत्संपन्न:-प्राप्तो गुरूपदेशाद् यः | स तथा, 'आलीणे'त्ति गुरुसमाश्रितः संलीनो वा, 'भद्दए'त्ति अनुपतापको गुरुशिक्षागुणात्, 'विणीए'त्ति गुरुसेवागु-18 कोणात् 'भवसिद्धीया यत्ति भविष्यतीति भवा भवा सिद्धिः-निर्वृतिर्येषां ते भवसिद्धिकाः, भव्या इत्यर्थः, 'सत्तमे उचास तरे'त्ति सप्तमपृथिव्या अधोवाकाशमिति। सूत्रसङ्ग्रहगाधे-के, तत्र'ओवासे'त्ति सप्तावकाशान्तराणि 'वाय'त्ति तनु|| वाताः धनवाताः 'घणउदहि'त्ति घनोदधयः सप्त 'पुढवित्ति नरकपृथिव्यः सप्तव 'दीवाय'त्ति जम्बूद्वीपादयोऽसङ्ख्याताः Poll असङ्ख्येया एव 'सागरालवणादयः 'वासत्ति वर्षाणि भरतादीनि सप्तव 'नेरइयाइ'त्ति चतुर्विंशतिदण्डकः 'अस्थि, यत्ति अस्तिकायाः पञ्च 'समय'त्ति कालविभागाः कर्माण्यष्टौ लेश्याः षट्, दृष्टयो-मिथ्यादृष्ट्यादयस्तिस्रः, दर्शनानि । चत्वारि ज्ञानानि पञ्च सज्ञाश्चतस्रः शरीराणि पश्च योगास्त्रयः उपयोगी द्वौ द्रव्याणि षट् प्रदेशा अनन्ताः पर्यवा अनन्ता || दीप अनुक्रम [७२-७६] Santantina | रोहक-अनगार कृत् विविध प्रश्न: एवं भगवत: उत्तराणि ~168~ Page #170 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५३-५४] गाथा: एव 'अद्धति अतीताद्धा अनागताद्धा सर्वाद्धा चेति, 'किं पुचि लोयंति'त्ति, अयं सूत्राभिलापनिर्देशः, तथैव पश्चिम-द 15 सूत्राभिलापं दर्शयन्नाह–पुटिव भंते ! लोयंते पच्छा सव्वद्धे 'त्ति । एतानि च सूत्राणि शून्यज्ञानादिवादनिरासेन विधि-IN बबाह्याध्यात्मिकवस्तुसत्ताऽभिधानार्थानि ईश्वरादिकृतत्वनिरासेन चानादित्वाभिधानार्थानीति । लोकान्तादिलोकपदार्थ-5 प्रस्तावादथ गौतममुखेन लोकस्थितिप्रज्ञापनायाह-अयं सूत्राभिलापः-आकाशप्रतिष्ठितो वायुः-तनुवातघनवातरूपः, तI स्यावकाशान्तरोपरि स्थितत्वात् , आकाशं तु स्वप्रतिष्ठितमेवेति न तत्प्रतिष्ठाचिन्ता कृतेति । तथा वातप्रतिष्ठित उदधिः घनोदधिस्तनुवातघनवातोपरि स्थितत्वात् २ । तथा उदधिप्रतिष्ठिता पृथिवी, घनोदधीनामुपरि स्थितत्वात् रत्नप्रभादीनां, बाहुल्यापेक्षया चेदमुक्तम्, अन्यथा ईषत्पाग्भारा पृथिवी आकाशप्रतिष्ठितैव । तथा पृथिवीप्रतिष्ठिताखसस्थावराः प्राणाः, इदमपि प्रायिकमेव, अन्यथाऽऽकाशपर्वतविमानप्रतिष्ठिता अपि ते सन्तीति ४ । तथाऽजीवा:-शरीरादिपद्लरूपा जीव* प्रतिष्ठिताः, जीवेषु तेषां स्थितत्वात् ५ । तथा जीवाः कर्मप्रतिष्ठिताः, कर्मसु-अनुदयावस्थकर्मपुद्गलसमुदायरूपेषु संसारि-5 जीवानामाश्रितत्वात् , अन्ये त्याहुः-जीवाः कर्मभिः प्रतिष्ठिताः-नारकादिभावनावस्थिताः ६। तथा अजीवा जीवसंगृहीताः, मनोभाषादिपुद्गलानां जीवैः संगृहीतत्वात् , अथाजीवाः जीवप्रतिष्ठितास्तथाऽजीवा जीवसंगृहीता इत्येतयोः को भेदः, | उच्यते, पूर्वस्मिन् वाक्ये आधाराधेयभाव उक्तः, उत्तरे तु संग्राह्यसंग्राहकभाव इति भेदा, यच्च यस्य संग्राह्यं तत्तस्याधेय मध्यर्थापत्तितः स्याद् यथाऽपूपस्य तैलमित्याधाराधेयभावोऽप्युत्तरवाक्ये दृश्य इति । तथा जीवाः कर्मसंगृहीताः, | संसारिजीवानामुदयप्राप्तकर्मवशवर्तित्वात् , ये च यशास्ते तत्र प्रतिष्ठिताः, यथा घटे रूपादय इत्येवमिहाप्याधाराधे 454556454556915%%% दीप अनुक्रम [७२-७६] Linmaranorm | रोहक-अनगार कृत् विविध प्रश्न: एवं भगवत: उत्तराणि ~169~ Page #171 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 5 प्रत सूत्रांक [५३-५४] गाथा: व्याख्या- यता दृश्यति । 'से जहानामए केईत्ति, स 'यथानामकः' यत्प्रकारनामा, देवदत्तादिनामेत्यर्थः, अथवा 'से' इति स शतके प्रज्ञप्तिः 'यथा' इति दृष्टान्तार्थः 'नाम' इति संभावनायाम् 'ए' इति वाक्यालङ्कारे, 'वधि ति 'बस्ति' दृति 'आडोवेइ'त्ति आटो-18|| उद्देश अभयदेवी पयेत् वायुना पूरयेत्, 'उपि सियं बंधईत्ति उपरि सितं 'पिन् बन्धने' इति वचनात् प्रत्ययस्य च भावार्थत्वात् । अष्टधा या वृत्तिः कर्मार्थत्वाद्वा बन्ध-प्रन्थिमित्यर्थः 'बनाति' करोतीत्यर्थः, अथवा 'उपिसि'त्ति उपरि 'त'मिति वस्ति 'से आउयाए'त्ति, लोक स्थितिः ॥८२॥ | सोऽप्कायस्तस्य वायुकायस्य 'उम्पिति उपरि, उपरिभावश्च व्यवहारतोऽपि स्यादित्यत आह-उपरितले सर्वोपरीत्यर्थः, | यथा वायुराधारो जलस्य दृष्ट एवमाधाराधेयभावो भवति आकाशधनवातादीनामिति भावः, आधाराधेयभावश्च प्रागेव सू५४ | सर्वपदेषु व्यञ्जित इति । 'अस्थाहमतारमपोरुसियंसित्ति, अस्तापम्-अविद्यमानस्ताघम्-अगाधमित्यर्थः, अस्ताधो वा निरस्ताधस्तलमिवेत्यधेः, अत एवातारं-तरीतुमशक्यं, पाठान्तरेणापार-पारवर्जितं पुरुषःप्रमाणमस्येति पौरुषेयं तत्पति पेधादपौरुषेयं ततः कर्मधारयोऽतस्तत्र, मकारश्चेहालाक्षणिक, एवं वा' इत्यत्र वाशब्दो दृष्टान्तान्तरतासूचनार्थः ॥ लोकलास्थित्यधिकारादेवेदमाह-'अस्थि णमित्यादि, अन्ये त्वाह:-अजीवा जीवपइडिया' इत्यादेः पदचतुष्टयस्य भावनार्थमिदमाह| अस्थि णं भंते ! जीवा य पोग्गलाय अन्नमन्नबद्धा अन्नमन्नपदा अन्नमनमोगाढा अन्नमन्नसिणेहपडियद्धा अन्न-18 मनघडताए चिट्ठति !, हता!अस्थि । से केणटेणं भंते !जाव चिट्ठति ?, गोयमा ! से जहानामए-हरदे सिया ला पुण्णे पुण्णप्पमाणे वोलहमाणे वोसट्टमाणे समभरघडताए चिट्ठा, अहे णं केह पुरिसे तंसि हरदसि एर्ग महं नावं सपासवं सयण्टुिं ओगाहेज्जा, से नूर्ण गोयमा ! सा णावा तेहिं आसवदारेहिं आपूरमाणी २ पुण्णा SEBEEX दीप अनुक्रम [७२-७६] ॥८२॥ REarana | रोहक-अनगार कृत् विविध प्रश्न: एवं भगवत: उत्तराणि ~170~ Page #172 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक 44. दीप अनुक्रम [७७] पुण्णप्पमाणा वोलहमाणा वोसमाणा समभरघडत्साए चिट्ठद, हंता चिट्ठइ, से तेणडेणं गोयमा! अत्थिर | जीवा य जाव चिट्ठति ॥ (सू०५५)॥ _ 'पोग्गले ति कर्मशरीरादिपुद्गलाः 'अण्णमण्णबद्ध'त्ति अन्योऽन्यं जीवाः पुद्गलानां पुद्गलाश्चश्च जीवानां संबद्धा इत्यर्थः, कथं बद्धाः इत्याह-'अन्नमन्नपुट्टा' पूर्व स्पर्शनामात्रेणान्योऽन्य स्पृष्टास्ततोऽन्योऽन्यं बद्धाः, गाढतरं संबद्धा इत्यर्थः, 'अण्णमण्णमोगाढ'त्ति परस्परेण लोलीभावं गताः, अन्योऽन्य स्नेहप्रतिबद्धा इति,अत्र रागादिरूपः स्नेहः, यदाह-"स्नेहा | भ्यक्तशरीरस्य रेणुना श्लिष्यते यथा गात्रम् । रागद्वेषक्किन्नस्य कर्मवन्धो भवत्येवम् ॥१॥” इति, अत एव 'अण्णम-18 पणघडताए'त्ति अन्योऽन्य घटा-समुदायो येषां तेऽन्योऽन्यघटास्तद्भावस्तत्ता तयाऽन्योऽन्यघटतया । 'हरए सिय'त्ति 'इदों' नदः 'स्यात्' भवेत् 'पुण्णे'त्ति भृतो जलस्य, स च किञ्चिन्यूनोऽपि व्यवहारतः स्यादत आह-पुण्णप्पमाणे ति| पूर्णप्रमाणः पूर्ण वा जलेनात्मनो मानं यस्य स पूर्णात्ममानः 'वोलट्टमाणे'त्ति व्यपलोड्यन् अतिजलभरणाच्छद्यमानजल ४ इत्यर्थः 'बोसट्टमाणे'त्ति जलप्राचुर्यादेव विकशन-स्फारीभवन् वर्द्धमान इत्यर्थः 'समभरघडत्ताए'त्ति समो न विषमो घटैकदेशमनाश्रितत्वेन भरो-जलसमुदायो यत्र स समभरः सर्वथा भृतो वा समभरः, समशब्दस्य सर्वशब्दार्थत्वात्, समभरश्चासौ घटश्चेति समासः, समभरघट इव समभरघटस्तद्भावस्तत्ता तया समभरघटतया,सर्वथाभृतघटाकारतयेत्यर्थः, 'अहे थे |ति अहेशब्दोऽथार्थः अथशब्दश्चानन्तर्यार्थः, णमिति वाक्यालङ्कारे, 'महंति महतीं 'सयासवं'ति आश्रयति-ईपत्क्षरतिजलं यैस्ते आश्रवाः-सूक्ष्मरन्ध्राणि सन्तो-विद्यमानाः सदा वा-सर्वदा शतसङ्ख्या वाऽऽश्रवा यस्यां सा सदाश्रवाः शता-2 Gmau | रोहक-अनगार कृत् विविध प्रश्न: एवं भगवत: उत्तराणि ~ 171~ Page #173 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [५५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: १शत प्रत SPESAB उद्देशः सूक्ष्मा यपाव सूत्रांक ॥ ८३॥ दीप अनुक्रम [७७] व्याख्या श्रवा चाऽतस्ताम, एवं 'सयछिर्दु' नवरं छिद्रं-महत्तरं रन्ध्रम्, 'ओगाहेजत्ति 'अवगाहयेत्' प्रवेशयेद् आसवदारेहिंति है प्रज्ञप्तिः आश्रवच्छिद्रैः 'आपूरमाणी'त्ति आपूर्यमाणा जलेनेति शेषः, इह द्विवचनमाभीक्ष्ण्ये, 'पुण्णे'त्यादि प्राग्वन्नवरं 'बोसट्टअभयदेवी-|| |माणा' इत्यादी ढेरयं विशेष उक्तः-'वोसट्टमाणा' भृता सती या तत्रैव निमज्जति सोच्यते 'समभरघडताए'त्ति या वृत्तिः१ | इदक्षितसमभरघटवद् इदस्याधस्त्योदकेन सह तिष्ठतीत्यर्थः, यथा नौश्च ह्रदोदकं चान्योऽन्यावगाहेन वर्त्तते एवं जीवाश्च | ॥४ पुद्गलाश्चेति भावना ।। लोकस्थितावेवेदमाह अस्थि गंभंते ! सपा समियं सुहमे सिणेहकाये पवडद ?, हंता अस्थि । से भंते ! किं उढे पवडद अहे| | पवडा तिरिए पवडइ?, गोयमा! उद्देवि पक्डइ अहे पवडा तिरिएवि पवडइ, जहा से वादरे आउयाए अन्नमनसमाउत्ते चिरंपिदीहकालं चिट्ठा तहाणं सेवि!, नो इणढे समढे, से णं खिप्पामेव विद्धंसमागच्छद। सेव भंते! सेवं भंतेत्ति !॥छट्ठो उद्देसो समत्तो॥१६॥ (सू०५६)॥ । 'सदा' सर्वदा 'समिय'ति सपरिमाणं न बादराष्कायवदपरिमितमपि, अथवा 'सदा' इति सर्वज्ञेषु 'समित'मिति रात्रौ दिवसस्य च पूर्वापरयोः प्रहरयोः, तत्रापि कालस्य स्निग्धेतरभावमपेक्ष्य बहुत्वमल्पत्वं चावसेयमिति, यदाह-"पढम||चरिमाउ सिसिरे गिम्हे अद्धं तु तासि वजेत्ता । पाय ठवे सिणेहाइरक्खणहा पवेसे वा ॥१॥" लेपितपात्रं बहिर्ने स्थापयेत् स्नेहादिरक्षणार्थायेति, 'सूक्ष्मः स्रोहकाय' इति अप्कायविशेष इत्यर्थः 'खट्टे'त्ति ऊर्ध्वलोके वर्तुलवैताब्यादिषु 'अहे'त्ति १ प्रथमचरमपौरुष्यौ शिशिरतों ग्रीष्मे तु तयोरट्टै वर्जयित्वा स्नेहादिरक्षणार्थ लिप्तपात्राणि सापयेत् प्रविशेद्रा ॥१॥ GRACK wirmilanatitary.org ~172~ Page #174 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [१६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: अधोलोकग्रामेषु 'तिरिय'ति तिर्यग्लोके 'दीहकालं चिट्ठइत्ति तडागादिपूरणात् , 'विद्धंसमागच्छइ'त्ति स्वल्पत्वात्तलास्येति ॥ प्रथमशते षष्ठः ॥१६॥ प्रत सूत्रांक [१६] दीप अनुक्रम +4%9545056495450545-45% अथ सप्तम आरभ्यते, तस्य चैवं सम्बन्धः-विध्वंसमागच्छतीत्युक्तं प्राक् इह तु तद्विपर्यय उत्पादोऽभिधीयते, अथवा लोकस्थितिः प्रागुक्ता इहापि सैव, तथा 'नेरइए'त्ति यदुक्तं सङ्ग्रहिण्यां तच्चावसरायातमिहोच्यत इति, तत्रादिसूत्रम् नेरइए णं भंते ! नेरइएसु उववज्जमाणे किं देसणं देसं उववजा देसेणं सव्वं उबवजह सवेणं देसं उववजह सवेणं सव्वं उववजह, गोयमा ! नो देसेणं देसं उववजह नो देसेणं सव्वं उववजह नो सब्वेणं देसं उववज्जइ सब्वेणं सव्वं उववजह, जहा नेरइए एवं जाव वेमाणिए १॥ (सू०५७)॥ 'नरइएणं भंते ! नेरइएमु उववज्जमाणे'त्ति, ननूत्पद्यमान एव कथं नारक इति व्यपदिश्यते?, अनुत्पन्नत्वात् , तिर्यगादिवद् इति, अत्रोच्यते, उत्पद्यमान उत्पन्न एव, तदायुष्कोदयात्, अन्यथा तिर्यगाद्यायुष्काभावान्नारकायुष्को दयेऽपि यदि नारको नासौ तदन्यः कोऽसौ ? इति, 'किं देसेणं देसं उववजइ'त्ति देशेन च देशेन च यदुत्पादनं प्रवृत्तं ४ तद्देशेनदेश, छान्दसत्वाचाव्ययीभावप्रतिरूपः समासः, एवमुत्तरत्रापि, तत्र जीवः किं 'देशेन' स्वकीयावयवेन 'देशेन' नारकावयविनोउंशतयोत्पद्यते अथवा 'देशेन' देशमाश्रित्योत्पादयित्वेति शेषः, एवमन्यत्रापि । तथा 'देसेणं सव्वं ति [७८] READIand अत्र प्रथम-शतके षष्ठ-उद्देशकः समाप्त: अथ प्रथम-शतके सप्तम-उद्देशक: आरभ्यते ~173~ Page #175 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५७] दीप अनुक्रम [७९]] व्याख्या-1|| देशेन च सर्वेण च यत् प्रवृत्तं तद्देशेनस, तत्र देशेन-स्वावयवेन सर्वतः-सर्वात्मना नारकावयवितयोत्पद्यत इत्यर्थः, आहोश्चित्सर्वेण-सर्वात्मना देशतो-नारकांशतयोत्पद्यते, अथवा 'सर्वेण सर्वात्मना सर्वतो नारकतयेति प्रश्नः ४, अत्रो-| अभयदेवी- त्तरम्-न देशेनदेशतयोत्पद्यते, यतो न परिणामिकारणावयवेन कार्यावयवो निर्धय॑ते, तन्तुना पटाप्रतिबद्धपटप्रदेशवत्, या वृत्तिः यथा हि पददेशभूतेन तन्तुना पटाप्रतिबद्धः पटदेशो न निर्वहँते तथा पूर्वावयविप्रतिबद्धेन तद्देशेनोत्तरावयविदेशो न ॥ ८४॥ | निर्षवंत इति भावः । तथा न देशेन सर्वतयोत्पद्यते, अपरिपूर्णकारणत्त्वात् , तन्तुना पट इवेति । तथा न सर्वेणदेशत| योत्पद्यते, संपूर्णपरिणामिकारणत्वात् , समस्तघटकारणैर्घटैकदेशवत् । 'सवेणं सव्वं उववजई' सर्वेण तु सर्व उत्पद्यते, पूर्णकारणसमवायाद्, घटवदिति चूर्णिव्याख्या, टीकाकारस्त्वेवमाह-किमवस्थित एव जीवो देशमपनीय यत्रोत्पत्तव्यं तत्र देशत उत्पद्यते ११, अथवा देशेन सर्वत उत्पद्यते १२, अथवा सर्वात्मना यत्रोत्पत्तव्यं तस्य देशे उत्पद्यते १३, | अधवा सर्वोत्मना सर्वत्र १४, इति, एतेषु पाश्चात्यभङ्गी ग्राह्यौ, यतः सर्वेण-सर्वात्मप्रदेशव्यापारणेलिकागती यत्रोप त्तव्यं तस्य देशे उत्पद्यते, तद्देशेनोत्पत्तिस्थानदेशस्यैव व्याप्तत्वात् , कन्दुकगती वा सर्वेण सर्वत्रोत्पद्यते विमुच्यव पूर्वदि स्थानमिति, एतच्च टीकाकारव्याख्यानं वाचनान्तरविषयमिति ॥ उत्पादे चाहारक इत्याहारसूत्रम् नेरइए ण भंते ! नेरइएसु उववजमाणे किं देसेणं देसं आहारेइ १ देसेणं सब्वं आहार २ सब्वेणं देसं आहारेइ ३ सब्वेणं सवं आहारह? ४. गोयमानो देसेणं देसं आहारेह नो देसेणं सव्वं आहारे सव्वेण ५ वा देसं आहारेइ सव्वेण वा सव्वं आहारेइ, एवं जाव चेमाणिए शमेरहए णं भंते ! नेरह एहितो उब्वट्टमाणे KARORIESREAK ~ 174~ Page #176 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५८] दीप अनुक्रम [८०] CUTO 14 ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-] उद्देशक [७], मूलं [ ५८ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः किं देसेणं देतं ववहह ? जहाँ उबवज्रमाणे तहेब उबवमाणेऽवि दंडगो भाणियव्वो ३ । नेरइए णं भंते । नेरइएहिंतो उबवहमाणे किं देसेणं देसं आहारेइ तहेब जाव सब्वेण वा देसं आहारेइ ?, सब्वेण वा सव्वं आ १, एवं जाव वैमाणिए ४ । नेरइ० भंते । नेर० उबवन्ने किं देसेणं देस उबवन्ने, एसोऽवि तहेब जाव सव्वेणं सव्वं उवबन्ने ?, जहा उववज्रमाणे उववहमाणे य चत्तारि दंडगा तहा उबवन्नेणं उब्वणवि चत्तारि दंडगा भाणियव्वा, सब्वेणं सव्वं उचवन्ने सव्वेण वा देसं आहारेह सव्वेण वा सव्वं आहारेह, एएणं अभिलावेणं उववन्नेव उव्वट्टणेवि नेयध्वं ८ || नेरइए णं भंते ! नेरइएस उबवजमाणे किं अद्वेणं अर्द्ध उबवजह १ १ अद्वेणं सव्वं उबवज्जइ १२ सव्वेणं अद्धं उववजह ? ३ सव्वेणं सव्वं ववज्जह० १४, जहा पढमिल्लेणं अट्ठ दंडगा तहा अद्वेणवि अट्ठ दंडगा भाणियव्वा, नवरं जहिं देसेणं देसं उववज्जइ तहिं अद्वेणं अद्धं उववज्जइ इति भाणियब्वं, एयं णाणतं, एते सध्वैवि सोलसदंडगा भाणियव्वा ॥ ( सू० ५८ ) तत्र 'देशेन देश' मिति आत्मदेशेनाभ्यवहार्यद्रव्य देशमित्येवं गमनीयम् । उत्तरम् - सव्वेण वा देसमाहारेह' त्तिः उत्पत्त्यनन्तरसमयेषु सर्वात्मप्रदेशैराहारपुद्गलान् कांश्चिदादत्ते कांश्चिद्विमुञ्चति, तप्ततापि कागततैलग्राहकविमोचकापूपवद्, अत उच्यते- देशमाहारयतीति, 'सव्वेण वा सव्वंति सर्वात्मप्रदेशैरुत्पत्तिसमये आहारपुद्गलानादत्ते एव प्रथ मतः तैलभृततद्यतापिकाप्रथम समय पतितापूपवदित्युच्यते - सर्वमाहारयतीति । उत्पादस्तदाहारेण सह प्राग्दण्डकाभ्यामुक्तः, अथोत्पादप्रतिपक्षत्वाद्वर्त्तमान कालनिर्देश साधर्म्याच्चोद्वर्त्तनादण्डकस्तदाहारदण्डकेन सह ४ । तदनन्तरं च नोद्व For Penal Use Only ~ 175 ~ Canary org Page #177 -------------------------------------------------------------------------- ________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [५८] (०५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५८ दीप अनुक्रम [८०] व्याख्या- तैनाऽनुत्पन्नस्य स्यादित्युत्पन्नतदाहारदण्डको, उत्पन्नप्रतिपक्षत्वाचोद्त्ततदाहारदण्डकाविति । पुस्तकान्तरे तूरपादतदा-||8| १ शतके प्रज्ञप्तिः हारदण्डकानन्तरमुत्पादे सत्युत्पन्नः स्यादित्युत्पन्नतदाहारदण्डको, ततस्तूत्पादप्रतिपक्षत्वादुद्वर्तनाया- उद्वर्तनातदाहारद- उद्देशः ७ अभयदेवी- ण्डको, उद्धर्तनायां चोद्वृत्तः स्यादित्युदृत्ततदाहारदण्डको, कण्ठ्याश्चैत इति । एवं तावदष्टाभिर्दण्डकैर्देशसर्याभ्यामुत्पा- विग्रहेतरायावृत्तिः । दादि चिन्तितम् , अथाष्टाभिरेवाड़सर्वाभ्यामुत्पादायेव चिन्तयन्नाह-'नेरइएण'मित्यादि 'जहा पढमिल्लेणं ति यथा ? तिःसू ५९ |देशेन, ननु देशस्य चार्धस्य च को विशेषः ?, उच्यते, देशस्त्रिभागादिरनेकधा, अर्द्धं त्वेकधैवेति ॥ उत्पत्तिरुद्धर्तना च प्रायो गतिपूर्विका भवतीति गतिसूत्राणि जीवे णं भंते ! किं विग्गहगतिसमावन्नए अविग्गहगतिसमावन्नए ?, गोयमा! सिय विग्गहगइसमावन्नए: | सिय अविग्गहगतिसमावन्नगे, एवं जाव वेमाणिए । जीवाणं भंते ! किं विग्गहगइसमावन्नया अविग्गहगहसमावन्नगा, गोपमा ! विग्गहगइसमावन्नगावि अविग्गहगइसमावनगावि । नेरइया णं भंते ! कि विग्ग-12 हगतिसमावन्नया अविग्गहगतिसमावन्नगा. गोयमा ! सब्वेवि ताव होजा अविग्गहगतिसमावन्नगा१|| | अहवा अविग्रहगतिसमावन्नगा य विग्गहगतिसमावन्ने य२ अहवा अबिग्गहगतिसमावनगा य विग्गहगहसमावनगा य ३॥ एवं जीवेगिदियवजो तियभंगो ॥ (सू०५९) 'विग्गहगइसमावन्नए'त्ति विग्रहो-वक्रं तत्प्रधाना गतिविग्रहगतिः, तत्र यदा वक्रेण गच्छति तदा विग्रहगतिसमापन्न उच्यते, अविप्रहगतिसमापन्नस्तु ऋजुगतिकः स्थितो वा, विग्रहगतिनिषेधमात्राश्रयणात्, यदि चाविग्रहगतिसमापन्न SARERatinind ~ 176~ Page #178 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [१९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: A प्रत सूत्रांक [५९] दीप अनुक्रम ऋजुगतिक एवोच्यते तदा नारकादिपदेषु सर्वदेवाविग्रहगतिकानां यद्बहुत्वं वक्ष्यति तन्न स्याद्, एकादीनामपि तेषूत्पाद-है। श्रवणात्, टीकाकारेण तु केनाप्यभिप्रायेणाविग्रहगतिसमापन्न ऋजुगतिक एव व्याख्यात इति । 'जीवाणं भंते !' | इत्यादि प्रश्नः, तत्र जीवानामानन्त्यात् प्रतिसमयं विग्रहगतिमा तनिषेधवतां च बहूनां भावादाह--'विग्गहगई'इत्यादि। नारकाणां त्वल्पत्वेन विग्रहगतिमतां कदाचिदसम्भवात् सम्भवेऽपि चैकादीनामपि तेषां भावाद् विग्रहगतिप्रतिषेधव तां च सदैव बहूनां भावात् आह-सब्वेवि ताव होज अविग्गहे त्यादि विकल्पत्रयम्, असुरादिषु एतदेवातिदेशत आह–'एव'मित्यादि जीवानां निर्विशेषाणामेकेन्द्रियाणां चोक्तयुक्त्या विग्रहगतिसमापन्नत्त्वे तत्प्रतिषेधे च बहुत्वमेवेति Xन भङ्गत्रय, तदन्येषु तु त्रयमेवेति, 'तियभंगोत्ति त्रिकरूपो भङ्गास्त्रिकभङ्गो, भङ्गत्रयमित्यर्थः॥ गत्यधिकाराच्यवनसूत्रम्। देवेणं भंते ! महिरिए महज्जुईए महब्बले महायसे महामुक्खे महाणुभावे अविउर्फतियं चयमाणे किंचिषि कालं हिरिवत्तियं दुगुंछावत्तिय परिसहवत्तियं आहारं नो आहारेइ, अहे णं आहारेइ, आहारिजमाणे आहारिए परिणामिज्जमाणे परिणामिए पहीणे य आउए भवइ जत्थ उववजह तमाउयं पडिसंवेएइ, तंजहा-तिरि खजोणियाज्यं वा मणुस्साउयं वा', हंता गोयमा ! देवे ण महिद्दीए जाव मणुस्साज्यं वा ।। (सू०६०)॥ | 'महिहिए'त्ति महर्चिको विमानपरिवाराद्यपेक्षया 'महजइए'त्ति महाद्युतिका शरीराभरणाद्यपेक्षया 'महब्बले'त्ति || महाबलः शारीरमाणापेक्षया 'महायसे'त्ति 'महायशाः' बृहत्प्रख्यातिः 'महेसक्खे'त्ति महेशो-महेश्वर इत्याख्या-अभि| धानं यस्यासी महेशाख्यः 'महासोक्खेत्ति क्वचित् 'महाणुभा'त्ति 'महानुभावः' विशिष्टवैकियादिकरणाचिन्त्यसामर्थ्यः || [८१] SARERatinात ~ 177~ Page #179 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [६०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६०] दीप 'अविउक्कंतियं चयमाणे'त्ति च्यवमानता किलोत्पत्तिसमयेऽप्युच्यत इत्यत आह-व्युत्क्रान्तिः-उत्पत्तिस्तन्निषेधादव्युत्का- व्याख्या १ शतके प्रज्ञप्तिःन्तिकम् , अथवा व्यवक्रान्तिः-मरणं तनिषेधादब्यवक्रान्तिकं तद्यथा भवत्येवं च्यवमानो जीवमानो, जीवन्नेव मरण- उद्देशः७ अभयदेवी- काल इत्यर्थः, 'अविउकतियं चयं चयमाणे त्ति क्वचिदृश्यते, तत्र च'चर्य' शरीरं 'चयमाणे'त्ति त्यजन् 'किञ्चिवि कालं' तिदेवस्य हीया वृत्तिः कियन्तमपि कालं यावन्नाहारयेदिति योगः, कुतः ? इत्याह-'हीप्रत्ययं लज्जानिमित्तं, स हि च्यवनसमयेऽनुपक्रान्त एव | कुत्सादे पश्यत्युत्पत्तिस्थानमात्मनः, दृष्ट्वा च तद्देवभवविसहर्श पुरुषपरिभुज्यमानस्त्रीगर्भाशयरूपं जिहेति, हिया च नाहारयति, सहराभावा तथा 'जुगुप्साप्रत्यय' कुत्सानिमित्तं, शुक्रादेरुत्पत्तिकारणस्य कुत्साहेतुत्वात् , 'परीसहवत्तियति इह प्रक्रमात् परीषह-|| शब्देनारतिपरीषहो ग्राह्यः, ततश्चारतिपरीपहनिमित्तं, दृश्यते चारतिप्रत्ययालोकेऽप्याहारग्रहणवैमुख्यमिति, "आहारंटू मनसा तथाविधपुद्गलोपादानरूपम् , 'अहे शंति अथ लज्जादिक्षणानन्तरमाहारयति बुभुक्षावेदनीयस्य चिरं सोदुमशक्यत्वादिति, "आहारिजमाणे आहारिए'इत्यादौ भावार्थः प्रथमसूत्रवत् , अनेन च क्रियाकालनिष्ठाकालयोरभेदाभिधानेन तदीयाऽऽहारकालस्यास्पतोक्का, तदनन्तरं च 'पहीणे य आउए भवइत्ति 'चः' समुच्चये प्रक्षीणं प्रहीणं वाऽऽयुर्भवति, ततश्च यत्रोत्पद्यते मनुजवादौ 'तमाउयंति तस्य-मनुजत्वादेरायुस्तदायुः 'प्रतिसंवेदयति अनुभवतीति , 'तिरिकखजोणियाउयं वा इत्यादी देवनारकायुषोः प्रतिषेधो, देवस्य तत्रानुत्पादादिति ।। उत्पत्त्यधिकारादिदमाह| जीवेणं भंते गम्भ वकमाणे किं सईदिए वक्कमइ अणिदिए वकमइ ?, गोयमा ! सिय सइंदिए वक्कमइ ४ सिय अणिदिए वक्कमइ, से केणद्वेणं ?, गोयमा ! दविदियाई पडुच अणिदिए वकमइ भाचिदियाई पडुच । अनुक्रम [८२] launcierary au ~178~ Page #180 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [६१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६१] दीप अनुक्रम [८३] सइंदिए वकमह, से तेण?णाजीवे णं भंते !गभं वकममाणे किं ससरीरी वकमा असरीरी वक्कमइ ?, गोयमा! सिय ससरीरी वसिय असरीरी वकमइ, से केण?ण ?, गोयमा! ओरालियवेउब्वियआहारयाई पडुब्य असरीरी व तेयाकम्मा०प० सस वक्त से तेण?णं गोयमा । जीवे णं भंते ! गम्भं वकममाणे तप्पडम*याए किमाहारमाहारेइ ?, गोयमा ! माउओयं पिउसुकं तं तदुभयसंसिर्ल्ड कलुस किब्विसं तप्पढमयाए आ हारमाहारेइ । जीवेणं भंते ! गम्भगए समाणे किमा हारमाहारेइ ?, गोयमा ! जं से माया नाणाविहाओ रसविगईओ आहारमाहारेइ तदेकदेसेणं ओयमाहारेइ । जीवस्स णं भंते ! गम्भगयस्स समाणस्स अस्थि है उच्चारेइ वा पासवणेइ वा खेलेइ वा सिंघाणेइ वा वंतेइ वा पित्तेइ वा!, णो इणद्वे समढे, से केणटेणं ?, गो भयमा ! जीवे णं गभगए समाणे जमाहारेइ तं चिणाइ तं सोइंदियत्ताए जाव फासिंदियत्ताए अहिअष्टि मिंजकेसमंसुरोमनहत्ताप, से तेणटेणं । जीवे ण भंते ! गभगए समाणे पभू मुहेणं कावलियं आहारं आहारित्तए, गोयमा ! णो इणढे समडे, से केणट्टेणं ?, गोयमा ! जीवे णं गम्भगए समाणे सवओ आहारेइ सब्धओ परिणामेइ सब्बओ उस्ससह सवओ निस्ससइ अभिक्खणं आहारेइ अभिक्खणं परिणामेइ अभि स्वर्ण ऊस्ससइ अभिक्खणं निस्ससह आहच आहारोह आहच परिणामेह आहच उस्ससइ आहथ नीससह ।। & माउजीचरसहरणी पुत्तजीवरसहरणी माउजीवपडिबद्धा पुत्तजीवं फुडा तम्हा आहारेह सम्हा परिणामेह, I Sh अवरापि य णं पुत्तजीवपडिबद्धा माउजीवफुडा तम्हा चिणाइ तम्हा उवचिणाइ से तेणद्वेणं० जाव नो पक्ष NCCAS SAREnatinid- and ~179~ Page #181 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६१] दीप अनुक्रम [८३] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [७], मूलं [६१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः १ ॥ ८७ ॥ मुहेणं कावलियं आहारं आहारितए || कइ णं भंते ! माइअंगा पण्णत्ता ?, गोयमा ! तओ माझ्यंगा पणत्ता, तंजहा-मंसे सोणिए मत्थुलुंगे । कइ णं भंते ! पिइयंगा पण्णत्ता ? गोयमा ! तओ पियगा पण्णत्ता, तंजा-अट्ठि अट्टिमिंजा केसमंसुरोमनहे । अम्मापिइए णं भंते! सरीरए केवइयं कालं संचिट्ठह १, गोयमा ! | जावइयं से कालं भवधारणिजे सरीरए अब्बावने भवइ एवतियं कालं संचिड, अहे णं समए समए वोकसिजमाणे २ चरमकालसमयंसि वोच्छिन्ने भवइ ॥ ( सू० ६१ ) ॥ 'गर्भ वक्रममाणे 'ति, गर्भ व्युत्क्रामन् गर्भ उत्पद्यमान इत्यर्थः 'दुव्विंदियाई 'ति निर्वृत्युपकरणलक्षणानि तानि हीन्द्रियपर्याप्तौ सत्यां भविष्यन्तीत्यनिन्द्रिय उत्पद्यते, 'भाविंदियाई'ति लब्ध्युपयोगलक्षणानि तानि च संसारिणः | सर्वावस्थाभावी नीति । 'ससरीरित्ति सह शरीरेणेति सशरीरी, इन्समासान्तभावात्, 'असरीरि'ति शरीरवान् शरीरी तन्निषेधादशरीरी 'वक्कमहत्ति व्युत्क्रामति, उत्पद्यत इत्यर्थः, 'तप्पढमयाए'त्ति तस्य - गर्भव्युत्क्रमणस्य प्रथमता तत्प्रथमता तया 'कि' मिति प्राकृतत्वात् कथम्? 'माउओयं' ति 'मातुरोजः' जनन्या आसवं, शोणितमित्यर्थः, 'पिडकं' ति पितुः शुक्रम्, इह यदिति शेषः 'तं'ति आहारमिति योगः, 'तदुभयसंसिद्ध'ति तयोरुभयं तदुभयं द्वयं तच तत् संश्लिष्टं च संसृष्टं वा संसर्गवत् तदुभयसंश्लिष्टं तदुभयसंसृष्टं वा 'जं से 'ति या तस्य गर्भसस्वस्य माता 'रसविगईओ'चि रसरूपा विकृती:- दुग्धाद्या रसविकारास्ताः 'तदेगदेसेणंति तासां रसविकृतीनामेकदेशस्तदेकदेशस्तेन सह ओज आहारय| तीति । 'उच्चारेह व'त्ति उच्चारो विष्ठा 'इति' उपप्रदर्शने 'या' विकल्पे खेलो - निष्ठीवनं 'सिंघाणं' ति नासिकाश्लेष्मा For Penal Use On ~ 180~ १ शतक उद्देशः ७ गर्भस्येन्द्रि यवस्वाहा रमात पित्र ङ्गादि सू ६१ ॥ ८७ ॥ Page #182 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [६१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६१] दीप अनुक्रम [८३] का केसमंसुरोमनहत्ताए'त्ति इह श्मथूणि-कूर्चकेशाः रोमाणि-कक्षादिकेशाः । 'जीवेण' मित्यादि, सव्वओत्ति सवात्मना 'अभिक्खणति पुनः पुनः 'आहञ्चत्ति कदाचिदाहारयति कदाचिन्नाहारयति, तथास्वभावत्वात्, यतश्च सर्वत आहारयदि तीत्यादि ततो मुखेन न प्रभुः कावलिकमाहारमाह मिति भावः, अथ कथं सर्वत आहारयति ? इत्याह-माउजीवर सहरणी'त्यादि, रसो हियते-आदीयते यया सा रसहरणी नाभिनालमित्यर्थः, मातृजीवस्य रसहरणी मातृजीवरसहरणी, ४ किमित्याह-'पुत्तजीवरसहरणी' पुत्रस्य रसोपादाने कारणत्वात् , कथमेवमित्याह-मातृजीवप्रतिबद्धा सती सा यतः M'पुत्तजीवं फुड'त्ति पुत्रजीवं स्पृष्टवती, इह च प्रतिबद्धता गाढसम्बन्धः, तदंशत्वात् , स्पृष्टता च सम्बन्धमात्रम्, अत-15 देशत्वात् , अथवा मातृजीवरसहरणी पुत्रजीवरसहरणी चेति द्वे नाच्यो स्वर, तयोश्चाद्या मातृजीवप्रतिबद्धा पुत्रजीवस्पृ टेति, 'तम्हे'ति यस्मादेवं तस्मान्मातृजीवप्रतिबद्धया रसहरण्या पुत्रजीवस्पर्शनादाहारयति । 'अवरावि यति पुत्रजीवला रसहरण्यपि च पुत्रजीवप्रतिबद्धा सती मातृजीवं स्पृष्टवती 'तम्ह'त्ति यस्मादेवं तस्माचिनोति शरीरम् , उक्तं च तन्त्रान्तरेFI"पुत्रस्य नाभौ मातुश्च, हृदि नाडी निवध्यते । ययाऽसौ पुष्टिमामोति, केदार इव कुख्यया ॥१॥” इति ॥गर्भाधिकारादेवेद13माह-कइण'मित्यादि'माइअंगति आर्त्तवविकारबहुलानीत्यर्थः 'मत्थुलुंग'त्ति मस्तकभेज्जकम् , अन्ये त्याहुः-मेदः फिम्फिसादि मस्तुलुङ्गमिति । 'पिइयंग'त्ति पैतृकाङ्गानि शुक्रविकारबहुलानीत्यर्थः, 'अछिमिजत्ति अस्थिमध्यावयवः, 3 केशादिकं बहुसमानरूपत्वादेकमेव, उभयव्यतिरिक्तानि तु शुक्रशोणितयोः समविकाररूपत्वात् मातापित्रोः साधारणानीति । 'अम्मापिइए णति अम्बापैतृकं, शरीरावयवेषु शरीरोपचाराद्, उक्तलक्षणानि मातापित्रङ्गानीत्यर्थः, 'जावइयं| ~ 181~ Page #183 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [६१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक ACTORAGAONE दीप अनुक्रम [८३] व्याख्या-1 से काले ति यावन्तं कालं 'सेति तत् तस्य वा जीवस्य "भवधारणीय' भवधारणप्रयोजन मनुष्यादिभवोपग्राहकमि-III प्रज्ञप्तिः | त्यर्थः, 'अब्बावन्नेत्ति अविनष्टम् , 'अहे णति उपचयान्तिमसमयादनन्तरमेतद् अम्बापैतृकं शरीरं 'वोक्कसिजमाणे'त्ति ||5|| | उद्देशः७ अभयदेवी-12 व्यवकृष्यमाणं हीयमानं ।। गर्भाधिकारादेवापरं सूत्रम् गर्भस्य देया वृत्तिः १ वनरकयोजीवे णं भंते ! गम्भगए समाणे नेरहएसु उववजेजा ?, गोयमा! अत्थेगइए उववजेजा अत्यंगइए नो रुत्पादः ॥८८॥ उववज्जेज्जा, से केणद्वेणं ?, गोयमा ! से णं सन्नी पंचिंदिए सव्वाहि पजत्तीहिं पज्जत्तए वीरियलहीए वेउन्वि-|| जातस्या| यलद्धीए पराणीएणं आगयं सोचा निसम्म पएसे निच्छभइ नि०२ वेउब्वियसमुग्धाएणं समोहणइ समो015 देयतेतरे हार चाउरंगिणि सेन्नं विउठवह चाउरंगिणीसेनं विउब्वेत्ता चाउरंगिणीए सेणाए पराणीएणं सर्द्धि संगाम || संगामेइ, से णं जीवे अत्यकामए रजकामए भोगकामए कामकामए अत्यखिए रजकंखिए 'भोगकखिए कामकंखिए अस्थपिवासिए रजपिवासिए भोगपिवासिए कामपिवासिए तचित्ते तम्मणे तल्लेसे तदज्झसिए तत्तिब्वजावसाणे तदहोवउत्ते तदप्पियकरणे तन्भावणाभाविए एयंसि णं अंतरंसि कालं करेज नरइएसु उववजह से तेणतुणं गोयमा ! जाव अत्थेगइए उववजेज्जा अत्धेगहए नो उबवजेजा। जीवे ण भते गम्भ-| गए समाणे देवलोगेसु उववजेजा, गोयमा! अत्धेगहए उपवजेजा अत्थेगइए नो उववजंजा, से कण-| जाडेणं, गोयमा! से ण सन्नी पंचिंदिए सब्वाहिं पज्जत्तीहिं पजत्तए तहारूवरस समणस्स चा माहणस्स वा अंतिए एगमचि आयरियं धम्मियं सुवयणं सोचा निसम्म तओ भवह संवेगजायसढे तिब्वधम्माणुरागरत्ते, | CAMERACTRICKET र Olamurary.org ~ 182~ Page #184 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६२] दीप अनुक्रम [८४] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [७], मूलं [६२ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः Eticatin से णं जीवे धम्मकामए पुण्णकामए सग्गकामए मोक्खकामए धम्मर्कखिए पुण्णकंखिए सग्गमोक्स्खकं० धम्मपिवासिए पुण्णसग्गमोक्खपिवासिए तच्चित्ते तम्मणे तलेसे तदज्झवसिए तत्तिब्वज्झवसाणे तदट्ठोवउप्ते तद्| पियकरणे तन्भावणाभाविए एयंसि णं अंतरंसि कालं करे० देवलो० उव०, से तेणद्वेणं गोयमा !0 । जीवे णं भंते ! गग्भगए समाणे उत्ताणए वा पासिलए वा अंबखुजए वा अच्छेल वा चिद्वेल्ल वा निसीएज वा तुयहेज वा माऊए सुयमाणीए सुबह जागरमाणीए जागरइ सुहियाए सुहिए भवइ दुहियाए दुहिए भवइ ?, हंता गोयमा ! जीवेणं गभगए समाणे जाच दुहियाए दुहिए भवइ, अहे णं पसवणकाल समयंसि सीसेण वा पाएहिं वा आगच्छइ सममागच्छइ तिरियमागच्छ विणिहायमागच्छ ॥ वण्णवज्झाणि य से कम्माई पढ़ाई पुट्ठाई निहत्ताई कडाई पट्टवियाई अभिनिविद्वाई अभिसमन्नागयाई उदिन्नाई नो उबसंताई भवंति तओ भवद्द दुरूवे दुब्वन्ने दुग्गंधे दूरसे दुष्फासे अणिट्टे अनंते अप्पिए असुभे अमणुन्ने अमणामे हीणस्सरे दीणसरे अणिस्सरे अकंतस्सरे अपियस्सरे असुभस्सरे अमणुन्नस्सरे अमणामस्सरे अणाज्जवयणे पञ्चायाए यावि भवइ, वन्नवज्झाणि य से कम्माई नो बढाई पसत्थं नेयव्यं जाव आदेजवयणं पञ्चायाए यावि भवइ, सेवं भंते ! सेवं भंते । ( सू० ६२ ) ति सत्तमो उद्देसो समत्तो ॥ १-७ ॥ 'भगए समात्ति गर्भगतः सन् मृत्येति शेषः 'एमइए'त्ति सगर्वराजादिगर्भरूपः, सञ्ज्ञित्वादिविशेषणानि च गर्भस्थस्यापि नरकप्रायोग्यकर्मबन्धसम्भवाभिधायकतयोक्तानि वीर्यलब्ध्या वैक्रिय लब्ध्या संग्रामयतीति योगः, अथवा For Plata Lise Only ~ 183~ Page #185 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [६२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६२] + दीप अनुक्रम [८४] वीर्यलब्धिको वैक्रियलब्धिकश्च सन्निति, पराणीएणं ति 'परानीक' शत्रुसैन्यं सोच'त्ति आकर्ण्य 'निशम्य' मनसाऽवधार्य | १ शतके प्रज्ञप्ति पएसे निच्छुभइ'त्ति (प्रदेशान्)गर्भदेशाद्वहिः क्षिपति 'समोहणइत्ति'समवहन्ति' समवहतो भवति तथाविधपुद्गलग्रहअभयदेवी- णार्थ, 'सङ्ग्राम सङ्कामयति' युद्धं करोति, 'अत्थकामए' इत्यादि अर्थे-द्रव्ये कामो-वाञ्छामात्रं यस्यासावर्थकामः, गर्भस्य देयावत्तिाका एवमन्यान्यपि विशेषणानि, नवरं राज्यं-नृपत्वं भोगानन्धरसस्पर्शाः कामौ-शब्दरूपे कार-गृद्धिः, आसक्तिरित्यर्थः, INHITE: वनरकयो| अर्थे काहा संजाताऽस्येत्यर्थकाद्विन्तः, पिपासेव पिपासा-प्राप्तेऽप्यर्थेऽतृप्तिः, 'तचित्ते'त्ति तत्र-अर्थादी चित्तं-सामान्यो-18 |पयोगरूपं यस्यासौ तचित्तः, 'तम्मणे'त्ति तत्रैव-अर्थादी मनो-विशेषोपयोगरूपं यस्य स तन्मनाः, 'तल्लेसेत्ति लेश्या- तरेस | आत्मपरिणामविशेषा, 'तदज्झवसिए'त्ति इहाध्यवसायोऽध्यवसितं, तत्र तच्चित्तादिभावयुक्तस्य सतस्तस्मिन्-अर्थादा-1 वेवाध्यवसितं-परिभोगक्रियासंपादनविषयमस्येति तदध्यवसितः, 'तत्तिवझवसाणेत्ति तस्मिन्नेव-अर्थादौ तीव्रम्-13 आरम्भकालादारभ्य प्रकर्षयायि अध्यवसान-प्रयाविशेषलक्षणं यस्य स तथा, 'तदहोवउत्तेत्ति तदर्थम्-अर्थादिनिमिसमुपयुक्तः-अवहितस्तदर्थोपयुक्तः, 'तप्पियकरणे'त्ति तस्मिन्नेव-अर्थादावर्पितानि-आहितानि करणानि-इन्द्रियाणि कृतकारितानुमतिरूपाणि वा येन स तथा, 'तम्भावणाभाविए'त्ति असकदनादौ संसारे तद्भावनया-अर्थादिसंस्कारेण |भावितो यः स तथा, 'एयंसि णं अंतरंसित्ति 'एतस्मिन्' सङ्ग्रामकरणावसरे कालं-भरणमिति । 'तहारुवस्स'त्ति तथाविधस्य, उचितस्येत्यर्थः, 'श्रमणस्य' साधो, वाशब्दो देवलोकोत्पादहेतुत्वं प्रति श्रमणमाहनवचनयोस्तुल्यत्वप्रप्रकाशनार्थः, 'माहणस्स'त्ति मा हन इत्येवमादिशति स्वयं स्थूलप्राणातिपातादिनिवृत्तत्वाद्यः स मानः, अथवा ब्राह्म + * * RI॥ * Saintairatn a K a urary.org ~ 184~ Page #186 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६२] दीप अनुक्रम [८४] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [७], मूलं [६२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः णो ब्रह्मचर्यस्य देशतः सद्भावाद् ब्राह्मणो देशविरतः तस्य वा 'अंतिए'त्ति समीपे एकमध्यास्तामनेकम् 'आर्यम्' आराद् | यातं पापकर्मभ्य इत्यार्यम्, अत एव धार्मिकमिति, 'तओ'ति तदनन्तरमेव 'संवेगजायसडि 'त्ति संवेगेन- भवभयेन जाता श्रद्धा-श्रद्धानं धर्मादिषु यस्य स तथा 'तिब्वधम्मा णुरागरति त्ति तीव्रो यो धर्मानुरागो - धर्म बहुमानस्तेन रक्क इव यः स तथा, 'धम्मकामए 'त्ति धर्मः श्रुतचारित्रलक्षणः पुण्यं तत्फलभूतं शुभकर्मेति । 'अंबखुज्जए वत्ति आब| फलवत्कुनः 'अच्छेज'ति आसीत सामान्यतः, एतदेव विशेषत उच्यते- 'चिडेज' त्ति ऊर्द्धस्थानेन 'निसीएन' त्ति निषदस्थानेन 'तुयहेज'ति शयीत, 'सममागच्छद्द'त्ति, समम्-अविषमं 'सम्म'ति पाठे 'सम्यम्' अनुपघातहेतुत्वादागच्छतिमातुरुदराद् योन्या निष्क्रामति 'तिरियमागच्छति तिरचीनो भूत्वा जठरान्निर्गन्तुं प्रवर्त्तते यदि तदा 'विनिधातं' मरणमापद्यते, निर्गमाभावादिति । गर्भान्निर्गतस्य च यत्स्यात्तदाह- 'वण्णवज्झाणि यत्ति वर्णः श्लाघा वध्यो- हन्तव्यो येषां तानि वर्णवध्यानि, अथवा वर्णाद्वाह्यानि वर्णवाह्यानि अशुभानीत्यर्थः चशब्दो वाक्यान्तरत्वद्योतनार्थः, ' से 'ति तस्य गर्भनिर्गतस्य 'बाई' ति सामान्यतो बद्धानि 'पुट्ठाई' ति पोषितानि गाढतरबन्धतः 'निहत्ताई' ति उद्धर्त्तनापवर्तन करणवर्जशेषकरणायोग्यत्वेन व्यवस्थापितानीत्यर्थः, अथवा बद्धानि, कथम् १-यतः पूर्वं स्पृष्टानीति, 'कडाई 'ति निकाचितानि सर्वकरणायोग्यत्वेन व्यवस्थापितानीत्यर्थः, पट्टवियाई ति मनुष्यगतिपश्ञ्चेन्द्रियजातित्रसादिनामकर्मादिना सहोदयत्वेन व्यवस्थापितानीत्यर्थः, 'अभिनिविट्टाई ति तीव्रानुभावतया निविष्टानि,'अभिसमन्नागयाई ति उदद्याभिमुखीभूतानीति, ततश्च 'उदिन्नाई' ति 'उदीर्णानि' स्वत उदीरणाकरणेन वोदितानि, व्यतिरेकमाह-'नो उवसंताई'ति, अनिष्टादीनि व्याख्या Education Intention For Para Use Only ~ 185~ caryop Page #187 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६२] दीप अनुक्रम [४] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [७], मूलं [६२ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ ९० ॥ Jan Eucatur तान्येवैकार्थानि वा, 'हीणस्सरे 'त्ति अल्पश्वरः 'दीणस्सरे 'ति दीनस्येव - दुःस्थितस्येव स्वरो यस्य स दीनस्वरः 'अणादेयवयणे पच्चायाए यावि'ति, इहैवमक्षरघटना - प्रत्याजातश्चापि समुत्पन्नोऽपि चानादेयवचनो भवतीति ॥ प्रथमशते सप्तमः ॥ १-७ ॥ गर्भवक्तव्यता सप्तमोदेशकस्यान्ते उक्ता, गर्भवासश्चायुषि सतीत्यायुर्निरूपणायाह, तथाऽऽदिगाथायां यदुक्तं 'बाले'त्ति तदभिधानाय चाष्टमोद्देशक सूचकसूत्रम् रायगिहे समोसरणं जाव एवं वयासी- एगंतवाले णं भंते! मणूसे किं नेरइयाज्यं पकरेइ तिरिक्ख० मणु०देवा० एक० ?, नेरइयाउयं किया नेरइएस उव० तिरियाजयं कि० तिरिए उबव० मणुस्साज्यं० मणुस्से० जव० देवाड० कि० देवलोएसु० उववज्जह!, गोयमा ! एगंतवाले णं मनुस्से नेरइयाज्यंपि पकरेइ तिरि०मणु० | देवाजयंपि पकरेह, नेरइयाज्यंपि किया नेरइएस उव० तिरि०मणु० देवाउयं किखा तिरि०मणु० देवलोएस उबवज्जइ ॥ (० ६३ ) ॥ 'एगंतवाले' इत्यादि, 'एकान्तबालः' मिथ्यादृष्टिरविरतो वा, एकान्तग्रहणेन मिश्रतां व्यवच्छिनत्ति, यचैकान्तवालत्वे | समानेऽपि नानाविधायुर्वन्धनं तन्महारम्भाद्युन्मार्गदेशनादितनु कषायत्वादि अकामनिर्जरादि तद्धेतुविशेषवशादिति, अत एव | बालत्वे समानेऽप्यविरतसम्यग्दृष्टिर्मनुष्यो देवायुरेव प्रकरोति न शेषाणि ।। एकान्तवालप्रतिपक्षत्वादेकान्तपण्डितसूत्रं, तत्र च अत्र प्रथम शतके सप्तम उद्देशकः समाप्तः अथ प्रथम शतके अष्टम उद्देशक: आरभ्यते For Pernal Use On ~ 186~ १ शतके उद्देशः ८ एकान्त बालस्य गतिः सू ६३ ॥ ९० ॥ p Page #188 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६४] कॐॐॐॐ दीप अनुक्रम [८६] x एगंतपंडिए भंते ! मणुस्से किं नेर० पकरेइ जाव देवाउयं किच्चा देवलोएसु उवव०, गोयमा ! एगंत पंडिए णं मणुस्से आउयं सिय पकरेइ सिय नो पकरेइ, जह पकरेह नो नेरहया पकरेह नो तिरि०नो मणु०॥४ देवाज्यं पकरेइ, नो नेरड्याउयं किच्चा नेर० उव० णो तिरि० णो मणुस्स देवाउयं किच्चा देवेसु उव०, से केणAणं जाव देवाकिच्चा देवेसु उववजद, गोयमा ! एगंतपंडियस्स णं मणुसस्स केवलमेव दो गईओ पन्ना यति. तंजहा-अंतकिरिया चेव कप्पोववत्तिया चेव, से तेणद्वेणं गोयमा! जाव देवाज्यं किचा देवेसु उवव-18 जइ ॥ बालपंडिएणं भंते ! मणूस्से किं नेरइयाउयं पकरेइ जाव देवाज्यं किच्चा देवेसु उववजह ?, गोयमा! नो नेरइयाउयं पकरेइ जाव देवाउयं किच्चा देवेसु उववजइ, से केणडेणं जाव देवाउयं किच्चा देवेसु उववजह?, गोयमा ! बालपंडिए णं मणुस्से तहारुवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आयरियं धम्मियं सुवयणं सोचा निसम्म देसं उवरमइ देसं नो उवरमइ देसं पञ्चक्खाइ देसं णो पञ्चक्खाइ, से तेण्डेणं देसोवरमदेसपञ्चक्खाणेणं नो नेरइयाउयं पकरेइ जाव देवाउयं किच्चा देवेसु उववज्जइ, से तेणडेणं जाव देवेसु उववज्जइ । (सू० ६४) । 'एगंतपंडिए णति एकान्तपण्डितः-साधुः 'मणुस्से त्ति विशेषणं स्वरूपज्ञापनार्थमेव, अमनुष्यस्यैकान्तपण्डितत्वायोगात्, तदयोगश्च सर्वविरतेरन्यस्याभावादिति, 'एगंतपंडिए णं मणुस्से आउयं सिय पकरेइ सिय नो पकरेइ'त्ति, सम्यक्त्वसप्तके क्षपिते न बनात्यायुः साधुः अवाक पुनर्वधातीत्यत उच्यते-स्यात्प्रकरोतीत्यादि, 'केवलमेव दो गईओ +05 Humsaram.org ~ 187~ Page #189 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६४] दीप अनुक्रम [८६] व्याख्या- पन्नायंति'त्ति केवलशब्दः सकलार्थस्तेन साकल्येनैव(द्वे)गती 'प्रज्ञायते' अवबुध्येते केवलिना, तयोरेव सत्त्वादिति 'अंत- १ शतके प्रज्ञप्तिः किरिय'त्ति निर्वाणं कप्पोववत्तिय'त्ति कल्पेषु-अनुत्तरविमानान्तदेवलोकेषूपपत्तिः सैव कल्पोपपत्तिका, इह च कल्पशब्दः अभयदेवी- सामान्येनैव वैमानिकदेवाऽऽवासाभिधायक इति॥एकान्तपण्डितद्वितीयस्थानवतित्वाद्वालपण्डितस्य अतो बालपण्डितसूत्र, या वृत्तिः१|| छातत्र च-बालपंडिए 'तिश्रावकः 'देसं उवरमईत्ति विभक्तिविपरिणामाद्देशात् 'उपरमते' विरतो भवति, ततो देसं|| लपण्डित योरुत्पादः ॥२१॥ का स्थूलं प्राणातिपातादिकं प्रत्याख्याति' वर्जनीयतया प्रतिजानीते ॥ आयुर्वन्धस्य क्रियाः कारणमिति क्रियासूत्राणि पश्च, तत्र पुरिसे णं भंते ! कच्छसि वा १ दहंसि वा २ उदगंसि वा ३ दवियंसि वा ४ वलयंसि वा ५ नूमंसि वा ६] गहणंसि वा ७ गहणविदुग्गसि वा ८ पब्वयंसि वा९पब्वयविदग्गंसि वा १० वर्णसि वा ११ वणविदुग्गसि वा १२ मियवित्तीए मियसंकप्पे मियपणिहाणे मियवहाएगंता एए मिएत्तिका अन्नयरस्स मियस्स वहाए कूड&ापासं उद्दाइ, ततो गं भंते ! से पुरिसे कतिकिरिए पपणते ?. गोयमा ! जापं च णं से पुरिसे कच्छसि वा १०|| (१२) जाव कूडपासं उद्दाइ तावं च णं से पुरिसे सिय तिकिसिय चउ० सिय पंच०, से केणद्वेणं सिय ति०॥8 ४ासिय च० सिय ५०, गोयमा! जे भविए उद्दवणयाए णो बंधणयाए णो मारणपाए तावं च णं से पुरिसे |काइयाए अहिंगरणियाए पाउसियाए तिहिं किरियाहिं पुढे, जे भविए उद्दघणयाएवि बंधणयाएवि णो मारणयाए तावं च णं से पुरिसे काइयाए अहिगरणियाए पाउसियाए पारियावणियाए चाहिं किरियाहिं|8 ॥ ९१ ॥ | पुढे, जे भविए उद्दवणयाएवि बंधणयाएवि मारणया एवि तावं च णं से पुरिसे काइयाए अहिंगरणियाए MEnati onal In m arary.orm ~ 188~ Page #190 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [६५-६९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 5%80 प्रत सूत्रांक [६५-६९] दीप अनुक्रम [८७-९१] ||DI पाउसियाए जाय पंचहिं पुढे, से तेणद्वेणं जाव पंचकिरिए, सू० (६५) पुरिसे णं भंते ! कच्छसि वा जाव वणविदुग्गंसि वा तणाई ऊसविय २ अगणिकार्य निस्सरह तावं चणं से भंते ! से पुरिसे कतिकिरिए, गोयमा ! सिय तिकिरिए सिय चउकि० सिय पंच०, से केणडेणं ?, गोयमा जे भविए उस्सवणयाए तिहिं, उस्सवणयाएवि निस्सिरणयाएवि नो दहणयाए चउहिं, जे भविए उस्सवणयाएवि निस्सिरणयाएवि दहणयाएवि तावं च णं से पुरिसे काइयाए जाव पंचहि किरियाहिं पुढे, से तेण गोयमा।। (सू०६६)।पुरिसे गं भंते ! कच्छसि वा जाव वणविदुग्गंसि वा मियवित्तीए मियसंकप्पे मियपणिहाणे मियव हाए गंता एए मियेत्तिका अन्नयरस्स मियस्स वहाए उसु निसिरइ, ततो णं भंते ! से पुरिसे कइ& किरिए, गोयमा! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए, से केणडेणं, गोयमा । जे भविए || |निस्सिरणयाए नो विद्धंसणयाएवि नो मारणयाए तिहिं, जे भविए निस्सिरणयाएवि विद्धंसणघाएवि नोमारणयाए चाहिं, जे भविए निस्सिरणयाएवि विडंसणयाएवि मारणयाएवि तावं च णं से पुरिसे जाव पंचहिं किरियाहिं पुढे, से तेणड्डेणं गोयमा ! सिय तिकिरिए सिय चउकिरिए सिय पंच किरिए (सू०६७)। पुरिसे णं भंते ! कच्छसि वा जाव अन्नयरस्स मियस्स वहाए आययकन्नाययं उसुं आयामेत्ता चिहिला, अन्नयरे पुरिस ४ामग्गओ आगम्म सयपाणिणा असिणा सीसं छिदेजा से य उसंताए चेव पुवायामणयाए तं विधेजा से णं भंते ! पुरिसे किं मियवेरेणं पुढे पुरिसवेरेणं पुढे !, गोयमा ! जे मियं मारेइ से मियवरेणं पुढे, जे पुरिसं ~ 189~ Page #191 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [६५-६९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६५-६९] दीप अनुक्रम [८७-९१] व्याख्या- मारेइ से पुरिसवेरेणं पुढे, से केण्डेणं भंते ! एवं बुचह जाव से पुरिसवेरेणं पुढे ?, से नूर्ण गोयमा ! कत्रमाणे दा. मारइस पारसव ४१ शतके || कडे संधिजमाणे संधिए निब्बत्तिज्वमाणे निव्वत्तिए निसिरिजमाणे निसिडेत्ति वत्तवं सिया ?, हंता भ-RE अभयदेवी- गवं ! कजमाणे कडे जाव निसिडेत्ति वत्तव्य सिया, से तेणद्वेणं गोयमा ! जे मियं मारेह से मियवरेणं पुढे, मृगवधादौ या वृत्तिः जे पुरिसं मारेड से पुरिसवेरेणं पुढे ॥ अंतो छपहं मासाणं मरइ काइयाए जाव पंचहि किरियाहिं पुढे, बाहिं क्रिया: छहं मासाणं मरद काइयाए जाव पारियावणियाए चाहिं किरियाहिं पुढे (मु०६८)। पुरिसे गं सू ॥१२॥ ६४-६९ भंते! पुरिसं सत्तीए समभिधंसेजा सयपाणिणा वा से असिणा सीसं छिदेखा तओ णं भंते ! से पुरिसे कतिकिरिए ?, गोयमा ! जावं चणं से पुरिसे तं पुरिसं सत्तीए अभिसंघेइ सयपाणिणा वा से असिणा सीसंद छिदइ तावं च णं से पुरिसे काइयाए अहिगरणि जाव पाणाइवायकिरियाए पंचहि किरियाहिं पुढे, आसन्नवहएण य अणवखवत्तिएणं पुरिसरेणं पुढे॥ (सू०६९) 'कच्छंसि वत्ति 'कच्छे नदीजलपरिवेष्टिते वृक्षादिमति प्रदेशे 'दहंसि वत्ति इदे प्रतीते 'उदगंसि वत्ति उदके-जलाश्रयमाने 'दवियंसि वत्ति 'द्रविके' तृणादिव्यसमुदाये 'वलयंसि वत्ति 'बलये' तृसाकारनद्या धुदककुटिलगतियुक्तपदेशे 'नूमसि वत्ति 'नूमें' अवतमसे 'गहणंसि वसि 'गहने' वृक्षवाहीलतावितानवीरुत्स- ९२ ॥ IPामदाये 'गहणविदुग्गंसि बत्ति 'गहनविदुर्गे पर्वतैकदेशावस्थितवृक्षवायादिसमुदाये 'पब्वयंसि वत्ति पर्वते 'पब्बयविदुम्गसि वत्ति पर्वतसमुदाये 'वर्णसि वत्ति 'बने एकजातीयवृक्षसमुदाये 'वणविदुगंसि बत्ति नाना ~190~ Page #192 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६५-६९] दीप अनुक्रम [८७-९१] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [८], मूलं [६५-६९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः विधवृक्षसमूहे 'मिगवित्तीए'त्ति मृगैः- हरिणैर्वृत्तिः - जीविका यस्य स मृगवृत्तिकः, स च मृगरक्षकोऽपि स्यादित्यत आह- 'मियसंकप्पे 'त्ति मृगेषु सङ्कल्पो-वधाध्यवसायः छेदनं वा यस्यासौ मृगसङ्कल्पः, स च चलचित्ततयाऽपि | भवतीत्यत आह- 'मियपणिहाणे त्ति मृगवधैकाग्रचित्तः 'भिगवहाए'त्ति मृगवधाय 'गत'ति गत्वा कच्छादाविति योगः 'कूडपासंति कूटं च मृगग्रहणकारणं गर्त्तादि पाशश्च तद्बन्धनमिति कूटपाशम् 'उद्दाइ'त्ति मृगवधायोददाति, रचयतीत्यर्थः, 'तओ णं'ति ततः कूटपाशकरणात् 'कइकिरिए'ति कतिक्रियः ?, क्रियाश्च कायिक्यादिकाः, 'जे भविए'त्ति यो भव्यो योग्यः कर्त्तेतियावत् 'जावं च णमिति शेषः, यावन्तं कालमित्यर्थः कस्याः कर्त्ता इत्याह'उद्दवणयाए 'त्ति कूटपाशधारणतायाः, ताप्रत्ययश्चेह स्वार्थिकः, 'तायं च णं'ति तावन्तं कालं 'काइयाए'ति गमना| दिकायचेष्टा रूपया 'अहिगरणियाए'त्ति अधिकरणेन कूटपाशरूपेण निर्वृता या सा तथा तथा 'पाउसियाए ति प्रद्वे| पो-मृगेषु दुष्टभावस्तेन निर्वृत्ता प्राद्वेषिकी तथा 'तिहिं किरियाहिं'ति क्रियन्त इति क्रिया:- चेष्टाविशेषाः, 'पारितावणियाए 'त्ति परितापनप्रयोजना पारितापनिकी, सा च बद्धे सति मृगे भवति प्राणातिपातक्रिया च घातिते इति १ ॥ 'ऊसविए'त्ति उत्सर्पः ऊसिक्किऊणेत्यर्थः ऊद्धींकृत्येति वा 'निसिरइ'त्ति निसृजति क्षिपति यावदिति शेषः २ ॥ 'सुं' ति बाणम् 'आययकष्णायसं ति कर्ण यावदायतः - आकृष्टः कर्णायतः आयतं प्रयक्षवद् यथा भवतीत्येवं कर्णायत आयत कर्णायतस्तम् ' आयामेत'त्ति 'आयम्य' आकृष्य 'मग्गओ'ति पृष्ठतः 'सयपाणिण 'ति 'स्वकपाणिना' स्वकहस्तेन 'पुब्वायामणयाए 'ति पूर्वाकर्षणेण, 'से णं भंते! पुरिसे'ति 'सः' शिरश्छेत्ता पुरुषः 'मियवेरेणं' ति इह वैरं catur internationa For Parts Only ~ 191~ Page #193 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६५-६९] दीप अनुक्रम [८७-९१] व्याख्या प्रज्ञः अभयदेवी ॥ ९३ ॥ वैरहेतुत्वाद् वधः पापं वा वैरं वैरहेतुत्वादिति, अथ शिर छेतृपुरुषहेतुकत्वादिषुनिपातस्य कथं धनुर्द्धरपुरुषों मृगवधेन पृष्ट इत्याकृतवतो गौतमस्य तदभ्युपगतमेवार्थमुत्तरतया प्राह- क्रियमाणं धनुःकाण्डादि कृतमिति व्यपदिश्यते ?, युक्तिस्तु प्राग्रवत्, तथा सन्धीयमानं प्रत्यञ्चायामारोप्यमाणं काण्डं धनुर्वाऽऽरोप्यमाणप्रत्यचं 'सन्धितं' कृतसन्धानं भवति ?, तथा 'निर्वृच्यमानं' नितरां वर्चुलीक्रियमाणं प्रत्यञ्चाकर्षणेन निर्वृत्तितं वृत्तीकृतं मण्डलाकारं कृतं भवति ?, * तथा 'निसृज्यमानं निक्षिप्यमाणं काण्डं निसृष्टं भवति ?, यदा च निसृष्टं तदा निसृज्यमानताया धनुर्द्धरेण कृतत्वात् तेन काण्डं निसृष्टं भवति, काण्डनिसर्गाच्च मृगस्तेनैव मारितः, ततश्चोच्यते-'जे मियं मारेइ' इत्यादीति ३ ॥ इह च क्रियाः प्रक्रान्ताः, ताश्चानन्तरोक्के मृगादिवधे यावत्यो यत्र कालविभागे भवन्ति तावतीस्तत्र दर्शयन्नाह - 'अन्तो छह मित्यादि, षण्मासान् यावत् प्रहारहेतुकं मरणं परतस्तु परिणामान्तरापादितमितिकृत्वा पण्मासादूर्ध्व प्राणातिपातक्रिया न स्यादिति हृदयम् एतच्च व्यवहारनयापेक्षया प्राणातिपातक्रियाव्यपदेशमात्रोपदर्शनार्थमुक्तम्, अन्यथा यदा कदाऽप्यधिकृतं प्रहारहेतुकं मरणं भवति तदैव प्राणातिपातक्रिया इति ४॥ 'सत्तीए 'त्ति शक्त्या-प्रहरणविशेषेण 'सम भिधंसेज 'ति | हन्यात् 'सयपाणिण 'त्ति स्वकहस्तेन 'से'ति तस्य 'काइयाए 'त्ति 'कायिक्या' शरीरस्पन्दरूपया 'आधिकरणिक्या' शक्तिखड्गव्यापाररूपया 'प्राद्वेषिक्या' मनोदुष्प्रणिधानेन 'पारितापनिक्या' परितापनरूपया 'प्राणातिपातक्रियया' मारणरूपया 'आसन्ने' त्यादि शक्त्याऽभिध्वंसकः असिना वा शिरश्छेत्ता पञ्चभिः क्रियाभिः स्पृष्टः, तथा पुरुषवैरेण च स्पृष्टः, मारितपुरुषवैरभावेन किम्भूतेनेत्याह-आसन्नो वधो यस्माद्वैरात्तत्तथा तेनासन्नवधकेन, भवति च वैराद्वधो वधकस्य तमेव ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [८], मूलं [६५-६९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः या वृत्तिः १ 13 Education Th For Parts Only ~ 192~ १ शतके उद्देशः ८ मृगवधादी क्रियाः सू ६५-६९ ॥ ९३ ॥ nary Page #194 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्तिः ) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [६५-६९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६५-६९] HOROSCORE 4 दीप अनुक्रम [८७-९१] वध्यमानित्यान्यतो वा तत्रैव जन्मनि जन्मान्तरे वा, यदाह-वहमारणअब्भक्खाणदाणपरधणविलोवणाईणं । सबज81 हन्नो उदओ दसगुणिओ एकसिकयाणं ॥१॥"ति, 'चः' समुच्चयेऽनवकाक्षणा-परमाणनिरपेक्षा स्वगतापायपरिहार | निरपेक्षा वा वृत्तिः-वर्तनं यत्रैव बैरे तत्तथा तेनानवकाङ्गणवृत्तिकेनेति ५॥ क्रियाऽधिकार एवेदमाह& दो भंते ! पुरिसा सरिसया सरित्तया सरिब्वया सरिसभंडमत्तोवगरणा अन्नमन्नेणं सद्धिं संगाम संगा मेन्ति, तत्व णं एगे पुरिसे पराइणइ एगे पुरिसे पराइलाइ, से कहमेयं भंते ! एवं , गोयमा ! सवीरिए पराइ४ाणइ अवीरिए पराइजद से केणटेणं जाव पराइजह?, गोयमा ! जस्स णं वीरियवज्झाई कम्माई णो बद्धाई जो पुट्ठाई जाव नो अभिसमन्नागयाई नो उदिनाई उपसंताई भवंति से णं पराइणइ, जस्स णं वीरियवज्झाई कम्माई बद्धाइं जाव उदिन्नाई नो उवसंताई भवंति से णं पुरिसे पराइजइ, से तेण?णं गोयमा ! एवं वुचइसवीरिए पराइणइ अवीरिए पराइज्जइ ॥ (सू०७०)॥ | 'सरिसय'त्ति सदृशको कौशलप्रमाणादिना 'सरित्तयत्ति 'सदृक्त्वची' सदृशच्छवी 'सरिव्वय'ति सदृग्वयसौ समानयौवनाद्यवस्थौ 'सरिसभंडमत्तोवगरण'त्ति भाण्ड-भाजनं मृन्मयादि मात्रो-मात्रया युक्त उपधिः स च कांस्य|भाजनादिभोजनभण्डिका भाण्डमात्रा वा-गणिमादिद्रव्यरूपः परिच्छदः उपकरणानि-अनेकधाऽऽवरणप्रहरणादीनि १ वधमारणाभ्याख्यानदानपरधनविलोपनादीनामेकशः कृतानामपि सर्वजघन्य उदयो दशगुणितः ॥१॥ - 4 560 REaratimEAna K unalarary on ~193~ Page #195 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [७०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७०] दीप अनुक्रम व्याख्या- 1 ततः सदृशानि भाण्डमात्रोपकरणानि ययोस्ती तथा, अनेन च समानविभूतिकत्वं तयोरभिहितं, 'सबीरिए'त्ति सवीर्यः || १ शतके प्रज्ञप्तिः | 'वीरियवज्झाईति वीर्य वध्यं येषां तानि तथा ॥ वीर्यप्रस्तावादिदमाह उद्देशः जयपराजअभयदेवी जीवा णं भंते ! किं सीरिया अवीरिया ?, गोयमा! सवीरियावि अवीरियावि, से केणद्वेणं ?, गोयमा ! या वृत्तिः चिमायहेतु सू७० 1|| जीवा दुविहा पन्नत्ता, तंजहा-संसारसमावन्नगा य असंसारसमावनगा य, तत्थ णं जे ते असंसारसमाव- वीर्यम् ॥९४॥ नगा ते सिद्धा, सिद्धा णं अवीरिया, तस्थ गंजे ते संसारसमावन्नगा ते दुविहा पन्नत्ता, तंजहा-सेलेसिप| डिवनगा य असेलेसिपडिवनगा य, तत्थ णं जे ते सेलेसिपडिवनगा ते णं लडिवीरिएणं सीरिया करणवी-1 |रिएणं अवीरिया, तस्थ णं जे ते असेलेसिपडिवनगा ते णं लडिवीरिएणं सवीरिया करणवीरिएणं सवीरियाचि अवीरियावि, से तेणडेणं गोयमा ! एवं वुच्चइ-जीवा दुविहा पण्णत्ता, तंजहा-सवीरियावि अवीरियाबि । नेरहया णं भंते ! किं सवीरिया अवीरिया ?, गोयमा ! नेरच्या लद्धिचीरिएणं सीरिया करणवी-1 |रिएणं सवीरियावि अवीरियावि, से केणद्वेण ?, गोयमा ! जेसि थ नेरइयाण अस्थि उहाणे कम्मे बले थी. मारिए पुरिसकारपरकमे ते ण नेरइया लद्धिवीरिएणवि सवीरिया करणवीरिएणवि सवीरिया, जेसि ण नेरइयाणं| नत्थि उहाणे जाव परक्कमे ते ण नेरइया लडिवीरिएणं सवीरिया करणवीरिएणं अवीरिया, से तेणटेणं०,18|| जहा नेरइया एवंजाव पंचिंदियतिरिकखजोणिया, मणुस्सा जहा ओहिया जीवा, नवरं सिद्धवजा भाणियचा, ॥९४॥ वाणमंतरजोइसवेमाणिया जहा नेरइया, सेवं भंते! सेवं भंते !त्ति ॥ (सू०७०)। पढमसए अट्ठमो उद्देसो समत्ता। [९] Bunioramom ***अत्र सूत्र-क्रमस्य मूल-संपादने एक: मुद्रण-दोष: जात: सू०७० (यहाँ सू०७१ होना चाहिए, मगर नीचे की लाइनमें सू०७० लिखा है, वैसे उपर दाई तरफ तो ७१ ही छपा है और इस सूत्र के बाद भी आगे के सूत्रमे सूत्र-क्रम ७२ ही दिया गया है |) ~194~ Page #196 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [७०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: M प्रत सूत्रांक सिद्धा णं अवीरिय'त्ति सकरणवीर्याभावादवीर्याः सिद्धाः, सेलेसिपडिवनगा यत्ति शीलेशः-सर्वसंवररूपचरणप्रभुस्तस्येयमवस्था शैलेशो वा-मेरुस्तस्येव याऽवस्था स्थिरतासाधर्म्यात्सा शैलेशी, सा च सर्वथा योगनिरोधे पञ्चइस्वाक्षरोच्चारकालमाना तां प्रतिपन्नका ये ते तथा, 'लडिवीरिएणं सवीरिय'त्ति वीर्यान्तरायक्षयक्षयोपशमतो या वीर्यस्य लब्धिः सैव तद्धेतुत्वाद्वीय लब्धिवीर्य तेन सवीर्याः, एतेषां च क्षायिकमेव लब्धिवीर्य, 'करणवीरिएणति लब्धिवीर्यकायभूता क्रिया करणं तद्रूपं करणवीर्य, 'करणवीरिएणं सवीरियावि अवीरियावित्ति तत्र 'सवीर्याः' उत्थानादिक्रियावन्तः अवीर्यास्तूत्थानादिक्रियाविकला, ते चापर्याप्यादिकालेऽवगन्तव्या इति । 'नवरं सिहयजा भाणियब्ब'त्ति, औधिकजीवेषु सिद्धाः सन्ति मनुष्येषु तु नेति, मनुष्यदण्डके वीर्य प्रति सिद्धस्वरूपं नाध्येयमिति ॥ प्रथमशतेऽष्टम॥१-८॥ [७१] दीप अनुक्रम [९३] %85%ERS PROGRAMSASSAGAR PI अष्टमोद्देशकान्ते वीर्यमुक्तं, वीर्याच्च जीवा गुरुत्वाद्यासादयन्तीति गुरुत्वादिप्रतिपादनपरः तथा सङ्घहण्यां यदुक्तं | |'गुरुए'त्ति तत्प्रतिपादनपरश्च नवमोद्देशकः, तत्र च सूत्रम्| कहनं भंते !जीवा गरुयत्तं हव्वमागच्छन्ति ?, गोयमा! पाणाइवाएणं मुसावाएणं अदिन्ना मेहुणपरि०कोह. माणमाया लोभ०० दोस० कलह अभक्खाण पेसुन्न रतिअरति० परपरिवाय मायामोसमिच्छादसणसल्लेणं, एवं खलु गोयमा ! जीवा गायत्तं हव्वमागच्छति । कहनं भंते ! जीवा लहुयत्तं हब्वमागच्छति ?, ४ गोयमा ! पाणाइवायवेरमणेणं जाव मिच्छादसणसल्लचेरमणेणं एवं खलु गोयमा! जीचा लहुयत्तं हब्वमाग REscamix For P OW murary.com अत्र प्रथम-शतके अष्टम-उद्देशकः समाप्त: अथ प्रथम-शतके नवम-उद्देशक: आरभ्यते ~195~ Page #197 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [७२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२] नुपरिवर्त ॥१५॥ दीप अनुक्रम [९४] व्याख्या च्छन्ति, एवं संसारं आउलीकरेंति एवं परित्तीकरेंति दीहीकरति हस्सीकरेंति एवं अणुपरियति एवं बीइ- १ शतके प्रज्ञप्तिः ||४|| वयंति-पसत्था चत्तारि अप्पसत्था चत्तारि ॥ (सू०७२) ॥ 5 उद्देश: अभयदेवी- गायत्तंति 'गुरुकत्वम्' अशुभकर्मोपचयरूपमधस्साद्गमनहेतुभूतं 'लघुकत्वं' गौरव विपरीतम् , एवम् 'आउलीकरिति | जीवाना या वृत्तिः शाति , इहैवंशब्दः पूर्वोक्ताभिलापसंसूचनार्थः, स चैवम्-'कहन्नं भंते ! जीवा संसारं आउलीकरेंति ?, गोयमा पाणाइवा गुर्वाकुला४ एण मित्यादि, एवमुत्तरत्रापि, तत्र 'आउलीकरेंति' प्रचुरीकुर्वन्ति कर्मभिरित्यर्थः, 'परित्तीकरैति'त्ति स्तोकं कुर्वन्ति नव्यतित्रकर्मभिरेव, 'दीहीकरैति'त्ति दीर्घ प्रचुरकालमित्यर्थः, 'हस्सीकरेंति'त्ति अल्पकालमित्यर्थः 'अणुपरियदृति'त्ति पौनः- जनेतराणि | पुन्येन भ्रमन्तीत्यर्थः, 'वीइवयंति'त्ति व्यतिब्रजन्ति व्यतिक्रामन्तीत्यर्थः, 'पसत्था चत्तारित्ति लघुत्वपरीतत्वहस्वत्व- सू ७२ व्यतिव्रजनदण्डकाः प्रशस्ताः मोक्षाङ्गत्वात् , 'अप्पसत्था चत्तारित्ति गुरुत्वाकुलत्वदीर्घत्वानुपरिवर्त्तनदण्डका अप्र* शस्ताः अमोक्षात्वादिति ॥ गुरुत्वलघुत्वाधिकारादिदमाह॥ सत्तमे णं भंते ओवासंतरे किं गुरुए लहुए गुरुयलहुए अगुरुयलहए, गोयमा! नो गुरुए नो लहुए नो गुरुयलहुए अगुरुयलहुए। सत्तमे ण भंते ! तणुवाए किं गुरुए लहुए गुरुयलहुए अगुरुयलहुए , गोपमा ! नो || गुरुए नो लहुए गुरुयलहुए नो अगुरुयलहुए । एवं सत्तमे घणवाए सत्तमे घणोदही सत्तमा पुढवी, उवासंतराई ॥ १५ ॥ |सवाई जहा सत्तमे ओवासंतरे, (सेसा) जहा तणुवाए, एवं-ओवासवायघणउहि पुढवी दीवा य सागरावासा। नेरइयाण भंते ! किं गुरुया जाव अगुरुलहुया ?, गोयमा ! नो गुरुया नो लहुया गुरुयलहुयावि अगुरुलहुयावि,151 SantaratanMind int dunmurary.om ~ 196~ Page #198 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७३] दीप अनुक्रम [५] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [९], मूलं [ ७३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः से केणद्वेणं १, गोयमा ! वेडव्वियतेयाई पडूच नो गुरुया नो लहुया गुरुयलहुया नो अगुरुलहुया, जीवं च कम्मणं च पहुच नो गुरुया नो लहुया नो गुरुयलहुया अगुरुयलहुया, से तेणट्टेणं जाव वैमाणिया, नवरं णा| णत्तं जाणियव्वं सरीरेहिं । धम्मत्थिकाए जाव जीवत्थिकाए चउत्थपरणं। पोग्गलत्थिकाए णं भंते! किं गुरुए लहुए गुरुपलहुए अगुरुपलहुए ?, गोषमा ! जो गुरुए नो लहुए गुरुपलहुएवि अगुरुयल हुएवि से केणट्टेणं ?, गोयमा ! गुरुपलहुपदव्वाई पहुंच नो गुरुए नो लहुए गुरुयलहुए नो अगुरुयलहुए, अगुरुयलहुयदच्वाइं पहुच नो गुरुए नो लहुए नो गुरुयलहुए अगुरुपलहुए, समया कम्माणि य चउत्थपदेणं । कण्हलेसा णं भंते! किं | गुरुया जाव अगुरुयलया 2, गोषमा ! नो गुरुया नो लहुया गुरुयलहुयावि अगुरुयलहुयाबि से केणणं ?, | गोयमा ! दव्वलेस पहुंच ततियपदेणं भावलेसं पडुच चउत्थपदेणं, एवं जाव मुक्कलेसा, दिट्ठीदंसणनाणअन्ना| सण्णा चउत्थपदेणं णेपव्वाओ, हेहिल्ला चत्तारि सरीरा नायव्वा ततियपदेणं, कम्म य चडत्थयपएणं, मणजोगो बइजोगो चउत्थपूर्ण पदेणं, कायजोगो ततिएणं पदेणं, सागारोवओगो अणागारोवओगो चउत्थपदेणं, सव्वपदेसासव्चदव्या सव्वपावा जहा पोग्गलत्थिकाओ, तीतद्धा अणागयद्धा सम्वद्धा चउत्थएणं पदेणं ॥ (०७३)।। इह चेयं गुरुलघुव्यवस्था - "निच्छयओ सबगुरुं सबलहुं वा न विजए दवं । ववहारओ उ जुज्जइ बायरखंधेषु नऽ१ निश्चयतः सर्वगुरु सर्वलघु वा द्रव्यं न विद्यते । व्यवहारतस्तु बादरस्कन्धेषु युज्यते गुरुत्वं लघुत्वं च नान्येषु ॥ १ ॥ For Parts Only ~ 197~ nary or Page #199 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग -1, अंतर्-शतक [-], उद्देशक [९], मूलं [७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७३] सू७३ व्याख्या-1 पणेसु ॥१॥ अगुहलह चउफासो अरूविदवा य होति नायथा । सेसा उ अठुफासा गुरुल हुया निच्छयणयस्स ॥२॥ प्रज्ञप्ति १ शतके अभयदेवी 'चउफास'त्ति सूक्ष्मपरिणामानि 'अट्ठफास'त्ति बादराणि, गुरुलघुद्रव्यं रूपि, अगुरुलघुद्रव्यं त्वरूपि रूपि चेति, व्यव- उद्देशः९ हारतस्तु गुर्वादीनि चत्वार्यपि सन्ति, तत्र च निदर्शनानि-गुरुर्लोप्टोऽधोगमनात, लघुघूमः ऊ गमनात, गुरुलधुर्या-1* | युस्तियेग्गमनाव, अगुरुलध्वाकाशं तत्स्वभावत्वादिति । एतानि चावकाशान्तरादिसूरुण्येतदाथाऽनुसारेणावगन्तव्यानि,1311 स्वादिः ॥९॥ तद्यथा-"ओवासवायघणउदहीपुढविदीवा य सागरावासा । नेरझ्याई अस्थि य समया कम्माइ लेसामओ ॥१॥ दिही दसणणाणे सणि सरीरा य जोग उपओगे। दवपएसा पज्जवतीयाआगामिसबद्ध ॥२॥"त्ति । 'वेउब्धियतेयाई || पडच'त्ति नारकादौ वैक्रियतैजसशरीरे प्रतीत्य गुरुकलघुका एव, यतो वैकियतैजसवर्गणात्मके ते, एताश्च गुरुलघुका एव, यदाह-"ओरालियवेउवियआहारगतेय गुरुलह दई"ति, 'जीवं च कम्मणं च पहुचत्ति जीवापेक्षया कार्मेणशरी रापेक्षया च नारका अगुरुलघुका एव, जीवस्यारूपित्वेनागुरुलघुत्वात् कार्मणशरीरस्य च कार्मणवर्गणात्मकत्वात् कामेणका वर्गणानां चागुरुलघुत्वात् , आह च-“कम्मगमणभासाई एयाई अगुरुलहयाई"ति । 'णाणतं जाणियब्वं सरी-18 १चतुःस्पर्शानि अरूपिद्रव्याणि च अग्ररुलधूनि भवन्ति शेषाणि-रूपिद्रव्याण्यष्टस्पर्शानि गुरुलघूनि निश्चयनयेन ज्ञातव्यानि ॥१॥ ॥९६॥ ।२ अबकाशो वातो पनोदधिः प्रध्योतीपाच सागरा वर्षाणि । नैरयिकादयोऽस्तिकायाः समयाः कर्माणि लेश्याः ॥ १॥ या दश-IN | नानि ज्ञानानि सम्जाः शरीराणि योगा उपयोगा द्रव्याणि प्रदेशाः पर्यवा अतीतानागतसर्वकालाः ॥२॥३-औदारिक्रियाहारकतेजांसि || गुरुलघूनि द्रव्बाणि । ४ कार्मणं मनो भाषादि एतान्यगुरुलघूनि ॥ दीप अनुक्रम [९५] R SANERGA5% DCROSORRC SAMERam na kleioraryom ~ 198~ Page #200 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 15%85% प्रत सूत्रांक [७३] दीप रेहिति, यस्य यानि शरीराणि भवन्ति तस्य तानि ज्ञात्वाऽसुरादिसूत्राण्यध्येयानीतिहृदयं, तत्रासुरादिदेवा नारकवद्वाच्याः, है पृथिव्यादयस्तु औदारिकतैजसे प्रतीत्य गुरुलघवो जीवं कार्मणं च प्रतीत्यागुरुलघवः इति, वायवस्तु औदारिकवैक्रियतैजसानि प्रतीत्य गुरुलघवः, एवं पश्चेन्द्रियतिर्योऽपि, मनुष्यास्त्वौदारिकवैक्रियतेजसाहारकाणि प्रतीत्येति। 'धम्मत्थिकाए'त्ति, इह यावत्करणाद् 'अहम्मस्थिकाए आगासस्थिकाए'त्ति दृश्यं 'चउत्थपएणं'ति एते 'अगुरुलहु इत्यनेन पदेन वाच्याः, शेषाणां तु निषेधः कार्यो, धर्मास्तिकायादीनामरूपितयाऽगुरुलघुत्वादिति ॥ पुद्गलास्तिकायसूत्रे उत्तरं निश्चयनयाश्रयम् , एकान्तगुरुलघुनोस्तन्मतेनाभावात् 'गरुलहुयदब्वाईति औदारिकादीनि चत्वारि 'अगुरुलहुयब्वाईति कार्मणादीनि ३॥'समया कम्माणि य चउत्थपएणं'ति समयाः-अमूर्ताः कर्माणि च-कार्मणवर्गणात्मकानीत्यगुरुलघुत्वमेषां । 'दव्वलेसं पडुच तइयपएणं'ति द्रव्यतः कृष्णालेश्या औदारिकादिशरीरवर्णः औदारिकादिकं च गुरुलध्वितिकृत्वाऽनेन तृतीयविकल्पेन व्यपदेश्या, भावलेश्या तु जीवपरिणतिस्तस्याश्चामूर्तत्वादगुरुलचित्यनेन व्यपदेश इत्यत आह-भावलेसं पडच चउत्थपदेणं'ति । दिट्टीदसणे' त्यादि, दृष्ट्यादीनि जीवपर्यायत्वेनागुरुलधुत्वादगुरुलधुलक्षणेन चतुर्थपदेन वाच्यानि । अज्ञानपदं विह। ज्ञानविपक्षत्वादधीतम् , अन्यथा द्वारेषु ज्ञानपदमेव दृश्यते । 'हेडिल्लए'त्ति औदारिकादीनि 'तइयपएण'ति गुरुलघुपदेन, गुरुलघुवर्गणारमकत्वात् । 'कम्मय चउत्थपएणति अगुरुलघुद्रव्यात्मकत्वात् कार्मणशरीराणां, मनोयोगयाग्योगी | चतुर्थपदेन बाच्यौ, तद्रव्याणामगुरुलघुत्वात् , काययोगः कार्मणवर्जस्तृतीयेन, गुरुलघुत्वात्तद्रव्याणामिति । 'सबदब्बे' त्यादि, 'सर्वद्रव्याणि' धर्मास्तिकायादीनि 'सर्वप्रदेशाः' तेषामेव निर्विभागा अंशाः 'सर्वपर्ययाः वर्णोपयोगादयो द्रव्य अनुक्रम [९५]] ACCESS क्या.१७ ~199~ Page #201 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः प्रत सूत्रांक [७३] दीप अनुक्रम व्याख्या- धर्माः, एते पुद्गलास्तिकायवद् व्यपदेश्याः, गुरुलघुत्वेनागुरुलधुत्वेन चेत्यर्थः, यतः सूक्ष्माण्यमूर्त्तानि च द्रव्याण्यगुरुल-1|| १ शतके घूनि, इतराणि तु गुरुलघूनि, प्रदेशपर्यवास्तु तत्तद्रव्यसम्बन्धित्वेन तत्तत्स्वभावा इति ॥ गुरुलघुत्वाधिकारादिदमाह उद्देशः १ अभयदेवी-टी से नूर्ण भंते ! लापवियं अप्पिच्छा अमुच्छा अगेही अपडिबद्धया समणाणं णिग्गंधाणं पसत्थं , हता। गुरुलघुद्र व्या०सू७३ या वृत्तागोयमा ! लावियं जाव पसत्यं ।। से नूर्ण भंते ! अकोहत्तं अमाणत्तं अमायत्तं अलोभत्तं समणाणं निग्ग-1 त अमायत्त अलामत्त समणाण निम्तालापविकंप ॥९॥ थाणं पसत्थं ?, हंता गोयमा ! अकोहत्तं अमाणत्तं जाव पसत्यं ।। से नूर्ण भंते ! कंखापदोसे खीणे समणे शस्त सूत & निग्गंधे अंतकरे भवति अंतिमसारीरिए वा बहुमोहेवि य णं पुटिव विहरित्ता अह पच्छा संवुडे कालं करेति । तओ पच्छा सिझति ३ जाव अंतं करेइ ?, हंता गोयमा! खापदोसे खीणे जाव अंतं करेति ॥ (सू०७४) | 'लावियंति लाघवमेव लाघविकम्-अल्पोपधिकम् 'अप्पिच्छत्ति अल्पोऽभिलाष आहारादिषु 'अमुच्छत्ति उप&|| धावसंरक्षणानुबन्धः 'अगेहित्ति भोजनादिषु परिभोगकालेऽनासक्ति अप्रतिबद्धता-स्वजनादिषु नेहाभाव इत्येतत्पश्चक- मिति गम्यं, श्रमणानां निर्ग्रन्धानां 'प्रशस्त' सुन्दरम्, अथवा लायविक प्रशस्त, कथम्भूतमित्याह--'अप्पिच्छा अल्पे-15 च्छारूपमित्यर्थः, एवमितराण्यपि पदानि । उक्ता लापविकस्य प्रशस्तता, तच्च क्रोधाद्यभावाविनाभूतमिति क्रोधादिदोलाषाभावप्रशस्तताऽभिधानार्थ क्रोधादिदोषाभावाविनाभूतकाङ्गाप्रदोषक्षयकार्याभिधानार्थं च क्रमेण सूत्रे, व्यक्त च, नवरं || काङ्क्षा-दर्शनान्तरग्रहो गृद्धि, सैव प्रकृष्टो दोषः कालाप्रदोषः कासापद्वेषं वा, रागद्वेपावित्यर्थः ॥ कालाप्रदोषः प्रागुक्तः,15 ४ प्रदोषत्वं च कासायास्तद्विषयभूतदर्शनान्तरस्य विपर्यस्तत्वादिति दर्शनान्तरस्य विपर्यस्ततां दर्शयन्नाह [९५]] In ॥ १७॥ E-2562 REairatna muraryou ~200~ Page #202 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [७५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७४] दीप अनुक्रम [९६] OC023-9-56045%A5%25A5% अण्णउत्थिया णं भंते ! एवमाइक्खंति एवं भासेंति एवं पण्णवेंति एवं परूवेंति-एवं स्खलु एगे जीवे || | एगेणं समएणं दो आउयाई पकरेति, तंजहा-इहभवियाउयं च परभवियाउयं च, जं समयं इहभविया-| उयं पकरेति तं समयं परभवियाउयं पकरेति, जं समयं परभवियाउयं पकरेति तं समर्थ इहभचियाउयं |पकरेति, इहभवियाउयस्स पकरणयाए परभवियाज्यं पकरेइ, परभचियाउयस्स पकरणयाए इहभविया| उयं पकरेति, एवं खलु एगे जीवे एगेण समएणं दो आउयाई पकरेति, तं०-इहभवियाउयं च परभवियाउयंच, से कहमेवं भंते ! एवं ?, खलु गोयमा ! जपणं ते अण्णउत्थिया एवमातिक्खंति जाव परभवियाउयं च, जे| ते एवमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा! एवमाइक्खामि जाव परूवेमि-एवं खलु एगे जीवे | एगेर्ण समएणं एग आउयं पकरेति, तं०-दहभवियाउयं वा परभवियाज्यं वा, जं समयं इहभवियाउयं |पकरेति णो तं समयं परभवियाउयं पकरेति, जं समयं परभवियाउयं पकरेइ णोतं समयं इहभवियाउयं| पकरेइ, इहभवियाउयस्स पकरणताए णो परभवियाउयं पकरेति, परभवियाउयस्स पकरणताए णो इह-|| भवियाउयं पकरेति, एवं खलु एगे जीवे एगेणं समएणं एग आउयं पकरेति, तं०-इहभवियाउयं वा परभवियाउयं वा, सेवं भंते ! सेवं भंते ! त्ति भगवं गोयमे जाव विहरति ॥ (सू०७५)॥ _ 'अण्णउत्थिए'इत्यादि, अन्ययूथ-विवक्षितसवादपरः सहस्तदस्ति येषां तेऽन्ययूथिकाः, तीर्थान्तरीया इत्यर्थः, एवम् इति वक्ष्यमाणम् 'आइक्खंति'त्ति आख्यान्ति सामान्यतः 'भासंति'त्ति विशेषतः 'पण्णवेति'त्ति उपपत्तिभिः Ayuram.org ~ 201~ Page #203 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ७५ ] दीप अनुक्रम [९७] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [९], मूलं [ ७५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ ९८ ॥ Education! 'पति' ति भेदकथनतः, द्वयोर्जीवयोरेकस्य वा समयभेदेनायुर्द्वयकरणे नास्ति विरोध इत्युक्तम्— 'एंगे जीवे इत्यादि, 'दो आउयाई पकरेइ'त्ति जीवो हि स्वपर्यायसमूहात्मकः, स च यदैकमायुःपर्यायं करोति तदाऽन्यमपि करोति, स्वपर्यायत्वात् ज्ञानसम्यक्त्व पर्यायवत्, स्वपर्यायकर्तृत्वं च जीवस्याभ्युपगन्तव्यमेव, अन्यथा सिद्धत्वादिपर्यायाणामनुत्पादप्रसङ्ग इति भावः, उक्तार्थस्यैव भावनार्थमाह-'जमित्यादि, विभक्तिविपरिणामाद् यस्मिन् समये इहभवो वर्तमानभवो | यत्रायुषि विद्यते फलतयैतदिहभवायुः, एवं परभवायुरपिं, अनेन चेहभवायुःकरणसमये परभवायुःकरणं नियमितम्, अथ परभवायुःकरणसमये इहभवायुःकरणं नियमयन्नाह 'जं समयं परभवियाजय' मित्यादि, एवमेकसमय कार्यतां द्वयोरप्यभिधायैक क्रियाकार्यतामाह - 'इहभवियाउयस्से' त्यादि, 'पकरणयाए'त्ति करणेन 'एवं खलु' इत्यादि निगमनं । 'जणं ते अण्णउत्थिया एवमाक्स्वंती' त्याद्यनुवादवाक्यस्यान्ते तत् प्रतीतं न केवलमित्ययं वाक्यशेषो दृश्यः, 'जे ते एवमाहंसु मिच्छं ते एवमाहंसु'ति तत्र 'आहंसुति उक्तवन्तः, यच्चायं वर्त्तमाननिर्देशेऽधिकृतेऽतीतनिर्देशः स सर्वो वर्त्तमानः ( नका ) कालोऽतीतो भवतीत्यस्यार्थस्य ज्ञापनार्थः, मिथ्यात्वं चास्यैवम् - एकेनाध्यवसायेन विरुद्वयोरायुषोर्बन्धायोगात् यच्चोच्यते--पर्यायान्तरकरणे पर्यायान्तरं करोति, स्वपर्यायस्वादिति, तदनैकान्तिकं, सिद्धस्वकरणे संसारित्वाकरणादिति । टीकाकारव्याख्यानं त्विहभवायुर्यदा प्रकरोति वेदयते इत्यर्थः परभवायुस्तदा प्रकरोति बनातीत्यर्थः, इहभवायुरुपभोगेन परभवायुर्वभातीत्यर्थः, मिथ्या चैतत्परमतं यस्माज्जातमात्रो जीव इहभवा For Park at Use Only ~ 202~ १ शतके उद्देशः ९ इहपरभवायुःकरणे वि प्रतिपात्ति सू ७५ ॥ ९८ ॥ rary org Page #204 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७५] दीप अनुक्रम [७] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [९], मूलं [ ७५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः Jain Education! युर्वेदयते, तदैव तेन यदि परभवायुर्वद्धं तदा दानाध्ययनादीनां वैयर्थं स्यादिति एतच्चायुर्वन्धकालादन्यत्रावसेयम्, अन्यथाऽऽयुर्बन्धकाले इहभवायुर्वेदयते परभवायुस्तु प्रकरोत्येवेति ॥ अन्ययूथिकप्रस्तावादिदमाह ते काले ते समणं पासावच्चिज्जे कालासवेसियपुत्ते णामं अणगारे जेणेव धेरा भगवंतो तेणेव उवागच्छति २ त्ता धेरे भगवंते एवं वयासी थेरा सामाइयं ण जाणंति धेरा सामाइयस्स अहं ण याणंति थेरा पञ्चक्खाणं ण याणंति थेरा पञ्चक्खाणस्स अहं ण याणंति थेरा संजमं ण याणंति थेरा संजमस्स अण याणंति घेरा संवरं पण यानंति थेरा संवरस्स अहं ण याणंति थेरा विवेगं ण याणंति थेरा विवेगस्स अहं ण याणंति घेरा विउस्सग्गं पण याांति घेरा विउस्सग्गस्स अहं ण याणंति ६ । तए णं ते घेरा भगवंतो कालासवेसियपुत्तं अणगारं एवं वयासी-जाणामो ण अज्जो ! सामाइयं जाणामो णं अजो ! सामाइयस्स अहं जाव | जाणामो णं अज्जो ! विउस्सगस्स अहं । तए णं से कालासवेसियपुते अणगारे धेरे भगवंते एवं वयासीजति णं अजो ! तुम्भे जाणह सामाइयं जाणह: सामाइयस्स अहं जाव जाणह विउस्सग्गस्स अहं किं भे अजो ! सामाइए किं मे अजो सामाइयस्स अड्डे ? जाव किं मे विउस्सगस्स अड्डे ?, तए णं ते थेरा भगवंतो | कालासवेसियपुत्तं अणगारं एवं क्यासी आया णे अज्जो ! सामाइए आया णे अज्जो ! सामाइयस्स अहे | जाव विउस्सग्गस्स अहे । तए णं से कालासवे सियपुत्ते अणगारे घेरे भगवंते एवं वयासी- 'जति मे अजो आया सामाइए आया सामाइयस्स अड्डे एवं जाव आया विस्सग्गस्स अट्ठे अवहट्टु कोहमाणमायालो भे कालास वैशिक- अनगारस्य प्रश्नाः एवं स्थवीरस्य उत्तराणि For Penal Use On ~203~ Page #205 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [७६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७६] दीप अनुक्रम [९८]] व्याख्या- किमट्ट अजो! गरहह , कालास० संजमट्टयाए, से भंते!किंगरहा संजमे अगरहा संजमे ?, कालास गरहा१शतके प्रज्ञप्तिः संजमे नो अगरहासंजमे, गरहावि य णं सव्वं दोस पविणेति सव्वं बालियं परिणाए, एवं खुणे आया संजमेर अभयदेवी ठाउवहिए भवति, एवं खुणे आया संजमे उवचिए भवति, पवं खुणे आया संजमे उवहिए भवति, एस्थणं से सामायिकया वृत्तिः देकलास कालासवेसियपुत्ते अणगारे संबुद्धे थेरे भगवंते वंदति णमंसति २ एवं वयासी-एएसिणं भंते ! पयाणं MITRA पुब्बि अण्णाणयाए असवणयाए अबोहियाए अणभिगमेणं अदिहाणं अस्सुयाणं असुयाणं अविण्णायाणं सू ७६ अव्योगडाणं अव्वोच्छिन्नाणं अणिज्जूढाणं अणुवधारियाणं एयममु णो सद्दहिए जो पत्तिइए णो रोइए इयाणि भंते ! एतेसि पयाणं जाणणयाए सवणयाए वोहीए अभिगमेणं दिहाणं सुयाण मुयाणं विण्णायाणं वोग-1 डाणं वोच्छिन्नाणं णिजूढाणं उवधारियाणं एयमट्ठ सद्दहामि पत्तियामि रोएमि एवमेयं से जहेयं तुम्भे बदह तए णं ते थेरा भगवंतो कालासवेसियपुत्तं अणगारं एवं वयासी-सदहाहि अजो ! पत्तियाहि अजो ! रोएहि । अजोसे जहेयं अम्हे वदामो।तएणं से कालासवेसियपुत्ते अणगारे धेरे भगवंतो वंदह नमसह २एवं वदासीइच्छामि गं भंते ! तुम्भं अंतिए चाउजामाओ धम्माओ पंचमहब्वइयं सपडिकमणं धम्म उवसंपज्जित्ता गं || विहरित्तए, अहासुहं देवाणुप्पियामा पडिबंधं । तए णं से कालासवेसियपुत्ते अणगारे धेरे भगवते वंदइ नमसह । | वंदित्ता नमंसित्ता चाउजामाओधम्माओ पंचमहब्वइयं सपडिकमणं धर्म उवसंपजित्ता णं विहरइ। तए णं से | कालासवेसियपुत्ते अणगारे बहूणि वासाणि सामण्णपरियागं पाउणइ जस्सहाए कीरइ नग्गभावे मुंडभावे | कालासवैशिक-अनगारस्य प्रश्ना: एवं स्थवीरस्य उत्तराणि ~ 204~ Page #206 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [७६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७६] दीप अनुक्रम [९८]] अण्हाणयं अदंतधुवणयं अच्छत्तयं अणोवाहणयं भूमिसेजा फलहसेज्जा कट्ठसेजा केसलोओ बंभचेरवासो | परधरपवेसो लद्धावलद्धी उच्चावया गामकंटगा बाबीसं परिसहोवसग्गा अहियासिर्जति तम आराहेइ २ |चरिमेहिं उस्सासनीसासेहिं सिद्धे बुद्ध मुक्के परिनिव्वुडे सव्वदुक्खप्पहीणे ॥ (सू०७६) । 'पासावञ्चिजेत्ति पापित्यानां-पार्श्वजिनशिष्याणामयं पार्थापत्यीयः 'थरे'तिश्रीमन्महावीरजिनशिष्याः श्रुतवृद्धाः |'सामाइय'ति समभावरूपं 'न यातित्ति न जानन्ति, सूक्ष्मत्वात्तस्य, 'सामाझ्यस्स अट्ठति प्रयोजनं कर्मानुपादाननिर्जरणरूपं, 'पञ्चक्खाणं'ति पौरुष्यादिनियम, तदर्थ च-आश्रवद्वारनिरोधं, 'संजमति पृथिव्यादिसंरक्षणलक्षणं, तदर्थं च-अनाश्रवत्व, संवर'ति इन्द्रियनोइन्द्रियनिवर्तनं, तदर्थ तु-अनाश्रवत्वमेव, 'विवेगं'ति विशिष्टबोधं, तदर्थं च-त्याज्यत्या18|| गादिक, विउस्सग्गंति व्युत्सर्ग कायादीनां, तदर्थ चानभिष्वङ्गताम् 'अजोत्ति हे आर्य 1. ओकारान्तता सम्बोधने प्राकृ-12 &तत्वात. 'किं भेत्ति किं भवतामित्यर्थः, 'आया णे'त्ति आत्मा न:-अस्मार्क मते सामायिकमिति, यदाह-"जीवो गुणपष्टि-118 नवण्णो नयस्स दबडियस्स सामइयं "ति, सामायिकार्थोऽपि जीव एव, कर्मानुपादानादीनां जीवगुणत्वात् जीवाव्यतिरिक्त त्वाञ्च तद्गुणानामिति । एवं प्रत्याख्यानाद्यप्यवगन्तव्यम् । 'जह भे अजो'त्ति यदि भवतां हे आर्याः स्थविराः सामायिकमात्मा तदा अवहड्डु'त्ति अपहृत्य त्यक्त्वा क्रोधादीन् किमर्थं गर्हवे ? निंदामि गरिहामि अप्पाणं बोसिरामि'इति वचनात् क्रोधा-3 दीनेव अथवा अवजमिति गम्यते, अयमभिप्राय:-यः सामायिकवान् त्यक्तक्रोधादिश्च स कथं किमपि निन्दति ?, निन्दा हि | १ गुणप्रतिपन्नो जीवो द्रव्यार्थिकस्य नयस्य मतेन सागायिकम् ॥ Santana KIRitrary.com कालासवैशिक-अनगारस्य प्रश्ना: एवं स्थवीरस्य उत्तराणि ~205~ Page #207 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [७६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७६] दीप अनुक्रम [९८]] व्याख्या- किल द्वेषसम्भवेति, अत्रोत्तर-संयमार्थमिति, अवघे गर्हिते संयमो भवति, अवद्यानुमतेर्व्यवच्छेदनात् , तथा गहाँ संयमः, १ शतके प्रज्ञप्तिः तद्धेतुत्वात् , न केवलमसौ गहाँ कर्मानुपादानहेतुत्वात्संयमो भवति, 'गरहाविपत्ति गर्दैव च सर्व 'दोस'ति दोष-रागादिक उद्देशः९ अभयदेवी-४ पूर्वकृतं पापं वा द्वेष वा प्रविनयति' क्षपयति, किं कृत्वा? इत्याह-सव्वं बालिय'ति बाल्यं-बालतां मिथ्यात्वमविरतिं च कालासर्वया वृत्तिः१ 'परिणाएत्ति परिज्ञायज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च प्रत्याख्यायेति, इह च गाँयास्तद्वतश्चाभेदादेककर्तृकत्वेन शिकप्रश्नाः सामायिका ॥१०॥ परिज्ञायेत्यत्र क्त्वाप्रत्ययविधिरदुष्ट इति, 'एवं खुत्ति एवमेव 'णे इत्यस्माकम् 'आया संजमे उवहिए'त्ति उपहितः प्रक्षिप्तो न्यस्तो भवति, अथवाऽऽत्मरूपः संयमः 'उपहितः' प्राप्तो भवति, 'आया संजमे उवचिए'त्ति आत्मा संयम-|| &ाविषये पुष्टो भवति आत्मरूपो वा संयम उपचितो भवति, 'उपढिए'त्ति 'उपस्थितः' अत्यन्तावस्थायी ॥ 'एएसि णं ||* भंते ! पयाण इत्यस्य 'अदिवाण'मित्यादिना सम्बन्धः, कथमदृष्टानामित्याह-'अन्नाणयाए'त्ति अज्ञानो-निर्ज्ञानस्तस्य भावोऽज्ञानता तयाऽज्ञानतया, स्वरूपेणानुपलम्भादित्यर्थः, एतदेव कथमित्याह-'असवणयाए'त्ति अश्रवणःश्रुतिवर्जितस्तद्धावस्तत्ता तया 'अयोहीए'त्ति अबोधिः-जिनधर्मानवाप्तिः इह त प्रक्रमान्महावीरजिनधर्मानवाप्तिस्तया, अथवौत्पत्तिक्यादिबुद्धयभावेन, 'अणभिगमेणं'ति विस्तरबोधाभावेन हेतुना 'अदृष्टानां साक्षात्स्वयमनुपलब्धानाम् | अश्रुतानाम्' अन्यतोऽनाकर्णितानाम् 'अस्मुयाण ति 'अस्मृतानां दर्शनाकर्णनाभावेनाननुध्यातानाम् , अत एव 'आब| ज्ञाताना विशिष्टबोधाविषयीकृतानाम्, एतदेव कुत इत्याह-'अब्बोकडाण'ति अव्याकृतानां विशेषतो गुरुभिरना ॥१०॥ ख्यातानाम्, 'अब्बोच्छिपणाण'ति विपक्षादव्यवच्छेदितानाम् , 'अनिजताण'ति महतो ग्रन्थात्सुखावबोधाय समापन RECENCE REaraN murary.org कालासवैशिक-अनगारस्य प्रश्ना: एवं स्थवीरस्य उत्तराणि ~206~ Page #208 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [७६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७६] दीप अनुक्रम [९८]] |निमित्तमनुग्रहपरगुरुभिरनुतानाम् , अत एवास्माभिः 'अनुपधारितानाम् अनवधारितानाम् 'एयमट्टे'त्ति एवंप्रकारोऽर्थः अथवाऽयमर्थः 'नो सहहिए'त्ति न अद्धितः 'नो पत्तिए'त्ति 'नो' नैव 'पत्तिय'ति प्रीतिरुच्यते तद्योगात् पत्तिए'त्ति प्रीतः-प्रीतिविषयीकृतः, अथवा न प्रीतितः न प्रत्ययितो वा हेतुभिः, नो रोइए'त्ति न चिकीर्षितः 'एवमेयं 8 से जहेयं तुन्भे वयह'त्ति अथ यथैतद्वस्तु यूर्य वदथ एवमेतद्वस्त्विति भावः । चाउज्जामाउत्ति चतुर्महाव्रतात् , पार्श्व नाथजिनस्य हि चत्वारि महानतानि, नापरिगृहीता स्त्री भुज्यते इति मैथुनस्य परिग्रहेऽन्तर्भावादिति, 'सप्पडिकमण जाति पार्श्वनाथधर्मो हि अप्रतिक्रमणः, कारण एवं प्रतिक्रमणकरणादन्यथा त्वकरणात्, महावीरजिनस्य तु सप्रतिकमणः, कारणं विनाऽप्यवश्यं प्रतिक्रमणकरणादिति, 'देवाणुप्पिय'त्ति प्रियामन्त्रणं 'मा पडिबंधीति मा व्याघातं कुरुवेति गम्यम् । 'मुंडभावे'त्ति मुण्डभावो-दीक्षितत्वं 'फलगसेज्जत्ति प्रतलायतविष्कम्भवतुकाष्ठ रूपा 'कसेज'त्ति असं-IP स्कृतकारशयनं कष्टशय्या वाऽमनोज्ञा वसतिः 'लहावलजी'सि लब्धं च-लाभोऽपलब्धिश्च-अलाभोऽपरिपूर्णलाभो वा || लब्धापलब्धिः 'उचाचय'त्ति उच्चावचाः अनुकूलप्रतिकूला असमञ्जसा वा 'गामकंटय'त्ति ग्रामस्थ-इन्द्रियसमूहस्य कण्टका इव कण्टका-पाधकाः शत्रवो ग्रामकण्टकाः, क एते इत्याह-बावीस परीसहोवसग्ग'त्ति परीपहा:-क्षुदादयस्त I एवोपसर्गा-उपसर्जनात् धर्मभ्रंशनात् परीपहोपसर्गाः, अथवा द्वाविंशतिपरीपहार, तथा उपसर्गा-दिव्यादयः॥ कालस्य-18 ट्र वैशिकपुत्रः प्रत्याख्यानक्रियया सिद्ध इति तद्विपर्ययभूताप्रत्याख्यानक्रियानिरूपणसूत्रम् भंतेत्ति भगवं गोयमे समर्ण भगवं महावीरं वंदति नर्मसति २ एवं वदासी-से नूर्ण भंते । सेहियस्स या REAM murary.com कालासवैशिक-अनगारस्य प्रश्ना: एवं स्थवीरस्य उत्तराणि ~ 207~ Page #209 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [७७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७७] तणुयस्स य किवणस्स य खत्तियस्स य समं चेव अपञ्चक्खाणकिरिया कज्जइ ?, हंता गोयमा! सेवियस्स य १ शतके व्याख्याप्रज्ञप्तिः। सजाव अपञ्चक्खाणकिरिया कज्जइ, से केणटेणं भंते!?,गोयमा ! अविरतिं पडुच्च से तेण गोयमा! एवं बुच्च- | उद्देशः ९ इ-सेट्टियस्स य तणु० जाव कज्जइ ॥ (सू०७७)॥ अप्रत्याख्या नक्रियासाया वृत्तिः|| तत्र भंतेत्ति हे भदन्त ! 'इति' एवमामन्त्र्येति शेषः, अथवा भदन्त ! इतिकृत्वा, गुरुरितिकृत्वेत्यर्थः, 'से-1 | म्यमीश्वरे सद्रियस्स'त्ति श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितशिरोवेष्टनोपेतपौरजननायकस्य 'तणुयस्स'त्ति दरिद्रस्य 'किवणस्स'त्ति | तरयो ॥१० ॥ रकस्य 'खत्तियस्स'त्ति राज्ञः 'अपचक्याणकिरिय'त्ति प्रत्याख्यानक्रियाया अभावोऽप्रत्याख्यानजन्यो वा कर्म- सू ७७ बन्धः, 'अविरईति इच्छाया अनिवृत्तिः, सा हि सर्वेषां समैवेति ॥ अप्रत्याख्यानक्रियायाः प्रस्तावादिदमाह- . आहाकम्मं झुंजमाणे समणे निग्गंधे किं बंधइ किं पकरेइ किं चिणाइ किं उवचिणाइ, गोयमा ! आहा- Il. आधाकरेंकम्मं णं भुंजमाणे आउयवजाओ सत्त कम्मप्पगडीओ सिढिलबंधणघद्धाओ धणियपंधणबद्धाओ पकरेइ जाव तरभोगफअणुपरियट्टइ, से केणटेणं जाव अणुपरियट्टइ, गोयमा ! आहाकम्मं णं मुंजमाणे आयाए धम्म अइकमह लं सू ७८ आयाए धम्म अइक्कममाणे पुढविक्कायं णावकंखइ जाव तसकार्य णावखह, जेसिपि य णं जीवाणं सरीराई आहारमाहारेइ सेवि जीचे नावकखइ, से तेणटेणं गोयमा! एवं वुच्चइ-आहाकम्मं गं भुंजमाणे आउयवजाओ ॥१०११॥ सत्त कम्मपगडीओ जाव अणुपरियट्टइ।।फासुएसणिज भंते ! भुजमाणे किं बंधइ जाव उवचिणाइ?, गोयमा! फासुएसणिजंणं मुंजमाणे आउयवजाओ सत्त कम्मपयडीओ धणियबंधणबद्धाओ सिढिलबंधणबद्धाओ पक दीप अनुक्रम [९९] Sonamora आधाकर्म-भोग्यामाने दोषा: ~ 208~ Page #210 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ७८ ] दीप अनुक्रम [१०० ] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [९], मूलं [ ७८ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः रेइ जहा संकुडे णं, नवरं आजयं च णं कम्मं सिय बंध सिय नो बंध, सेसं तहेब जाव बीईवयह, से केणद्वेणं जाव बीईवग्रह ?, गोयमा ! फासुएसणिज्जं मुंजमाणे समणे निग्गंचे आयाए धम्मं नो अहकमह, आयाए धम्मं अणइकममाणे पुढविकाइयं अवकंखति जाव तसकार्य अवकखइ, जेसिंपि य णं जीवाणं सरी| राई आहारेइ तेऽवि जीवे अवकंखति से तेणद्वेणं जाव वीईवयइ ॥ ( सू० ७८ ) ॥ 'आहाकम्म' मित्यादि आधया - साधुप्रणिधानेन यत्सचेतनमचेतनं क्रियते अचेतनं वा पच्यते चीयते वा गृहादिकं व्यूयते वा वस्त्रादिकं तदाधाकर्म 'किं बंधइ'त्ति प्रकृतिबन्धमाश्रित्य स्पृष्टावस्थापेक्षया वा 'किं पकरेइ'त्ति स्थितिबन्धापेक्षया वद्धावस्थापेक्षया वा 'किं चिणाइ'त्ति अनुभागवन्धापेक्षया निघत्तावस्थाऽपेक्षया वा 'किं उवचिणाइ ति प्रदेशवन्धापेक्षया निकाचनापेक्षया वेति, 'आयाए'त्ति आत्मना धर्म श्रुतधर्मे चारित्रधर्मं वा 'पुढविकार्य 'नावकं खइत्ति नापेक्षते, नानुकम्पत इत्यर्थः ॥ आधाकर्मविपक्षश्च प्रासुकैषणीयमिति प्रासुकैषणीयसूत्रम् ॥ अनन्तरसूत्रे संसारव्यतिव्रजनमुक्तं तच्च कर्मणोऽस्थिरतया प्रलोटने सति भवतीत्यस्थिरसूत्रम् - से नूणं भंते ! अथिरे पलोहह नो थिरे पलोइति अधिरे भज्जइ नो धिरे भज्जर सासए बालए बालियत्तं असासयं सासए पंडिए पंडियत्तं असासयं ?, हंता गोयमा ! अधिरे पलोहह जाव पंडियतं असासर्य सेवं भंते ! सेवं भंतेत्ति जाव विहरति ॥ ( सू० ७९ ) ॥ नवमो उद्देसो समत्तो ॥ १-९ ॥ तत्र 'अथिरे 'ति अस्थास्तु द्रव्यं लोष्टादि 'प्रलोटत्ति' परिवर्त्तते अध्यात्मचिन्तायामस्थिरं कर्म तस्य जीवप्रदेशेभ्यः आधाकर्म- भोग्यामाने दोषाः For Penal Use On ~209~ Page #211 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः प्रत सूत्रांक व्याख्या- प्रतिसमयचलनेनास्थिरत्वात् 'प्रलोटयति' बन्धोदयनिर्जरणादिपरिणामैः परिवर्त्तते 'स्थिरै' शिलादिन प्रलोटयति, अध्या- १ शतके मचिन्तायां तु स्थिरो जीवः, कर्मक्षयेऽपि तस्यावस्थितत्वात् , नासौ 'प्रलोटयति' उपयोगलक्षणस्वभावान्न परिवर्तते, | उद्दशः ९ तथा 'अस्थिरं' भगुरस्वभावं तृणादि 'भज्यते' विदलयति, अध्यात्मचिन्तायामस्थिर कर्म तद् 'भज्यते' व्यपैति, तथा या वृत्तिःलाव प्रलोनवशा 'स्थिरम्' अभङ्गुरमयःशलाकादि न भज्यते, अध्यात्मचिन्तायां स्थिरो जीवः स च न भज्यते शाश्वतत्वादिति । जीव-15 श्वतेतराणि ॥१०२॥ प्रस्तावादिदमाह-सासए बालए'त्ति बालको व्यवहारतः शिशुनिश्चयतोऽसंयतो जीवः स च शाश्वतो द्रव्यत्वात् , 'बालियतंति इहेकप्रत्ययस्य स्वार्थिकत्वाद्वालत्वं व्यवहारतः शिशुत्वं निश्चयतस्त्वसंयतत्वं तचाशाश्वतं पयोयत्वादिति ।। एवं पण्डितसूत्रमपि, नवरं पण्डितो व्यवहारेण शास्त्रज्ञो जीवः निश्चयतस्तु संयत इति ॥ प्रथमशते नवमः ॥१-९॥ सू७९ [७९] दीप अनुक्रम [१०१] अनन्तरोदेशकेऽस्थिरं कर्मेत्युक्तं, कर्मादिषु च कुतीर्थिका विप्रतिपद्यन्ते अतस्तद्विप्रतिपत्तिनिरासप्रतिपादनार्थः तथ सचहण्या'चलणाउ'त्ति यदुक्तं तत्प्रतिपादनार्थश्च दशमोद्देशको व्याख्यायते, तत्र च सूत्र| अन्नउत्थिया णं भंते! एवमाइक्खंति जाव एवं परूवेंति-एवं खलु चलमाणे अचलिए जाव | ॥१०२॥ || निजरिजमाणे अणिज्जिपणे, दो परमाणुपोग्गला एगयओ न साहणंति, कम्हा दो परमाणुपोग्गला | एगततो न साहणंति, दोण्हं परमाणुपोग्गलाणं नस्थि सिणेहकाए, तम्हा दो परमाणुपोग्गला पाएगयओ न साहणंति, तिन्नि परमाणुपोग्गला एगयओ साहणंति, कम्हा? तिन्नि परमाणुपागला MAGACASSASECCCCCष्ट १०+ 14 SAREauratonlaind harary.orm अत्र प्रथम-शतके नवम-उद्देशकः समाप्त: अथ प्रथम-शतके दशम-उद्देशक: आरभ्यते ~210~ Page #212 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८०] 5695450%A5% एगयओ साहणंति, तिहं परमाणुपोग्गलाणं अस्थि सिणेहकाए, तम्हा तिपिण परमाणुपोग्गला एगपओ सा०, ते भित्रमाणा दुहावि तिहावि कजंति, दुहाकज्जमाणा एगपओ दिवढे परमाणुपोग्गले |भवति एगयओवि दिवढे पर० पो भवति, तिहा कजमाणा तिणि परमाणुपोग्गला भवंति, एवं जाव लाचसारि पंचपरमाणुपो० एगयओ साहणंति, एगयओ साहणित्ता दुक्खत्ताए कजति, दुवेदि य णं से| सासए सया समियं उवचिजइ य अवचिजइ य पुचि भासा भासा भासिजमाणी भासा अभासा Bा भासासमयवीतितं च णं भासिया भासा, जा सा पुब्बि भासा भासा भासिजमाणी भासा अभासा भासासमयवीतिकंतं च णं भासिया भासा सा किं भासओ भासा अभासओ भासा, अभासओणं सा भासा नो खलु सा भासओ भासा । पुचि किरिया दुक्खा कजमाणी किरिया अदुक्खा किरियासमयची. |तितं च णं कडा किरिया दुक्खा, जा सा पुग्वि किरिया दुक्खा कज्जमाणी किरिया अदुक्खा किरियासमयवीइकतं च णं कडा किरिया दुक्खा सा किं करणओ दुक्खा अकरणओ दुक्खा ?, अकरणओ णं सा दुक्खा णो खलु सा करणओ दुक्खा, सेवं वत्तब्वं सिया-अकिचं दुक्खं असं दुक्खं अकज्जमाणकडं का दुक्खं अकट्ठ अकट्ठ पाणयजीवसत्ता वेदणं वेदंतीति बत्तव्वं सिया ॥ से कहमेयं भंते ! एवं?, गोयमा ।। जण्णं ते अण्णउत्थिया एवमातिखंति जाव वेदणं वेति, वत्तव्वं सिया, जे ते एवमाहंसु मिच्छा ते एवमासु, अहं पुण गोयमा ! एवमातिक्वामि, एवं खलु चलमाणे चलिए जाय निजरिजमाणे निजिपणे, PANCREASSACRANE दीप अनुक्रम [१०२] % ग्या०1८1दा J anmarary.org ~211~ Page #213 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८०] भासू८० व्याख्या- दो परमाणुपोग्गला एगयओ साहर्णति, कम्हा? दो परमाणुपोग्गला एगयओ साहपणंति , दोपहं परमा- १ शतके प्रज्ञप्तिः गुपोग्गलाणं अस्थि सिहकाए, तम्हा दो परमाणुपोग्गला एगयओ सा०, ते भिजमाणा दुहा कजंति, दुहा उद्देशः १० अभयदेवी-कमाणे एगयो पर पोग्गले एगयओ प.पोग्गले भवंति, तिपिण परमा० एगओ साह, कम्हा? तिनि अन्यतीर्थिया वृत्तिः परमाणुपोग्गले एग सा०१, तिण्हं परमाणुपोग्गलाणं अस्थि सिणेहकाए, तम्हा तिषिण परमाणुपोग्गला वक्तव्यता नेहभाषा एगयओ साहणंति, ते भिजमाणा दुहावि तिहावि कजंति, दुहा कज्जमाणा एगओ परमाणुपोग्गले एगयओ ॥१०॥ दुपदेसिए खंधे भवति, तिहा कन्जमाणा तिपिण परमाणुपोग्गला भवंति, एवं जाव चत्तारिपंचपरमाणुपो क्रियासु एगओ साहणिसा २ खंधत्ताए कजंति, खंधेवि य णं से असासए सया समियं उवचिजह य अवचिजह य। पुचि भासा अभासा भासिज्जमाणी भासा २भासासमयवीतिकंतं च णं भासिया भासा अभासा जा सा पुवि भासा अभासा भासिज्जमाणी भासा२ भासासमयबीतिकंतं च णं भासिया भासा अभासा सार्कि |भासओ भासा अभासओ भासा, भासओणं भासा नो खलु सा अभासओ भासा । पुदि किरिया | अदुक्खा जहा भासा तहा भाणियब्वा, किरियावि जाव करणओ णं सा दुक्खा नो खलु सा अकरणओ | दुक्खा, सेवं वत्तव्वं सिया-किचं फुसं दुक्खं कज्जमाणकडं क१२ पाणभूयजीवसत्ता वेदणं वेतीति वत्तव्वं सिया ॥ (मू०८०)॥ | 'चलमाणे अचलिए'त्ति चलत्कर्माचलितं, चलता तेन चलितकार्याकरणात् , वर्तमानस्य चातीततया व्यपदेष्टुमश दीप अनुक्रम [१०२] १०३॥ ~ 212~ Page #214 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक - [८०] - - क्यत्वात् , एवमन्यत्रापि वाच्यमिति ॥ 'एगयओ न साहणंति'त्ति एकत एकत्वेनैकस्कन्धतयेत्यर्थः 'न संहन्येते' न संहती-मिलितौ स्याता, 'नधि सिणेहकाए'त्ति स्नेहपर्यवराशि स्ति, सूक्ष्मत्वात् , व्यादियोगे तु स्थूलत्वात्सोऽस्ति । 'दुक्खत्ताए कज्जति'त्ति पश्च पुद्गलाः संहत्य दुःखतया-कर्मतया क्रियन्ते, भवन्तीत्यर्थः, 'दुक्खेऽपि य णति कर्मापि |च 'से'त्ति तत् शाश्वतमनादित्वात् 'सय'त्ति सर्वदा 'समिय'ति सम्यक् सपरिमाणं वा 'चीयते' चयं याति 'अपची| यते' अपचयं याति । तथा 'पुवंति भाषणात्माक् 'भास'त्ति वाग्द्रव्यसंहतिः 'भास'त्ति सत्यादिभाषा स्यात्, तत्कारणत्वात् , विभङ्गज्ञानित्वेन वा तेषां मतमात्रमेतत् निरुपपत्तिकमुन्मत्तकवचनवदतो नेहोपपत्तिरत्यर्थ गवेषणीया, एवं सर्वत्रापीति, तथा 'भासिज्जमाणी भासा अभास'त्ति निसृज्यमानवारद्रव्याणि अभाषा, वर्तमानसमयस्यातिसूक्ष्मत्वेन व्यवहारानङ्गत्वादिति, 'भासासमयविइकंतं च णति इह तप्रत्ययस्य भावार्थत्वाद् विभक्तिविपरिणामाच भाषासमयन्यतिक्रमे च 'भासिय'त्ति निसृष्टा सती भाषा भवति, प्रतिपाद्यस्याभिधेये प्रत्ययोत्पादकत्वादिति, 'अभास ओ गं भासति अभाषमाणस्य भाषा, भाषणात्पूर्व पश्चाच्च तदभ्युपगमात् , 'नो खलु भासओ'त्ति भाष्यमाणाया& स्तस्या अनभ्युपगमादिति ॥ तथा-पुव्वं किरिए'त्यादि, क्रिया कायिका सा यावन्न क्रियते तावत् 'दुक्ख'त्ति दुःख-8 हेतुः, 'कजमाण'त्ति क्रियमाणा क्रिया 'न दुक्खा' न दुक्खहेतुः, क्रियासमयव्यतिकान्ते च क्रियायाः क्रियमाणताव्यतिक्रमे च कृता सती क्रिया दुःखेति, इदमपि तन्मतमात्रमेव निरुपपत्तिकम्, अथवा पूर्व क्रिया दुःखा, अनभ्यासात् , क्रियमाणा क्रिया न दुःखा, अभ्यासात् , कृता क्रिया दुःखा, अनुतापश्नमादेः, 'करणओ दुक्ख'त्ति करणमानित्य करण - दीप अनुक्रम [१०२] ~213~ Page #215 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८०] सू८० दीप अनुक्रम [१०२] व्याख्या-13 काले कुर्वत इत्यर्थः 'अकरणओ दुक्ख'त्ति अकरणमाश्रित्याकुर्वत इतियावत् , 'नो खलु सा करणओ दुक्खत्ति पुरवात १ शतके प्रज्ञप्तिः अक्रियमाणत्वे दुःखतया तस्या अभ्युपगमात् । 'सेवं वत्तव्वं सिया' अथैवं पूर्वोकं वस्तु वक्तव्यं स्यादुपपन्नवादअभयदेवी- स्येति । अथान्ययूथिकान्तरमतमाह-'अकृत्यम्' अनागतकालापेक्षयाऽनिबत्तनीयं जीवैरिति गम्यं 'दुःखम्'असातं अन्यतीर्थिया वृत्तिः१ तत्कारणं वा कर्म, तथाऽकृतत्वादेवास्पृश्यम्-अबन्धनीयं, तथा क्रियमाणं वर्तमानकाले कृतं चातीतकाले तनिषेधा- कवक्तव्यता स्नेहभाषा दक्रियमाणकृतं, कालत्रयेऽपि कर्मणो बन्धनिषेधाद् अकृत्वाऽकृत्वा, आभीक्ष्ण्ये द्विर्वचनं, दुःखमिति प्रकृतमेव, के ? ॥१०४॥ इत्याह-प्राणभूतजीवसत्त्वाः, प्राणादिलक्षणं चेदम्-"प्राणा द्वित्रिचतुःप्रोक्ताः, भूतास्तु तरवः स्मृताः । जीवाः पञ्चे क्रियासु |न्द्रिया ज्ञेयाः, शेषाः सवा इतीरिताः॥१॥' 'वेयणंति शुभाशुभकर्मवेदना पीडां वा 'वेदयन्ति' अनुभवन्ति, इत्येतद्वक्तव्यं स्यात्, एतस्यैवोपपद्यमानत्वाद्, यादृच्छिकं हि सर्व लोके सुखदुःखमिति, यदाह-"अतर्कितोपस्थितमेव | सर्वे, चित्रं जनानां सुखदुःखजातम् । काकस्य तालेन यथाऽभिधातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमानः॥१॥" से कह-15 मेयंति अथ कथमेतद् भदन्त ! 'एवम् ? अन्ययूथिकोकन्यायेन ? इति प्रश्नः 'जं गं ते अण्णउत्थिया' इत्याधुत्तरं, व्याख्या चास्य प्राग्वत् , मिथ्या चैतदेवं-यदि चलदेव प्रथमसमये चलितं न भवेत्तदा द्वितीयादिष्वपि तदचलितमेवेति में न कदाचनापि चलेत , अत एव वर्तमानस्यापि विवक्षयाऽतीतत्वं न विरुद्धम् , एतच्च प्रागेव निणीतमिति न पुनरुच्यते, यच्चोच्यते-चलितकार्याकरणादचलितमेवेति, तदयुक्तं, यतः प्रतिक्षणमुत्पद्यमानेषु स्थासकोशादिवस्तुष्वन्त्यक्षणभावि ॥१०४॥ वस्तु आद्यक्षणे स्वकार्य न करोत्येव, असत्वाद्, अतो यदन्त्यसमयचलितं कार्य विवक्षितं परेण तदाघसमयचलितं यदि ~214~ Page #216 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८०] न करोति तदा क इव दोषोऽत्र , कारणानां स्वस्वकार्यकरणस्वभावत्वादिति । यञ्चोक-धौ परमाणू न सहन्येते, सूक्ष्म-13 | तया स्नेहाभावात् , तदयुक्तम् , एकस्यापि परमाणोः स्नेहसम्भवात्, सार्द्धपुद्गलस्य संहतत्वेन तैरेवाभ्युपगमाच, यत | उक्तम्-"तिणि परमाणुपोग्गला एगयओ साहणंति ते भिज्जमाणा दुहावि तिहावि कजति, दुहा कज-|| माणा एगओ दिवढे"त्ति, अनेन हि साईपुगलस्य संहतत्वाभ्युपगमेन तस्य स्नेहोऽभ्युपगत एवेत्यतः कथं परमाण्वोः । स्नेहाभावेन सङ्घाताभाव इति, यच्चोक्तम्-एकतः सार्द्ध एकतः सार्द्ध इति, एतदप्यचारु, परमाणोरीकरणे परमाणुस्वाभावप्रसङ्गात् , तथा यदुक्तं-पञ्च पुद्गलाः संहताः कर्मतया भवन्ति, तदप्यसङ्गतं, कर्मणोऽनन्तपरमाणुतयाऽनन्तस्कन्धरूपत्वात् , पश्चाणुकस्य च स्कन्धमात्रत्वात् , तथा कर्म जीवावरणस्वभावमिष्यते, तब कथं पञ्चपरमाणुस्कन्धमात्ररूपं सदसवातप्रदेशात्मकं जीवमावृणुयादिति । तथा यदुक्तं-कर्म च शाश्वतं, तदपि असमीचीनं, कर्मणः शाश्वतत्वे क्षयोपशमायभावेन ज्ञानादीनां हानेरुत्कर्षस्य चाभावप्रसङ्गात् , दृश्यते च ज्ञानादिहानिवृद्धी, तथा यदुक्तं-कर्म सदा चीयतेऽपचीयते ति, तदप्येकान्तशाश्वतत्वे नोपपद्यत इति । यच्चोक्तं-भाषणात्पूर्व भाषा, तछेतुत्वात् , तदयुक्तमेव, औपचारिकत्वात् , उपचारस्य च तत्त्वतोऽवस्तुत्वात् , किं च-उपचारस्ताविके वस्तुनि सति भवतीति तात्विकी भाषा. &ास्तीति सिद्धम् , यच्चोक्त-भाष्यमाणाऽभाषा, वर्तमानसमयस्याच्यावहारिकत्वात् , तदप्यसम्यग, वर्तमानसमयस्यैवा स्तित्वेन व्यवहाराङ्गत्वाद् अतीतानागतयोश्च विनष्टानुत्पन्नतयाऽसत्वेन व्यवहारानङ्गत्वादिति, यच्चोक्त-भाषासमये४त्यादि, तदप्यसाधु, भाष्यमाणभाषाया अभावे भाषासमय इत्यस्याभिलापस्थाभावप्रसङ्गात् , यश्च प्रतिपाद्यस्याभिधेये दीप अनुक्रम [१०२] walerary on ~215~ Page #217 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८०] %%% क्रियासु व्याख्या- 15 प्रत्ययोत्पादकत्वादिति हेतुः सोऽनैकान्तिका,करादिचेष्टानामभिधेयप्रतिपादकत्वे सत्यपि भाषात्वासिद्धेः। तथा यदुक्तम्-18 १ शतके प्रज्ञप्तिः अभाष कस्य भाषेति, तदसङ्गततरम् , एवं हि सिद्धस्याचेतनस्य वा भाषाप्राप्तिप्रसङ्ग इति । एवं क्रियाऽपि वर्तमानकाल एव उद्देशः१० युक्ता, तस्यैव सत्त्वादिति, यच्चानभ्यासादिकं कारणमुक्तं तवान कान्तिकम् , अनभ्यासादावपि यतः काचित्सुखादिरूपैव, अन्यतीर्थिया वृत्तिः१ तथा यदुक्तम्-अकरणतः क्रिया दुःखेति, तदपिप्रतीतिबाधितं, यतःकरणकाल एव क्रिया दुःखा वा सुखा वा दृश्यते, न पुनः कवक्तव्यता ॥१०५॥ | पूर्व पश्चाद्वा, तदसत्त्वादिति। तथा यदुक्तम् 'अकिच्च' मित्यादि यहच्छावादिमताश्रयणात्, तदप्यसाधीयो, यतो यद्यकरणादेव कम दुःखं सुखं वा स्यात् तदा विविधैहिकपारलौकिकानुष्ठानाभावप्रसङ्गः स्यात् , अभ्युपगतं च किश्चित्पारलौकिकानुष्ठान | तैरपि चेति, एवमेतत्सर्वमज्ञानविजृम्भितम् , उक्तं च वृद्धैः-"परतित्थियवत्तषय पढमसए दसमयंमि उद्देसे । विभंगीणादेसा सू८० | मइभेयावाविसासवा ॥१॥सन्भूयमसम्भूय भंगा चत्तारि होति विन्भंगे। उम्मत्तवायसरिसं तो अण्णाणंति निद्दिडं ॥२॥" सद्भूते-परमाणौ असद्भूतं-अर्धादि १, असद्भूते-सर्वगात्मनि सद्भूतं चैतन्य २,सद्भूते-परमाणौ सद्भूत-निष्प्रदेशत्वम् ३,अस& भूते-सर्वगात्मनि असद्भूतं कर्तृत्वमिति ४। अहं पुण गोयमा! एवमाइक्खामी"त्यादि तु प्रतीतार्थमेवेति, नवरं दोण्हं परमाणुपोग्गलाणं अस्थि सिणेहकाए'त्ति एकस्यापि परमाणोः शीतोष्णस्निग्धरूक्षस्पर्शानामन्यतरदविरुद्धं स्पर्शद्वयमेकदेवास्ति, ततो द्वयोरपि तयोः स्निग्धत्वभावात् स्नेहकायोऽस्त्येव, ततश्च ती विषमस्नेहात्संहन्येते, इदं च परमतानुवृत्त्योक्तम् , १-प्रथमशते दशमे उद्देशे परतीथिकवक्तव्यता विभरिनामादेशा मतिभेदाचापि सा सर्या ॥ १ ॥ सद्भूतेऽसद्भूतादयश्चत्वारो भङ्गाः 8| ॥१०॥ | परमाणावर्द्धादि सर्वगात्मनि चैतन्यं परमाणावपदेशस्वं सर्वगात्मन्यकर्तृत्वम् विभङ्गे भवन्ति उन्मत्तवाक्सदृशा इत्यज्ञानमिति निर्दिष्टम् ॥ २॥ दीप अनुक्रम [१०२] 95-56-54-54-5% marary au ~ 216~ Page #218 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: + 45 प्रत सूत्रांक [८०] अन्यथा रूक्षावपि रूक्षत्ववैषम्ये संहन्येते एव, यदाह-"समनिद्धयाए बंधोन होइ समलुक्खयाएविन होइ।वेमायनिद्धलुक्खतणेण बंधो उ संधाणं ॥१॥"ति । 'खंधेवि य णं से असासए'त्ति उपचयापचयिकत्वात् , अत एवाह-सया समिय'मित्यादि 'पुचि भासा अभास'त्ति भाष्यत इति भाषा भाषणाच्च पूर्व न भाष्यते इतिन भाषेति भासिज्जमाणी भासा भास'त्ति शब्दार्थोपपत्तेः 'भासिया अभास'त्ति शब्दार्थवियोगात् । 'पुब्धि किरिया अदुक्ख त्ति करणात्पूर्व क्रियैव नास्तीत्यसवादेव च न दुःखा, सुखापि नासौ, असत्त्वादेव, केवलं परमतानुवृत्त्याऽदुःखेत्युक्तं 'जहा भास'त्ति वच नात् , 'कजमाणी किरिया दुक्खा' सत्त्वात् , इहापि यक्रियमाणा क्रिया दुःखेत्युक्तं तत्परमतानुवृत्त्यैव, अन्यथा सुखाPisपि क्रियमाणैव क्रिया, तथा 'किरियासमयवितिकतं च ण'मित्यादि दृश्यमिति । 'किचं दुक्ख'मित्यादि, अनेन च || कर्मसत्ताऽऽवेदिता, प्रमाणसिद्धत्वादस्य, तथाहि-वह यहयोरिष्टशब्दादिविषयसुखसाधनसमेतयोरेकस्य दुःखलक्षणं फल-12 || मन्यस्येतरत् न तद्विशिष्टहेतुमन्तरेण संभाव्यते, कार्यत्वाद्, घटवत् , यश्चासौ विशिष्टो हेतुः स कर्मेति, आह च-"जो तुलसाहणाणं फले विसेसो ण सो विणा हेउं । कज्जत्तणओ गोयम ! घडो व हेऊ य से कम्मं ॥१॥"ति ॥ पुनरप्यन्ययूथिकान्तरमतमुपदर्शयन्नाह अण्णास्थिया णं भंते ! एवमाइक्खंति जाव-एवं खलु एगे जीवे एगणं समएणं दो किरियाओ पक १ समस्निग्धतया न भवति समरूक्षतयाऽपि न भवति बन्धः, विमात्रनिन्धरूक्षतया स्कन्धानां बन्धस्तु ॥१॥२ यस्तुल्यसाबनानां || फले विशेषः कार्याणां न स हेतुं विना । कार्यत्वाद् घट इव तस्स हेतुभ कर्म गौतम ! दीप अनुक्रम [१०२] REmiratnRUna ~217~ Page #219 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [८१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 3 प्रत सूत्रांक [८१] दीप अनुक्रम [१०३] व्याख्या- रेति, तंजहा-इरियावहियं च संपराइयं च, [जं समयं इरियावहियं पकरेह तं समयं संपराइयं पकरेह, जं स. १ शतके प्रज्ञप्तिः मयं संपराइयं पकरेइ तं समयं इरियावहियं पकरेइ, इरियावहियाए पकरणताए संपराइयं पकरेइ संपराइय-8| उद्देशः १० अभयदेवी |पकरणयाए इरियावहियं पकरेइ, एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेति, तंजहा-इरि- ऐयांपथि। या वृत्तिः१] यावहियं च संपराइयं च । से कहमेयं भंते एवं ?, गोयमा! जं णं ते अण्णउत्थिया एवमाइक्खंति तं चेव जाव ठकीतरयोर न्यमतं ॥१०६॥ जे ते एवमासु मिच्छा ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि ४-एवं खलु एगे जीवे एग-18 सू८१ समए एक किरियं पकरेइ ] परउत्थियवत्तव्यं णेयव्वं, ससमयवत्तव्वयाए नेयव्वं जाव इरियावहियं संपराइयं वा ॥ (सू०८१) तब च 'इरियावहिय'ति ईर्या-गमनं तद्विषयः पन्था-मार्ग ईपिथस्तत्र भवा ऐर्यापथिकी, केवलकाययोगप्रत्ययः ४ कर्मबन्ध इत्यर्थः, 'संपराइयं च'त्ति संपरैति-परिभ्रमति प्राणी भवे एभिरिति संपराया:-कषायास्तत्प्रत्यया या सा साम्परायिकी, कपायहेतुकः कर्मबन्ध इत्यर्थः । परउत्थियवत्तव्वं णेयव्य'ति इह सूत्रेऽन्य यूधिकबक्तव्यं स्वयमुच्चार-12 णीयं, अन्धगौरवभयेनालिखितस्वात्तस्य, तच्चेदम्-'जं समयं संपराइयं पकरेइतं समयं इरियावहियं पकरेइ इरि-13 यावहियापकरणयाए संपराइयं पकरेइ संपराइयपकरणपाए इरियावहियं पकरेइ, एवं खलु एगे जीवे एगेणं है समएणं दो किरियाओ पकरेइ, तंजहा-इरियावहियं च संपराइयं चेति । 'ससमयवत्तब्वयाए णेयव्वं सूत्रमिति ॥१०६३ गम्यं, सा चैवम्-'से कहमेयं भंते ! एवं ?, गोयमा ! जन्नं ते अन्नउत्थिया एवमाइक्खंति जाय संपराइयं च जे ते एव-18| 5645459 ~ 218~ Page #220 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [८१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८१] 5454545 माहंसु मिच्छा ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि ४-एवं खलु एगे जीवे एगेणं समएणं एर्ग किरियं पक-र रेइ तंजहाँ' इत्यादि पूर्वोक्तानुसारेणाध्येयमिति । मिथ्यात्वं चास्यैवम्-ऐयापथिकी क्रियाऽकषायोदयप्रभवा इतरा तु कषायप्रभवेति कथमेकस्यैकदा तयोः संभवः', विरोधादिति ॥ अनन्तरं क्रियोक्ता, क्रियावां चोत्पादो भवतीत्युत्पाद-18 | विरहप्ररूपणायाह निरयगई णं भंते ! केवतियं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा ! जहन्नेणं एक समयं उकोसेणं वारस मुहत्ता, एवं वकंतीपर्य भाणियध्वं निरवसेसं, सेवं भंते ! सेवं भंते सि जाब विहरह (सू०८२) ४॥१-१०॥॥ पढ सयं समत्तं ॥ 'वकंतीपर्य'ति व्युत्क्रान्ति:-जीवानामुत्पादस्तदर्थ पद-प्रकरणं व्युत्कान्तिपदं तच्च प्रज्ञापनायां षष्ठं, तच्चार्थलेशत एवं द्रष्टव्य-पञ्चेन्द्रियतिर्यग्गतौ मनुष्यगती देवगती चोत्कर्षतो द्वादश मुहाः जघन्यतस्त्वेकसमय उत्पादविरह इतिः | तथा-"चउषीसई मुहत्ता १ सत्त अहोरत्त २ तह य पण्णरस ३। मासो य ४ दो य ५ चउरो ६ छम्मासा ७ विरह-| कालो उ ॥१॥उकोसो रयणाइसु सव्वासु जहण्णओ भवे समओ । एमेव य उबट्टण संखा पुण सुरवरा तुला ॥२॥" १-चतुर्विशतिहानि सप्ताहोरात्रास्तथा च पञ्चदशमासश्च द्वौ चत्वारब्ध षण्मासा विरहकालस्तु ॥१॥ सर्वासु रसायासूत्कृष्टो : जयन्यतो भवेत् समयः । एवमेबोदनापि सङ्ख्या पुनः सुरवस्तुल्या ॥२॥ दीप अनुक्रम [१०३] ~219~ Page #221 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [८२] दीप अनुक्रम [१०४] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१], वर्ग [-] अंतर् शतक [-], उद्देशक [१०], मूलं [ ८२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥१०७॥ सा चेयम् - "एगो व दो य तिष्णि य संखमसंखा व एगसमएणं । उबवजंतेवइया उच्चतावि एमेव ॥ १ ॥” तिर्यग्गती |च विरहकालो यथा--"भिन्न मुहुतो विगलिंदियाण संमुच्छिमाण य तहेव । बारस मुहुत्त गम्भे उक्कोस जहन्नओ समओ ॥ १ ॥ एकेन्द्रियाणां तु विरह एव नास्ति, मनुष्यगतौ तु "वारस मुंहुत गम्भे मुहुत्त संमुच्छिमे चरीसं । उफोस विरहकालो दोमुवि य जहन्नओ समओ ॥ १ ॥” देवगती तु “भवणवण जोइसोहम्मीसाणे चवीसह मुहत्ता उ । उक्कोसविरहकालो पंचसुवि जहन्नओ समओ ॥ १ ॥ णवदिण वीस मुहुत्ता घारस दस चेव दिणमुदुत्ताओ । बावीसा अद्धं चिय पणयालअसीइदिवससयं ॥ २ ॥ संखेजा मासा आणयपाणपसु तह आरणचुए वासा । संखेजा विशेया गेवेजेसुं अओ वोच्छं ॥ ३ ॥ हेडिम वाससाई मन्झि सहस्साइ उवरिमे लक्खा । संखेज्जा विनेया जह संखेज्जं तु तीसुंपि ॥ ४॥ १ एक द्वौ च त्रयब्ध सख्याता असङ्ख्याता बैंकसमयेनोत्पद्यन्ते एतावन्त उद्वर्वनायां अप्येवमेव ॥ १ ॥ २ विकलेन्द्रियाणां संमूच्छिमांणां च तथैव भिन्नमुहूर्तः । गर्भजे द्वादशमुहूर्त्ताः उत्कर्षतो जघन्यतः समयः ॥ १ ॥ ३ गर्भजनरे द्वादश मुहूर्त्ताः संमूच्छिमे चतु| विंशतिः । उत्कृष्टो विरहकालो द्वयोरपि जघन्यतः समयः ॥ १ ॥ भवनव्यन्तरज्योतिः सौधर्मेशानेषु चतुवैिशतिर्मुहूर्त्ताः । उत्कृष्टो | विरहकालः पञ्चखपि जघन्यतः समयः ॥ २ ॥ नवदिनानि विंशतिर्मुह द्वादश दिनानि दश मुहर्त्ताः सार्द्धद्वाविंशतिर्दिनानि पञ्चचत्वारिंशदशीतिः शतं दिवसानाम् || २ || आमतप्राणयोः सङ्ख्येया मासाः तथाऽऽरणाच्युतयोर्वर्षाणि सङ्ख्यानि (शतादग ) विज्ञेयानि मैवेयकेध्यतो वक्ष्ये ॥ ३ ॥ अधस्तनेषु वर्षशतानि मध्येषु सहस्राणि उपरितनेषु लक्षाः सङ्घयेयानि विज्ञेयानि यथासङ्ख्येन तिसव्वपि ॥ ४ ॥ For Par Lise Only ~220~ १ शतके उद्देशः १० उपपात विरहः सू ८२ ॥१०७॥ nary org Page #222 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक पलिया असंखभागो उकोसो होइ विरहकालो उ । विजयाइसु निद्दिडो ससु जहण्णओ समओ ॥५॥ उयवायविरहकालो इय एसो वणिओ उ देवेसु । उबट्टणावि एवं सबेसु होइ विष्णेया ॥६॥ जहण्णेण एगसमओ उफोसेणं तु होति छम्मासा । विरहो सिद्धिगईए उबट्टणवजिया नियमा ॥७॥"इति ॥ ॥प्रथमशते दशमोद्देशकः ॥ १-१०॥ इति गुरुगमभः सागरस्याहमस्य, स्फुटमुपचितजाव्यः पञ्चमाङ्गस्य सधः। प्रथमशतपदार्थावर्तगर्त्तव्यतीतो, विवरणवरपोती प्राप्य सद्धीवराणाम् ॥१॥ ॥ इति श्रीमदभयदेवाचार्यविरचितायां भगवतीवृत्ती प्रथमशतं समाप्तमिति ॥ १॥ [८२] दीप अनुक्रम [१०४] 64544145555 १-पल्यासख्यभागश्चतुर्यु विजयाविषूत्कृष्टो विरहकालस्तु भवति निर्दिष्टः सर्वेषु जघन्यतः समयः ॥५॥ एवमेष उपपातविरहकालो देवेषु तु वर्णितः । एवमुनाऽपि सर्वेषु भवति विज्ञेया ॥ ६ ॥ सिद्धिगतौ विरहो जघन्येनैकः समय उत्कर्षतः पण्मासा भवन्ति नियमादुद्वर्तमवर्जिताः ॥७॥ andiarary.org | अत्र प्रथम-शतके दशम-उद्देशकः समाप्त: तत समाप्ते प्रथमं शतकं अपि समाप्तं ~221~ Page #223 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८४] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८४] गाथा 50545 अथ द्वितीयं शतकं व्याख्यात प्रथम शतमथ द्वितीयं व्याख्यायते, तत्रापि प्रथमोद्देशकः, तस्य चायमभिसम्बन्धः-प्रथमशतान्तिमोदेशकान्ते जीधानामुत्पादविरहोऽभिहितः, इह तु तेषामेवोच्छ्रासादि चिन्त्यत इत्येवंसम्बन्धस्यास्येदमुपोद्घातसूत्रानलान्तरसूत्रम् गाहा-सासखंदए वि य १ समुग्धाय २ पुढचं ३ दिय ४ अन्नउस्थिभासा ५य। देवा य ३ चमरचंचा ७ समय ८ खिस ९स्थिकाय १० बीयसए ॥१॥ तेणं कालेणं तेणं समएणं रायगिहे नाम नगरे होत्था, वण्णओ, सामी समोसढे परिसा निग्गया धम्मो कहिओ पडिगया परिसा । तेणं कालेणं २ जेडे अंतेवासी जाच पजुवासमाणे एवं वयासी-जे इमे भंते !बई६ दिया तेइंदिया चरिंदिया पंचेदिया जीवा एएसिणं आणामं वा पाणामं वा उस्सासंचानीसासं वा जाणामो पासामो,जे इमे पुढविक्काइया चणस्सइकाइया एगिदिया जीवा एएसि णं आणामं वा पाणामंचा उस्सासं वा निस्सासं वाण याणामो ण पासामो, एएसि णं भंते ! जीचा आणमंति वा पाणमंति वा उस्ससंतिचा नीससंति वा ? हंता गोयमा ! एएवि य णं जीवा आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा॥ (सू०८४) |'जे इमे'इत्यादि, यद्यष्येकेन्द्रियाणामागमादिप्रमाणाजीवत्वं प्रतीयते तथाऽपि तदुचनासादीनां साक्षादनुपलम्भाजीवशरीरस्य |च निरुच्छ्रासादेरपि कदाचिदर्शनात् पृथिव्यादिषूच्छासादिविषया शङ्का स्यादिति तन्निरासाय तेषामुच्छ्रासादिकमस्तीत्येतस्या ROCRACASSACRACॐ दीप अनुक्रम [१०५१०६] CHECK M auranorm अथ द्वितीयं शतकं आरभ्यते अत्र द्वितीय शतके प्रथम-उद्देशक: आरब्ध: सूत्रस्य क्रमांकने अत्र मुद्रण-दोष: सम्भाव्यते (यहाँ सूत्र-क्रम ८३ आना चाहिए मगर ८४ मुद्रित हुआ है, सम्भव है की गाथा के क्रमांक में गिन लिया हो ~222~ Page #224 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८४] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: सूत्रांक [८४] या वृत्तिः गाथा २ शतके व्याख्या- गमप्रमाणप्रसिद्धस्य प्रदर्शनपरमिदं सूत्रमवगन्तव्यमिति । उच्चासायधिकाराज्जीवादिषु पञ्चविंशतौ पदेषूच्यासादिद्रव्या उद्देशः१ प्रज्ञप्तिः राणां स्वरूपनिर्णयाय प्रश्नयन्नाह एकेन्द्रियाअभयदेवी | किण्णं भंते ! जीवा आण. पा० उ०मी०१, गोयमा ! व्वओ णं अणंतपएसियाई दवाई खेसओ ण णाउच्छासा असंखपएसोगाढाई कालओ अन्नयरद्वितीयाई भावओ वण्णमंताई गंधमंताई रसमंताई फासमंताई आण-दिः उच्छास ॥१०९॥ ४ मंति वा पाणमंति वा उससंति वा नीससंति वा, जाइंभावओ वनमंताई आण पाण असल्नीस० ताई किंएगव- स्वरूपं पणाई आणमंति पाणमंति ऊसनीस०१, आहारगमोनेयव्योजाव तिचउपचदिसि।किण्णं भंते ! नेरहया आ० पा० उ० नीतं चेव जाव नियमा छहिसिं आ० पा० उनी जीवा एगिदिया वाघाया य निवाघाया य भाणियब्वा, सेसा नियमा छरिसिं ॥ वाज्याए णं भंते ! वाउयाए चेव आणमंति वा पाणमंति वा ऊससंति IM वा नीससंति वा , हंता गोयमा! चाउयाए णं जावनीससंति वा ॥ (सू०८५)॥ . Mi 'किपणं भंते ! जीवेत्यादि, किमित्यस्य सामान्यनिर्देशत्वात् 'कानि' किंविधानि द्रव्याणीत्यर्थः । 'आहारगमो नेयम्बो'त्ति प्रज्ञापनाया अष्टाविंशतितमाहारपदोक्तसूत्रपद्धतिरिहाध्येयेत्यर्थः, सा चेयम्-'दुवन्नाई तिवण्णाई जान पंचवण्णाइंपि, जाई बन्नओ कालाई ताई कि एगगुणकालाई जाव अणंतगुणकालाईपि' इत्यादिरिति ॥'जीवा एगि दिए'त्यादि, जीवा एकेन्द्रियाश्च 'वाघायाय निव्वाघाया य'त्ति मतुबलोपाद् व्याघातनिर्व्याघातवन्तो भणितव्याः। इह चैत्र || ॥१०९॥ IX| पाठेऽपि नियाघातशब्दः पूर्वं द्रष्टव्यः, तदभिलापस्य सूत्रे तथैव दृश्यमानत्वात् , तत्र जीवा नियोषाताः सव्याधाताः सूत्रे दीप अनुक्रम [१०५१०६] ~223~ Page #225 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [८५] दीप अनुक्रम [१०७] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [२], वर्ग [-], अंतर् शतक [-] उद्देशक [१], मूलं [ ८५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः एव दर्शिताः, एकेन्द्रियारत्वेवम्- 'पुढविकाइया णं भंते ! कइदिसं आणमंति ४१, गोयमा ! निवाघाएणं छद्दिसिं वाघायं पडुच्च सिय तिदिसि'मित्यादि । एवमष्कायादिष्वपि तत्र निर्व्याघातेन षदिशं पदिशो यत्रानमनादौ तत्तथा, व्याघातं प्रतीत्य स्यात्रिदिशं स्याच्चतुर्दिशं स्यात्पञ्चदिशमानमन्ति ४, यतस्तेषां लोकान्तवृत्तावलोकेन त्र्यादिदिक्षुच्छ्रासादिपुङ्गलानां व्याघातः संभवतीति, 'सेसा नियमा छद्दिसिं 'ति शेषा नारकादित्रसाः पदिशमानमन्ति तेषां हि त्रसनान्तर्भूतत्वात् पदिशमुच्छासादिपुद्गल ग्रहोऽस्त्येवेति ॥ अथैकेन्द्रियाणामुच्छासादिभावादुच्छ्रासादेश्व वायुरूपत्वात् किं वायुकायिकानामप्युच्छ्रासादिना वायुनैव भवितव्यमुतान्येन केनापि पृथिव्यादीनामिव तद्विलक्षणेन ? इत्याशङ्कायां प्रश्नयन्नाह 'वाउयाएण मित्यादि, अथोच्छ्रासस्यापि वायुत्वादन्येनोच्छ्रासवायुना भाव्यं तस्याप्यन्येनैवमनवस्था, नैवमचेतनत्वात्तस्य • किंच योऽयमुच्छ्रासवायुः सवायुत्वेऽपि न वायु संभाव्यौदारिकवैक्रिय शरीररूपः तदीयपुद्गलानामानप्राणसञ्ज्ञितानामौदारिकवैक्रियशरीरपुङ्गलेभ्योऽनन्तगुण प्रदेशत्वेन सूक्ष्म तयैतच्छरीरव्यपदेश्यत्वात् तथा च प्रत्युंच्छ्रासादीनामभाव इति मानवस्था । वाणं भंते! वाडयाए चेव अणेगसय सहस्सत्तो उद्दात्ता २ तत्थेव भुजो भुजो पचायाति ?, हंता गोयमा ! जाव पचायाति । से भंते किं पुढे उद्दाति अपुढे उद्दाति १, गोषमा ! पुढे उद्दाह नो अपुढे उद्दाइ । से भंते! किं ससरीरी निक्खमइ असरीरी निक्खमह ?, गोयमा । सिय ससरीरी निक्खमह सिय असरीरी निक्खमइ । से केणट्टेणं भंते ! एवं बुबइ सिय ससरीरी निक्खमड़ सिय असरीरी निमइ ?, १ परम्परया वायूनामुच्छ्रासादिप्रसङ्गस्याभावः || For Parts Only ~ 224~ और 90 96% % Harary.org Page #226 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८६-८९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८६-८९] दीप अनुक्रम [१०८ गोयमा ! याउयायस्स णं चत्तारि सरीरया पन्नत्ता, तंजहा-ओरालिए वेउब्बिए तेयए कम्मए, ओरालिय- २ शतके प्रज्ञप्तिः घेउब्बियाई विपजहाय तेयकम्मएहिं निक्खमति, से तेणड्डेणं गोयमा ! एवं चुदइ-सिय ससरीरी सिय उद्देशः१ अभयदेवी-1 असरीरी निक्खमह ।। (सू०८६)॥ माईण भंते नियंठे नो निरुद्धभवे नो निरुद्धभवपवंचे णो पहीणसं-8 वायुकाय या वृत्तिः१ सारे णो पहीणसंसारवेयणिज्जे णो वोच्छिण्णसंसारे णो वोच्छिण्णसंसारवेयणिज्जे नो निहियढे नो निहि- कायस्थान कास्८६मृता सायट्ठकरणिजे पुणरवि इत्थतं हव्वमागच्छति ?, हंता गोयमा ! मडाई णं नियंठे जाव पुणरवि इत्थतं हच्च चारदिनइत्थंता मागच्छद ॥ (सू०८७)॥ से णं भंते ! किं वत्तव्वं सिया? गोयमा ! पाणेति बत्तब्वं सिया भूतेति वत्तव्वं 31 व सू८७प्रसिया जीवेत्ति वत्तव्वं सत्तेत्ति वत्तव्यं विनृत्ति वत्तव्वं वेदेति वत्तवं सिया पाणे भूए जीवे सत्ते विनूदाण्यादिताडएति वत्तव्वं सिया, से केणडेणं भंते ! पाणेत्ति वत्तव्बं सिया जाव वेदेति वत्तव्वं सिया?, गोपमा ! जम्हा नित्थता आ० पा० उ० नी० तम्हा पाणेत्ति वत्तव्वं सिया, जम्हा भूते भवति भविस्सति य तम्हा भूपत्ति वत्तव्य ||४|सू८८-८९ लासिया, जम्हा जीवे जीवइ जीवत्तं आउयं च कम्मं उबजीवइ तम्हा जीवेत्ति वित्तब्वं सिया, जम्हा सत्ते सुहासुहेहिं कम्मेहिं तम्हा सत्तेत्ति वत्तब्वं सिया, जम्हा तित्तकडयकसायअंथिलमहुरे रसे जाणइ तम्हा वित्ति वत्तवं सिया, वेदेह य सुहदुक्खं तम्हा वेदेति वत्तव्वं सिया, से तेणद्वेणं जाव पाणेत्ति वत्तब्वं सिया ॥११॥ ताजाव वेदेति वत्तवं सिया ॥ (सू०८८)॥ मडाई णं भंते ! नियंठे निरुद्धभवे निरुद्धभवपचे जाव निहियडकरMणिज्जे णो पुणरवि इत्थत्तं हव्वमागच्छति', हंता गोयमा मडाई णं नियंठे जाव नो पुणरवि इस्थत्तं हवमाग-19 -१११] ~ 225~ Page #227 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८६-८९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८६-८९] दीप अनुक्रम [१०८ छति से भंते ! किंति वत्सव्वं सिया?, गोयमा ! सिद्धेत्ति वत्तव्वं सिया बुद्धेत्ति वत्तव्य सिया मुत्तेत्ति लवत्तब्वं. पारगएत्ति व० परंपरगएत्ति व० सिद्धे बुद्धे मुत्ते परिनिब्बुडे अंतकडे सव्वदुक्खप्पहीणेत्ति वत्तव्वं | सिया, सेवं भंते ! सेवं भंते ! ति भगवं गोयमे समणं भगवं महावीरं वंदर नमसह २ संजमेणं तवसा| ४ अप्पाणं भावेमाणे विहरति ॥ (सू०८९)॥ 'वाउकाए णं भंते इति, अयं च प्रश्नो वायुकायप्रस्तावाद्विहितोऽन्यथा पृथिवीकायिकादीनामपि मृत्वा स्वकाये उत्पा|| दोऽस्त्येव, सर्वेषामेषां कायस्थितेरसङ्ख्याततयाऽनन्ततया चोक्तत्वात् , यदाह--"अस्सङ्खोसप्पिणीउस्सप्पिणीओ एगि-1 दियाण उ चउण्हं । ता चेव ऊ अणंता वणस्सईए उ योद्धषा ॥१॥" तत्र वायुकायो वायुकाय एवानेकशतसहस्रकृत्वः । है 'उद्दाइत्त'त्ति 'अपहत्य' मृत्वा तत्थेव'त्ति वायुकाय एव 'पञ्चायाइत्ति 'प्रत्याजायते' उत्पद्यते । 'पुढे उद्दाइ'त्ति स्पृष्टः स्वकायशस्त्रेण परकायशस्त्रेण वा 'अपद्रवति' घियते 'नो अपुढे 'त्ति सोपक्रमापेक्षमिदं, 'निक्खमईत्ति स्वकडेवरान्निःहा सरति, 'सियससरीरीत्ति स्थात्-कथञ्चित् 'ओरालियवेउब्वियाई विप्पजहाये'त्यादि, अयमर्थः-औदारिकवैक्रिया- ★ पेक्षयाऽशरीरी तैजसकार्मणापेक्षया तु सशरीरी निष्कामतीति ॥ वायुकायस्य पुनः पुनस्तत्रैवोत्पत्तिर्भवतीत्युक्तम्, अथ है। कस्यचिन्मुनेरपि संसारचक्रापेक्षया पुनः पुनस्तत्रैवोत्पत्तिः स्यादिति दर्शयन्नाह-मडाई णं भंते ! नियंठे'इत्यादि, मृ४ तादी-प्रासुकभोजी, उपलक्षत्वादेषणीयादी चेति दृश्य, 'निर्ग्रन्थः' साधुरित्यर्थः 'हवं' शीघमागच्छतीति योगः। १चतुर्णामेकेन्द्रियाणागसङ्ख्यातोत्सपिण्य एव ताश्चैव वनस्पतेः अनन्ता एव बोदव्याः ॥१॥ -१११] Thanchuram.org ~ 226~ Page #228 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्तिः ) शतक [२], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [८६-८९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८६-८९] ८८-८९ व्याख्या- किंविधः सन् ? इत्याह-नो निरुद्धभवेत्ति अनिरुद्धातनजन्मा, चरमभवाप्राप्त इत्यर्थः, अयं च भवद्भयप्राप्तव्यमो-18| २ शतके प्रज्ञप्तिः ॥काक्षोऽपि स्यादित्याह-'नो निरुद्धभवपर्वचे'त्ति प्राप्तव्यभवविस्तार इत्यर्थः, अयं च देवमनुष्यभवप्रपश्चापेक्षयाऽपि स्यादि- उद्दशः १ अभयदेवी-४ त्यत आह–णो पहीणसंसार'त्ति अग्रहीणचतुर्गतिगमन इत्यर्थः, यत एवमत एव 'नो पहीणसंसारबेयणिज्जेत्तिमुतादिसा या वृत्तिः दिधोरित्थताअप्रक्षीणसंसारवेचकर्मा, अयं च सकृञ्चतुर्गतिगमनतोऽपि स्यादित्यत आह-'नो बोच्छिन्नसंसारे'त्ति अत्रुटितचतुर्ग-R eal दिसू ८७ ॥१११॥ तिगमनानुबन्ध इत्यर्थः, अत एव 'नो वोच्छिन्नसंसारवेयणिज्जेत्ति 'नो' नैव व्यवच्छिन्नम्-अनुबन्धव्यवच्छेदेन चतुर्गतिगमनवेचं कर्म यस्य स तथा, अत एव 'नो निहियडे'त्ति अनिष्ठितप्रयोजनः, अत एव 'नो निडियट्ठकरणिज्जे' त्ति 'नो' नैव निष्ठितार्थानामिव करणीयानि-कृत्यानि यस्य स तथा, यत एवंविधोऽसावतः पुनरपीति, अनादौ संसारे | पूर्व प्राप्तमिदानी पुनर्विशुद्धचरणावाप्तेः सकाशादसम्भावनीयम् 'इत्थत्यंति 'इत्यर्थम् एनमर्थम्-अनेकशस्तियङ्नरना किनारकगतिगमनलक्षणम् 'इत्यत्त'मिति पाठान्तरं तत्रानेन प्रकारेणेत्थं तद्भाव इत्थत्वं, मनुष्यादित्वमिति भावः, अनुस्वारलोपश्च प्राकृतत्वात् , 'हब्बति शीघम् 'आगच्छत्ति प्राप्नोति अभिधीयते च-कषायोदयात्प्रतिपतितचरणानां चारित्रवतां संसारसागरपरिभ्रमणं, यदाह-"जइ उवसंतकसाओ लहइ अणतं पुणोवि पडिवाय'ति । स च संसारच-16 क्रगतो मुनिजीवः प्राणादिना नामपदेन कालभेदेन युगपञ्च वाच्यः स्यादिति विभणिषुः प्रश्नयन्नाह-'से णमित्यादि, तत्र 'संः' निर्गन्धजीवः किंशब्दः प्रश्ने सामान्यबाचित्वाच्च नपुंसकलिङ्गेन निर्दिष्टः 'इति' एवमन्वर्थयुक्ततयेत्यर्थः, १ उपशान्तकषायोऽपि यद्यनन्तं कालं यावद्विषतिपातं लभते (तदा का वार्ताऽन्यस्य सकषायस्य ? ) ॥ दीप अनुक्रम [१०८ 5565555 ॥१११॥ -१११] SAREauratonintenational ~ 227~ Page #229 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्तिः ) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८६-८९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 8-560 प्रत सूत्रांक [८६-८९] दीप अनुक्रम [१०८ वक्तव्यः स्यात्, प्राकृतत्वाच सूत्रे नपुसकलिङ्गताऽस्येति, अन्वर्थयुक्तशब्दैरुच्यमानः किमसी वक्तव्यः स्यात् । इति भावः । अनोत्तर-'पाणेत्ति वत्तव्य'मित्यादि, तत्र प्राण इत्येतत्तं प्रति वक्तव्यं स्यात् यदोच्छ्रासादिमत्वमात्रमाश्रित्य | तस्य निर्देशः क्रियते, एवं भवनादिधर्मविवक्षया भूतादिशब्दपञ्चकवाच्यता तस्य कालभेदेन व्याख्येया, यदा तूच्छ्रासादिधमैयुगपदसौ विवक्ष्यते तदा प्राणो भूतो जीवः सत्त्वो विज्ञो वेदयितेत्येतत्तं प्रति वाच्यं स्यात् , अथवा निगमनवा| क्यमेवेदमतो न युगपत्पक्षव्याख्या कार्येति । 'जम्हा जीवे इत्यादि, यस्मात् 'जीवः' आत्माऽसौ 'जीवति' प्राणान धारयति, तथा 'जीवत्वम् उपयोगलक्षणम् आयुष्कं च कर्म 'उपजीवति'अनुभवति तस्माज्जीव इति वक्तव्यं स्यादिति। 'जम्हा सत्ते सुभासुभेहिं कम्मे हिंति सक्तः-आसक्तः शक्तो वा-समर्थः सुन्दरासुन्दरासु चेष्टासु, अथवा सक्तः६ संबद्धः शुभाशुभैः कर्मभिरिति ॥ अनन्तरोक्तस्यैवार्थस्य विपर्ययमाह-'पारगए'त्ति पारगतः संसारसागरस्य 'भाविनि भूतवदि'त्युपचारादिति 'परंपरागए'त्ति परम्परया-मिथ्यादृष्ट्यादिगुणस्थानकानां मनुष्यादिसुगतीनां वा पारम्पर्येण गतो भवाम्भोधिपारं प्राप्तः परम्परागतः ॥ इहानन्तरं संयतस्य संसारवृद्धिहानी उक्के सिद्धत्वं चेति, अधुना तु तेषामन्येषां है |चार्थानां व्युत्पादनार्थ स्कन्दकचरितं विवक्षुरिदमाह| तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिक्खमइ पडिनिक्खमिसा यहिया जणवयविहारं विहरह, तेणं कालेणं तेणं समएणं कयंगलानाम नगरी होत्था वण्णओ, तीसे णं कयंगलाए नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए छत्तपलासए नाम चेइए -१११] SARERatininemaana ~ 228~ Page #230 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: % प्रत सूत्रांक [९०] व्याख्या- होत्था वण्णओ, तए णं समणे भगवं महावीरे उप्पण्णनाणदसणधरे जाव समोसरणं परिसा निगच्छति, १ शतके प्रज्ञप्तिः | तीसे णं कपंगलाए नगरीए अदूरसामंते सावत्थी नाम नयरी होस्था वण्णओ, तस्थ णं सावत्थीए नयरीए | उद्देशः१ अभयदेवी- गहभालिस्स अंतेवासी खंदए नाम कच्चायणस्सगोत्ते परिवायगे परिवसइ रिउब्वेदजजुब्वेदसामवेदअह स्कन्द्रकचया तिसव्वणवेदइतिहासपंचमाणं निघंटुछट्ठाणं चउण्हं वेदाणं संगोवंगाणं सरहस्साणं सारए वारए धारए पारए आरितं सू९० पिङ्गलकसडंगवी सहिततविसारए संखाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोतिसामयणे अन्नेसु य बहसु बभण VII प्रश्न एसु परिव्वायएसु य नयेसु सुपरिनिहिए यावि होत्या, तत्थ णं सावत्थीए नयरीए पिंगलए नामं नियंठे वेसालियसावए परिवसइ, तए ण से पिंगलए णामं णियंठे वेसालियसावए अण्णया कयाई जेणेव खंदए कचायणस्सगोत्ते तेणेव उवागच्छद २ खंदगं कच्चायणस्सगोतं इणमक्खेवं पुच्छे-मागहा! किं सते लोए । अणंते लोए १ सअंते जीवे अणंते जीवे २ सअंता सिद्धी अणंता सिही ३ सअंते सिद्धे अणंते सिडे ४ केण वा मरणेणं मरमाणे जीवे वड्डति वा हायति वा ५१, एतावं ताव आयक्वाहि वुच्चमाणे एवं, तएणं से खंदए । | कचा गोत्ते पिंगलएणं णियंठेणं सालीसावएणं इणमक्खेवं पुच्छिए समाणे संकिए कंखिए वितिगिच्छिए से भेदसमावन्ने कलुसमावन्ने णो संचाएइ पिंगलयस्स नियंठस्स वेसालियसावयस्स किंचिवि पमोक्खमक्खा इऊं, तुसिणीए संचिट्ठद, तए णं से पिंगले नियंठे बेसालीसावए खंदयं कचायणस्सगोत्तं दोचंपि तचंपि इणमक्खेवं पुच्छे-मागहा ! किं सते लोए जाव केण वा मरणेणं मरमाणे जीवे बहुइ वा हायति वा! एतावं 865645-456456 दीप अनुक्रम [११२] 5 % % * स्कंदक (खंधक) चरित्र ~229~ Page #231 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९०] ताव आइक्वाहि बुचमाणे एवं, ततेणं से खंदए कच्चा० गोत्ते पिंगलएणं नियंठेणं वेसालीसावएणं दोचंपितच्चपि इणमक्खेवं पुच्छिए समाणे संकिए कंखिए वितिगिच्छिए भेदसमावण्णे कलुसमावणे नो संचाएइ पिंगलयस्स नियंठस्स बेसालिसावयस्स किंचिवि पमोक्खमक्खाउं तुसिणीए संचिट्ठइ । तए णं सावत्थीए नयरीए सिंघाडग जावमहापहेसु महया जणसंमद्दे इ वा जणबूहे इ वा परिसा निगच्छा । तए णं तस्स खंदयस्स कचायणस्सगोत्तस्स बहुजणस्स अंतिए एयमढे सोचा निसम्म इमेयारूवे अन्भस्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-एवं खलु समणे भगवं महावीरे कयंगलाए नयरीए बहिया छत्तप |लासए चेहए संजमेणं तवसा अप्पाणं भावेमाणे विहरह, तं गच्छामि णं समणं भगवं महावीरं वदामिद नमसामि, सेयं खलु मे समणं भगवं महावीरं वंदित्ता णमंसित्ता सकारेत्तासम्माणित्ता कल्लाणं मंगलं देवयं चेइयं दीपजुचासित्ता इमाई च णं एयारूवाई अढाई हेऊई पसिणाई कारणाई पुच्छित्तएत्तिकट्ट एवं संपेहेइ २४ जेणेव परिवायावसहे तेणेव उचागच्छद २त्ता तिदंडं च कुंडियं च कंचणियं च करोडियं च भिसियं च | का केसरियं च छन्नालयं च अंकुसयं च पवित्तयं च गणेत्तियं च छत्तयं च वाहणाओ य पाउयाओं य धाउरहत्ताओ य गेहद गेण्हइत्ता परिव्वायावसहीओ पडिनिक्खमइ पडिनिक्खमहत्ता तिदंडकुंडियकंचणिय-18 करोडियभिसियकेसरियछन्त्रालयअंकुसयपवित्तगणेत्तियहस्थगए छत्तोवाहणसंजुत्ते धाउरत्तवत्थपरिहिए सावत्थीए नगरीए मझमजमेणं निगच्छद निगच्छइत्ता जेणेव कयंगला नगरी जेणेव छत्तपलासए चेहए जेणेव दीप अनुक्रम [११२] स्कंदक (खंधक) चरित्र ~230~ Page #232 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [९०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९०] गमः व्याख्या- समणे भगवं महावीरे तेणेव पहारेत्य गमणाए । गोयमाइ समणे भगवं महावीरे भगवं गोयम एवं वयासी- २ शतके प्रज्ञप्तिः दच्छिसि णं गोयमा ! पुव्वसंगतियं, कहं भंते !?, खंदयं नाम, से काहं वा किहं वा केवचिरेण वा, एवं खलु अभयदेवी लोगोयमा । तेणं कालेणं २ सावत्थीनाम नगरी होत्था बन्नओ, तत्थ णं सावत्थीए नगरीए गहभालिस्स अंते-दारिते समय स्कन्द्रकचयावृत्तिः१ वासी खंदए णाम कचायणस्सगोत्ते परिब्वायए परिवसइ तं चेव जाव जेणेव ममं अंतिए तेणेव पहारेत्थ सरणे आ॥११३॥ गमणाए, से तं अदूरागते बहुसंपत्ते अद्धाणपडिवणे अंतरापहे वट्टह । अज्जेवणं दकिछसि गोयमा !, भंते-|| त्ति भगवं गोयमे समणं भगवं वंदइ नमसइ २एवं वदासी-पहू णं भंते ! खंदए कचायणस्सगोत्ते देवाणु-दा प्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पब्वइत्तए ?, हंता पभू, जावं चणं समणे भगवं महा वीरे भगवओ गोयमस्स एयमई परिकहे इ तावं च णं से खंदए कचायणस्सगोत्ते तं देसं हवमागते, तए णं 51 &भगवं गोयमे खंदयं कचायणस्सगोतं अदूरआगयं जाणित्ता खिप्पामेव अब्भुढेति खिप्पामेव पनुवगच्छदार |२ जेणेव खंदए कच्चायणस्सगोते तेणेव उवागच्छदत्ता खंदयं कच्चायणस्सगोतं एवं बयासी-हे खंदया! सागय खंदया ! सुसागयं खंदया ! अणुरागयं खंदया! सागयमणुरागयं खंदया ! से नूर्ण तुर्म खंदया। सावत्थीए नयरीए पिंगलएणं नियंठेण वेसालियसाबएणं इणमक्खेवं पुछिए-मागहा ! किं सते लोगे | ॥११३॥ अणते लोगे? एवं तं व जेणेव इह तेणेच हब्बमागए. से नणं खंदया ! अढे समढे ?, हंता अस्थि, तए || राणं से खंदए कथा भगवं गोयम एवं बयासी-से केणटेणं गोयमा! तहारूवे नाणी वा तवस्सी वा जेणं तव ४ RECS CRॐ दीप अनुक्रम [११२] स्कंदक (खंधक) चरित्र ~231~ Page #233 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९०] एस अढे मम ताव रहस्सकडे हव्वमक्खाए ? जओ णं तुम जाणसि, तए णं से भगवं गोयमे खंदयं कथा यणस्सगोतं एवं वयासी-एवं खलु खंद्या ! मम धम्मायरिए धम्मोवएसए समणे भगवं महावीरे उप्पण्णकणाणदसणधरे अरहा जिणे केवली तीयपचुप्पन्नमणागयवियाणए सव्व सब्वदरिसी जेणं मर्म एस अहे || तव ताव रहस्सकडे हब्बमक्खाए जओ णं अहं जाणामि खंदया। तए णं से खंदए कच्चायणस्सगोत्ते भगवं गोयम एवं वयासी 'उप्पण्णणाणदसणधरे' इह यावत्करणात् 'अरहा जिणे केवली सवण्णू सबदरिसी आगासगएणं छत्तेण'मित्यादि समवसरणान्तं वाच्यमिति । 'गद्दभालिस्स'त्ति गर्दभालाभिधानपरिव्राजकस्य 'रिउब्वेयजजुब्बेयसामवेयअथव्बण| वेय'त्ति, इह षष्ठीबहुवचनलोपदर्शनात् ऋग्वेदयजुर्वेदसामवेदाथर्वणवेदानामिति दृश्यम् इतिहास:-पुराणं स पञ्चमो येषां ते तथा तेषाम् 'चउण्हं वेयाण'ति विशेष्यपदं 'निग्घंटुछट्ठाणं'ति निर्घण्टो नामकोशः 'संगोवंगाण'ति अङ्गानिशिक्षादीनि षडू उपाङ्गानि-तदुक्तप्रपञ्चनपराः प्रबन्धाः 'सरहस्साणं ति ऐदम्पर्ययुक्तानां 'सारएत्ति सारकोऽध्यापन द्वारेण प्रवर्तकः स्मारको वाऽन्येषां विस्मृतस्य सूत्रादेः स्मारणात् 'वारए'त्ति वारकोऽशुद्धपाठनिषेधात् 'धारए'त्ति | कचित्पाठः तत्र धारकोऽधीतानामेषां धारणात् 'पारएत्ति पारगामी 'षडङ्गविदिति षडङ्गानि-शिक्षादीनि वक्ष्यमा-2 णानि, साझोपाङ्गानामिति यदुक्तं तद्वेदपरिकरज्ञापनार्थम्, अथवा पडङ्गविदित्यत्र तद्विचारकत्वं गृहीतं 'विद विचारणे इति वचनादिति न पुनरुतत्वमिति 'सद्वितंतविसारए'त्ति कापिलीयशास्त्रपण्डितः, तथा 'संखाणेत्ति गणितस्कन्धे दीप अनुक्रम [११२] 0659 स्कंदक (खंधक) चरित्र ~232~ Page #234 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: C प्रत सूत्रांक [९०] दीप अनुक्रम [११२] व्याख्या- सुपरिनिष्ठित इति योगः, षडङ्गवेदकत्वमेव व्यनक्ति-सिक्खाकप्पे'त्ति शिक्षा-अक्षरस्वरूपनिरूपक शाखं कल्पश्च-15२ शतके अज्ञप्तिः तथाविधसमाचारनिरूपकं शास्त्रमेव ततः समाहारद्वन्द्वात् शिक्षाकल्पे 'वागरणे'त्ति शब्दशाखे 'छंदे'त्ति पद्यलक्षण- उद्देशः१ अभयदेवी| शास्त्रे 'निरुत्तेति शब्दव्युत्पत्तिकारकशास्त्रे 'जोतिसामयणे'त्ति ज्योतिःशास्त्रे 'बभण्णएसुत्ति ब्राह्मणसम्बन्धिषु । स्कन्दकया वृत्तिः 'परिवायएसु यत्ति परिव्राजकसत्केषु 'नयेषु' नीतिषु दर्शनेष्वित्यर्थः । 'नियंठे'त्ति निर्घन्धः, श्रमण इत्यर्थः 'वेसा चरितं ॥११४॥ लियसायए'त्ति विशाला-महावीरजननी तस्या अपत्यमिति वैशालिकः-भगवांस्तस्य वचनं शृणोति तद्रसिकत्वादिति वैशालिकश्रावकः, तद्वचनामृतपाननिरत इत्यर्थः 'इणमक्खे'ति एनम् 'आक्षेप' प्रश्नं 'पुच्छे'त्ति पृष्टवान् , 'मागह'त्ति मगधजनपदजातत्वान्मागधस्तस्थामन्त्रणं हे मागध! 'वह'त्ति संसारवर्द्धनात् 'हाय'त्ति संसारपरिहान्येति । 'एतावं || तावे'त्यादि, एतावत् प्रश्नजातं तावदाख्याहि 'उच्यमानः' पृच्छयमानः, 'एवम्' अनेन प्रकारेण, एतस्मिन्नाख्याते पुन-1 रन्यत्प्रक्ष्यामीति हृदयम् । 'संकिए' इत्यादि, किमिदमिहोत्तरमिदं वा । इति संजातशङ्कः, इदमिहोत्तरं साधु इदं च न दि साधु अतः कथमत्रोत्तरं लप्स्ये। इत्युत्तरलाभाकाडावान् काशितः अस्मिनुत्तरे दत्ते किमस्य प्रतीतिरुत्पत्स्यते न वा । इत्येवं विचिकित्सितः'भेदसमावन्ने' मतेम-किंकर्तव्यताव्याकुलतालक्षणमापन्नः 'कलुषमापन्ना' नाहमिह किचिजानामीत्येवं ||॥११॥ स्वविषयं कालुप्यं समापन्न इति 'नो संचाएइ'त्ति न शकोति 'पमोक्खमक्खाइ'ति प्रमुच्यते पर्यनुयोगबंधनादनेनेति प्रमोक्षम्-उत्तरम् 'आख्यातुं' वक्तुम् । 'महया जणसंमद्दे इ वा जणवूहे इ वा' इत्यत्रेदमन्यद् दृश्यम्-'जणबोले इ वा जणकलकले इ वा जणुम्मी इ वा जणुकलिया इ वा जणसंनिवाए इ वा बहुजणो अण्णमण्णस्स एवमाइक्खइ ४ ALCSCAPER Auditurary.com स्कंदक (खंधक) चरित्र ~233~ Page #235 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [30] दीप अनुक्रम [११२] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [२], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [ ९०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः एवं खलु देवाणुपिया ! समणे ३ आइगरे जाव संपाविउकामे पुयाणुपुर्वि चरमाणे गामानुगामं दूइजामाणे कथंगलाए | नयरीए छत्तपठासए चेइए अहापडिरूवं उग्गहं उग्गिहित्ता संजमेणं तवसा अप्पाणं भाषेमाणे विहरह, तं महत्फलं खलु भो देवाणुप्पिया ! तहारुवाणं अरहंताणं भगवंताणं नामगोयस्सवि सवणयाए, किमंग पुण अभिगमणवंदणनमं| सणपडिपुचूडणपज्जुवासणयाए एगस्सवि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए ?, किमंग पुण विजलस्स अहस्स गहणयाए ?, तं गच्छामो णं देवाणुपिया ! समणं भगवं महावीरं वंदामो नमसामो सकारेमो सम्माणमो कहाणं मंगल देवयं चेइयं पज्जुवासामो, एयं णो पेचभवे हियाए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए भविस्सइतिकड बहवे | उग्ना उग्गपुत्ता एवं भोगा राइण्णा खत्तिया माहणा भडा जोहा मलई लेच्छई अण्णे य बहवे राईसर तलवरमाडबियकोटुंबियइभसेसेणावइसत्थवाहपभियओ जाव उक्किसीहनाय बोलकलयलरवेणं समुद्दरवभूयंपिव करेमाणा सावस्थीए नयरीए मज्झं मझेणं निगच्छति' अस्यायमर्थः - श्रावस्त्यां नगर्यो यत्र 'मध्य'त्ति महान् जनसंमर्दस्तत्र बहुजनो|ऽन्योऽन्यस्यैवमाख्यातीति वाक्यार्थः, तत्र जनसंमर्दः - उरोनिष्पेषः 'इतिः' उपप्रदर्शने 'वा' समुच्चये पाठान्तरे शब्द इति | वा जनव्यूहः-चक्राद्याकारो जनसमुदायः बोल:-अव्यक्तवर्णो ध्वनिः कलकलः- स एवोपलभ्यमानवचनविभागः ऊर्मिःसंबाधः कल्लोलाकारो वा जनसमुदायः उत्कलिका - समुदाय एवं लघुतरः जनसन्निपातः - अपरापरस्थानेभ्यो जनानां मीलनं, 'यथाप्रतिरूप' मित्युचितं 'तथारूपाणां' सङ्गतरूपाणां 'नामगोयस्सवि'ति नानो यादृच्छिक स्याभिधानस्य गोत्रस्य च-गुणनिष्पन्नस्य 'सवणयाए' श्रवणेन 'किमंग पुण'सि किंपुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थः अत्यामन्त्रणे अभि मा स्कंदक (खंधक) चरित्र For Parts Only ~234~ Page #236 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [30] दीप अनुक्रम [११२] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [२], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [ ९०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्ति: अभयदेवीया वृत्तिः १ ॥११५॥ | गमनम् - अभिमुखगमनं वन्दनं - स्तुतिः नमस्यनं प्रणमनं प्रतिप्रच्छनं - शरीरादिवार्त्ताप्रश्नः पर्युपासनं-सेवा तेषाम्-अभि | गमनादीनां भावस्तत्ता तथा आर्यस्येत्यार्यप्रणेतृकत्वात् धार्मिकस्य धर्मप्रतिबद्धत्वात्, 'वंदामो'ति स्तुमः 'नमस्यामः' | इति प्रणमामः 'सत्कारयामः' आदरं कुर्मो वस्त्रार्चनं वा सन्मानयाम उचितप्रतिपत्तिभिः किम्भूतम् १ इत्याह- कल्याणंकल्याणहेतुं मङ्गलं- दुरितोपशमनहेतुं दैवतं दैवं चैत्यम् - इष्टदेवप्रतिमा चैत्यमेव चैत्यं 'पर्युपास्यामः' सेवामहे 'एतण्णे' उत्ति एतत् 'नः' अस्माकं 'प्रेत्यभवे' जन्मान्तरे 'हिताय' पथ्यान्नवत् 'सुखाय' शर्मणे 'क्षेमाय' सङ्गतत्वाय 'निःश्रेयसाय' मोक्षाय 'आनुगामिकत्वाय' परम्परा शुभानुबन्धसुखाय भविष्यति 'इतिकृत्वा' इतिहेतोर्बहवः 'उमा' आदिदेवावस्थापिताऽऽरक्षकवंशजाताः 'भोगाः' तेनैवावस्थापितगुरुवंशजाताः 'राजन्याः ' भगवद्वयस्यवंशजाः 'क्षत्रियाः' राजकुलीनाः 'भटाः' शौर्यवन्तः 'योधाः' तेभ्यो विशिष्टतराः महकिनो लेच्छकिनश्च राजविशेषाः 'राजानः' नृपाः 'ईश्वराः' युवराजास्तदन्ये च महर्द्धिकाः 'तलवराः' प्रतुष्टनरपतिवितीर्णपट्टबन्धविभूषिता राजस्थानीयाः 'माडम्बिका:' संनिवेशविशेषनायकाः 'कौटुम्बिकाः' कतिपयकुटुम्ब प्रभवो राजसेवकाः, उत्कृष्टिश्च - आनन्दमहाध्वनिः सिंहनादश्च प्रतीतः बोलव-वर्णव्य|क्तिवर्जितो महाध्वनिः कलकलश्च-अव्यक्तवचनः स एवैतलक्षणो यो रवस्तेन समुद्ररवभूतमिव - जलधिशब्दप्राप्तमिव तन्मयमिवेत्यर्थः नगरमिति गम्यत इति । एतस्यार्थस्य सङ्क्षेपं कुर्वन्नाह - 'परिसा निरगच्छति'त्ति । 'तए णं'ति 'ततः' अनन्तरम् 'इमेयारूवे'त्ति 'अयं' वक्ष्यमाणतया प्रत्यक्षः स च कविनोच्यमानो न्यूनाधिकोऽपि भवतीत्यत आह- एतदेव रूपं यस्यासावेतद्रूपः 'अम्मत्थिए त्ति आध्यात्मिक आत्मविषयः 'चिंतिए'त्ति स्मरणरूपः 'पत्थिए'त्ति प्रार्थितः - अभिला Education Internation For Parts Only सूत्रस्य क्रमांकने अत्र मुद्रण-दोष: सम्भाव्यते (यहाँ सूत्र-क्रम ९० ही चल रहा है मगर ९१ मुद्रित हुआ है ) स्कंदक (खंधक) चरित्र ~ 235~ २ शतके उद्देशः १ स्कन्दकचरितं सू९१ ॥ ११५ ॥ nary org Page #237 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९०] दीप अनुक्रम [११२] पात्मकः 'मणोगए'त्ति मनस्येव यो गतो न बहिः वचनेनाप्रकाशनात्स तथा 'सङ्कल्पः' विकल्पः 'समुप्पज्जित्थति समुत्पन्नवान् , 'सेय'त्ति श्रेयः-कल्याणं 'पुच्छित्तए'त्ति योगः 'इमाइंच ण'ति प्राकृतत्वाद् 'इमान्' अनन्तरोकत्वेन प्रत्यक्षासन्नान् चशब्दादन्यांश्च 'एयारूवाईति 'एतद्रूपान्' उक्तस्वरूपान्, अथवैतेषामेवानन्तरोक्तानामर्थानां रूपं येषां | प्रष्टच्यतासाधात्तत्तथा तान् 'अर्थान्' भावान् लोकसान्तत्वादीस्तदन्यांश्च 'हेऊईति अन्वयव्यतिरेकलक्षणहेतुगम्य&ात्वा तवो-लोकसान्तत्वादय एव तदन्ये चातस्तान् 'पसिणाईति प्रश्नविषयत्वात् प्रक्षा पत एव तदन्ये वाऽतस्तान ||5| 'कारणाईति कारणम्-उपपतिमात्रं तद्विषयत्वात्कारणानि एत एव तदन्ये वाऽतस्तानि 'वागरणाई ति व्याक्रियमाणत्वाव्याकरणानि एत एव सदन्ये वाऽतस्तानि 'पुच्छित्तए'त्ति प्रष्टुं 'तिकट्ठ'इतिकृत्वाऽनेन कारणेन 'एवं संपेहेइ'त्ति |'एवम्' उक्त कारं भगवद्वन्दनादिकरणमित्यर्थः 'संप्रेक्षते पर्यालोचयति 'परिवायावसहे'त्ति परिव्राजकमठः 'कुण्डिका कमण्डलु 'कावनिका रुद्राक्षकृता 'करोटिका' मृभाजनविशेषः 'भृशिका' आसनविशेष: 'केशरिका' प्रमार्जनार्थ चीवर| खण्डं 'पडूनालक' त्रिकाष्ठिका 'अङ्कुशक' तरुपलवग्रहणार्थमङ्कशाकृतिः 'पवित्रकम् अङ्गलीयक 'गणेत्रिका' कलाचिकाss-| & भरणविशेषः 'धाउरत्ताओ'त्ति साटिका इति विशेषः, 'तिदंडे'त्यादि त्रिदण्डकादीनि दश हस्ते गतानि-स्थितानि यस्य || स तथा, 'पहारेस्थ'त्ति 'प्रधारितवान्' सङ्कल्पितवान् 'गमनाय गन्तुं । 'गोयमाइ'त्ति गौतम इति एवमामन्येति शेषः, अथवाऽयीत्यामन्त्रणार्थमेव । 'से काहे वत्ति अथ कदा वा ! कस्यां वेलायामित्यर्थः 'किह वत्ति केन वा प्रकारेण ! & साक्षाद्दर्शनतः श्रवणतो वा केवच्चिरेण वत्ति कियतो वा कालात् !, 'सावत्थी नाम नयरी होत्थ'त्ति विभक्तिपरि SAREauratoninternational स्कंदक (खंधक) चरित्र ~236~ Page #238 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९० व्याख्या-जाणामादस्तीत्यर्थः, अथवा कालस्यावसर्पिणीत्वात्प्रसिद्धगुणा कालान्तर एवाभवन्नेदानीमिति । 'अदूराइगए'त्ति अदूरे २ शतके प्रज्ञप्तिः आगतः, स चावधिस्थानापेक्षयाऽपि स्यात् अथवा दूरतरमार्गापेक्षया ग्रंथा०३०००] कोशादिकमप्यदरं स्वादत उच्यते- - स्कन्दकचअभयदेवी- बहुसंपत्ते'ईषदूनसंप्राप्तो बहुसंप्राप्ता, स च विश्रामादिहेतोरारामादिगतोऽपि स्यादत उच्यते-'अहाणपडिबन्नेत्ति NRN या वृत्तिः मार्गप्रतिपन्नः, किमुक्तं भवति ?-'अंतरापहे वह'त्ति विवक्षितस्थानयोरन्तरालमार्गे वर्तत इति । अनेन च सूत्रेण | ॥११ कथं द्रक्ष्यामि ? इत्यस्योत्तरमुक्त, कथं ?, यतोऽदूरागतादिविशेषणस्य साक्षादेव दर्शनं संभवति, तथा 'अज्जेव || दच्छसि इत्यनेन कियच्चिरादित्यस्योत्तरमुक्तं, 'काहे इत्यस्य चोत्तरं सामर्थ्यगम्य, यतो यदि भगवता मध्याहसमये इयं | वार्ताऽभिहिता तदा मध्याहस्योपरि मुहूर्ताद्यतिक्रमणे या वेला भवति तस्यां द्रक्ष्यसीति सामथ्योंदुक्तम् , अदूरागता-18 दिविशेषणस्य हि तद्देशप्राप्ती मुहूर्तादिरेव कालः संभवति न बहुतर इति । 'अगाराओ'त्ति निष्क्रम्येतिशेषः 'अनगारितां' साधुतां 'प्रवजितुं' गन्तुम् , अथवा विभक्तिपरिणामादनगारितया 'प्रबजितुं प्रवज्यां प्रतिपत्तुम् 'अन्भुटेति'त्ति | आसनं त्यजति, यच्च भगवतो गौतमस्थासंयतं प्रत्यभ्युत्थानं तगाविसंयतत्वेन तस्य पक्षपातविषयत्वाद् गौतमस्य चाक्षी|णरागत्वात्, तथा भगवदाविष्कृततदीयविकल्पस्य तत्समीपगमनतस्तत्कथनादू भगवज्ज्ञानातिशयप्रकाशनेन भगवत्यतीव बहुमानोत्पादनस्य चिकीर्षितत्वादिति । 'हे खंदय'त्ति सम्बोधनमात्र 'सागयं खंदय'त्ति 'स्वागतं' शोभनमाग-1 ॥११॥ मनं तब स्कन्दक! महाकल्याणनिर्भगवतो महावीरस्य संपर्केण तव, कल्याणनिवन्धनत्वात्तस्य, 'सुसागर्य'ति अति| शयेन स्वागतं, कथञ्चिदेकार्थों वा शब्दावेती, एकार्थशब्दोच्चारणं च क्रियमाणं न दुष्ट, संभ्रमनिमित्तत्वादस्वेति, 'अणु-||* दीप अनुक्रम [११२] सूत्रस्य क्रमांकने अत्र मुद्रण-दोष: सम्भाव्यते (यहाँ सूत्र-क्रम ९० ही चल रहा है मगर ९१ मुद्रित हुआ है ) स्कंदक (खंधक) चरित्र ~ 237~ Page #239 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [30] दीप अनुक्रम [११२] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [२], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [ ९०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः रामयं खंदय !त्ति रेफस्यागमिकत्वाद् 'अन्वागतम्' अनुरूपमागमनं स्कन्दक ! तवेति दृश्यं, 'सागयमणुरागयंति शोभनत्वानुरूपत्वलक्षणधर्मद्वयोपेतं तवागमनमित्यर्थः, 'जेणेव इहं'ति यस्यामेव दिशीदं भगवत्समवसरणं 'तेणेव 'त्ति तस्यामेव दिशि "अत्थे समत्थे'त्ति अस्त्येषोऽर्थः १, 'अड्डे समट्ठेति पाठान्तरं, काक्का चेदमध्येयं, ततश्चार्थः किं 'समर्थः ' सङ्गतः ? इति प्रश्नः स्यात्, उत्तरं तु 'हंता अस्थि' सद्भूतोऽयमर्थ इत्यर्थः । 'णाणी'त्यादि, अस्यायमभिप्रायः - ज्ञानी | ज्ञानसामर्थ्याज्जानाति तपस्वी च तपःसामर्थ्यादेवता सान्निध्याज्जानातीति प्रश्नः कृतः 'रहस्सकडे 'ति रहःकृतः प्रच्छन्नकृतो, हृदय एवावधारितत्वात्, गच्छामो णं गोयमा ! तव धम्मायरियं धम्मोवदेसयं समणं भगवं महावीरं वंदामो णमंसामो जाव पज्जुवासामो, अहासुरं देवाणुप्पिया ! मा पडिबंधं, तए णं से भगवं गोयमे खंदणं कच्चायणस्सगोन्तेणं सद्धिं जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणयाए । तेणं कालेणं २ समणे भगवं महावीरे वियडभोतीयावि होत्था, तर णं समणस्स भगवओ महावीरस्स वियट्टभोगियस्स सरीरं ओरालं सिंगारं कल्लाणं सिवं घण्णं मंगलं सस्तिरीयं अणलंकियविभूसियं लक्खणवंजणगुणोववेयं सिरीए अतीव २ उवसोभमाणे चिट्ठर । तएर्ण से खंदर कच्चायणस्सगोत्ते समणस्स भगवओ महावीरस्स विथट्ट भोगिस्स सरीरं ओरालं जाव अतीव २ उवसोभेमाणं पासइ २ ता हहतु चित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ ता समणं भगवं Education Internation स्कंदक (खंधक) चरित्र For Park Use Only ~238~ wor Page #240 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग -], अंतर्-शतक [-1, उद्देशक [१], मूलं [९१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९१] दीप अनुक्रम [११२] व्याख्या- महावीरं तिक्खुत्तो आयाहिणप्पयाहिणं करेइ जाव पजुवासइ । खंदयाति समणे भगवं महावीरे खंदर्य || || २ शतक * उद्देशः१ प्रज्ञप्तिः कच्चाय एवं वयासी-से नूणं तुम खंदया ! सावस्थीए नयरीए पिंगलएणं णियंठेणं वेसालियसावएण अभयदेवी | इणमक्खेवं पुच्छिए मागहा ! किं सते लोए अणते लोए एवं तं जेणेव मम अंतिए तेणेव हव्वमागए, से स्कन्दकचया वृत्तिः१ नणं खंदया। अयमढे समडे?, हंता अस्थि, जेविय ते खंदया ! अयमेयारूवे अन्भत्थिए चिंतिए पथिए। ॥११७॥ मणोगए संकप्पे समुप्पज्जित्था-किं सते लोए अणंते लोए? तस्सविय णं अयमढे-एवं खलु मए खंदया चिबिहे लोए पन्नत्ते, तंजहा-दब्बओ खेत्तओ कालओ भावओ। दवओ एगे लोए सअंते ?, खेत्तओ णं लोए असंखेज्जाओ जोयणकोडाकोडीओ आयामविखंभेणं असंखेजाओ जोयणको-15|| डाकोडीओ परिक्खेवेणं प० अस्थि पुण सअंते २, कालओ णं लोए ण कयावि न आसी न कयावि न भवति | न कयाविन भविस्सति भविंसु य भवति य भविस्सइ य धुचे णितिए सासते अक्खए अव्वए अवहिए| णिचे, णस्थि पुण से अंते ३, भावओणं लोए अणंता वण्णपज्जवा गंधरस० फासपजवा अणंता संठाणपज्जवा| *अर्णता गरुयलहुयपजवा अर्णता अगरुयलयपज्जवा, नस्थि पुण से अंते ४, सेत्तं खंदगा! दवओ लोए स-1 साअंते खेत्तओ लोए सअंते कालतो लोए अणंते भाषओ लोए अणते । जेविय ते खंदया! जाव सते || जीवे अणंते जीवे, तस्सवि य णं अयमढे-एवं खलु जाब दवओ णं एगे जीवे सते, खेत्तओ णं जीवे ॥ असंखेजपएसिए असंखेजपदेसोगादे अस्थि पुण से अंते, कालओ णं जीवे न कयाविन आसि जाव निचे-दा स्कंदक (खंधक) चरित्र ~239~ Page #241 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [९१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९१] दीप अनुक्रम [११२] नास्थि पुण से अंते, भावओणं जीवे अर्णता णाणपज्जवा अर्णता दंसणप० अणंता चरित्तप० अर्णता अगुरुलहुयप नत्थि पुण से अंते, सेत्तं दवओ जीवे सअंते खेत्तओ जीवे सअंते कालओ जीवे अणते भावओ जीवे अणते । जेवि य ते खंदया पुच्छा [इमेयारूवे चिंतिए जाव सअंता सिद्धी अणंता सिद्धी, तस्सवि यणं अयमढे खंदया!-मए एवं खलु चउविवहा सिद्धी पण्ण, तं०-दब्बओ४, दव्वओ णं एगा सिद्धी] ४ खेत्तओणं. सिद्धी पणयालीसं जोयणसयसहस्साई आयामविक्खंभेणं एगा जोयणकोडी बायालीसं च* जोयणसयसहस्साई तीसं च जोयणसहस्साई दोन्नि य अउणापन्नजोयणसए किंचि विसेसाहिए परिक्खे-15 वेणं अस्थि पुण से अंते, कालओ णं सिही न कयाचि न आसि, भावओ य जहालोयस्स तहा भाणियव्वा, तस्थ व्बओ सिद्धी सअंता खे० सिही सअंता का सिद्धी अर्णता भावओ सिद्धी अणंता । जेवि य ते खंदया ! जाव किं अगते सिहे तं चेव जाव दवओ णं एगे सिद्धे सते, खे० सिद्धे असंखेजपएसिए असंखेजपदेसोगाढे, अत्थि पुण से अंते, कालओ णं सिढे सादीए अपज्जवसिए नत्थि पुण से अंते, भा० सिझे अर्णता णाणपज्जवा अणंता दूसणपज्जवा जाव अर्णता अगुरुलहुयप नस्थि पुण से अंते, सेत्तं व्व|ओ सिद्धे सभंते खेत्तओ सिद्धे सअंते का सिद्धे अणते भा० सिद्धे अणते । जेविय ते खंदया ! इमेयारवे 5 *अन्भथिए चिंतिए जाव समुप्पज्जित्था-केण वा मरणेणं मरमाणे जीवे वहति वा हायति वा १. तस्सवि याद पण अयमढे एवं खलु खंदया!-मए दुविहे मरणे पण्णत्ते, तंजहा-बालमरणे य पंडियमरणे य, से किं तं बाल स्कंदक (खंधक) चरित्र ~240~ Page #242 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: २ शतके प्रत सूत्रांक [९१] || मरणे ?, २ दुवालसविहे प०, तं-वलयमरणे चसट्टमरणे अंतोसल्लमरणे तन्भवमरणे गिरिपडणे तरुव्याख्याप्रज्ञप्तिः पडणे जलप्पवेसे जलणप्प० विसभक्खणे सत्थोवाडणे वेहाणसे गिद्धपट्टे । इचेतेणं खंद्या ! दुवालसविहेणं || उद्दशा अभयदेवीपालमरणेणं मरमाणे जीवे अर्णतेहिं नेरइयभवग्गहणेहि अप्पाणं संजोएइ तिरियमणुदेव० अणायं च णंदू स्कन्द्रकचया वृत्तिः१ ॥ अणवदग्गं दीहमद्धं चाउरंतसंसारकतारं अणुपरियट्टइ, सेत्तं मरमाणे बहुइ २, सेत्तं बालमरणे । से किंत रितं सू९१ पंडियमरणे ?, २ दुविहे प०, तं०-(०१०००) पाओवगमणे य भत्तपञ्चक्खाणे य । से किं तं पाओवग॥११८॥ मणे ?, २ दुविहे प०, तं०-नीहारिमे य अनीहारिमे य नियमा अप्पडिकमे, सेत्तं पाओवगमणे । से कित ४ भत्तपचक्खाणे १,२ दुविहे पं०, तं०-नीहारिम य अनीहारिमे य, नियमा सपडिकमे, सेत्तं भत्तपचक्खाणे । इचेते खंया ! दुविहेणं पंडियमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभवग्गहणेहि अप्पाणं विसंजोएइ8 जाव वीईवयति, सेतं मरमाणे हायइ, सेतं पंडियमरणे । इच्चेएणं खंद्या ! दुविहणं मरणेणं मरमाणे जीवेद वहइ वा हायति वा ।। (सू०९१)। 'धम्मायरिए'त्ति कुत एतत् ? इत्याह-'धम्मोवएसए'त्ति, उत्सन्नज्ञानदर्शनधरो न तु सदा संशुद्धः, अह-|| द्वन्दनाचहेत्वात्, जिनो रागादिजेतृत्वात् , केवली असहायज्ञानत्वात् , अत एवातीतपत्युत्पन्नानागतविज्ञायका, स च दा॥११८॥ या देशज्ञोऽपि स्यादित्याह-सर्वज्ञः सर्वदशी, 'वियभोइ'त्ति व्यावृत्ते २ सूर्ये भुले इत्येवंशीलो व्यावृत्तभोजी प्रतिदिनभोजीत्यर्थः, 'ओरालं'ति प्रधानं 'सिंगारंति शृङ्गार:-अलङ्कारादिकृता शोभा तद्योगात् शृङ्गारं, शृङ्गा दीप अनुक्रम [११२] स्कंदक (खंधक) चरित्र ~ 241~ Page #243 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: - -- प्रत - सूत्रांक - [९१] 4-5 रमिव शृङ्गारमतिशयशोभावदित्यर्थः, 'कल्याण' श्रेयः 'शिवम्' अनुपद्रवमनुपनवहेतु 'धन्य धर्मधनलम्धृ तत्र वाटू | साधु तद्वाऽर्हति 'मङ्गल्यं' मङ्गले-हितार्थप्रापके साधु माङ्गल्यम्, अलङ्कतं मुकुटादिभिर्विभूषितं-वस्त्रादिभिस्त निषेधा| दनलकृतविभूषितं, 'लक्खणबंजणगुणोववेयंति लक्षणं-मानोन्मानादि, तत्र मान-जलद्रोणमानता, जलभृतकुण्डिकायां हि मातव्यः पुरुषः प्रवेश्यते तत्प्रवेशे च यज्जलं ततो निस्सरति तद्यदि द्रोणमानं भवति तदाऽसौ मानोपेत उच्यते, उन्मानं त्वर्द्धभारमानता, मातव्यः पुरुषो हि तुलारोपितो यद्यर्द्धभारमानो भवति तदोन्मानोपेतोऽसावुच्यते, प्रमाणं पुनः स्वाङ्गलेनाष्टोत्तरशताङ्कलोच्छ्यता, यदाह-"जलदोणमद्धभार समुहाइ समूसिओ उ जो नव उमाणुम्माणपमाणं तिविहं खलु लक्षणं एयं ॥१॥" व्यञ्जनं-मषतिलकादिकमथवा सहज लक्षणं पश्चार्य व्यञ्जनमिति, गुणा:सौभाग्यादयो लक्षणव्यजनानां वा ये गुणास्तैरुपपेतं यत्तत्तथा, उपअपइतम् इत्येतस्य स्थाने निरुक्तिवशावुपपेतं भवतीति, 'सिरीए'त्ति लक्ष्म्या शोभया वा ॥ ___ 'हतुडचित्तमाणदिए'त्ति हृष्टतुष्टमत्यर्थं तुष्टं दृष्टं वा-विस्मितं तुष्टं च-सन्तोषवचित्त-मनो यत्र तत्तथा, तद् दृष्टतुष्टचित्तं यथा भवति एवम् 'आनन्दितः' ईषन्मुखसौम्यतादिभावैः समृद्धिमुपगतः, ततश्च 'नंदिए'त्ति नन्दितस्तैरेव समृद्धतरतामुपगतः 'पीइमणे'त्ति प्रीतिः-प्रीणनमाप्यायनं मनसि यस्य स तथा 'परमसोमणस्सिए'त्ति परमं सौमनस्यसुमनस्कता संजातं यस्य स परमसौमनस्थितस्तद्वाऽस्यास्तीति परमसौमनस्थिकः 'हरिसवसविसप्पमाणहियए'त्ति हर्ष१-जलद्रोणो मानमर्द्धभार उन्मानं स्खमुखानि नव समुच्छ्रितस्तु मानोन्मानप्रमाणानि एतत्रिविध लक्षणम् ॥ १॥ दीप अनुक्रम [११२] RECAPERS स्कंदक (खंधक) चरित्र ~ 242~ Page #244 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [९१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः प्रत सूत्रांक [९१] दीप अनुक्रम [११२] व्याख्या- वशेन विसर्पद्-विस्तारं व्रजद् हृदयं यस्य स तथा, एकाधिकानि वैतानि प्रमोदप्रकर्षप्रतिपादनार्थानीति । 'दव्यओ २ शतके । एगे लोए सअंतेत्ति पञ्चास्तिकायमयैकद्रव्यत्वाल्लोकस्य सान्तोऽसौ, 'आयामविक्खंभेणं'ति आयामो-दय विष्क- उद्देशः१ अभयदेवीया वृत्तिः१ म्भो-विस्तारः 'परिक्खेवेणं'ति परिधिना 'भुविंमु यत्ति अभवत् इत्यादिभिश्च पदैः पूर्वोतपदानामेव तात्पर्यमुक्त, स्कन्दकच| 'धुचि ध्रुवोऽचलत्वात् स चानियतरूपोऽपि स्यादत आह-णियए'त्ति नियत एकस्वरूपत्वात् , नियतरूपः कादाचि. रितं सू९१ ॥११९॥ शकोऽपि स्वादत आह-सासए'त्ति शाश्वतः प्रतिक्षणं सद्भावात्, स च नियतकालापेक्षयाऽपि स्यादित्यत आह-'अ-131 क्खए'त्ति अक्षयोऽविनाशित्वात, अयं च बहतरप्रदेशापेक्षयाऽपि स्यादित्यत आह-'अव्वए'त्ति अव्ययस्तत्प्रदेशानाम-15 व्ययत्वात् , अयं च द्रव्यतयाऽपि स्यादित्याह-'अवट्टिए'त्ति अवस्थितः पर्यायाणामनन्ततयाऽवस्थितत्वात् , किमुक्तं भवति ?-नित्य इति, 'वष्णपज्जवत्ति वर्णविशेषा एकगुणकालत्वादयः, एवमन्येऽपि गुरुलघुपर्यवास्तद्विशेषा बादरस्कन्धानाम्, अगुरुलघुपर्यवा अणूनां सूक्ष्मस्कन्धानाममूर्तानांच, नाणपज्जवत्ति ज्ञानपर्याया ज्ञानविशेषा बुद्धिकृता वाsविभागपरिच्छेदाः, अनन्ता गुरुलघुपर्याया औदारिकादिशरीराण्याश्रित्य, इतरे तु कार्मणादिद्रव्याणि जीवस्वरूपं चाश्रित्येति । 'जेवि य ते खंया पुच्छत्ति अनेन समग्नं सिद्धिप्रश्नसूत्रमुपलक्षणत्वाचोत्तरसूत्रांशश्च सूचितः, तच्च यमप्येवम्-'जेवि य ते खंदया इमेयारूवे जाव कि सअंता सिद्धी अर्णता सिद्धी तस्सवि य णं अयमहे, एवं खलु मए | 18 ॥११९| खंदया! चउविहा सिद्धी पण्णत्ता, तंजहा-दबओ खेत्तओ कालओ भावओत्ति, दवओणं एगा सिद्धि'त्ति, इह सिद्धिर्यचपि परमार्थतः सकलकर्मक्षयरूपा सिद्धाधाराऽऽकाशदेशरूपा बा तथाऽपि सिद्धाधाराकाशदेशप्रत्यासन्नत्वेनेषत्माग्भारा| K unauranmarg स्कंदक (खंधक) चरित्र ~ 243~ Page #245 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९१] पृथिवी सिद्धिरुका, 'किंचिबिसेसाहिए परिक्खेवेण'ति किश्चिन्यूनगव्यूतद्वयाधिके वे योजनशते एकोनपश्चाशदुत्तरे भवत इति। 'चलयमरणे'त्ति बलतो-बुभुक्षापरिगतत्वेन बलवलायमानस्य-संयमाद्वाभ्रस्यतो (यत)मरणं तद्वलन्मरण, तथा वशेन-इन्द्रियवशेन ऋतस्य-पीडितस्य दीपकलिकारूपाक्षिप्तचक्षुषः शलभस्पेव यन्मरणं तद्वशार्तमरणं, तथाऽन्तःशल्यस्य द्रव्यतोऽनुततोमरादेः भावतः सातिचारस्य यन्मरणं तदन्तःशल्यमरणं, तथा तस्मै भवाय मनुष्यादेः सतो मनुप्यादावेव बद्धायुषो यन्मरणं तत्तद्भवमरणम् , इदं च नरतिरश्वामेवेति, 'सत्धोवाडणे'त्ति शस्त्रेण-क्षुरिकादिना अवपाटन-विदारणं देहस्य यस्मिन् मरणे तच्छखावपाटनं, 'वहाणसे'त्ति विहायसि-आकाशे भवं वृक्षशाखाद्युद्वन्धनेन यत्तन्निरुक्तिवशाबैहानसं, 'गिद्धपट्टे'त्ति गृधैः-पक्षिविशेपैदे॒वा-मांसलुब्धैः शृगालादिभिः स्पृष्टस्य-विदारितस्य करिकरभरासभादिशरीरान्तर्गतत्वेन यन्मरणं तद्धस्पृष्टं वा गृद्धस्पृष्टं वा गृधैर्वा भक्षितस्य-स्पृष्टस्य यत्तद्धस्पृष्टम् । 'दुवालसविहेणं बालमरणेण ति उपलक्षणत्वादस्यान्येनापि बालमरणान्तःपातिना मरणेन नियमाण इति 'बहुइ बहुइ'त्ति | संसारवर्द्धनेन भृशं वर्द्धते जीवः, इदं हि द्विवचनं भृशाथै इति। पाओवगमणेत्ति पादपस्येवोपगमनम्-अस्पन्दतयाऽवस्थान पादपोपगमनम् , इदं च चतुर्विधाहारपरिहारनिष्पन्नमेव भवतीति ।'नीहारिमेय'त्ति निहारेण निर्वृत्तं यत्तनिहारिमं। प्रतिश्श्रये यो नियते तस्यैतत् , तत्कडेवरस्य निरिणात् , अनिहरिमं तु योऽटव्यां बियते इति । यच्चान्यनेह स्थाने इङ्गि४|| तमरणमभिधीयते तद्भक्तमत्याख्यानस्यैव विशेष इति नेह भेदेन दर्शितमिति । | एत्य णं से खंदए कच्चायणस्स गोत्ते संबुद्धे समर्ण भगवं महावीरं वंदइ नमसइ २ एवं वदासी-इच्छामि | दीप अनुक्रम [११२] MAHESE स्कंदक (खंधक) चरित्र ~244~ Page #246 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२] दीप अनुक्रम [११३] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [२], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [ ९२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीयावृत्तिः १ ॥१२०॥ णं भंते ! तुम्भं अंतिए केवलिपन्नत्तं धम्मं निसामेत्तए, अहासुहं देवाणुपिया मा परिबंधं । तए णं समणे भगवं महावीरे खंदयस्स कचायणस्सगोत्तस्स तीसे य महतिमहालियाए परिसाए धम्मं परिकहेइ, धम्मकहा भाणियब्वा । तए णं से खंदर कचायणस्सगोत्ते समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा निसम्म हडतुडे जाव हियए उट्ठाए उट्ठेइ २ समणं भगवं महावीरं तिक्खुतो आयाहिणं पयाहिणं करे २ एवं वदासी सद्दहामि णं भंते! निग्गंथं पावयणं, पत्तियामि णं भंते! निग्गंध पाचपणं, रोएमि णं * भंते! निग्गंध पावयणं, अन्भुडेमि णं भंते । निग्गंध पा०, एवमेयं भंते । तहमेयं भंते ! अवितहमेयं भंते ! असंदिद्धमेयं भंते! इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छियपडिच्छियमेयं भंते से जहेयं तुन्भे वदहत्तिकद्दु समणं भगवं महावीरं बंदति नम॑सति २ उत्तरपुरच्छिमं दिसीभार्य अवकमइ २ तिदंडं च कुंडियं च जाव घाउरसाओ य एगंते एडेइ २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं तिक्खुत्तो आग्राहिणं पयाहिणं करेइ करेत्ता जाव नमसित्ता एवं वदासी-आलित्ते णं भंते ! लोए पलिप्ते णं मं० लो० आ० प० मं० लो० जरामरणेण य, से जहानामए केइ गाहावती आगारंसि झियायमाणंसि जे से तत्थ भंडे भवइ अप्पसारे मोलगरूए तंगहाय आयाए एगंतमंत अवकमइति, एस मे नित्थारिए समाणे पच्छा पुरा हियाए सुहाए खमाए निस्सेसार आणुगामियन्ताए भविस्सह, एवामेव | देवाणुपिया ! मज्झवि आया एगे भंडे इट्ठे कंते पिए मणुन्ने मणामे थे वेसासिए संमए बहुमए अणुमए Eucation Internationa For Penal Use Only २ शतके उद्देशः १ स्कन्दकच रितं सू९१ ~245~ ॥१२०॥ ***अत्र मूल-संपादने एक सामान्य मुद्रण-दोष: दृश्यते (यहाँ दायीं तरफ ऊपर सू ९१ लिखा है, वहां सू ९२ होना चाहिए, क्योंकि सूत्र के आखिर में ९२ ही लिखा है, मूल सम्पादनमें यह भूल का कारण है--सूत्र ९० को दो भागोमे बांटना, ऐसे दो भाग "आगममञ्जूषा" में भी नहीं है ) स्कंदक (खंधक) चरित्र Page #247 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९२] दीप अनुक्रम [११३] करंडगसमाणे मा णं सीपं मा णं उण्हं मा णं खुहा मा णं पिवासा मा णं चोरा मा णं वाला मा णं सा मा णं मसगा मा णं वाइयपित्सियसंभियसंनिवाइयविविहा रोगायंका परीसहोवसग्गा फुसंतुत्ति-18 है कटु एस मे नित्थारिए समाणे परलोयस्स हियाए सुहाए खमाए नीसेसाए अणुगामियत्ताए भविस्सइ, तं| म छामि णं देवाणुप्पिया ! सयमेव मुंडावियं सयमेव सेहावियं सयमेव सिक्खावियं सयमेव आयारगोयरं| विणयवेणइयचरणकरणजायामायावत्तियं धम्ममाइक्खि। तए णं समणे भगवं महावीरे खंदर्य कच्चायसणस्सगोतं सयमेव पवावेइ जाव धम्ममालिक्खइ, एवं देवाणुप्पिया ! गंतब्बं एवं चिट्ठियव्वं एवं निसीति* यध्वं एवं तुयट्टियव्वं एवं भुंजियव्वं एवं भासियब्वं एवं उठाए पाहिं भूएहिं जीवहिं सत्तेहिं संजमेणं संजमियचं, अस्ति च णं अट्टे णो किंचिवि पमाइयव्वं । तए णं से खंदए कच्चायणस्सगोत्ते समणस्स भगचओ महावीरस्स इमं एयारूवं धम्मियं उचएसं सम्मं संपडिवजति तमाणाए तह गच्छइ तह चिट्टा तह निसीयति तह तुय तह भुंजइ तह भासह तह उट्ठाए २ पाणेहिं भूएहिं जीवहिं सत्तेहिं संजमेणं संजमिहै यब्धमिति, अस्सि च णं अटे णो पमायइ । तए णं से खंदए कचाय० अणगारे जाते ईरियासमिए भासा समिए एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए उचारपासवणखेलसिंघाणजल्लपारिहापणियासमिएम मणसमिए वयसमिए कायसमिए मणगुत्ते वइगुत्ते कायगुसे गुत्ते गुत्तिदिए गुत्तबंभयारी चाई लबू धणे स्कंदक (खंधक) चरित्र ~ 246~ Page #248 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२] दीप अनुक्रम [११३] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [२], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [ ९२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः स्वतिखमे जिदिए सोहिए अणियाणे अप्पुस्सुए अवहिल्लेस्से सुसामण्णरए दंते इणमेव णिग्गंधं पावयणं पुरओ काउं विहरइ ॥ ( सू० ९२ ) ।। * 'धम्मका भाणिय'त्ति, सा चैवम् - "जह जीवा बज्झती मुच्चंती जह य संकिलिस्संती । जह दुक्खाणं अंतं कति केई अपडिबद्धा ॥ १ ॥ अट्टनियट्टियचित्ता जह जीवा दुक्खसागरमुर्वेति । जह वेरग्गमुवगया कम्मसमुग्गं विहा डिंति ॥ २ ॥ इत्यादि, इह च 'अनियट्टियचित्ता' आर्त्त निवर्तितं चित्ते यैस्ते तथा, आत्तद्वानिर्वर्त्तितं चित्तं यैस्ते ? आर्त्तनिर्वर्तितचित्ताः । 'सदहामि'त्ति निर्मन्थं प्रवचनमस्तीति प्रतिपद्ये 'पत्तियामि त्ति प्रीतिं प्रत्ययं वा सत्यमिदमित्येवंरूपं तत्र करोमीत्यर्थः 'रोएमि'त्ति चिकीर्षामीत्यर्थः 'अभुमित्ति एतदङ्गीकरोमीत्यर्थः । अथ श्रद्धानाद्युल्लेखं दर्श यति एवमेतन्नैर्ग्रन्थं प्रवचनं सामान्यतः अथ यथैतथ्यं वदथेति योगः । 'तहमेयं'ति तथैव तद्विशेषतः 'अवितहमेयं' सत्यमेतदित्यर्थः 'असंदिद्धमेय'ति सन्देहवर्जितमेतत् 'इच्छियमेय'ति इष्टमेतत् 'पडिच्छियमेय'ति प्रतीप्सितं प्राप्तुमिष्टम् 'इच्छपपडिच्छियंति युगपदिच्छाप्रतीप्साविषयत्वात् 'तिकडु'त्ति इतिकृत्वेति, अथवा 'एवमेयं भंते " | इत्यादीनि पदानि यथायोग मेकार्थान्यत्यादरप्रदर्शनायोक्तानि । 'आलिसे 'ति अभिविधिना ज्वलितः 'लोए'त्ति जीवलोकः 'पलिते 'ति प्रकर्षेण ज्वलितः एवंविधश्वासौ कालभेदेनापि स्यादत उच्यते आदीप्तप्रदीप्त इति, 'जराए मर' व्याख्या प्रज्ञप्ति: अभयदेवी या वृत्तिः १ 5 ॥१२१॥ १-यथा जीवा बध्यन्ते मुच्यन्ते च संक्लिश्यन्ते यथा च केचिदप्रतिबद्धा दुःखानामन्तं कुर्वन्ति ॥ १ ॥ आर्चनिवर्तितचित्ता यथा जीवा दुःखसागर (संसार) मुपयान्ति । यथा च वैराग्यमुपगताः कर्मसमुद्रमुद्घाटयन्ति ॥ २ ॥ Education Internation स्कंदक (खंधक) चरित्र For Pasta Lise Only ~ 247~ १२ शतके उद्देशः १ स्कन्दकदीक्षाशिक्षे सू९२ ॥ १२१ ॥ Page #249 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत CON सूत्रांक [९२] CREASE दीप अनुक्रम [११३] लाण यत्ति इह वहिनेति वाक्यशेषो दृश्यः 'झियायमाणंसित्ति ध्यायमाने मायति वा, दह्यमान इत्यर्थः, 'अप्प सारेति अल्पं च तत्सारं चेत्यल्पसारम् 'आयाए'त्ति आत्मना एकान्त-विजनम् अन्त-भूभागं 'पच्छा पुरा यत्ति || विवक्षितकालस्य पश्चात् पूर्व च सर्वदैवेत्यर्थः 'थेजे'त्ति स्थैर्वधर्मयोगात् स्थैर्यो वैश्वासिको विश्वासप्रयोजनत्वात् संमतस्त-18 स्कृतकार्याणां संमतत्वात् 'बहुमतः' बहुशो बहुभ्यो वाऽन्येभ्यः सकाशाद्वहुरिति वा मतो बहुमतः 'अनुमतः' अनु-ट विप्रियकरणस्य पश्चादपि मतोऽनुमतः 'भंडकरंडगसमाणे'त्ति भाण्डकरण्डकम्-आभरणभाजनं तत्समान आदेयस्वादिति । 'मा णं सीत'मित्यादी माशब्दो निषेधार्थः णमिति वाक्यालङ्कारार्थः, इह च स्पृशत्विति यथायोगं योजनीयम् , अथवा मा एनमात्मानमिति व्याख्येयं, 'वाल'त्ति व्याला:-श्वापदभुजगाः 'माणं वाइयपित्तियसंभियसन्नि वाइय'त्ति इह प्रथमाबहुवचनलोपो दृश्यः 'रोगायंक'त्ति रोगा:-कालसहा व्याधयः आतङ्कास्त एव सद्यो घातिनः कापरीसहोवसग्ग'त्ति अस्य माणमित्यनेन सम्बन्धः 'स्पृशन्तु'छुपन्तु भवन्त्वित्यर्थः 'त्तिकट्ट' इत्यभिसन्धाय यः पालित इति शेषः, स किम् ? इत्याह-तं इच्छामिति तत्तस्मादिच्छामि 'सयमेव'त्ति स्वयमेव भगवतैवेत्यर्थः प्रत्राजितं | || रजोहरणादिवेषदानेनात्मानमिति गम्यते, भावे वा क्तप्रत्ययस्तेन प्रव्राजनमित्यर्थः, मुण्डितं शिरोलुश्चनेन 'सेहाविर्य'ति सेहितं प्रत्युपेक्षणादिक्रियाकलापमाहणतः शिक्षितं सूत्रार्थग्राहणतः तथाऽऽचार:-श्रुतज्ञानादिविषयमनुष्ठानं कालाध्ययनादि गोचरो-भिक्षाटनम् एतयोः समाहारद्वन्द्वस्ततस्तदाख्यातमिच्छामीति योगः, तथा विनयः-प्रतीतो वैनयिक| तत्फलं कर्मक्षयादि चरण-ब्रतादि करणं-पिण्डविशुझ्यादि यात्रा-संयमयात्रा मात्रा-तदर्थमेवाहारमात्रा, ततो विनया -56459+%+5 SAREarattuninternational स्कंदक (खंधक) चरित्र ~248~ Page #250 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [९२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९२] दीप अनुक्रम [११३] व्याख्या-दादानाबा दीनां द्वन्द्वः, ततश्च विनयादीनां वृत्तिः-वर्त्तनं यत्रासौ विनयवैनयिकचरणकरणयात्रामात्रावृत्तिकोऽतसं धर्मम् 'आ• ke||२शतके प्रज्ञप्तिः ख्यातम्' अभिहितमिच्छामीति योगः। 'एवं देवाणुप्पिया! गंतब्बति युगमात्रभून्यस्तदृष्टिनेत्यर्थः 'एवं चिट्ठि उद्देशः१ अभयदेवी- यच्छति निष्कमणप्रवेशादिवर्जिते स्थाने संयमात्मप्रवचनबाधापरिहारेणोलस्थानेन स्थातव्यम् , 'एवं निसीइयव्यंति, स्कन्दकया वृत्तिः १ || निषि (पीदि ) तन्यम्' उपवेष्टव्य संदंशकभूमिप्रमार्जनादिन्यायेनेत्यर्थः ‘एवं तुयट्टिय'ति शयितव्यं सामायिको- दीक्षाशिक्षे १२ चारणादिपूर्वकम् ‘एवं भुंजियब्वं'ति धूमाङ्गारादिदोषवर्जनतः 'एवं भासियवं'ति मधुरादिविशेषणोपपन्नतयेति || सू९२ एवमुत्थायोत्थाव' प्रमादनिद्राव्यपोहेन विबुझ्य २ प्राणादिषु विषये यः संयमो-रक्षा तेन संयंतव्यं-यतितव्यं 'तमा-४ &णाए'त्ति 'तद्' अनन्तरम् 'प्राज्ञया' आदेशेन 'ईरियासमिए'त्ति ईर्यायांामने समितः, सम्यक्पवृत्तस्वरूपं हि समि| सत्यम्, 'आयाणभंडमत्सनिक्खेवणासमिए'त्ति आदानेन-ग्रहणेन सह भाण्डमात्राया-उपकरणपरिच्छदस्य या निक्षे|पणा-ग्यासस्तस्यां समितो यः स तथा 'उच्चारे'त्यादि, इह च 'खेल'त्ति कण्ठमुखश्लेष्मा सिङ्घानकं च नासिकाश्लेष्मा, 'मणसमिए'त्ति संगतमनःप्रवृत्तिकः 'मणगुस्से'त्ति मनोनिरोधवान् 'गुत्तेत्ति मनोगुप्तत्वादीनां निगमनम् , एतदेव |विशेषणायाह-'गुसिदिए'त्ति 'गुत्तबंभयारी ति गुप्त-ब्रह्मगुप्तियुक्तं ब्रह्म चरति यः स तथा 'चाइ'त्ति सङ्गत्यागवान् 'लजु'त्ति संबमवान् रज्जुरिव वा रजु:-अवक्रव्यवहारः 'धन्ने त्ति धन्यो-धर्मधनलब्धेत्यर्थः 'खंतिखमे'त्ति क्षान्त्या | ★ क्षमतेन त्वसमर्थतया योऽसौ शान्तिक्षमः 'जितेन्द्रियः' इन्द्रियविकाराभावात् , यच्च प्राग्गुप्तेन्द्रिय इत्युक्तं तदिन्द्रियभाविकारगोपनमात्रेणापि स्यादिति विशेष: 'सोहिए'ति शोभितः शोभावान शोधितो वा निराकृतातिचारत्वात , सौहृद-12 ॥१२२॥ स्कंदक (खंधक) चरित्र ~249~ Page #251 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२] दीप अनुक्रम [११३] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [२], वर्ग [-], अंतर् शतक [-] उद्देशक [१], मूलं [ ९२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः मैत्री सर्वप्राणिषु तद्योगात्सौहृदो वा 'अणियाणेति प्रार्थनारहितः 'अप्पुस्सुए 'ति 'अल्पोत्सुक्यः' त्वरारहितः - 'अब हिल्लेस्से' ति अविद्यमाना बहिः संयमाद्वहिस्तालेश्या - मनोवृत्तिर्यस्यासावबहिर्लेश्यः 'सुसामन्नरए ति शोभने | श्रमणत्वे रतोऽतिशयेन वा श्रामण्ये रतः 'दंते' ति दान्तः क्रोधादिदमनात् यन्तो वा रागद्वेषयोरन्तार्थं प्रवृत्तत्वात् 'इणमेव'ति इदमेव प्रत्यक्षं 'पुरओ कार्ड'ति अग्रे विधाय मार्गानभिज्ञो मार्गज्ञनरमित्र पुरस्कृत्य वा प्रधानीकृत्य 'विहरति' आस्ते इति । तरणं समणे भगवं महावीरे कथंगलाओ नयरीओ छत्तपलासयाओ बेहयाओ पडिनिक्लमह २ यहिया अणवयविहारं विहरति । तए णं से खंदए अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं वेराणं | अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जर, जेणेव समणे भगवं महावीरे तेणेव उवागच्छ २ समणं भगवं महावीरं बंदर नमसह २ एवं वयासी- इच्छामि णं भंते ! तुम्भेहिं अम्भणुण्णाए समाणे मासियं भिक्खुपडिमं उपसंपचित्ता णं विहरितए, अहासुहं देवाणुप्पिया ! मा पडिबंधं । तए णं से खंदए अणगारे समणेणं भगवया महावीरेणं अम्भणुण्णाए समाणे हट्ठे जाव नमंसित्ता मासियं भिक्खुपडिमं उबसंपचिप्ता णं विहरह, तए णं से खंदए अणगारे मासियाभिक्खुपडिमं अहासुतं अहाकप्पं अहामागं अहातवं अहासम्मं कारण फासेति पालेति सोभेति तीरेति परेति किट्टेति अणुपालेह आणाए आराहेह संमं | कारण फासित्ता जाव आराहेसा जेणेव समणे भगवं महावीरे तेणेव उवागच्छङ्ग २ समणं भगवं जाव नम Education Internation स्कंदक (खंधक) चरित्र For Parts Only ~ 250~ Page #252 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [९३] दीप अनुक्रम [११४] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [२], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [ ९३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः १ ॥ १२३॥ सित्ता एवं वयासी-इच्छामि णं भंते ! तुग्भेहिं अन्भणुण्णाए समाणे दोमासियं भिक्खुपडिमं उवसंपत्तिताणं विहरित्तए अहासुहं देवाणुप्पिया ! मा पडिबंधं, तं चैव, एवं तेमासियं चाउम्मासियं पंचछसत्तमा०, पढमं सतराईदियं दोघं सन्त्तराइंदियं तवं सतरार्तिदियं अहोरार्तिदियं एगरा०, तए णं से खंदए अणगारे एगराईदियं भिक्खुपडिमं अहामुक्तं जाव आराहेसा जेणेव समणे० तेणेव उवागच्छति २ समणं भगवं म० जाव नमसित्ता एवं वदासी- इच्छामि णं भंते ! तुमेहिं अब्भणुष्णाए समाणे गुणरयणसंवच्छरं तवोकम्मं उवसंपज्जित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया ! मा पडिबंधं । तए णं से खंदर अणगारे समणं भगवया महावीरेणं अन्मगुण्णाए समाणे जाव नमसित्ता गुणरयणसंवच्छरं तवोकम्मं उवसंपज्जित्ता णं विहरति, तं०-पढमं मासं चउत्थंच उत्थेण अनिक्खित्तेणं तवोकम्मेणं दिया ठाणुकुहुए सराभिमुद्दे आया| वणभूमीए आयावेमाणे रतिं वीरासणेणं अवाउडेण य । एवं दोचं मासं छछद्वेणं एवं तवं मासं अट्ठमंअट्टमेणं चत्थं मासं दसमंद मेणं पंचमं मासं बारसमंबारसमेणं छहूं मासं चोदसमंचोदसमेणं सत्तमं मासं सोलसमं २ अट्टमं मासं अट्ठारसमं २ नवमं मासं वीसतिमं २ दसमं मासं बाबीसं २ एक्कारसमं मासं चउव्वीसतिमं २ बारसमं मासं छब्बीसतिमं २ तेरसमं मासं अट्ठावीसतिमं २ चोदसमं मासं तीसहमं २ | पन्नरसमं मासं बत्तीसतिमं २ सोलसमं मासं चोत्तीसइमं २ अनिक्खिसेणं तवोकम्मेणं दिया ठाणुकुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे रतिं वीरासणेणं अवाउडेणं, तए णं से खंदर अणगारे गुणरयणसंचच्छरं Education International स्कंदक (खंधक) चरित्र For Parts Only ~251~ २ शतके उद्देशः १ स्कन्दकस्य प्रतिमादिः सू९३ ॥ १२३ ॥ wor Page #253 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९३] तवोकम्मं अहासुत्तं महाकप्पं जाव आराहेत्ता जेणेब समणे भगवं महावीरे तेणेव उवागच्छद २ समण भगवं महावीरं वंदह नमसइ २ बहहिं चउत्थछहमदसमदुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरति । तए णं से खंदए अणगारे तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगल्लेणं सस्सिरीएणं उदग्गेणं उदत्तेणं उत्तमेणं उदारेणं महाणुभागेणं तवो कम्मेणं सुके लुक्खे निम्मंसे अहिचम्मावणद्धे किडिकिडियाभूए किसे धमणिसंतए जाते यावि होत्था, जीवंलाजीवेण गच्छह जीवंजीवेण चिट्ठ भासं भासित्तावि गिलाइ भासं भासमाणे गिलाति भासं भासि-15 सामीति गिलायति, से जहा नामए-कट्ठसगडिया इ वा पत्तसगडिया इ वा पत्रातिलभंडगसगडिया इ वाटू ४ एरंडकट्ठसगडिया इ वा इंगालसगडिया इ वा उण्हे दिण्णा सुका समाणी ससई गच्छह ससई चिट्ठइ एवा& मेव खंदएवि अणगारे ससई गच्छद ससई चिट्ठइ उवचिते तवेणं अवचिए मंससोणिएणं हुयासणेविव भासकारासिपडिच्छन्ने तवेणं तेएण तवतेयसिरीए अतीव २ उवसोभेमाणे २ चिट्ठइ ॥ (म०९३)॥ | 'एक्कारसअंगाई अहिज्जईत्ति इह कश्चिदाह-नम्बनेन स्कन्दकचरितात्मागेवैकादशाङ्गनिष्पत्तिरवसीयते, पञ्चमाBानान्तर्भूतं च स्कन्दकचरितमिदमुपलभ्यते इति कथं न विरोधः !, उच्यते. श्रीमन्महावीरतीर्थे किल नव वाचनाः, तत्र || च सर्ववाचनासु स्कन्दकचरितात्पूर्वकाले ये स्कन्दकचरिताभिधेया अर्थास्ते चरितान्तरद्वारेण प्रज्ञाप्यन्ते, स्कन्दकचरितोत्पत्तौ च सुधर्मस्वामिना जम्बूनामानं स्वशिष्यमङ्गीकृत्याधिकृतवाचनायामस्यां स्कन्धकचरितमेवाश्रित्य तदर्थप्ररूपणा दीप अनुक्रम [११४] स्कंदक (खंधक) चरित्र ~252~ Page #254 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक व्याख्या कृतेति न विरोधः, अथवा सातिशायित्वाद्गणधराणामनागतकालभाविचरितनिवन्धनमदुष्टमिति, भाविशिष्यसन्ताना- २ शतके 'प्रज्ञप्तिःला पेक्षयाऽतीतकालनिर्देशोऽपि न दुष्ट इति । 'मासिय'ति मासपरिमाणां 'भिक्खुपडिमति भिलचितमभिग्रहविशेषम्, उद्दश:१ अभयदेवी- एतत्स्वरूपं च-गच्छा विणिक्खमित्ता पडिवजइ मासियं महापडिमा दत्तेगभोयणस्सा पाणस्सवि एग जा मास ॥शाल स्कन्दकस्य या वृत्तिः ||४| इत्यादि । नन्वयमेकादशाङ्गधारी पठितः, प्रतिमाश्च विशिष्टश्रुतवानेव करोति, यदाह-“गच्छे चिय णिम्माओ जाया प्रतिमादि। ॥१२॥ & पुषा दस भवे असंपुण्णा । नवमस्स तइयवस्थू होइ जहण्णो सुयाहिगमो ॥१॥" इति कथं न विरोधः, उच्यते, पुरु-IXसूर पान्तरविषयोऽयं श्रुतनियमः तस्य तु सर्वविदुपदेशेन प्रवृत्तत्वान्न दोष इति । 'अहामुत्त'ति सामान्यसूत्रानतिक्रमेण| 'अहाकप्पति प्रतिमाकल्पानतिक्रमेण तत्कल्पवस्त्वनतिक्रमेण वा 'अहामग्गंति ज्ञानादिमोक्षमार्गानतिक्रमेण क्षायोपशमिकभावानतिक्रमेण वा 'अहातचंति यथातत्त्वं तत्त्वानतिक्रमेण मासिकी भिक्षुप्रतिमेति शब्दार्थानतिलकनेनेत्यर्थः 'अहासम्म ति यथासाम्यं समभावानतिक्रमेण 'काएणं'ति न मनोरथमात्रेण 'फासेइ'त्ति उचितकाले विधिना ग्रहणात् 'पालेइ'त्ति असकृदुपयोगेन प्रतिजागरणात् 'सोहेइति शोभयति पारणकदिने गुर्वादिदत्तशेषभोजनकरणात शोधयति वाऽतिचारपङ्कक्षालनात् 'तीरेइ'त्ति पूर्णेऽपि तदवी स्तोककालावस्थानात् 'पूरेहति पूर्णेऽपि तदवधौ तत्क-1 ॥१२॥ CIRCRACT [१३] दीप अनुक्रम [११४] CARAAG १-गच्छाद्विनिष्कम्य मासिकी महाप्रतिमा प्रतिपद्यते एका दत्तिभोजनस्व एका पानस्यापि मास यावत् ॥ १॥२-च्छ एव निर्मातो यावदसंपूर्णानि पूर्वाणि दश भवेयुः । जघन्यः श्रुताभिगमो नवमस्य तृतीयवस्तु यावद्भवति ॥ १॥ . स्कंदक (खंधक) चरित्र ~253~ Page #255 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [93] दीप अनुक्रम [११४] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [२], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [ ९३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः त्यपरिमाणपूरणात्, 'किहेइ' त्ति कीर्त्तयति पारणकदिने इदं चेदं चैतस्याः कृत्यं तच मया कृतमित्येवं कीर्त्तनात् 'अणुपालेइ'ति तत्समाप्तौ तदनुमोदनात् किमुक्तं भवति ? इत्याह-- आज्ञयाऽऽराधयतीति एवमेताः सप्त सप्तमासान्ताः, ततोऽष्टमी प्रथमा सप्तरात्रन्दिवा सप्ताहोरात्र मानाः एवं नवमी दशमी चेति एतास्तिस्रोऽपि चतुर्थभकेनापान केनेति, | उत्तानकादिस्थानकृतस्तु विशेषः, 'राईदिय'त्ति रात्रिन्दिवा, एकादशी अहोरात्रपरिमाणा, इयं च षष्ठभक्तेन, 'एगराइय'त्ति एकरात्रिकी, इयं चाष्टमेन भवतीति । 'गुणरथणसंबच्छरं'ति गुणानां निर्जराविशेषाणां रचनं करणं संवत्स रेण-सत्रिभागवर्षेण यस्मिंस्तपसि तद् गुणरचनसंवत्सरं गुणा एव वा रज्ञानि यत्र स तथा गुणरलः संवत्सरो यत्र तदुणरल संवत्सरं तपः, इह च त्रयोदश मासाः सप्तदशदिनाधिकास्तपः कालः, त्रिसप्ततिश्च दिनानि पारणककाल इति, एवं चायम्-"वण्णरसवीसचउबीस चेव चडवीस पण्णवीसा य । चडवीस एकवीसा चवीसा सत्तावीसा य ॥ १ ॥ तीसा तेत्तीसाविय चडवीस छवीस अठ्ठावीसा य । तीसा बत्तीसावि य सोलसमासेसु तवदिवसा ॥ २ ॥ पण्णरसदसढळप्पंचचउर पंचसु य तिष्णि तिष्णित्ति । पंचसु दो दो य तहा सोलसमासेसु पारणगा ॥ ३ ॥ " १- पञ्चदश विंशतिश्चतुर्विंशतिश्चैव चतुवैिशतिः पञ्चविंशति । चतुर्विंशतिरेकविंशतिश्चतुर्विंशतिः सप्तविंशतिश्च ॥ १ ॥ त्रिंशत्रयत्रिंशदपि च चतुर्विंशतिः पविंशतिरष्टविंशति । त्रिंशद्वात्रिंशदपि च षोडशमासेषु तपोदिवसाः ॥ २ ॥ पञ्चदश दशाष्ट षट् पक्ष चत्वारः त्रयश्रयश्च पञ्चसु । पञ्चसु द्वौ द्वौ च तथा पोडशमासेषु पारणक दिवसाः ॥ ३॥ 12-14 Eucation Internation स्कंदक (खंधक) चरित्र For Parks Use One ~ 254~ Page #256 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [९३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: पातपोयन रिदम S प्रत SABHA २ २०१० सूत्रांक [९३] दीप अनुक्रम [११४] व्याख्या-जागर वसंवत्सर । इह च यत्र मासेऽष्टमादितपसो यावन्ति दिनानि न पूर्वन्ते तावन्त्यप्रेतनमासादाकृष्य पूरणीयानि, अधि- २ शतके प्रज्ञष्ठिः मास तपोनि. पा.दि. कानि चाग्रेतनमासे क्षेप्तव्यानि ।'चउत्थं चउत्थेणं'ति चतुर्थ भकं यावद्भक्तं त्यज्यते यत्र तच्चतुर्थम् , उद्देशः। अभयदेवी १५५ इयं चोपवासस्य सज्ञा, एवं षष्ठादिकमुपवासद्वयादेरिति । 'अणिक्खित्तेणं ति अविश्रान्तेन 'दिय'त्ति या वृत्तिः१ स्कन्दकस्य ३ २४ दिवा दिवस इत्यर्थः 'ठाणुकुडए'त्ति, स्थानम्-आसनमुत्कुटुकम्-आधारे पुतालगनरूपं यस्यासौ स्थानो- प्रतिमादि। ॥१२५॥ रकुटुकः 'चीरासणेणं'ति सिंहासनोपविष्टस्य भून्यस्तपादस्यापनीतसिंहासनस्येव यदवस्थानं तद्वीरासनं । सू९३ | तेन,'अवाउडेण यत्ति प्रावरणाभावेन च । 'ओरालेण मित्यादि'ओरालेन' आशंसारहिततया प्रधानेन, प्रधानं चाल्पमपि स्यादित्याह-'विपुलेन' विस्तीर्णेन बहुदिनत्वात् , विपुलं च गुरुभिरननुज्ञातमपि स्थादप्रयतकृत वा स्यादत आह-पयसेणं ति प्रदत्तेनानुज्ञातेन गुरुभिः प्रयतेन वा प्रयत्नवता-प्रमादरहितेने| त्यर्थः, एवंविधमपि सामान्यतः प्रतिपन्नं स्यादित्याह-प्रगृहीतेन' बहुमानप्रकर्षादाश्रितेन, तथा 'कल्या न' नीरोगताकारणेन 'शिवेन' शिवहेतुना 'धन्येन' धर्मधनसाधुना 'माङ्गल्येन' दुरितोपशमसाधुना २८ / सश्रीकेण' सम्यक्पालनात्सशोभेन 'उदग्रेण उन्नतपर्यवसानेन उत्तरोत्तर वृद्धिमतेत्यर्थः 'उदात्तेन' उन्न तभाववता 'उत्तमेणं'ति ऊर्व तमसः-अज्ञानाद्यत्तत्तथा तेन ज्ञानयुक्तेनेत्यर्थः उत्तमपुरुषासेवितत्वाद्वोत्तमेन ४०७७३/उदारेण औदार्यवता निःस्पृहत्वातिरेकात्,'महानुभागेन' महाप्रभावेण 'मुफित्ति शुष्को नीरसशरीर-17 त्वात् 'लुक्खे'त्ति बुभुक्षावशेन रूक्षीभूतत्वात् , अस्थीनि चर्मावनद्धानि यस्य सोऽस्थिचर्मावनद्धः किदिकिटिका-15 ॥१२५॥ स्कंदक (खंधक) चरित्र ~255~ Page #257 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: H प्रत सूत्रांक WAR [९३] | निर्मासास्थिसम्बन्ध्युपवेशनादिक्रियासमुत्थः शब्दविशेषस्ता भूतः-प्राप्तो यस किटिकिटिकाभूतः कृशः' दुर्बल: 'धमनीसन्ततो नाडीव्याप्तो मांसक्षयेण दृश्यमाननाडीकत्वात् , 'जीवंजीवेणं ति अनुस्वारस्थागमिकत्वात् 'जीवजीवेन' जीवनलेन गच्छति न शरीरबलेनेत्यर्थः 'भासं भासित्ते त्यादौ कालत्रयनिर्देशः 'गिलाइ'त्ति ग्लायति ग्लानो भवति। से जहा नामए'ति 'सेति यथार्थः यथेति दृष्टान्तार्थः नामेति सम्भावनायाम् 'इति' वाक्पालङ्कारे 'कसगडिय'त्ति काष्ठभृता शकटिका काष्ठशकटिका 'पत्तसगडिय'त्ति पलाशादिपत्रभृता गन्त्री 'पत्ततिलभंडगसगडिय'त्ति पत्रयुक्ततिलानां भाण्डकानां च-मृन्मयभाजनानां भृता गन्त्रीत्यर्थः 'तिलकगसगडिय'त्ति कचित्पाठ प्रतीतार्थः 'एरण्डकट्ठसगडिय' त्ति एरण्डकाष्ठमयी एरण्डकाष्ठभृता वा शकटिका, एरण्डकाष्ठग्रहणं च तेषामसारत्वेन तच्छकटिकायाः शुष्कायाः सत्या ||४ अतिशयेन गमनादौ सशब्दत्वं स्यादिति, अङ्गारशकटिका' अङ्गारभृता गन्त्री 'उण्हे दिण्णा सुक्का समाणीति विशेयणद्वयं काष्ठादीनामार्दाणामेव संभवतीति यथासम्भवमायोज्यमिति हुताशन इव भस्मराशिप्रतिच्छन्नः 'तवेणं तेए४ णति तपोलक्षणेन तेजसा, अयमभिप्रायः यथा भस्मच्छन्नोऽग्निर्बहिर्वृत्त्या तेजोरहितोऽन्ततच्या तु ज्वलति, एवं स्कन्द कोऽपि अपचितांसशोणितत्वादहिनिस्तेजा अन्तस्तु शुभध्यानतपसा ज्वलतीति ॥ उक्तमेवार्थमाहPI तेण कालेणं २ रायगिहे नगरे जाव समोसरणं जाव परिसा पडिगया, तए णं तस्स खंदयस्स अण. अपणया कयाइ पुन्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अन्भत्थिए चिंतिए | जाव समुप्पजित्था एवं खलु अहं इमेणं एयारवेणं ओरालेणं जाव किस धमणिसंतए जाते जीवंजीवेणं ग * दीप अनुक्रम [११४] KAREENA-%% * * * * स्कंदक (खंधक) चरित्र ~256~ Page #258 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९४] ॥१२६॥ व्याख्या- छामि जीवजीवेणं चिट्ठामि जाव गिलामि जाव एवामेव अहंपि ससई गच्छामि ससई चिट्ठामि तं अस्थि २ शतके प्रज्ञप्तिःता मे उठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे तंजाव ता मे अस्थि उट्ठाणे कम्मे बले वीरिए पुरिसकार-1 | उद्देशः१ अभयदेवीपरकमे जाव य मे धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे जिणे सुहत्थी विहरह ताव ता मे सेयं । स्कन्दकयावृत्तिः१ |कल्लं पाउप्पभायाए रयणीए फुल्लुप्पलकमलकोमलुम्मिल्लियंमि अहापांडुरे पभाए रत्तासोयप्पकासकिंसुय स्थानशन सू ९४ द सुपमुहगुंजारागसरिसे कमलागरसंडबोहए उठ्ठियंमि सूरे सहस्सरस्सिमि दिणयरे तेपसा जलते समणं| भगवं महावीरं वंदित्ता जाव पजुवासित्ता समणेणं भगवया महावीरेणं अन्भणुण्णाए समाणे सयमेव पंच महव्वयाणि आरोवेत्ता समणा य समणीओ य खामेत्ता तहास्वेहिं धेरेहिं कडाईहिं सद्धिं विपुलं पव्वयं | सणियं २ दुरूहित्ता मेघघणसन्निगासं देवसन्निवातं पुढवीसिलावद्दयं पडिलेहित्ता दन्भसंथारयं संघरित्ता दब्भसंथारोवगयस्स सलेहणाजोसणाजूसियस्स भत्तपाणपडियाइक्खियस्स पाओवगयस्स कालं अण-| वकखमाणस्स विहरितात्तिक एवं संपेहेइ २त्ता कल्लं पाउपभायाए रयणीए जाव जलंते जेणेव समणे ॥१२६॥ भग जाव पजुवासति, खंदयाइ समणे भगवं महावीरे खंदयं अणगारं एवं चयासी-से नूणं तव खंदया! || पुव्यरत्तावरत्तकालसजाव जागरमाणस्स इमेयारूबे अम्भत्थिए जाव समुप्पजिस्था-एवं खलु अहं हमेणं एपारवेणं तवेणं ओरालेणं विपुलेणं तं चेव जाव कालं अणवखमाणस्स विहरित्तएत्तिकहु एवं संपेहेति २ SCRECA दीप % अनुक्रम [११५] % % REESEX स्कंदक (खंधक) चरित्र ~ 257~ Page #259 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४] 5450565656-1564G सकलं पाउप्पभाए जाव जलते जेणेव मम अंतिए तेणेव हव्वमागए, से नूर्ण खंदया ! अढे समझे ?, हता अस्थि, अहासुहं देवाणुप्पिया ! मा पडिबंधं ॥ (सू०९४) । 'पुन्दरतावरत्तकालसमयंसित्ति पर्वरात्रश्च-रात्रेः पूर्वी भागः अपररात्रक्ष-अपकृष्टा रात्रिः पश्चिमतदाग इत्यर्थः, तल्लक्षणो यः कालसमयः कालात्मकः समयः स तथा तत्र, अथवा पूर्वरात्रापररात्रकालसमय इत्यत्र रेफलोपात् 'पुबरचावरत्तकालसमयंसि'त्ति स्याद्, धर्मजागरिकां जानतः-कुर्वत इत्यर्थः, 'तं अस्थि ता में त्ति तदेवमप्यस्ति तावन्मम | उत्धानादि न सर्वथा क्षीणमिति भावः 'तं जाव ता मे अस्थित्ति तत्-तस्माद्यावत्ता इति भाषामात्रे 'मे' ममास्ति 'जाव यत्ति यावच्च 'सुहत्यित्ति शुभार्थी भव्यान् प्रति सुहस्ती वा पुरुषवरगन्धहस्ती, एतच्च भगवत्साक्षिकोऽनशनविधिर्महाफलो भवतीत्यभिप्रायेण भगवनिर्वाणे शोकदुःखभाजनं मा भूवमहम् इत्यभिप्रायेण वा चिन्तितमनेनेति, 'कल्लमि' त्यादि, 'कल्लं'ति श्वः प्रादुः-प्राकाश्ये ततः प्रकाशप्रभातायां रजन्यो 'फुल्लोत्पल कमलकोमलोन्मीलिते' फुलं-विकसितं तच्चतदुत्पलं च फुलोत्पलं तच कमलश्च हरिणविशेषः फुल्लोत्पलकमलौ तयोः कोमलम्-अकठोरमुन्मीलित-दलानां नयन| योश्चोन्मीलनं यस्मिंस्तत्तथा तस्मिन् 'अथेति रजनीविभातानन्तरं पाण्डुरे प्रभाते रक्ताशोकप्रकाशेन किंशुकस्य शुक-|| | मुखस्य गुजार्द्धस्य च रागेण सहशो यः स तथा तस्मिन् , तथा कमलाकरा-इदादयस्तेषु पण्डानि-नलिनीषण्डानि तेषां ||४ बोधको यः स कमलाकरपण्डबोधकस्तस्मिन् 'उत्थिते' अभ्युद्गते, कस्मिन् । इत्याह-सूरे, पुनः किम्भूते । इत्याह8'कडाईहिति, इह पदेकदेशात्पदसमुदायो दृश्यस्ततः कृतयोग्यादिभिरिति स्यात्, तत्र कृता योगा:-प्रत्युपेक्षणादि दीप अनुक्रम [११५] RAICIA5%* स्कंदक (खंधक) चरित्र ~258~ Page #260 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक स्थाशनवि चार [१४] सू९४ व्याख्या-18 व्यापारा येषां सन्ति ते कृतयोगिनः आदिशब्दात् प्रियधर्माणो दृढधर्माण इत्यादि गृह्यत इति, 'विउल'ति विपुलं ||२ शतकेप्रज्ञप्तिः || विपुलाभिधानं 'मेघघणसंनिगासंति घनमेघसदर्श-सान्द्रजलदसमानं कालकमित्यर्थः 'देवसंनिवार्य'ति देवानां संनि-&ा उद्देशः१ अभयदेवी- |पातः-समागमो रमणीयत्वाद् यत्र स तथा तं 'पुढविसिलापट्टयं ति पृथिवीशिलारूपः पट्टकः-आसनविशेषः पृथिवी- II स्कन्दकया वृत्तिः |शिलापट्टकः, काष्ठशिलाऽपि शिला स्यादतस्तव्यवच्छेदाय पृथिवीग्रहणं, 'सलेहणाजूसणाजूसियस्स'त्ति संलिख्यते॥१२७॥ कृशीक्रियतेऽनयेति संलेखना-तपस्तस्या जोषणा-सेवा तया जुष्टः-सेवितो जूषितो वा क्षपितो यः स तथा तस्य 'भत्सपाणपडियाइक्खियरस'त्ति प्रत्याख्यातभक्तपानस्य 'कालं'ति मरणं 'तिक'इतिकृत्वा इदं विषयीकृत्य ।। | तए णं से खंदए अणगारे समणेणं भगवया महावीरेणं अन्भणुण्णाए समाणे हद्वतुह जाव हपहियए ४ उट्ठाए उट्टेइ २ समणं भगवं महा०तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ जाव नमंसित्ता सयमेव पंचर &ामहब्बयाई आरुहेहरसा समय समणीओयखामेइत्ता तहारूवेहिंधेरेहिं कडाईहिं सर्हि विपुलं पञ्चयं स-1 |णियं २ दुरूहेइ मेहघणसन्निगासं देवसन्निवायं पुढविसिलावध्यं पडिलेहेइ २ उच्चारपासवणभूमि पडिलेहेह २ दम्भसंधारयं संथरइ २ ता पुरस्थाभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कहु एवं वदासि-नमोऽत्थु णं अरहताणं भगवंताणं जाव संपत्ताणं, नमोऽत्थु णं समणस्स भगवओR ला॥१२७॥ म० जाव संपाविउकामस्स, बंदामिणं भगवतं तत्थ गयं इहगते,पासउ मे भयवं तत्थगए इहगयंतिकटु वंदइ । नमसति २ एवं वदासी-पुब्बिपि मए समणस्स भगवओ महावीरस्स अंतिए सव्वे पाणाइवाए पञ्चक्खाए RESS4%94%% A% 95454 दीप % अनुक्रम [११५] - 4 स्कंदक (खंधक) चरित्र ~ 259~ Page #261 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९५-९६] दीप अनुक्रम [११६-११७] जावजीवाए जाव मिच्छादसणसल्ले पञ्चक्खाए जावजीवाए इयाणिपि यणं समणस्स भ०म० अंतिए सव्वं पाणाइवायं पचक्खामिजावज्जीवाए जाव मिच्छादसणसल्लं पचक्खामि, एवं सव्वं असणं पाणं खासा चउविहंपि आहारंपचक्खामि जायजीवाए, जंपि य इमं सरीरं इ8 कंतं पियं जाच फुसंतत्तिक एपंपिणं चरिमेहिं उस्सासनीसासेहि बोसिरामित्तिकट्ट संलेहणाजूसणाजूसिए भत्रापाणपडियाइक्खिए पाओषगए कालं || अणवखमाणे विहरति।तएणं से खंदए अण समणस्स भ०म०तहारूवाणं थेराणं अंतिए सामाइयमादियाई इकारस अंगाई अहि जित्ता बहुपडिपुण्णाई दुवालसवासाइं सामनपरियार्ग पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसित्ता सहि भत्ताई अणसणाए छेदेत्ता आलोइयपडिकंते समाहिपत्ते आणुपुब्बीए कालगए (सू०९५)तएणते थेरा भगवंतो खंदयं अण कालगयं जाणित्ता परिनिव्वाणवत्तियं काउस्सग्गं करेंति 22 पत्तचीवराणि गिण्हंति २ विपुलाओ पब्वयाओ सणियं २ पचोरुहंति २ जेणेव समणे भगवं म० तेणेव || उवा० समणं भगवं म. वंदति नमसंति २ एवं वदासी-एवं खलु देवाणुप्पियाणं अंतेवासी खंदए नामं अणगारे पगइभदए पगतिविणीए पगतिउवसंते पगतिपयणुकोहमाणमायालोमे मिउमद्दवसंपन्ने अल्लीणे भद्दए विणीए, से देवाणुप्पिएहिं अब्भणुपणाए समाणे सयमेव पंच महब्बयाणि आरोवित्ता समणे य|| समणीओ य स्वामेत्ता अम्हहिं सद्धिं विपुलं पब्वयं तं चेव निरवसेसं जाव आणुपुब्बीए कालगए इमे य से आयारभंडए । भंते ति भगवं गोयमे समणं भगवं मकवंदति नमसति २एवं बयासी-एवं खलु देवाणु 545645565154456 स्कंदक (खंधक) चरित्र ~260~ Page #262 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९५-९६] दीप अनुक्रम [११६-११७] व्याख्या- प्पियाणं अंतेवासी खंदए नामं अण. कालमासे कालं किच्चा कहिं गए ? कहिं उबवणे ?, गोयमाइ समणे || २ शतके भगवं महा० भगवं गोधर्म एवं वयासी-एवं खलु गोषमा ! मम अंतेवासी खंदए नाम अणगारे पगतिभ० उद्देशः१ दवा- जाव से णं मए अम्भणुण्णाए समाणे सयमेव पंच महब्वयाई आरुहेत्ता तं चेव सव्वं अविसेसियं नेयध्वं * या वृत्तिः१ लिजाव आलोतियपडिकंते समाहिपत्ते कालमासे कालं किच्चा अचुए कप्पे देवत्ताए उववणे, तत्थ णं अत्थे स्थानशन मतिश्च ॥१२८॥ गइयाणं देवाणं बावीसं सागरोवमाई ठिती प०, तस्स णं खंदयस्सवि देवस्स बावीसं सागरोवमाई ठिती पण्णत्ता । से णं भंते ! खंदए देवे ताओ देवलोगाओ आउखएणं भवक्खएणं ठितीख० अणंतरं चयं चह 5सू ९५-९६ &ीता कहिं गच्छिहिति ? कहिं उववजिहिति?, गोयमा ! महाविदेहे वासे सिजिझहिति बुझिहिति मुचिहिति || परिनिवाहिति सव्वदुक्खाणमंत करेहिति (सू०९६ ) ॥ खंदओ समत्तो ॥ वितीयसयस्स पढमो ॥२-२|| एवं संपेहेइत्ति 'एवम्' उक्तलक्षणमेव 'संप्रेक्षते' पर्यालोचयति सङ्गतासङ्गतविभागतः 'उचारपासवणभूमि । पडिलेहेईत्ति पादपोपगमनादारादुच्चारादेस्तस्य कर्तव्यत्वादुच्चारादिभूमिप्रत्युपेक्षणं न निरर्थक, 'संपलियंकनिसण्णे'त्ति | पद्मासनोपविष्टः 'सिरसावत्तं ति शिरसाध्याप्तम्-अस्पृष्टम् , अथवा शिरसि आवर्त आवृत्तिरावर्तन-परिभ्रमणं यस्यासौ सधम्यलोपाच्छिरस्यावर्तस्तं, 'सद्धि भत्ताईति प्रतिदिनं भोजनद्वयस्य त्यागात्रिंशता दिनैः पष्टिर्भक्कानि त्यक्तानि ॥१२८॥ भवन्ति 'अणसणाए'त्ति प्राकृतत्वादनशनेन 'छेइत्त'त्ति 'छित्त्वा' परित्यज्य 'आलोइयपडिकते'ति आलोचितंमगुरूणां निवेदितं यदतिचारजातं तत् प्रतिक्रान्तम्-अकरणविषयीकृतं येनासावालोचितमतिकान्तः अथवाऽऽलोचित Mararmera स्कंदक (खंधक) चरित्र ~261~ Page #263 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९५-९६] ला श्वासावालोचनादानात् प्रतिक्रान्तश्च मिथ्यादुष्कृतदानादालोचितप्रतिक्रान्तः 'परिणिव्वाणवतिय'ति परिनिर्वाणंमरणं तत्र यच्छरीरस्य परिष्ठापनं तदपि परिनिर्वाणमेव तदेव प्रत्ययो-हेतुर्यस्य स परिनिर्वाणप्रत्ययोऽतस्तं 'कहिं 8 गए'त्ति कस्यां गती 'कहिं उववण्णेत्ति क देवलोकादी ? इति । 'एगइयाणं'ति एकेषां न तु सर्वेषाम् । 'आउक्खएपाण'ति आयुष्ककर्मदलिकनिर्जरणेन 'भवक्खएणं ति देवभवनिवन्धनभूतकर्मणां गत्यादीनां निर्जरणेन 'ठितिक्खए 'ति आयुष्ककर्मणः स्थितेवेदनेन 'अणंतरंति देवभवसम्बन्धिनं 'चय'न्ति शरीरं 'चइसत्ति त्यक्त्वा, अथवा का'चयति च्यवं-च्यवनं 'चइस'त्ति च्युत्वा कृत्वाऽनन्तरं क गमिष्यति ? इत्येवमनन्तरशब्दस्य सम्बन्धः कार्य इति । द्वितीयशते प्रथमः ॥२-१॥ दीप अनुक्रम [११६-११७] का अथ द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः-केण वा मरणेण मरमाणे जीवे वहइति प्रागुतं, मरणं च मार-1 राणान्तिकसमुदूधातेन समवहतस्यान्यथा च भवतीति समुद्घातस्वरूपमिहोच्यते, इत्येवंसम्बन्धस्यास्वेदमादिसूत्रम्Kा कति णं भंते । समुग्धाया पण्णता ?, गोयमा! सत्त समुग्धाचा पण्णता, तंजहा-वेदणासमुग्धाए एवं समुग्घायपदं छाउमत्थियसमुग्घायवज्जं भाणियब्च, जाव चेमाणियाणं कसायसमुग्घाया अप्पाबहुयं । अणगारस्स भंते ! भावियप्पणो केवलिसमुग्धाय जाव सासयमणागयद्धं चिट्ठति, समुग्धायपदं नेयन्वं (सू०१७) ॥ बितीयसए वितीयोदेसो भाणियब्वो ॥२-२॥ SAREauratonintamational अत्र द्वितीय-शतके प्रथम-उद्देशक: समाप्त: अथ द्वितीय-शतके द्वितीय-उद्देशक: आरभ्यते ~ 262~ Page #264 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७] दीप अनुक्रम [११८] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [२], वर्ग [-], अंतर् शतक [-] उद्देशक [२], मूलं [९७] मुनि दीपरत्नसागरेण संकलित व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः १ ॥ १२९ ॥ 'कह णं भंते ! समुग्याए’त्यादि, तत्र 'हन हिंसागत्योः' इति वचनाद् हननानि - धाताः सम्-एकीभावे उत्-प्राबल्येन ततश्चैकीभावेन प्राबल्येन च घाताः समुद्घाताः अथ केन सहैकीभावः ?, उच्यते, यदाऽऽत्मा वेदनादिसमुद्घातगतो | भवति तदा वेदनाद्यनुभवज्ञानपरिणत एव भवतीति वेदनाद्यनुभवज्ञानेन सहैकीभावः अथ प्राबल्येन घाताः कथम् 2, उच्यते यस्माद्वेदनादिसमुद्घातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्य उदये प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैः सह श्लिष्टान् शातयतीत्यर्थः, अतः प्राबल्येन घाता इति । 'सत्त समुग्धाय'त्ति वेदनासमुद्घातादयः एते च प्रज्ञापनायामिव द्रष्टव्याः, अत एवाह 'छाउमस्थिए 'त्यादि, 'छाउमत्थिय| समुग्धायवचं'ति 'कइ णं भंते ! छाउमत्थिया समुग्धाया पण्णत्ता' इत्यादिसूत्रवर्जितं 'समुग्धायपयंति प्रज्ञापनायाः | पत्रिंशत्तमपदं समुद्घातार्थमिह नेतव्यं तचैवम्— 'कइ णं भंते ! समुग्धाया पण्णत्ता 2, गोयमा ! सत्त समुग्धाया पण्णत्ता, तंजावेयणासमुग्धाए कसायसमुग्धाए' इत्यादि, इह सङ्ग्रहगाथा - "वेयण १ कसाय २ मरणे ३ बेडब्बिय ४ तेयए य ५ आहारे ६ । केवलिए चैत्र ७ भवे जीवमणुस्साण सत्तेव ॥ १ ॥ जीवपदे मनुष्यपदे च सप्त वाच्याः, नारकादिषु तु यथायोगमित्यर्थः, तत्र वेदनासमुद्घातेन समुद्धत आत्मा वेदनीयकर्मपुहलानां शातं करोति, कषायसमुद्घातेन कषायपुद्गलानां मारणान्तिकसमुद्घातेनायुःकर्म्मपुद्गलानां बैकुर्विकसमुद्घातेन समुद्धतो जीवः प्रदेशान् शरीराद्वहिर्निष्काश्य शरीरविष्कम्भवाहल्यमात्रमायामतश्च सोययोजनानि दण्डं निसृजति निसृज्य च यथास्थूलान् Eaton International आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः 'समुद्घात' शब्दस्य अर्थ एवं भेदा: For Parts Use Only ~263~ २ शतके उद्देशः २ समुद्धा ताः सू९७ ॥१२९ ॥ Page #265 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [९७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९७] दीप अनुक्रम [११८] CASEASON544545464 चक्रियशरीरनामकर्मपुद्गलान् प्रारबद्धान् शातयति यथासूक्ष्मांश्चादत्ते, यथोक्तम्-"वेउधियसमुग्धाएणं समोहणइ २ संखेज्जाई जोयणाई दंडं निसिरह २ अहाबायरे पोग्गले परिसाडेइ अहासुहुमे पोग्गले आइयई"त्ति, एवं तैजसाहारकसमुद्घातावपि व्याख्येयौ, केवलिसमुद्घातेन तु समुद्धतः केवली वेदनीयादिकर्मपुद्गलान् शातयतीति, एतेषु च सर्वेप्वपि समुद्घातेषु शरीराजीवप्रदेश निर्गमोऽस्ति, सर्वे चैतेऽन्तर्मुहूर्तमानाः, नवरं केवलिकोऽष्टसामयिका, एते चैके|न्द्रियविकलेन्द्रियाणामादितस्त्रयो, वायुनारकाणां चत्वारः, देवानां पञ्चेन्द्रियतिरश्चां च पञ्च, मनुष्याणां तु सप्तेति ॥ द्वितीयशते द्वितीय उद्देशकः ॥२-२॥ m ere--- अथ तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-द्वितीयोद्देशके समुद्घाताः प्ररूपिताः, तेषु च मारणान्तिकसमुद्पातः, तेन च समबहताः केचित्पृथिवीपुत्पद्यन्त इतीह पृथिव्यः प्रतिपाद्यन्ते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्-.. ___कति णं भंते ! पुढवीओ पन्नत्ताओ, जीवाभिगमे नेरइयाण जो वितिओ उद्देसो सो नेयव्यो, पुढविंद ओगाहित्ता निरया संठाणमेव पाहल्लं। [विक्खंभपरिक्खेवो वपणो गंधो य फासो य॥१॥] जाप किं सब्वपाणा उबवण्णपुब्बा ?, हंतागोयमा असतिं अदुवा अणंतखुत्तो (सू०९८) ॥ पुढवी उऐसो ॥२-३॥ १-वैक्रियसमुद्घातेन समवहन्ति समवहत्य सङ्ख्येयानि योजनानि यावद्दण्डं निःसृजति निःसृज्य च यथायादरान पुद्गलान् परिशा| टयति यथासूक्ष्मान् पुद्गलानादते ।।। अत्र द्वितीय-शतके द्वितीय-उद्देशकः समाप्त: अथ द्वितीय-शतके तृतीय-उद्देशक: आरभ्यते ~264~ Page #266 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [९८] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९८] व्याख्या- 'कइणंभंते ! पुढवीओ'इत्यादि, इहच जीवाभिगमे नारकद्वितीयोद्देशकार्थसङ्ग्रहगाथा-"पुढवी ओगाहित्ता निरया २ शतके प्रज्ञप्तिः संठाणमेव वाहलं । विक्खंभपरिक्खेयो वण्णो गंधो य फासो य ॥ १॥" सूत्रपुस्तकेषु च पूर्वार्द्धमेव लिखितं, शेषाणां उद्दशा अभयदेवी पृथ्व्यधिया वृत्तिः१ विवक्षितार्थानां यावच्छब्देन सूचितत्वादिति, तत्र 'पुढवित्ति पृथिच्यो वाच्याः, ताश्चैवम्-'कइणं भंते ! पुढवीओ पाण साकारः सू९८ माताओ?, गोयमा ! सत्त, तंजहा-रयणप्पमेत्यादि, 'ओगाहित्ता निरय'त्ति पृथिवीमवगाह्य कियहरे नरकाः इति || ॥१३॥ वाच्य, तत्रास्यां रलप्रभायामशीतिसहस्रोत्तरयोजनलक्षवाहल्यायामुपर्येक योजनसहस्रमवगाह्याधोऽप्येक वर्जयित्वा त्रिंश सरकलक्षाणि भवन्ति, एवं शर्कराप्रभादिषु यथायोगं वाच्यं, 'संठाणमेव'त्ति नरकसंस्थानं वाच्य, सत्र ये आवलिका-115 प्रविष्टास्ते वृत्तास्यम्राश्चतुरश्राश्च, इतरे तु नानासंस्थानाः, 'चाहलंति नरकाणां चाहल्यं वाच्यं, तच त्रीणि योजनसह माणि, कधम् ?, अध एक मध्ये शुषिरमेकमुपरि च सङ्कोच एकमिति, 'विक्खंभपरिक्खेवोत्ति एतौ वाच्यौ, तत्र || & सन्यासविस्तृतानां सङ्ग्यातयोजन आयामो विष्कम्भः परिक्षेपश्च, इतरेषां वन्यथेति । तथा वर्णोदयो वाच्याः, ते चात्य-15 न्तमनिष्टा इत्यादि बहु वक्तव्यं यावदयमुद्देशकान्तः, यदुत-'किं सव्वपाणा ?'इत्यादि, अस्य चैवं प्रयोग:-अस्थां रक्षप्रभायां त्रिंशन्नरकलक्षेषु किं सर्वे प्राणादय उत्पन्नपूर्वाः, अत्रोत्तरम्-'असई ति असकृद्-अनेकशः, इदं च वेलाया ॥१३॥ दावपि स्थादतोऽत्यन्तबाहुल्यप्रतिपादनायाह-'अदुबत्ति अथवा 'अणतखुत्तोत्ति 'अनन्तकृत्वा' अनन्तवारानिति ॥ द्वितीयशते तृतीयः ॥२-३ ॥ दीप अनुक्रम [११९-१२१] अत्र द्वितीय-शतके तृतीय-उद्देशकः समाप्त: ~265~ Page #267 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [९९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९९] 45555 दीप अनुक्रम [१२२] तृतीयोद्देशके नारका उक्ताः, ते च पञ्चेन्द्रिया इतीन्द्रियप्ररूपणाय चतुर्थोद्देशकः, तस्य चादिसूत्रम्-. कति भंते ! इंदिया पन्नत्ता, गोयमा! पंचिंदिया पन्नत्ता, तंजहा-पटमिलो इंदियउद्देसो नेयव्यो, A संठाणं बाहुलं पोहत्तं जाव अलोगो (सू०९९)। इंदियउदेसो ।२-४॥ | 'पढमिल्लो इंदियउद्देसओ नेयब्चो'त्ति प्रज्ञापनायामिन्द्रियपदाभिधानस्य पञ्चदशपदस्य प्रथम उदेशकोऽत्र 'नेत& व्यः' अध्येतव्या, तत्र च द्वारगाथा-"संठाणं बाहलं पोहत्तं कइपएसओगाढे । अप्पाबहुपुट्ठपविझविसय अणगार आ हारे ॥१॥" इह च सूत्र पुस्तकेषु द्वारत्रयमेव लिखितं, शेषास्तु तदर्थी यावण्डब्देन सूचिताः, तत्र संस्थानं श्रोत्रादीन्द्रियाणां वाच्यं, तच्चेद-श्रोत्रेन्द्रियं कदम्बपुष्पसंस्थितं चक्षुरिन्द्रियं मसूरकचन्द्रसंस्थितं मसूरकम्-आसनविशेषश्चन्द्रःशशी, अथवा मसूरकचन्द्रो-धान्यविशेषदलं, प्राणेन्द्रियमतिमुक्तकचन्द्रकसंस्थितम् , अतिमुक्तचन्द्रका-पुष्पविशेषदलं, रसनेन्द्रिय क्षुरप्रसंस्थितं स्पर्शनेन्द्रियं नानाकारं, 'बाहडंति इन्द्रियाणां चाहल्यं वाच्यं, तच्चेदं-सर्वाण्यङ्गुलासङ्ख्येयभाग|| बाहल्यानि, 'पोहत्तंति पृथुत्वं, तच्चेद-श्रोत्रचक्षुधाणानामालासमवेयभागो जिहेन्द्रियस्याङ्गलपृथक्त्वं स्पर्शनेन्द्रियस्य च शरीरमानं, 'कइपएस'त्ति अनन्तप्रदेशनिष्पन्नानि पश्चापि 'ओगाढे'त्ति असावेयप्रदेशावगाढानि, 'अप्पाबहुति ४ सर्वस्तोकं चक्षुरवगाहतस्ततः श्रोत्रघागरसनेन्द्रियाणि क्रमेण सङ्ख्यातगुणानि ततः स्पर्शनं त्वसवेयगुणमित्यादि 'पुट-18 पवित्ति श्रोत्रादीनि चलरहितानि स्पृष्टमर्थ प्रविष्टं च गृह्णन्ति 'विसय'त्ति सर्वेषां जघन्यतोऽङ्गलस्थासङ्खये १ श्रोत्रनाणेन्द्रिये क्रमेण सङ्ख्यातगुणे ततो रसनेन्द्रियं संख्येयगुणं ततः स्पर्शनं सङ्ख्येयगुणमित्यादि । * यद्यपि चक्षुषोऽहुलस्य संख्येयभागो विषयः अर्थक्त्वनुपलब्धिस्तथापि अत्र सर्वेषां सामान्येन प्रहणात् जघन्यस्य तेषां असंख्येयभागम भावात् असंख्येयेति ॥le RCM अथ द्वितीय-शतके चतुर्थ-उद्देशक: आरभ्यते ~266~ Page #268 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [९९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत H सूत्रांक [९९] व्याख्या- यभागो विषयः, उत्कर्षतस्तु श्रोत्रस्य द्वादश योजनानि, चक्षुषः सातिरेक लक्षं, शेषाणां च नव योजनानीति, 'अणगारे' है २ शतके त्ति अनगारस्य समुद्घातगतस्य ये निर्जरापुद्गलास्तान्न छद्मस्थो मनुष्यः पश्यतीति, 'आहार'त्ति निर्जरापुद्गलानारका- का उद्देशा४ अभयदेवी है इन्द्रियाधि या वृत्तिः द यो न जानन्ति न पश्यन्ति आहारयन्ति चेत्येवमादि बहु वाच्यम् । अथ किमन्तोऽयमुद्देशकः ? इत्याह-यावदलोकः' अलोकसूत्रान्तः, तच्चेदम्-'अलोगे णं भंते ! किण्णा फुडे कइहिं वा कारहिं फुडे !, गोयमा ! नो धम्मस्थि कारः सू९९ ॥१३॥ सकाएक फुडे जाव नो आगासस्थिकारणं फूडे आगासत्थिकायस्स देसेणं फुडे आकासस्थिकायस्स पएसेहिं फुडे नो पुढ विकाइएणं फुडे जाव नो अद्धासमएणं फुडे एगे अजीवदवदेसे अगुरुलहुए अणंतेहिं अगुरुलहुयगुणेहिं संजुसे सपागासे अणंतभागूणे'त्ति । नालोको धर्मास्तिकायादिना पृथिव्यादिकायैः समयेन च स्पृष्टो-व्याप्तः, तेषां तत्रासरवात्, आकाशास्तिकायदेशादिभिश्च स्पृष्टः, तेषां तत्र सत्त्वात् , एकश्चासावजीवद्रव्यदेशः, आकाशद्रव्यदेशत्वात्तस्येति ॥ द्वितीयशते | चतुर्थः ॥२-४॥ SKHE दीप अनुक्रम [१२२] अनन्तरमिन्द्रियाण्युक्तानि, तद्वशाच्च परिचारणा स्यादिति तन्निरूपणाय पञ्चमोद्देशकस्येदमादिसूत्रम् अण्णउत्थिया णं भंते ! एवमाइक्खंति भासंति पन्नति परवेति, तंजहा-एवं खलु नियंठे कालगए स-|| माणे देवभूएणं अप्पाणेण से णं तत्थ णो अन्ने देवे नो अन्नेसिं देवाणं देवीओ अहिजंजिय २ परियारेइ १ || प्राणो अप्पणचियाओ देवीओ अभिजुंजिय २ परियारेइ २ अप्पणामेव अप्पाणं विउब्विय २ परियारेइ ३| ॥१३१॥ अत्र द्वितीय-शतके चतुर्थ-उद्देशक: समाप्त: अथ द्वितीय-शतके पंचम-उद्देशक: आरभ्यते ~267~ Page #269 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१००] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१००] एगेवि यणं जीवे एगेणं समएणं दो बेदे वेदेव, संजहा-इत्थिवेदं पुरिसवेदं च, एवं परउत्थियवसव्वया | नेपब्वा जाव इस्थिवेदं च पुरिसवेदं च । से कहमेयं भंते ! एवं , गोयमा ! जपणं ते अन्नउस्थिया एवमाइक्खंति जाव इस्थिवेदं च पुरिसवेदं च, जे ते एवमाहंसु मिच्छं ते एचमाहंसु, अहं पुण गोषमा! एवमातिक्खामि भा०प० परू०-एवं खलु नियंठे कालगए समाणे अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवन्ति महिडिएसु जाव महाणुभागेसु दूरगतीसु चिरहितीएसु, से णं तत्थ देवे भवति महिहीए जाव दस दिसामाओ उज्जोवेमाणे पभासेमाणे जाच पडिरूवे । से णं तत्थ अन्ने देवे अन्नेसिं देवाणं देवीओ अमिजंजिय २|| परिपारेर १ अप्पणचियाओ देवीओ अभिजुजिय २ परियारेइ २ नो अप्पणामेव अप्पाणं विउम्चिय २|3 परियारेइ ३, एगेविय णं जीवे एगेणं समएणं एर्ग वेदं वेदेह, तंजहा-इत्थिवेदं वा पुरिसवेदं वा, जं समय इत्थिवेदं वेदेह णो तं समयं पुरुसवेयं वेएइ जं समयं पुरिसवेयं वेएइ नो तं समयं हथिवेयं वेदेइ, इथिवेयस्स उदएणं नो पुरिसवेदं वेएइ, पुरिसवेयस्स उदएणं नो इत्थिवेयं वेएइ, एवं खलु एंगे जीवे एगेणं समएणं एगं| वेदं वेदेइ, तंजहा-इत्थीवेयं वा पुरिसवेयं वा, इत्थी इस्थिवेएणं उदिन्नेणं पुरिसं पत्थेइ, पुरिसो पुरिसवेएणं उदिन्नेणं इल्यि पत्थेइ, दोवि ते अन्नमन्नं पत्थंति, तंजहा-इस्थी वा पुरिसं पुरिसे वा इस्थि ॥ (सू०१००)॥ | 'देवभूएण'ति देवभूतेनात्मना करणभूतेन नो परिचारयतीति योगः, 'से णति असौ निम्रन्थदेवः 'तत्र' देवलोके | 'नो' नैव 'अण्णे'त्ति 'अन्यान् आत्मव्यतिरिक्तान 'देवान्' सुरान १ तथा नो अन्येषां देवानां सम्बन्धिनीर्देवीः 'अभि * दीप अनुक्रम [१२३] *** ** ~268~ Page #270 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१०० ] दीप अनुक्रम [१२३] ““भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः ) शतक [२], वर्ग [-], अंतर-शतक [-], उद्देशक [५] मूलं [ १०० ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीयावृत्तिः १ ॥ १३२ ॥ जुंजिय'त्ति 'अभियुज्य' वशीकृत्य आश्लिष्य वा 'परिचारयति' परिभु णो 'अप्पणचियाओ'ति आत्मीयाः 'अप्पणामेव अप्पाणं विउब्विय'त्ति स्त्रीपुरुषरूपतया विकृत्य, एवं च स्थिते - 'परउत्थियवत्तन्वया णेयव्य'त्ति एवं चेयं ५ | ज्ञातव्या- 'जं समयं इत्थिवेयं वेएइ तं समयं पुरिसवेयं वेएइ जं समयं पुरिसवेयं वेएइ तं समयं इत्थिवेयं वेrs, इत्थिवेयरस वेयणयाए पुरिसवेयं वेएइ पुरिसवेयस्स वेयणयाए इत्थीवेयं वेएइ, एवं 'खलु एगेऽविय णमित्यादि । मिथ्यात्वं चैषामेवं स्त्रीरूपकरणेऽपि तस्य देवस्य पुरुषत्वात् पुरुषवेदस्यैवैकत्र समये उदयो न स्त्रीवेदस्य, स्त्रीवेदपरिवृत्त्या वा स्त्रीवेदस्यैव न पुरुषवेदोदयः, परस्परविरुद्धत्वादिति । 'देवलोएस' त्ति देवजनेषु मध्ये 'उववत्तारो भवति'त्ति प्राकृतरौल्या उपपत्तारो भवन्तीति दृश्यं, 'महिहिए' इत्यत्र यावत्करणादिदं दृश्यम् -'महज्जुइए महाबले महायसे महासोक्ले महाणुभागे हारविराइयवच्छे कडयतुडियर्थभियभुए' त्रुटिका - बाहरक्षिका 'अंगयकुंडलमहगंड कण्णपीढधारी' अङ्गदानि| वाह्याभरणविशेषान् कुण्डलानि कर्णाभरणविशेषान् मृष्टगण्डानि च उल्लिखितकपोलानि कर्णपीठानि कर्णाभरणविशेपान् धारयतीत्येवंशीलो यः स तथा, 'विचित्तहत्थाभरणे विचित्त मालाम उलिम उडे' विचित्रमाला च- कुसुमस्रग् मौलीमस्तके मुकुटं च यस्य स तथा, इत्यादि यावत् 'रिद्धीए जुईए पभाए छायाए अच्चीए तेएणं लेसाए दस दिसाओ उजोवेमाणेत्ति तत्र ऋद्धिः - परिवारादिका युतिः- इष्टार्थसंयोगः प्रभा - यानादिदीहिः छाया-शोभा अचिः-शरीरस्थरत्नादि - ॥१३२॥ | तेजोज्वाला तेजः-शरीराचिः लेश्या - देहवर्णः, एकार्था वैते, उद्योतयन् प्रकाशकरणेन 'पभासेमाणेति 'प्रभासयन' | शोभयन् इह यावत्करणादिदं दृश्यम् 'पासाइए' द्रष्टृणां चित्तप्रसादजनकः 'दरिसणिज्जे' यं पश्यच्चक्षुर्न श्राम्यति 'अ Education Internation For Parts Only २ शतके उद्देशः ५ एकवेदवेदनाधिकारः सू १०० ~ 269~ Page #271 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१००] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१००] भिरूवे' मनोज्ञरूपः 'पडिरूवेत्ति द्रष्टारं २ प्रति रूपं यस्य स तथेति, एकेनैकदैक एव वेदो वेद्यते, इह कारणमाह|'इत्थी इस्थिवेएणमित्यादि ॥ परिचारणायां किल गर्भः स्यादिति गर्भप्रकरणं, तत्र उद्गगम्भे णं भंते ! उद्गगम्भेत्ति कालतो केवश्चिरं होइ ?, गोयमा ! जहनेणं एवं समय उकोसेणं छ॥म्मासा ॥ तिरिक्खजोणियगम्भे गं भंते । तिरिक्खजोणियगम्भेसि कालओ केवचिरं होति ?, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अह संवच्छराई ॥ मणुस्सीगम्भे णं भंते ! मणुस्सीगन्भेसि कालओ केवचिरं होह, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं बारस संवाछराई। (सू०१०१)॥ ___ 'उद्गगम्भे गं' कचित् 'दगगठभे गं'ति एश्यते, तत्रोदकगर्भ:-कालान्तरेण जलमवर्षणहेतुः पुनलपरिणामः, तस्य | चावस्थानं जघन्यतः समयः, समयानन्तरमेव प्रवर्षणात्, उत्कृष्टतस्तु षण्मासान, षण्णां मासानामुपरि वर्षणात् , अयं दाच मार्गशीर्षपीपादिषु वैशाखान्तेषु सन्ध्यारागमेघोत्पादादिलिङ्गो भवति, बदाह-"पौषे समार्गशीर्षे सन्ध्यारागोड म्युदाः सपरिवेषाः । नात्यर्थं मार्गशिरे शीतं पोपेऽतिहिमपातः॥१॥" इत्यादि । | कायभवत्थे णं भंते ! कायभवत्थेत्ति कालओ केवचिरं होह, गोयमा ! जहन्नेणं अंतोमुटुर्स उकोसेणं चउन्धीसं संवच्छराई । (सू०१०२)। मणुस्सपंचेदियतिरिक्खजोणियबीए णं भंते ! जोणियन्भूए केवतियं कालं संचिठ्ठा, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं पारस मुटुत्ता ॥ (सू०१०३)॥ 'कायभवत्थे णं भंते'इत्यादि, काये-जनन्युदरमध्यव्यवस्थितनिजदेह एव यो भवो-जन्म स कायभवस्तत्र तिष्ठति दीप अनुक्रम [१२३] SAREaratunintamatkand ~270~ Page #272 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१०३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१०३]] दीप अनुक्रम [१२६] व्याख्या-IIP यः स कायभवस्था, स च कायभवस्थ इति, एतेन पर्यायेणेत्यर्थः, 'चउव्वीसं संवच्छराईति स्त्रीकाये द्वादश वर्षाणि ||3||२ शतके स्थित्वा पुनर्मृत्वा तस्मिन्नेवात्मशरीरे उत्पद्यते द्वादशवर्षस्थितिकतया, इत्येवं चतुर्विंशतिवर्षाणि भवन्ति । केचिदाहु: उद्देशः ५ अभयदेवी- द्वादश वर्षाणि स्थित्वा पुनस्तत्रैवान्यबीजेन तच्छरीरे उत्पद्यते, द्वादशवर्षस्थितिरिति । उदकतिर्यया वृत्तिःशा एगजीवे गं भंते ! जोणिए बीयन्भूए केवतियाणं पुत्तत्ताए हव्वमागच्छद, गोयमा ! जहनेणं इकस्सीस १०१ मनुष्यग॥१३॥ वा दोण्हं वा तिण्हं वा, उक्कोसेणं सयपुहुत्तस्स जीवाणं पुत्तत्ताए हव्वमागच्छति (सू०१०४)। एगजी-| | कायमवस्थ वस्स भंते ! एगभवग्गहणेणं केवइया जीवा पुत्तत्ताए हव्वमागच्छंति ? गोयमा ! जहन्नेर्ण इकोता बीजकावा दो वा तिन्नि वा, उक्कोसेणं सयसहस्सपुहत्तं जीवा णं पुत्तत्ताए हवमागच्छति, से केणटेणं भंते ! एवं || ली १०२बुच्चइ-जाव हवमागच्छइ , गोयमा ! इत्थीए य पुरिसस्स य कम्मकडाए जोणीए मेहुणवत्तिए नाम सं- १०३पुत्रबी जोए समुप्पज्जइ, ते दुहओ सिणेहं संचिणंति २ तत्थ णं जहन्नेणं एको वा दो वा तिपिण वा उक्कोसेणं सय-काज बीजपुत्रा का सहस्सपुहत्तं जीवाणं पुत्तत्साए हव्वमागकछंति, से तेणटेणं जाव हव्यमागकछह (सू०१०५)। मेहुणे णं|| भिंते सेवमाणस्स केरिसिए असंजमे कजह, गोयमा 1 से जहानामए के पुरिसे रूयनालियं वा चूरना |मः १०४लियं या तत्तेणं कणएणं समभिधंसेजापरिसएणंगोयमा! मेहुणं सेवमाणस्स असंजमे कजा, सेवं भंते । सेवं १०५-१०६ शाभंते ! जाव विहरति ।। (सू०१०६)॥ ॥१३॥ *एगभबग्गहणेणं प्र० Judurary.com ~ 271~ Page #273 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१०४-१०६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१०४१०६] दीप अनुक्रम [१२७ 'एगजीवे णं भंते'इत्यादि, मनुष्याणां तिरश्चां च बीजं द्वादश मुहूर्तान यावद्योनिभूतं भवति, ततश्च गवादीनां शत-11 पृथक्त्यस्यापि वीजं गवादियोनिप्रविष्टं बीजमेव, तत्र च बीजसमुदाये एको जीव उत्पद्यते, स च तेषां बीजस्वामिनां| | सर्वेषां पुत्रो भवतीत्यत उक्तम्-'उकोसेणं सयपुहुत्तस्सेत्यादि । 'सयसहस्सपुहुत्त'ति मत्स्यादीनामेकसंयोगेऽपि शतसहपृथक्त्वं गर्भे उत्पद्यते निष्पद्यते चेत्येकस्यैकभवग्रहणे लक्षपृथक्त्वं पुत्राणां भवतीति, मनुष्ययोनौ पुनरुत्पन्ना अपि बहवो न निष्पद्यन्त इति । इत्थीए पुरिसस्स य' इत्येतस्य 'मेहुणवत्तिए नाम संयोगे समुप्पज्जति' इत्यनेन सम्बन्धः, कस्यामसौ उत्पद्यते ? इत्याइ-कम्मकडाए जोणीए'त्ति नामकर्मनिवर्तितायां योनौ, अथवा कर्म-मदनोद्दीपको व्यापा|| रस्तत कृतं यस्यां साकर्मकृताऽतस्तस्यां मैथुनस्य वृत्तिः-प्रवृत्तियस्मिन्नसौ मैथुनवृत्तिको मैथुनं वा प्रत्ययो-हेतुर्यस्मिन्नसौ स्वा|| थिंकेकप्रत्यये मैथुनप्रत्ययिकः 'नाम'ति नाम नामवतोरभेदोपचारादेतन्नामेत्यर्थः 'संयोगः संपर्कः, 'ते' इति स्त्रीपुरुषो 'दुह|ओ'त्ति उभयतः 'स्लेहरेतःशोणितलक्षणं 'संचिनुत:' सम्बन्धयतः इति ॥ 'मेहुणवत्तिए नाम संजोए'त्ति प्रागुक्तम् , | अथ मैथुनस्यैवासंयमहतुतामरूपणसूत्रम्-'रूयनालियं वत्ति रूतं-कर्पासविकारस्तभृता नालिका-शुषिरवंशादिरूपा | रूतनालिका ताम्, एवं बूरनालिकामपि, नवरं बूर-वनस्पतिविशेषावयवविशेषः, 'समभिद्धंसेज'त्ति रूतादिसमभिधंसनात्, इह चायं वाक्यशेपो दृश्य:-एवं मैथुनं सेवमानो योनिगतसत्त्वान् मेहनेनाभिध्वंसयेत्, एते च किल ग्रन्थान्तरे पश्चेन्द्रियाः श्रूयन्त इति, 'एरिसए ण'मित्यादि च निगमनमिति ॥ पूर्व तिर्यडमनुष्योत्पत्तिर्विचारिता, अथ देवो त्पत्तिविचारणायाः प्रस्तावनायेदमाह-- -१२९] SAREauratonintamatkina ~272~ Page #274 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१०७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१०] व्याख्या तए णं समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिक्खमइ २ बहिया प्रज्ञप्तिः जणवयविहारं विहरति । तेणं कालेणं २ तुंगिया नाम नगरी होल्था षण्णओ, तीसे णं तुंगियाए नगरीए । २ शतके अभयदेवी-४ उद्देशः५ पहिया उत्तरपुरच्छिमे दिसीभाए पुप्फवतिए नाम चेतिए होत्था, वण्णओ, तस्थ णं तुंगियाए नयरीए पहवे का या वृत्तिः१] समणोवासया परिवसंति अड्डा दित्ताविच्छिण्णविपुलभवणसयणासणजाणवाहणाइण्णा बहुधणयाटुजायसव-दा ॥१३॥ रयया आओगपओगसंपउत्सा विच्छड्डियविपुल भत्तपाणा बहुदासीदासगोमहिसगवेलयप्पभूया बहुजणस्सा सू१०७ अपरिभूया अभिगयजीवाजीवा उपलद्धपुण्णपावा आसवसंवरनिजरकिरियाहिकरणबंधमोक्खकुसला असबाहेजदेवासुरनागसुवपणजक्खरक्खसकिनरकिंपुरिसगरुलगंधव्वमहोरगादीएहिं देवगणेहिं निग्गंधाओ पाव-IG यणाओ अणतिकमणिजा णिग्गंधे पावयणे निस्संकिया निकंखिया निव्वितिगिच्छा लट्ठा गहियट्ठा । | पुछियट्ठा अभिगयट्ठा विणिच्छियहा अद्विमिंजपेम्माणुरागरत्ता अयमाउसो । निग्गथे पावयणे अड्डे अयं परम8 सेसे अणढे असियफलिहा अवंगुयद्वारा चियत्तंतेउरघरप्पयेसा बहहिं सीलव्ययगुणवेरमणपश्च क्वाणपोसहोववासेहि, चाउसहमुद्दिपुण्णमासिणीसु पडिपुग्नं पोसहं सम्म अणुपालेमाणे समणे निग्गंथे हाफासुएसणिज्जेणं असणपाणखाइमसाइमेणं वस्थपडिग्गहकंबलपायपुंछणेणं पीढफलगसेज्जासंथारएणं ओसह-18|| ॥१३॥ ट्राभसजेण प पडिलामेमाणा आहापडिग्गहिएहिं तवोकम्मेहि अप्पाणं भावेमाणा विहरंति ॥ (स०१०७)||CI 'अहति आढ्या धनधान्यादिभिः परिपूर्णाः 'दित्त'ति दीक्षा:-प्रसिद्धाः दृप्ता वा-दर्पिताः 'विछिन्नविपुलभ-* दीप अनुक्रम [१३०] तुन्गिका-नगर्या: श्रावका: ~273~ Page #275 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१०७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१०७] वणसयणासणजाणवाहणाइण्णा' विस्तीर्णानि-विस्तारवन्ति विपुलानि-प्रचुराणि भवनानि-गृहाणि शयनासनयान-18 ★ वाहनैराकीर्णानि येषां ते तथा, अथवा विस्तीर्णानि-विपुलानि भवनानि येषां, ते शयनासनयानवाहनानि चाकीर्णानि गुणवन्ति येषां ते तथा, तत्र यानाच्यादि वाहन तु-अश्वादि, 'यहुधणबहुजायरूवरयया बहु-प्रभूतं धन-गणिमा-12 दिक तथा बहु एव जातरूपं-सुवर्ण रजतं च-रूप्य येषां ते तथा, 'आओगपओगसंपउत्सा' आयोगो-द्विगणादि| वृद्ध्यार्थप्रदानं प्रयोगश्च-कलान्तरं तौ संप्रयुक्ती-व्यापारितौ यैस्ते तथा, 'विच्छड्डियविउलभत्तपाणा' विच्छदित-विविमाधमुज्झितं बहलोकभोजनत उच्छिष्टावशेषसम्भवात् विच्छदितं वा-विविधविच्छित्तिमद्विपुल भकंप पानकै च येषां ते | तथा, 'बहुदासीदासगोमहिसगवेलगप्पभूया' बहवो दासीदासा येषां ते गोमहिषगवेलकाश्च प्रभूता येषां ते तथा, गवे-18| लका-उरचाः, 'बहुजणस्स अपरिभूया' बहोर्लोकस्यापरिभवनीयाः, 'आसवे'त्यादी क्रिया:-कायिक्यादिकाः 'अधिकरणं गत्रीयन्त्रकादि 'कुसल'त्ति आश्रवादीनां हेयोपादेयतास्वरूपवेदिनः, 'असहेज्जेत्यादि, अविद्यमान साहाय्यं-12 परसाहायकम् अत्यन्तसमर्थत्वाधेषां तेऽसाहाय्यास्ते च ते देवादयश्चेति कर्मधारयः, अथवा व्यस्तमेवेदं तेनासाहाय्या-18 आपद्यपि देवादिसाहायकानपेक्षाः स्वयं कृतं कर्म स्वयमेव भोक्तव्यमित्यदीनमनोवृत्तय इत्यर्थः अथवा पाषण्डिभिः | प्रारब्धाः सम्यक्त्वाविचलनं प्रति न परसाहाय्यमपेक्षन्ते, स्वयमेव तत्प्रतिघातसमर्थत्वाजिनशासनात्यन्तभावितत्वाश्चेति || तत्र देवा-पैमानिकाः 'असुरे'ति असुरकुमाराः 'नाग'त्ति नागकुमाराः, उभयेऽप्यमी भवनपतिविशेषाः, 'सुवण्ण'त्ति | & सद्वर्णाः ज्योतिष्काः यक्षराक्षसकिंनरकिंपुरुषा:-व्यन्तरविशेषाः 'गरुल'त्ति गरुडध्वजाः सुपपर्णकुमारा:-भवनपतिवि दीप अनुक्रम [१३०] GRESCRCTS* तुन्गिका-नगर्या: श्रावका: ~274~ Page #276 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१०७] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१०] दीप अनुक्रम [१३०] व्याख्या-1 शेषाः गन्धर्वा महोरगाश्च-व्यन्तरविशेषाः 'अणतिकमणिजत्ति अनतिक्रमणीया:-अचालनीयाः, 'लहत्ति अर्थश्रय- २ शतके प्रज्ञप्तिः णात् 'गहिय?'त्ति अर्थावधारणात् 'पुच्छिय'त्ति सांशयिकार्थप्रश्नकरणात् 'अभिगहियत्ति प्रनितार्थस्याभिगमनात् अभयदेवी विणिच्छियहत्ति ऐदम्पर्यार्थस्योपलम्भाद् अत एव 'अद्विमिजपेम्माणुरागरत्ता' अस्थीनि च-कीकसानि मिञ्जा तुङ्गिकाया वृत्तिः१ |च-तन्मध्यवर्ती धातुरस्थिमिजास्ताः प्रेमानुरागेण-सर्वज्ञप्रवचनप्रीतिरूपकुसुम्भादिरागेण रक्ता इव रक्ता येषां ते तथा, श्रावकाः ॥१३५॥ अथवाऽस्थिमिजासु जिनशासनगतप्रेमानुरागेण रक्ता ये ते तथा, केनोल्लेखेन? इत्याह-'अयमाउसो'इत्यादि, अयमिति प्राकृतत्वादिदम् 'आउसो'त्ति आयुष्मन्निति पुत्रादेरामन्त्रणं 'सेसे'त्ति शेष-निर्ग्रन्थप्रवचनव्यतिरिक्तं धनधान्यपुत्रकलत्रमित्र कुप्रवचनादिकमिति, 'ऊसियफलिह'त्ति उच्छ्रितम्-उन्नतं स्फटिकमिव स्फटिक चित्तं येषां ते उच्छितस्फटिकाः मौनीन्द्रप्रवचनावाप्त्या परितुष्टमानसा इत्यर्थ इति वृद्धव्याख्या, अन्ये वाहुः-उच्छ्रितः-अर्गलास्थानादपनीयो कृतो नमू |तिरश्चीनः कपाटपश्चाद्भागादपनीत इत्यर्थः परिधः-अर्गला येषां ते उच्छ्रितपरिणाः, अथवोच्छ्रितो-गृहद्वारादपगतः परियो। ला येषां ते उच्छ्रितपरिधाः, औदार्यातिशयादतिशयदानदायित्वेन भिक्षुकाणां गृहप्रवेशनार्थमनर्गलितगृहद्वारा इत्यर्थः, 'अवंगु-12 यदुवारे'ति अप्रावृतद्वाराः कपाटादिभिरस्थगित गृहद्वारा इत्यर्थः, सद्दर्शनलाभेन न कुतोऽपि पाण्डिकाद्विभ्यति, शोभनमापरिग्रहेणोद्घाटशिरसस्तिष्ठन्तीति भाव इति वृद्धव्याख्या, अन्ये त्वाहुः-भिक्षुकमवेशार्थमौदार्यादस्थगितगृहद्वारा इत्यर्थः, 'चियत्तंतेउरघरप्पवेसा' 'चियत्तो'त्ति लोकानां प्रीतिकर एवान्तःपुरे वा गृहे वा प्रवेशो येषां ते तथा, अतिधार्मिकतया सर्वत्रानाशङ्कनीयास्त इत्यर्थः, अन्ये त्वाहुः-'चियत्तोत्ति नाप्रीतिकरोऽन्तःपुरगृहयोः प्रवेशः-शिष्टजनप्रवेशनं ॥१३५। तुन्गिका-नगर्या: श्रावका: ~275~ Page #277 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१०७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१०७] येषां ते तथा, अनीर्ष्यालुताप्रतिपादनपरं चेत्थं विशेषणमिति, अथवा 'चियत्तो'त्ति त्यक्तोऽन्तःपुरगृहयोः परकीययोयथाकथश्चित्प्रवेशो यैस्ते तथा, 'बहुर्हि'इत्यादि, शीलवतानि-अणुव्रतानि गुणा-गुणवतानि विरमणानि-औचित्येन | रागादिनिवृत्तयःप्रत्याख्यानानि-पौरुष्यादीनि पौषध-पर्वदिनानुष्ठानं तत्रोपवास:-अवस्थानं पौषधोपवासः,एषां द्वन्द्वोऽत|स्तैर्युक्ता इति गम्यम् । पौषधोपवास इत्युक्तं, पौषधं च यदा यथाविधं च ते कुर्वन्तो विहरन्ति तद्दर्शयन्नाह-चाउइसे त्यादि, इहोद्दिष्टा-अमावास्या 'पडिपुषणं पोसह ति आहारादिभेदाच्चतुर्विधमपि सर्वतः 'वस्थपडिग्गहकंबलपायपुंछणणं'ति इह पतबह-पात्रं पादप्रोञ्छनं-रजोहरण 'पी'त्यादि पीठम्-आसनं फलकम्-अवष्टम्भनफलक शय्यावसतिव॒हत्संस्तारको वा संस्तारको-लघुतरः एषां समाहारद्वन्द्वोऽतस्तेन 'अहापरिग्गहिएहिं ति यथाप्रतिपन्नने पुनसिं नीतैः॥ | तेणं कालेणं २ पासावधिज्जा धेरा भगवंतो जातिसंपन्ना कुलसंपन्ना बलसंपन्ना रूवसंपन्ना विणयसं-19 | पन्ना णाणसंपन्ना दसणसंपन्ना चरित्तसंपन्ना लज्जासंपन्ना लाघवसंपन्ना ओयंसी तेयंसी वर्चसी जसंसी जियकोहा जियमाणा जियलोमा जियनिदा जितिंदिया जियपरीसहा जीवियासमरणभयविप्पमुक्का जाव कुत्तियावणभूता बहुस्सुया बहुपरिवारा पंचहि अणगारसएहिं सद्धिं संपरिबुडा अहाणुपुचि चरमाणा |गामाणुगामं दूइज्जमाणा सुहंसुहेणं विहरमाणा जेणेव तुंगिया नगरी जेणेव पुष्पवतीए चेहए तेणेव उवाग-1 छंति २ अहापडिरूवं उग्गहं उगिणिहत्ता णं संजमेणं तवसा अप्पाणं भावेमाणे विहरति ॥ (सू०१०८)। दीप अनुक्रम [१३०] तुन्गिका-नगर्या: श्रावका: ~ 276~ Page #278 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१०८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: पाप प्रत सूत्रांक [१०८] व्याख्या- 'घर'त्ति श्रुतवृद्धाः 'रूवसंपन्न'त्ति इह रूपं-सुविहितनेपथ्यं शरीरसुन्दरता वा तेन संपन्ना-युक्ता रूपसंपन्नाः'लज्जा लाघ |२ शतके प्रज्ञप्तिः वसंपन्न'त्ति लज्जा-प्रसिद्धा संयमो वा लाघवं-द्रव्यतोऽल्पोपधित्वंभावतो गौरवत्यागः, ओयंसी'ति ओजस्विनों मानसाव- उद्दशा ५ अभयदेवीया वृत्तिः१४ | टम्भयुक्ताः 'तेयंसी'ति 'तेजस्विनः' शरीरप्रभायुक्ताः वचंसी'ति 'वर्चस्विनः' विशिष्टप्रभावोपेताः 'वचस्विनो वा' विशिष्टवचनयुक्का जसंसी'ति ख्यातिमन्तः,अनुस्वारश्तेषु प्राकृतत्वात् 'जीवियासमरणभयविप्पमुफत्ति जीविताशया मरणभ-ला त्यागमः सू १०८ ॥१३६॥ | येन च विप्रमुक्का येते तथा, इह यावत्करणादिदं दृश्य-तवष्पहाणा गुणप्पहाणा' गुणाश्च संयमगुणाः, तपःसंयमग्रहण चेह | तपःसंयमयोः प्रधानमोक्षाङ्गताभिधानार्थ, तथा 'करणप्पहाणा चरणप्पहाणा' तत्र करणं-पिण्डविशुयादि चरणं-व्रतश्रमणधर्मादि निग्गहप्पहाणा' निग्रहः-अन्यायकारिणां दण्डः 'निच्छयप्पहाणा' निश्चय:-अवश्यंकरणाभ्युपगमस्तत्त्वनिर्णयो वा 'महवप्पहाणा अज्जवप्पहाणा' ननु जितक्रोधादित्वाम्माईवादिप्रधानत्वमवगम्यत एव तरिक मार्दवेत्यादिना , उच्यते, तत्रोदयविफलतोक्का मार्दवादिप्रधानत्वे तुदयाभाव एवेति, लाघवप्पहाणा' लाघव-क्रियासु दक्षत्वं 'खंतिष्पहाणा मुत्तिप्प-15 & हाणा एवं विजामतवेयबभनयनियमसच्चसोयप्पहाणा 'चारुपण्णा' सत्प्रज्ञाः 'सोही' शुद्धिहेतुत्वेन शोधयः सुहृदो वा-|| मित्राणि जीवानामिति गम्यम, 'अणियाणा अप्पस्सुया अबहिल्लेसा सुसामण्णरया अच्छिद्दपसिणवागरणे'ति अग्छिद्राणि-अविरलानि निर्दषणानि वा प्रश्नव्याकरणानि येषां ते तथा, तथा 'कुत्तियावणभूय'त्ति कुत्रिक-स्वर्गमत्त्व-IIP॥१३॥ पाताललक्षणं भूमित्रयं तत्सम्भवं वस्त्वपि कुत्रिक तत्संपादक आपणो-हट्टः कुत्रिकापणस्तजूताः समीहितार्थसम्पादनल-| 55555555 दीप अनुक्रम [१३१] ~ 277~ Page #279 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१०८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१०८] ब्धियुक्तत्वेन सकलगुणोपेतत्वेन वा तदुपमाः, 'सद्धिति सार्द्ध सहेत्यर्थः 'संपरिकृताः' सम्यकपरिवारिताः परिकरभावेन परिकरिता इत्यर्थः पञ्चभिः श्रमणशतैरेव ॥ | तए णं तुगियाए नगरीए सिंघाडगतिगचउपचचरमहापहपहेसु जाव एगदिसाभिमुहा णिज्जायंति, तए णं ||3| लाते समणोवासया इमीसे कहाए लट्ठा समाणा हहतुट्ठा जाच सहावेंति २ एवं वदासी-एवं खलु देवाणुप्पिया ! पासावञ्चेज्जा धेरा भगवंतो जातिसंपन्ना जाव अहापडिरूवं उग्गहं उम्पिण्हित्ता णं संजमेणं तवसा * अप्पाणं भावेमाणा विहरति, तं महाफलं खलु देवाणुप्पिया ! तहारूवाणं थेराणं भगवंताणं णामगोय|स्सवि सवणयाए किमंग पुण अभिगमणवंदणनमंसणपडिपुच्छणपज्जुवासणयाए ? जाव गहणयाए, तंग च्छामो णं देवाणुप्पिया । धेरे भगवते वंदामो नमसामो जाव पजुबासामो, एवं णं इह भवे वा परभवे वा ट्राजाव अणुगामियत्ताए भविस्सतीतिकट्ट अन्नमन्नस्स अंतिए एयमढे पडिसुणेति २ जेणेव सयाई २ गिहाई|| द तेणेव उवागच्छंति २ ण्हाया कयवलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाई मंगल्लाई वत्थाई पवराई परिहिया अप्पमहग्धाभरणालंकियसरीरा सएहिं २ गेहेहिंतो पडिनिक्खमंति २त्सा एगयो मेलायति २ पायबिहारचारेणं तुंगियाए नगरीए मझमज्झेणं णिगच्छति २ जेणेव पुष्फवतीए चेहए तेणेच उचागच्छंति २ थेरे भगवते पंचविहेणं अभिगमेणं अभिगच्छंति, तंजहा-सचित्ताणं दवाणं विउसरणयाए १ अचित्ताणं दवाणं अविउसरणयाए २ एगसाडिएणं उत्तरासंगकरणेणं ३ चक्खुप्फासे अंजलिप्पग्ग दीप अनुक्रम [१३१] FaPranaamwan uncom ~ 278~ Page #280 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१०९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१०९] व्याख्या-5 हेणं ४ मणसो एगत्तीकरणेणं ५ जेणेव थेरा भगवंतो तेणेव उवागच्छति २ तिक्खुत्तो आयाहिणं पयाहिणं शतके प्रज्ञप्तिःकरेइ २ जाव तिविहाए पज्जुवासणाए पजुवासंति ॥ (सू०१०९)॥ उद्देशा५ अभयदेवीXI सिंघाडग'त्ति शृङ्गाटकफलाकार स्थानं त्रिक-रथ्यात्रयमीलनस्थानं चतुष्क-रथ्याचतुष्कमीलनस्थानं चत्वरं-वत्त पर्युपासना या वृत्तिः१ काररथ्यामीलनस्थानं महापथो-राजमार्गः पन्था-रथ्यामात्रं यावत्करणाद् 'बहुजणसद्दे इ वा' इत्यादि पूर्व आख्यानमत्र सू १०९ ॥१३७॥ दृश्य 'एयमह पडिमुणेति त्ति अभ्युपगच्छन्ति 'सयाई २'ति स्वकीयानि २ 'कयवलिकम्मति स्नानानन्तरं कृतं बलिकर्म यैः स्वगृहदेवतानां ते तथा, 'कयकोउयमंगलपायच्छित्त'त्ति कृतानि कौतुकमशलान्येव प्रायश्चित्तानि दुःस्वमादिविघातार्थमवश्यकरणीयत्वाचस्ते तथा, अन्ये त्वाः-पायच्छित्त'त्ति पादेन पादे वा छुप्ताक्षक्षुर्दोषपरिहारार्थ || Bा पादच्छुप्ताः कृतकौतुकमङ्गलाच ते पादच्छुप्ताश्चेति विग्रहः, तत्र कौतुकानि-मपीतिलकादीनि मङ्गलानि तु-सिद्धार्थकद-Dil 18॥ध्यक्षतर्वाङ्करादीनि 'सुद्धप्पायेसाईति शुद्धात्मनां वैष्याणि-पोचितानि अथवा शुद्धानि च तानि प्रवे-18 श्यानि च-राजादिसभाप्रवेशोचितानि शुद्धप्रवेश्यानि 'वत्थाई पवराई परिहिय'त्ति कचिदृश्यते, कचित्र 'वत्थाई सापचरपरिहिय'त्ति, तत्र प्रथमपाठो व्यक्ता, द्वितीयस्तु प्रवरं यथाभवत्येवं परिहिताः प्रवरपरिहिताः'पायविहारचारेण ति || Mपादविहारेण न यानविहारेण यथारो-मनं स तथा तेन 'अभिगमेणं'ति प्रतिपस्या 'अभिगच्छन्ति' तत् समीपं अभि-1 गच्छन्ति 'सचित्ताणंति पुष्पताम्बूलादीनां 'विउसरणयाए'त्ति 'व्यवसर्जनया' त्यागेन 'अचित्ताण ति वस्त्रमुद्रिकादी-1 नाम् 'अविउसरणयाए'त्ति अत्यागेन 'एगसाहिएण'ति अनेकोत्तरीयशाटकानां निषेधार्थमुक्तम् 'उत्तरासंगकर-10 SASAASASKA** दीप अनुक्रम [१३२] ~ 279~ Page #281 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१०९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१०९]] णणं ति उत्तरासङ्गः-उत्तरीयस्य देहे न्यासविशेषः 'चक्षुःस्पर्श' दृष्टिपाते 'एगत्तीकरणेणं'ति अनेकत्वस्य-अनेकालम्बनत्वस्य एकत्वकरणम्-एकालम्बनत्वकरणमेकत्रीकरणं तेन 'तिविहाए पजुवासणाए'त्ति, इह पर्युपासनात्रैविध्यं मनो-ल वाकायभेदादिति ॥ | तए णं ते थेरा भगवंतो तेसिं समणोवासयाणं तीसे य महतिमहालियाए चाउजामं धम्म परिकहेंति जहा केसिसामिस्स जाच समणोवासियत्ताए आणाए आराहगे भवति जाव धम्मो कहिओ। तए ण ते ६ समणोवासया घेराणं भगवंताणं अंतिए धम्मं सोचा निसम्म हट्ट तुट्ठ जाव हयहियया तिक्खुत्तो आयाहिणप्पयाहिणं करेंति २ जाच तिचिहाए पज्जुवासणाए पजुवासति २ एवं वदासी-संजमे थे भंते ! किंफले ? तवे णं भंते ! किंफले ?, तर ते घेरा भगवंतो ते समणोवासए एवं वदासी-संजमे थे अज्जो ! अणण्यफले तवे चोदाणफले, तए णं ते समणोवासया धेरे भगवंते एवं वदासी-जतिर्ण भंते ! संजमे अणण्हयफले में तवे वोदाणफले किंपत्तियं णं भंते देवा देवलोएसु उववजंति, तत्व णं कालियपुत्ते नाम धेरेते समणोबासए एवं वदासी-पुब्बतवेणं अजो। देवा देवलोएसु उववति, तत्थ णं मेहिले नाम थेरे ते समणोवासए एवं ४ शवदासी-पुब्वसंजमेणं अजो! देवा देवलोएसु उववजंति, तत्थ णं आणंदरक्खिए णामं धेरे ते समणोवासए । एवं वदासी-कम्मियाए अज्जो ! देवा देवलोएम उववजंति, तत्थ णं कासवेणामं धेरे ते समणोवासए एवं वदासी-संगियाए अजो ! देवा देवलोएसु उववजंति, पुब्वतवेणं पुब्धसंजमेणं कम्मियाए संगियाए अनो। दीप अनुक्रम [१३२] PRIMGorary.org ~280~ Page #282 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [११०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [११०] दीप अनुक्रम [१३३] व्याख्या- देवा देवलोएसु उवववति, सच्चे णं एस अड्डे नो चेव णं आयभाववत्तब्वयाए, तए णं ते समणोवासया धेरे- २ शतके प्रज्ञप्तिः - हिं भगवतेहिं इमाई एयारवाई वागरणाई वागरिया समाणा हतुट्टा थेरे भगवंते वदति नमसंति २ पसि-1| उद्देशः ५ अभयदेवीणाई पुच्छंति २ अट्ठाई उवादियति २ उट्ठाइ उद्देति २ थेरे भगवते तिक्खुत्तो वंदति णमसंति २ थेराण | यावृत्तिः भगवं० अंतियाओ पुष्फवतियाओ चेइयाओ पडिनिक्खमंति २ जामेव दिसि पाउन्भूपा तामेव दिसि || ॥१३८॥ पडिगया ॥ तए णं ते थेरा अन्नया कयाई तुंगियाओ पुष्फवतिचेइयाओ पडिनिगच्छह २ बहिया जणवय विहारं विहरह (सू० ११०)॥ 'महइमहालियाए'त्ति आलप्रत्ययस्य स्वार्थिकत्वान्महातिमहत्याः 'अणण्हयफले'त्ति न आश्रवः अनाश्रवः अनाद्र श्रवो-नवकम्मोनुपादानं फलमस्येत्यनाश्रवफलः संयमः 'चोदाणफले'त्ति 'दाए लवने' अथवा 'दैप शोधने' इति वच-15 नाद् व्यवदान-पूर्वकृतकर्मवनगहनस्य लवनं प्राक्कृतकर्मकचवरशोधनं वा फलं यस्य तद्व्यवदानफलं तप इति । किंप-1 |त्तिय'ति का प्रत्ययः-कारणं यत्र तत् किंप्रत्ययं ?, निष्कारणमेव देवा देवलोकेषुत्पद्यन्ते तपःसंयमयोरुक्तनीत्या तद-31 | कारणत्वादित्यभिप्रायः। 'पुच्वतचेणं'ति पूर्वतपः-सरागावस्थाभावि तपस्या, वीतरागावस्थाऽपेक्षया सरागावस्थायाः | पूर्वकालभावित्वात्, एवं संयमोऽपि अयथाख्यातचारित्रमित्यर्थः, ततश्च सरागकृतेन संयमेन तपसा च देवत्वावाप्तिः ॥१३८॥ रागांशस्य कर्मबन्धहेतुत्वात् । 'कम्मियाए'त्ति कर्म विद्यते यस्थासौ कर्मी तद्भावस्तत्ता तया कम्मितया, अन्ये त्वाहु-151 कर्मणां विकारः कार्मिका तयाऽक्षीणेन कर्मशेषेण देवत्वावाप्तिरित्यर्थः, 'संगियाए'त्ति सङ्गो यस्यास्ति स सगी तद्भा ~ 281~ Page #283 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [११० ] दीप अनुक्रम [१३३] ““भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः ) शतक [२], वर्ग [-], अंतर् शतक [-], उद्देशक [ ५ ], मूलं [११०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः वस्तत्ता तया, ससङ्गो हि द्रव्यादिषु संयमादियुक्तोऽपि कर्म बनाति ततः सङ्गितया देवत्वावाप्तिरिति, आह च - "पुचतवसंजमा होंति रागिणो पच्छिमा अरागस्स । रागो संगो कुत्तो संगा कस्मं भवो तेणं ॥ १ ॥” 'सबै ण'मित्यादि सत्योऽयमर्थः कस्मात् ? इत्याह- 'नो चेव ण' मित्यादि नैवात्मभाववक्तव्यतयाऽयमर्थः, आत्मभाव एव-स्वाभिप्राय एव न वस्तुतत्त्वं वक्तव्यो वाच्योऽभिमानाद्येषां ते आत्मभाववक्तव्यास्तेषां भाव-आत्मभाववक्तव्यता- अहंमानिता तथा न वय महंमानितयैवं ब्रूमः अपि तु परमार्थ एवायमेवंविध इति भावना ॥ ते काले २ रायगिहे नाम नगरे जाव परिसा पडिगया, तेणं कालेणं २ समणस्स भगवओ महावीरस्स जेहे अंतेवासी इंदभूतीनामं अणगारे जाव संखित्तविउलतेय लेस्से छछणं अनिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे जाव विहरति । तए णं से भगवं गोयमे छट्ठक्खमणपारणगंसि पढमाए | पोरिसीए सज्झायं करेइ बीयाए पोरिसीए झाणं झियायह तहयाए पोरिसीए अतुरियमचवलमसंभंते मुह| पोत्तियं पडिलेहेइ २ भायणाई वत्थाई पडिलेहेइ २ भाषणाई पमजइ २ भाषणाई उग्गाह २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं बंदर नमसह २ एवं वदासी - इच्छामि णं भंते ! तुम्भेहिं अन्भन्नाए छट्टक्खमणवारणगंसि रायगिहे नगरे उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडिसए, अहासुहं देवाणुपिया ! मा पडिबंधं, तए णं भगवं गोयमे समणेण भगवया महा १ रागिणस्तपः संयमी देवत्वकारणे (पूर्वी) अरागिणोऽन्त्यौ रागः सङ्ग उक्तः सङ्गात् कर्म्म तेन भयो जायते ॥ १ ॥ Eaton International For Park Use Only ~ 282~ Page #284 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१११] दीप अनुक्रम [१३४] ““भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः ) शतक [२], वर्ग [-], अंतर-शतक [-], उद्देशक [५] मूलं [ १११] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्ति: अभयदेवीया वृत्तिः १ ॥१३९॥ वीरेणं अन्भणुनाए समाणे समणस्स भगवओ महावीरस्स अंतियाओ गुणसिलाओ चेहयाओ पडिनिक्खमहू २ अतुरियमचवलमसंभंते जुगंतरपलोयणाएं दिट्ठीए पुरओ रियं सोहेमाणे २ जेणेव रायगिहे नगरे | तेणेव उपागच्छइ २ रायगिहे नगरे उथनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्वायरियं अदइ । तए णं से भगवं गोयम रायगिहे न० जाव अडमाणे बहुजणस निसामेइ एवं खलु देवाणुपिया ! तुझियाए नग| रीए बहिया पुष्फवतीए चेएह पासावचिज्जा थेरा भगवंतो समणोवासएहिं इमाई एयारूबाई वागरणाई पुच्छिया-संजमे णं भंते! किंफले ? तवे णं भंते । किंफले ?, तए णं ते घेरा भगवंतो ते समणोवासए एवं वदासी-संजमे णं अजो ! आणण्यफले तवे बोदाणफले तं चैव जाब पुव्वतवेणं पुण्यसंजमेणं कम्मियाए संगियाए अजो ! देवा देवलोएस उबवर्जति, सच्चे णं एसमट्टे णो चेव णं आयभाववत्तध्वया ॥ से कहमेयं मण्णे एवं १, तए णं समणे० गोयमे इमीसे कहाए लडट्ठे समाणे जायस जाव समुप्पक्षकोहल्ले अहापज्जत्तं समुदाणं गेण्हइ २ रायगिहाओ नगराओ पडिनिक्खमइ २ अतुरियं जाव सोहेमाणे | जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे तेणेव उवा० सम० भ० महावीरस्स अदूरसामंते गमणागमणए पडिक्कमइ एसणमणेसणं आलोपइ २ भत्तपाणं पडिसेह २ समणं भ० महावीरं जाव एवं वयासी एवं खलु भंते । अहं तुम्मेहिं अम्भणुण्णाए समाणे रायगिहे नगरे उच्चनीयमज्झिमाणि कुलाणि घर समुदाणस्स भिक्खायरियाए अडमाणे बहुजणसद्दं निसामेति (मि), एवं खलु देवा० तुंगियाए नगरीए बहिया Eucation Internation पार्श्वपत्य स्थवीर सार्ध गौतमस्वामिन: प्रश्न: For Parts Only ~ 283~ २ शतके उद्देशः ५ स्थविरसा||मर्थ्यं गौत मप्रश्नः सू १११ ॥१३९॥ Page #285 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१११] दीप अनुक्रम [१३४] BACHE पुष्फवईए चेइए पासावचिज्जा घेरा भगवंतो समणोवासएहिं इमाई एयारूवाई वागरणाई पुच्छिया-संजमे भंते ! किंफले ? तवे किंफलेतं चेव जाव सच्चे गं एसमढे णो चेव णं आयभाववत्तव्वयाए, तं पभू णं ४ भंते! ते घेरा भगवंतो तेर्सि समणोवासयाणं इमाई एयारूवाई बागरणाई वागरित्तए उदाहु अप्पभू, समिया णं भंते ! ते घेरा भगवंतो तेसिं समणोचासयाणं इमाई एयारवाई वागरणाई वागरित्तए उदाह असमिया ? आउजिया णं भंते ! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारूवाई वागरणाई वाग-1 रित्तए ? उदाह अणाउजिया पलिजजिया णं भंते !ते थेरा भगवंतो तेसिं समणोवासयार्ण इमाई एया रूवाई वागरणाई वागरित्तए उदाहु अपलिउजिया ?, पुव्वतवेणं अज्जो ! देवा देवलोएमु उववजंति पुव्वसं#जमेणं कम्मियाए संगियाए अजो। देवा देवलोएसु उववजंति, सच्चे णं एसमढे णो चेवणं आयभाववत्त ब्वयाए, पभू णं गोयमा! ते घेरा भगवंतो तेसिं समणोवासयाणं इमाई एयारवाई वागरणाई वागरेत्तए, लाणो चेव णं अप्पभू, तह चेव नेयव्यं अवसेसियं जाव पभू समियं आउजिया पलिउजिया जाव सचे णं एस-IN मढे णो चेव णं आयभाववत्तव्वयाए, अहंपि णं गोयमा एवमाइक्खामि भासेमि पण्णवेमि परूवेमि पुवतवेणं देवा देवलोएसु उववजंति पुब्धसंजमेणं देवा देवलोएसु उववर्जति कम्मियाए देवा देवलोएम उववजंति संगियाए देवा देवलोएसु उववजंति, पुब्बतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अज्जो देवा देवलोएसु उववनति, सचे णं एसमढे णो चेव णं आयभाववत्तव्वयाए ॥ (सू०१११)॥ SEXCAREERSANG पापित्य-स्थवीर सार्ध गौतमस्वामिन: प्रश्न: ~ 284~ Page #286 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१११] व्याख्या । 'अतुरिय'ति कायिकत्वरारहितम् 'अचवलं'ति मानसचापल्यरहितम् 'असंभंते'त्ति असंभ्रान्त ज्ञानः 'घरसमुदा-18/ प्रज्ञप्तिः Mणस्स' गृहेषु समुदान-भैक्षं गृहसमुदानं तस्मै गृहसमुदानाय 'भिक्खायरियाए'त्ति भिक्षासमाचारेण 'जुगतरपलोय- उद्देशः५ स्थविरसाPणाए'त्ति युग-यूपस्तत्प्रमाणमन्तरं-स्वदेहस्य दृष्टिपातदेशस्य च व्यवधानं प्रलोकयति या सा युगान्तरप्रलोकना तया र या वृत्तिः१४ ६ मध्ये गौतदृष्ट्या 'रिय'ति ई- गमनम् ।। मप्रश्न: ॥१४॥ | 'से कहमेयं मपणे एवं'ति अथ कथमेतत् स्थविरवचनं मन्ये इति वितर्कार्थो निपातः 'एवम्' अमुना प्रकारेणेति || सू १११ बहुजनवचनं 'पभू णति 'प्रभवः' समर्थास्ते 'समिया णं'ति सम्यगिति प्रशंसाओं निपातस्तेन सम्यक् ते व्याकर्तुं || वर्तन्ते अधिपर्यासास्त इत्यर्थः समश्चन्तीति वा सम्यञ्चः समिता वा-सम्यक्पवृत्तयः श्रमिता वा-अभ्यासवन्तः 'आउ-|| ४ जिय'त्ति 'आयोगिकाः' उपयोगवन्तो ज्ञानिन इत्यर्थः जानन्तीति भावः 'पलिउज्जिय'त्ति परि-समन्ताद् योगिकाः परिज्ञानिन इत्यर्थः परिजानन्तीति भावः॥ अनन्तरं श्रमणपर्युपासनासंविधानकमुक्तम्, अथ सा यत्फला तदर्शनार्थमाह-ना तहारूवं भंते ! समर्ण वा माहणं था पजुवासमाणस्स किंफला पजुवासणा?, गोयमा ! सवणफला, से णं भंते । सवणे किंफले?, णाणफले, से णं भंते ! नाणे किंफले', विष्णाणफले, से णं भंते ! विनाणे || ॥१४॥ किंफले, पचक्खाणफले, सेणं भंते ! पबक्खाणे किंफले १, संजमफले, से णं भंते! संजमे किंफले , अण-18 |ण्यफले, एवं अणण्हये तवफले, तवे चोदाणफले, चोदाणे अकिरियाफले, से णं भंते ! अकिरिया किं दीप अनुक्रम [१३४] पापित्य-स्थवीर सार्ध गौतमस्वामिन: प्रश्न: ~285~ Page #287 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग -], अंतर्-शतक [-], उद्देशक [५], मूलं [११२] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [११२] गाथा फला, सिद्धिपज्जवसाणफला पण्णत्ता गोयमा !, गाहा-सवणे णाणे य विणाणे पञ्चक्खाणे य संजमे । || अणण्हए तवे चेव चोदाणे अकिरिया सिद्धी॥१॥(सू० ११२)॥ | 'तहारूव'मित्यादि 'तधारूपम्' उचितस्वभावं कश्चन पुरुष श्रमणं वा तपोयुक्तम् , उपलक्षणत्वादस्योत्तरगुणवन्तमित्यर्थः, 'माहनं वा' स्वयं हनननिवृत्तवात्परं प्रति मा हनेतिवादिनम् , उपलक्षणत्वादेव मूलगुणयुक्तमिति भावः, वा| शब्दी समुच्चये, अथवा 'श्रमणः' साधुः 'माहनः' श्रावकः 'सवणफले'ति सिद्धान्तश्रवणफला, 'णाणफले'त्ति श्रुतज्ञानफलं, श्रवणाद्धि श्रुतज्ञानमवाप्यते, 'विण्णाणफले'त्ति विशिष्टज्ञानफलं, श्रुतज्ञानाद्धि हेयोपादेयविवेककारिविज्ञान| मुत्पद्यत एव, 'पचक्खाणफले'त्ति विनिवृत्ति कलं, विशिष्टज्ञानो हि पापं प्रत्याख्याति, 'संजमफले'त्ति कृतप्रत्याख्यादानस्य हि संयमो भवत्येव, 'अणण्हयफले'त्ति अनाश्रवफलः, संयमवान् किल नवं कर्म नोपादत्ते, 'तवफले'त्ति अना श्रवो हि लघुकर्मत्वात्तपस्यतीति, 'वोदाणफले'त्ति व्यवदानं-कर्मनिर्जरणं, तपसा हि पुरातनं कर्म निर्जरयति, 'अकिरियाफले'त्ति योगनिरोधफलं, कर्मनिर्जरातो हि योगनिरोधं कुरुते, 'सिद्धिपज्जवसाणफले'ति सिद्धिलक्षणं पर्यवसानफल-सकलफलपर्यन्तवर्ति फलं यस्यां सा तथा । 'गाह'त्ति सङ्ग्रगाथा, एतल्लक्षणं चैतद्-"विषमाक्षरपादं वा"इत्यादि छन्दःशास्त्रप्रसिद्धमिति ॥ तथारूपस्यैव श्रमणादेः पर्युपासना यथोक्तफला भवति, नातधारूपस्य, असम्यग्भाषित्त्वादिति असम्यगभाषितामेव केपाश्चिद्दर्शयन्नाह अण्णउत्थिया णं भंते ! एवमातिक्खंति भासंति पण्णवेंति परूवैति-एवं खलु रायगिहस्स नगरस्स बहिया दीप अनुक्रम कसACHA [१३५ १३६] | पाश्र्वापत्य-स्थवीर सार्ध गौतमस्वामिन: प्रश्न: ~286~ Page #288 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [११३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [११३] दीप अनुक्रम [१३७] व्याख्या- वेभारस्स पब्वयस्स अहे एत्य णं महं एगे हरए अधे पन्नत्ते अणेगाई जोयणाई आयामविखंभेणं नाणावुम-13 २ शतके प्रज्ञप्तिः संडमंडितउद्देसे सस्सिरीए जाव पडिरूवे, तत्थ णं बहवे ओराला बलाहया संसेयंति सम्मुञ्छिति वासंति ॥ उद्देशः ५ अभयदेवी तव्यतिरित्ते य णं सया समिओ उसिणे २ आउकाए अभिनिस्सवइ । से कहमेयं भंते ! एवं , गोयमा जपणं अघहदप्रया वृत्तिः ते अण्णउत्थिया एवमातिक्खंति जाव जे ते एवं परूवेंति मिच्छ ते एवमातिक्खंति जाव सर्व नेयव्वं, जाव नासू११३ ॥१४॥ का अहं पुण गोयमा ! एवमातिक्खामि भा०पं०प० एवं खलु रायगिहस्स नगरस्स पहिया वेभारपब्वयस्स अद् | रसामंते, एस्थणं महातवोवतीरप्पभवे नाम पासवणे पन्नत्ते पंचधणुसयाणि आयामविक्खंभेणं नाणामसंडम-II* है डिउद्देसे सस्सिरीए पासादीए दुरिसणिज्जे अभिरुवे पडिरूवे तत्थ णं बहवे उसिणजोणिया जीवा य पोग्ग ला य उदगत्ताए वफमति विउकर्मति चयंति उपवज्जति तब्वतिरित्तेवि य णं सया समियं उसिणे २ आ उयाए अभिनिस्सवह, एस णं गोयमा ! महातबोवतीरप्पभवे पासवणं एस णं गोयमा ! महातवोवती|| रणभवस्स पासवणस्स अट्टे पन्नत्ते, सेवं भंते २त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नर्मसति ॥13 (सू०११३) ॥२-५॥ | 'पब्वयस्स अहे'त्ति अधस्तात्तस्योपरि पर्वत इत्यथः 'हरए'त्ति इदः 'अ'त्ति अधाभिधानः, कचित्त 'हरए'त्ति न दश्यते, अघेत्यस्य च स्थाने 'अप्पे'त्ति दृश्यते, तत्र चाप्यः-अप प्रभवो हूद एवेति, 'ओराल'त्ति विस्तीर्णः-'बलाहय' त्ति मेघाः 'संसेयंति' 'संस्विद्यन्ति' उत्पादाभिमुखीभवन्ति 'संमुच्छति'त्ति 'संमूर्छन्ति' उत्पद्यन्ते 'तब्बइरित्ते यत्ति ॥१४॥ ~ 287~ Page #289 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्तिः ) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [११३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [११३] इदापरणादतिरिक्तश्चोत्कलित इत्यर्थः 'आउयाए'त्ति अकायः 'अभिनिस्सवइति 'अभिनिःश्रवति' क्षरति 'मिच्छ ते एवमाइक्वंति'त्ति मिथ्यात्वं चैतदाख्यानस्य विभङ्गज्ञानपूर्वकत्वात् प्रायः सर्वज्ञवचनविरुद्धत्वाव्यावहारिकप्रत्यक्षेण है प्रायोऽन्यथोपलम्भाचावगन्तव्यम् । 'अदूरसामंतेत्ति नातिदूरे नाप्यतिसमीप इत्यर्थः 'पत्थ 'ति प्रज्ञापकेनोपदय-12 माने 'महातवोवतीरप्पभवे नामं पासवणे'त्ति आतप इवातपः-उष्णता महाश्चासावातपश्चेति महातपः महातपस्यो पतीर-तीरसमीपे प्रभव-उत्पादो यत्रासौ महातपोपतीरप्रभवः, प्रश्रवति-क्षरतीति प्रश्रवणः प्रस्यन्दन इत्यर्थः, 'वकमंति' & उत्पद्यन्ते 'विउकमंति' विनश्यन्ति, एतदेव व्यत्ययेनाह-च्यवन्ते चेति उत्पद्यन्ते चेति । उक्तमेवार्थ निगमयन्नाह 'एस 'मित्यादि 'एषः' अनन्तरोक्तरूपः एष चान्ययूधिकपरिकल्पिताघसज्ञो महातपोपतीरप्रभवः प्रश्रवण उच्यते, तथा 'एषः' योऽयमनन्तरोक्तः 'उसिणजोणीए'त्यादि स महातपोपतीरप्रभवस्य प्रश्रवणस्वार्थ:-अभिधानान्वर्थःप्रज्ञप्तः इति ॥ द्वितीयशते पञ्चमः ॥२-५॥ दीप अनुक्रम [१३७] ॐॐॐRS पश्चमोद्देशकस्यान्तेऽन्ययूधिका मिथ्याभाषिण उक्ताः, अथ षष्ठे भाषास्वरूपमुच्यते, तत्र सूत्रम्से पूर्ण भंते ! मण्णामीति ओहारिणी भासा, एवं भासापदं भाणियव्वं (सू० ११४ ) ॥२-६ ।। 'से पूर्ण भंते ! मण्णामीति 'ओहारिणी भास'त्ति सेशब्दोऽथशब्दार्थे स च वाक्योपन्यासे, 'नूनम्' (नून) उपमानावधारणतर्कप्रश्नहेतु' इह अवधारणे 'भदन्त' इति गुर्वामन्त्रणे 'मन्थे' अवबुध्ये इति, एवमवधार्यते-अवगम्यतेऽनयेत्य अत्र द्वितीय-शतके पंचम-उद्देशक: समाप्त: अथ द्वितीय-शतके षष्ठम-उद्देशक: आरभ्यते ~288~ Page #290 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [११४] दीप अनुक्रम [१३८] ““भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः ) शतक [२], वर्ग [-], अंतर-शतक [-], उद्देशक [६], मूलं [ ११४] मुनि दीपरत्नसागरेण संकलित व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥१४२॥ वधारणी, अवबोधवीजभूतेत्यर्थः भाष्यत इति भाषा - तद्योग्यतया परिणामितनिसृष्ट निसृज्यमानद्रव्यसंहतिरिति हृदयम्, एष पदार्थः, अयं पुनर्वाक्यार्थः- अथ भदन्त । एवमहं मन्येऽवश्यमवधारणी भाषेति । एवममुना सूत्रक्रमेण भाषापदं | प्रज्ञापनायामेकादशं भणितव्यमिह स्थाने, इह च भाषा द्रव्यक्षेत्रकालभावैः सत्यादिभिश्च भेदैरन्यैश्च बहुभिः पर्यायेंविचार्यते ॥ इति द्वितीयशते षष्ठः ।। २-६ ॥ आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः भाषाविशुद्धेर्देवत्वं भवतीति देवोदेशकः सप्तमः समारभ्यते, तस्य चेदमादिसूत्रम् - कतिविहाणं भंते! देवा पण्णत्ता ?, गोयमा ! घडव्विहा देवा पण्णत्ता, तंजहा-भवणवध्वाणमंतरजोतिसवेमाणिया । कहि णं भंते । भवणवासीणं देवाणं ठाणा पण्णत्ता ?, गोयमा ! इमीसे रयणप्पभाए पुढ वीए जहा ठाणपदे देवाणं वक्तव्वया सा भाणियव्वा, नवरं भवणा पण्णत्ता, उबवाएणं लोयस्स असंखेज्जइभागे, एवं सव्वं भाणियन्वं जाव सिद्धगंडिया समत्ता कप्पाण पट्ठाणं बाहुतुच्चत्तमेव संठाणं । जीवाभिगमे जाव वैमाणिउसो भाणियच्च सव्वो (सू० ११५ ) ॥ २७ ॥ 'क 'ति कति देवा जात्यपेक्षयेति गम्यं, कतिविधा देवाः ? इति हृदयं, 'जहा ठाणपए'त्ति यथा-यत्प्रकारा या | दृशी प्रज्ञापनाया द्वितीये स्थानपदाख्ये पदे देवानां वक्तव्यता 'से'ति तथाप्रकारा भणितव्येति, नवरं 'भवणा पण्णत्त'त्ति क्वचिद् दृश्यते, तस्य च फलं न सम्यगवगम्यते, देववक्तव्यता चैवम्— 'इमीसे रयणप्पभाए पुढवीए असीड - तरजोयणसय सहस्सबाहल्लाए उवरिं एवं जोयणसहस्सं ओगाहेचा हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता मज्झे अठहत्तरे जोयण Ja Eucation Internationa अत्र द्वितीय शतके षष्ठम उद्देशकः समाप्तः अथ द्वितीय शतके सप्तम उद्देशक: आरभ्यते For Parts Only ~289~ २ शतके उद्देशौ ६-७ भाषादेवस्थानयोः सू ११४-११५ ॥१४२॥ Page #291 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [११५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [११५] दीप अनुक्रम [१३९] सयसहस्से, एस्थ णं भवणवासीणं देवाणं सत्त भवणकोडीओ बावत्तरिंच भवणावाससयसहस्सा भवतीति मक्खाय'इत्या|| दि । तद्गतमेवाभिधेयविशेष विशेषेण दर्शयति-उववाएणं लोयस्स असंखेवाभागे'त्ति, उपपातो-भवनपतिस्वस्थान प्राध्याभिमुख्यं तेनोपपातमाश्रित्येत्यर्थः, लोकस्यासक्वेयतमे भागे वर्तन्ते भवनवासिन इति । 'एवं सव्व भाणियब ति 'एवम्' उक्तन्यायेनान्यदपि भणितव्यं, तबेदम्-'समुग्याएर्ण लोयस्स असंखेजहभागे'त्ति मारणान्तिकादिसमुद्घातवर्तिनो भवनपतयो लोकस्यासधेय एव भागे वर्तन्ते । तथा 'सहाणेणं लोयस्स असंखेजे भागे' स्वस्थानस्य-उक्त भवनवाससातिरेककोटीसतकलक्षणस्य लोकासङ्गवेयभागवर्तित्वादिति, एवमसुरकुमाराणाम् , एवं तेषामेव दाक्षिणात्यानामौदीच्यानाम् , एवं नागकुमारादिभवनपतीनां यथौचित्येन व्यन्तराणां ज्योतिष्काणां वैमानिकानां च स्थानानि वाच्यानि, कियदूरं यावदित्याह-'जाब सिद्धेत्ति यावत्सिद्धगण्डिका-सिद्धस्थानप्रतिपादनपरं प्रकरणं, सा चैवम्-'क[हिणं भंते ! सिद्धाणं ठाणा पण्णता?' इत्यादि, इह च देवस्थानाधिकारे यत्सिद्धगण्डिकाऽभिधानं तत्स्थानाधिकारबलादित्यवसेयं, तथेदमपरमपि जीवाभिगमप्रसिद्धं वाच्यं, तद्यथा-कप्पाण पइहाणं' कल्पविमानानामाधारो वाच्य इत्यर्थः, स चैवम्-'सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणपुढवी किंपइडिया पपणत्ता, गोयमा! घणोदहिपइडिया पपणत्ता इत्यादि, आह च-"घणउदहिपइटाणा सुरभवणा होंति दोसु कप्पेसु । तिसु बाउपइटाणा १ द्वयोः कल्पयोर्धनोदधिप्रतिष्ठानानि सुरभवनानि वायुप्रतिष्ठानानि त्रिषु त्रिषु च तदुभयप्रतिष्ठानानि ॥ १ ॥ ततः परमुपरितनानि आकाशान्तरमतिष्ठितानि सर्वाणि । ~290~ Page #292 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [११५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [११५] व्याख्या- तदुभयसुपइडिया तिसु य ॥१॥ तेण परं उवरिमगा आगासंतरपइडिया सके।"त्ति । तथा 'बाहल्ल'त्ति विमानपृथिव्याः २ शतके प्रज्ञप्तिः पिण्डो वाच्यः, स चैवम्-'सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणपुढवी केवइयं बाहलेणं पण्णत्ता, गोयमा ! सत्ताअभयदेवी उद्देशः८ वीसं जोयणसयाई'इत्यादि, आह च-"सत्तावीस सयाई आइमकप्पेसु पुढविवाहलं । एकिकहाणि सेसे दु दुगे य दुगे या वृत्तिःद देवस्थानं | चउक्के य ॥१॥" अवेयकेषु द्वाविंशतिर्योजनानां शतानि, अनुत्तरेषु वेकविंशतिरिति । 'उच्चत्तमेव'त्ति कल्पविमानोचत्वं सू ११५ ॥१४शावाच्यं, तश्चैवम् –'सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणा केवइयं उच्चत्तेणं पण्णता, गोयमा! पंचजोयणसयाई इत्यादि, आह च-"पंचसउच्चत्तेणं आइमकप्पेसु हाँति उ विमाणा । एकेकवुद्धि सेसे दु दुगे य दुगे चउके य ॥१॥" | मैवेयकेषु दश योजनशतानि अनुत्तरेषु त्वेकादशेति, 'संठाणं ति विमानसंस्थानं वाच्यं, तचैवम्-"सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणा किंसंठिया पण्णत्ता ?, गोयमा ! जे आवलियापविठ्ठा ते वट्टा तंसा चउरंसा, जे आवलियाबाहिरा ते नाणासंठिय'त्ति । उक्तार्थस्य शेषमतिदिशन्नाह-जीवाभिगमेत्यादि, स च विमानानां प्रमाणवर्णप्रभागन्धादिप्र-1 तिपादनार्थः ॥ इति द्वितीयशते सप्तमः ॥२-७॥ | अथ देवस्थानाधिकाराचमरचञ्चाभिधानदेवस्थानादिप्रतिपादनायाष्टमोद्देशकः, तस्य चेदं सूत्रम् x॥१४३॥ १-सौधर्मेशानकल्पे सप्तविंशतिशतानि पृथ्वीवाहल्यम् । शेषेवेकैकशतहानिः द्विके द्विके द्विके चतुष्के च ॥ १॥२२००-२१०० वे-1 ४ायकेषु अनुत्तरेषु ।। सौधर्मेशानकरूपे विगानानि पञ्चशतोचानि शेषेवेकैकशतवृद्धिः द्विके द्विके द्विके च चतुष्के च ॥१॥ + दीप अनुक्रम [१३९] 5 अत्र द्वितीय-शतके सप्तम-उद्देशकः समाप्त: अथ द्वितीय-शतके अष्टम-उद्देशक: आरभ्यते ~ 291~ Page #293 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [११६] दीप अनुक्रम [१४०] ““भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः ) शतक [२], वर्ग [-], अंतर-शतक [-], उद्देशक [८], मूलं [११६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः कहि ते ! चमरस असुरिंदस्स असुरकुमाररनो सभा मुहम्मा पन्नत्ता १, गोयमा ! जंबूद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं तिरियमसंखेज्जे दीवसमुद्दे वीईवहन्ता अरुणवरस्स दीवस्स बाहिरिल्लाओ बेहयंताओ अरुणोदयं समुदं बायालीसं जोयणसहस्साई ओगाहित्ता एत्थ णं चमरस्स असुर्रिदस्स असुर| कुमाररण्णो तिगिच्छियकूडे नामं उप्पायपब्बर पण्णत्ते, सत्तरसएकवीसे जोयणसए उहूं उचत्तेणं चत्तारि जोपणसए कोसं च उच्चेहेणं गोत्धुभस्स आवासपव्वयस्स पमाणेणं णेयच्वं नवरं ज्वरिलं पमाणं मज्झे भाणियवं [ मुले दसबावीसे जोयणसए विक्खंभेणं मज्झे चत्तारि चडवीसे जोधणसते विक्खंभेणं उवरिं | सत्ततेवी से जोयणसते विक्खंभेणं मूले तिणि जोयणसहस्साइं दोणि य बत्तीसुत्तरे जोयणसते किंचि| विसेसूणे परिक्खेवेणं मज्झे एगं जोयणसहस्सं तिष्णि य इगयाले जोयणसते किंचिविसेसूणे परिक्खेवेणं उचरिं | दोणि य जोयणसहस्साइं दोणि वछलसीते जोयणसते किंचिविसेसाहिए परिक्खेवेणं ]जाव मूले वित्थडे मज्झे संखिते उपि बिसाले मज्झे वरवइरविग्गहिए महामउंदसंठाणसंठिए सव्वरयणामए अच्छे जाव | पडिरूवे, से णं एगाए पउमवरवेड्याए एगेणं वणसंडेण य सव्वओ समता संपरिक्खित्ते, पउमवर वेश्याए वणसंडस्स य वण्णओ, तस्स णं तिगिच्छिकूडस्स उपायपव्ययस्स उपि बहुसमरमणिले भूमिभागे पण्णत्ते, वण्णओ तस्स णं बहुसमरमणिजस्त भूमिभागस्स बहुमज्झदेसभागे एत्थ णं महं एगे पासायवसिए पनन्ते अढाइलाई जोयणसयाई उहूं उच्च सेणं पणवीसं जोयणसयाई विक्खंभेणं, पासायवण्णओ उल्लोप Ja Education International For Park Use Only ~ 292~ Page #294 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [११६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [११६]] दीप अनुक्रम [१४०] व्याख्या-18भूमिवन्नओ अट्ट जोपणाई मणिपेढिया चमरस्स सीहासणं सपरिवारं भाणियचं, तस्स णं तिगिरिछकूडस्स | ||२ शतके प्रज्ञप्तिः दिदाहिणेणं छक्कोडिसए पणपन्नं च कोडीओ पणतीसं च सयसहस्साइं पण्णासं च सहस्साई अरुणोदे समुद्दे | अभयदेवी असुरराजयावृत्तिः१ तिरिय वीइवइत्ता अहे रयणप्पभाए पुढचीए चत्तालीसं जोयणसहस्साई ओगाहित्ता एत्य णं चमरस्स सभा असुरिंदस्स असुरकुमाररण्णो चमरचंचा नाम रायहाणी पं० एगं जोयणसयसहस्सं आयामविक्खंभेणं । सू ११६ ॥१४४॥ टू जंबूदीवप्पमाणं, पागारो दिवहूं जोयणसयं उहूं उच्चत्तेणं मूले पन्नास जोयणाई विक्खंभेणं उवरिं अद्भतेरस★ जोयणा कविसीसगा अद्धजोयणआयामं कोसं विक्खंभेणं देसूर्ण अद्धजोयणं उखु उचत्तेणं एगमेगाए वा-18 हाए पंच २ दारसया अड्डाइजाइं जोयणसयाई २५० उहूं उच्चत्तेणं १२५ अजं विक्खंभेणं उबरियलेणं ४ सोलसजोयणसस्साई आयामविक्खंभेणं पन्नासं जोयणसहस्साई पंच य सत्ताणउयजोयणसए किंचिविसेहैसूणे परिक्खेवेणं सवप्पमाणं बेमाणियप्पमाणस्स अई नेय, सभा सुहम्मा, उत्तरपुरच्छिमे णं जिणघर, ततो उववायसभा हरओ अभिसेय. अलंकारो जहा विजयस्स संकप्पो अभिसेयविभूसणा य ववसाओ। अञ्चणिय सिद्धायण गमोवि य णं चमर परिवार इट्टत्तं (सू० ११६) ॥ बीयसए अट्ठमो ॥२-८॥ | 'असुरिंदस्स'त्ति असुरेन्द्रस्य, स चेश्वरतामात्रेणापि स्यादित्याह-असुरराजस्य, वशव_सुरनिकायस्येत्यर्थः, 'उप्पाचपब्वए'त्ति तिर्यग्लोकगमनाय यत्रागत्योत्पतति स उत्पातपर्वत इति । 'गोत्थुभस्से'त्यादि, तत्र गोस्तुभो लवणसमु. ॥१४४॥ REN ~ 293~ Page #295 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [११६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [११६] द्रमध्ये पूर्वस्यां दिशि नागराजावासपर्वतस्तस्य चादिमध्यान्ते(प्रान्तमध्ये) विष्कम्भप्रमाणमिदम्-"कमसो विक्खंभो से ||3| दसवावीसाइ जोयणसयाई १ । सत्तसए तेवीसे २ चत्तारिसए य चउचीसे ३॥१॥" इहैव विशेषमाह-'नवर'मित्यादि, ततश्चेदमापन्नम्-'मूले दसबावीसे जोयणसए विक्खंभेणं,मझे चत्वारि चउवीसे,उवरि सत्ततेवीसे, मूले तिणि जोयण सहस्साई दोणि य बत्तीसुतरे जोयणसए किंचिविसेसूणे परिक्खेवेणं मज्झे एग जोयणसहसं तिणि य इगुयाले जोय-15 राणसए किंचिविसेसूणे परिक्खेवेणं उवरि दोणि य जोयणसहस्साई दोण्णि य छलसीए जोयणसए किंचिविसेसाहिए &ापरिक्खेवणं' पुस्तकान्तरे त्वेतत्सकलमस्त्येवेति । 'वरवइरविग्गहिए'त्ति वरवनस्येव विग्रह-आकृतिर्यस्य स स्वार्थिके-IN कप्रत्यये सति वरवज्रविग्रहिको, मध्ये क्षाम इत्यर्थः, एतदेवाह-'महामउंदे'त्यादि मुकुन्दो-वाद्यविशेषः 'अच्छे'त्ति | | स्वच्छ आकाशस्फटिकवत् , यावत्करणादिदं दृश्यम्-'सण्हें श्लक्ष्णः श्लक्ष्णपुद्गलनिवृत्तत्वात् 'लण्हे' मसूणः 'घट्टे' घृष्ट | | इव पृष्टः खरशानया प्रतिमेव 'महे' मृष्ट इव मृष्टः सुकुमारशानया प्रतिमेव प्रमार्जेनिकयेव वा शोधितः अत एव || 'नीरए' नीरजा रजोरहितः 'निम्मले कठिनमलरहितः 'निप्पंके' आर्द्रमलरहितः 'निकंकडच्छाए' निरावरणदीप्तिः४ 'सप्पभे' सत्प्रभावः(भः) 'समरिईए' सकिरणः 'सउज्जोए' प्रत्यासन्नवस्तूयोतका पासाईए४, पजमवरवेड्याए वणसं-द उस्स य वण्णओ'त्ति, वेदिकावर्णको यथा-सा गं पउमवरवेझ्या अद्ध जोयणं उर्दु उच्चत्तेणं पंचधणुसयाई विक्खभेणं सपरयणामई तिगिच्छकूड उवरितलपरिक्खेवसमा परिक्खेवेणं, तीसे णं पउमवरवेझ्याए इमे एयारूबे वण्णावासे १-क्रमशस्तस्य (गोस्तूपस्य) विष्कम्भो द्वाविंशत्यधिक दशशतं योजनानां त्रयोविंशत्यधिकानि सप्तशतानि चतुर्विशत्यधिकानि चतुःशतानि ॥१॥ दीप अनुक्रम [१४०] ~ 294~ Page #296 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [११६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [११६] न्याख्या- पण्णत्ते 'वर्णकव्यास' वर्णकविस्तरः 'वइरामया नेमा' इत्यादि, 'नमत्ति स्तम्भानां मूलपादाः। वनखण्डवर्णकस्त्वेवम्-18/२ शतके प्रज्ञप्तिः से वणसंडे देसूणाई दो जोयणाई चक्कवालविक्खंभेणं पउमवरवेइयापरिक्खेवसमे परिक्खेवेणं, किण्हे किण्हाभासे उद्देशः ८ अभयदेवी-1 इत्यादि । 'बहुसमरमणिज्जेत्ति अत्यन्तसमो रमणीयश्चेत्यर्थः 'वनओ'त्ति वर्णकस्तस्य वाच्यः, स चायम्-'से जहा-II या वृत्तिः नामए आलिंगपुक्खरे इ वा' आलिंगपुष्करं-मुरजमुखं तद्वत्सम इत्यर्थः, 'मुइंगपुक्खरे इ वा सरतले इ वा करतले इ वा व०सू ११६ आयसमंडले हवा चंदमंडले इवे'त्यादि । 'पासायवडिसएत्ति प्रासादोऽवतंसक इव-शेखरक इव प्रधानत्वात् प्रासा-|| दावतंसका, 'पासायवण्णओ'त्ति प्रासादवर्णको वाच्यः, स चैवम्-'अन्भुग्गयमूसियपहसिएं' अभ्युद्गतमभ्रोद्गतं वा यथाभवत्येवमुच्छ्रितः, अथवा मकारस्यागमिकत्वाद् अभ्युनतश्चासावुच्छ्रितश्चेत्यभ्युद्गतोच्छ्रितः, अत्यर्थमुच्च इत्यर्थः, प्रथमैकवचनलोपश्चात्र दृश्यः, तथा प्रहसित इव प्रभापटलपरिगततया प्रहसितःप्रभया वा सितः-शुक्ल संबद्धो वा प्रभासित है इति, 'मणिकणगरयणभत्तिचित्ते' मणिकनकरलानां भक्तिभिः-विच्छित्तिभिश्चित्रो विचित्रो यः स तथा, इत्यादि 'उल्लो यभूमिवण्णओ'ति उल्लोचवर्णकः प्रासादस्योपरिभागवर्णकः, स चैवम्-'तस्स णं पासायवडिंसगस्स इमेयारूचे उल्लोए Xोपण्णत्ते-दहामिगजसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ते जाव सपतवणिजमए|5|१४५॥ | अच्छे जाव पडिरूवे' भूमिवर्णकस्त्वेवम्-'तस्स णं पासायवडिसयस्स बहुसमरमणिजे भूमिभागे पण्णते, तंजहा आलिंगपुक्सरे हवेत्यादि, 'सपरिवारंति चमरसम्बन्धिपरिवारसिंहासनोपेतं, तचैवम्-'तस्स र्ण सिंहासणस्स अवरु-18 ॥४त्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं एत्य णं चमरस्स च उसहीए सामाणियसाहस्सीणं उसडीए भद्दासणसाहस्सीओ पण्ण-| दीप अनुक्रम [१४०] - १k ~ 295~ Page #297 -------------------------------------------------------------------------- ________________ आगम "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-1, अंतर्-शतक [-], उद्देशक [८], मूलं [११६] (०५) प्रत सूत्रांक [११६] 15155157525 |ताओ एवं पुरच्छिमेणं पंचण्हं अग्गमहिसीण सपरिवाराणं पंच भद्दासणाई सपरिवाराई दाहिणपुरच्छिमेणं अभितरियाए परिसाए चउबीसाए देवसाहस्सीणं चउबीस भद्दासणसाहस्सीओ, एवं दाहिणणं मज्झिमाए अहावीस भद्दासणसाहस्सीओ, दाहिणपञ्चस्थिमेणं बाहिरियाए बत्तीसं भद्दासणसाहस्सीओ पञ्चस्थिमेणं सत्तण्हं अणियाहिवईर्ण सत्त भद्दासणाई चउद्दिसिं आयरक्खदेवाणं चत्तारि भद्दासणसहस्सचउसठ्ठीओ'त्ति, 'तेत्तीसं भोम'त्ति वाचनान्तरे दृश्यते, तत्र* | भौमानि-विशिष्ट स्थानानि नगराकाराणीत्यन्ये, 'उवयारियलेणं ति गृहस पीठबन्धकल्प 'सब्बप्पमाणं वेमाणियप्पमाणस्स अद्धं नेयव्वं'ति, अयमर्थः-यत्तस्यां राजधान्यां प्राकारप्रासादसभादिवस्तु तस्य सर्वस्योच्छ्रयादिप्रमाणं सौधमेवैमानिकविमानप्राकारप्रासादसभादिवस्तुगतप्रमाणस्या? च नेतव्यं, तथाहि-सौधर्मवैमानिकानां विमानप्राकारो योजनानां त्रीणि शतान्युञ्चत्वेन, एतस्यास्तु सार्द्ध शतं, तथा सौधर्मवैमानिकानां मूलप्रासादः पञ्च योजनानां शतानि तदन्ये चत्वारस्तत्परिवारभूताः साढे द्वे शते ४ प्रत्येकं च तेषां चतुर्णामप्यन्ये परिवारभूताश्चत्वारः सपादशतम् १६ एवमन्ये तत्परिवारभूताः साो द्विषष्टिः ६४ एवमन्ये सपादैकत्रिंशत्, २५६ इह तु मूलप्रासादा साढे द्वे योजनशते एवम हीनास्तदपरे यावदन्तिमाः पञ्चदश योजनानि पञ्च च योजनस्याष्टांशाः, एतदेव वाचनान्तरे उक्तम्-'चत्तारि परिवाडीओ पासायवर्डेसगाणं अद्धद्धहीणाओंति एतेषां च प्रासादानां चतसृष्वपि परिपाटीषु त्रीणि शतान्येकचत्वारिंशदधिकानि ॥ भवन्ति, एतेभ्यः प्रासादेभ्य उत्तरपूर्वस्यां दिशि सभा सुधर्मा सिद्धायतनमुपपातसभा दोऽभिपेकसभाऽलङ्कारसभा* व्यवसायसभा चेति, एतानि च सुधर्मसभादीनि सौधर्मवैमानिकसभादिभ्यः प्रमाणतोऽद्धेप्रमाणानि, ततश्चोच्छ्य इहपां षट्-| दीप अनुक्रम [१४०] wwwtainatorary.om ~296~ Page #298 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [११६] दीप अनुक्रम [१४०] ““भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः ) शतक [२], वर्ग [-], अंतर् शतक [ - ], उद्देशक [८], मूलं [११६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥१४६॥ | त्रिंशद्योजनानि पञ्चाशदायामो विष्कम्भश्च पञ्चविंशतिरिति एतेषां च विजयदेवसम्बन्धिनामिव 'अणे गखम्भसयस ण्णिविडा | अभुग्गयसुकयवइरवेश्या' इत्यादिवर्णको वाच्यः । तथा दाराणं उपिं बहवे अमंग उगा झया छत्ता इत्यादि, अलङ्कारश्च सभादीनां वाच्यः, सर्व च जीवाभिगमोक्त विजयदेवसम्बन्धि चमरस्य वाच्यं यावदु| पपातसभायां सङ्कल्पश्चाभिनवोत्पन्नस्य किं मम पूर्व पश्चाद्वा कर्त्तुं श्रेयः ? इत्यादिरूपः, अभिषेकश्चाभि| येकसभायां महद्धर्ज्या सामानिकादिदेवकृतः, विभूषणा च वस्त्रालङ्कारकृताऽलङ्कारसभायां व्यवसायश्च | व्यवसायसभायां पुस्तकवाचनतः, अर्धनिका च सिद्धायतने सिद्धप्रतिमादीनां सुधर्मसभागमनं च सामा| निकादिपरिवारोपेतस्य चमरस्य, परिवारश्च सामानिकादिः, ऋद्धिमत्त्वं च 'एवंमहिड्डिए' इत्यादिवचनै-र्वाच्यमस्येति एतद् वाचनान्तरेऽर्थतः प्रायोऽवलोक्यत एवेति ॥ द्वितीयशतेऽष्टमः ॥ २-८ ॥ Education Internation चमरचवालक्षणं क्षेत्रमष्टमोद्देशक उक्तम्, अथ क्षेत्राधिकारादेव नवमे समयक्षेत्रमुच्यत इत्येवं सम्बन्धस्यास्येदं सूत्रम्किमिदं भंते! समयखेत्तेत्ति पचति ?, गोयमा ! अढाइज्जा दीवा दो य समुद्दा एस णं एवइए समयखेत्तेति पचति, तत्थ णं अयं जंबूद्दीचे २ सव्वदीवसमुदाणं सव्वम्भंतरे एवं जीवाभिगमवत्तब्वया (जोइसविह्नणं) नेयव्वा जाव अभितरं पुक्खराद्धं जोइसविणं (इमा गाहा ) | ( सू०११७) । बितीयस्स नवमो उद्देसो ।। २-९ ।। 'किमिदमित्यादि तत्र समयः - कालस्तेनोपलक्षितं क्षेत्रं समयक्षेत्रं, कालो हि दिनमासादिरूपः सूर्यगतिसमभिव्यङ्गयो अत्र द्वितीय शतके अष्टम- उद्देशकः समाप्तः अथ द्वितीय शतके नवम-उद्देशक: आरभ्यते For Pernal Use On ४ १६ ६४ ~ 297~ २५६ एवं ३४१ २ शतके उद्देशः ८ चमरचना व० सू११६ समयक्षेत्र व० सू११७ उद्देश ९ ॥१४६॥ waryra Page #299 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [११७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [११७] 45656464645% मनुष्यक्षेत्र एव न परतः, परतो हि नादित्याः संचरिष्णव इति, एवं जीचाभिगमवत्तव्यया नेयव्य'त्ति, एषा चैवम्'एगं जोयणसयसहस्सं आयामविक्खंभेण मित्यादि 'जोइसविहणं'ति, तत्र जम्बूद्वीपादिमनुष्यक्षेत्रवक्तव्यतायां जीवाभिगमोक्तायां ज्योतिष्कवक्तव्यताऽप्यस्ति ततस्तद्विहीनं यथा भवत्येवं जीवाभिगमवक्तव्यता नेतव्येति, वाचनान्तरे तु 'जोइसअढविण'ति इत्यादि यह दृश्यते, तत्र 'जंबूद्दीवे णं भंते ! कइ चंदा पभासिसु वा ३१ कति सूरीया | तविंसु वा ३१ कइ नक्षत्ता जोइं जोइंसु वा ३१ इत्यादिकानि प्रत्येकं ज्योतिष्कसूत्राणि, तथा से केणडेणं भंते ! एवं वुच्चइ जंबूहीवे दीवे?, गोयमा ! जंबूदीवे णं दीवे मंदरस्स पयस्स उत्तरेणं लवणस्स दाहिणेणं जाव तत्थ २ बहवे जंबूरुक्खा जंबूवण्णा जाव उपसोहेमाणा चिट्ठति, से तेणद्वेणं गोयमा! एवं बुच्चइ जंबूदीवे दीवे' इत्यादीनि प्रत्येकमर्थसूत्राणि च । सन्ति, ततश्चैतद्विहीनं यथा भवत्येवं जीवाभिगमवक्तव्यतया नेयं अस्योद्देशकस्य सूत्रं 'जाव इमा गाह'त्ति सहगाथा,* साच-"अरहंत समय बायर विजू थणिया बलाहगा अगणी । आगर निहि नइ उवराग निग्गमे वुहिवयणं च ॥१॥"12 8 अस्थाश्चार्थेस्तत्रानेन सम्बन्धेनायातो-जम्बूदीपादीनां मानुषोत्तरान्तानामर्थानां वर्णनस्थान्ते इदमुक्तम्-'जायं च णं| माणुसुत्तरे पवए तावं च णं अस्सिलोएत्ति पवुच्चई' मनुष्यलोक उच्यत इत्यर्थः, तथा 'अरहंसे'त्ति जावं च णं अरहता चकवट्टी जाव सावियाओ मणुया पगइभद्दया विणीया तावं च णं अस्सिलोएत्ति पवुच्चइ । 'समय'त्ति जावं च णं समयाइ वा आवलिया इ वा जाव अस्सिलोएत्ति पधुच्चइ, एवं जावं च ण बायरे विजयारे बायरे थणियसद्दे जावं च णं || बहवे ओराला बलाढ्या संसेयंति, 'अगणि' त्ति जावं च णं बायरे तेउयाए जावं च णं आगरा इ वा निही इ वा नई इ दीप अनुक्रम [१४१] - 2 4 6- ~298~ Page #300 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [११७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [११७] व्यायाम व्याख्या- वा 'उवराग'त्ति चंदोवरागाइ वा सूरोवरागा इ वा तावं च णं अस्सिलोएत्ति पवुच्चई उपरागो-ग्रहणं 'निग्गमे वुहि- २ शतके प्रज्ञप्तिः वयणं चत्ति यावच्च निर्गमादीनां वचन-प्रज्ञापनं तावन्मनुष्यलोक इति प्रकृतं, तत्र 'जावं च ण चंदिमसूरियाणं जावई उद्देश:१० अभयदेवी सातारारूवाणं अइगमर्ण निग्गमणं वुड्डी निवुड्डी आघविजइ तावं च णं अस्सिलोएत्ति पवुच्चईत्ति, अतिगमनमिहोत्तरायणं| या वृत्तिः धर्मास्ति कायादिद्र|निर्गमनं-दक्षिणायनं वृद्धिः-दिनस्य वर्द्धनं निवृद्धिः-तस्यैव हानिरिति ॥ द्वितीयशते नवमः ॥२-९॥ ॥१४७॥ सू ११८ ___ अनन्तरं क्षेत्रमुक्तं तच्चास्तिकायदेशरूपमित्यस्तिकायाभिधानपरस्य दशमोदेशकस्यादिसूत्रम् कति णं भंते ! अस्थिकाया पन्नत्ता, गोयमा! पंच अस्थिकाया पण्णत्ता, तंजहा-धम्मस्थिकाए| अधम्मस्थिकाए आगासस्थिकाए जीवधिकाए पोगलत्थिकाए ॥ धम्मत्यिकाएणं भंते! कतिवन्ने कतिगंधे कतिरसे कतिफासे?, गोयमा ! अवपणे अगंधे अरसे अफासे अरूवे अजीवे सासए अवहिए लोगच्चे, से समासओ पंचविहे पत्नसे, तंजहा-दव्वओ खेत्तओ कालो भावओ गुणओ, दृग्वओ णं | धम्मत्थिकाए एगे दव्वे, खेसओणं लोगप्पमाणमेत्ते, कालओन कयावि न आसिन कयाइ नत्थि जाब || || निचे, भावओ अवण्णे अगंधे अरसे अफासे, गुणओ गमणगुणे । अहम्मत्थिकाएवि एवं चेव, नवरं गुणा ॥१४७॥ ठाणगुणे, आगासस्थिकाएवि एवं चेव, नवरं खेत्तओ णं आगासस्थिकाए लोयालोयप्पमाणमेत्ते अर्णते चेव जाव गुणओ अवगाहणागुणे । जीवस्थिकाए णं भंते ! कतिवन्ने कतिगंधे कतिरसे कइफासे, गोयमा ! दीप अनुक्रम [१४१] 3564545454555-25% अत्र द्वितीय-शतके नवम-उद्देशकः समाप्त: अथ द्वितीय-शतके दशम-उद्देशक: आरभ्यते ~299~ Page #301 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [११८] दीप अनुक्रम [१४२] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [२], वर्ग [-], अंतर् शतक [-], उद्देशक [१०], मूलं [११८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः अथण्णे जाब अरूवी जीवे सासए अवट्टिए लोगध्वे, से समासओ पंचविहे पण्णसे, तंजा-दव्यओ जाव गुणओ, दव्वओ णं जीवत्थिकाए अनंताई जीवदव्वाई, खेसओ लोग पमाणमेत्ते कालओ न कयाइ न आसि जाव निचे, भावओ पुण अवण्णे अगंधे अरसे अफासे, गुणओ उवओगगुणे । पोग्गलत्थिकाए णं भंते! कतिवरण कतिगंधे० रसे० फासे?, गोयमा ! पंचवण्णे पंचरसे दुर्गंधे अट्ठफा से रूबी अजीवे सासए अवट्ठिए | लोगदब्बे, से समासओ पंचविहे पण्णत्ते, तंजहा-दब्बध खेराओ कालओ भावओ गुणओ, दव्वभ णं पोग्गलस्थिकाए अनंताई दव्वाई, खेत्तओ लोयप्पमाणमेसे, कालओ न कथाह न आसिजाव निचे, भावओ | वण्णमंते गंध० रस० फासमंते, गुणओ गहणगुणे । (सू०११८) एगे भंते ! धम्मस्थिकायपदेसे धम्मत्थिकाएत्ति वत्तव्यं | सिया ?, गोयमा ! णो इणट्टे समट्ठे, एवं दोनिवि तिन्निवि चत्तारि पंच छ सत्त अट्ठ नव दस संखेजा, असंखेजा भंते! धम्मत्थिकायप्पएसा धम्मत्थिकाएन्ति वक्तव्यं सिया ?, गोयमा ! णो इणडे समट्ठे, एगपदेसूणेविय णं भंते ! धम्मस्थिकाप २ ति वत्तव्यं सिया ? णो तिणट्टे समट्टे, से केणद्वेणं भंते । एवं बुचइ ? एगे धम्मत्थिकायप| देसे नो धम्मत्थिकापत्ति वत्तच्वं सिया जाव एमपदेसृणेवि य णं धम्मत्थिकाए नो धम्मत्थिकापत्ति वतव्वं सिया ?, से नूणं गोधमा ! खंडे चक्के सगले चक्के ?, भगवं ! नो खंडे चक्के सकले चके, एवं छत्ते चम्मे दंडे दूसे आज पहे मोयए, से तेणद्वेणं गोयमा ! एवं बुधइ- एगे घम्मत्थिकायपदेसे नो धम्मत्थिकाएत्ति वत्तव्यं सिया जाव एगपदेसूणेविय णं धम्मत्थिकाए नो धम्मस्थिकापत्ति वक्तव्वं सिया ॥ से किंखातिए णं भंते! धम्म an Internation For Parts Use Only ~300~ Page #302 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१९१९] दीप अनुक्रम [१४३] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-] अंतर् शतक [-1, उद्देशक [१०], मूलं [११९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः १ ॥ १४८ ॥ त्थिकाए त्ति वत्तव्वं सिया ?, गोयमा ! असंखेजा धम्मत्थिकायपएसा ते सव्वे कसिणा पडिपुण्णा निरव| सेसा एगगहणगहिया एस णं गोवमा ! धम्मत्थिकाएत्ति बत्तव्वं सिया, एवं अहम्मत्थिकाएवि, आगास- १ |त्थिकारवि, जीवत्थिकायपोग्गलत्थिकायाचि एवं चेव, नवरं तिहंपि पदेसा अनंता भाणियव्वा, सेसं तं चैव ॥ ( सू० ११९ ) ॥ 'कड़ णमित्यादि, अस्तिशब्देन प्रदेशा उच्यन्तेऽतस्तेषां काया- राशयोऽस्तिकायाः, अथवाऽस्तीत्ययं निपातः कालत्रयाभिधायी, ततोऽस्तीति- सन्ति आसन् भविष्यन्ति च ये काया:- प्रदेशराशयस्तेऽस्तिकाया इति, धर्मास्तिकायादीनां चोपन्यासेऽयमेव क्रमः, तथाहि धर्मास्तिकायादिपदस्य माङ्गलिकत्वाद्धर्मास्तिकाय आदायुक्तः, तदनन्तरं च तद्विपक्षत्वादधर्मास्तिकायः, ततश्च तदाधारत्वादाकाशास्तिकायः, ततोऽनन्तत्वामूर्त्तत्वसाधर्म्या जीवास्तिकायः, ततस्तदुपष्टम्भकत्वापुद्गलास्तिकाय इति । 'अवण्णे' इत्यादि, यत एवावर्णादिरत एव 'अरूपी' अमूर्तो न तु निःस्वभावो, नञः पर्युदासवृत्तित्वात् शाश्वतो द्रव्यतः अवस्थितः प्रदेशतः 'लोगदव्वें'त्ति लोकस्य पञ्चास्तिकायात्मकस्यांशभूतं द्रव्यं लोकद्रव्यं, भावत इति पर्यायतः, 'गुणओ'त्ति कार्यतः 'गमणगुणे'त्ति जीवपुद्गलानां गतिपरिणतानां गत्युपष्टम्भहेतुर्मत्स्यानां जलमिवेति । ' ठाणगुणे'ति जीवपुद्गलानां स्थितिपरिणतानां स्थित्युपष्टम्भ हेतुर्मत्स्यानां स्थलमिवेति । 'अवगाहणागुणे'त्ति जीवादीनामवकाशहेतुर्बदराणां कुण्डमिव । 'उवओगगुणे'त्ति उपयोगः- चैतन्यं साकारानाकारभेदं । 'गहणगुणेति ग्रहणं- परस्परेण सम्बन्धनं जीवेन वा औदारिकादिभिः प्रकारैरिति ॥ 'खंडं चके' इत्यादि, यथा खण्डचक्रं चक्रं Eat Intimational For Pernal Use On ~301~ २ शतके उद्देशः १० प्रदेशोनस्यापि व्यप देशाभावः सू ११९ ॥१४८॥ Page #303 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [११९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [११९]] ान भवति, खण्डचक्रमित्येवं तस्य व्यपदिश्यमानत्वात्, अपि तु सकलमेव चक्र चक्रं भवति, एवं धर्मास्तिकायः प्रदेशे नाप्यूनो न धर्मास्तिकाय इति वक्तव्यः स्यादू, एतच्च निश्चयनयदर्शनं, व्यवहारनयमतं तु-एकदेवोनोनमपि वस्तु वस्त्वेव, टू यथा खण्डोऽपि घटो घट एव, छिन्नकर्णोऽपि श्वाश्चैव, भणन्ति च-'एकदेशविकृतमनन्यवदिति ॥ 'से किंखाइंति अथ किं पुनरित्यर्थः 'सब्बेऽवि' समस्ताः, ते च देशापेक्षयाऽपि भवन्ति, प्रकारकास्न्येऽपि सर्वशब्दप्रवृत्तेरित्यत आह|| 'कसिण'त्ति कृत्स्ना न तु तदेकदेशापेक्षया सर्व इत्यर्थः, ते च स्वस्वभावरहिता अपि भवन्तीत्यत आह-प्रतिपूर्णाः |आत्मस्वरूपेणाविकला, ते च प्रदेशान्तरापेक्षया स्वस्वभावन्यूना अपि तथोच्यन्त इत्याह-निरवसेस'त्ति प्रदेशान्तभरतोऽपि स्वस्वभावेनान्यूनाः, तथा 'एगग्गहणगहिय'त्ति एकग्रहणेन-एकशब्देन धर्मास्तिकाय इत्येवंलक्षणेन गृहीता है ये ते तथा, एकशब्दाभिधेया इत्यर्थः, एकार्था वैते शब्दाः, 'पएसा अर्णता भाणियब'त्ति धर्माधर्मयोरसोयाः प्रदेशा उक्ताः आकाशादीनां पुनः प्रदेशा अनन्ता वाच्याः, अनन्तप्रदेशिकत्वात्रयाणामपीति ॥ उपयोगगुणो जीवास्तिकायः माग्दर्शितः, अथ तद्देशभूतो जीव उत्थानादिगुण इति दर्शयन्नाह जीवे णं भंते ! सउठाणे सकम्मे सबले सवीरिए सपुरिसकारपरकमे आयभावेणं जीवभावं उवदंसेतीत्ति वत्तब्वं सिया?, हंता गोयमा! जीवे णं सउहाणे जाव उवदंसेतीति बत्तव्यं सिया। से केणटेणं जाव |वत्तव्वं सिया ?, गोयमा! जीवे णं अणंताणं आभिणिबोहियनाणपज्जवाणं एवं सुयनाणपजवाणं ओहिनागणपज्जवाणं मणपजवनाणप० केवलानणप० मइअन्नाणप० मुयअन्नाणपविभंगणाणपजवाणं चक्खुदंसणप० दीप अनुक्रम [१४३] ~302~ Page #304 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१२० ] दीप अनुक्रम [१४४] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर् शतक [-], उद्देशक [१०], मूलं [१२०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥१४९॥ अचक्रखुदंसणप० ओहिदंसणप केवलदंसणप० उवओगं गच्छइ, उवओगलक्खणे णं जीवे, से लेणट्टेणं एवं बुधइ-गोयमा ! जीवेणं सउद्वाणे जाय वक्तव्वं सिया || ( सू० १२० ) । 'जीवे ण'मित्यादि, इह च 'सहाणे' इत्यादीनि विशेषणानि मुक्तजीवभ्युदासार्थानि 'आयभावेणं'ति आत्मभावेन-उत्थानशयनगमनभोजनादिरूपेणात्मपरिणामविशेषेण 'जीवभाव'ति जीवत्वं चैतन्यम् 'उपदर्शयति' प्रकाशयतीति वक्तव्यं स्यादू ?, विशिष्टस्योत्थानादेर्विशिष्टचेतनापूर्वकत्वादिति । 'अणंताणं आभिणिवोहिए'त्यादि, 'पर्यवाः " 'प्रज्ञाकृता अविभागाः परिच्छेदाः, ते चानन्ता आभिनिबोधिक ज्ञानस्यातोऽनन्तानामाभिनिबोधिक ज्ञान पर्यबाणां सम्बन्धिनम्, अनन्ताभिनिवोधिकज्ञानपर्यवात्मकमित्यर्थः, 'उपयोगं' चेतनाविशेषं गच्छतीति योगः, उत्थानादावात्मभावे वर्तमान इति । हृदयम्, अथ यद्युत्थानाद्यात्मभावे वर्तमानो जीव आभिनिबोधिकज्ञानायुपयोगं गच्छति तत्किमेतावतैव जीवभावमुपदर्शयतीति वक्तव्यं स्यात् ? इत्याशङ्कयाह- 'उवओगे' त्यादि, अत उपयोगलक्षणं जीवभावमुत्थानाद्यात्मभावेनोपदर्शयतीति वक्तव्यं स्यादेवेति ॥ अनन्तरं जीवचिन्तासूत्रमुक्तम्, अथ तदाधारत्वेनाकाशचिन्तासूत्राणि कतिवि णं भंते ! आगासे पण्णत्ते ?, गोयमा ! दुविहे आगासे प०, तंजहा -लोयागासे व अलोयागासे य ॥ लोयागासे णं भंते । किं जीवा जीवदेसा जीवपदेसा अजीवा अजीवदेसा अजीवपएसा १, गोयमा ! १ अत्र हि लोकाकाशशब्देन समग्रो लोकस्तत्प्रदेशो वा विवक्ष्यते तथा चैकस्मिन् प्रदेशे जीवपुद्गलानां बहूनां प्रदेशानां भावात् जीवास्तिकाय पुद्गलास्तिकाय देशसंभवो बादरपरिणामे विकाशे च प्रदेशसंभवः धर्माधर्मयोस्तु नैवमिति निषिद्धौ तद्देशौ समझे तु समग्रा एव ते इति यदा तु लोकाकाशस्यापि देशो विवक्ष्यते तदाऽनयोः स्वातामेव देशौ, तत्ससमानत्वात्तयोः, Eucation International For Parts Only ~303~ शतके उद्देशः १० मत्यादिपयेवात्मकतोपयोगः सू १२० ॥ १४९ ॥ www.anibrary.org Page #305 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [१२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१२१] दीप जीवावि जीवदेसावि जीवपदेसावि अजीवावि अजीवदेसावि अजीवपदेसावि जे जीवा ते नियमा एगिदिया दिया तेइंदिया चरिंदिया पंचेंदिया अणिदिया, जे जीवदेसा ते नियमा एगिदियदेसा जाव अणिदियदेसा, जे जीवपदेसा ते नियमा एनिदियपदेसा जाव अणिदियपदेसा, जे अजीवा ते दुविहा पन्नत्ता, तंजहा-रुवीय अरूवी य, जे रुवी ते चउब्बिहा पण्णत्ता,तंजहा-खंधा खंधदेसा खंधपदेसा परमाणुपोग्गला,जे अरूवी ते पंचविहा पण्णसा, तंजहा-धम्मत्थिकाए नो धम्मत्धिकायस्स देसे धम्मत्थिकायस्स पदेसा अधम्मथिकाए नो अधम्मत्थिकायस्स देसे अधम्मत्थिकायस्स पदेसा अद्धासमए ॥ (सू०१२१)। तत्र लोकालोकाकाशयोर्लक्षणमिदं-"धर्मादीनां वृत्तिव्याणां भवति यत्र तत्क्षेत्रम् । तैव्यैः सह लोकस्तद्विपरीतह्यलोकाख्यम् ॥ १॥” इति ॥ 'लोगागासे ण'मित्यादौ षट् प्रश्नाः, तत्र लोकाकाशेऽधिकरणे 'जीवति संपूर्णानि | जीवद्रव्याणि 'जीवदेस'त्ति जीवस्यैव बुद्धिपरिकल्पिता व्यादयो विभागाः, 'जीवपएस'त्ति तस्यैव बुद्धिकृता एव प्रकृष्टा देशाः प्रदेशा, निर्विभागा भागा इत्यर्थः, अजीव'त्ति धर्मास्तिकायादयो, ननु लोकाकाशे जीवा अजीवाश्चेत्युक्ते तद्देशप्रदेशास्तत्रोक्का एव भवन्ति, जीवाद्यव्यतिरिकत्वाद्देशादीनां, ततो जीवाजीवग्रहणे किं देशादिग्रहणेनेति !, नैवं, निरवयवा जीवादय इति मतव्यवच्छेदार्थत्वादस्येति, अत्रोत्तर-गोयमा जीवावी त्यादि, अनेन चाद्यप्रश्नत्रयस्य निर्वचनमुक्तम् । अधान्त्यस्य प्रश्नत्रयस्य निर्वचनमाह-रूबी यत्ति मूर्ताः, पुद्गला इत्यर्थः, 'अरूवी यत्ति अमूतोः, अनुक्रम [१४५] ~ 304~ Page #306 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [१२१] ** प्रत सूत्रांक [१२१] व्याख्या- धर्मास्तिकायादय इत्यर्थः, 'खंध'त्ति परमाणुमचयात्मकाः स्कन्धाः 'स्कन्धदेशाः' यादयो विभागाः 'स्कन्धप्रदेशा, प्रज्ञप्ति २ शतके अभयदेवी| तस्यैव निरंशा अंशाः 'परमाणुपुद्गलाः स्कन्धभावमनापन्नाः परमाणव इति, ततो लोकाकाशे रूपिद्रव्यापेक्षया 'अजी- उद्देशः१० आकशेजीयावृत्तिः१ वावि अजीवदेसावि अजीचपएसावि' इत्येतदर्थतः स्याद्, अणूनां स्कन्धानां चाजीवग्रहणेन ग्रहणात् , 'जे अरूवी वाद्यवस्थि|| ते पंचविहे त्यादि, अन्यत्रारूपिणो दशविधा उक्ताः, तद्यथा-आकाशास्तिकायस्तद्देशस्तत्पदेशश्चेत्येवं धर्माधर्मास्तिकायौ ॥१५॥ तिः सु१२१ | समयश्चेति दश, इह तु सभेदस्याकाशस्याधारत्वेन विवक्षितत्वात्तदाधेयाः सप्त वक्तव्या भवन्ति, न च तेऽत्र विवक्षिताः,15 | वक्ष्यमाणकारणात् , ये तु विवक्षितास्तानाह-पश्चेति, कथमित्याह-'धम्मत्थिकाए' इत्यादि, इह जीवानां पुद्गलानां च बहु-14 खादेकस्यापि जीवस्य पुद्गलस्य वा स्थाने सङ्कोचादितथाविधपरिणामवशादहवो जीवाः पुद्गलाश्च तथा तद्देशास्तत्प्रदेशाच||* संभवन्तीतिकृत्वा जीवाश्च जीवदेशाच जीवप्रदेशाच, तथा रूपिद्रव्यापेक्षयाऽजीवाश्चाजीवदेशाश्चाजीवप्रदेशाश्चेति संगतम् | एकत्राप्याश्रये भेदवतो वस्तुत्रयस्य सद्भावात् , धर्मास्तिकायादौ तु द्वितयमेव युक्तं, यतो यदा संपूर्ण वस्तु विवक्ष्यते ४ तदा धर्मास्तिकायादीत्युच्यते, तदंशविवक्षायां तु तत्पदेशा इति, तेषामवस्थितरूपत्वात्, तदेशकल्पना त्वयुक्ता, तेषाम-द। नवस्थितरूपत्वादिति, यद्यपि चानवस्थितरूपत्वं जीवादिदेशानामप्यस्ति तथाऽपि तेषामेकत्राश्रये भेदेन सम्भवः प्ररूप- ॥१५॥ णाकारणम् इह तु तन्नास्तिकायादेरेकरवादसङ्कोचादिधर्मकत्वाञ्चेति, अत एव धर्मास्तिकायादिदेशनिषेधायाह-'नो घ-|| |म्मत्धिकायस्स देसे' तथा 'नो अधम्मस्थिकायस्स देसे त्ति । चूर्णिकारोऽप्याह-'अरूविणो दधा समुदयसद्देणं | दीप अनुक्रम [१४५] मनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५), अंग सूत्र - [०५] "भगवती मुलं एवं अभयदेवसरि-रचित वृत्ति: ~305~ Page #307 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [१२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१२१] भनंति, नीसेसा पएसेहिं वा नीसेसा भणिजा, नो देसेणं, तस्स अणैवट्ठियप्पमाणतणओ, तेण न देसेण निद्देसो, जो पुण देससद्दो एएसु को सो सविसयगयववहारत्थं परदर्षफुसणादिगयववहारत्थं चेति, तत्र स्वविषये-धर्मास्तिकायादि-8 ट्र विषये यो देशस्थ व्यवहारो-यथा धर्मास्तिकायः स्वदेशेनोलोकाकाशं व्यामोतीत्यादिस्तदर्थ, तथा परद्रव्येण-ऊर्चलो काकाशादिना यः स्वस्य स्पर्शनादिगतो व्यवहारो यथोललोकाकाशेन धर्मास्तिकायस्य देशः स्पृश्यते इत्यादिस्तदर्थमिति 'अद्धासमय'ति अद्धा-कालस्तलक्षणः समया-क्षणोऽद्धासमयः, स चैक एव वर्तमानक्षणलक्षणः, अतीतानागतयोरस-४|| दत्वादिति ॥ कृतं लोकाकाशगतप्रश्नपदस्य निर्वचनम् , अथालोकाकाशं प्रति प्रश्नयशाहPI अलोगागासे णं भंते ! किं जीवा ? पुच्छा तह चेव, गोयमा ! नो जीवा जाव नो अजीवप्पएसा एगे अजीवदव्बदेसे अगुरुपलहुए अणंतेहिं अगुरुयलहुयगुणेहिं संजुत्ते सब्वागासे अणंतभागूणे ॥(सू०१२२)॥8 है धम्मत्थिकाए णं भंते किं(के) महालए पण्णत्ते, गोयमा ! लोए लोयमेसे लोयप्पमाणे लोयफुडे लोयं चेव । फुसित्ता णं चिट्ठह, एवं अहम्मस्थिकाए लोयागासे जीवत्थिकाए पोग्गलत्थिकाए पंचवि एकाभिलावा ॥ (सू०१२३)॥ 'पुच्छा तह चेव'त्ति यथा लोकप्रश्ने, तथाहि-'अलोकाकासे ण भंते ! किं जीवा जीवदेसा जीवण्पएसा अजीवा अजी * अनवस्थितप्रमाणत्वं हि एकस्मिन्नपि प्रदेशे तदा स्पायदा सादिप्रदेशसमुदाय एकत्रीभावमामुयात् न चैवं धर्माधर्मयोः ॥ ४ जीवपुद्गब्योराकाशदेशावगाढयोरुपष्टम्भदानाय जीवपुनलाकाशादेः परस्परं च या स्पर्शना देशापेक्षया तस्य व्यवहाराय ॥ दीप अनुक्रम [१४५] ~306~ Page #308 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [१२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१२३] ख्या-5 वदेसा अजीवप्पएस'त्ति । निर्वचनं त्वेषां षण्णामपि निषेधः, तथा 'एगे अजीवव्वदेसे'त्ति अलोकाकाशस्य देशत्वं ||8/२ शतके प्रज्ञप्तिःलोकालोकरूपाकाशद्रव्यस्थ भागरूपत्वात् 'अगरुयलहुए'त्ति गुरुलघुत्वाव्यपदेश्यत्वात् 'अर्णतेहिं अगुरुयलहु-ल उद्देशः१० अभयदेवी- यगुणेहिं ति 'अनन्तैः' स्वपर्यायपरपर्यायरूपैर्गुणैः, अगुरुलधुस्वभावैरित्यर्थः, 'सब्वागासे अणंतभागूणे'त्ति लोकाका अलोकाया वृत्तिः || शस्यालोकाकाशापेक्षयाऽनन्तभागरूपत्वादिति ॥ अथानन्तरोक्तान् धर्मास्तिकायादीन् प्रमाणतो निरूपयन्नाह-'केमहा-| M काशप्रश्नः |सू १२२ |लए'त्ति लुप्तभावप्रत्ययत्वानिर्देशस्य किं महत्त्वं यस्यासौ किंमहत्त्वः, 'लोए'त्ति लोक, लोकप्रमितत्वालोकव्यपदे॥१५॥ धमास्तिका |शाद्वा, उच्यते च-"पंचस्थिकायमइयं (ओ) लोय (ओ)"इत्यादि, लोके चासौ वर्त्तते, इदं चाप्रनितमप्युक्तं, | यादिमह| शिष्यहितवादाचार्यस्येति, लोकमात्रः' लोकपरिमाणः, स च किञ्चिन्यूनोऽपि व्यवहारतः स्यादित्यत आह-लोकप्रमाणः,४तास१२३ लोक(प्रमाण)प्रदेशत्वात्तत्पदेशाना, स चान्योऽन्यानुबन्धेन स्थित इत्येतदेवाह-'लोयफुडे'त्ति लोकेन-लोकाकाशेन लोकस्पर्शः सकलस्वप्रदेशैः स्पृष्टो लोकस्पृष्टः, तथा लोकमेव च सकलस्वप्रदेशैः स्पृष्ट्वा तिष्ठतीति ॥ पुद्गलास्तिकायो लोकं स्पृष्ट्वा तिष्ठ- सू १२४ सतीत्यनन्तरमुक्तमिति स्पर्शनाऽधिकारादघोलोकादीनां धर्मास्तिकायादिगतां स्पर्शनां दर्शयनिदमाहला अहेलोए णं भंते । धम्मत्तिकायस्स केवइयं फसति', गोयमा ! सातिरेगं अर्द्ध फसति । तिरियलोए शासू १२५ भंते ! पुच्छा, गोयमा ! असंखेवाभार्ग फुसह । उहृलोए णं भंते ! पुच्छा, गोयमा ! देसूर्ण अचं फुसइ ||| IN ॥१५॥ (सू०१२४)॥ १-पञ्चास्तिकायात्मको लोकः ॥ दीप अनुक्रम [१४७] पृथ्व्यादिस्स ***अत्र मूल-संपादने सूत्रक्रम-सूचनाविषयक एका स्खलना दृश्यते (यहाँ इस पृष्ठ के बायीं तरफ सूत्रक्रम सुचानामे सू.१२५ लिखा है वो सूत्र अगले पृष्ठ से आरम्भ होता है। ~307~ Page #309 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [१२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१२४] 'सातिरेगं अद्धति लोकव्यापकत्वाद्धर्मास्तिकायस्य सातिरेकसप्तरज्जुप्रमाणत्वाच्चापोलोकस्य । 'असंखेजहभाग'ति असङ्ख्यातयोजनप्रमाणस्य धर्मास्तिकायस्याष्टादशयोजनशतप्रमाणस्तिर्यग्लोकोऽसङ्ग्यातभागवतीति तस्यासावसङ्ग्येयभागं स्पृशतीति । 'देसोणं अद्धति देशोनसप्तरज्जुप्रमाणत्वादूललोकस्येति ॥ | इमा णं भंते ! रयणप्पभापुढवी धम्मत्थिकायस्स किं संखेज्जहभागं फुसति? असंखेजाभार्ग फुसद ! संखिजे भागे फुसति ? असंखेने भागे फुसति ? सव्वं फुसति ?, गोयमा ! णो संखेज्जइभागं फुसति असं खेजाभार्ग फुसइ णो संखेज्जे णो असंखेजे नो सव्वं फुसति । इमीसे णं भंते ! रयणप्पभाए पुढवीए ४ ४ उवासंतरे घणोदही धम्मत्थिकायस्स पुच्छा, कि संखेजहभागं फुसति जहा रयणप्पभा तहा घणोद|हिघणवायतणुवाया । इमीसे गं भंते ! रयणप्पभाए पुढवीए उवासंतरे धम्मस्थिकायस्स किं संखेजतिभागं फुसति असंखेजहभागं फुसइ जाव सव्वं फुसइ, गोयमा ! संखेजहभागं फुसहणो असंखेजइ-18 भार्ग फुसह नो संखेने नो असंखेज्जे० नो सब्वं फुसइ, उवासंतराई सव्वाइं जहा रयणप्पभाए पुढवीए वत्तब्बया भणिया, एवं जाव अहेसत्तमाए, जंबूदीवाइया दीवा लवणसमुहाइया समुहा, एवं सोहम्मे कप्पे जाव ईसिपम्भारापुढवीए, एते सव्वेऽवि असंखेजतिभागं फुसति, सेसा पडिसेहेयव्वा । एवं अधम्मस्टिकाए, एवं लोयागासेवि, गाहा--पुढवोदहीषणतणुकप्पा गेवेजणुत्तरा सिद्धी । संखेजतिभागं अंतरेसु सेसा असंखेज्जा ॥१॥ (सू०१२५)॥ वितियं सयं समतं ॥२-१०॥२॥ SUSAGAR दीप अनुक्रम [१४८] -ॐ457545 SARERatunintamatural ~ 308~ Page #310 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक -1, उद्देशक [१०], मूलं [१२५] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१२५]] व्याख्या- 'इमा णं भंते इत्यादि, इह प्रतिपृथिवि पञ्च सूत्राणि देवलोकसूत्राणि द्वादश अवेयकसूत्राणि त्रीणि अनुत्तरेपत्मा- २ शतके प्रज्ञप्तिः ग्भारासूत्रे द्वे एवं द्विपञ्चाशत्सूत्राणि धर्मास्तिकायस्य किं सत्येयं भागं स्पृशन्तीत्याद्यभिलापेनावसेयानि, तत्रावकाशा- उद्देशः१० अभयदेवी- न्तराणि सोयभार्ग स्पृशन्ति, शेषास्त्वसवेयभागमिति निर्वचनम् , एतान्येव सूत्राण्यधर्मास्तिकायलोकाकाशयोरिति ॥3||पृथव्यादिप * या वृत्तिः शालाहोतार्थसाहगाथा भाविताथैवेति ॥ द्वितीयशते दशमः ॥२-१०॥ सू १२५ ॥१५॥ श्रीपञ्चमाझे गुरुसूत्रपिण्डे, शतं स्थितानेकशते द्वितीयम् । अनैपुणेनापि मया व्यचारि, सूत्रप्रयोगज्ञवचोऽनुवृत्त्या ॥ १॥ इति ॥ गाथा दीप अनुक्रम [१४९१५०] ॥ इति श्रीभगवतीवृत्तौ द्वितीयं शतं समाप्तम् ॥ . ॥१५॥ AREauratoninternational ~309~ Page #311 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१२५...] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत ॥ अथ तृतीयं शतकम् ॥ सूत्रांक [१२५...] गाथा व्याख्यातं द्वितीयशतमथ तृतीयं व्याख्यायते, अस्य चायमभिसम्बन्धः-अनन्तरशतेऽस्तिकाया उक्ताः, इह तु तद्विशेपभूतस्य जीवास्तिकायस्य विविधधर्मा उच्यन्ते, इत्येवंसम्बन्धस्यास्य तृतीयशतस्योदेशकासकहायेय गाथा केरिसविउब्वणा चर्मर किरिय जाणिस्थिं नगर पाला यें। अहिवइ इंदियपरिसी ततियम्मि सए दसुऐसा ॥१॥ तत्र 'केरिसविउध्वण'त्ति कीदृशी चमरस्य विकुर्वणाशक्तिरित्यादिप्रश्ननिर्वचनार्थः प्रथम उद्देशकः १, 'चमर'त्ति All चमरोत्पाताभिधानार्थो द्वितीयः २, 'किरिय'सि कायिक्यादिक्रियाधर्थाभिधानार्थस्तृतीयः ३, 'जाण'त्ति यान देवेन || #क्रियं कृतं जानाति साधुरित्याद्यर्थनिर्णयार्थश्चतुर्थः ४, 'इत्थि'त्ति साधुर्बाह्यान् पुगलान् पर्यादाय प्रभुः ख्यादिरूपाणि | वैक्रियाणि कर्तुमित्याद्यर्थनिर्णयार्थः पञ्चमः ५, 'नगर'त्ति वाराणस्यां नगा कृतसमुद्घातोऽनगारो राजगृहे रूपाणि जानातीत्याद्यर्थेनिश्चयपरः षष्ठः ६, 'पाला यत्ति सोमादिलोकपालचतुष्टयस्वरूपाभिधायकः सप्तमः ७, 'अहिवइत्ति असुरादीनां कति देवा अधिपतयः इत्याद्यर्थपरोऽष्टमा, 'इंदिय'त्ति इन्द्रियविषयाभिधानार्थो नवमः ९, 'परिस'त्ति चमरपरिषदभिधानार्थों दशमः १० इति । तत्र कीदृशी विकुर्वणा ! इत्याद्यर्थस्य प्रथमोदेशकस्वेदं सूत्रम्तेणं कालेणं तेणं समएणं मोया नाम नगरी होत्था वणओ, तीसे णं मोयाए नगरीए पहिया उत्तरपुर दीप अनुक्रम [१५१] ~310~ Page #312 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१२६] दीप अनुक्रम [१५२ ] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [३], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [१२६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः १ ॥१५३॥ च्छिमे दिसीभागे णं नंदणे नामं चेतिए होत्था, वण्णओ, तेणं कालेणं २ सामी समोसहे, परिसा निग्गच्छइ | पडिगया परिसा, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स दोचे अंतेवासी अग्निभूतीनामं अणगारे गोयमगोत्तेणं सत्तुस्सेहे जाव पज्जुवासमाणे एवं वदासी— चमरे णं भंते । असुरिंदे असुरराया के महिद्दीए ? केमहजुत्तीए ? केमहाबले ? केमहायसे ? केमहासोक्खे ? केमहाणुभागे ! केवइयं चणं पभू विउच्चित्तए १, गोयमा ! चमरे णं असुरिंदे असुरराया महिहीए जाव महाणुभागे से णं तत्थ चोत्तीसाए भवणावाससयस हस्ताणं, चउसट्ठीए सामाणियसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं जाव विहरह, एवंमहिडीए जाव महाणुभागे, एवतियं च णं पभू विउच्चित्तए से जहानामए-जुवती जुवाणे हत्थेणं हत्थे गेण्हेज्जा, चक्कस्स वा नाभी अरगाउत्ता सिया, एवामेव गोयमा ! चमरे असुरिंदे असुरराया बेउव्वियसमुग्धा एर्ण समोहण २ संखेज्जाई जोयणाई दंड निसिरह, तंजहा- रयणाणं जाव रिट्ठाणं अहाषायरे पोग्गले परिसाडेह २ अहासुहमे पोग्गले परियारति २ दोघंपि वेडव्वियसमुग्धाएणं समोहणति २, पभू णं गोयमा ! चमरे असुरिंदे असुरराया केवलकप्पं जंबूदीव २ बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइण्णं वितिकिण्णं उवस्थ संथर्ड फुडं अवगाढा अवगाढं करेत्तए । अदुत्तरं च णं गोयमा ! पन् चमरे असुरिंदे असुरराया तिरियमसंखेने दीवसमुद्दे बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइण्णे वितिकिष्णे उवत्थडे संथडे फुडे Education Internation अग्निभूति- गणधरकृत् प्रश्न: For Park Use Only ~311~ ३ शतके उद्देशः १ चमरविकु र्वणयां अविभूतिप्र|श्नःसू १२६ ॥१५३॥ Page #313 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: B प्रत सूत्रांक [१२६] IPI अवगाढाचगादे करेत्तए, एस णं गोयमा ! चमरस्स असुरिंदस्स असुररणो अयमेयारूवे विसए विसयमेते है। || बुइए णो चेव णं संपत्तीए विकुविसु वा विकुव्वति वा विकुब्बिस्सति वा ॥ (सू०१२६)॥ तेणं कालण'मित्यादि सुगम, नवरं 'केमहिडिए'त्ति केन रूपेण महर्द्धिकः? किंरूपा वा महर्द्धिरस्येति किंमह-13 |र्द्धिकः, कियन्महर्द्धिक इत्यन्ये, 'सामाणियसाहस्सीण'ति समानया-इन्द्रतुल्यया ऋक्या चरन्तीति सामानिकाः 'तायत्तीसाए'त्ति त्रयस्त्रिंशतः 'तायत्तीसगाणं'ति मन्त्रिकल्पाना, यावत्करणादिदं दृश्यं 'चउण्हं लोगपालाणं पंचण्हं अग्गमहिसीर्ण सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं चउण्डं चउसठ्ठीणं आयरक्खदेवसाहस्सीणं अन्नेसि च बहणं चमरचंचारायहाणिवत्थवाणं देवाण य देवीण य आहेवचं पोरेवच्चं सामित्तं भट्टितं आणाई-16 8|| सरसेणायचं कारेमाणे पालेमाणे महयाऽऽहयनट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडप्पवाइयरवेणं दिवाईभोगभोगाई। मुंजमाणे'त्ति तत्राधिपत्यम्-अधिपतिकर्म पुरोवर्तित्वम्-अग्रगामित्वं स्वामित्वं-स्वस्वामिभाव भर्तृत्व-पोषकत्वम् आज्ञेश्वरस्य-आज्ञाप्रधानस्य सतो यत्सेनापत्यं तत्तथा तत्कारयन् अन्यैः पालयन स्वयमिति तथा महता रवेणेति योगः 'आहय'त्ति | आख्यानकप्रतिबद्धानीति वृद्धा, अथवा 'अहय'त्ति अहतानि-अव्याहतानि नाव्यगीतवादितानि, तथा तन्त्री-वीणा तलतालाः-हस्ततालाः तत्मा वा-हस्ताः ताला:-कंसिका तुडिय'त्ति शेषतूर्याणि, तथापनाकारोध्वनिसाधाद्यो मृदङ्गो*मदेलः पटुना-दक्षपुरुषेण प्रवादित इत्येतेषां द्वन्द्वोऽत एषां यो रवः स तथा तेन 'भोगभोगाईति भोगाोन शब्दादीन एवंमहिहिए'त्ति एवं महर्बिक इव महर्द्धिकः इयन्महर्द्धिक इत्यन्ये । 'से जहानामए' इत्यादि, यथा युवतिं युवा %8C% दीप अनुक्रम [१५२] र | अग्निभूति-गणधरकृत् प्रश्न: ~312~ Page #314 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१२६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१२६] व्याख्या- हस्तेन हस्ते गृह्णाति, कामवशागाढतरग्रहणतो निरन्तरहस्ताङ्गुलितयेत्यर्थः, दृष्टान्तान्तरमाह-'चक्कस्से'त्यादि, चक्रस्य ३ शतके प्रज्ञप्तिःवा नाभिः, किंभूता-'अरगाउत्त'त्ति अरकैरायुक्ता-अभिविधिनाऽन्विता अरकायुक्ता 'सिय'त्ति 'स्यात् भवेत् || उद्देशः१ अभयदेवी अथवाऽरका उत्तासिता-आस्फालिता यस्यां साऽरकोत्तासिता, 'एवमेव'त्ति निरन्तरतयेत्यर्थः प्रभुर्जम्बूद्वीपं बहुभिर्दे-चमरेन्द्रवि या वृत्तिः१४ वादिभिराकीर्ण कर्तुमिति योगः, वृद्धस्तु व्याख्यात-यथा यात्रादिषु युवतियूनो हस्ते लग्ना-प्रतिबद्धा गच्छति बहुलो कुर्वणायाम ॥१५॥ कप्रचिते देशे, एवं यानि रूपाणि विकुर्वितानि तान्येकस्मिन् कर्तरि प्रतिबद्धानि, यथा वा चक्रस्य नाभिरेका बहुभिर निभूतिप्र नसू १२६ रकैः प्रतिबद्धा घना निमिछद्रा, एवमात्मशरीरप्रतिबद्धैरसुरदेवैर्देवीभिश्च पूरयेदिति । 'वेब्बियसमुग्घाएकति वैकियकरणाय प्रयत्नविशेषेण 'समोहणइत्ति समुपहन्यते समुपहतो भवति समुपहन्ति वा-प्रदेशान् विक्षिपतीति ।। तत्स्वरूपमेवाह-संखेज्जाई'इत्यादि, दण्ड इव दण्डः-ऊर्ध्वाधआयतः शरीरवाहल्यो जीवप्रदेशकर्मपुद्गलसमूहः पतत्र च विविधपुद्गलानादत्त इति दर्शयन्नाह-तद्यथा-रत्नानां' कतनादीनाम्, इह च यद्यपि रसादिपुद्गलाद औदारिका क्रियसमुदूधाते च वैक्रिया एवं ग्राह्या भवन्ति तथाऽपीह तेषां रत्नादिपुद्गलानामिव सारताप्रतिपा-1 बदनाय रसानामित्यायुतं, तच रत्नानामिवेत्यादि व्याख्येयम् , अन्ये त्वाः-औदारिका अपि ते गृहीताः सन्तो वैक्रि-5 यतया परिणमन्तीति, यावत्करणादिदं दृश्यम्-चइराणं वेरुलियाणं लोहियक्खाणं मसारगलाणं हंसगम्भाणं पुलयाणं ॥१५॥ सोगंधियाणं जोतीरसाणं अंकाणं अंजणाण रयणाणं जायरूवाणं अंजणपुलयाणं फलिहाणं'ति, किम् , अत आह'अहाथायरे'त्ति यथाबादरान्-असारान् पुद्गलान् परिशातयति दण्डनिसर्गगृहीतान् , यच्चोतं प्रज्ञापनाटीकायर्या 'यथा-1 दीप अनुक्रम [१५२] | अग्निभूति-गणधरकृत् प्रश्न: ~313~ Page #315 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१२६] स्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान शातयतीति तत्समुद्घातशब्दसमर्थनार्थमनाभोगिक क्रियशरीरकर्मनिर्जरणमाश्रित्येति, 'अहासुहमति यथासूक्ष्मान् सारान् परियाएति' पर्यादत्ते, दण्डनिसर्गगृहीतान् सामस्त्येना४ दत्त इत्यर्थः, 'दोचंपित्ति द्वितीयमपि वारं समुद्घातं करोति, चिकीर्पितरूपनिर्माणार्थ, ततश्च 'पशु'त्ति समर्थः 'केव-18 लकप्पति केवलः-परिपूर्णः कल्पत इति कल्पा-स्वकार्यकरणसामोपेतस्ततः कर्मधारयः, अथवा 'केवलकल्पः' केवल-t ज्ञानसदृशः परिपूर्णतासाधात् , संपूर्णपर्यायो वा केवलकल्प इतिशब्दः । 'आइन्न'मित्यादय एकार्था अत्यन्तव्याप्तिदर्श-8 नायोक्ताः । 'अदुत्तरं च णं'ति अथापरं च, इदं च सामथ्योतिशयवर्णनं 'विसए'ति गोचरो वैक्रियकरणशक्तेः, अयं लच तत्करणयुक्तोऽपि स्थादित्यत आह–विसयमेत्ते'त्ति विषय एव विषयमात्रं-क्रियाशून्यं 'Jहए'त्ति उक्तम् , एतदे वाह-संपत्तीए'त्ति यथोक्तार्थसंपादनेन 'विउविसु वा' विकुर्वितवान् विकुर्वति वा विकुर्विष्यति वा, विकुर्व इत्यय 1 धातुः सामयिकोऽस्ति, विकुर्वणेत्यादिप्रयोगदर्शनादिति ।। जति भंते ! चमरे असुरिंदे असुरराया एमहिडीए जाव एवइयं च णंपभू विकुवित्तए, चमरस्स णं भंते! असुरिंदस्स असुररनो सामाणिया देवा केमहिडीया जाच केवतियं च णं पभू विकृवित्तए', गोयमा सचमरस्स असुरिदस्स असुररन्नो सामाणिया देवा महिडीया जाच महाणुभागा, ते णं तत्थ साणं २ भवणाणं 8 साणं २ सामाणियाणं साणं २ अग्गमहिसीणं जाव दिब्वाई भोगभोगाई भुंजमाणा विहरंति, एवंमहि-| हीया जाव एवइयं च णं पभू विकुम्वित्तए, से जहानामए-जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेजा चक्कस्स वा| दीप अनुक्रम [१५२] 4585 HAREmirathi ~314~ Page #316 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१२७-१२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: S प्रत सूत्रांक [१२७-१२९] व्याख्या- नाभी अरयाउत्ता सिया एवामेव गोयमा ! चमरस्स असुरिंदस्स असुररन्नो एगमेगे सामाणिए देवे वे प्रज्ञप्तिः || वियसमुग्धाएणं समोहणइ २ जाव दोचंपि वेब्वियसमुग्घाएणं समोहणति २ पभू गं गोयमा ! चमरस्साशा अभयदेवी है असुरिंदस्स असुररन्नो एगमेमें सामाणिए देवे केवलकप्पं जंबूचीवं २ बाहिं असुरकुमारेहिं देवेहिं देवीहि चमरसामा या वृत्तिःश य आइन्नं वितिकिन्नं उपत्थर्ड संथर्ड फुडं अवगाढावगाढं करेत्तए, अदुत्तरं च णं गोयमा ! पभू चमरस्स निकादीनां ॥१५॥ असुरिंदस्स असुररन्नो एगमेगे सामाणियदेवे तिरियमसंखेजे दीवसमुचे बहूहिं असुरकुमारेहिं देवेहिं देवी-13 विकुवणा है हिय आइण्णे वितिकिपणे उपत्थडे संथडे फुडे अवगाढावगाढे करेत्तए, एस णं गोयमा ! चमरस्स असुरि-टयां सू१२७ दस्स असुररन्नो एगमेगस्स सामाणियदेवस्स अयमेयासवे विसए विसयमेत्ते वुहए णो चेव णं संपत्तीए विकुविंसु वा विकुब्वति वा विकुव्विस्सति वा । जति णं भंते ! चमरस्स असुरिंदस्स असुररन्नो सामाणिया * देवा एवंमहिहीया जाव एवतियं च णं पभू विकुवित्तए चमरस्स णं भंते ! असुरिंदस्स असुररनो तायत्ती|सिया देवा केमहिहीया ?, तायत्तीसिया देवा जहा सामाणिया तहा नेयव्वा, लोयपाला तहेव, नवरं संखज्जा दीवसमुरा भाणियब्वा, बहूहिं असुरकुमारेहिं २ आइन्ने जाब विउविस्संति वा । जति णं भंते ! चमरस्स असुरिंदस्स असुररनो लोगपाला देवा एवंमहिहीया जाव एवतियं च णं पभू विउवित्तए । चमरस्स गं भंते असुरिंदस्स असुररन्नो अग्गमहिसीओ देवीओ केमहिहीयाओ जाव केवतियं च णं पभू विकुवित्तए !, गोयमा ! चमरस्स णं असुरिंदस्स असुररन्नो अग्गमहिसीओ महिड्डीयाओ जाव महाणुभागाओ, ताओ || HAH दीप अनुक्रम [१५३-१५५]] ॥१५५॥ ~315~ Page #317 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१२७-१२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१२७-१२९] 5654564 दीप तस्थ साणं २ भवणाणं साणं सामाणियसाहस्सीणं साणं २ महत्तरियाणं साणं २ परिसाण जाव एमहिद्वियाओ अन्नं जहा लोगपालाणं अपरिसेसं । सेवं भंते २त्ति (सूत्रं १२७)भगवं दोचे गोयमे समणं भगवं महावीरं वंदइ नमसइ २ जेणेव तचे गोयमे वायुभूतिअणगारे तेणेव उवागच्छति २तचं गोयमं वायुभूतिं अणगारं एवं वदासि-एवं खलु गोयमा ! चमरे असुरिंदे असुरराया एवंमहिहीए तं चेव एवं सव्वं अपुट्टवागरणं नेयव्वं अपरिसेसियं जाव अग्गमहिसीणं वत्तब्बया समत्ता । तए णं से तचे गोयमे वायुभूती अणगारे दो-16 चस्स गोयमस्स अग्गिभूइस्स अणगारस्स एवमाइक्खमाणस्स भा०५० परू० एयम8 नो सद्दहइ नो पत्तियह नो रोयइ एयम९ असहमाणे अपत्तियमाणे अरोएमाणे उहाए उद्देइ २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छद जाव पजुवासमाणे एवं वयासी-एवं खलु भंते ! दोचे गोयमे अग्गिभूतिअणगारे मम एवमातिक्खा भासह पन्नवेड परूवेइ-एवं खलु गोयमा ! चमरे असुरिंदे असुरराया महिहीए जाव महाणुभावे से णं तत्थ चोत्तीसाए भवणावाससयसहस्साणं एवं तं चेव सव्वं अपरिसेसं भाणियव्यं जाच अग्गमहिसीणं वत्तब्वया समत्ता, से कहमेयं भंते!, एवं गोयमादि समणे भगवं महावीरे तचं गोयमं वाउभूर्ति अणगारं एवं वदासि-जपणं गोयमा! दोचे गो० अग्गिभूइअणगारे तव एवमातिक्खइ ४-एवं खलु। गोयमा ! चमरे ३ महिहीए एवं तं चेव सव्वं जाव अग्गमहिसीणं वत्तब्चया समत्ता, सचे णं एसमढे, | अहंपिणं गोयमा । एवमातिक्खामि भा०प० परू०, एवं खलु गोयमा !-चमरे ३ जाव महिहीए सो चेव KASHIKARABARISARTA अनुक्रम [१५३-१५५]] वायुभूति-अनागारकृत् प्रश्न: ~316~ Page #318 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१२७ -१२९] दीप अनुक्रम [१५३ -१५५] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [१२७-१२९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या. प्रज्ञप्तिः अभयदेवीयावृत्तिः १ ॥१५६॥ | वितिओ गमो भाणियच्चो जाव अग्गमहिसीओ, सचे णं एसमट्टे, सेवं भंते २ तचे गोयमे । वायुभूती अणगारे समणं भगवं महावीरं बंदर नमसह २ जेणेव दोचे गोयमे अग्गिभूती अणगारे तेणेव उबागच्छर २ दोचं गो० अग्गिभूर्ति अणगारं बंदह नम॑सति २ एयमहं सम्मं विणएणं भुजो २ खामेति (सूत्रं १२८ ) तए पां से तचे गोयमे वाउभूती अणगारे दोघेणं गोयमेणं अग्गिभूतीणामेणं अणगारेणं सद्धिं जेणेव समणे भगवं महावीरे जाव पज्जुवासमाणे एवं वयासि—–जति णं भंते । चमरे असुरिंदे अमुराया एवंमहिहीए जाव एवतियं चणं पभू विकुव्वित्तए बली णं भंते! बहरोयणिंदे वइरोयणराया केमहिहीए जाव केवइयं च णं पभू | विकुच्चित्तए ?, गोयमा ! बली णं बहरोयणिंदे बहरोयणराया महिडीए जाब महाणुभागे, से णं तत्थ तीसाए भवणावाससयसहस्साणं सट्टीए सामाणियसाहस्सीणं सेसं जहा चमरस्स तहा बलियस्सवि णेयव्वं, णवरं सातिरेगं केवलकप्पं जंबूद्दीवंति भाणियव्वं, सेसं तं चैव णिरवसेसं णेयव्वं, णवरं णाणत्तं जाणिय भवणेहिं सामाणिएहिं, सेवं भंते २ त्ति तचे गोयमे वायुभूती जाव विहरति । भंते ति भगवं दोबे गोयमे अग्गिभूतीअणगारे समणं भगवं महावीरं बंदह २ एवं बदासी-जइ णं भंते ! बली बहरोयणिंदे बहरोयणराया एमहिडीए जाव एवइयं च णं पभू विकुव्वित्तए धरणे णं भंते! नागकुमारिंदे नागकुमारराया केमहिडीए जाव केवतियं च णं पभू विकुव्वित्तए ?, गोयमा ! घरणेणं नागकुमारिंदे नागकुमारराया एमहिडीए जाव से णं तत्थ चोपालीसाए भवणावाससयसहस्साणं छण्हं सामाणियसाहस्सीणं तायत्तीसाए तापती Education International वायुभूति-अनागारकृत् प्रश्न: For Park Lise Only ~317~ शतके उद्देशः १ वायुभूतेनिर्णयःक्षामर्ण च सू १२८ द्वाभ्यांशेषवैक्रियपूच्छासू१२९ ॥१५६॥ Page #319 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१२७-१२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१२७-१२९] +LAL+SANSACCUk सगाणं चउण्हं लोगपालाणं छह अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिबईणं चउत्तीसाए आयरक्खदेवसाहस्सीणं अन्नेसिं च जाव विहरह, एवतियं च णं पभू विउवित्तए से जहानामए-जुवर्ति जुवाणे जाव पभू केवलकप्पं जंबूद्दीवं २ जाव तिरियं संखेज्जे दीवसमुद्दे बहहिं नागकुमा रीहिं जाव विउविस्संति वा, सामाणिया तायत्तीसलोगपालगा महिसीओ य तहेव,जहा चमरस्स एवं धरणे जाणं नागकुमारराया महिहिए जाव एवतियं जहा चमरे तहा धरणेणवि, नवरं संखेने दीवसमुद्दे भाणियब्वं, ४॥ एवं जाव धणियकुमारा वाणमंतरा जोइसियावि, नवरं दाहिणिल्ले सब्वे अग्गिभूती पुच्छति, उत्तरिल्ले सब्वे वाउभूती पुच्छह, भंतेत्ति भगवं दोचे गोयमे अग्गिभूती अणगारे समणं भगवंम वंदति नमसति २एवं वयासी-जति भंते ! जोइसिंदे जोतिसराया एवंमहिड्डीए जाव एवतियं च णं पभू विकुवित्तए सकेणं || भंते ! देविंदे देवराया केमहिहीए जाव केवतियं च णं पभू विउब्यित्तए ?, गोपमा! सके ण देविदे देवराया महिहीए जाव महाणुभागे, से णं तत्थ पत्तीसाए विमाणावाससपसहस्साणं चउरासीए सामाणिपसाह-I जास्सीणं जाव चउण्डं चउरासीणं आयरक्ख(देव)साहस्सीणं अन्नेसि च जाव विहरह, एवंमहिडीए जाव एवतियं चणं पभू विकुवित्तए, एवं जहेव चमरस्स तहेव भाणियध्वं, नवरं दो केवलकप्पे जंजूरीचे २ अवसेसं तं चेव, एस गं गोयमा ! सकस्स देविंदस्स देवरपणो इमेयारूवे विसए विसयमेसे गं बुइए नो चेव णं संपत्तीए विउविसु वा विउच्चति वा विउव्विस्सति वा (मु०१२९) । SHRIESANSAR दीप अनुक्रम [१५३-१५५]] वायुभूति-अनागारकृत् प्रश्न: ~318~ Page #320 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१२७-१२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१२७-१२९] वायुभूतिम्र दीप अनुक्रम [१५३-१५५]] व्याख्या-का 'नवरं संखेजा दीवसमुद'त्ति लोकपालादीनां सामानिकेभ्योऽल्पतरर्दिकत्वेनाल्पतरत्वाद्वैक्रियकरणलब्धेरिति । ३ शतके प्रज्ञप्तिः 'अपुढवागरण'ति अपृष्टे सति प्रतिपादनं 'बहरोयर्णिदे'त्ति दाक्षिणात्यासुरकुमारेभ्यः सकाशाद्विशिष्टं रोचनं-दीपनं उद्देशः १ अभयदेवी-|| Pयेषामस्ति ते वैरोचना-औदीच्यासुरास्तेषु मध्ये इन्द्रः-परमेश्वरो वैरोचनेन्द्रः 'साइरेग केवलकप्पंति औदीच्येन्द्रत्वेन | दिववक्रियया वृत्तिः 18 वलेविशिष्टतरलम्धिकत्वादिति । 'एवं जाव धणियकुमार'त्ति धरणप्रकरणमिव भूतानन्दादिमहाघोषान्तभवनपतीन्द्र करणशक्ती अग्निभूति॥ प्रकरणान्यध्येयानि, तेषु चेन्द्रनामान्येतद्दाथानुसारतो चाच्यानि-"चमरे १ धरणे २ तह वेणुदेव ३ हरिकंत ४ अग्गि-1 ॥१५७॥ सीहे य ५ । पुणे ५ जलकतेवि य ७ अमिय ८ विलंबे य ९ घोसे य १० ॥१॥" एते दक्षिणनिकायेन्द्राः , इतरे तु-1 निःसू१२९ | "बलि १ भूयाणंदे २ वेणुदालि हरिसह ४ ऽग्गिमाणव ५ वसिढे ६ । जलप्पभे ७ अमियवाहणे ८ पभंजण ९ महाघोसे १०॥" एतेषां च भवनसङ्ख्या "चउतीसा १ चउचत्ता २" इत्यादिपूर्वोक्तगाथाद्वयादवसेया, सामानिकात्मरक्षसङ्ख्या चैत्रम्-"चउसही सट्ठी खलु छच्च सहस्सा उ असुरवजाणं । सामाणिया उ एए चउग्गुणा आयरक्खा उ ॥१॥" अग्रमहि|व्यस्तु प्रत्येक धरणादीनां षट् , सूत्राभिलापस्तु धरणसूत्रवत्कार्यः, 'वाणमंतरजोइसियावि'त्ति व्यन्तरेन्द्रा अपि|* | धरणेन्द्रवत्सपरिवारा वाच्याः, एतेषु च प्रतिनिकायं दक्षिणोत्तरभेदेन द्वौ द्वौ इन्द्रौ स्यातां, तद्यथा-"काले य महा १-चमरी धरणस्तथा घेणुदेवो हरिकान्तोऽमिसिंहश्च । पूर्णो जलकान्तोऽपि चामितो बिलम्बश्च घोषश्च ॥ १॥२-बलिर्भूतानन्दो | का वेणुदारी हरिषहोऽमिमानवो वसिष्ठो जलपभोऽमितवाहनः प्रभञ्जनो महाघोषः ॥ ३-चतुःषष्टिश्च पटिरेव पटू सहस्राणि असुरवज्योनाम् ।। || एतावन्तः सामानिका आत्मरक्षाश्चतुर्गुणाः ॥ १-कालश्च महा . OGSAXSCR4560 ॥१५७॥ ~ 319~ Page #321 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१२७-१२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१२७-१२९] काले १ सुरूव पडिरूव २ पुण्णभद्दे य । अमरवइ माणिभद्दे ३ भीमे य तहा महाभीमे ४ ॥१॥ किंनर किंपुरिसे ५ खलु है सप्पुरिसे चेव तह महापुरिसे ६ । अइकाय महाकाए ७ गीयरई चेव गीयजसे ८॥२॥" एतेषां ज्योतिष्काणां च बाय-17 स्त्रिंशा लोकपालाश्च न सन्तीति ते न वाच्याः, सामानिकास्तु चतुःसहस्रसङ्ख्याः, एतच्चतुर्गुणाश्चात्मरक्षा अग्रमहिष्यश्च-8 | तन इति, एतेषु च सर्वेष्वपि दाक्षिणात्यानिन्द्रानादित्यं चाग्निभूतिः पृच्छति, उदीच्यांश्चन्द्रं च वायुभूतिः, तत्र च | दाक्षिणात्येष्वादित्ये च केवलकल्पं जम्बूद्वीपं संस्तृतमित्यादि, औदीच्येषु च चन्द्रे च सातिरेक जम्बूद्वीपमित्यादि च वाच्यं, यच्चेहाधिकृतवाचनायामसूचितमपि व्याख्यातं तद्बाचनान्तरमुपजीव्येति भावनीयमिति, तत्र कालेन्द्रसूत्राभि४ लाप एवम्-'काले णं भंते ! पिसाइंदे पिसायराया केम हिड्डीए ६ केवइयं च णं पभू विउवित्तए !, गोयमा ! काले णं महिडीए ६ से णं तत्थ असंखेज्जाणं नगरवाससयसहस्साणं चउण्हं सामाणियसाहस्सीणं सोलसण्हं आयरक्खदेवसाहस्सीण | चउण्हं अग्गमहिसीणं सपरिवाराणं अण्णेसिं च बहूणं पिसायाणं देवाणं देवीण य आहेवचं जाव विहरइ, एवंमहिहिए ६ एवतियं च णं पभू विउवित्तए जाव केवलकप्पं जंबूहीवं २ जाव तिरिय संखेजे दीवसमुद्दे'इत्यादि, शक्रप्रकरणे 'जाव चउण्हं चउरासीण'मित्यत्र यावत्करणादिदं दृश्यम्-'अण्डं अग्गमहिसीणं सपरिवाराणं चउण्हं लोगपालाणं दीप अनुक्रम [१५३-१५५]] कालः सुरूपः प्रतिरूपः पूर्णभद्रश्यामरपतिर्माणिभद्रो भीमश्च तथा महाभीमः ॥१॥ किंनरः किंपुरुषः खलु सत्पुरुषश्चैव तथा महापुरुषः । अतिकायो महाकायो गीतरतिश्चैव गीतयशाः ॥२॥ 564G ~320~ Page #322 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१२७ -१२९] दीप अनुक्रम [१५३ -१५५] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [१२७-१२९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ | ॥ १५८ ॥ तिन्हं परिसाणं सत्तहं अणियाणं सत्तण्हं अणियाहिवईणं'ति । शक्रस्य विकुर्वणोका, अथ तत्सामानिकानां सा वक्तव्या, तत्र च स्वप्रतीतं सामानिकविशेषमाश्रित्य तच्चरितानुवादतस्तान् प्रश्नयन्नाह - जड़ णं भंते! सके देविंदे देवराया एमहिडीए जाब एवतियं च णं पभू विकुव्वित्तए ॥ एवं खलु देवाणुप्पियाणं अंतेवासी तीसए णामं अणगारे पगतिभहए जाव विणीए छद्वेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपडिपुणाई अट्ठ संवछराई सामण्णपरियागं पाडणित्ता मासियाए संलेहणाए अत्ताणं झूसेत्ता सहि भत्ताई अणसणार उदेता आलोतियपडिते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सरांसि विमाणसि उबवायसभाए देवसयणिज्वंसि देवदूतरिए अंगुलस्स असंखेजइभागमेत्ताए ओगाहणाए सक्कस्स देविंदस्स देवरण्णो सामाणियदेवत्ताए उबवण्णे, तए णं तीसए देवे अनुणोववन्नमेते समाणे पंचविहाए पत्तीए पजत्तिभावं गच्छइ, तंजहा- आहारपजत्तीए सरीर० इंदिप० आणुपाणुपचसीए भासामणपजत्तीए, तए णं तं तीसयं देवं पंचविहाए पज्जत्तीए पञ्चतिभावं | गयं समाणं सामाणियपरिसोववन्नया देवा करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु ज | विजएणं बद्धाविति २ एवं वदासि - अहो णं देवाशुप्पिए! दिव्वा देवडी दिव्या देवजुत्ती दिव्वे देवाणुभावे लड़े पत्ते अभिसमन्नागते, जारिसिया णं देवाणुविएहिं दिव्वा देविही दिव्वा देवजुत्ती दिव्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागते तारिसिया णं सकेणं देविंदेणं देवरन्ना दिव्वा देविड्डी जाव अभिसमन्नागया, जएणं Education Internation For Pass Use Only ~321~ ३ शतके | उद्देशः १ तिष्यकानगारशकसा मानिकश तिःसू१३० ॥ १५८ ॥ Page #323 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१३०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१३० दीप अनुक्रम [१५६] जारिसिया णं (सकेणं देविंदेणं देवरपणा दिब्बा देविट्ठी जाव अभिसमण्णागया तारिसिया णं) देवाणुप्पिएहिं दिव्वा देविड्डी जाव अभिसमन्नागया। से णं भंते ! तीसए देवे केमहिडीए जाव केवतियं च णं पभू | विउवित्तए ?, गोयमा ! महिहीए जाव महाणुभागे, से गं तत्थ सयस्स विमाणस्स चउण्हं सामाणियसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तहं अणियाणं सत्तहं अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं अपणेसिं च बहूर्ण वेमाणियाणं देवाण य देवीण य जाब विहरति, एवंमहिडीए जाव एवइयं च णं पभू विउम्बित्तए, से जहाणामए जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेजा जहेव सफरस तहेव जाव एस णं गोयमा ! तीसयरस देवस्स अयमेयारूचे विसए विसयमेत्ते बहए नो चेव णं संप-18 & तीए विजब्बिसु वा ३ । जति णं भंते ! तीसए देवे महिड्डीए जाब एवइयं च णं पभू विउवित्तए सकस्स ण भंते ! देविंदस्स देवरन्नो अवसेसा सामाणिया देवा केमहिडीया तहेव सवं जाव एस गं गोयमा! सकस्स देविंदस्स देवरन्नो एगमेगस्स सामाणियस्स देवस्स इमेयारूवे विसयमेत्से बुइए नो चेव ण संपत्तीए विउब्बिसु वा विउविति वा विउविस्संति वा तायत्तीसा य लोगपालअग्गमहिसीणं जहेव चमरस्स नवरं दो केवलकप्पे जंबूहीवे २ अण्णं तं घेव, सेवं भंते २त्ति दोचे गोयमे जाव विहरति ॥ (सू०१३०)॥ _ 'एवं खलु'इत्यादि, 'एवम्' इति वक्ष्यमाणन्यायेन सामानिकदेवतयोत्पन्न इति योगः, 'तीसए'त्ति तिष्यकाभिधानः |'सयंसि'त्ति स्वके विमाने, 'पंचविहाए पज्जत्तीए'त्ति पर्याप्ति:--आहारशरीरादीनामभिनिर्वृत्तिः, सा चान्यत्र पोडोक्ता, ~322~ Page #324 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१३०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१३० व्याख्या-15 इह तु पञ्चधा, भाषामनःपर्याप्योर्बहुश्रुताभिमतेन केनापि कारणेनैकत्वविवक्षणात , 'लहेत्ति जन्मान्तरे तदुपार्जनापे-|| ३ शतके प्रज्ञाप्तः क्षया 'पत्ते'त्ति प्राप्ता देवभवापेक्षया 'अभिसमण्णागए'त्ति तद्भोगापेक्षया 'जहेव चमरस्स'ति, अनेन लोकपालान- दशः१ अभयदेवी महिषीणां 'तिरियं संखेने दीवसमुद्दे'त्ति वाच्यमिति सूचितम् ॥ ईशानेन्द्र या वृत्तिः१ भंतेत्ति भगवं तचे गोयमे वाउभूती अणगारे समणं भगवं जाव एवं वदासी-जति णं भंते ! सके देविंदे क्रियशक्तिः ॥१५॥ गदेवराया ए महिहीए जाव एवाइयं च णं पभू विउवित्तए ईसाणे णं भंते ! देचिंदे देवराया केमहिहीए ? एवं तहेव, मवरं साहिए दो केवलकप्पे जंबूदीवे २ अबसेसं तहेव (सू० १३१)॥ 'ईसाणे गं भंते' इत्यादि, ईशानप्रकरणम् , इह च एवं तहेव'त्ति अनेन यद्यपि शक्रसमानवक्तव्यमीशानेन्द्रप्रकरण || सूचितं तथाऽपि विशेषोऽस्ति, उभयसाधारणपदापेक्षत्वादतिदेशस्येति, स चायम्-'से गं अठ्ठावीसाए विमाणावाससय-पद | सहस्साणं असीईए सामाणियसाहस्सीणं जाव चउण्हं असीईणं आयरक्खदेवसाहस्सीणति ॥ ईशानवक्तव्यतानन्तरं | तत्सामानिकवक्तव्यतायां स्वप्रतीतं तद्विशेषमाश्रित्य तच्चरितानुवादतः प्रश्नयनाह जति णं भंते। ईसाणे देविदे देवराया एमहिडीए जाव एवतियं च णं पभू विउवित्तए ॥kI एवं खलु देवाणुप्पियाणं अंतेवासी कुरुदत्तपुत्ते नाम पगतिभद्दए जाब विणीए अट्ठमंअट्ठमणं अणि-II | क्वित्तेणं पारणए आयंबिलपरिग्गहिएणं तवोकम्मेणं उडे बाहाओ पगिज्झिय २सूराभिमुहे आपावणभू-|| मीए आयावेमाणे बहुपडिपुन्ने छम्मासे सामपणपरियागं पाउणित्ता अद्धमासियाए संलेहणाए अत्ताणं ||2|| ***5555 दीप अनुक्रम [१५६] SUBinauranorm ~323~ Page #325 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१३२ १३३] दीप अनुक्रम [१५८ -१५९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [१३२-१३३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः झोसित्ता तीस भत्ताइं अणसणाए छेदित्ता आलोइयपडिक्कते समाहिपत्ते कालमासे कालं किचा ईसाने कप्पे सरांसि विमाणंसि जा चैव तीसए वत्तच्वया ता सन्वेव अपरिसेसा कुरुदत्तपुतेवि, नवरं सातिरेंगे दो केवलकप्पे जंबूदीवे २, अवसेसं तं चेव, एवं सामाणियतायत्ती लोगपाल अग्गमहिसीणं जाव एस णं गोयमा ! ईसाणस्स देविंदस्स देवरन्नो एवं एंगमेगाए अग्गमहिसीए देवीए अयमेपारूवे विसए बिसयमेन्ते बुझ्ए नो चेव णं संपत्तीए विवा३ ॥ ( सृ० १३२ ) ॥ एवं सर्णकुमारेवि, नवरं चत्तारि केवलकप्पे जंबूही वे दीवे अदुत्तरं च णं तिरियमसंखेज्जे, एवं सामाणियताय तीस लोगपाल अग्गमहिसीणं असंखेज्जे दीवसमुद्दे सच्चे विध्वंति, सणकुमाराओ आरद्वा उवरिल्ला लोगपाला सव्वेवि असंखेजे दीवसमुद्दे विउव्विति, एवं माहिंदेवि, नवरं सातिरेगे चत्तारि केवलकप्पे जंबूदीवे २, एवं बंभलोएवि, नवरं अट्ठ केवलकप्पे, एवं लंतएवि, नवरं सातिरेगे अह केवलकप्पे, महासुक्के सोलस केवलकप्पे, सहसारे सातिरंगे सोलस, एवं पाणएवि, नवरं वत्तीसं केवल ०, एवं अच्चुएवि० नवरं सातिरेगे यत्तीसं केवलकप्पे जंबूदीवे २ अन्नं तं चेष, सेवं भंते २ ति तचे गोयमे वायुभूती अणगारे समणं भगवं महावीरं वंदइ नम॑सति जाव विहरति । तए णं समणे भगवं महावीरे अन्नया कपाई मोयाओ नगरीओ नंदणाओ चेतियाओ पडिनिक्खमइ २ बहिया जणवयविहारं विहरइ || (सू० १३३ ) | 'उ बहाओ परिशिय'त्ति प्रगृह्य विधायेत्यर्थः । 'एवं सणकुमारेवि'त्ति, अनेनेदं सूचितम् -'सणकुमारे णं Education International For Parts Only ~324~ Page #326 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१३२-१३३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१३२ १३३] दीप व्याख्या-गाते देविदे देवराया कमहिदिए केवाइयं च णं पभू विउवित्तए ?, गोयमा ! सणकुमारे णं देविंद देवराया महिहिए| ३ शतके प्रज्ञप्ति से गं बारसण्हं विमाणावाससयसाहस्सीणं बावत्तरीए सामाणियसाहस्सीणं जाव चउण्डं बावत्तरीणं आयरक्खदेवसा- उद्देशः१ दवानाटा हस्सीण मित्यादीति, 'अग्गमहिसीणं'ति यद्यपि सनत्कुमारे स्त्रीणामुत्पत्तिर्नास्ति तथाऽपि याः सौधर्मोत्पन्नाः समयाया वृत्तिः१४ ईशानेन्द्रधिकपल्योपमादिदशपल्योपमान्तस्थितयोऽपरिगृहीतदेव्यस्ताः सनत्कुमारदेवानां भोगाय संपद्यन्ते इतिकृत्वाऽयमहिष्य, सामानिक॥१६॥ इत्युक्तमिति । एवं माहेन्द्रादिसूत्राण्यपि गाथानुसारेण विमानमानं सामानिकादिमानं च विज्ञायानुसन्धानीयानि कुरुदत्तशगाथाश्चैवम्-"बत्तीस अडवीसा २ वारस ३ अ४ चउरो ५य सयसहस्सा। आरेण बंभलोया विमाणसंखा भवे एसा॥१॥ २२२ पण्णासं ६ चत्त ७ छच्चेव ८ सहस्सा लेतसुक्कसहसारे। सयचउरो आणयपाणएसु ९-१० तिण्णारणच्यओ ११-१२ ॥२॥ सामानिकपरिमाणगाथा-"चउरासीइ असीई बावत्तरि सत्तरी य सही य । पण्णा चत्तालीसा तीसा वीसा दस सहस्सा शक्तिः सू१३३ ॥१॥" इह च शक्रादिकान् पश्चैकान्तरितानग्निभूतिः पृच्छति, ईशानादीश्च तथैव वायुभूतिरिति ॥ इन्द्राणां वैक्रियशक्तिप्ररूपणप्रक्रमादीशानेन्द्रेण प्रकाशितस्यात्मीयस्य वैक्रियरूपकरणसामर्थ्यस्य तेजोलेश्यासामर्थ्यस्य चोपदर्शनायेदमाहतेणं कालेणं तेणं० रायगिहे नाम नगरे होत्था, वन्नओ, जाव परिसा पजुवासइ । तेणं कालेणं २ ईसाणे १-द्वात्रिंशदष्टाविंशतिदशाष्टौ चत्वारश्च लक्षाः । ब्रह्मलोकादाराद्विमानसख्या भवेद् एषा ॥१॥ पञ्चाशचत्वारिंशत् षट् चैव C ॥१६॥ सहस्राणि लान्तकशुक्रसहस्रारेषु । आनतपाणतयोश्चत्वारि शतानि आरणाच्युतयोस्त्रीणि ॥२॥२-चतुरशीतिरशीति सप्ततिः सप्ततिश्च पष्टिश्च । पचाश चत्वारिंशत्रिंशदिशतिर्दश च सहस्राणि ( सामानिकाः) ॥१॥ अनुक्रम [१५८-१५९]] ~325~ Page #327 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१३४ ] दीप अनुक्रम [१६०] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [३], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [१३४] मुनि दीपरत्नसागरेण संकलित तामली-तापस कथा आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः | देविंदे देवराया सूलपाणी वसभवाहणे उत्तरहृलोगाहिवई अट्ठावीसविमाणावा ससयसहस्सा हिबई अयरंबरवत्थवरे आलइयमालमउडे नवहेमचारुचित्त चंचलकुंडल विलिहिज़माणगंडे जाब दस दिसाओ उज्जोवेमाणे पभासेमाणे ईसाणे कप्पे ईसाणवर्डिसए विमाणे जहेब रायप्पसेणहज्जे जाव दिव्वं देविडिं, जाव जामेव | दिसिं पाउम्भूए तामेव दिसिं पडिगए। भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति णमंसति २ एवं बदासी- अहो णं भंते । ईसाणे देविंदे देवराया महिडीए ईसाणस्स णं भंते ! सा दिव्वा देविट्ठी कहिं गता कहिं अणुपविट्ठा १, गोयमा । सरीरं गता २, से केणट्टेणं भंते! एवं बुच्चति सरीरं गता ? २, गोयमा ! से जहानामए-कूढागारसाला सिया दुहओ लिता गुप्ता गुत्तदुवारा णिवाया णिवायगंभीरा तीसे णं कूडागारे जाव कूटागारसाला दितो भाणियच्चो । ईसाणेणं भंते! देविंदेणं देवरण्णा सा दिव्या देवही दिव्वा देवजुत्ती | दिव्वे देवाणुभागे किण्णा लन्डे किन्ना पत्ते किण्णा अभिसमन्नागए के वा एस आसि पुब्वभचे, किण्णामए वा किंगोत्ते वा कयरंसि वा गामंसि वा नगरंसि वा जाव संनिवेसंसि वा किंवा सुचा किंवा दवा किं वा भोचा किं वा किया किं वा समायरित्ता कस्स वा तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आयरियं धम्मियं सुवयणं सोचा निसम्म [जपणं] ईसाणेणं देविंदेणं देवरण्णा सा दिव्वा देविही जाव अभिसमनागया ?, एवं खलु गोयमा । तेणं कालेणं २ इहेव जंबूद्दीवे २ भारहे वासे तामलिसी नामं नगरी होत्था, वन्नओ, तत्थ णं तामलित्तीए नगरीए तामली नाम मोरियपुत्ते गाहावती होत्था, अहे दित्ते जाव बहुज For Pernal Use On ~326~ Page #328 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१३४] दीप अनुक्रम [१६०] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [३], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [१३४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ४१६१५ तामली-तापस कथा णस्स अपरिभूए यावि होस्था, तए णं तस्स मोरियपुत्तस्स तामलित्तस्स गाहावइयस्स अण्णया कयाइ पुब्बरत्तावर न्तकालसमयंसि कुटुंबजागरियं जागरमाणस्स इमेयारूवे अज्झत्थिए जाव समुप्यज्जित्था अस्थि ता मे पुरा पोराणाणं सुचित्राणं सुपरिचताणं सुभाणं कलाणाणं कार्ण कम्माणं कल्लाणफल वित्तिविसेसो जेणाहं हिरण्णेणं वहामि सुवणं बहामि धणेणं वद्दामि घन्त्रेणं वहामि पुत्तेहिं वहामि पहिं बामि | विलक्षणकणगरपणमणिमोत्तिय संखसिलप्पवालरत्तरयण संतसारसावतेज्जेणं अतीव २ अभिवामि, तं किण्णं अहं पुण पोराणाणं सुचिन्नाणं जाव कडाणं कम्माणं एगंतसोक्खयं उबेहेमाणे विहरामि ?, तं जाव ताव अहं हिरण्णेणं वहामि जाब अतीव २ अभिवामि जावं च णं मे मित्तनातिनियगसंबंधिपरियणो आढाति परियाणाइ सकारेर सम्माणेह कल्लाणं मंगलं देवयं चेइयं विणणं पजुवासह ताव ता मे सेयं | कल्लं पाउप्पभाषाए रयणीए जाब जलते सयमेव दारुमयं परिग्गहियं करेता बिजलं असणं पाणं खातिमं | सातिमं उवक्खडावेत्ता मित्तणातिनियगसयणसंबंधिपरियणं आमंतेत्ता तं मित्तनाइ नियगसंबंधिपरियणं विज| लेणं असणपाणखातिमसातिमेणं वत्थगंधमलालंकारेण य सकारेसा सम्माणेता तस्सेव मित्तणाइनियगसंबंधिपरियणस्स पुरतो जेट्ठपुत्तं कुटुंबे ठावेत्ता तं मित्तणातिणियगसंबंधिपरियणं जेट्टपुत्तं च आपुच्छिता | सयमेव दारुमयं पडिग्गहं गहाय मुंडे भवित्ता पाणामाए पव्वज्जाए पव्वत्तए, पब्बइएऽवि य णं समाणे इमं एयारूवं अभिग्गहं अभिगिहिस्सामि कप्पड़ मे जावज्जीवाए छछद्वेणं अणिक्खित्तेणं तवोकम्मेणं उहूं For Park Lise Only ~327~ ३ शतके उद्देशः १ तामलीप्रा णामप्रत्र ज्यासू १३४ | ॥१६१॥ Page #329 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: RANG प्रत सूत्रांक [१३४] दीप बाहाओ पगिज्झिय २ सराभिमुहस्स आयावणभूमीए आयामाणस्स विहरित्तए, छहस्सवि य णं पारणयंसि आयावणभूमीतो पच्चोरुभित्ता सयमेव दारुमयं पडिग्गहयं गहाय तामलित्तीए नगरीए उच्चनीयम-18 जिसमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडित्ता सुद्धोदणं पडिग्गाहेत्तातं तिसत्तखत्तो उद-IN | एणं पक्खालेत्ता तओ पच्छा आहारं आहारित्तपत्तिकट्ठ एवं संपेहेइ २ कल्लं पाउप्पभायाए जाव जलते सयमेव दारुमयं पडिग्गहयं करेइ २ विउलं असणं पाणं खाइमं साइमं उवक्खडावेइ २ तओ पच्छा पहाए कयवलिकम्मे कयकोउयमंगल पायच्छित्ते सुद्धप्पावेसाई मंगल्लाई वत्थाई पधरपरिहिए अप्पमहग्याभरणालंकियसरीरे भोयणवेलाए भोयणमंडबंसि सुहासणवरगए तए णं मित्तणाइनियगसयणसंबंधिपरिजणेणं सद्धि |तं विजलं असणं पाणं खातिमं साइमं आसादेमाणे वीसाएमाणे परिभाएमाणे परिभुजेमाणे विहरद । जिमि-16 यभुत्तुत्तरागएऽवि य णं समाणे आयते धोक्खे परमसुइभूए तं मित्तं जाव परियणं विउलेणं असणपाण ४पुप्फवस्थगंधमल्लालंकारेण य सकारेइ २ तस्सेव मित्तणाइ जाव परियणस्स पुरओ जेहूं पुत्तं कुटुंबे ठावे || २ ता तस्सेव तं मित्तनाइणियगसपणसंबंधिपरिजणं जेहपुत्तं च आपुच्छइ २ मुंडे भवित्ता पाणामाए पव्वजाए पब्बइए, पव्वइएवि य णं समाणे इमं एयारूवं अभिग्गहं अभिगिण्हइ-कप्पइ मे जाव ज्जीवाए छटुंछट्टेणं जाव आहारिसएत्तिकट्ठ इमं एयारूवं अभिग्गहं अभिगिण्हा २सा जावजीवाए छ8-1 छिट्टेणं अणिक्खित्तेणं तवोकम्मेणं उर्ल्ड बाहाओ पगिजिमय २ सूराभिमुहे आयावणभूमीए आयावेमाणे विह अनुक्रम [१६०] तामली-तापस कथा ~328~ Page #330 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१३४] व्याख्या-16 रइ, छहस्सवि य णं पारणयंसि आयावणभूमीओ पचोरुहइ २ सयमेव दारुमयं पडिग्गहं गहाय तामलित्तीए प्रज्ञप्तिः नगरीए उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडइ २ सुद्धोयणं पडिग्गाहेइ २ तिसत्त- उद्देशः१ अभयदेवी- खुत्तो उदएणं पक्वालेह, तओ पच्छा आहारं आहारेइ । से केण?णं भंते! एवं वुचह-पाणामा पब्वज्जा तामलीप्रायावृत्तिः ||२१, गोयमा ! पाणामाए णं पञ्चजाए पब्वइए समाणे जं जत्थ पासइ इंदं वा खंदं वा कई वा सिवं वा वेस-18|| णामपत्र॥१२॥ मणं वा अजं वा कोकिरियं वा रायं वा जाव सस्थवाहं वा कागं वा साणं वा पाणं वा उच्च पासइ पचण्यासूर कापणामं करेइ,नीयं पासह नीयं पणामं करेइ, जं जहा पासति तस्स तहा पणामं करेइ, से तेणढणं गोयमा ! द्र एवं वुचइ-पाणामा जाव पब्वजा ॥ (सू०१३४)॥ 'जहेव रायप्पसेणइज्जेत्ति यथैव राजप्रश्नीयाख्येऽध्ययने सूरियाभदेवस्य वक्तव्यता तथैव चेहेशानेन्द्रस्य, किमन्तेत्याह-जाव दिव्वं देविहि मिति, सा चेयमर्थसझेपतः-सभायां सुधर्मायामीशाने सिंहासनेऽशीत्या सामानिकसही|श्चतुर्भिर्लोकपालरष्टाभिः सपरिवाराभिरग्रमहिषीभिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिश्चतसृभिश्चाशीतिभिरात्मरक्षदेवसहस्राणाम् अन्यैश्च बहुभिर्देवैर्देवीभिश्च परिवृतो महताऽऽहतनाव्यादिरवेण दिव्यान् भोगभोगान् भुञ्जानो विहरति स्म, इतश्च जम्बूद्वीपमवधिनाऽऽलोकयन् भगवन्तं महावीरं राजगृहे ददर्श, दृष्ट्वा च ससंभ्रममासनादुसस्थी, उत्थाय च सप्ताष्टानि पदानि तीर्थकराभिमुखमाजगाम, ततो ललाटतटघटितकरकुड्मलो ववन्दे, बन्दित्वा चाभियोगिकदेवान् शब्दयाञ्चकार, एवं च तानवादीत-गच्छत भो राजगृहं नगरं महावीरं भगवन्तं वन्दध्वं योजनपरिमण्डलं च क्षेत्रं शोध RSSECRECHESECSCREASE दीप अनुक्रम [१६०] ॥१६॥ तामली-तापस कथा ~329~ Page #331 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-1, अंतर्-शतक [-], उद्देशक [१], मूलं [१३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: SAB प्रत सूत्रांक [१३४] दीप | यत, कृत्वा चैवं मम निवेदयत, तेऽपि तथैव चक्रुः, ततोऽसौ पदात्यनीकाधिपति देवमेवमवादीत्-भो ! भो। देवाना | प्रिय ! ईशानावतंसकविमाने घण्टामास्फालयन् घोषणां कुरु यदुत गच्छति भो । ईशानेन्द्रो महावीरस्य वन्दनाय | ततो यूयं शीघ्रं महा तस्यान्तिकमागच्छत, कृतायां च तेन तस्यां बहवो देवाः कुतूहलादिभिस्तत्समीपमुपागताः, तैश्च परिवृतोऽसौ योजनलक्षप्रमाणयानविमानारूढोऽनेकदेवगणपरिवृतो नन्दीश्वरे द्वीपे कृतविमानसझेपो राजगृहनगरमाजगाम, ततो भगवन्तं त्रिप्रदक्षिणीकृत्य चतुर्भिरकुलै वमप्राप्तं विमानं विमुच्य भगवत्समीपमागत्य भगवन्तं वन्दित्वा पर्युपास्ते स्म, ततो धर्म श्रुत्वैवमवादीत्-भदन्त ! यूयं सर्व जानीथ पश्यथ केवलं गौतमादीनां महर्षीणां दिव्यं नाव्यविधिमुपदर्शयितुमिच्छामीत्यभिधाय दिव्यं मण्डपं विकुर्वितवान्, तन्मध्ये मणिपीठिका तन च सिंहासन, ॐ ततश्च भगवन्तं प्रणम्य तत्रोपविवेश, ततश्च तस्य दक्षिणा जादष्टोत्तरं शतं देवकुमाराणां वामाच देवकुमारीणां निर्गदच्छति स्म, सतश्च विविधातोधवरगीतध्वनिरजित जनमानस द्वात्रिंशद्विधं नाव्यविधिमुपदर्शयामासेति । 'तए णं से Pईसाणे देविंदे २ तं दिवं देविहि यावत्करणादिदमपरं वाच्यं यदुत 'दिवं देवजुई दिवं देवाणुभावं पडिसाहरइ साहसारित्ता खणेणं जाए एगभूए । तए णं ईसाणे ३ समणं भगवं महावीरं वंदित्ता नमंसित्ता नियगपरियालसंपरिबुडे'त्ति Mil'परियाल'त्ति परिवारः। 'कडागारसालादिहतो'त्ति कुटाकारण-शिखराकृत्योपलक्षिता शाला या सा तथा तया * दृष्टान्तो यः स तथा, स चैव-भगवन्तं गौतम एवमवादीत्-ईशानेन्द्रस्य सा दिव्या देवकि गता? (कानुपविष्टा), गौतम !(शरीरं गता) शरीरकमनुप्रविष्टा । अथ केनार्थेनैवमुच्यते ?, गौतम ! यथा नाम कूटाकारशाला स्थात्, तस्या-18 अनुक्रम [१६०] 945 तामली-तापस कथा ~330~ Page #332 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१३४] व्याख्या- 15 वादूरे महान् जनसमूहस्तिष्ठति, स च महाभादिकमागच्छन्तं पश्यति, दृष्टा व तो कूटागारशालामनुप्रविशति, परमीशा-|| प्रज्ञप्तिः उद्देशः१ |नेन्द्रस्य सा दिव्या देवर्द्धि: ( शरीरं गता) शरीरकमनुप्रविष्टेति । 'किपणे ति केन हेतुना ? किं वा दचे'त्यादि, इह | KI अभयदेवी तामलीपत्र दत्त्वाऽशनादि भुक्त्वाऽन्तप्रान्तादि कृत्वा तपाशुभध्यानादि समाचर्य च प्रत्युपेक्षाप्रमार्जनादि, 'कस्स वे'त्यादिया वृत्तिः ज्यासू१३४ वाक्यस्य चान्ते पुण्यमुपार्जितमिति वाक्पशेषो दृश्यः, 'जण्ण'ति यस्मात्पुण्यात् णमित्यलङ्कारे। 'अस्थि ता मे पुरा ॥१६॥ पोराणाण'मित्यादि पुरा-पूर्व कृतानामिति योगः, अत एव 'पोराणाण'ति पुराणानां 'सुचिण्णार्ण'ति दानादिसुच रितरूपाणां 'सुपरफताणं'ति सुष्ठु पराक्रान्त-पराक्रमस्तपःप्रभृतिक येषुतानि तथा तेषां, शुभानामोंवहत्वेन कल्याणाना| मनर्थोपशमहेतुत्वेनेति, कुतोऽस्ति ? इत्याह-'जेणाह'मित्यादि, पूर्वोक्तमेव किचिरसविशेषमाह-'विउलघणकणगरयणमणिमोसिपसंखसिलप्पवालरत्तरयणसंतसारसावएजेणं'ति, इह धनं-गणिमादि रत्नानि-कर्केतनादीचिमणयः| चन्द्रकान्तायाः शिलाप्रवालानि-विद्वमाणि,अन्ये त्वाहः-शिला-राजपट्टादिरूपाःप्रवाल-विदुम रक्तरतानि-पारागादीनि, एतद्रूपं यत् 'संत'त्ति विद्यमानं सारं-प्रधानं स्वापतेय-द्रव्यं तत्तथा तेन 'एगंतसो खयंति एकान्तेन क्षयं, नवानां | शुभकम्मेणामनुपार्जनेन, 'मित्ते'त्यादि, तत्र मित्राणि-सुहृदो ज्ञातयः-सजातीयाः निजका-गोत्रजाः सम्बन्धिनो X॥१६॥ मातृपक्षीयाः श्वशुरकुलीना वा परिजनो-दासादिः 'आदाईत्ति आद्रियते 'परिजाणइत्ति परिजानाति स्वामितया का'पाणामाए'त्ति प्रणामोऽस्ति विधेयतया यस्यां सा प्राणामा तया, 'सुद्धोय'ति सूपशाकादिवर्जितं कूर 'तिसत्त-का खुत्तोत्ति त्रिसप्तकृत्वः, एकविंशतिवारानित्यर्थः, 'आसाएमाणे'ति ईषत्स्वादयन् 'वीसाएमाणे'त्ति विशेषेण स्वादयन्। दीप अनुक्रम [१६०] M A asurary.com तामली-तापस कथा ~331~ Page #333 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१३४] | स्वाधविशेष 'परिभावेमाणे'त्ति ददत् 'परिभुजमाणेति भोज्यं परिभुञ्जाना, 'जिमियनुत्तुसरागए'त्ति 'जिमिय'त्ति प्रथमैकवचनलोपात् जेमिता-भुक्तवान् 'भुत्तोत्तर'त्ति भुकोत्तर-भोजनोत्तरकालम् 'आगए'त्ति आगतः उपवेशनस्थाने भुक्तोत्तरागतः, किंभूतः सन् ? इत्याह-'आयते'त्ति आचान्तः-शुद्धोदकयोगेन'चोक्ख'त्ति चोक्षा लेपसिक्थाद्यपनयनेनात एव परमशुचिभूत इति । 'जं जत्थ पासइत्ति यम्-इन्द्रादिक यत्र-देशे काले वा पश्यति तस्य तत्र प्रणामं करोतीति है वाक्पशेषो दृश्यः 'खंदं यत्ति स्कन्दं वा-कार्तिकेयं 'रुई वा' महादेवं 'सिवं वत्ति व्यन्तरविशेषम्, आकारविशेषो| दृश्यः, आकारविशेषधरं वा रुद्रमेव, 'वेसमणं वत्ति उत्तरदिक्पालम् 'अजं वत्ति आर्या प्रशान्तरूपां चण्डिका 'कोहदकिरियं वति चण्डिकामेव रौद्ररूपा, महिषकुट्टनक्रियावतीमित्यर्थः, 'रायं वा' इत्यत्र यावत्करणादिदं दृश्यम्-'ईसरं *वा तलवरं वा भादंबियं वा कोडंबियं वा सेहिं वा' इति, 'पाणं बत्ति चाण्डाल 'उचंति पूज्यम् 'उचं पणमति || Bा अतिशयेन प्रणमतीत्यर्थः 'नीय'ति अपूज्य 'नीयं पणमति' अनत्यर्थं प्रणमतीत्यर्थः, एतदेव निगमयशाह-'जं जहे-14 इत्यादि पुरुषपश्चादिक यथा-यत्प्रकारं पूज्यापूज्यस्वभावं तस्य-पुरुषादेः तथा-पूज्यापूग्योचिततया ॥ है तए णं से तामली मोरियपुत्ते तेणे ओरालेणं विपुलेणं पयत्तेणं पग्गहिएणं बालतवोकम्मेणं सुक्के भुक्खे जाव धमणिसंतए जाए यावि होत्था, तए णं तस्स तामलित्तस्स बालतवसिस्स अन्नया कयाइ पुम्वरत्तावरत्तकालसमयंसि अणिचजागरियं जागरमाणस्स इमेयारूवे अझस्थिए चिंतिए जाव समुप्पजित्था-एवं खलु अहं।। इमेणं ओरालेणं विपुलेणं जाव उदग्गेणं उत्तेणं उत्तमेणं महाणुभागेणं तवोकम्मेण सुके भुक्खे जाव धम दीप अनुक्रम [१६०] Palanirary.orm तामली-तापस कथा ~ 332~ Page #334 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१३५-१३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१३५-१३७] दीप अनुक्रम [१६१-१६३] व्याख्या-1|| णिसंतए जाए, तं अस्थि जा मे उहाणे कम्मे बले वीरिए पुरिसकारपरक ताव ता मे सेयं कल्लंजाब जलते हातके प्रज्ञप्तिः तामलित्तीए नगरीए दिट्ठाभट्टे य पासंडस्धे य पुव्वसंगतिए य गिहत्थे य पच्छासंगतिए य परियायसंगतिए य उद्देशः१ अभयदेवी- आपत्तिा तामलित्तीए नगरीए मज्झमझेणं निग्गच्छित्ता पाजग्गं कुंडियमादीयं उपकरणं दारुमयं च पडि-18||तामलरनश ग्गहियं एगते [एडेड एडित्ता तामलित्तीए नगरीए उत्तरपुरच्छिमे दिसीभाए णियत्तणियमंडलं [आलिहदाद नअसुरेन्द्र कत्वानादरख आलिहिता संलेहणाझूसणाझुसियस्स भत्तपाणपडियाइक्खियस्स पाओवगयस्स कालं अणवकखमाणस्स ॥१६॥ विहरित्तएत्तिकदु एवं संपेहेइ एवं संपेहेत्ता कलं जाव जलते जाव आपुच्छह २ तामलित्तीए [ एगते एडेए]3/ जाव जलंतेजाव भत्तपाणपडियाइक्खिए पाओवगमणं निवन्ने । तेणं कालेणं २ वलिचंचारायहाणी अर्णिदा अपुरोहिया यावि होत्था । तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ Pय तामलिं बालतवरिंस ओहिणा आहोयंति २ अन्नमन्नं सद्दावेंति २ एवं वयासी-एवं खलु देवाणुप्पि-13 ४ या ! बलिचंचा रायहाणी अणिंदा अपुरोहिया अम्हे णं देवाणुप्पिया! इंदाहीणा इंदाधिट्टिया इंदाही णकजा अयं च णं देवाणुप्पिया ! तामली बालतवस्सी तामलित्तीए नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए नियत्तणियमंडलं आलिहित्ता संलेहणाझूसणाझूसिए भत्तपाणपडियाइक्खिए पाओवग-18|| P॥१६॥ मणं निवन्ने, तं सेयं खलु देवाणुप्पिया ! अम्हं तामलिं बालतवस्सि बलिचंचाए रायहाणीए ठितिप-| कप्पं पकरावेत्तएत्तिकट्ठ अन्नमन्नस्स अंतिए एयमई पडिसुणेति २ बलिचंचाए रायहाणीए मजसंमजमेणं SAREaratunintenational तामली-तापस कथा ~333~ Page #335 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१३५-१३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१३५-१३७]] 2989%CE 454555%3AX दीप अनुक्रम [१६१-१६३] निग्गच्छइ २ जेणेव रुयगिंदे उपायपीए तेणेव उवागच्छइ २ घेउब्वियसमुग्घाएणं समोहणंति जाव उत्तरउब्वियाई रुवाई चिकुव्वंति, ताए उमिटाए तुरियाए चवलाए चंडाए जाणाएछेयाए सीहाए सिग्घाए। दिवाए उद्धयाए देवगतीए तिरियमसंखेजाणं दीवसमुद्दाणं मजझमज्झेणं जेणेव जंबूद्दीवे २ जेणेव भारहे वासे जेणेव तामलित्ती[ए] नगरी[प] जेणेव तामलित्ती मोरियपुत्ते तेणेव उवागच्छंति २त्ता तामलिस्स बालतव स्सिस्स उप्पिं सपक्खि सपडिदिसि ठिच्चा दिव्वं देविहिं दिव्वं देवजुर्ति दिव्वं देवाणुभागं दिव्वं यत्तीसविहं नहविहिं उपदंसंति २ तामलिं बालतवस्सि तिक्खुत्तो आयाहिणं पयाहिणं करेंति वंदति नमसंति २ एवं वदासी-एवं खलु देवाणुप्पिया! अम्हे बलिचंचारायहाणीवत्थब्बया बहवे असुरकुमारा देवा य देवीओ य देवाणुप्पियं वंदामो नमसामो जाव पजुवासामो, अम्हाणं देवाणुप्पिया! बलिचंचा रायहाणी अणिदा अपुरोहिया अम्हेऽपि य णं देवाणुप्पिया ! इंदाहीणा इंदाहिडिया इंदाहीणकज्जा तं तुम्भे ण देवाणुप्पिया! II बलिचंचारायहाणिं आढाह परियाणह सुमरह अटुं बंधह निदानं पकरेह ठितिपकप पकरेह, तते णं तुम्मे | कालमासे कालं किच्चा पलिचंचारायहाणीए उववजिस्सह, तते णं तुम्भे अम्हं इंदा भविस्सह, तए णं तुम्भे अम्हेहिं सद्धिं दिव्वाई भोगभोगाई भुंजमाणा विहरिस्सह । तए णं से तामली वालतवस्सी तेहिं बलिचचारायहाणिवत्धब्बेहिं बहहिं असुरकुमारेहिं देवेहि देवीहि य एवं वुत्ते समाणे एयमझु नो आढाइ नो परियाणेइ तुसिणीए संचिट्ठा, तए णं ते बलिचंचारायहाणिवत्थब्वया बहवे असुरकुमारा देवा य देवीओ य %A C - * तामली-तापस कथा ~334~ Page #336 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१३५-१३७] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: तामलेरी प्रत सूत्रांक [१३५-१३७]] व्याख्या- तामलिं मोरियपुत्तं दोचपि तचंपि तिक्खुत्तो आयाहिण प्पयाहिणं करेंति २ जाच अहं च णं देवाणुप्पिया ३ शतके प्रज्ञप्तिः पलिचंचारायहाणी अर्णिदा जाव ठितिपकप्पं पकरेह जाच दोचंपि तचंपि, एवं बुत्ते समाणे जाव तुसिणीए दउद्देशः१ अभयदवासंचिट्ठा, तए णं ते बलिचंचारायहाणिवत्थब्बया बहवे असुरकुमारा देवा य देवीओ य तामलिणा बालतव-| या वृत्तिः स्सिणा अणादाइजमाणा अपरियाणिज्जमाणा जामेव दिसिं पाउम्भूया तामेव दिसिं पडिगया ॥ (मू०१३५)। शानेन्द्रत्वे नोत्पादः ॥१५॥ तेणं कालेणं २ ईसाणे कप्पे अणिंदे अपुरोहिए यावि होत्या, तते णं से तामली बालतवस्सी बहुपडिपुन्नाई | सर्द्वि वाससहस्साई परियागं पाउणित्ता दोमासियाए संलेहणाए अत्ताणं झूसित्ता सवीसं भत्तसयं अणसणाए छेदित्ता कालमासे कालं किचा ईसाणे कप्पे ईसाणवडिसए विमाणे उबवायसभाए देवसयणिज्वंसि | देवदूसंतरिये अंगुलस्स असंखेजभागमेत्ताए ओगाहणाए ईसाणदेविंदविरहकालसमयंसि ईसाणदेविंदसाए उपवणे, तए णं से ईसाणे देविंदे देवराया अहणोवबन्ने पंचविहाए पजत्तीए पजत्तीभावं गच्छति,तंजहाआहारप० जाव भासमणपज्जत्तीए, तए णं ते बलिचंचारायहाणिवत्थम्वया वहवे असुरकुमारा देवा य देवीओ य तामलिं बालतवस्सि कालगयं जाणित्ता ईसाणे य कप्पे देविंदत्ताए उबवणं पासित्ता आसु-16 ॥१६॥ रुत्ता कुविया चंडिकिया मिसिमिसेमाणा बलिचंचाराय० मझमज्झेणं निग्गच्छति २ताए उविटाए जावते जेणेव भारहे वासे जेणेव तामलित्ती[प] नयरी [प] जेणेव तामलिस्स बालतवस्सिस्स सरीरए तेणेव उवागच्छति २ वामे पाए सुंघेणं बंधंति २ तिक्खुत्तो मुहे उहति २ तामलित्तीए नगरीए सिंघाडगतिगचउक्कचचरचउ ACARABAR दीप अनुक्रम [१६१-१६३] -96MSSC- तामली-तापस कथा ~335~ Page #337 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१३५-१३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१३५-१३७]] म्मुहमहापहपहेसु आकविकहि करेमाणा महया २ सद्देणं उग्धोसेमाणा २ एवं वयासि-केस णं भो से तामली बालतव० सयंगहियलिंगे पाणामाए पव्वजाए पब्बइए ? केस णं भते (भो)। ईसाणे कप्पे ईसाणे देविंदे | देवरायाइतिकह तामलिस्स पालतव० सरीरयं हीलंति निंदति खिसंति गरिहिंति अवमन्नंति तज्जति ता-18 Pालेति परिवहति पश्यति आकविकहि करेंति हीलेत्ता जाव आकविकहिं करेसा एगते एडति २ जामेव दिसिं पाउन्भूया तामेव दिसि पडिगया (सू०१३६) तए णं ते ईसाणकप्पवासी बहवे वेमाणिया देवा य देवीओ य वलिचंचारायहाणिवस्थब्बएहिं असुरकुमारेहिं देवेहिं दवीहि य तामलिस्स बालतवसिस्स सरी-15 रयं हीलिजमाणं निंदिजमाणं जाव आकविकदि कीरमाणं पासंति २ आसुरुत्ता जाव मिसिमिसेमाणा जेणेच ईसाणे देविंदे देवराया तेणेव उवागच्छति २ करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कड जएणं विजएणं वद्धाति २ एवं वदासी-एवं खलु देवाणुप्पिया! बलिचंचारायहाणिवत्थब्बया बहके 8 असुरकुमारा देवा य देवीओ य देवाणुप्पिए कालगए जाणित्ता ईसाणे कप्पे इंदत्ताए उववन्ने पासेत्ता आसुमारुत्ता जाव एगते एडेति २ जामेव दिसिं पाउब्भूया तामेव दिसि पडिगया। तए णं से ईसाणे देविंदे देव राया तेसिं ईसाणकप्पवासीणं बढणं बेमाणियाणं देवाण य देवीण य अंतिए एयमटुं सोचा निसम्म आसु-13/ रुत्ते जाव मिसिमिसेमाणे तत्थेव सयणिज्जबरगए तिवलियं भिउडि निडाले साहहु बलिचंचारापहाणिं अहे सपक्खि सपडिदिसिं समभिलोएइ, तए णं सा बलिचंचारायहाणी ईसाणेणं देविदेणं देवरना अहे सं LSAXANEMASSACRY दीप अनुक्रम [१६१-१६३] तामली-तापस कथा ~336~ Page #338 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१३५ -१३७] दीप अनुक्रम [१६१ -१६३] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [१३५-१३७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञक्षिः अभयदेवीया वृत्तिः १ ॥१६६॥ पक्खि सपडिदिसिं समभिलोइया समाणी तेणं दिव्वध्यभावेणं इंगालन्भूया मुम्मुरभूया छारियन्भूया तत्त कवेल्लकग्भूया तत्ता समजोइभूया जाया यावि होत्था, तए णं ते बलिचंचारायहाणिवत्थच्वया बहवे असु रकुमारा देवा य देवीओ य तं बलिचंचं रायहाणिं इंगालब्भूयं जाव समजोतिन्भूयं पासंति २ भीया तत्था * तसिया उब्बिग्गा संजायभया सब्बओ समंता आधावेति परिधावति २ अन्नमन्नस्स कार्य समतुरंगेभाणा २ चिति, तए णं ते बलिचंचारायहाणिवत्थग्वया बहवे असुरकुमारा देवा य देवीओ य ईसाणं देविंदं देवरायं परिकुवियं जाणित्ता ईसाणस्स देविंदस्स देवरन्नो तं दिव्वं देविद्धिं दिव्वं देवजुई दिव्वं देवाणुभामं दिव्वं तेयलेस्सं असहमाणा सच्वे सपक्खि सपडिदिसिं ठिचा करयलपरिग्गाहियं दसनहं सिरसावतं मत्थए अंजलिं कट्टु जएणं विजएणं वद्धाविति २ एवं वयासी अहो णं देवाणुप्पिएहिं दिव्वा देविही जाव अभिसमन्नागता तं दिव्वा णं देवाणुप्पियाणं दिव्वा देविही जाब लद्धा पत्ता अभिसमन्नागया तं खामेमि णं देवाशुप्पिया ! खमंतु णं देवाशुप्पिया 1 [खमंतु] मरिहंतु णं देवाणुप्पिया ! णाइ भुल्लो २ एवंकरणयाए| तिकट्टु एयमहं सम्मं विणणं भुजो २ खामेति, तते गं से ईसाणे देविंदे देवराया तेहिं बलिचंचारायहाणी| वत्थवेहिं बहूहिं असुरकुमारेहिं देवेहिं देवीहि य एयमहं सम्मं विणएणं भुखो २ खामिए समाणे तं दिव्वं देविद्धिं जाव तेयलेस्सं पडिसाहरइ, तप्पभिति च णं गोयमा !, ते बलिचंचारायहाणिवत्थब्वया बहवे असुरकुमारा देवा य देवीओ य ईसाणं देविंदं देवरायं आदंति जाव पज्जुवासंति, ईसाणस्स देबिंदस्स देवरन्नो For PanalPrata Use Only ~337~ ३ शतके उद्देशः १ ईशानेन्द्रकृताऽसुराणांशिक्षा सु १३७ ॥१६६॥ Page #339 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१३५ -१३७] दीप अनुक्रम [१६१ -१६३] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३], वर्ग [-], अंतर् शतक [-] उद्देशक [१], मूलं [ १३५-१३७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः आणाववायवपणनिदेसे चिट्ठति, एवं खलु गोयमा ! ईसाणेणं देविंद्रेण देवरन्ना सा दिव्या देविही जाव अभिसमन्नागया । ईसाणस्स णं भंते । देविंदस्स देवरन्नो केवतियं कालं ठिती पण्णत्ता १, गोयमा । सातिरेगाईं दो सागरोवमाई ठिती पन्नता । ईसाणे णं भंते । देविंदे देवराया ताओ देवलोगाओ आउक्खएर्ण जाव | कहिं गच्छहिति ? कहिं उबवजिहिति ?, गो० ! महाविदेहे वासे सिज्झिहिति जाव अंतं काहेति (सू०१३७) ।। 'अणिच्चजागरियं'ति अनित्यचिन्तां 'दिट्ठा भट्टे य'त्ति दृष्टाभाषितान् 'पुव्वसंगतिएत्ति पूर्वसङ्गतिकान् गृहस्थ परिचितान् 'नियन्त्तणियमंडल' ति निवर्त्तनं क्षेत्रमानविशेषस्तत्परिमाणं निवर्त्तनिक, निजतनुप्रमाणमित्यन्ये, 'पाओग मणं निवण्णेति पादपोपगमनं 'निष्पन्नः' उपसंपन्न आश्रित इत्यर्थः । 'अणिंद'त्ति इन्द्राभावात् 'अपुरोहिय'त्ति शान्तिकर्मकारिरहिता, अनिन्द्रत्वादेव, पुरोहितो हीन्द्रस्य भवति तदभावे तु नासाविति, 'इंदाहीण'त्ति इन्द्राधीना इन्द्रवश्यत्वात् 'इंदा हिडिय'त्ति इन्द्राधिष्ठितास्तद्युक्तत्वात्, अत एवाह- 'इंदाहीणकज्ज'त्ति इन्द्राधीनकार्या: 'ठिति पकप्पं ति स्थिती - अवस्थाने बलिचञ्चाविषये प्रकल्पः सङ्कल्पः स्थितिप्रकल्पोऽतस्तं 'ताए उचिहाए' इत्यादि, 'तया' विवक्षितया 'उत्कृष्टया' उत्कर्षवत्या देवगत्येति योगः 'स्वरितया' आकुल [त] या न स्वभावजयेत्यर्थः, अन्तराकूततोऽप्येषा स्यादित्यत आह- 'चपल्या 'कायचापलोपेतया 'चण्डया' रौद्रया तथाविधोत्कर्मयोगेन 'जयिन्या' गत्यन्तरजेतृत्वात् 'छेकया' निपुणया उपायप्रवृत्तितः 'सिंहया' सिंहगतिसमानया श्रमाभावेन 'शीघ्रया' वेगवत्या 'दिव्यया' प्रधानया 'उद्धृत था' वस्त्रादीनामुद्धूतत्वेन, उद्धतया वा सदर्पया, 'सपक्खि' ति समाः सर्वे पक्षाः पार्श्वाः पूर्वापरदक्षिणोत्तरा यत्र For Parts Only ~ 338~ www.nary org Page #340 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१३५-१३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: A प्रत सूत्रांक [१३५-१३७] व्याख्या का स्थाने तत्सपक्षम् , इकारः प्राकृतप्रभवः, समाः सर्वाः प्रतिदिशो यत्र तत्सप्रतिदिक्, 'यत्तीसतिविहं नविहिं'ति || प्रज्ञप्तिः || द्वात्रिंशद्विधं नाव्यविधि, नाव्यविषयवस्तुनो द्वात्रिंशद्विधत्वात् , तच्च यथा राजप्रश्नीयाध्ययने तथाऽवसेयमिति । उद्देश:१ अभयदेवी | इंशानेन्द्रPIXII'अट्ठ बंधह'त्ति प्रयोजननिश्चयं कुरुतेत्यर्थः 'निदानं प्रार्थनाविशेषम् , एतदेवाह-ठिइपकप्पति प्राग्वत् । आसुरुत्सा या वृत्तिःशी कृताऽसुकात्ति 'आसुरुत्ता' शीघ्र कोपविमूढबुद्धयः, अथवा स्फुरितकोपचिहा, 'कुविय'त्ति जातकोपोदयाः 'चंडकिय'त्ति प्रक- IA राणांशिक्षा ॥१६७॥ || टितरौद्ररूपाः 'मिसिमिसेमाणे ति देदीप्यमानाः क्रोधज्वलनेनेति । 'मुंबेणं'ति रज्या उदहति'त्ति अवष्ठीव्यन्ति'निष्ठी-18स १३७ वनं कुर्वन्ति 'आकविहिति आकर्षविकर्षिका 'हीति'त्ति जात्याद्युद्घाटनतः कुत्सन्ति 'निंदंति'त्ति चेतसार कुत्सन्ति 'खिसंति'त्ति स्वसमक्षं वचनैः कुत्सन्ति 'गरहंति'त्ति लोकसमक्षं कुत्सन्त्येव 'अवमण्णति'त्ति अवमन्यन्तेअवज्ञाऽऽस्पदं मन्यन्ते 'तजिति'त्ति अङ्कलीशिरश्चालनेन 'तालेति' ताडयन्ति हस्तादिना 'परिवहें तित्ति सर्वतो । व्यधन्ते कदर्थयन्ति 'पब्बहंति'त्ति प्रव्यधन्ते प्रकृष्टव्यधामियोत्पादयन्ति । 'तत्थेव सयणिज्जवरगएंत्ति तत्रैव शयनीयवरे स्थित इत्यर्थः, 'तिवलियंति त्रिवलिकां 'भृकुटि' दृष्टिविन्यासविशेष, समजोइभूय'त्ति समा ज्योतिषा-अग्निना भूता समज्योतिर्भूताः 'भीय'त्ति जातभयाः 'उत्तत्व'त्ति 'उनस्ताः' भयाजातोत्कम्पादिभयभावाः 'सुसिय'त्ति शुषि ॥१६७॥ | ताऽऽनन्दरसाः 'उब्विग्ग'त्ति तत्त्यागमानसाः, किमुक्तं भवति :-इत्यत आह-संजातभया, 'आधावन्ति' ईषद्भावन्ति 'परिधावन्ति' सर्वतो धावन्तीति 'समतुरंगेमाण'त्ति समाश्लिष्यन्तः, अन्योऽन्यमनुप्रविशन्त इति वृद्धाः। 'नाइ भुजो||| एवं करणयाए'त्ति नैव भूय एवंकरणाय संपत्स्यामहे इति शेषः, 'आणाउववायवयणनिदेसे ति आज्ञा-कत्र्तव्यमे दीप अनुक्रम [१६१-१६३] AAAAACANCE ~339~ Page #341 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१३५-१३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१३५-१३७]] वेदमित्याचादेशः उपपात:-सेवा वचनम्-अभियोगपूर्वक आदेशः निर्देशा-प्रश्निते कायें नियतार्थमुत्तरं तत एषां द्वन्द्वस्ततस्तत्र ॥ ईशानेन्द्रबक्तव्यताप्रस्तावात्तद्वतच्यतासंबद्धमेवोद्देशकसमाप्तिं यावत् सूत्रवृन्दमाह| सकस्स णं भंते ! देविंदुस्स देवरन्नो विमाणेहिंतो ईसाणस देविंदस्स देवरन्नो विमाणा ईसिं उच्चयरा चेव ईसिं उन्नयतरा चेव ईसाणस्स वा देविंदस्स देवरन्नो विमाणेहिंतो सक्कस्स देविंदस्स देवरन्नो विमाणा लणीययरा चेव ईसि निन्नयरा चेव , हता! गोयमा सकस्स तं चेव सव्वं नेयब्वं । से केणटेणं ?, गोयमा ! से जहानामए-करयले सिया देसे उचे देसे उन्नए देसे पीए देसे निन्ने, से तेणटेणं गोयमा सकस्स देविंदस्स देवरन्नो जाव ईसिं निण्णतरा चेव । (सू. १३८)। पभू णं भंते ! सक्के देविंदे देवराया ईसाणस्स देविंदस्स देवरन्नो अंतियं पाउन्भवित्तए १, हंता पभू, से णं भंते ! किं आढायमाणे पभू अणादायमाणे पभू?, गोयमा! आढायमाणे पभू नो अणादायमाणे पभू, पभू णं भंते ! ईसाणे देविंदे देवराया सकस्स देविंदस्स देवरनो अंतियं पाउन्भवित्तए ?, हंता पभू, से भंते ! किं आढापमाणे पभू अणादायमाणे पभू?, गोयमा आढायमाणेवि पभू अणाढायमाणेवि पभू। पभू ण भंते !सके देविंदे देवराया ईसाणं देविंदं देवरायं सपक्खि सपडिदिसिं समभिलोएत्तए जहा पादुम्भवणा तहा दोवि आलावगा नेयब्वा । पभू णं भंते ! सके देविंदे देवराया ईसाणेणं देविदेणं देवरन्ना सद्धिं आलावं वा संलावं वा करेत्तए?, हंता! पभू जहा पादुन्भवणा । अस्थि णं भंते ! तेर्सि सकीसाणाणं देविंदाणं देवराईणं किचाई करणिज्जाई समुप्पजंति !, हता! अस्थि, से कहमिदाणिं पकरेंति !, गोयमा ! दीप अनुक्रम [१६१-१६३] ~340~ Page #342 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१३८-१४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१३८-१४१] ब्याख्या । ताहे वणं से सके देविंदे देवराया ईसाणस्स देविंदस्स देवरन्नो अंतियं पाउम्भवति, ईसाणे पं देविंदे || १ शतके प्रज्ञप्तिः ॥ देवराया सकस्स देविंदस्स देवरायस्स अंतियं पाउन्भवइ, इति भो । सक्का देविंदा देवराया दाहि- सौधर्मशान देशः १ यावृतिःणहुलोगाहिवइ, इति भो ! ईसाणा देविंदा देवराया उत्तरहुलोगाहिवइ, इति भो ! इति भो त्ति ते अन्नम विमानानिअस्स किच्चाई करणिजाई पचणुम्भवमाणा विहरति ।। (सू०१३९) । अस्थि णं भंते ! तेर्सि सकीसाणाणं याला ॥१६८॥ देविंदाणं देवराईणं विवादा समुप्पजंति, हता! अस्थि । से कहमिदाणि पकरेंति ?, गोयमा ताहे चेवालापौविवा गं ते सक्कीसाणा देविंदा देवरायाणो सणकुमारं देविंदं देवरायं मणसीकरेंति, तए णं से सर्णकुमारे देविंदे दनिर्णयःसद्रा देवराया तेहिं सकीसाणेहिं देविदेहिं देवराईहिमणसीकए समाणे खिप्पामेव सकीसाणाणं देविंदाणं देव-18 नत्कुमारे राईर्ण अंतियं पाउन्भवति, जं से वदह तस्स आणाउववायवयणनिसे चिट्ठति ॥ (सू०१४०)॥सर्णकु-16न्द्रस्वरूपं सू मारे णं भंते । देविदे देवराया किं भवसिद्धिए अभवसिद्धिए सम्मट्टिी मिच्छदिट्ठी परित्तसंसारए अणंतसं-1||१३८-१२९ १४०-१४१ सारए सुलभयोहिए दुलभवोहिए आराहए विराहए चरिमे अचरिम?,गोयमा! सर्णकुमारे णं देविदे देवराया भवसिद्धीए नो अभवसिद्धीए, एवं सम्मट्टिी परित्तसंसारए सुलभयोहिए आराहए चरिमे पसत्थं नेयव्वं । से केणतुणं भंते!', गोयमा ! सर्णकुमारे देविंदे देवराया वहणं समणाणं बरणं समणीणं बहणं सावयाणं यहणं | ४/सावियाणं हियकामए मुहकामए पत्यकामए आणुकंपिए निस्सेयसिए हियमुहनिस्सेसकामए, से तेणटेणं || गोयमा ! सर्णकुमारणं भवसिद्धिए जाव नो अचरिमे । सणकुमारस्स णं भंते ! देविंदस्स देवरन्नो केवतियं ८ ॥१६८॥ दीप अनुक्रम [१६४-१६७]] ~341~ Page #343 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [१३८-१४१] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१३८-१४१] गाथा: कालं ठिती पन्नत्ता ?, गोयमा ! सत्तसागरोवमाणि ठिती पन्नत्ता । सेणं भंते ! ताओ देवलोगाओ आउक्खर एणं जाव कहिं उपवजिहिति, गोयमा । महाविदेहे वासे सिजिनहिति जाव अंतं करेहिति. सेवं भंते । सेवं भंते ! २ । गाहाओ-छट्टममासो अद्धमासो वासाइं अट्ठ छम्मासा । तीसगकुरुदत्ताणं तवभत्तपरि पणपरियाओ॥१॥ उच्चत्तविमाणाणं पाउन्भव पेच्छणा य संलावे । किंचि विवादुप्पत्ती सणंकुमारे य भविII यब्वं (सं)॥२॥ (सू०१४१)॥ मोया समत्ता । तईयसए पढमो उद्देसो समत्तो ॥३-१॥ &| 'उच्चतरा चेव'त्ति उच्चत्वं प्रमाणतः 'उन्नयतरा चेव'त्ति उन्नतत्वं गुणतः, अथवा उच्चत्वं प्रासादापेक्षम् , उन्नतत्वं तु प्रासादपीठापेक्षमिति, यच्चोच्यते-'पंचसउच्चत्तेणं आइमकप्पेसु होति उ विमाण'त्ति तत्परिस्थूलन्यायमङ्गीकृत्यावसेयं, तेन किञ्चिदुच्चतरत्वेऽपि तेषां न विरोध इति । 'देसे उच्चे देसे उन्नएत्ति प्रमाणतो गुणतश्चेति । 'आलावं या संलाडू है बत्ति 'आलापः' संभाषणं संलापस्तदेव पुनः पुनः । 'किच्चाईति प्रयोजनानि 'करणिज्जाईति विधेयानि । 'से कह| मियाणि करेंति'त्ति, अथ कथम् 'इदानीम् अस्मिन् काले कार्यावसरलक्षणे प्रकुरुतः१, कार्याणीति गम्यम् । 'इति भोत्ति 'इति' एतत्कार्यमस्ति, भोशब्दश्चामन्त्रणे, 'इति भो इति भोत्ति'त्ति परस्परालापानुकरणं 'जं से वयह तस्स | आणाउववायवयणनिद्देसेति यदाज्ञादिकमसौ वदति तत्राज्ञादिके तिष्ठत इति वाक्यार्थः, तत्राज्ञादयः पूर्व व्याख्याता एवेति । 'आराहए'त्ति ज्ञानादीनामाराधयिता'चरमें'त्ति चरम एव भवो यस्याप्राप्तस्तिष्ठति, देवभवो वा चरमो यस्य सः, चरमभवो वा भविष्यति यस्य स चरमः । 'हियकामए'त्ति हितं-सुखनिबन्धनं वस्तु 'सुहकामए'ति दीप अनुक्रम [१६४-१६९] S unauranorm ~342~ Page #344 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१३८-१४१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१३८-१४१] + A7 गाथा: व्याख्या- मुख-शर्म 'पत्यकामानि पश्यं-दुखना, कस्मादेवमित्यत आर-पायुकंपियसिपायाम, बस पवार-विस ३ शतके प्रज्ञप्तिः यसिय'त्ति निःश्रेयस-मोक्षसन्न नियुक्त इव नैःश्यसिकः 'हियमुहमिस्सेसकामपति हितं यस्मुखम्-अदुःखानुचन्द-15 अभयदेवी- मित्यर्थः तविशेषाणा-सर्वेषां कामयते-याश्चति यः स तथा । पूर्वोक्तार्थसङ्ग्रहाय गाथे द्वे-छठे स्यादि, इहायगाथायां । मोकाख्ये या वृत्तिा पूर्वार्द्धपदानां पश्चापदैः सह यथासको सम्बन्धः कार्यः, तथाहि-तिम्यककुरुदत्ससाध्वोः क्रमेण षष्ठमष्टमं च तपा, सनत्कुमार भव्यत्वा॥१६॥ | (ग्रन्थानम् ४०००) तथा मासोऽर्द्धमासश्च भत्तपरिणत्ति अनशनविधिः, एकस मासिकमनशममन्यस्य चार्द्धमा दिसू१४१ सिकमिति भावः, तथैकस्याष्ट वर्षाणि पर्यायः अन्यस्य च पण्मासा इति । द्वितीया गाथा गतार्था । 'मोया समत्त ति मोकाभिधाननगर्यामरुयोदेशकार्थस्य कीदृशी विकुर्वणा इत्येतावदपस्योक्तत्वान्मोकैवायमुदेशक उच्यते ॥ इति तृतीय-पर शते प्रथमोद्देशकः संपूर्णः ॥ ३ ॥१॥ प्रथमोद्देशके देवामा विकुर्वणोक्ता, द्वितीये तु तविशेषाणामेवासुरकुमाराणां गतिशक्तिप्ररूपणायेदमाहतेणं कालेणं सेणं समपर्ण रायगिहे नाम मगरे होत्था जाव परिसा पलुवासइ, तेणं कालेणं तेणं समएणं |8 चमरे असुरिंदे असुरराया धमरचंचाए रापहाणीए सभाए महम्माए चमरंसिसीहासणंसि चउसडीए सामा-IM॥११९॥ णियसाहस्सीहिं जाव महविहिं उबदसेत्ता जामेव दिसिं पाउन्भूए तामेच दिसि पडिगए।भंतेसि भगवं गोपमे समर्ण भगवं महावीरं संदति नमसति २एवं पदासी-अस्थि णं भंते ! इमीसे रयणप्पभाए पुढबीए अहे | असुरकुमारा देवा परिवसंति, गोयमानो इणढे समढे, जाव अहेसत्तमाए पुडबीए, सोहम्मस्स कप्पस्स - - % दीप अनुक्रम [१६४-१६९] अत्र तृतीय-शतके प्रथम-उद्देशक: समाप्त: अथ तृतीय-शतके द्वितीय-उद्देशक: आरभ्यते ~343~ Page #345 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१४२ -१४४] + गाथा: दीप अनुक्रम [१७० -१७२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३], वर्ग [-], अंतर् शतक [-], उद्देशक [२], मूलं [१४२-१४४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः अहे जाव अस्थिणं भंते ! ईसिन्भारा पुढवीए अहे असुरकुमारा देवा परिवसंति !, जो इणद्वे समट्टे । से कहिँ खाइ णं भंते! असुरकुमारा देवा परिवसंति ?, गोषमा ! इमीसे रयणप्पभाए पुडवीए असीउत्तरजोयणसय सहस्सबाहल्लाए, एवं असुरकुमार देवव सब्वया जाव दिव्बाई भोगभोगाई भुंजमाणा विहरंति । अत्थि णं भंते ! असुरक्कुमाराणं देवाणं अहे गतिविसए ?, हंता अस्थि, केवलियं च णं पभू ! ते असुरकुमा| राणं देवाणं अहे गतिविसए पन्नत्ते ?, गोयमा ! जाव असत्तमाए पुढवीए तचं पुण पुढविं गया य गमिस्संति य। किं पत्तियनं भंते ! असुरकुमारा देवा तचं पुढविं गयाय गमिस्संति य ?, गोयमा ! पुष्ववेरियस्स वा | वेदणउदीरणयाए पुञ्चसंगइयस्स वा वेद्णजवसामणयाए, एवं खलु असुरकुमारा देवा तवं पुढचं गया य गमिस्संति य । अत्थि णं भंते । असुरकुमाराणं देवाणं तिरियं गतिविसए पन्नत्ते !, हंता अस्थि, केवतियं व णं भंते! असुरकुमाराणं देवाणं तिरियं गइविसए पनते १, गोयमा ! जाव असंखेजा दीवसमुद्दा नंदिस्सरवरं पुण दीवं गया य गमिस्संति च । किं पत्तियन्नं भंते ! असुरकुमारा देवा नंदीसरवरदीवं गया य गमिस्संति य?, गोयमा जे इमे अरिहंता भगवंता एएसिणं जम्मणमहेसु वा निक्खमणमद्देसु वा णाणुप्पयमहिमासु वा परिनिव्वाणमहिमासु वा, एवं खलु असुरकुमारा देवा नंदीसरवरदीवं गया य गमिस्संति य । अस्थि णं भंते! असुरकुमाराणं देवाणं उहं गतिविसए?, हंता! अस्थि । केवतियं च णं भंते! असुरकुमाराणं देवाणं उहुं गतिविसए ?, गोयमा ! जावऽचुए कप्पे सोहम्मं पुण कष्पं गया य गमिस्संति य । किं पत्तियण्णं भंते! असुर Education International For Pass Use Only ~344~ org Page #346 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [१४२-१४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४२-१४४] मज्ञप्तिः उद्देश:२ असुराणां गाथा: व्याख्या कुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य ?, गोयमा ! तेसि णं देवाणं भवपच्चइयवेराणुवंधे, ते णं| देवा विकुम्वेमाणा परियारेमाणा वा आयरक्खे देवे वित्तासेंति अहालहुस्सगाई रपणाई गहाय आयाए एग-1 ४३ शतके अभयदेवी तमंतं अवकामति । अत्थि णं भंते ! तेसिं देवाणं अहालहुस्सगाई रयणाई, हंता अस्थि । से कहमियाणि | या वृत्तिः परति ?, तओ से पच्छा कार्य पब्वहति । पभूण भंते ! ते असुरकुमारा देवा तत्थ गया चेव समाणा ताहिं| दितिर्यगादौग अच्छराहिं सद्धिं दिव्वाई भोगभोगाई भुंजमाणा विहरित्तए, णो तिणढे समझे, ते णं तओ पडिनियतंति तिःसू१४२ ॥१७०।। २त्ता इहमागच्छंति २ जति णं ताओ अच्छराओ आढायंति परियाणंति।पभूर्ण भंते !ते असुरकुमारा देवा चमरोत्पादे ताहिं अच्छराहिं सद्धिं दिब्वाई भोगभोगाई अंजमाणा विहरित्तए अहन्नताओ अच्छराओ नोआढायंति नो हेतवः परियाणंति, णोणपभू ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं दिव्वाई भोगभोगाई भुंजमाणा विहरि-|| सत्तए, एवं खलु गोयमा! असुरकुमारा देवा सोहम्मं कर्प गया य गमिस्संति य (सू१४२)केवइकालस्स गंभंते! || असुरकुमारा देवा उहुं उप्पयंति जाव सोहम्मं कप्पं गया यगमिस्संति य?, गोयमा! अर्णताहिं उस्सप्पिणीहि || अणंताहिं अवसप्पिणीहिं समतिकांताहिं, अस्थि णं एस भावे लोयच्छेरयभूए समुप्पजद जन्नं असुरकुमारास देवा उडे उप्पयति जाय सोहम्मो कप्पो, किं निस्साए णं भंते! असुरकुमारा देवा उर्दु उप्पयंति जाच सोहम्मो ||४|| P ॥१७॥ &|कप्पो, से जहानामए-इह सबरा इवा बब्बरा इवा टंकणाइवा भुत्तुया इवा पल्हयाइ वा पुलिंदा वा एगं महं गईं वा खर्बु वा दुग्गं वा दरिं वा विसमं वा पब्वयं वा णीसाए सुमहल्लमवि आसबलं वा हथिबलं वा। दीप अनुक्रम [१७०-१७२] ~345~ Page #347 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१४२ -१४४] + गाथा: दीप अनुक्रम [१७० -१७२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [३], वर्ग [-], अंतर् शतक [-], उद्देशक [२], मूलं [१४२-१४४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः | जोहचलं वा धणुवलं वा आगलेति, एवामेव असुरकुमारावि देवा, णण्णत्थ अरिहंते वा अरिहंत चेइयाणि वा अण|| गारे वा भावियप्पणो निस्साए उहूं उप्पयंति जाव सोहम्मो कप्पो । सब्वैवि णं भंते ! असुरकुमारा देवा उहुं उप्पयंति जाव सोहम्मो कप्पो ?, गोयमा ! णो इणट्टे समट्ठे, महिड्डिया णं असुरकुमारा देवा उहुं उप्पयंति | जाव सोहम्मो कप्पो । एसवि णं भंते ! चमरे असुरिंदे असुरकुमारराया उ उपइयपुबि जाव सोहम्मो कप्पो ?, हंता गोयमा १२ । अहो णं भंते ! चमरे असुरिंदे अमुरकुमारराया महिहीए महजुईए जाव कहि पविट्टा ?, कूडागारसालादिद्वतो भाणियव्वो । (सू१४३) चमरे णं भंते! असुरिंदेणं असुररन्ना सा दिव्वा देविही तं चैव जाव किन्ना लद्धा पत्ता अभिसमन्नागया, एवं खलु गोयमा ! तेणं कालेणं समएणं इहेव जंबूदीवे | २ भारहे वासे विंझगिरिपायमूले बेभेले नामं संनिवेसे होत्था, वन्नओ, तस्थ णं बेभेले संनिवेसे पूरणे नाम | गाहावती परिवसति अड्डे दिले जहा तामलिस्स वक्तव्वया तहा नेयव्वा, नवरं चउप्पुडयं दारुमयं पडिग्ग| हयं करेत्ता जाव विपुलं असणं पाणं खाइमं साइमं जाव सयमेव चउप्पुडयं दारुमयं पडिग्गहयं गहाय मुंडे भवित्ता दाणामाए पव्वज्जाए पब्बत पव्वइ एऽवि य णं समाणे तं चैव, जाव आयावणभूमीओ पचोरुभइ २त्ता | सयमेव च उप्पुयं दारुमयं पडिग्गाहियं महाय वेभेले सन्निवेसे उच्चनीयमज्झिमाई कुलाई घरसमुद्राणस्स भिक्खापरियाए अडेसा जं मे पढमे पुडए पडइ कप्पड़ मे तं पंधे पहियाणं दलइत्तए जं मे दोचे पुडए पडइ कप्पड़ मे तं कागसुणयाणं दलइत्तए जं मे तचे पुडए पडइ कप्पड़ मे तं मच्छकच्छभाणं दलइत्तए जं मे चडत्थे पुढए पडह Education International पूरण-गाथापति एवं चमरोत्पात कथा For Penal Use On ~ 346~ Page #348 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१४२ -१४४] + गाथा: दीप अनुक्रम [१७० -१७२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३], वर्ग [-], अंतर् शतक [-], उद्देशक [२], मूलं [१४२-१४४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः १ ॥ १७१ ॥ ३ शतके उद्देशः २ चमरोत्पा क्षा सू १४४ कप्पड़ मे तं अपणा आहारितएत्तिकट्टु एवं संपेहेइ २ कल्लं पाउपभाषाए रयणीए तं चैव निरवसेसं जाव जं मे (से) चस्थे पुडए पडइ तं अप्पणा आहारं आहारे, तए णं से पूरणे बालतवस्ती तेणं ओरालेणं बिउलेणं | पयत्तेणं पग्गहिएणं बालतवोकम्मेणं तं चैव जाव येभेलस्स सन्निवेसस्स मज्झमज्झेणं निग्गच्छति २ पाउयं कुंडियमादीयं उवकरणं चयं च दारुमयं पडिग्गाहियं एगंतमंते एडेइ २ बेभेलस्स सन्निवेसस्स दाहिण- १ दःपूरणदीपुरच्छिमे दिसीभागे अनियत्तणियमंडलं आलिहित्ता संलेहणासणासिए भत्तपाणपडियाइक्खिए पाओवगमणं निवण्णे । तेणं कालेणं तेणं समएणं अहं गोयमा ! छउमत्थकालियाए एक्कारसवासपरियाए छहं छणं अनिक्खित्तेणं तथोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे पुरुषाणुपुव्विं चरमाणे गामाणुगामं दृइखमाणे जेणेव सुसमारपुरे नगरे जेणेव असोयवणसंडे उज्जाणे जेणेव असोयवरपायवे जेणेव पुढविसिलावहओ तेणेव उवागच्छामि २ असोगवरपायवस्स हेट्ठा पुढविसिलापट्ट्यंसि अट्ठमभन्तं परिगिहामि, दोषि पाए साहहु| वग्धारियपाणी एगपोग्गलनिविदिट्ठी अणिमिसनयणे ईसिंपन्भार गएणं का एणं अहापणिहिएहिं गत्तेहिं सव्विदिएहिं गुत्तेहिं एगराइयं महापडिमं उबसंपज्जित्ताणं विहरामि । तेणं कालेणं तेणं समएणं चमरवंचारायहाणी अनिंदा अपुरोहिया यावि होत्या, तए णं से पूरणे बालतवस्ती बहुपडिपुन्नाई दुबालसवासाई परियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेत्ता सद्वि भत्ताई अनसणाए छेदेत्ता कालमासे कालं किया | चमरचंचाए रायहाणीए उववायसभाए जाव इंदत्ताए उवबन्ने, तए णं से चमरे असुरिंदे असुरराया अरुणो Education Internationa पूरण-गाथापति एवं चमरोत्पात कथा For Parts Use Only ~347~ ॥ १७१ ॥ Page #349 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१४२ -१४४] + गाथा: दीप अनुक्रम [१७० -१७२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३], वर्ग [-], अंतर् शतक [-], उद्देशक [२], मूलं [ १४२-१४४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः दबने पंचविहाए पत्तीए पत्रत्तिभावं गच्छा, तंजहा-आहारपजसीए जाव भासमणपज्जत्तीए, तए णं से चमरे असुरिंदे असुरराया पंचविहाए पत्तीए पत्तिभावं गए समाणे उद्धं बीससाए ओहिणा आभोएड जात्र सोहम्मों कप्पो, पासइ य तत्थ सकं देविंदं देवरायं मघवं पाकसासणं सकतुं सहस्सक्खं वज्रपाणि पुरंदरं जाब दस दिसाओ उज्जोवेमाणं पभासेमाणं सोहम्मे कप्पे सोहम्मवडेंसर विमाणे सर्कसि सीहासणंसि | जाव दिव्वाई भोगभोगाई भुंजमाणं पासइ २ इमेयारूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पजित्था केस णं एस अपत्थियपत्थर दुरंतपंतलक्खणे हिरिसिरिपरिवज्जिए हीणपुन्नचाउदसे जनं ममं | इमाए एयारूवाए दिव्वाए देविहीए जाव दिव्वे देवाणुभावे लदे पत्ते अभिसमन्नागए उपि अप्पुस्सुए दिव्वाइं भोगभोगाई भुंजमाणे विहरह, एवं संपेहेइ में सामाणियपरिसोववन्नए देवे सहावेह २ एवं वयासी-केस णं एस देवाशुपिया अपत्थियपत्थर जाव भुंजमाणे विहरइ ?, तए णं ते सामाणियपरिसोववन्नगा देवा चमरेणं असुरिंदेणं असुररन्ना एवं वृत्ता समाणा हट्टतुट्ठा जाव हयहियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु जपणं विजपुणं वद्भावेति २ एवं बयासी-एस णं देवाणुपिया ! सके देविंदे देवराया जाव विहरह, तए णं से चमरे असुरिंदे असुरराया तेसिं सामाणियपरिसोववन्नगाणं देवाणं अंतिए एयमहं सोचा निसम्म आसुरुते रुट्ठे कुविए चंडिक्किए मिसिमिसेमाणे ते सामाणियपरिसोववन्नए देवे एवं वयासी भन्ने खलु भो ! (से) सके देविंदे देवराया अन्ने खलु भो! से चमरे असुरिंदे असुरराया, महिहीए स्खलु पूरण-गाथापति एवं चमरोत्पात कथा For Parts Only ~348~ Page #350 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक २], मूलं [१४२-१४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४२-१४४] + गाथा: से सक्के देविंदे देवराया, अप्पहिए खलु भो! से चमरे असुरिंदे असुरराया, तं इच्छामि गं देवाणुप्पिया : व्याख्या ३ शतके मज्ञप्तिः सकं देविंदं देवरायं सयमेव अचासादेत्तएत्तिकमु उसिणे उसिणभूए यावि होत्या, तए णं से चमरे असुरिंदे उद्देशः२ अभयदेवी- द असुरराया ओहिं पउंजइ २ मम ओहिणा आभोएइ २ इमेयारूवे अज्झथिए जाव समुप्पजिस्था-एवं खलु | चमरेत्पादे या वृत्तिः || || समणे भगवं महावीरे जंबूदीये २ भारहे वासे सुसमारपुरे नगरे असोगवणसंडे उजाणे असोगवरपायवस्स | || वीरस्य शर जण सू१४४ अहे पुढविसिलावट्टयंसि अट्ठमभत्तं पडिगिण्हित्ता एगराइयं महापडिम उवसंपज्जित्ताणं विहरति, तं सेयं ॥१७२॥ खलु मे समणं भगवं महावीर नीसाए सकं देविंद देवरायं सयमेव अच्चासादेत्तएत्तिकट्ट एवं संपेहेइ २ सयणि-I जाओ अन्मुट्ठहरता देवदूसं परिहेह२ उववायसभाए पुरच्छिमिल्लेणं दारेणं णिग्गच्छद, जेणेव सभा सुहम्मा ||* जेणेव चोप्पाले पहरणकोसे तेणेव उवागच्छद रत्ता फलिहरयणं परामुसइ २ एगे अबीए फलिहरयणमायाए महया अमरिसं वहमाणे चमरचंचाए रायहाणीए मझमझेणं निग्गच्छद २ जेणेव तिगिच्छकृडे उप्पायप व्वए तेणामेव उवागच्छद २त्ता वेउब्वियसमुग्याएणं समोहणइ २त्ता संखेजाई जोषणाई जाच उत्तरवेउ-2 || वियरूवं विजब्बइ २त्ता ताए उफिट्टाए जाव जेणेव पढविसिलापहए जेणेव मम अंतिए तेणेव उवाग-|||| ॥१७॥ लिच्छति २ मम तिक्खुत्तो आयाहिणं पयाहिणं करेति जाव नमंसित्ता एवं वयासी-इच्छामि भंते! तुन्भ नीसाए सर्फ देविदं देवरायं सयमेव अचासादित्तएत्तिकट्ट उत्तरपुरच्छिमे दिसिभागे अबकमइ २ वेउब्वियसमुग्धाएर्ण समोहणइ २ जाच दोचंपि वेउब्वियसमुग्धाएणं समोहणह २ एर्ग महं घोरं घोरागारं भीम दीप अनुक्रम [१७०-१७२] पूरण-गाथापति एवं चमरोत्पात कथा ~349~ Page #351 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक २], मूलं [१४२-१४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४२-१४४] 5555754 गाथा: भीमागारं भासुरं भयाणीयं गंभीरं उत्तासणयं कालकुरत्तमासरासिसंकासं जोयणसयसाहस्सीय महाबोंदि का विउब्वइ २ अप्फोडेइ २ वग्गह २ गजइरहयहेसियं करेइ २ हत्विगुलगुलाइयं करेह २रहघणघणाइयं करेइ २|| पायदद्दरगं करेइ २ भूमिचवेडयं दलयइ २ सीहणादं नदइ २ उच्छोलेइ २ पच्छोलेइ २ तिपई छिदइ २ वामं 8 भुयं ऊसवेइ २ दाहिणहत्यपदेसिणीए य अंगुट्ठणहेण य वितिरिच्छमुहं विडंबेइ २ महया २ सद्देणं २ कलकलरवेणं करेइ, एगे अबीए फलिहरयणमायाए उर्दु वेहासं उप्पइए, खोभंते चेव अहेलोयं कंपेमाणे च मेयणितलं आकर्ट्स (साकहूं) तेव तिरियलोयं फोडेमाणेव अंबरतलं कत्थइ गजंतो कत्थइ विजुयायंते कत्थइ वासं वासमाणे कत्थई रउग्घायं पकरेमाणे कत्थइ तमुक्कायं पकरेमाणे, वाणमंतरदेवे वित्तासेमाणे, जोइसिए देवे दुहा विभयमाणे २ आयरक्खे देवे विपलायमाणे २ फलिहरयणं अंबरतलंसि वियट्टमाणे २ विउज्झाएमाणे २ ताए उकिटाए जाव तिरियमसंखजाणं दीवसमुदाणं मझं मझेणं वीयीवयमाणे २ जेणेव सोहम्मे 8 कप्पे जेणेव सोहम्मव.सए विमाणे जेणेव समा सुधम्मा तेणेव उवागच्छइ २ एगं पायं पउमवरवेइयाए करेइ है एगं पायं सभाए सुहम्माए करेइ फलिहरयणेणं महया २ सद्देणं तिक्खुत्तो इंदकीलं आउडेइ २ एवं वयासी कहिणं भो! सके देविंदे देवराया ? कहिणं ताओ चउरासीइ सामाणियसाहस्सीओ? जाव कहि णं ताओ *चत्तारि चउरासीइओ आयरक्खदेवसाहस्सीओ? कहि गं ताओ अणेगाओ अच्छराकोडीओ अजहणामि अज महेमिअन्न वहेमि अज ममं अवसाओ अच्छराओ वसमुवणमंतुत्तिकछु तं अणिटुं अकंतं अप्पियं असु० अमणु. दीप अनुक्रम [१७० -१७२] पूरण-गाथापति एवं चमरोत्पात कथा ~350~ Page #352 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१४२ -१४४] + गाथा: दीप अनुक्रम [१७० -१७२] व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥१७३॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३], वर्ग [-], अंतर् शतक [-], उद्देशक [२], मूलं [१४२-१४४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः अमणा० फरुसं गिरं निसिरइ, तर णं से सके देविंदे देवराया तं अणि जाव अमणामं अस्तुयदुवं फरुसं गिरं सोचा मिसम्म आसुरुते जाब मिसिमिसेमाणे तिवलियं भिउडिं निडाले साहहुं चमरं असुरिंदं असु ररायं एवं बदासी-हं भो चमरा ! असुरिंदा ! असुरराया ! अपत्थियपत्थया ! जाव हीणपुन्नचाउदस्सा अजं न भवसि नाहि ते सुहमत्थीतिक तत्थेव सीहासणवरगए वज्रं परामुसह २ तं जलतं फुडंतं तडतडतं उक्कासहस्साई विणिम्मुयमाणं जालासहस्साइं पहुंचमाणं इंगालसहस्साई पविक्खिरमाणं २ फुलिंगजालामालासहस्सेहिं चक्खुविक्लेवदिद्विपडिधायं पकरेमाणं हुयवहअइरेगतेयदिष्पतं जतिणवेगं फुल्लकिंसुय समाणं महत्भयं भयंकरं चमरस्स असुरिंदस्स असुररन्नो बहाए वज्रं निसिरह । तते णं से चमरे असुरिंदे असुरराया तं जलतं जाव भयंकरं वज्जमभिमु आवयमाणं पासह पासइत्ता शियाति पिहाड़ शियायित्ता पिहाइता व संभग्गमssfasए सालवहत्थाभरणे उपाए अहोसिरे कक्खागयसेयंषि व विणिम्मुयमाणे २ ताए उकिडाए जाव तिरियमसंखेज्जाणं दीवसमुराणं मज्झं मज्झेणं वीईवयमाणे २ जेणेव जंबूद्दीवे २ जाव जेणेव असोगवरपायवे जेणेव मम अंतिए तेणेव उवागच्छर २त्ता भीए भयगग्गरसरे भगवं सरणमिति बुयमाणे ममं दोन्हवि पायाणं अंतरंसि वेगेण समोवडिए (सू० १४४ ) ( ग्रन्थाग्रम् २००० ) 'एवं असुरकुमारे' त्यादि, 'एवम्' अनेन सूत्रक्रमेणेति स चैवम्- 'उवरि एवं जोयणसहस्वं ओगाहेता हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता मज्झे अठहत्तरे जोयणसयस हस्से एत्थ णं असुरकुमाराणं देवाणं चोसद्धिं भवणावाससवसहस्ता Education Internation पूरण-गाथापति एवं चमरोत्पात कथा For Pale Only ~351~ ३ शतके उद्देशः २ वज्रमोचनं प्रतिनिवृत्ति श्च चमरस्य ६. १४४ ॥१७३॥ waryra Page #353 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१४२ -१४४] + गाथा: दीप अनुक्रम [१७० -१७२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३], वर्ग [-], अंतर् शतक [-], उद्देशक [२], मूलं [१४२-१४४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः भवतीति अक्लाय' मित्यादि । 'विब्वैमाणा वत्ति संरम्भेण महद्वै क्रियशरीरं कुर्वन्तः 'परियारेमाणा वत्ति परिचारयन्तः परकीयदेवीनां भोगं कर्तुकामा इत्यर्थः, 'अहालहुस्सगाई' ति 'यथे 'ति यथोचितानि लघुस्खकानि-अमहास्वरूपाणि, | महतां हि तेषां नेतुं गोपयितुं वाऽशक्यत्वादिति यथालघुस्वकानि, अथालघूनि महान्ति वरिष्ठानीति वृद्धाः । 'आयाए' त्ति आत्मना स्वयमित्यर्थः 'एगतं'ति विजनम् 'अंत' ति देशम् । 'से कहमियाणि पकरेंति'त्ति अथ किमिदानीं रलग्रहणानन्तरमेकान्तापक्रमणकाले प्रकुर्वन्ति वैमानिका रहादा तृणामिति । 'तओ से पच्छा कार्य पब्वहंति'ति ततो रत्नादानात् 'पच्छति अनन्तरं 'से'ति एषां रत्नादादणामसुराणां 'कार्य' देहं 'प्रव्यथन्ते' प्रहारैर्मशन्ति वैमानिका देवाः, तेषां च प्रव्यथितानां वेदना भवति जघन्येनान्तर्मुहत्तमुत्कृष्टतः षण्मासान् यावत् । 'सबरा इ वा' इत्यादी शवरादयोऽनार्यविशेषाः 'मङ्कं वत्ति गर्दा 'दुग्गं व'त्ति जलदुर्गादि 'दरिं व'ति दरी पर्वतकन्दरां 'विसमं व'ति विषमं गततर्वाद्याकुलं भूमिरूपं 'निस्साए ति निश्रयाऽऽश्रित्य 'घणुषलं व'त्ति धनुर्द्धरबलम् 'आगलेति'त्ति आकलयन्ति जेष्याम इत्यध्यवस्यन्तीति । 'नण्णत्थ'त्ति 'ननु' निश्चितम् 'अत्र' इहलोके, अथवा 'अरिहंते वा निस्साए उहुं उप्पयंति' 'नान्यत्र' | तन्निश्रयाऽन्यत्र न न तां विनेत्यर्थः । 'दाणामाए'त्ति दानमय्या, 'छउमत्थकालियाए'सि उद्मस्थकाल एव छद्मस्थ| कालिका तस्यां 'दोवि पाए साहति संहृत्य -संह (ह) तौ कृत्वा, जिनमुद्रयेत्यर्थः,' वग्धारियपाणि'त्ति प्रलम्बितभुजः, 'ईसिंफभार गएणं' ति प्राग्भारः - अग्रतो मुखमवनतत्वम् 'अहापणिहिएहिं गत्तेहिं'ति 'यथाप्रणिहितैः' यथास्थितैः । 'वीससाए' ति स्वभावत एव । 'पासइ य तत्थ'ति पश्यति च तत्र - सौधर्मकल्पे 'मघवं'ति मघा - महामेवास्ते यस्य Internationa For Pale Only ~352~ war Page #354 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [3], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [१४२-१४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४२-१४४] ॥१७४॥ गाथा: ४ वशे सन्त्यसौ मघवानतस्तं पागसासणं ति पाको नाम बलवान् रिपुस्तं यः शास्ति-निराकरोत्यसौ पाकशासनोऽतस्तं 'सय- प्रज्ञप्तिः | ३ शतके अभयदेवी-8 द|कर्ड' ति शतं क्रतूनां-प्रतिमानामभिग्रहविशेषाणां श्रमणोपासकपञ्चमप्रतिमारूपाणां वा कासिकष्ठिभवापेक्षया यस्यासौ उद्देशः२ या वृत्तिःशशतक्रतुरतस्तं 'सहस्सक्वं'ति सहस्रमणां यस्यासौ सहस्राक्षोऽतस्तम्, इन्द्रस्य किल मन्त्रिणां पञ्च शतानि सन्ति, तदी सपनी चमरोत्यायानां चाक्ष्णामिन्द्रप्रयोजनव्याप्ततयेन्द्रसम्बन्धित्वेन विवक्षणात्तस्य सहस्राक्षत्वमिति 'पुरंदरंति असुरादिपुराणां दार-3 द:सू१४४ णात् पुरन्दरस्तं 'जाव दस दिसाओ'त्ति इह यावत्करणात् 'दाहिणड्डलोगाहिवई बत्तीसविमाणसयसहस्साहिबई एराव णवाहणं सुरिंदै अरयंबरवत्थधर' अरजांसि च तानि अम्बरवस्त्राणि च-स्वच्छतयाऽऽकाशकल्पवसनानि अरजोऽम्बरव४ स्त्राणि तानि धारयति यः स तथा तम्, 'आल इयमालमउड' आलगितमालं मुकुटं यस्य स तथा तं 'नवहेमचारुचित्त-8 है। चंचलकुण्डलविलिहिजमाणगंड' नवाभ्यामिव हेन्नः सत्काभ्यां चारुचित्राभ्यां चञ्चलाभ्यां कुण्डलाभ्यां विलिख्यमानी गण्डी यस्य स तथा तम्, इत्यादि तावद्वाच्यं यावत् 'दिवेणं तेएणं दिवाए लेसाए'त्ति, अथ यत्र यत्परिवार यत्कुवोणं है|च तं पश्यति तथा दर्शयितुमाह-'अपस्थियपत्थए'त्ति अप्रार्थितं प्रार्थयते यः स तथा 'दुरंतपंतलक्खणे'त्ति दुरन्ताद नि-दुष्टावसानानि अत एव प्रान्तानि-अमनोज्ञानि लक्षणानि यस्य स तथा 'हीणपुन्नचाउद्दसे'त्ति हीनायां पुण्यचतुदश्यां जातो हीनपुण्यचातुर्दशः, किल चतुर्दशी तिथिः पुण्या जन्माश्रित्य भवति, सा च पूर्णा अत्यन्तभाग्यवतो जन्मनि ॥१७४॥ भवति अत आक्रोशतोतं-'हीणपुण्णचाउद्दसे'त्ति । 'ममति मम 'अस्याम्' एतद्रूपायां दिव्यायां देवद्धौं सत्यां, तथा दिव्ये देवानुभागे लब्धे प्राप्ते अभिसमन्वागते सति 'उम्पिति ममैव 'अप्पुस्सुएत्ति अल्पौत्सुक्यः 'अचासाइ EARCREC-SCRECASREACHES दीप अनुक्रम RAGAR-ACRORSCORClery [१७०-१७२] ~353~ Page #355 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [3], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [१४२-१४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४२-१४४] ए'त्ति 'अत्याशातयितुं' छायाया भ्रंशयितुमिति । 'उसिणे'त्ति उष्णः कोपसन्तापात् , कोपसन्तापजं चोष्णवं कस्यचित्स्वभावतोऽपि स्यादित्याह-उसिणभूए'त्ति अस्वाभाविकमौष्ण्यं प्राप्त इत्यर्थः, 'एगे'त्ति सहायाभावात् , एकत्वं |च बहुपरिवारभावेऽवि विवक्षितसहायाभावान्यवहारतो भवतीत्यत आह-'अबिइए'त्ति अद्वितीयो पिण्डरूपमात्रस्यापिट द्वितीयस्याभावादिति । 'एगं महति एका महती बोन्दीमिति योगः 'चोर'ति हिंस्रां, कथम् ?-यतो 'घोराकारां' हिंसा-1 | कृति 'भीमति 'भीमा' विकरालत्वेन भयजनिका, कथम् !-यतो "भीमाकारां' भयजनकाकृति 'भामुरं ति भास्वरां 18 IMI'भपाणीय'ति भयमानीतं यया सा भयानीताऽतस्ताम्, अथवा भयं भयहेतुत्वादनीक-तत्परिवारभूतमुल्कास्फुलिङ्गादि |सैन्यं यस्याः सा भयानीकाऽतस्तां 'गंभीर'ति गम्भीरां विकीर्णावयवत्वात् 'उत्तासणय'त्ति उत्रासनिकां त्रसी उद्वेगे' इति वचनात् स्मरणेनाप्युद्वेगजनिका 'महायोंदिन्ति महाप्रभावतनुम् 'अप्फोडेइ'त्ति करास्फोटं करोति 'पापदारगं'ति || है भूमेः पादेनास्फोटनम् 'उच्छोलेह'त्ति अग्रतोमुखां चपेटां ददाति 'पछोलेइ'त्ति पृष्ठतोमुखां चपेटां ददाति 'तिवई छिंदह'त्ति मल्ल इव रङ्गभूमी त्रिपदीच्छेदं करोति 'ऊसवेईत्ति उच्छृतं करोति 'विडयेई'त्ति विवृतं करोति साकडंतेव'त्ति समाकर्षयन्निव 'विउज्झाएमाणे'त्ति व्युद्धाजमानः-शोभमानो विजृम्भमाणो वा युद्धाजयन् वाऽम्बरतले परि-४ घरक्षमिति योगः। 'इंदकील'त्ति गोपुरकपाटयुगसन्धिनिवेशस्थानम् । 'नाहि तेत्ति नैव तव । 'फुलिंगजाले'त्यादि Dil स्फुलिङ्गानां ज्वालानां च या मालास्तासां च यानि सहस्राणि तानि तथा तैः, चक्षुर्विक्षेपश्च-चक्षुर्भमः दृष्टिप्रतिघातश्च-दर्श-12 नाभावः चक्षुर्विक्षेपदृष्टिप्रतिघातं तदपि कुर्वत्, 'अपि' विशेषणसमुच्चये 'हुतवहे' त्यादि, हुतवहातिरेकेण यत्तेजस्तेन 8 %2562-600-569-64-560564 गाथा: 0 दीप अनुक्रम [१७० -१७२] 5A5%2 INTrainrary.om ~354~ Page #356 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक २], मूलं [१४२-१४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४२-१४४] प्रज्ञप्तिः हाचमरस्य वी + गाथा: व्याख्या दीप्यमानं यत्तत्तथा 'जाणवेग'ति जयी शेषवेगवद्वेगजयी वेगो यस्य तत्तथा 'महन्भय'ति महतां भयमस्मादिति मह-र ३ शतके दयं, कस्मादेवमित्यस आह-भयकर' भयकर्तृ । 'झियाइ'त्ति 'ध्यायति' किमेतत् ? इति चिन्तयति, तथा 'पिहाइ'त्ति अभयदेवी-I स्मृहयति' यद्येवंविध प्रहरणं ममापि स्यादित्येवं तदभिलपति स्वस्थानगमनं वाऽभिलपति, अथवा 'पिहाइ'त्ति अक्षिणी || Pi या वृत्तिः रचरणयोपिधत्ते-निमीलयति, 'पिहाइ झियाइ'त्ति पूर्वोक्कमेव क्रियाद्वयं व्यत्ययेन करोति, अनेन च तस्यातिव्याकुलतोक्ता, तहेव'त्ति || रागमः ॥१७५॥ यथा ध्यातवांस्तथैव तत्क्षण एवेत्यर्थः, 'संभग्गमउडविडवेत्ति संभनो मुकुटविटपः-शेखरकयिस्तारो यस्य स तथा । 'सालंयहत्वाभरणे'त्ति सह आलम्बेन-प्रलम्वेन वर्तन्ते सालम्बानि तानि हस्ताभरणानि यस्याधोमुखगमनवशादसौर सालम्बहस्ताभरणः 'कक्खागयसेयंपिव'त्ति भयातिरेकात्कक्षागतं स्वेदमिव मुश्चयन् , देवानां किल स्वेदो न भवतीति संदर्शनार्थः पिवशब्दः 'झत्ति वेगेणं'ति वेगेन समवपतितः, कथं ?-'झगिति' झटितिकृत्वा तए णं तस्स सकस्स देविंदस्स देवरन्नो इमेयारूवे अज्झथिए जाव समुप्पज्जित्था-नो खलु पभू चमरे | & असुरिंदे असुरराया नो खलु समस्धे चमरे असुरिंदे असुरराया नो खलु विसए चमरस्स असुरिंदस्स असुर ॥१७॥ रन्नो अप्पणो निस्साए उडे उप्पइत्ता जाव सोहम्मो कप्पो, णण्णत्व अरिहंते वा अरिहंतचेझ्याणि वा अणगारे वा भावियप्पणो णीसाए पहुं उपयति जाव सोहम्मो कप्पो,तं महादुक्खं खलु तहारूवाणं अरह-| हाताणं भगवंताणं अणगाराण य अचासायणाएत्तिकद्द ओहिं पउंजति २ ममं ओहिणा आभोएति २हा हा दीप अनुक्रम [१७० -१७२] REauratonuria | चमरोत्पात-वर्णन ~355~ Page #357 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [१४५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४५] दीप अनुक्रम [१७३] *66RESS अहो हतोऽहमसिप्तिका लाए उकिटाए जाव दिव्वाए देवगतीए पज्जस्स वीहिं अणुगच्छमाणे २ तिरियमसंखेजाणं दीवसमुदाणं मझमज्झेणं जाय जेणेव असोगवरपायवे जेणेव ममं अंतिए तेणेव उवागच्छइ २ मम चउरंगुलमसंपतं वजं पडिसाहरइ (सूत्रं १४५) । अवियाई मे गोयमा ! मुहिवाएणं केसग्गे वीइत्था, तए णं से सके देविंदे देवराया वजं पडिसाहरिता ममं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ वंदइ नमंसह २ एवं बयासी-एवं खलु भंते । अहं तुन्भं नीसाए धमरेणं असुरिंदेणं असुररना सयमेव अचासाइए, तए णं मए परिकृविएणं समाणेणं चमरस्स असुरिंदस्स असुररन्नो वहाए वज्जे निसहे, तए णं मे इमेयारूवे अजमथिए जाव समुप्पज्जित्था-नो खलु पभू चमरे असु४ रिंदे असुरराया तहेव जाव ओहिं पजामि देवाणुप्पिए ओहिणा आभोएमि हा हा अहो हतोमीतिकडु ताए उक्किट्ठाए जाव जेणेच देवाणुप्पिए तेणेव उवागरुछामि देवाणुप्पियाणं चउरंगुलमसंपत्तं वजं पडिसा हरामि वजपडिसाहरणट्ठयाए णं इहमागए इह समोसढे इह संपत्ते इहेव अज उवसंपजित्ता णं विहरामि, तं खामेमि णं देवाणुप्पिया ! खमंतु णं देवाणुप्पिया! खमंतु मरहंतु णं देवाणुप्पिया ! णाइभुजो एवं पकरण याएत्तिकहु ममं चंदा नमसइ २ उत्तरपुरच्छिमं दिसीभागं अवकमा २ वामेणं पादेणं तिक्खुत्तो भूमि KI दलेर २ चमरं असुरिंदं असुररायं एवं पदासी-मुफोऽसि णं भो चमरा ! असुरिंदा असुरराया। समणस्स Santauraton | चमरोत्पात-वर्णनं ~356~ Page #358 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-1, अंतर्-शतक [-], उद्देशक [२], मूलं [१४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४६] ॥१७६॥ दीप अनुक्रम [१७४] व्याख्या- 1 भगवओ महावीरस्स पभावेणं न हि ते दाणिं ममाओ भयमत्थीत्तिकडे जामेव दिसि पाउन्मूए तामेव ३ शतके प्रज्ञप्तिः दिसि पडिगए ॥ (सूत्रं १४६) उद्देशः२ अभयदेवी-III 'पभुत्ति शक्तः 'समत्थेत्तिसङ्गतप्रयोजन हा हा' इत्यादेःसंस्कारोऽयं-हा हा अहो हतोऽहमस्मीतिकृत्वा, व्यक्तं चैतत् । या वृत्तिः१ सासू १४६ शाल 'अवियाईति, 'अपिच' इत्यभ्युच्चये 'आईति वाक्यालङ्कारे 'मुट्ठिवाएणति अतिवेगेन वज्रग्रहणाय यो मुष्टेबन्धने वात उत्पन्नोऽसौ मुष्टिवातस्तेन मुष्टिवातेन 'केसग्गे'त्ति केशाग्राणि 'बीइत्था' वीजितवान् । 'इहमागए'त्ति तिर्यग्लोके 'इह समोसडे'त्ति सुसमारपुरे 'इह संपत्ते'त्ति उद्याने 'इहेव'त्ति इहैवोद्याने 'अजेति 'अद्य' अस्मिन्नहनि 8 अथवा हे आर्य! पापकर्मबहिर्भूत ! 'आर्य!' वा स्वामिन् ! 'उवसंपज्जित्ता 'ति 'उपसंपद्य' उपसंपन्नो भूत्वा |'विहरामि' वर्ते 'नाइभुजोत्ति नैव भूयः 'एवं पकरणयाए सि एवं प्रकरणतायां वर्तिष्य इति शेषः, दाणि ति इदानीं | | सम्प्रतीत्यर्थः ।। इह लेष्ट्वादिकं पुद्गलं क्षिप्तं गच्छन्तं क्षेपकमनुष्यस्तावरहीतुं न शक्नोतीति दृश्यते, देवस्तु किं शक्नोति । येन 8 शक्रेण वजं क्षिप्तं सहतं च, तथा वनं चद्गृहीतं चमरः कस्मान्न गृहीत इत्यभिप्रायतः प्रस्तावनोपेतं प्रश्नोत्तरमाह भंतेत्ति भगवं गोयमे समण भगवं महावीरं वदति २ एवं वदासि-देवे णं भंते। महिहीए महजुतीए जाव महाणुभागे पुवामेव पोग्गलं खिवित्ता पभू तमेव अणुपरियहित्ता गिण्हित्सए, हंता पभू ॥ से केणटेणं | ॥१७६॥ ला भंते ! जाव गिणिहत्तए , गोयमा ! पोग्गले निक्खित्ते समाणे पुवामेव सिग्धगती भक्त्तिा ततो पच्छा मंदगती भवति, देवे णं महिहीए पुबिपिय पच्छावि सीहे सीहगती येव तुरियतुरियगती चेव, से तेणद्वेणं चमरोत्पात-वर्णनं ~ 357~ Page #359 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [१४७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४७]] दीप अनुक्रम [१७५] जाव पभू गेण्हित्तए । जतिणं भंते ! देविंदे महिड्डीए जाव अणुपरियहित्ता णं गेण्हित्तए कम्हा णं भंते! सकेणं & देविंदे देवरना(राया)चमरे असुरिंदे असुरराया नो संचाएति साहस्थि गेण्हित्सए?, गोयमा ! असुरकुमाराणं है | देवाणं अहे गतिविसए सीहे २ चेव तुरिए २ चेच उर्दु गतिविसए अप्पे२ चेव मंदे मंदे चेव वेमाणियाणं देवाणं ४ उहुं गतिविसए सीहे २ चेव तुरिए २ चेव अहे गतिविसए अप्पे २ चेव मंदे २ चेव, जापतियं खेत्तं सके देविंदे देवराया उहूं उप्पयति एकेणं समएणं तं वजे दोहिं, जं वजे दोहिं तं चमरे तिहिं, सब्वत्थोवे सकस्स देविंदस्स देवरन्नो उहलोयकंडए अहेलोयकंडए संखेज्वगुणे, जावतियं खेत्तं चमरे असुरिंदे असुरराया अहे ओवयति एकेणं समएणं तं सके दोहिं जं सके दोहिं तं बजे तिहिं, सव्वत्थोवे चमरस्स असुरिंदस्स असुररन्नो अहेलोयकंडए उडलोयकंडए संखेजगुणे । एवं खलु गोयमा ! सकेणं देविंदेणं देवरण्णा चमरे असुरिंदे असु|रराया नो संचाएति साहत्यि गेणिहत्तए । सक्कस्स णं भंते ! देविंदस्स देवरन्नो उढे अहे तिरियं च गतिविस यस्स कयरेशहितो अप्पे वा पहुए वा तुल्ले वा विसेसाहिए वा?, गोयमा! सव्वत्थोवं खेत्तं सके देविंदे टदेवराया अहे ओवयइ एकेणं समएणं तिरिय संखेजे भागे गच्छइ उहृ संखेजे भागे गछह । चमरस्सणं भंते ! असुरिंदस्स असुररन्नो उहं अहे तिरियं च गतिविसयस्स कयरेरहितो अप्पे वा पहुए वा तुल्ले वा विसेसाहिए वा?, गोयमा ! सव्वत्थो खेत्तं चमरे असुरिंदे असुरराया उहुं उप्पयति एकेणं समएणं तिरियं| संखेने भागे गच्छद अहे संखेजे भागे गच्छइ, वजं जहा सकस्स देविंदस्स तहेव नवरं विसेसाहियं कायव्वं ॥ | चमरोत्पात-वर्णनं ~358~ Page #360 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१४७] दीप अनुक्रम [१७५] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [३], वर्ग [-] अंतर- शतक [-] उद्देशक [२] मूलं [१४७] मुनि दीपरत्नसागरेण संकलित..... ... आगमसूत्र [०५ ], अंग सूत्र [०५] व्याख्याप्रज्ञप्तिः 'अभयदेवी या वृत्तिः १ ॥ १७७॥ NROE चमरोत्पात-वर्णनं विभागापेक्षा Eaton International ............ ऊ तिर्यक् अधः ० शक्रः ऊर्द्ध तिर्यक् अधः २४ १८ १२ १० २४ १८ १२ ༧༤༦༦ ྗ༤༦ ८ १६ २४ चमरः ० शक्रः वज्रं ० इंद्र: वज्र चमरः ऊर्द्ध तिर्यक् गम्यगम्यपेक्षया तिर्यक् अधः यो० २ यो०ग०२ यो ०१ यो० १ ग० २३ ग० २३ ०२३ ० ५३ यो० २ इंद्र: योग २ यो २१॥ | सक्करस णं तं देविंदस्स देवरन्नो ओवयणकालस्स य उप्पयणकालस्स य कपरेरर्हितो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ?, गोपमा । सव्वत्थोवे सकस्स देविं ग० २३ दस्त देवरन्नो उद्धं उप्पयणकाले पत्र- ओवयणकाले संखेज्जगुणे ॥ चमरभागद्वय- स्सवि जहा सकस्स णवरं सव्वत्थोवे न्यूनग०६ ओवयणकाले उप्पयणकाले संखेग० २३ | यो० २ जगुणे ॥ वज्रस्स पुच्छा, गोयमा ! चमरः "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः वज्रः यो० १ ग० २३ १६ २४ चमरः अधः यो० १ | सव्वत्थोवे उपयणकाले ओवयणकाले विसेसाहिए । एयस्स णं मंते ! वज्जस्स वज्जाहिवइस्स चमरस्स य | असुरिंदस्स असुररनो ओवयणकालस्स य उप्पयणकालस्स य कयरे२हिंतो अप्पे वा ४१, गोयमा ! सफस्स य उप्पयणकाले चमरस्स य ओवयणकाले एप णं दोनिवि तुल्ला सच्वत्थोवा, सकस्स य ओवयणकाले बजस्स ~ 359~ For Parts Only ३ शतके | उद्देशः २ शक्रवज्रच. मराणांगति कालयोर ल्प. सू१४७ ॥ १७७॥ Page #361 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१४७] दीप अनुक्रम [१७५] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [३], वर्ग [-], अंतर् शतक [-], उद्देशक [२], मूलं [ १४७ ] मुनि दीपरत्नसागरेण संकलित Jan Eratun चमरोत्पात-वर्णनं आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः य उप्पयणकाले एस णं दोन्हवि तुल्ले संखेज्जगुणे चमरस्स उ उप्पयणकाले वज्रस्स य ओवयणकाले एसणं दोन्हवि तुल्ले विसेसाहिए ( सृ० १४७ ) "भंते!' इत्यादि, 'सीहेति शीघ्रो वेगवान्, स च शीघ्रगमनशक्तिमात्रापेक्षयाऽपि स्यादत आह-'सीहगई चेव त्ति शिघ्रगतिरेव नाशीघ्रगतिरपि एवंभूतश्च कायापेक्षयाऽपि स्यादत आह-'तुरियत्ति त्वरितः त्वरावान् स च गतेरन्यत्रापि स्यादित्यत आह-'तुरियगइ'त्ति 'त्वरितगतिः' मानसौत्सुक्यप्रवर्त्तितवेगवद्गतिरिति, एकार्था बैते शब्दाः 'संचाइए 'त्ति | शक्तिः 'साहत्थिन्ति स्वहस्तेन । 'गइविसए'त्ति, इह यद्यपि गतिगोचरभूतं क्षेत्रं गतिविषयशब्देनोच्यते तथाऽपि गतिरेवेह गृह्यते, शीघ्रादिविशेषणानां क्षेत्रेऽयुज्यमानत्वादिति, 'सीहे'ति शीघ्रो वेगवान्, स चानैकान्तिकोऽपि स्यादत आह-'सीहे चेव'ति शीघ्र एव एतदेव प्रकर्षवृत्तिप्रतिपादनाय पर्यायान्तरेणाह त्वरितस्त्वरितश्चैवेति, 'अप्पे अप्पे | वेवत्ति अतिशयेनारूपोऽतिस्तोक इत्यर्थः, 'मंदे मंदे चेव' त्ति अत्यन्तमन्दः, एतेन च देवानां गतिस्वरूपमात्रमुक्तम् ॥ | एतस्मिंश्च गतिस्वरूपे सति शक्रवज्रचमराणामेकमाने ऊर्ध्वादी क्षेत्रे गन्तव्ये यः कालभेदो भवति तं प्रत्येकं दर्शयन्नाह| 'जावइय' मित्यादि, अथेन्द्रस्योर्ध्वाधः क्षेत्रगमने कालभेदमाह-'सम्वत्थोवे सकस्से त्यादि, 'सर्वस्तोकं' स्वल्पं शक्रस्य ऊर्ध्वलोकगमने ख (क)ण्डकं - कालखण्डं ऊर्ध्वलोककण्डकं ऊर्ध्वलोक गमनेऽतिशीघ्रत्वात्तस्य, अधोलोकगमने कण्डकं-कालखण्डमधोलोककण्डकं सङ्ख्यातगुणं, ऊर्ध्वलोक कण्डकापेक्षया द्विगुणमित्यर्थः, अधोलोकगमने शक्रस्य मन्दगतित्वात्, द्विगुणत्वं |च 'सक्करस उप्पयणकाले चमरस्स य ओवयणकाले एए णं दोण्णिवि तुहा' तथा 'जावतियं खेत्तं चमरे १ अहे ओवयइ For Pale Only ~360~ Page #362 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-1, अंतर्-शतक [-], उद्देशक [२], मूलं [१४७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः प्रत सूत्रांक [१४७]] दीप अनुक्रम [१७५] व्याख्या इक्केणं समएणं तं सक्को दोहिं' ति वक्ष्यमाणवचनद्वयसामर्थ्याल्लभ्यमिति, 'जावइय'मित्यादिसूत्रद्वयमध क्षेत्रापेक्षं पूर्वव- ३ शतके व्याख्येयं, 'एवं खलु' इत्यादि च निगमनम् । अथ शक्रादीनां प्रत्येकं गतिक्षेत्रस्याल्पबहुत्वोपदर्शनाय सूत्रत्रयमाह- उद्देशः२ अभयदेवी-दा'सकस्से'त्यादि, तत्र ऊर्द्धमधस्तिर्यक् च यो गतिविषयो-गतिविषयभूतं क्षेत्रमनेकविधं तस्य मध्ये कतरो गतिविषयः शक्रवज्रचुया वृत्तिः १|| कतरस्माद्दतिविषयात्सकाशादल्पादिः इति प्रश्नः, उत्तरं तु सर्वस्तोकमधःक्षेत्रं समयेनावपतति, अधो मन्दगतित्वाच्छ-||मराणागति कस्य, 'तिरियं संखेजे भागे गच्छईत्ति कल्पनया किलैकेन समयेन योजनमधो गच्छति शक्रः, तत्र च योजने द्विधा- कार ॥१७८॥ कल्प.सू१४७ कृते द्वौ भागौ भवतः, तयोश्चैकस्मिन् द्विभागे मीलिते त्रयः सङ्खवेया भागा भवन्ति अतस्तान् तिर्यग् गच्छति, सा.|| योजनमित्यर्थः, तिर्यगतौ तस्य शीघ्रगतित्वात् , 'उहूं संखेजे भागे गच्छत्ति यान् किल कल्पनया त्रीन् द्विभागांस्तियेग्गच्छति तेषु चतुर्थेऽन्यस्मिन् द्विभागे मीलिते चत्वारो द्विभागरूपाः सङ्ख्यातभागाः संभवन्ति अतस्तानूई गच्छति । अथ कथं सूत्रे सङ्ख्यातभागमात्रग्रणे सतीदं नियतभागव्याख्यानं क्रियते !, उच्यते, 'जावइयं खेत्तं चमरे ३ अहे ओवयह एकेणं समएणं तं सके दोहिं', तथा 'सकस्स उप्पयणकाले चमरस्स ओवयणकाले एते णं दोनिवि तुला' इति वचनतो निश्चीयते शको यावदधो द्वाभ्यां समयाभ्यां गच्छति तावद मेकेनेति द्विगुणमधःक्षेत्रावक्षेत्र, एतयोश्चापान्त-31 रालवर्ति तिर्यक्षेत्रमतोऽपान्तरालप्रमाणेनैव तेन भवितव्यमित्यधाक्षेत्रापेक्षया तिर्यक्षेत्रं सार्द्ध योजनं भवतीति ॥१७८॥ व्याख्यातं, आह् च चूर्णिकार:-'एगेणं समएणं ओवयइ अहे जोयणं एगेणेव समएणं तिरिय दिवडे गच्छइ उहुं दो जोयणाणि सक्को'त्ति ।। 'चमरस्स णमित्यादि 'सबत्यो खेत्तं चमरे ३ उडे उप्पयइ एकेणं समएण'ति, ऊर्दुगतौ मन्द Auditurary.com ~361~ Page #363 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१४७] दीप अनुक्रम [१७५] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [३], वर्ग [-], अंतर् शतक [-], उद्देशक [२], मूलं [ १४७ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः गतिस्वात्तस्य, तच किल कल्पनया त्रिभागभ्यूनं गव्यूतत्रयं,' तिरियं संखेने भागे 'ति तस्मिन्नेव पूर्वोके त्रिभागन्यूनगन्यूतत्रये द्विगुणिते ये योजनस्य सङ्ख्या भागा भवन्ति तान् गच्छति, तिर्यग्गतौ शीघ्रतरगतित्वात्तस्य, 'अहे संखेने भागे गच्छत्ति पूर्वोक्ते त्रिभागद्वयन्यूने गव्यूतपङ्के त्रिभागन्यूनगब्यूतत्रये मीलिते ये सङ्घयेयभागा भवन्ति तान् गच्छति, | योजनद्रयमित्यर्थः । अथ कथं सयात भागमात्रोपादाने नियतसङ्ख्येयभागत्वं व्याख्यायते ?, उच्यते, शक्रस्योर्द्धगतेश्चमरस्य चाधोगतेः समत्वमुक्तं, शक्रस्य चोर्द्धगमनं समयेन योजनद्वयरूपं कल्पितमतश्चमरस्याधोगमनं समयेन योजनद्वयमुक्तं, तथा 'जावश्यं सके र उहुं उप्पयइ एगेणं समएणं तं वज्रं दोहिं जं वज्जं दोहिं तं चमरे तिर्हिति वचनसामर्थ्यात् प्रतीयते शक्रस्य यदूर्द्ध गतिक्षेत्रं तस्य त्रिभागमात्ररूपं चमरस्योर्द्धगतिक्षेत्रमतो व्याख्यातं त्रिभागन्यूनत्रिगव्यूतमानं तदिति, ऊर्द्धक्षेत्राधोगतिक्षेत्र योश्चापान्तरालवत्तिं तिर्यकूक्षेत्रमितिकृत्वा त्रिभागद्वयन्यूनपड्गव्यूतमानं तद्व्याख्यातमिति, यच चूर्णिकारेणोक्तं 'चमरो उहुं जोयण'मित्यादि तन्नावगतं, 'वज्रं जहा सक्कस्स तहेव'त्ति वज्रमाश्रित्य गतिविषयस्याल्पबहुत्वं वाच्यं यथा शक्रस्य तथैव, विशेषद्योतनार्थ त्वाह-'नवरं विसेसाहियं कायत्र्वं' ति, तच्चैवम् -' वज्जस्स णं भंते! उहं अहे तिरियं च गइविसयरस कयरे कयरेहिंतो अप्पे वा ४ १, गोयमा ! सवत्थोवं खेत्तं वज्जे अहे ओवयइ एक्केणं समएणं तिरियं विसेसाहिए भागे गच्छइ उहूं विसेसाहिए भागे गच्छइ त्ति, वाचनान्तरे तु एतत्साक्षादेवोक्तमिति, अस्थायमर्थःसर्वस्तोकं क्षेत्रं वज्रमधो ब्रजत्येकेन समयेन, अघो मन्दगतित्वात्तस्य वज्रस्य, तच्च किल कल्पनया त्रिभागन्यूनं योजनं, तिर्यक् तच्च विशेषाधिकौ भागौ गच्छति, शीघ्रतरगतित्वात्, तौ च किल योजनस्य द्वौ त्रिभागी विशेषाधिको सत्रिभागं गव्यू Education Internationa For Penal Use On ~362~ Page #364 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-1, अंतर्-शतक [-], उद्देशक [२], मूलं [१४७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: ३ शतके प्रत सूत्रांक [१४७] दीप अनुक्रम [१७५] व्याख्या-8 तत्रयमित्यर्थः, तथोर्दू विशेषाधिको भागौ गच्छति, यौ किल तिग्विशेषाधिको भागौ गच्छति तावेवो गतौ किश्चि ॥ विशेषाधिकी, उईगतौ शीघ्रतरगतित्वात्परिपूर्ण योजनमित्यर्थः, अथ कथं सामान्यतो विशेषाधिकत्वेऽभिहिते नियत-15 उद्देशः २ अभयदेवी | भागवं व्याख्यायते ?, उच्यते, 'जावइयं चमरे ३ अहे ओवयइ एकेणं समएणं तावइयं सके दोहिं जं सके दोहिं तं वजे तिहिति वचनसामर्थ्याच्छकाधोगत्यपेक्षया वज्रस्य त्रिभागन्यूनाधोगतिर्लब्धेति त्रिभागन्यून योजनमिति सामराणांगति कालयोर॥१७९॥ | व्याख्याता, तथा 'सकस्स ओवयणकाले वजस्स य उप्पयणकाले एस णं दोण्हवि तुले' इति वचनादवसीयते यावदेकेन समयेन शक्रोऽधो गच्छति तावद्वज्रमू, शक्रश्चैकेनाधः किल योजनं एवं वज्रमूर्द्ध योजनमितिकृत्वोई योजनं तस्योक्तं, हैल्प-सू१४७ ऊोधोगत्योश्च तिर्यग्गतेरपान्तरालवर्तित्वात्तदपान्तरालवयैव सत्रिभागगन्यूतत्रयलक्षणं तिर्थग्गतिप्रमाणमुक्तमिति। अनन्तरं गतिविषयस्थ क्षेत्रस्याल्पबहुत्वमुक्त, अथ गतिकालस्य तदाह-सक्कस्स ण'मित्यादि सूत्रत्रयं । शक्रादीनां गतिकालस्य प्रत्येकमल्पबहुत्वमुक्तं अथ परस्परापेक्षया तदाह-एयस्स णं भंते ! वजस्से'त्यादि, एएणं विपिणवि तुल्ल'त्ति शक्रयमरयोः स्वस्थानगमनं प्रति गस्य समत्वादुत्पतनावपतनकाली तयोस्तुल्यौ परस्परेण, 'सवत्थोव'त्ति वक्ष्यमाणापेक्षयेति, तथा 'सकस्से' त्यादी 'एस णं दोण्हवि तुल्ले'त्ति उभयोरपि तुल्यः शक्रावपतनकालो वजोत्पातकालस्य तुल्यः वज्रोत्पातकालश्च शक्रावपतनकालस्य तुल्य इत्यर्थः, 'संखेजगुणे'त्ति शक्रोत्पातचमरावपातकालापेक्षया, एवमनन्तरसूत्रमपि भावनीयम् ॥ तए णं चमरे अमुरिंदे असुरराया वजभयविप्पमुक्के सकेणं देविदेणं देवरना महया अवमाणेणं अवमाणिए ALSO ~363~ Page #365 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-1, अंतर्-शतक [-], उद्देशक [२], मूलं [१४८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४८] %555555555 दीप अनुक्रम [१७६] समाणे चमरचंचाए रापहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि ओहयमणसंकप्पे चिंतासोयसाग-13 रसंपविढे करयलपल्हस्थमुहे अज्झाणोवगए भूमिगयदिट्टीए झियाति, तते णं तं चमरं असुरिंदं असुररायं सामाणियपरिसोववन्नया देवा ओहयमणसंकप्पं जाव झियायमाणं पासंति २ करयल जाव एवं वयासिकिण्णं देवाणुप्पिया ओहयमणसंकप्पा जाव झियायह?, लए णं से चमरे असुरिंदे असुर ते सामाणियपरिसोववन्नए देवे एवं वपासी-एवं खलु देवाणुप्पिया ! मए समणं भगवं महावीरं नीसाए सके देषिदे देवराया सयमेव अचासादिए, तए णं तेणं परिकुविएणं समाणेणं ममं वहाए वज्बे निसिढे तं भद्दण्णं भवतु देवाणुप्पिया! समणस्स भगवओ महावीरस्स जस्स मम्हिमनुपभावेण अकिटे अव्वहिए अपरिताविए इहमागए इह समोसहे इह संपत्ते इहेव अज्नं उवसंपज्जित्ता णं विहरामि, तं गच्छामोणं देवाणुप्पिया ! समणं भगवं महावीरं वंदामो णमसामो जाब पजुवासामोत्तिकटु चउसठ्ठीए सामाणियसाहस्सीहिं जाव सब्बिड्डीए जाव जेणेच असोगवरपायवे जेणेव मम अंतिए तेणेव उवागच्छह २ ममं तिक्खुत्तो आयाहिणं पयाहिणं जाव नमंसित्ता एवं वदासि-एवं खलु भंते ! मए तुम्भं नीसाए सके देविंदे देवराया सयमेव अचासादिए जाव तं भई णं भवतु देवाणुप्पियाणं माहि जस्स अणुपभावणं अकिडे जाव विहरामितं खामेमि णं देवाणुप्पिया। जाव उत्तरपुरच्छिम दिसीभागं अवकमइ २त्ता जाव बत्तीसइबद्धं नविहिं उवदंसेइ २ जामेव दिसिं पाउ चमरोत्पात-वर्णनं ~364~ Page #366 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-1, अंतर्-शतक [-], उद्देशक [२], मूलं [१४८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४८] दीप अनुक्रम [१७६] व्याख्या भूए तामेष दिसं पडिगए, एवं खलु गोयमा ! चमरेणं असुरिंदेण असुररन्ना सा दिव्या देविट्ठी लद्धा पत्ता || ३ शतके प्रज्ञप्तिः | द जाव अभिसमन्नागया, ठिती सागरोवम, महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति ॥ (सूत्रं १४८) अभयदेवी-XT | उद्देशः२ यावति 'ओहयमणसंकप्पे'त्ति उपहतो-ध्वस्तो मनसः सङ्कल्पो-दर्पहर्षादिप्रभवो विकल्पो यस्य स तथा, 'चिंतासोगसा-IN प्रमोदात् गरमणुपबिहे'त्ति चिन्ता-पूर्वकृतानुस्मरणं शोको-दैन्यं तावेव सागर इति विग्रहोऽतस्तं 'करत लपलहस्थमुहे'त्ति करतले | ॥१८॥ टीपर्यस्तं-अधोमुखतया न्यस्तं मुखं येन स तथा, 'जस्समम्हि मनुपभावेणं ति यस्य प्रभावेण इहागतोऽस्मि-भवा सू०१४८ मीति योगः, किंभूतः सन्नित्याह-'अकि 'त्ति 'अकृष्टः' अविलिखितः अक्लिष्टो वा-अवाधितो निर्वेदनमित्यर्थः, एतदेव । || असुराणमूकथमित्याह-'अन्वहिए'त्ति अव्यथितः, अताडितत्वेऽपि ज्वलनकल्पकुलिशसन्निकर्षात्परितापः स्यादतस्तं निषेधयन्नाह दिवंगतिहतुः सू१४९ 'अपरिताविए'त्ति, इहमागए त्यादि विवक्षया पूर्ववव्याख्येयं, इहेव अज्जेत्यादि, इहैव स्थाने अद्य' अस्मिन्नहनि उपसंपद्य |प्रशान्तीभूत्वा विहरामीति । पूर्वमसुराणां भवप्रत्ययो वैरानुबन्धः सौधर्मगमने हेतुरुतः, अथ तत्रैव हेत्वन्तराभिधानायाह किं पत्तिए णं भंते ! असुरकुमारा देवा उहुं उप्पयंति जाव सोहम्मो कप्पो ?, गोयमा! तेसिणं देवाणं | [अहुणोववनगाण वा चरिमभवत्थाण वा इमेपारूचे अज्झथिए जाव समुप्पजइ-अहो णं अम्हेहि दिव्या द्र देविही लद्धा पसा जाव अभिसमन्नागया जारिसिया णं अम्हेहिं दिन्वादेविड्डी जाव अभिसमन्नागया तारि-INI|१८|| सियाणं सफेणं देविदेणं देवरना दिव्या दिविही जाव अभिसमन्नागया जारिसिया णं सकेणं देविदेणं देवरना जाव: अभिसमनागया तारिसियाणं अम्हेहिचि जाव अभिसमन्नागयातं गच्छामोणं सकस्स देविंदस्स देवरको अंतियंट AREauratonintentiational | चमरोत्पात-वर्णनं ~365~ Page #367 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१४९ ] दीप अनुक्रम [१७७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [३], वर्ग [-], अंतर् शतक [-], उद्देशक [२], मूलं [ १४९ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः पाउञ्भवामो पासामो ताव सकस्स देविंदस्स देवरन्नो दिव्यं देविहिं जाव अभिसमन्नागयं पासतु ताव अम्ह विसक्के देविंदे देवराया दिव्वं देविडिं जाव अभिसमण्णागयं, तं जाणामो ताव सकस्स देविंदस्स देवरन्नो दिव्वं | देविहिं जाव अभिसमन्नागयं जाणउ ताव अम्हवि सके देविंदे देवराया दिवं देविद्धिं जाव अभिसमण्णागयं, एवं खलु गोयमा ! असुरकुमारा देवा उद्धं उप्पयंति जाव सोहम्मो कप्पो । सेवं भंते ! सेवं भंते ! ति ॥ ( सूत्रं १४९ ) चमरो समत्तो ॥ ३-२ ॥ 'किं पत्तियण्ण' मित्यादि, तत्र 'किंपत्तियं'ति कः प्रत्ययः कारणं यत्र तत् किंप्रत्ययम् 'अरुणोचवण्णाणं'ति उत्पन्नमात्राणां 'चरिमभवत्थाण व'त्ति भवचरमभागस्थानां ? च्यवनावसर इत्यर्थः ॥ इति तृतीयशते द्वितीयश्चमराख्यः ।। ३२ । अत्र तृतीय शतके द्वितीय-उद्देशकः समाप्तः अथ तृतीय शतके तृतीय- उद्देशक: आरभ्यते मंडितपुत्रस्य प्रश्न ড द्वितीयोदेशके चमरोत्पात उक्तः, स च क्रियारूपोऽतः क्रियास्वरूपाभिधानाय तृतीयोदेशकः, स च - तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था जाव परिसा पडिगया। तेणं कालेणं तेणं समएणं जाब अंतेवासी मंडियपुते णामं अणगारे पगतिभद्दए जाव पज्जुवासमाणे एवं वदासी कति णं भंते । किरियाओ पण्णत्ताओ ?, मंडियपुत्ता ! पंच किरियाओ पण्णत्ताओ, तंजहा-काइया अहिगरणिया पाउसिया For Parts Only ~366~ www.landbrary org Page #368 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [१५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१५०]] दीप अनुक्रम [१७८] व्याख्या पारियावणिया पाणाइवायकिरिया । काइया गं भंते ! किरिया कतिविहा पण्णत्ता ?, मंडियपुत्ता ! विहार शतके प्रज्ञप्तिः पणता, तंजहा-अणुवरयकायकिरिया य दुप्पउत्तकायकिरिया य। अहिगरणिया णं भंते! किरिया कतिविहा उद्देशः३ अभयदेवी- पण्णता ?, मंडियपुत्ता! दुविहा पण्णत्ता, तंजहा-संजोयणाहिगरणकिरिया य निब्वत्तणाहिगरणकिरिया मण्डितपुत्र या वृत्तिः य। पाओसिया णं भंते ! किरिया कतिविहा पण्णता?, मंडियपुत्ता ! दुविहा पण्णता, तंजहा-जीवपाओ॥१८॥ |सिया य अजीवपादोसिया य । पारियावणिया णं मंते ! किरिया कइविहा पण्णत्ता, मंडियपुत्ता ! दुविहा सुसू १५० * पण्णत्ता, तंजहा-सहत्यपारियावणिया य परहत्यपारियावणिया य । पाणाइवायकिरिया णं भंते ! पुच्छा, पाणाइवायकिरिया कइविहा पण्णता, मंडियपुत्ता! दुविहा पण्णत्ता, तंजहा-सहत्यपा० परहत्यपा० किरिया य॥ (सूत्रं १५०)। | तेणं कालेण'मित्यादि तत्र 'पंच किरियाओं'त्ति करणं क्रिया कर्मबन्धनिवन्धना चेष्टेत्यर्थः 'काइय'त्ति चीयत इति कायः-शरीरं तत्र भवा तेन वा निवृत्ता कायिकी, 'अहिगरणिय'त्ति अधिक्रियते नरकादिष्वात्माऽनेनेत्यधिकरणं-अनु-18 छानविशेषः बाह्यं वा वस्तु चक्रखङ्गादि तत्र भवा तेन वा निवृत्तेत्याधिकरणिकी २, 'पाउसिय'ति प्रदेषो-मत्सरस्तत्र & भवा तेन वा निवृत्ता स एव वा प्राद्वेषिकी ३, 'पारितावणिय'त्ति परितापनं परितापः-पीडाकरणं तत्र भवा तेन वा ॥१८॥ निवृत्ता तदेव वा पारितापनिकी ४, पाणातिवायकिरियत्ति प्राणातिपातः-प्रसिद्धस्तद्विषया क्रिया प्राणातिपात एव वा ४ क्रिया प्राणातिपातक्रिया ५ । 'अणुवरयकायकिरिया यत्ति अनुपरतः-अविरतस्तस्य कायक्रियाऽनुपरतकायक्रिया RSSROCOCCC मंडितपुत्रस्य प्रश्न: ~367~ Page #369 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [१५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१५०]] दीप अनुक्रम [१७८] इयमविरतस्य भवति, 'दुप्पउत्तकायकिरिया यत्ति दुष्टं प्रयुक्तो दुष्पयुक्तः स चासौ कायश्च दुष्प्रयुक्तकायस्तस्य क्रिया दुष्प्रयुक्तकायक्रिया, अथवा दुष्टं प्रयुक्तं-प्रयोगो यस्य स दुष्प्रयुक्तस्तस्य कायक्रिया दुष्प्रयुक्तकायक्रिया, इयं प्रमत्तसंयतस्यापि भवति, विरतिमतः प्रमादे सति कायदुष्टप्रयोगस्य सद्भावात् , 'संजोयणाहिगरणकिरिया यति संयोजन-1x हलगरविपकूटयन्त्राद्यङ्गानां पूर्वनिर्वतितानां मीलनं तदेवाधिकरणक्रिया संयोजनाधिकरणक्रिया, 'निव्वत्तणाहिगरण किरिया यत्ति, निवर्त्तनं-असिशक्तितोमरादीनां निष्पादनं तदेवाधिकरणक्रिया निवर्तनाधिकरणक्रिया, 'जीवपाओहै सिया यत्ति जीवस्य-आत्मपरतदुभयरूपस्योपरि प्रद्वेषाद् या क्रिया प्रद्वेषकरणमेव वा, 'अजीवपाउसिया कायत्ति अजीवस्योपरि प्रद्वेषाद्या क्रिया प्रवेषकरणमेव वा, 'सहत्यपारितावणिया य'त्ति स्वहस्तेन स्वस्य परस्य तदुभयस्य वा परितापनाद्-असातोदीरणाद्या क्रिया परितापनाकरणमेव वा सा स्वहस्तपारितापनिकी, एवं परहस्तपारितापनिक्यपि, एवं प्राणातिपातक्रियाऽपि ॥ उक्ता क्रिया, अथ तज्जन्य कर्म तद्वेदनां चाधिकृत्याह& पुब्बि भंते ! किरिया पच्छा वेदणा पुचि चेदणा पच्छा किरिया ?, मंडियपुत्ता ! पुचि किरिया पच्छा वेदणा, णो पुचि वेदणा पच्छा किरिया ॥ (सूत्रं१५१) अस्थि णं भंते ! समणाणं निग्गंथाणं किरिया कजइ, हंता! अस्थि । कह णं भंते ! समणाणं निग्गंधाणं किरिया कजा, मंडियपुत्ता पमायपचया जोगनिमित्तं च, एवं खलु समणाणं निग्गंधाणं किरिया कजति ॥ (सूत्र १५२)॥ मंडितपुत्रस्य प्रश्न: ~368~ Page #370 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [१५२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१५२] दीप अनुक्रम [१८०] व्याख्या-14 'पुटिव भंते !' इत्यादि क्रिया-करणं तजन्यत्वात्कर्मापि क्रिया, अथवा क्रियत इति क्रिया कमैव, वेदना तु कर्मणो- ३ शतके प्रज्ञप्तिःनुभवः, सा च पश्चादेव भवति, कर्मपूर्वकस्वात्तदनुभवस्येति ॥ अथ क्रियामेव स्वामिभावतो निरूपयन्नाह–'अस्थि ण- उद्देशः३ अभयदेवी- मित्यादि, अस्त्ययं पक्षो यदुत किया क्रियते-क्रिया भवति, प्रमादप्रत्ययात् यथा दुष्पयुक्तकायक्रियाजन्य कम्म, योग-1|| क्रियावेदन या वृत्तिः|| निमित्तं च यथैर्यापधिक कर्म ॥ क्रियाधिकारादिदमाह योः पौर्वाप॥१८॥MI जीवेणं भंते ! सया समियं एयति वेयति चलति फंदइ घइ खुम्भइ उदीरइ तं तं भावं परिणमति, नां चक्रिया मोहन्ता ! मंडियपुत्ता ! जीवे णं सया समियं एयति जाव तं तं भावं परिणमइ । जावं च णं भंते ! से जीव सू १५६ सया समितं जाव परिणमइ तावं च णं तस्स जीवस्स अंते अंतकिरिया भवति?, णो तिणडे समहे, से १५२ केण्डेणं भंते ! एवं बुचह-जावं च णं से जीवे सया समितं जाव अंते अंतकिरिया न भवति !, मंडियपुत्ता जावं च णं से जीवे सया समितं जाच परिणमति तावं च णं से जीवे आरंभइ सारंभह समारंभाइ आरंभे ४ वह सारंभे वह समारंभे वह आरंभमाणे सारंभमाणे समारंभमाणे आरंभे वट्टमाणे सारंभे वहमाणे समारंभे वहमाणे बहूर्ण पाणाणं भूयाणं जीवाणं सत्ताणं दुक्खावणयाए सोयावणयाए जूरावणयाए है अतिप्पावणयाए पिट्टावणयाए परियाणयाए वहा से तेणतुणं मंडियपुत्ता! एवं बुबह-जावं च णं से 5 ॥१८२॥ जीवे सया समियं एयति जाव परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिया न भवद ॥ जीवे णं भंते ! सया समिपं प्रो एयह जाव नो तं तं भावं परिणमइ ?, हंता मंडियपुत्ता! जीवे णं सया स मंडितपुत्रस्य प्रश्न: ~369~ Page #371 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१५३] दीप अनुक्रम [१८१] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [३], वर्ग [-] अंतर् शतक [-] उद्देशक [३] मूलं [ १५३] मुनि दीपरत्नसागरेण संकलित मंडितपुत्रस्य प्रश्न: आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः मियं जाव नो परिणमति । जावं च णं भंते । से जीवे नो एयति जाव नो तं तं भावं परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिया भवइ ? हंता ! जाव भवति । से केणद्वेणं भंते! जाव भवति ?, मंडियपुत्ता ! जावं च णं से जीवे सपा समियं णो एयति जाव णो परिणम तावं च णं से जीवे नो आरंभह नो सारंभह नो | समारंभह नो आरंभे वहह णो सारंभे वह णो समारंभे वह अणारंभमाणे असारंभमाणे असमारंभमाणे आरंभ अवमाणे सारंभ अवमाणे समारंभ अवमाणे बहूणं पाणाणं ४ अदुक्खावणयाए जाव अपरियावणयाए बट्टह से जहानामए के पुरिसे सुकं तणहस्थयं जायतेयंसि पक्खिवेजा, से नूणं मंडियपुस्ता ! से | सुके तणहत्थए जायतेयंसि पक्खित्ते समाणे खिप्पामेव मसमसाविज्जह ? हंता ! मसमसाविज्जद्द, से जहानामए केइ पुरिसे तत्संसि अपकवलंस उदयबिंदू पक्खिवेज्जा, से नूणं मंडियपुत्ता से उदयबिंदू तत्तंसि अकवलसि पक्लित्ते समाणे विप्पामेव विद्वंसमागच्छद्द ?, हंता ! विसमागच्छ से जहानामए हरए सिया पुण्णे पुण्णप्पमाणे वोलहमाणे वोसट्टमाणे समभरघडत्ताप चिट्ठति ?, हंता चिट्ठति, अहे णं केह पुरिसे तंसि हरयंसि एवं महं णावं सतासवं सयच्छिदं ओगाहेजा से नूणं मंडियपुत्ता ! सा नावा तेहिं आसवदारेहिं आपूरेमाणी २ पुण्णा पुण्णप्पमाणा वोलहमाणा बोसहमाणा समभरघडत्ताए चिट्ठति । हंता चिट्ठति, अहे णं केइ पुरिसे तीसे नावाए सव्वतो समंता आसवदाराई पिइ २ नाशउस्चिणपूर्ण उदयं उस्सिचिजा से नूर्ण मंडियपुसा ! सा नाथा तंसि उदयंसि उस्सिंचिज्ांसि समाणंसि विप्पामेव उहं उदाइ ?, For Parts Only ~ 370~ Page #372 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [१५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१५३] सू१५३ दीप अनुक्रम [१८१] व्याख्या- ता! उदाइजा, एवामेव मंडियपुत्ता! अत्तत्तासंवुडस्स अणगारस्स ईरियासमियस्स जाव गुत्तर्वभयारि- ३ शतके - यस्स आउत्तं गच्छमाणस्स चिट्ठमाणस्स निसीयमाणस्स तुयहमाणस्स आउत्तं चत्वपडिग्गहकंबलपायपुंछणं 8 उद्देशः३ अभयदेवी गेण्हमाणस्स णिक्खिवमाणस्स जाव चक्खुपम्हनिवायमवि वेमाया सुहमा ईरियावहिया किरिया कजइ. क्रियायामया वृत्तिः सा पढमसमयबद्धपुट्ठा वितियसमयवेतिया ततियसमयनिजरिया सा बहा पट्टा उदीरिया वेदिया निजिण्णान्तक्रियाऽ. ॥१८॥ सेयकाले अकम्मं वापि भवति, से तेणद्वेणं मंडियपुत्ता ! एवं बुचति-जावं च णं से जीवे सपा समियं नो| र भावः | एयति जाव अंते अंतकिरिया भवति ॥ (सूत्रं १५३) | 'जीवे णमित्यादि, इह जीवग्रहणेऽपि सयोग एवासौ ग्राह्यः, अयोगस्यैजनादेरसम्भवात् , 'सदा' नित्यं 'समिय'ति | & सप्रमाणं 'एयइत्ति एजते-कम्पते 'एजू कम्पने' इति वचनात् 'वेयइ'त्ति 'ध्येजते' विविधं कम्पते 'चलईत्ति स्थाना न्तरं गच्छत्ति 'फंदह'त्ति 'स्पन्दते' किश्चिञ्चलति 'स्पदि किश्चिन्चलने' इति वचनात् , अन्यमबकाशं गत्वा पुनस्तत्रैवाग४ च्छतीत्यन्ये 'घ'त्ति सर्वदिक्षु चलति पदार्थान्तरं वा स्पृशति 'खुम्भइ'सि 'क्षुभ्यति' पृथिवीं प्रविशति क्षोभयति ||2 |वा पृथिवीं बिभेति वा 'उदीरह'त्ति प्रावस्येन प्रेरयति पदार्थान्तरं प्रतिपादयति वा, शेषक्रियाभेदसवहार्थमाह-'तं तं भावं परिणमइत्ति उत्क्षेपणावक्षेपणाकुश्चनप्रसारणादिकं परिणाम यातीत्यर्थः, एषां चैजनादिभावानां क्रमभावित्वेन सामान्यतः ॥१८॥ | सदेति मन्तव्यं न तु प्रत्येकापेक्षया, क्रमभाविनां युगपदभावादिति, 'तस्स जीवस्स अंतेत्ति मरणान्ते अंतकिरिय'त्ति || सकलकर्मक्षयरूपा, 'आरंभइ'त्ति आरभते पृथिव्यादीनुपद्रवयति 'सारंभइ'त्ति 'संरभते' तेषु विनाशसङ्कल्पं करोति मंडितपुत्रस्य प्रश्न: ~371~ Page #373 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१५३] दीप अनुक्रम [१८१] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [३], वर्ग [-] अंतर् शतक [-] उद्देशक [३] मूलं [ १५३] मुनि दीपरत्नसागरेण संकलित मंडितपुत्रस्य प्रश्न: आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः 'समारंभई 'त्ति' समारभते' तानेव परितापयति, आह छ- "संकप्पो संरंभो पश्तिावकशे भवे समारंभो । आरंभो उद्दवओ सबनयाणं विसुद्धाणं ॥ १ ॥ इदं च क्रियाक्रियावतः (तोः) कथञ्चिदभेद इत्यभिधानाय तयोः समानाधिकरणतः सूत्रमुक्तम्, अथ तयोः कथञ्चिद्भेदोऽप्यस्तीति दर्शयितुं पूर्वोक्तमेवार्थ व्यधिकरणत आह-'आरंभ' इत्यादि, आरम्भे-अधिकरणभूते वर्त्तते जीवः, एवं संरम्भे समारम्भे च अनन्तरोक्तवाक्यार्थद्वयानुवादेन प्रकृतयोजनामाह-आरम्भमाणः संरभमाणः समारभमाणो जीव इत्यनेन प्रथमो वाक्यार्थोऽनूदितः आरम्भे वर्त्तमान इत्यादिना तु द्वितीयः, 'दुक्खावणयाए' इत्यादी ताशब्दस्य प्राकृतप्रभवत्वात् 'दुःखापनायां' मरणलक्षणदुःखप्रापणायाम् अथवा इष्टवियोगादिदुःखहेतुप्रापणायां वर्त्तत इति योगः, तथा 'शोकापनायां' दैन्यमापणायां 'जूरावणताएं'ति शोकातिरेकाच्छरीरजीर्णताप्रापणायां 'तिष्पावणयाए'ति 'तेपापनायां' 'तिपृ ष्टेट क्षरणार्थी' इतिवचनात् शोकातिरेकादेवा लालादिक्षरणप्रापणायां 'पिट्टावणताएं'त्ति पिनप्रापणायां ततश्च परितापनायां शरीरसन्तापे वर्त्तते, कचित्पठ्यते 'दुखावणयाए' इत्यादि, तच्च व्यक्तमेव, यच्च तत्र 'किलामणयाए उद्दावणयाए' इत्यधिकमभिधीयते तत्र 'किलामणयाएत्ति ग्लानिनयने 'उद्दावणयाए'त्ति उम्रासने । उक्तार्थविपर्ययमाह Eraturlistinnatin 'जीवे ण'मित्यादि, 'णो एयइति शैलेशीकरणे योगनिरोधान्नो एजत इति, एजनादिरहितस्तु नारम्भादिषु वर्त्तते तथा च न प्राणादीनां दुःखापनादिषु तथाऽपि च योगनिरोधाभिधानशुक्रुध्यानेन सकलकर्मध्वंसरूपाऽन्तक्रिया भवति तत्र संकल्प (मनसो) विचारः संरम्भः परितापकरो भवेत्समारम्भः । अपद्रावयत आरम्भः सर्वेषां विशुद्धनवानान् ॥ १ ॥ For Pale Only ~372~ Page #374 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [१५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१५३]] दीप अनुक्रम [१८१] व्याख्या- दृष्टान्तद्वयमाह-'से जहे त्यादि, 'तिणहत्थर्य'ति तृणपूलकं 'जायतेयंसित्ति वह्नौ 'मसमसाविजईत्ति शीनं दह्यते, ३ शतके प्रज्ञप्तिः इह च दृष्टान्तद्वयस्थाप्युपनयार्थः सामर्थ्यगम्यो, यथा-एवमेजनादिरहितस्य शुक्लध्यानचतुर्थभेदानलेन कर्मदाह्यदहनं ६ उद्देशा३ अभयदेवी- स्यादिति ॥ अथ निष्क्रियस्यैवान्तक्रिया भवतीति नौदृष्टान्तेनाह-से जहाणामए इत्यादि, इह शब्दार्थः प्राग्वन्नवरम् क्रियायामया वृत्तिः१ 'उद्दाईत्ति उद्याति जलस्योपरि वर्तते अत्ततासंवुडस्स'त्ति आत्मन्यात्मना संवृतस्य प्रतिसलीनस्वेत्यर्थः, एतदेव 'इरिया-न्तक्रिया समियस्से'त्यादिना प्रपञ्चयति-'आउत्त'ति आयुक्तमुपयोगपूर्वकमित्यर्थः 'जाव चक्खुपम्हनिवायमधि'त्ति किंबहुना ॥१८॥ भाव: ४ आयुक्तगमनादिना स्थूलक्रियाजालेनोकेन ? यावच्चक्षुःपक्ष्मनिपातोऽपि, प्राकृतत्वालिङ्गव्यत्ययः, उन्मेषनिमेषमात्र सू१५३ | क्रियाऽप्यस्ति आस्तां गमनादिका तावदिति शेषः 'वेमाय'त्ति विविधमात्रा, अन्तर्मुहूर्तादेर्देशोनपूर्वकोटीपर्यन्तस्य क्रिया-12 कालस्य विचित्रत्वात्, वृद्धाः पुनरेवमाहुः-यावता चक्षुषो निमेषोन्मेषमात्राऽपि क्रिया क्रियते तावताऽपि कालेन विमा-18 त्रया स्तोकमात्रयाऽपीति, क्वचिद्विमात्रेत्यस्य स्थाने 'सपेहाए'त्ति दृश्यते तत्र च 'स्वप्रेक्षया' स्वेच्छया चक्षुःपक्ष्मनिपातो न तु परकृतः 'सुहमत्ति सूक्ष्मवन्धादिकाला 'ईरियावहिय'ति ईर्यापथो-गमनमार्गस्तत्र भवा ऐयोपथिकी केवलयोगप्रत्ययेति भावः 'किरिये ति कर्म सातवेदनीयमित्यर्थः 'कजईत्ति क्रियते भवतीत्यर्थः, उपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणगुणस्थानकत्रयवती वीतरागोऽपि हि सक्रियत्वात्सातवेद्यं कर्म बनातीति भावः, 'सेति ईयर्यापथिकी क्रिया | R ॥१८४॥ 'पढमसमयबद्धपुढ'त्ति(प्रथमसमये)बद्धा कर्मतापादनात् स्पृष्टा जीवप्रदेशः स्पर्शनात्ततः कर्मधारये तत्पुरुषे च सतिप्रथमसमयबद्धस्पृष्टा, तथा द्वितीयसमये वेदिता-अनुभूतस्वरूपा,एवं तृतीयसमये 'निर्जीर्णा' अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्यः SSCNBCN KARANGANAGAR मंडितपुत्रस्य प्रश्न: ~373~ Page #375 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [१५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१५३] दीप अनुक्रम [१८१] परिशाटितेति, एतदेव वाक्यान्तरेणाह-सा बद्धा स्पृष्टा प्रथमे समये द्वितीये तु 'उदीरिता' उदयमुपनीता, किमुक्तं | भवति ?-बेदिता, न ह्येकस्मिन् समये बन्ध उदयश्च संभवतीत्येवं व्याख्यातं, तृतीये तु निर्जीर्णा, ततश्च 'सेयकाले'त्ति एष्यत्काले 'अकम्मं वावित्ति अकर्माऽपि च भवति, इह च यद्यपि तृतीयेऽपि समये कर्माकर्म भवति तथाऽपि तत्क्षण एवातीतभावकर्मत्वेन द्रव्यकर्मत्वात् तृतीये निर्जीर्ण कर्मेति व्यपदिश्यते, 'चतुर्थादिसमयेषु त्यकर्मेति, अत्तत्तासंवुडस्से'त्यादिना चेदमुक्त-यदि संयतोऽपि साश्रवः कर्म बनाति तदा सुतरामसंयतः, अनेन च जीवनावः कर्मजलपूर्यमाणतयार्थतोऽधोनिमज्जनमुक्तं, सक्रियस्य कर्मवन्धभणनाचाक्रियस्य तद्विपरीतत्वात्कर्मबन्धाभाव उक्तः, तथाच जीवनावोऽनाश्रबतायामूर्द्धगमनं सामर्थ्यादुपनीतमवसेयमिति । अथ यदुक्तं श्रमणानां प्रमादप्रत्यया क्रिया भवतीति, तत्र प्रमादपरत्वं | तद्विपक्षत्वात्तदितरत्वं संयतस्य कालतो निरूपयन्नाह४ पमत्तसंजयस्स णं भंते ! पमत्तसंजमे वट्टमाणस्स सब्वावि यणं पमत्सद्धा कालओ केवचिरं होइ?, मंडियपुत्ता ! एगजीवं पडच जहन्नेणं एकं समयं उक्कोसेणं देसूणा पुचकोडी, णाणाजीवे पट्टच सब्वदा ॥ |अप्पमत्तसंजयस्स णं भंते ! अप्पमत्तसंजमे वहमाणस्स सव्वावि य णं अप्पमत्तद्धा कालओ केवचिरं होइ?, मंडियपुत्ता ! एगजीवं पडच जहन्नेणं अंतोमुहुत्तं उक्को पुवकोडी देसूणा, णाणाजीवे पडच सम्बद्धं, सेवं 8 जा भंते !२सि भयवं मंडियपुसे अणगारे समर्ण भगवं महावीरं बंदइ नमसइ २ संजमेणं तवसा अप्पाणं भावेमाणे विहरह ।। (मूत्रं १५४)॥ ARSANCESSORGANA मंडितपुत्रस्य प्रश्न: ~374~ Page #376 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [१५४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१५४] दीप अनुक्रम [१८२] 'सव्वाविय णं पमत्तद्ध'त्ति 'सर्वाऽपि च सर्वकालसम्भवाऽपि च 'प्रमत्ताद्धा' प्रमत्तगुणस्थानककालः 'कालतः ३ शतके प्रज्ञप्तिः प्रमत्ताद्धासमूहलक्षणं कालमाश्रित्य 'कियचिरं कियन्तं कालं यावद्भवतीति प्रश्नः, नतु कालत इति वाच्य, उद्देशः ३ अभयदेवी यूवार कियच्चिरमित्यनेनैव गतार्थत्वात् , नैवं, क्षेत्रत इत्यस्य व्यवच्छेदार्थत्वात् , भवति हि क्षेत्रतः कियच्चिरमित्यपि प्रश्ना, यथाs मण्डितपुत्र या वृत्तिः वधिज्ञानं क्षेत्रतः कियचिरं भवति?,यविंशत्सागरोपमाणि, कालतस्तु सातिरेका षट्षष्टिरिति, एक समयं ति, कथम् , ॥१८५॥ | उच्यते, प्रमत्तसंयमप्रतिपत्तिसमयसमनन्तरमेव मरणात् , 'देसूणा पुवकोडिति किल प्रत्येकमन्तर्मुहूर्तप्रमाणे एव || सू १५४ प्रमत्ताप्रमत्तगुणस्थानके, ते च पर्यायेण जायमाने देशोनपूर्वकोटिं यावदुत्कण भवतः, संयमवतो हि पूर्वकोटिरेव परमायुः, स च संयममष्टासु वर्षेषु गतेष्वेव लभते, महान्ति चाप्रमत्तान्तर्मुहूर्त्तापेक्षया प्रमत्तान्तर्मुहर्तानि कल्प्यन्ते, एवं ४ चान्तर्मुहूर्तप्रमाणानां प्रमत्ताद्धानां सर्वासां मीलनेन देशोना पूर्वकोटी कालमानं भवति, अन्ये त्वाः-अष्टवानां पूर्व-13 & कोटिं यावदुत्कर्षतः प्रमत्तसंयतता स्यादिति । एवमप्रमत्तसूत्रमपि, नवरं 'जहन्नेणं अंतोमुहुत्तंति किलाप्रमत्ताद्धायां वर्तमानस्यान्तर्मुहूर्तमध्ये मृत्युनं भवतीति, चूर्णिकारमतं तु प्रमत्तसंयतवर्जः सर्वोऽपि सर्वविरतोऽप्रमत्त उच्यते, प्रमादा| भावात् , स चोपशमश्रेणी प्रतिपद्यमानो मुहाभ्यन्तरे कालं कुर्वन् जघन्यकालो लभ्यत इति, देशोनपूर्वकोटी तु केव| लिनमाश्रित्येति ॥ 'णाणाजीवे पडुच सव्वद्ध' मित्युक्तं, अथ सर्वाद्धाभाविभावान्तरप्ररूपणायाह भंते ! सि भगवं गोयमे समर्ण भगवं महावीर वंदह नमसहसा एवं वयासी-कम्हा णं भंते ! लवणसमुद्दे चाउद्दसमुट्ठिपुन्नमासिणीसु अतिरेयं वहति वा हापतिवा?, जहा जीवाभिगमे लवणसमुद्दवत्तब्वया iiiil मंडितपुत्रस्य प्रश्न: ~375~ Page #377 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [१५५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१५५] नयब्वा जाव लोयद्विती, जपणं लवणसमुद्दे जंजूहीवंर णो उप्पीलेति णो चेव णं एगोदगं करेइ(लोयडिई)लोया-3 णुभाये । सेवं भंते । ति जाव विहरति ।। किरिया समत्ता (सूत्रं १५५)॥ ततियस्स सयस्स तइओ॥३-३|| भन्ते'त्ति इत्यादि, अतिरेगंति' तिथ्यन्तरापेक्षया अधिकतरमित्यर्थः लवणसमुदवत्तवया नेयब'त्ति जीवाभिगमोक्का, किया। ४ा हरं यावदित्याह-जाव लोयढिईत्यादि, सा चैवमर्थतः-कस्माद्भदन्त ! लवणसमुद्रश्चतुर्दश्यादिष्यतिरेकेण वर्धते वा हीयते वा?, इह प्रश्ने उत्तरं-लवणसमुद्रस्य मध्यभागे दिक्षु चत्वारो महापातालकलशा योजनलक्षप्रमाणाः सन्ति, तेषां चाधस्तने । त्रिभागे वायुमध्यमे वायूदके उपरितने तूदकमिति, तथाऽन्ये क्षुद्रपातालकलशा योजनसहनप्रमाणाश्चतुरशीत्युत्तराष्टशताधिकसप्तसहस्रसङ्ख्या वाग्वादियुक्तत्रिभागवन्तः सन्ति, तदीयवातविक्षोभवशाजलवृद्धिहानी अष्टम्यादिषु स्याता, तथा लवणशिखाया दशयोजनानां सहस्राणि विष्कम्भः षोडशोच्छ्यो योजनार्द्धमुपरि वृद्धिहानी इत्यादि, अथ कस्मालवणो जम्बूद्वीपं नोप्लावयति ?, अहंदादिप्रभावालोकस्थितिषा इति, एतदेवाह-'लोयट्टिइत्ति लोकव्यवस्था 'लोयाणु| भावे'त्ति लोकप्रभाव इति ॥ तृतीयशते तृतीयोदेशकः ॥३-३॥ दीप अनुक्रम [१८३] A. अनन्तरोदेशके क्रियोक्ता, सा च ज्ञानवता प्रत्यक्षेति तदेव क्रियाविशेषमाश्रित्य विचित्रतया दर्शयंश्चतुर्थोद्देशकमाह, तस्य चेदं सूत्रम् अणगारे णं भंते ! भावियप्पा देवं विउब्वियसमुग्धाएणं समोहयं जाणरूवेणं जायमाणं जाणइ पासइ ? अत्र तृतीय-शतके तृतीय-उद्देशक: समाप्त: अथ तृतीय-शतके चतुर्थ-उद्देशक: आरभ्यते ~376~ Page #378 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१५६ ] दीप अनुक्रम [१८४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [३], वर्ग [-] अंतर् शतक [-], उद्देशक [४] मूलं [ १५६ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥१८६॥ गोपमा ! अत्थेगइए देवं पासइ णो जाणं पासह १ अस्थेगइए जाणं पासह नो देवं पासइ २ अत्थेगइए | देवपि पासह जाणंपि पासइ ३ अत्थेगइए नो देवं पासह नो जाणं पासइ ४ ॥ अणगारे णं भंते ! भावियप्पा देविं वेडव्वियसमुग्धाएणं समोहह्यं जाणरूवेणं जायमाणं जाणइ पासइ ?, गोयमा ! एवं चेव ॥ अणगारे णं भंते! भावियप्पा देवं सदेवीयं वेउव्वियसमुग्धाएणं समोहयं जाणरुवेणं जायमाणं जाणइ पासइ ?, गोयमा ! अत्थेगइए देवं सदेवीयं पासइ नो जाणं पासइ, एएणं अभिलावेणं चत्तारि भंगा ४ ॥ अणगारे णं भंते । | भावियप्पा रुक्खस्स किं अंतो पासइ बाहिं पासह चडभंगो। एवं किं मूलं पासह कंदं पा० ?, चउभंगो, मूलं | पा० संधं पा० चउभंगो, एवं मूलेणं बीजं संजोएयव्वं, एवं कंदेणवि समं संजोएपव्वं जाव बीयं, एवं जाव पुष्फेण | समं बीयं संजोएयव्वं ॥ अणगारे णं भंते । भावियप्पा रुक्खस्स किं फलं पाण्वीयं पा०१, चउभंगो ॥ (सृ० १५६) 'अणगारे ण' मित्यादि, तत्र 'भावियप्पत्ति भावितात्मा, संयमतपोभ्यामेवंविधानामनगराणां हि प्रायोऽधिज्ञानादिलब्धयो भवन्तीतिकृत्या भावितात्मेत्युक्तं, 'विउब्वियसमुग्धापणं समोहयति विहितो तर क्रियशरीरमित्यर्थः | 'जाणरुवेणं'ति यानप्रकारेण शिविकाद्याकारवता वैक्रियविमानेनेत्यर्थः 'जायमानं'ति यान्तं गच्छन्तं 'जाण'त्ति ज्ञानेन 'पास' त्ति दर्शनेन ?, उत्तरमिह चतुर्भङ्गी, विचित्रत्वादवधिज्ञानस्येति । 'अंतो'त्ति मध्यं काष्ठसारादि 'बाहिं'ति वहिति त्वपत्रसखयादि, 'एवं मूलेण' मित्यादि, 'एवमिति मूलकन्दसूत्राभिलापेन मूलेन सह कन्दा| दिपदानि वाच्यानि यावद्वीजपदं, तत्र मूल १ कन्दः २ स्कन्धः ३ त्वक् ४ शाखा ५ प्रवालं ६ पत्रं ७ पुष्पं ८ For Parts Only ~377~ २ शतके उद्देशः ४ | देवदेवीयानवृक्षमूलादिः ज्ञानदशेने साधोः सू १५६ ॥ १८६॥ ayor Page #379 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [१५६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१५६] द्विकर्सयोगाः ४५ . दीप अनुक्रम [१८४] || फलं ९ बीज १० चेति दश पदानि, एषां च पश्चचत्वारिंशद्विकर्मयोगाः, एतावन्त्येवेह चतुर्भङ्गीसूत्राण्यध्येयानीति ॥ Faro. .9000 एतदेव दर्शयितुमाह-एवं कंदेE00000 णवी'त्यादि ।। 'देवं विउवियsurururur',vvie पर urvaoneyurvoor0yurv3 समुग्धाएण समाहयातमागुफा मतो वैक्रियाधिकारादिदमाहnanoramonorala narrow mmmmmm | पभू णं भंते । वाउकाए एगं महं इस्थिरूवं वा पुरिसरुवं वा हत्थिरूवं वा जाणरूवं वा एवं जुग्गगिल्लि-13 थिल्सिीयसंदमाणियरूवं वा विउवित्तए?, गोयमा ! णो तिणढे समढे, चाउकाएक विकुब्वमाणे एगे महं पडागासंठियं रूवं विकुब्बइ । पभू णं भंते ! वाउकाए एगं महं पडागासंठियं रूवं बिउब्वित्ता अणेगाइं जोयणाई गमित्तए ?, हंता ! पभू । से भंते ! किं आयडीए गच्छद परिडीए गच्छद, गोयमा ! आयडीए गणो | परिड्डीए ग० जहा आयडीए एवं चेव आयकम्मुणावि आयप्पओगेणवि भाणियब्धं । से भंते ! किं ऊसिओदगं गच्छह पयतोदगं गः, गोयमा ! फसिओदयंपिग पयोदयंपि ग०, से भंते ! कि एगओपडागं गच्छइ दुहुओपडागं गच्छद, गोयमा ! एगओ पडागं गच्छद नो दुहओ पडागं गच्छद, से णं भंते ! किं वाउकाए पडागा ?, गोयमा ! बाउकाए णं से नोखलु सापडागा॥ (सूत्र १५७)पभू भंते । बलाहगे एगं महं इत्धिरूवं ||५|| SAMEnirahura ATMastaram.org ~378~ Page #380 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [१५७-१५८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१५७-१५८] .१५८ दीप अनुक्रम व्याख्या- वा जाव संदमाणियरूवं वा परिणामेत्तए ?, हंता पभू । पभू णं भंते ! बलाहए एग महं इस्थिरूवं परिणामेत्ता ४३ शतके प्रज्ञप्तिः । अभयदेवी|अणेगाई जोयणाइंगमित्तए, हंता पभू, से भंते ! कि आयडीए गच्छा परिडीए गच्छही, गोषमा! नो आय- उद्दशः४ वातबलाहदहीए गच्छति, परिड्डीए ग० एवं नो आयकम्मुणा परकम्मुणा नो आयपओगेणं परप्पओगेणं ऊसितोदयं वा गच्छा या वृत्तिः । पयोदयं वा गच्छइ, से भंते ! किं बलाहए इत्थी, गोयमा ! बलाहए णं से णो खलु सा इत्थी, एवं 5 कयोक्रिय ॥१८७॥ पुरिसेण आसे हत्थी ॥पभू णं भंते ! बलाहए एग महं जाणरूवं परिणामेत्ता अणेगाई जोयणाई गमित्तए जहा इत्थिरूवं तहा भाणियब्वं, णवरं एगोचकवालंपि दुहओचक्कवालंपि गच्छइ(त्ति) भाणियब्वं, जुग्गगिल्लिधिलिसीयासंदमाणियाणं तहेव ।। (सूत्रं १५८) 'पभू ण'मित्यादि, 'जाण'ति शकटं 'जुग्गति गोल्लविषयप्रसिद्ध जम्पानं द्विहस्तप्रमाणं वेदिकोपशोभितं 'गेल्लित्ति हिस्तिन उपरि कोल्लररूपा या मानुषं गिलतीव 'थिल्ली ति लाटानां यदश्वपल्यानं तदन्यविषयेषु थिल्लीत्युच्यते 'सिय'त्ति | शिविका कूटाकाराच्छादितो जम्पानविशेष: 'संदमाणिय'ति पुरुषप्रमाणायामो जम्पान विशेषः 'एग महं पडागासंठियंति महत् पूर्वप्रमाणापेक्षया पताकासंस्थितं स्वरूपेणैव वायोः पताकाकारशरीरत्वाद् वैक्रियावस्थायामपि तस्य तदाकारस्यैवभावालादिति, 'आइहिए'त्ति 'आत्मा ' आत्मशक्क्याऽऽत्मलन्ध्या वा आयकम्मुणत्ति आत्मक्रियया 'आयप्पओगेण'तिन पर या॥१८७॥ प्रयुक्त इत्यर्थः, ऊसिओदर्य'ति, उच्छ्रत-ऊर्द्धम् उदय-आयामो यत्र गमने तदुच्छ्रितोदयम्, ऊपताकमित्यर्थे, क्रियाविशेषणं चेदं, 'पतोदय'ति पतदुदयं-पतितपताकं गच्छति, ऊर्ध्वपताका स्थापना चेयम्, पतितपताकास्थापना त्वियम्-'एग-IN [१८५ -१८६] ~379~ Page #381 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [१५७-१५८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१५७-१५८] दीप अनुक्रम ओपडाग'ति एकतः-एकस्यां दिशि पताका यत्र तदेकतःपताक, स्थापना त्वियम्-'दुहओपडागति द्विधापताक, स्थापनात्वियम्- । रूपान्तरक्रियाधिकारार्लाहकसूत्राणि-बलाहए'त्ति मेघः परिणामेसए'त्ति बलाहकस्याजीवत्वेन विकुर्वणाया असम्भवात् परिणामयितुमित्युक्तं, परिणामश्चास्य विश्रसारूपः, 'नो आयडीए'त्ति अचेतनत्वाम्मेघस्य विवक्षितायाः शक्तेरभावानात्मा गमनमस्ति, वायुना देवेन वा प्रेरितस्य तु स्यादपि गमनमतोऽभिधीयते-परिडीए'त्ति, एवं 'पुरिसे | आसे हथि'त्ति स्त्रीरूपसूत्रमिव पुरुषरूपाश्वरूपहस्तिरूपसूत्राण्यध्येतव्यानि, यानरूपसूत्रे विशेषोऽस्तीति तदर्शयति-प| णं भंते ! बलाहए एग महं जाणरूवं परिणामेत्ता' इत्यादि 'पतोदयंपि गच्छई' इत्येतदन्त स्त्रीरूपसूत्रसमानमेव, | विशेषः पुनरयम्-'से भंते ! किं एगओचकवालं दुहओचकवालं गच्छइ, गोयमा! एगोचकवालंपि गच्छद दुहोचकवालंपि गच्छत्ति, अस्यैवोत्तररूपमंशमाह-नवर 'एगओं' इत्यादि, इह यानं-शकर्ट चक्रवाल-चक्र, शेषसूत्रेषु त्वयं विशेषो नास्ति, शकट एव चक्रवालसद्भावात् , ततश्च युग्यगिल्लिथिल्लिशिबिकास्यन्दमानिकारूपसूत्राणि स्त्रीरूपसूत्रवदध्येयानि, एतदेवाह-'जुग्गगिल्लिथिल्लिसीयासंदमाणियाणं तहेव'त्ति ॥ परिणामाधिकारादिदमाह जीवे णं भंते ! जे भविए नेरइएसु उचवजित्तए से णं भंते ! किलेसेसु उववज्जति ?, गोयमा! जल्लेसाई। दब्वाई परियाइत्ता कालं करेइ तल्लेसेसु उववजइ, तं०-कण्हलेसेसु वा नीललेसेसु वा काजलेसेसु वा, एवं जस्स जा लेस्सा सा तस्स भाणियब्वा जाव जीवे णं भंते ! जे भविए जोतिसिएसु उववजित्तए ? पुच्छा, | गोयमा ! जल्लेसाई दबाई परियाइतिरत्ता कालं करेइ तल्लेसेसु उववजइ, सं०-तेउलेस्सेसु । जीवे णं भंते ! [१८५ -१८६] ~380~ Page #382 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [१५९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१५९] दीप अनुक्रम [१८७] व्याख्या जे भविए वेमाणिएमु उववज्जित्तए से णं भंते । किलेस्सेसु उववजह?, गोयमा ! जल्लेस्साई व्वाइं परिया-|| ३ शतके प्रज्ञप्तिः | इसा कालं करेइ तल्लेसेसु उववजह, तं०-तेउलेस्सेसु वा पम्हलेसेसु वा सुक्कलेसेसु वा ॥ (सूत्रं १५९) उद्देशः४ पूर्वभवले अभयदेवी- 'जीवे 'मित्यादि, 'जे भविए'त्तियो योग्यः 'किलेसेसुत्ति का कृष्णादीनामन्यतमा लेश्या येषां ते तथा तेषु किंलेश्येषु । क्यापरभवे मध्ये, 'जल्लेसाई ति या लेश्या येषां द्रव्याणां तानि यलेश्यानि, यस्या लेश्यायाः सम्बन्धीनीत्यर्थः, परियाहत्त'त्ति पर्या-|| सू १५९ ॥१८८॥ दाय परिगृह्य भावपरिणामेन कालं करोति-नियते तल्लेश्येषु नारकेषूत्पद्यते, भवन्ति चात्र गाथा:-"सवाहिं लेसाहिं पढमे समयंमि परिणयाहिं तु । नो कस्सवि उववाओ परे भवे अस्थि जीवस्स ॥१॥ सबाहिं लेसाहिं चरमे समयंमि परिणयाहिं तु । नो कस्सवि उववाओ परे भवे अस्थि जीवस्स ॥ २॥ अंतमुहुर्तमि गए अंतमुहुर्तमि सेसए चेव। लेस्साहिं परिणयाहिं जीवा गच्छन्ति परलोयं ॥ ३ ॥" चतुर्विंशतिदण्डकस्य शेषपदान्यतिदिशन्नाह-'एच'मित्यादि, एवं मिति नारकसूत्राभिलापेनेत्यर्थः 'जस्स'त्ति असुरकुमाराया लेश्या कृष्णादिका सा लेश्या तस्यासुरकुमारादेर्भणि-M॥१८॥ तब्येति । नन्वेतावतैव विवक्षितार्थसिद्धेः किमर्थ भेदेनोः 'जाव जीवे णं भंते (जोइसिए)इत्यादि?, उच्यते, दण्डकपर्यवसानसूत्रदर्शनार्थम् , एवं तर्हि वैमानिकसूत्रमेव वाच्यं स्यान्न तु ज्योतिष्कसूत्रमिति, सत्यं, किन्तु ज्योतिष्कवैमानिकाः प्रशस्त RB2 590 *- R १ सर्वासु लेश्यासु प्रथमसमयपरिणतासु । न कस्याप्युत्पादः परमिन् भवेऽस्ति जीवस्य ॥ १ ॥ सर्वासु लेश्या परिणतचरमसमयासु । न० ॥२॥ अन्तमहतं गते अन्तमुंह शेष एव । लेश्यापरिणामे जीवा गच्छन्ति परलोकम् ॥ ३॥ wirelumurary.org ~381~ Page #383 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [१५९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१५९] दीप अनुक्रम [१८७] लेश्या एव भवन्तीत्यस्य दर्शनार्थ तेषां भेदेनाभिधानं, विचित्रत्वाद्वा सूत्र गतेरिति ॥ देवपरिणामाधिकारादनगाररूपद्रव्यदेवपरिणामसूत्राणिKI अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू बेभारं पब्वयं उल्लंघेत्तर वा पलंघेत्तए या?, गोयमा ! णो तिणढे समझे । अणगारे णं भंते ! भावियप्पा वाहिरए पोग्गले परियाइत्ता पभू वेभारं पब्वयं उल्लंघेत्तए वा पलंघेत्तए वा ?, हंता पभू । अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरिया-18 * इत्ता जावइयाई रायगिहे नगरे रूवाई एवइयाई विकुश्वित्ता वेभारं पब्वयं अंतो अणुप्पविसित्ता पभू समं| वा विसमं करेत्तए विसमं वा समं करेत्तए ?, गोयमा ! णो इणढे समढे, एवं चेव वितिओऽवि आलावगोम प्राणवरं परियातित्ता पभू ॥ से भंते ! किं माई विकुब्वति अमाई विकुब्बइ, गोयमा! माहें विकुब्बड नो||8 अमाई विकुब्वति, से केणद्वेणं भंते ! एवं बुच्चइ जाव नो अमाई विकुब्वह?, गोयमा! माईए पणीयं पाणभोयणं भोचा २ वामेति तस्स णं तेणं पणीएणं पाणभोयणेणं अहि अद्विमिजा यहलीभवंति पयणुए मंससोणिए भवति, जेविय से अहाबायरा पोग्गला तेविय से परिणमंति, तंजहा-सोतिदियत्ताए जाव फासिं-18 दियत्ताए अहिअद्विमिंजकेसमंसुरोमनहत्ताए मुक्त्ताए सोणियत्ताए, अमाईणं लूहं पाणभोयणं भोचा २णो वामेइ, तस्स णं तेणं लूहेणं पाणभोयणेणं अहिअद्विमिजा. पयणु भवति बहले मंससोणिए, जेविय से अहाबादरा पोग्गला तेविष से परिणमंति, तंजहा-उच्चारत्ताए पासवणत्ताए जाव सोणियत्ताए, से तेणटेणं जाव ~382~ Page #384 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१६० ] दीप अनुक्रम [१८८] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [३], वर्ग [-] अंतर् शतक [-] उद्देशक [४] मूलं [ १६० ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञतिः अभयदेवी या वृत्तिः १ ॥ १८९॥ नो अमाई विकुब्वइ ॥ माईणं तस्स ठाणस्स अणालोइयपडिते कालं करेइ नत्थि तस्स भराहणा । अमाई i ata orien आलोइयपडिते काल करे after ate आराहणा । सेवं भंते! सेवं भंते ! सि ( सूत्रं १६० ) । तईयसए चत्थो उद्देसो समत्तो ३-४ ॥ 'बाहिरपति औदारिकशरीरव्यतिरिक्तान् वैक्रियानित्यर्थः 'वैभारं 'ति वैभाराभिधानं राजगृहक्रीडापर्वतं 'उल्लंघि| तर वेत्यादि तत्रोलङ्घनं सकृत् प्रलङ्घनं पुनः पुनरिति, 'णो इणट्टे समट्ठे'त्ति वैक्रियपुङ्गलपर्यादानं विना वैक्रियकरणस्यैवाभावात्, बाह्यपुङ्गपर्यादाने तु सति पर्वतस्योलनादौ प्रभुः स्यात्, महतः पर्वतातिक्रामिणः शरीरस्य सम्भवादिति, 'जावइयाई इत्यादि यावन्ति रूपाणि पशुपुरुषादिरूपाणि 'एवइयाईति एतावन्ति 'विउब्वित्त'सि वैक्रियाणि | कृत्वा वैभारं पर्वतं समं सन्तं विषमं विषमं तु समं कर्त्तुमिति सम्बन्धः, किं कृत्वेत्याह- 'अन्तः' मध्ये वैभारस्यैवानुप्र| विश्य ॥ 'मायी'ति मायावान् उपलक्षणत्वादस्य सकषायः प्रमत्त इतियावत्, अप्रमत्तो द्दिन वैक्रियं कुरुत इति, 'पणीयं' ति प्रणीतं गलत्स्नेहबिन्दुकं 'भोचा भोच्चा वामेति' वमनं करोति विरेचनां वा करोति वर्णवाद्यर्थ, यथा प्रणीतभोजनं | तद्वमनं च विक्रियास्वभावं मायित्वाद्भवति एवं वैक्रियकरणमपीति तात्पर्य, 'बहलीभवन्ति घनीभवन्ति, प्रणीतसामयत्, 'पयणुए'ति अघनम् 'अहावायर'त्ति यथोचितबादराः आहारपुद्गला इत्यर्थः परिणमन्ति श्रोत्रेन्द्रियादित्वेन, | अन्यथा शरीरस्य दाढर्थ्यासम्भवात्, 'लूह'ति 'रूक्षम्' अप्रीणितं 'नो वामेइ'त्ति अकषायितया विक्रियायामन[ित]त्वात्, 'पासवणत्ताए' इह यावत्करणादिदं दृश्यम् -'खेलत्ताए सिंघाणत्ताए वंतसाए पित्तत्ताएं पूयत्ताएत्ति, रूक्षभोजिन उच्चा Education International For Park Use Only ~383~ ३ शतके उद्देशः ४ माय्यमा यिनोर्विकुबणेतरे सू १६० ॥१८९॥ For Page #385 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [१६०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक रादितयैवाहारादिपुद्गलाः परिणमन्ति अन्यथा शरीरस्यासारताऽनापत्तेरिति ॥ अथ माय्यमायिनोः फलमाह-माई - | मित्यादि, 'तस्स ठाणस्सत्ति तस्मात्स्थानाद्विकुर्वणाकरणलक्षणात्मणीतभोजनलक्षणाद्वा, 'अमाई ण'मित्यादि, पूर्व मायित्वादै क्रियं प्रणीतभोजनं वा कृतवान् पश्चाजातानुतापोऽमायी सन् तस्मात्स्थानादालोचितप्रतिक्रान्तःसन् कालं करोति यस्तस्यास्त्याराधनेति ॥ तृतीयशते चतुर्थः ॥ ३-४ ॥ [१६०] दीप अनुक्रम [१८८] C+ चतुर्थोद्देशके विकुर्वणोक्ता, पञ्चमेऽपि तामेव विशेषत आह अणगारे ण भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू एग महं इस्थिरूवं वा जाव संदमाणियरूवं या विउवित्तए ? णो ति०, अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले परियाइत्ता पभू एग महं। इत्थिरूवं वा जाव संदमाणियरूवं वा विउवित्तए ?, हंता पभू, अणगारे णं भंते ! भावि० केवतियाई पभू इत्थिरूवाई विकुवित्तए ?, गोयमा ! से जहानामए जुवई जुवाणे हत्थेणं हत्थे गेण्हेजा चफस्स वा नाभी अरगा उत्तासिया एवामेव अणगारेवि भावियप्पा वेब्वियसमुग्घाएणं समोहणइ जाव पभूणं गोयमा। अणगारेणं भाबियप्पा केवलकप्पं जंबूद्दीवं बहहिं इत्थीरूवेहिं आइन्नं वितिकिन्नं जाव एस णं गोयमा! अण-15 गारस्स भावि० अयमेयारवे विसए विसयमेत्ते बुचड़ नो चेव णं संपत्तीए विकुविसु वा ३, एवं परिवाडीए| नेयव्वं जाव संदमाणिया। से जहानामए केइ पुरिसे असिचम्मपाय गहाय गच्छेजा एवामेव भावियप्पा अण +AC अत्र तृतीय-शतके चतुर्थ-उद्देशक: समाप्त: अथ तृतीय-शतके पंचम-उद्देशक: आरभ्यते ~384~ Page #386 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१६१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१६१] दीप अनुक्रम [१८९] व्याख्या- गारेवि असिचम्मपायहत्थकिचगएणं अप्पाणेणं उहुं वेहासं उप्पइज्जा ?, हंता उप्पइज्जा, अणगारे णं भंते ! ३ शतके मज्ञप्तिः४ भावियप्पा केवतियाई पभू असिचम्मपायहत्थकिच्चगयाई रुवाइं विउवित्तए?, गोयमा ! से जहानामए-जुवति 18 उद्देशः५ अभयदेवीजुवाणे हत्थेणं हत्थे गेण्हेजा तं चेव जाच विउब्बिसु वा ३ । से जहानामए केइ पुरिसे एगओपडागं काउं साधोख्या या वृत्तिः१ | दिविकुर्व गच्छेजा, एवामेव अणगारेवि भावियप्पा एगओपडागहत्यकिच्चगएणं अप्पाणेणं उर्दु वेहासं उप्पएज्जा ? णावादि॥१९ ॥ का हंता गोयमा ! उप्पएज्जा, अणगारेणं भंते ! भाचियप्पा केवतियाई पभू एगओपडागाहस्थकिचगयाई रूवाई प्रवेश विकुब्वित्तए ? एवं चेव जाव विकुब्धिसु वा ३ । एवं दुहओपडागपि । से जहानामए-केर पुरिसे एगओ-3सू १६१ जंनोचइत का गच्छेज्जा, एषामेव अण. भा०एगओजण्णोवइयकिचगएणं अप्पाणणं उहुं वेहासं उप्पएजा | हंता ! उप्पएजा, अणगारेणं भंते ! भावियप्पा केवतियाई पभू एगओजपणोवइयकिचगयाई रूवाई विकु-|| वित्तए तं चेव जाब विकुब्बिसु वा ३, एवं दुहओजण्णोवइयंपि । से जहानामए-केर पुरिसे एगओ पल्हत्थियं का चिटेजा, एवामेव अणगारेवि भावियप्पा एवं चेव जाब विकुब्बिसु वा ३ एवं दुहओ पलियंका। मापि। अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाहत्ता पम् एग महं आसरूवं वा हस्थिरूवं वा|| || सीहरूवं वा बग्यवगदीषियअच्छतरच्छपरासरस्वं वा अभिजुंजिसए, णो तिणद्वे समढे, अणगारे णं एवं पाहिरए पोग्गले परियादित्ता पभू । अणगारे णं भंते! भा० एग महं आसरूवं चा अभिजुंजित्ता अणेगाई काजोयणाई गमित्तए ? हंता! पभू, से भंते ! किं आयडीए गच्छति परिडीए गच्छति ?, गोयमा! आइडीए REFRACTICALC+STOCOS* ॥१९॥ ~385~ Page #387 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग -], अंतर्-शतक [-1, उद्देशक [५], मूलं [१६१] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१६१] SASE गाथा गच्छद नो परिडीए, एवं आय कम्मुणा नो परकम्मुणा आपप्पओगेणं नोपरप्पओगेणं उस्सिओदयं वा गच्छइ || पयोदगं वा गच्छद । से णं भंते ! किं अणगारे आसे ?, गोयमा ! अणगारे णं से नो खलु से आसे, एवं | जाव परासरस्वं वा । से भंते ! किं मायी विकुब्वति अमा यी चिकुव्वति!, गोयमा ! मायी विकुम्वति नो अमायी विकुब्वति, माई णं भंते ! तस्स ठाणस्स अणालोइयपडिकते कालं करेइ कहिं उबवजति ?, गोयमा! अन्नयरेसु आभियोगेसु देवलोगेसु देवत्ताए उववजह, अमाई णं तस्स ठाणस्स आलोइयपडिकंते कालं करेह कहिं उचवज्जति ?, गोयमा ! अन्नयरेसु अणाभिओगेसु देवलोगेसु देवत्ताए उववज्जइ, सेवं भंते २ त्ति, & गाहा-इत्थीअसीपडागा जण्णोवइए य होइ योदब्वे । पलहस्थियपलियंके अभिओगविकुब्वणा माई ॥१॥ (सूत्रं १६१)तईए सए पंचमो उद्देसो समत्सो ३-५॥ 'अणगारे ण'मित्यादि, 'असिचम्मपार्य गहाय'त्ति असिचर्मपात्रं-स्फुरकः, अथवाऽसिश्च-खगः चर्मपात्रं च-1 स्फुरकः खड्गकोशको वा असिचर्मपात्रं तद् गृहीत्वा 'असिचम्मपायहत्थकिचगएणं अप्पाणेणं'ति असिचर्मपात्रं हस्ते यस्य स तथा कृत्य-सादिप्रयोजनं गतः-आश्रितः कृत्यगतः ततः कर्मधारयः, अतस्तेनास्माना, अथवाऽसिचर्मपात्रंट कृत्वा हस्ते कृतं येनासौ असिचर्मपात्रहस्तकृत्वाकृतस्तेन, प्राकृतत्वाच्चैवं समासः, अथवाऽसिचर्मपात्रस्य हस्तकृत्या-हस्तकरणं गतः-प्राप्तो यः स तथा तेन, 'पलियंक ति आसनविशेषः प्रतीतश्च 'वग'त्ति वृकः 'दीविय'त्ति चतुष्पदविशेषः 'अच्छत्ति ऋक्षः 'तरच्छति व्याप्रविशेषः 'परासरति सरभः, इहान्यान्यपि शृगालादिपदानि वाचनान्तरे दृश्यन्ते । दीप अनुक्रम [१८९-१९०] For P OW ~386~ Page #388 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१६१] गाथा दीप अनुक्रम [१८९ -१९०] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [३], वर्ग [-], अंतर् शतक [-], उद्देशक [ ५ ], मूलं [ १६१] + गाथा मुनि दीपरत्नसागरेण संकलित .......आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥१९१॥ | 'अभिजुंजित्तए'त्ति 'अभियोक्तुं' विद्यादिसामर्थ्यतस्तदनुप्रवेशेन व्यापारयितुं यच्च स्वस्वानुप्रवेशनेनाभियोजनं तद्विद्यादिसामथ्र्यपात्तबाह्यपुद्गलान् विना न स्यादितिकृत्वोच्यते- 'नो बाहिरए पुग्गले अपरियाइन्स'ति । 'अणगारे णं से' त्ति अनगार एवासौ तत्वतोऽनगारस्यैवाश्वाद्यनुप्रवेशेन व्याप्रियमाणत्वात् । 'माई अभिजुंजइति कषायवानभियुक्त इत्यर्थः, अधिकृतवाचनायां 'माई विउबर'त्ति दृश्यते, तत्र चाभियोगोऽपि विकुर्वणेति मन्तव्यं, विक्रियारूपत्वात्तस्येति, 'अण्णयरेसु 'ति आभियोगिकदेवा अच्युतान्ता भवन्तीति कृत्वाऽन्यतरेष्वित्युक्तं, केषुचिदित्यर्थः, उत्पद्यते चाभियोजनभावनायुक्तः साधुराभियोगिकदेवेषु करोति च विद्या दिलब्ध्युपजीवको ऽभियोगभावनां, यदाह-"मंता जोगं काउं भूईकम्मं तु जो पउंजेति । सायरसइडिहेड अभिओगं भावणं कुणइ ॥ १ ॥” 'इत्थी' त्यादिसङ्ग्रहगाथा गतार्था ॥ इति तृतीयशते पञ्चमः ॥ ३५ ॥ विकुर्वणाधिकार संबद्ध एव षष्ठ उद्देशकः, तस्य चादिसूत्रम् - अणगारे णं भंते ! भावियप्पा माई मिच्छदिट्ठी वीरियलडीए वेडब्बियलद्वीप विभंगनाणलद्धीए वाणारसिं नगरिं समोहए समोहणिता रायगिहे नगरे रुवाई जाणति पासति ?, हंता जाणइ पासर से भंते । किं त हाभावं जाण० पा० अन्नहाभावं जा० पा० १, गोयमा ! णो तहाभावं जाण० पा० अण्णहाभावं जा० पा० । १ मान् योगांश्च कृत्वा सातरसर्द्धिहेतोः भूतिदानं यः प्रयोजयति स आभियोगिक भावनां करोति ॥ १ ॥ अत्र तृतीय शतके पंचम - उद्देशकः समाप्तः अथ तृतीय शतके षष्ठं उद्देशक: आरभ्यते For Palata Use On ~387~ ३ शतके उद्देशः ६ सम्यग्मि व्यादृशो स मुद्घाते त ध्यातथ्यौप धौ सू १६२ ॥१९१॥ Page #389 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [3], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [१६२-१६३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१६२-१६३] दीप अनुक्रम [१९१-१९२] सरदेणं भंते ! एवं खुधइ नो तहाभा जा० पा० अन्नहाभावं जाण. पा०१, गोयमा ! तस्स णं एवं भवति-एवं खल अहं रायगिहे नगरे समोहए समोहणित्ता वाणारसीए नगरीए रूवाई जाणामि पासामि, से कासे दसणे विवच्चासे भवति, से तेणडेणं जाव पासति । अणगारे णं भंते! भावियप्पा माई मिच्छदिट्ठी जाव रायगिहे नगरे समोहए समोहणित्ता वाणारसीए नगरीए रूवाई जाणइ पासह १, हंता जाणइ पासह, है। चेव जाव तस्स णं एवं होह-एवं खलु अहं वाणारसीए नगरीए समोहएर रायगिहे नगरे रूवाई जाणामि || |पासामि, से से दसणे विवञ्चासे भवति, से तेणतुणं जाव अन्नहाभावं जाणइ पासइ । अणगारे णं भंते ! |भावियप्पा माई मिकछविट्ठी वीरियलद्धीए वेउब्वियलहीए विभंगणाणलद्धीए वाणारसिं नगरि रायगिहं च | &|नगरं अंतरा एगं महं जणवयवग्ग समोहए २ वाणारर्सि नगरि रायगिहं च नगरं अंतरा एग महं जणवय-1x वग्गं जाणति पासति से भंते ! किं तहाभावं जाणइ पासह अन्नहाभावं जाणइ पा०, गोयमा ! णो तहाभावं जाणति पासइ अन्नहाभावं जाणइ पासइ, से केणटेणं जाव पासइ, गोयमा तस्स खलु एवं भवति । एस खलु वाणारसी[ए] नगरी एस खलु रायगिहे नगरे एस खलु अंतरा एगे महं जणवयबग्गे नो खलु एस महं वीरियलद्धी येउव्यियलद्धी विभंगनाणल• इही जुत्ती जसे बले वीरिए पुरिसकारपरकामे लद्धे पसे अभिसमण्णागए, से से दसणे विवच्चासे भवति, से तेणट्टेणं जाव पासति ॥ अणगारे णं भंते! भावियप्पा अमाई सम्मदिट्ठी वीरियलद्धीए वेउब्वियलद्धीए ओहिनाणलद्धीए रायगिहे नगरे समोहए २ वाणारसीए नगरीए ~388~ Page #390 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [१६२-१६३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१६२-१६३] दीप अनुक्रम [१९१ व्याख्या-18/ रूवाई जाणइ पासइ, हता, से भंते! किं तहाभाचं जाणइ पासइ अन्नहाभा जाणति पासति, गोयमा शतके प्रज्ञप्तिः तहाभावं जाणति पासति नो अन्नहाभाव जाणति पासति, से केणद्वेणं भंते! एवं वुचइ ?, गोयमा ! तस्स णं | सम्यग्मिअभयदेवी-||एवं भवति-एवं खलु अहं रायगिहे नगरे समोहणित्ता वाणारसीए नगरीए रूवाई जाणामि पासामि, से ISRO यावृत्तिः१ से दसणे अविवचासे भवति, से तेजटेणं गोयमा! एवं बुद्धति, बीओ आलावगो एवं चेव नवरं वाणार- मुदपातेत॥१९॥ सीए नगरीए समोहणा नेयब्बा रायगिहे नगरे स्वाईजाणइ पासइ । अणगारे णं भंते ! भावियप्पा अ-॥४थ्यातथ्यौपमाई सम्मदिट्ठी वीरियलडीए वेउब्वियल द्वीए ओहिनाणलडीए रायगिह नगरं वाणारसिं नगरिं च अंतराएगधौ सू१६२ महं जणवयवग्गं समोहए २ रायगिहं नगरं वाणारसिं च नगरिं तं च अंतरा एगं महं जणवयवग्गं जाणा पासइ, हंता जा० पा०, से भंते ! किं तहाभाव जाणइ पासइ अन्नहाभावं जाणइ पासइ, गोयमा। |तहाभा जाणइ पा०, णो अन्नहाभावंजा पा०, से केणडेणं ? गोषमा तस्स णं एवं भवति-नो खलु एस रायगिहेणगरेणो खलु एस वाणारसी नगरी नो खलु एस अंतरा एगे जणवयवग्गे एस खलु ममं वीरियलद्धी | वेउब्बियलद्धी ओहिणाणलद्वी इवी जुत्ती जसे बले वीरिए पुरिसकारपरकमे लद्धे पसे अभिसमनागए से से दसणे अविवञ्चासे भवति से तेणढणं गोयमा एवं बुञ्चति तहाभावं जाणति पासति नो अनहाभा जाणति पासति ॥१९॥ |अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू एर्ग महंगामरूवं वा नगररूवं वा जाव सन्निवेसरूवं वा विकुवित्तए, णो तिगढे समढे, एवं विति ओवि आलावगो, णवरं बाहिरए पोग्गले परि -१९२] ~389~ Page #391 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [3], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [१६२-१६३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१६२-१६३] दीप अनुक्रम [१९१-१९२] याइत्ता पभू । अणगारे णं भंते भावियप्पा केवतियाई पभू गामरूवाइं विकुवित्तए ,गोयमा से जहानामए जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेजा तं चेव जाब विकुबिसु वा ३ एवं जाव सन्निवेसरूवं वा ॥ (सूत्रं १६३) 'अणगारे णमित्यादि, अनगारो गृहवासत्यागाद् भावितात्मा स्वसमयानुसारिप्रशमादिभिः मायीत्युपलक्षणत्वारकपायवान , सम्यग्दृष्टिरप्येवं स्थादित्याह-मिथ्यादृष्टिरन्यतीर्थिक इत्यर्थः, वीर्यलबध्यादिभिः करणभूताभिः 'वाणारसिं नगरिं समोहए'त्ति विकुर्वितवान्, राजगृहे नगरे रूपाणि पशुपुरुषप्रासादप्रभृतीनि जानाति पश्यति विभङ्गज्ञानलब्ध्या मानो तहाभा'ति यथा वस्तु तथा भाव:-अभिसन्धिर्यत्र ज्ञाने तत्तथाभावं अथवा यथैव संवेद्यते तथैव भावो-बाह्य || वस्तु यत्र तत्तधाभावं, अन्यथा भावो यत्र तदन्यथाभावं, क्रियाविशेषणे चेमे, स हि मन्यते-अहं राजगृहे नगरं समवहतो वाराणस्यां रूपाणि जानामि पश्यामीत्येवं 'सेति तस्यानगारस्येति 'से'त्ति असौ दर्शने विपर्यासो विपर्ययो भवति, अन्यदीयरूपाणामन्यदीयतया विकल्पितत्वात् , दिग्मोहादिव पूर्वामपि पश्चिमा मन्यमानस्येति, कचित् 'से से दसणे विवरीए । विवचासे ति दृश्यते तत्र च तस्य तदर्शनं विपरीतं क्षेत्रव्यत्ययेनेतिकृत्वा विपर्यासो-मिथ्येत्यर्थः। एवं द्वितीयसूत्रमपि। तृतीये तु 'वाणारसिं च नगरि रायगिहं नगरं अंतरा य एगं महं जणवयवग्गं समोहए'त्ति वाणारसी राजगृहं ) तयोरेव चान्तरालवर्तिनं 'जनपदवर्ग' देशसमूह समवहतो विकुर्वितवान् तथैव च तानि विभङ्गतो जानाति पश्यति केवलं 18/नो तथाभावं, यतोऽसौ वैक्रियाण्यपि तानि मन्यते स्वाभाविकानीति, 'जसे'त्ति यशोहेतुत्वाद्यशः, 'मगररूवं वा' इह ~390~ Page #392 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१६२ -१६३] दीप अनुक्रम [१९१ -१९२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३], वर्ग [-], अंतर् शतक [-], उद्देशक [६], मूलं [ १६२-१६३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या. प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥१९३॥ ३ शतके उद्देशः ६ ४ विभङ्गवतो वैक्रियेऽन्य यावत्करणादिदं दृश्यं-'निगमरुवं वा रायहाणिरुवं वा खेडरूवं वा कव्वडरूवं वा मर्डवरूवं वा दोणमुहरूवं वा पट्टणरुवं वा आगररुवं वा आसमरूवं वा संधाहरूवं व'ति । विकुर्वणाधिकारात्तत्तत्समर्थदेवविशेषप्ररूपणाय सूत्राणि - चमरस्स णं भंते! असुरिंदस्स असुररन्नो कति आयरक्खदेवसाहस्सी पण्णत्ता ? गोपमा ! चत्तारि चडसडीओ आयरक्खदेवसाहस्सीओ पण्णत्ताओ, ते णं आयरक्खा वण्णओ जहा रायप्पसेणइज्जे, एवं सब्वेसिं इंदाणं ४ थात्वावगजस्स जत्तिया आयरक्खा भाणियव्या । सेवं भंते २ || (सूत्रं १६४) । तहयसर छट्टो उद्देसो समन्तो ॥ ३-६ ॥ ॐ तिः सू१६३ 'ओ'ति आत्मरक्षदेवानां वर्णको वाच्यः स चायम्- 'सन्नद्धंबद्धवम्मियकवय उप्पी लिय सरासणपट्टिया पिणद्धगे| वेज्जा बद्धआविद्ध विमलवरचिंधपट्टा गहियाउ हपहरणा तिणयाई तिसंधियाई वयरामयकोडीणि धणूइं अभिगिज्झ पयओ परिमाइयकंड कलावा नीलपाणिणो पीयपाणिणो रतपाणिणो एवं चारुचावचम्मदंडखग्गपासपाणिणो नीलपीयरत्तचा रुचावचम्मदंडखग्गपासवरधरा आयरक्खा रक्खोवगया गुत्ता गुत्तपालिया जुत्ता जुत्तपालिया पत्तेयं पत्तेयं समयओ | विजयओ किंकरभूया इव चिह्नंति'त्ति अस्यायमर्थः संनद्धाः संनिहतिकथा कृतसन्नाहाः वद्धः कशाबन्धनतः वर्मितश्च| वर्गीकृतः शरीरारोपणतः कवचः कङ्कटो यैस्ते तथा, ततः सन्नद्धशब्देन कर्मधारयः, तथोत्पीडिता प्रत्यवारोपणेन शरा| सनपट्टिका - धनुर्यष्टिर्यैस्ते तथा अथवा उत्पीडिता वाही बद्धा शरासनपट्टिका - धनुर्द्धरप्रतीता यैस्ते तथा, तथा पिनद्धं| परिहितं त्रैवेयकं प्रीवाभरणं यैस्ते तथा, तथा बद्धो प्रन्थिदानेन आविद्धश्च शिरस्यारोपणेन विमलो वरश्च चिपट्टो योध| तासूचको नेत्रादिवस्वरूपः सौवणों वा पट्टो यैस्ते तथा, तथा गृहीतान्यायुधानि प्रहरणाय यैस्ते तथा, अथवा गृहीता Eucation Internation For Penal Use On ~ 391~ आत्मरक्षाः सू. १६४ ॥१९३॥ Page #393 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-1, अंतर्-शतक [-], उद्देशक [६], मूलं [१६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१६४] दीप अनुक्रम [१९३] न्यायुधानि-क्षेप्यास्त्राणि प्रहरणानि च-तदितराणि यैस्ते तथा, 'त्रिनतानि' मध्यपार्श्वद्वयलक्षणे स्थानत्रयेऽवनतानि, 'त्रिसन्धितानि त्रिषु स्थानकेषु कृतसन्धिकानि नैकाङ्गिाकानीत्यर्थः, वज्रमयकोटीनि धनूंषि अभिगृह्य पदतः-पदे मुष्टि स्थाने तिष्ठन्तीति सम्बन्धः, परिमात्रिका-सर्वतो मात्रावान् काण्डकलापो येषां ते तथा, नीलपाणय इत्यादिषु नीलादिका वर्णपुङ्खत्वान्नीलादयो वाणभेदाः संभाव्यन्ते, चारुचापपाणय इत्यत्र चापं-धनुरेवानारोपितज्यमतो न पुनरुक्तता, चर्मपाणय इत्यत्र चर्मशब्देन स्फुरक उच्यते, दण्डादयः प्रतीताः, उक्कमेवार्थ सङ्घहणेनाह-नीलपीए'त्यादि, अथवा नीलादीन् सर्वानेव युगपत्केचिद्धारयन्ति देवशक्तेरिति दर्शयन्नाह-'नीलपीए'त्यादि, ते चात्मरक्षा न सज्ञामात्रेणैवेत्याह आत्मरक्षाः स्वाम्यात्मरक्षा इत्यर्थः, त एव विशेष्यन्ते-रक्षोपगताः' रक्षामुपगताः सततं प्रयुक्तरक्षा इत्यर्थः, एतदेव कथ४. मित्याह-गुप्ता अभेदवृत्तयः, तथा 'गुप्तपालिकाः तदन्यतो व्यावृत्तमनोवृत्तिकाः मण्डलीकाः 'युक्ताः परस्परसंबद्धाः | 'युक्तपालिकाः निरन्तरमण्डलीका प्रत्येकम्-एकैकशः समयतः-पदातिसमाचारेण विनयतो-विनयेन किङ्करभूताइव-प्रेष्य| त्वं प्राप्ता इवेति, अयं च पुस्तकान्तरे साक्षात् रश्यत एवेति । एवं ससिमिंदाण'ति एवमिति--चमरवत सर्वेषामिन्द्राणां ||| सामानिकचतुर्गुणा आत्मरक्षा वाच्याः, ते चार्थत एवं-सर्वेपामिन्द्राणां सामानिकचतुर्गुणा आत्मरक्षाः, तत्र चतुःषष्टिः | सहस्राणि चमरेन्द्रस्येन्द्रसामानिकानां बलेस्तु षष्टिः शेषभवनपतीन्द्राणां प्रत्येक पट् सहस्राणि शक्रस्य चतुरशीतिः ईशानस्याशीतिः सनरकुमारस्य द्विसप्ततिः माहेन्द्रस्य सप्ततिः ब्रह्मणः षष्टिः लान्तकस्य पञ्चाशत् शुक्रस्य चत्वारिंशत् ~392~ Page #394 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१६४ ] दीप अनुक्रम [१९३] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [३], वर्ग [-] अंतर् शतक [-], उद्देशक [६], मूलं [ १६४ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ १९४ ॥ सहस्रारस्य त्रिंशत् प्राणतस्य विंशतिः अच्युतस्य दश सहस्राणि सामानिकानामिति, यदाह-- “सही सही खलु छच सहस्सा उ असुरवज्जाणं । सामाणिया उ एए चग्गुणा आयरक्खा उ ॥ १ ॥ चउरासीइ असीई बाबतरि सत्तरी य | सही य । पण्णा चत्तालीसा तीसा बीसा दस सहस्सा ॥ २ ॥” इति ॥ तृतीयशते षष्ठ उद्देशकः ॥ ३-६ ॥ षष्ठोद्देश इन्द्राणामात्मरक्षा उक्ताः, अथ सप्तमोद्देश के तेपामेव लोकपालान् दर्शयितुमाह रायगिहे नगरे जाब पज्जुवासमाणे एवं वयासी-सकस्स णं भंते! देविंदस्स देवरन्नो कति लोगपाला पण्णता ?, गोवमा ! चसारि लोगपाला पण्णत्ता, तंजहा- सोमे जमे वरुणे वेसमणे। एएसि णं भंते! उन्हं लोगपालाणं कति विमाणा पण्णत्ता १, गोयमा ! चत्तारि विमाणा पण्णत्ता, तंजहा- संझप्पने वरसिहे सयंजले वग्गू कहिं णं भंते । सक्क्स्स देबिंदिस्स देवरण्णो सोमस्स महारत्नो संझप्पभे णामं महाविमाणे पण्णत्ते ?, गोयमा ! जंबूदीये २ मंदरस्स पव्वयस्स दाहिणेणं इमीसे रपणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ उहुं चंदिमसूरियगह गणणक्खततारारूवाणं बहूई जोयणाई जाब पंच वहिंसया पण्णत्ता, तंजा-असोयवडेंसए सत्तवन्नवर्डिसए चंपयवसिए व्यवसिए मज्झे सोहम्मबर्डिसए, तस्स णं सोहम्मवडेंसयस्स महा १ चतुःषष्टिः षष्टिः खलु षट् सहस्राणि तु असुरवर्णानाम् । सामानिकास्त्वेते चतुर्गुणा आत्मरक्षकास्तु ॥ १ ॥ चतुरशीतिरशीतिद्वसप्ततिः सप्ततिश्च षष्टिश्च । पञ्चाशचत्वारिंशत् त्रिंशविंशतिर्दश सहस्राणि ॥ २ ॥ Education International अत्र तृतीय शतके षष्ठं उद्देशकः समाप्तः अथ तृतीय शतके सप्तम उद्देशक: आरभ्यते सोम-लोकपालस्य वर्णनं For Parts Only ~393~ ३ शतके उद्देशः ७ शक्रस्यसो मोलोकपा लाःसू१६५ ॥ १९४॥ arra Page #395 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१६५] दीप अनुक्रम [१९४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [३], वर्ग [-], अंतर् शतक [-], उद्देशक [७], मूलं [ १९६५ ] मुनि दीपरत्नसागरेण संकलित Jan Emuratur आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः विमाणस्स पुरच्छिमेणं सोहम्मे कप्पे असंखेजाई जोयणाई वीतिवइत्ता एत्थ णं सकस्स देबिंदस्स देवरन्नो सोमस्स महारनो संझप्पने नाम महाविमाणे पण्णत्ते अद्धतेरस जोयणसय सहस्सा आयामविक्खंभेणं उयालीसं जोपणसपसहस्साई बावनं च सहस्साई अह य अडयाले जोयणसए किंचिविसेसाहिए परिक्खेवेणं प० जा सूरियाभविमाणस्स वक्तब्वया सा अपरिसेसा भाणियव्वा जाव अभिसेयो नवरं सोमे देवे ॥ संझ|प्पभस्स णं महाविमाणस्स अहे सपर्विख सपडिदिसिं असंखेनाइं जोयणसयसहस्सा ओगाहित्ता एत्थ गं सकस्स देविंदस्स देवरत्नो सोमस्स महारनो सोमा नामं रायहाणी पण्णत्ता एवं जोपणसय सहस्सं आयामविक्खंभेणं जंबूदीपमाणे (ण) वैमाणियाणं पमाणस्स अर्द्ध नेपच्वं जाव उवरिय लेणं सोलस जोयणसहस्साई आयामविक्खंभेणं पन्नासं जोयणसहस्साई पंच य सत्ताणउए जोयणसते किंचिविसेसूणे परिक्खेवेणं पण्णत्ते, पासायाणं चत्तारि परिवाडीओ नेयब्बाओ, सेसा नत्थि । सकस्स णं देविंदस्स देवरन्नो सोमरस महारत्नो इमे देवा आणाश्ववायवयणनि देसे चिट्ठंति, तंजहा- सोमकाइयाति वा सोमदेवकाइयाति वा विजुकुमारा विजुकुमारीओ अग्गिकुमारा अग्गिकुमारीओ वाउकुमारा वाउकुमारीओ चंदा सूरा गहा णक्खत्ता तारारूवा जे पावन्ने तहप्पगारा सव्वे ते तम्भक्तिया तप्पक्खिया तब्भारिया सफरस देविंदस्स देवरन्नो सोमस्स महारत्नो आणाश्ववायवयणनिद्देसे चिठ्ठति ॥ जंबूदीये २ मंदरस्स पव्वयस्स दाहिणेणं जाई इमाई समुप्पजंति, तंजहा गहदंडाति वा गहमुसलाति वा गहगज्जियाति वा, एवं गृहयुद्धाति वा गहसिंघाडगाति वा सोम-लोकपालस्य वर्णनं For Parts Only ~394~ Page #396 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [१६५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१६५] दीप अनुक्रम [१९४] व्याख्या- गहावसब्वाइ वा अम्भाति वा अम्भरुक्खाति वा संज्झाइ वा गंधवनगराति या उकापायाति वा दिसी-12 शतके प्रज्ञप्तिः दाहाति वा गजियाति वा विजयाति वा पंसुवुद्वीति वा जूवेत्ति वा जक्खालित्तत्ति वा धूमियाइ वा महि-18 उद्देशः७ अभयदेवी याइ वा रयुग्घायाइ वा चंदोवरागाति वा सूरोवरागाति वा चंदपरिवेसाति वा सूरपरिवेसाति वा पडि शक्रस्यसोया वृत्तिः१| | चंदाइ वा पडिसूराति वा इंधणूति वा उदगमच्छकपिहसियअमोहापाईणवायाति वा पडीणवाताति वा मोलकिपा॥१९५॥ जाव संवयवाताति वा गामदाहाइ वा जाव सन्निवेसदाहाति वा पाणक्खया जणक्खया धणक्खया कुल-18 ला-सू१६५ क्खया वसणभूया अणारिया जे यावन्ने तहप्पगारा ण ते सकस्स देविंदस्स देवरनो सोमस्स महारस्रो अण्णाया अदिट्ठा असुया अमुया अविषणाया तेर्सि वा सोमकाइयाणं देवाणं, सकस्स णं देविंदस्स देवरन्नो सोमस्स महारन्नो इमे आहावचा अभिन्नाया होत्या, तंजहा-इंगालए वियालए लोहियक्खे सणिचरे चंदे सूरे |सुके बुहे वहस्सती राहू ॥ सकस्स णं देविंदस्स देवरन्नो सोमस्स महारनो सत्तिभागं पलिओवर्म ठिती| |पण्णत्ता, अहावञ्चाभिन्नायाणं देवाणं एर्ग पलिओवमं ठिई पण्णत्ता, एवंमहिहीए जाव महाणुभागे सोमे | महाराया (सूत्रं १६५)१॥ 'रायगिहे'इत्यादि, 'बहूई जोयणाई' इह यावत्करणादिदं दृश्यम्-'बहूई जोयणसयाई बहूई जोयणसहस्साई बहूई ॥१९५॥ |जोयणसयसहस्साई बहूओ जोयणकोडीओ बरओ जोयणकोडाकोडीओ उहुं दूरं धीइवइत्ता एत्थ सोहम्मे णाम कप्पे || |पण्णत्ते पाईणपडीणायए उदीणदाहिणविरिछन्ने अद्धचंदसंठाणसंठिए अश्चिमालिभासरासिवन्नाहे असंखेज्जाओ जोयण सोम-लोकपालस्य वर्णनं ~395~ Page #397 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [१६५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक +E+DEOS [१६५] दीप अनुक्रम [१९४] कोडाकोडीओ आयामविखंभेणं असंखेंजाओं जोयणकोडाकोडीओ परिक्खेवणं एस्थ णं सोहम्माणं देवाणं बत्तीस ४ विमाणावाससयसहस्साई भवन्तीति अक्खाया, ते णं विमाणा सबरयणामया अच्छा जाव पडिरूवा, तस्स णं सोहम्मक|पस्स बहुमज्झदेसभाए' इति, 'वीहवइसत्ति व्यतित्रज्य-व्यतिक्रम्य 'जा सूरियाभविमाणस्स'त्ति सूरिकाभविमानं राजप्रश्नीयोपाङ्गोक्तस्वरूपं तद्वक्तव्यतेह वाच्या, तत्समानलक्षणत्वादस्पेति, कियती सा वाच्या इत्याह-यावदभिषेक' 18|| अभिनवोत्पन्नस्य सोमस्य राज्याभिषेक यावदिति, सा चेहातिबहुत्वान्न लिखितेति ॥ 'अहे' इति तिर्यग्लोके 'बेमाणिया ण पमाणस्स'त्ति वैमानिकानां सौधर्मविमानसत्कप्रासादमाकारद्वारादीनां प्रमाणस्येह नगर्यामर्द्ध ज्ञातव्यं 'सेसा नत्थि'। त्ति सुधर्मादि(काः)सभा इह न सन्ति, उत्पत्तिस्थानेष्वेव तासां भावात् , 'सोमकाइय'त्ति सोमस्य कायो-निकायो येषामस्ति ते सोमकायिका:-सोमपरिवारभूताः सोमदेवयकाइय'त्ति सोमदेवता:-तत्सामानिकादयस्तासां कायो येषामस्ति ते सोमदेवताकायिकाः सोमसामानिकादिदेवपरिवारभूता इत्यर्थः, तारारूवत्ति तारकरूपाः 'तम्भत्तिय'त्ति तत्र-सोमे भक्ति-सेवा बहुमानो या येषां ते तद्भक्तिकाः 'तप्पक्षिय'त्ति 'सोमपाक्षिकाः' सोमस्य प्रयोजनेषु सहायाः 'तम्भारिय'त्ति 'तदायो' | तस्य सोमस्य भार्या इव भार्या अत्यन्तं वश्यत्वात्पोषणीयत्वाच्चेति तद्भार्याः, तद्भारो वा येषां वोढव्यतयाऽस्ति ते तदारिकाः॥ |'महदंड'त्ति दण्डा इव दण्डाः-तिर्यगायताः श्रेणयः ग्रहाणां-मङ्गलादीनां त्रिचतुरादीनां दण्डा ग्रहदण्डा, एवं ग्रह| मुशलादीनि नवरीयताः श्रेणयः, 'गहगज्जिय'त्ति प्रहसञ्चालादौ गर्जितानि-स्तनितानि ग्रहगर्जितानि 'ग्रहयुद्धानि जाग्रहयोरेकत्र नक्षत्रे दक्षिणोत्तरेण समश्रेणितयाऽवस्थानानि' 'ग्रहसिवाटकानि ग्रहाणां सिद्घाटकफलाकारणावस्थानानि ~396~ Page #398 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [१६५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१६५] दीप अनुक्रम [१९४] व्याख्या- 'ग्रहापसव्यानि'ग्रहाणामपसव्यगमनानि प्रतीपगमनानीत्यर्थः, अभ्रात्मका वृक्षा अधवृक्षाः 'गन्धर्वनगराणि' आकाशे शतके प्रज्ञप्तिः व्यन्तरकृतानि नगराकारप्रतिबिम्बानि, 'उल्कापाता' सरेखाः सोद्योता वा तारकस्येव पाताः 'दिग्दाहाः' अन्यत-| अभयदेवी- मस्यां दिशि अधोऽन्धकारा उपरि च प्रकाशात्मका दह्यमानमहानगरप्रकाशकल्पाः 'जूवय'त्ति शुक्लपक्षे प्रतिपदादिदिनत्रयं शक्रस्यसोया वृत्तिः यावद्यैः सन्ध्याछेदा आब्रियन्ते ते यूपकाः 'जक्खालित्तय'त्ति 'यक्षोद्दीप्तानि' आकाशे व्यन्तरकृतज्वलनानि, धूमिका- सामोलोकपा॥१९॥ महिकयोर्वर्णकृतो विशेषः, तत्र धूमिका-धूम्रवर्णा धूसरा इत्यर्थः, महिका त्वापाण्डुरेति, 'रउग्धाय'त्ति दिशां रजस्वल सालासू१६५ पात्वानि 'चंदोवरागा सूरोवरागा' चन्द्रसूर्यग्रहणानि 'पडिचंद'त्ति द्वितीयचन्द्राः 'उदगमच्छत्ति इन्द्रधनुःखण्डानि ||2|| है 'कविहसिय'त्ति अनने या विद्युत्सहसा तत् कपिहसितम्, अन्ये त्वाः-कपिहसितं नाम यदाकाशे वानरमुखसहशस्य है विकृतमुखस्य हसनम् 'अमोह'त्ति अमोघा आदित्योदयास्तमययोरादित्यकिरणविकारजनिताः 'आताम्रा कृष्णाः ४ श्यामा वा शकटोद्भिसंस्थिता दण्डा इति, 'पाईणवाय'त्ति पूर्वदिग्वाताः 'पडीणवाय'त्ति प्रतीचीनवाताः, यावत्करणा|| दिदं दृश्यम्-'दाहिणवायाइ वा उदीणवायाइ वा उडवायाइ वा अहोवायाइ वा तिरियवायाइ वा विदिसीवायाइ वा वाउन्भामाइ वा वाउक्कलियाइ वा वायमंडलियाइ वा उक्कलियावायाइ वा मण्डलियावायाइ वा गुंजावायाइवा झंझावायाइ ४ वत्ति, इह 'वातोद्रामाः' अनवस्थितवाताः 'वातोत्कलिकाः' समुद्रोत्कलिकावत् 'वातमण्डलिका वातोल्या 'उत्कलिकाहै वाताः' उत्कलिकाभिर्ये वान्ति 'मण्डलिकावाताः' मण्डलिकाभियें वान्ति 'गुजवाताः' गुञ्जन्तः सशब्दं ये वान्ति 'झन्झा- ॥१९६॥ वाताः' अशुभनिष्ठुराः 'संवर्तकवाताः तृणादिसंवर्त्तनस्वभावा इति । अथानन्तरोकानां ग्रहदण्डादीनां प्रायिकफलानि anditurary.com ~397~ Page #399 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [१६५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१६५] दीप अनुक्रम [१९४] 555555755 दर्शयन्नाह-'पाणक्खय'त्ति बलक्षयाः 'जणक्खयत्ति लोकमरणानि, निगमयन्नाह-वसणभूया अणारिया जे यावन्ने तहप्पगार'त्ति, इहैवमक्षरघटना-न केवलं प्राणक्षयादय एव, ये चान्ये एतव्यतिरिकास्तत्प्रकारा:-प्राणक्षयादितुल्याः 'व्यसनभूताः' आपद्रूपाः 'अनार्याः'पापात्मकाःन तेऽज्ञाता इति योगः 'अण्णाय'त्ति अनुमानतः 'अदिह'त्ति प्रत्यक्षापेक्षया 'असुय'त्ति परवचनद्वारेण 'अनुय'त्ति अस्मृता मनोऽपेक्षया 'अविण्णाय'त्ति अवध्यपेक्षयेति । 'अहावच्चत्ति यथाऽपत्यानि तथा ये ते यथाऽपत्या देवाः पुत्रस्थानीया इत्यर्थः, "अभिण्णाया'इति अभिमता अभिमतवस्तुकारित्वादिति 'होत्थ'त्ति अभवन् , उपलक्षणत्वाचास्य भवन्ति भविष्यन्तीति द्रष्टव्यम् , अहावचाभिन्नायाण'ति यथाऽ.18 लापत्यमेवमभिज्ञाता-अवगता यथाऽपत्याभिज्ञाताः, अथवा यथाऽपत्याश्च तेऽभिज्ञाताश्चेति कर्मधारयः, ते चाङ्गारकादयः पूर्वोक्ताः, एतेषु च यद्यपि चन्द्रसूर्ययोर्वर्षलक्षाद्यधिक पल्योपमं तथाऽप्याधिक्यस्याविवक्षितत्वादङ्गारकादीनां च ग्रहत्वेन || | पल्योपमस्यैव सद्भावात् पल्योपममित्युक्तमिति ॥ ___कहिणं भंते ! सक्कस्स देविंदस्स देवरन्नो जमस्स महारन्नो वरसिट्टे णामं महाविमाणे पण्णत्ते, गोयमा सोहम्मवडिसयस्स महाविमाणस्स दाहिणणं सोहम्मे कप्पे असंखेजाई जोयणसहस्साई वीइवतित्ता एस्थणं सक्कस्स देविंदस्स देवरन्नो जमस्स महारन्नो वरसिहे णाम महाविमाणे पण्णत्ते अद्धतेरस जोयणसयसहस्साई जहा सोमस्स विमाणे तहा जाव अभिसेओ रायहाणी तहेव जाव पासायपंतीओ ॥ सकस्स णं देविंदस्सर देवरन्नो जमस्स महारन्नो इमे देवा आणाजाव चिट्ठति, तंजहा-जमकाइयाति वा जमदेवकाइयाइवा पेय CASSACROCOCCA | यम-लोकपालस्य वर्णनं ~398~ Page #400 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [१६६] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१६६] गाथा: व्याख्या-1 काइया दवा पेयदेवकाइयाति या असुरकुमारा असुरकुमारीओ कंदप्पा निरपवाला आभिभोगा जे यावन्ने ३ शतके प्रज्ञप्तिः तहप्पगारा सब्वे ते तम्भत्तिगा तप्पक्खिया तन्भारिया सकस्स देविंदस्स देवरन्नो जमस्स महारन्नो आणाए| उद्देशः ७ ||जाव चिट्ठति ॥ जंजूदीवे २ मंदरस्स पब्वयस्स दाहिणणं जाई इमाई समुप्पजंति, तंजहा-डिवाति वा उम- यमोलोकपा या वृत्तिः राति था कलहाति वा बोलाति वा खाराति वा महायुद्धाति वा महासंगामाति वा महासस्थनिवडणाति ॥१९७॥ वा एवं पुरिसनिवडणाति वा महारुधिरनिवडणाइ वा दुन्भूयाति वा कुलरोगाति वा गामरोगाति वा मंड लरोगाति वा नगररोगाति वा सीसवेषणाइ वा अच्छिवेयणाइवा कन्ननहदंतवेयणाइ वा इंदगाहाइ बा खंदगाहाइ वा कुमारगाहा जक्खगा भूयगा० एगाहियाति वा आहियाति वा तेयाहियाति चाउत्थहियाति वा उब्वेयगाति कासा० सासाति वा सोसेतिवा जराइ वा दाहा. कच्छ कोहाति वा अजीरया | पंडुरगा हरिसाइ वा भगंदराइ वा हिययसूलाति वा मस्थयमू० जोणिसू० पाससू० कुच्छिसू० गाम-14 |मारीति वा नगर खेड० कब्बड दोणमुह मडंब० पट्टण आसम संवाह संनिवेसमारीति वा पाण-IN क्खया धणखया जणक्खया कुलवसणभूयमणारिया जे यावन्ने तहप्पगारा न ते सफास्स देविंदस्स देवरन्नो जमस्स महारनो अण्णाया०५ तेर्सिचा जमकाइयाणं देवाणं । सकस्स देविंदस्स देवरपणो जमस्स महारनो इमे || ॥१९७॥ देवा अहावचा अभिण्णाया होत्या, तंजहा-अंबे १ अंबरिसे चेव २, सामे ३ सबलेत्ति यावरे ४। रुद्दो ५वरुद्दे ६ काले ७ य, महाकालेत्ति यावरे ८॥१॥ असिपत्ते ९धणू १० कुंभे ११ (असी य असिपत्ते कुंभे) दीप अनुक्रम [१९५ -१९८] यम-लोकपालस्य वर्णनं ~399~ Page #401 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [१६६] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक 0 [१६६] SE -%EOC584-5- गाथा: चालू १२ वेयरणीत्ति य १३ । खरस्सरे १४ महाघोसे १५, एए पन्नरसाहिया ॥२॥ सक्कस्स णं देविंदस्स ★|| देवरन्नो जमस्स महारनो सत्तिभागं पलिओवमं ठिती पण्णत्ता, अहावचाभिषणायाणं देवाणं एग पलिओवमं ठिती पन्नत्ता, एवंमहिहिए जाव जमे महाराया २ ( सूत्रं १३६)। 'पेयकाइय'त्ति प्रेतकायिकाः' ब्यन्तरविशेषाः ‘पेयदेवतकाइयत्ति प्रेतसत्कदेवतानां सम्बन्धिनः 'कंदप्पत्ति ये कन्दर्पभावनाभावितत्वेन कान्दर्पिकदेवेषत्पन्नाः कन्दर्पशीलाच, कन्दर्पश्च-अतिकेलिः, आहियोग'त्ति येऽभियोगभावनाभावितत्वेनाभियोगिकदेवेपूत्पन्ना अभियोगवर्तिनश्च, अभियोगश्च-आदेश इति ॥र्डिबाइ वत्ति डिम्बा-विघ्नाः 'डमर'त्ति एकराज्य एव राजकुमारादिकृतोपद्रवाः 'कलह'त्ति वचनराटयः 'बोल'त्ति अव्यक्ताक्षरध्वनिसमूहाः 'खार'त्ति परस्परमत्सराः 'महायुद्ध'त्ति महायुद्धानि व्यवस्थाविहीनमहारणाः 'महासंगाम'त्ति सब्यवस्थचक्रादिव्यूहरचनोपेतमहारणाः महाशखनिपातनादयस्तु त्रयो महायुद्धादिकार्यभूताः, 'दुन्भूय'त्ति दुष्टा-जनधान्यादीनामुपद्रवहेतुत्वाद् भूताः-सत्त्वाः यूकामत्कुणोन्दुरतिजुमभृतयो दुर्भूता ईतय इत्यर्थः, इन्द्रग्रहादयः उन्मत्तताहेतवः, एकाहिकादयो ज्वरविशेषाः, 'उब्वेयग'त्ति उद्वेगका इष्टवियोगादिजन्या उद्वेगाः उद्वेजका वा लोकोद्वेगकारिणश्चौरादयः 'कच्छकोह'त्ति कक्षाणां-शरीरावयव विशेषाणां बनगहनानां वा कोथाः-कुथितत्वानि शटितानि वा कक्षाकोथाः कक्षकोथा वा ॥ 'अम्ब' इत्यादयः। पश्चदशासुरनिकायान्तवर्तिनः परमाधार्मिकनिकायाः, तत्र यो देवो नारकानम्बरतले नीत्या विमुश्चत्यसौ अम्ब इत्यभिधी-| | यते १, यस्तु नारकान् कल्पनिकाभिः खण्डशः कृत्वा भ्राष्ट्रपाकयोग्यान् करोतीत्यसावम्बरीषस्य-म्राष्ट्रस्य सम्बन्धादम्ब दीप अनुक्रम [१९५ CHES -१९८] यम-लोकपालस्य वर्णनं ~ 400~ Page #402 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१६६ ] गाथा: दीप अनुक्रम [१९५ -१९८] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [३], वर्ग [-], अंतर् शतक [-] उद्देशक [७], मूलं [१६६] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ १९८ ॥ X रीप एवोच्यते २, यस्तु तेषां शातनादि करोति वर्णतस्तु श्यामः स श्याम इति ३, 'सबलेत्ति यावरे' ति शबल इति चापरो देव इति प्रक्रमः, स च तेषामन्त्रहृदयादीन्युत्पाय्यति वर्णतश्च शवलः कर्बुर इत्यर्थः ४, यः शक्तिकुन्तादिषु नारकान् प्रोतयति स रौद्रत्वाद्रौद्र इति ५, यस्तु तेषामेवाङ्गोपाङ्गानि भनक्ति सोऽत्यन्तरौद्रत्वादुपरौद्र इति ६, यः पुनः कण्ड्डादिषु पचति वर्णतश्च कालः स काल इति ७, 'महाकालेत्ति यावरे' ति महाकाल इति चापरो देव इति प्रक्रमः, तत्र यः लक्ष्णमांसानि खण्डयित्वा खादयति वर्णतश्च महाकालः स महाकाल इति ८, 'असी य'त्ति यो देवोऽसिना तान् छिनत्ति सोऽसिरेव ९, 'असिपत्ते'त्ति अस्याकारपत्रवद्वन विकुर्वणादसिपत्रः १०, 'कुंभे'त्ति कुम्भादिषु तेषां पचनात्कुम्भः १, कचित्पय्यते 'असिपत्ते घणूं कुंभे'त्ति, तत्रासिपत्रकुम्भी पूर्ववत्, 'धणु'ति यो धनुर्विमुकार्द्धचन्द्रादिभिर्बाणैः कर्णादीनां छेदनभेदनादि करोति स धनुरिति ११, 'बालु'त्ति कदम्बपुष्पाद्याकार वालुकासु यः पचति स वालुक इति १२, 'वेयर|णीति य' वैतरणीति च देव इति प्रक्रमः, तत्र पूयरुधिरादिभृतवैतरण्यभिधाननदी विकुर्वणाद्वैतरणीति १२, 'खरस्सर 'ति यो वज्रकण्टकाकुलशाल्मलीवृक्षमारोप्य नारकं खरस्वरं कुर्वन्तं कुर्वन् वा कर्षत्यसौ खरस्वरः १४, 'महाघोसि'त्ति, यस्तु भीतान् पलायमानान्नारकान् पशूनिय वाटकेषु महाघोषं कुर्वन्निरुणद्धि स महाघोष इति १५, 'एए पन्नरसाहिय'ति 'एवम्' उक्तन्यायेन 'एते' यमयथाऽपत्यदेवाः पञ्चदश आख्याता इति ॥ aji ! कस्स देविंदस्स देवरन्नो वरुणस्स महारन्नो सयंजले नाम महाविमाणे पन्नत्ते !, गोयमा ! तस्स णं सोहम्मवडिसयस्स महाविमाणस्स पचत्थिमेणं सोहम्मे कप्पे असंखेजाई जहा सोमस्स तहा विमा can Internationa For Pale Only वरुण लोकपालस्य वर्णनं ~ 401 ~ ३ शतके उद्देशः ७ यमोलोकपा लःसू १६६ ॥ १९८ ॥ Page #403 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-1, अंतर्-शतक [-], उद्देशक [७], मूलं [१६७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१६७] दीप अनुक्रम [१९९] णरायहाणीओ भाणियब्वा जाव पासायडिंसया नवरं नामणाणतं । सकस्स णं वरुणस्स महारनो इमे || देवा आणा. जाव चिट्ठति, तं०-वरुणकाइयाति वा वरुणदेवयकाइयाइ वा नागकुमारा नागकुमारीओ उदहि-8 कुमारा उदहिकुमारीओ थणियकुमारा थणियकुमारीओ जे यावणे तहप्पगारा सव्वे ते तम्भत्तिया जावट चिट्ठति ॥ जंबूहीवे २ मंदरस्स पव्वयस्स दाहिणेणं जाई इमाई समुप्पाजंति, तंजहा-अतिवासाति बा मंद-2 वासाति वा सुवुडीति वा दुव्वुडीति वा उदन्भेयाति वा उदप्पीलाइ वा उदवाहाति वा पब्वाहाति वा 8 गामवाहाति वा जाव सन्निवेसवाहाति वा पाणक्खया जाव तेसिं वा वरुणकाइयाणं देवाणं सक्कस्स गं देविंदस्स देवरनो वरुणस्स महारनो जाच अहावचाभिन्नाया होत्या, तंजहा-कफोटए कदमए अंजणे | संखवालए पुंडे पलासे मोएजए दहिमुहे अयंपुले कायरिए । सकस्स देविंदस्स देवरन्नो वरुणस्स महारण्णो ॥ देसूणाई दो पलिओचमाई ठिती पण्णत्ता, अहावच्चाभिन्नायाण देवाणं एग पलिओवमं ठिती पण्णत्ता, एवंमहिहीए जाव वरुणे महाराया ३ । (सूत्र १६७) 'अतिवासत्ति अतिशयवर्षा वेगवद्धर्षणानीत्यर्थः, 'मन्दवासत्ति शनैर्षणानि 'सुवुट्टि'त्ति धान्यादिनिष्पत्तिहेतुः 'दुव्बुट्टि'त्ति धान्याद्यनिष्पत्तिहेतुः 'उदन्भेय'त्ति उदकोझेदाः गिरितटादिभ्यो जलोद्भवाः 'उदप्पील'त्ति उदकोत्पीलाःतडागादिषु जलसमूहाः 'उदवाह'त्ति अपकृष्टान्यल्पान्युदकवहनानि, तान्येव प्रकर्षवन्ति प्रवाहाः, इह प्राणक्षयादयो जल कृता द्रष्टव्याः, 'कक्कोडएत्ति कर्कोटकाभिधानोऽनुवेलन्धरनागराजावासभूतः पर्वतो लवणसमुद्रे ऐशान्यां दिश्यस्ति Duratirary.com | वरुण-लोकपालस्य वर्णनं ~ 402~ Page #404 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [१६७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: शक्रलोक प्रत सूत्रांक [१६७] दीप अनुक्रम [१९९] व्याख्या- तन्निवासी नागराजः कर्कोटकः, 'कद्दमए'त्ति आग्नेय्यां तथैव विद्युत्प्रभपर्वतस्तत्र कर्दमको नाम नागराजः 'अंजणे'त्ति || २ शतके प्रज्ञप्तिः ॥ वेलम्बाभिधानवायुकुमारराजस्य लोकपालोऽञ्जनाभिधानः 'संखवालए'त्ति धरणाभिधाननागराजस्य लोकपालः शलपा-द अभयदेवी- लको नाम, शेषास्तु पुण्ड्रादयोऽप्रतीता इति ।। या वृत्तिः दीपालौवरुण | कहिणं भंते ! सकस्स देविंदस्स देवरन्नो वेसमणस्स महारन्नो वग्गूणामं महाविमाणे पण्णते, गोयमा श्रमणी ॥१९॥ तस्स णं सोहम्मवडिंसयस्स महाविमाणस्स उत्तरेणं जहा सोमस्स विमाणरायहाणिवत्तम्बया तहा नेयब्वासू १६७ जाव पासायवर्डिसया । सकस्स णं देविंदस्स देवरन्नो वेसमणस्स महारन्नो इमे देवा आणाउबवापवयणनि- १६८ देसे चिटुंति, तंजहा-बेसमणकाइयाति वा समणदेवकाइयाति वा सुवन्नकुमारा सुवनकुमारीओ दीवकुमारा| दीवकुमारीओ दिसाकुमारा दिसाकुमारीओ बाणमंतरा वाणमंतरीओ जे यावन्ने तहप्पगारा सब्वे ते तन्भ-|| |त्तिया जाव चिट्ठति ॥ जंबूदीवे २ मंदरस्स पव्वयस्स दाहिणणं जाई इमाई समुप्पज्जति, तंजहा-अयागराइ वा तउयागराइ वा तंवयागराइ वा एवं सीसागराइ वा हिरन सुवन्न रयण वपरागराइ वा वसुहाराति | वा हिरन्नवासाति वा सुचन्नवासाति वा रयण बहर आभरण पत्त० पुप्फ० फल०षीय मल्ल वपण चुन्न गंध० वत्थवासाह वा हिरनबुट्ठीइ वा सु०र०व० आ०प० पु०फ०बी०व० चुन्न गंधवुट्ठी वत्थबुट्ठीति वा भायणवुट्ठीति वा खीरखुट्टीति वा सुयालाति वा दुकालाति वा अप्पग्धाति वा महग्धाति वा सुभिक्खाति वा दुभिक्वाति वा कयविकयाति वा सन्निहियाति वा संनिचयाति वा निहीति वा णिहाणाति वा चिरपोराणाई पहीण-|| वेसमण-लोकपालस्य वर्णनं ~ 403~ Page #405 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१६८ ] दीप अनुक्रम [२००] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३], वर्ग [-] अंतर् शतक [-] उद्देशक [७], मूलं [१६८] मुनि दीपरत्नसागरेण संकलित | सामियाति वा पहीणसेज्याति वा [पहीणमग्गाणि वा] पहीणगोत्तागाराइ वा उच्छिन्नसामियाति वा उच्छि नसे याति वा उच्छिन्नगोत्तागाराति वा सिंघाडगतिगचउकचच्चर चउम्मुहमहापहपहेसु नगरनिद्धमणेसु वा |सुस । णगिरिकंदरसं तिसेलोवट्ठाणभवणमिहेसु संनिक्खित्ताई चिट्ठेति एताई सकस्स देविंदस्स देवरन्नो वेसम| जस्स महारत्नो (ण) अण्णायाई अदिट्ठाई असुयाई अविन्नायाई तेसिं वा वेसमणकाइयाणं देवाणं, सक्कस्स देविंदस्स देवरन्नो वेसमणस्स महारत्नो इमे देवा अहावच्चाभिन्नाया होत्था, तंजहा-पुन्नभद्दे माणिभद्दे सालि भद्दे सुमणभदे चक्के रक्खे पुनरक्खे सव्वाणे [पव्वाणे] सव्वजसे सव्वकामे समिद्धे अमोहे असंगे, सकस्स णंदेविंदस्स देवरन्नो वेसमणस्स महारन्नो दो पलिओवमाणि ठिती पण्णत्ता, अहावच्चाभिष्णायाणं देवाणं एवं पलिओवमं ठिती पण्णता, एमहिद्दीए जाव वेसमणे महाराया। सेवं भंते २॥ (सूत्रं १६८) । तृतीयशतके सप्तमोद्देशकः समाप्तः ॥ ३-७ ॥ 'सुहारा व 'त्ति तीर्थकर जन्मादिय्वाकाशाद्रव्यवृष्टिः 'हिरण्णवास' त्ति हिरण्यं-रूप्यं घटितसुवर्णमित्यम्ये, वर्षोsल्पतरो दृष्टिस्तु महतीति वर्षवृष्टयोर्भेदः, माल्यं तु ग्रथितपुष्पाणि वर्णः - चन्दनं चूर्णोगन्धद्रव्यसम्बन्धी गन्धाः - कोष्ठपुटपाकाः 'सुभिक्खाइ व'त्ति सुकाले दुष्काले वा भिक्षुकाणां भिक्षासमृद्धयः दुर्भिक्षास्तूत विपरीताः 'संनिहि'(याइ) त्ति घृतगुडादिस्थापनानि 'संनिचय (बाइ)'त्ति धान्यसञ्चयाः 'निहीइ व'त्ति लक्षादिप्रमाणद्रव्यस्थापनानि 'निहाणाई व 'त्ति भूमिगतसहस्रादिसङ्ख्यद्रव्यस्य सञ्चयाः, किंविधानिः इत्याह- 'चिरपोराणाई' ति चिरप्रतिष्ठितत्वेन पुराणानि चिरपुराणानि अत एव 'पहीणसामियाई' ति स्वल्पीभूतस्वामिकानि 'पहीणसेउयाई' ति प्रहीणाः - अल्पीभूताः सेक्तारः सेचकः- धन Education International आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः वेसमण लोकपालस्य वर्णनं For Penal Use On ~ 404~ Page #406 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१६८ ] दीप अनुक्रम [२००] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३], वर्ग [-], अंतर् शतक [-], उद्देशक [७], मूलं [ १६८ ] मुनि दीपरत्नसागरेण संकलित व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ||२००॥ उद्देशः ७ प्रक्षेप्तारो येषां तानि तथा, प्रहीणमार्गाणि वा, 'पहीणगोत्तागाराई'ति प्रहीणं विरलीभूतमानुषं गोत्रागारं तत्स्वामि३ शतके गोत्रगृहं येषां तानि तथा, 'उच्छिन्नसामियाई' ति निःसत्ता की भूतप्रभूणि 'नगरनिङमणेसु'त्ति 'नगरनिर्द्धमनेषु' नगरजलनिर्गमनेषु 'सुसाणगिरिकन्दरसंति सेलोवद्वाणभवण गिहेसुति गृहशब्दस्य प्रत्येकं सम्बन्धात् श्मशानगृहं पितृ-शक्रलोकधनगृहं गिरिगृहं पर्वतोपरिगृहं कन्दरगृह- गुहा शान्तिगृहं - शान्तिकर्मस्थानं शैलगृहं पर्वतमुत्कीर्य यत्कृतं उपस्थानगृहंआस्थानमण्डपो भवनगृह-कुटुम्बिवसनगृहमिति ॥ तृतीयशते सप्तमः ॥ ३-७ ॥ आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः रायगिहे नगरे जाव पज्जुवासमाणे एवं वदासी- असुरकुमाराणं भंते! देवाणं कति देवा आहेवचं जाव विहरंति ?, गोयमा ! दस देवा आहेबचं जाव विहरंति, तंजहा चमरे अमुरिंदे असुरराया सोमे जमे वरुणे वेसमणे वली वइरोयणिंदे वइरोयणराया सोमे जमे वरुणे बेसमणे । नागकुमाराणं भंते ! पुच्छा, गोयमा ! दस देवा आहेबचं जाव विहरति, तंजहा-धरणे नागकुमारिंदे नागकुमारराया कालवाले कोलवाले सेलवाले संखवाले भूयाणंदे नागकुमारिंदे नागकुमारराया कालवाले कोलवाले संखवाले सेलवाले, जहा नागकुमारिंदाणं एयाएं वत्तध्वयाए णेपव्वं एवं इमाणं नेयध्वं सुवन्नकुमाराणं वेणुदाली चित्ते विश्विले चिन्तपक्ले विचित्तपत्रस्वे विज्जुकुमाराणं हरिकंत हरिस्सह पभ १ सुष्पन २ पभत ३ सुप्पभकत ४, अग्गिकुमाराणं | अग्गिसीहे अग्गिमाणव ते तेउसीहे तेडकते तेउप्पभे दीवकुमाराणं पुण्णविसिद्धरूयमुख्य रूपकंतरूयप्पभा | उद्दिकुमाराणं जलकंते जलप्पभ जलजलरूयजलकंतजलप्पना, दिसाकुमाराणं अभियगति अभियवाहण can Internationa अत्र तृतीय शतके सप्तम उद्देशकः समाप्तः अथ तृतीय शतके अष्टम-उद्देशक: आरभ्यते For Parts Only ~ 405~ पालीवरुण वैश्रमणी सू १६७ १६८ ॥२००॥ Page #407 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [१६९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१६९] दीप अनुक्रम [२०१-२०४] पितुरियगति खिप्पगति सीहगति सीहविक्रमगति वाउकुमाराणं वेलंय पभेजण काल महाकाला अंजण : रिहा थणियकुमाराणं घोस महाघोस आवत्तवियावत्तनंदियावत्तमहानंदियावत्ता, एवं भाणियव्वं जहा असुरकुमारा । सो०१ का०२चि० ३५०४ ते ५ रु०६ज. ७ तु.८ का०९ आ०१० |पिसायकुमाराणं पुच्छा, गोयमा! दो देवा आहेवचं जाव विहरंनि, तंजहा-काले य महाकाले सुरुवपडिरूव पुन्नभय । अमरवइ माणिभद्दे भीमे य तहा महाभीमे ॥१॥ किंनरकिंपुरिसे खलु सप्पुरिसे खलु तहा महापुरिसे । अतिकाय महाकाए गीयरती चेव गीयजसे ॥२॥ एते वाणमंतराणं देवाणं । जोतिसियाण देवाणं दो देवा आहेवचं जाव विहरति, तंजहा-चंदे य सूरे य । सोहम्मीसाणेसु णं भंते ! कप्पेसु कइ देवा आहेबच्चंद्र जाव विहरति ? गोयमा ! दस देवा जाव विहरंति, तंजहा-सके देविंदे देवराया सोमे जमे वरुण बेसमणे, ईसाणे देविंदे देवराया सोमे जमे वरुणे वेसमणे, एसा वत्तव्यया सब्वेसुवि कप्पेसु, एए चेव भाणियव्वा, जेय इंदा ते पभाणियवा सेवं भंते २॥ (सूत्रं १६९)॥ तृतीयशतेऽष्टमोदेशः ॥३-८॥ | देववक्तव्यताप्रतिबद्ध एवाष्टमोद्देशकः, स च सुगम एव, नवरं 'सो १ का २ चि ३ प ४ ते ५ रु ६ ज ७ तु ८ का ९ आ १०' इत्यनेनाक्षरदशकेन दक्षिणभवनपतीन्द्राणां प्रथमलोकपालनामानि सूचितानि, वाचनान्तरे त्वेतान्येव गाथायां, || सा चेयम्-सोमे य १ महाकाले २ चित्त ३ प्पभ ४ तेउ ५ तह रुए चेव ६.जल तह ७ तुरियगई य ८ काले ९ १-सोमश्च महाकाल श्चित्र प्रभस्तेजस्तथा रूपश्चैव । जलस्तथा त्वरितगतिश्च काल आयुक्तो दशानामसुरेन्द्राणां प्रथमाः ॥१॥ | लोकपालस्य नाम एवं वर्णनं ~406~ Page #408 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [१६९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: ३ शतके प्रत सूत्रांक [१६९] व्याख्या- प्रज्ञाप्तः या वृत्तिः ॥२०॥ उद्देश९ ... दीप अनुक्रम [२०१-२०४] REBHASKAR आउत्त १० पढमा उ ॥१॥ एवं द्वितीयादयोऽप्यभ्यूह्याः, इह च पुस्तकान्तरेऽयमों दृश्यते-दाक्षिणात्येषु लोकपालेषु । प्रतिसूर्य यौ तृतीयचतुर्थों ताबौदीच्येषु चतुर्थतृतीयाविति, एसा वत्तवया सवेसुविकप्पेसु एए चेव भाणियब'त्ति, एषा' सौधर्म-|-|| उद्देशः८ शानोक्ता वक्तव्यता सर्वेष्वपि कल्पेषु इन्द्रनिवासभूतेषु भणितव्या-सनत्कुमारादीन्द्रयुग्मेषु पूर्वेन्द्रापेक्षयोत्तरेन्द्रसम्बन्धिनां असुरादीनां लोकपालानां तृतीयचतुर्थयोर्व्यत्ययो वाच्य इत्यर्थः, तथैत एव सोमादयः प्रतिदेवलोकं वाच्या न तु भवनपतीन्द्राणामिया-15 लोकपाला: परापरे, 'जे य इंदा ते य भाणियबा' शक्रादयो दशेन्द्रा वाच्याः, अन्तिमे देवलोकचतुष्टये इन्द्रद्वयभावादिति ।। तृतीयशतेऽष्टमोद्देशकः ॥३-८॥ इन्द्रिय सू१७० देवानां चावधिज्ञानसद्भावेऽपीन्द्रियोपयोगोऽप्यस्तीत्यत इन्द्रियविषयं निरूपयन्नवमोद्देशकमाहरायगिहे जाब एवं बदासी-कतिविहे णं भंते ! ते इंदियविसए पण्णते?, गोयमा ! पंचविहे इंदियविसए । पण्णते, तं०-सोतिदियविसए जीवाभिगमे जोतिसियउद्देसो नेयव्यो अपरिसेसो ॥ (सूत्रं १७०) ॥ तृतीय शते नवमोद्देशः ॥३-९॥ | 'रायगिहे' इत्यादि, 'जीवाभिगमे जोइसियउद्देसओणेयबो'त्ति, स चायम्-'सोइदियविसए जाव फासिंदियविसए। सोइंदियविसए णं भंते ! पोग्गलपरिणामे कतिविहे पण्णते?, गोयमा! दुविहे पण्णत्ते, तंजहा-सुम्भिसद्दपरिणामे य दुन्भिसहपरिणामे य' शुभाशुभशब्दपरिणाम इत्यर्थः । 'चक्खिदियविसए पुच्छा, गोयमा ! दुविहे पन्नत्ते, तंजहा-सुरूवपरि PARTARRAK A अत्र तृतीय-शतके अष्टम-उद्देशकः समाप्त: अथ तृतीय-शतके नवम-उद्देशक: आरभ्यते लोकपालस्य नाम एवं वर्णनं, पञ्च-इन्द्रिय-विषयस्य वर्णनं ~ 407~ Page #409 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ १७० ] दीप अनुक्रम [२०५] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [३], वर्ग [-] अंतर् शतक [-] उद्देशक [९] मूलं [ १७०] मुनि दीपरत्नसागरेण संकलित | णामे य दुरुवपरिणामे य, घाणिदियविसए पुच्छा, गोयमा ! दुबिहे पत्ते, तंजहा - सुब्भिगंधपरिणामे व दुभिगंधपरिणामेय, एवं जिविंभदियविसए सुरसपरिणामे य दुरसपरिणामे य, फासिंदियविसए सुहफासपरिणामे य दुहफासपरिनामे य' इत्यादि, वाचनान्तरे च 'इदियविसए उच्चावयसुब्भिणो त्ति दृश्यते तत्रेन्द्रियविषयं सूत्रं दर्शितमेव, उच्चावयसूत्रं स्वेवम्-से णूणं भंते ! उच्चावएहिं सहपरिणामेहिं परिणममाणा पोग्गला परिणमंतीति वत्तवं सिया ?, हंता, गोयमा !" इत्यादि, 'सुभिणो'त्ति, इदं सूत्रं पुनरेवम्- 'से णूणं भंते! सुब्भिसद्दयोग्गला दुब्भिसद्दत्ताए परिणमंति? हंता गोयमा !” | इत्यादीति । तृतीयशते नवमः ॥ ३९ ॥ आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः रायगिहे जाव एवं वयासी चमरस्स णं भंते! असुरिंदस्स असुररनो कति परिसाओ पण्णत्ताओ ?, गोयमा ! तओ परिसाओ पण्णत्ताओ, तंजा-समिता चंडा जाया, एवं जहाणुपुथ्वीप जावऽचुओ कप्पो, सेवं भंते २ || (सूत्रं १७१ ) ॥ तश्यसए दसमोद्देसो ततियं सयं समत्तं ॥ ३-१० ॥ प्रागन्द्रियाण्युक्तानि तद्वतश्च देवा इति देववक्तव्यताप्रतिबद्धो दशम उद्देशकः, स च सुगम एव, नवरं 'समिय'त्ति | समिका उत्तमत्वेन स्थिरप्रकृतितया समवती, स्वप्रभोर्वा कोपौत्सुक्यादिभावान् शमयत्युपादेयवचनतयेति शमिका शमिता वा-अनुद्धता, 'चंड'त्ति तथाविधमहत्त्वाभावेने पत्कोपादिभावाञ्चण्डा, 'जाय'त्ति प्रकृतिमहत्त्ववर्जितत्वेनास्थानकोपादीनां जातत्वाज्जाता, एषा च क्रमेणाभ्यन्तरा मध्यमा बाह्या चेति, तत्राभ्यन्तरा समुत्पन्नप्रयोजनेन प्रभुणा गौरवार्हत्वा| दाकारितैव पार्श्वे समागच्छति तां चासौं अर्थपदं पृच्छति, मध्यमा तूभयथाऽप्यागच्छति अल्पतरगौरवविषयत्वात्, अभ्य Education Internationa अत्र तृतीय शतके नवम उद्देशकः समाप्तः अथ तृतीय शतके दशम उद्देशक: आरभ्यते For Parts Only ~ 408~ Page #410 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [१७१] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१७१] दीप अनुक्रम [२०६] व्याख्या- तरया चादिष्टमर्थपदं तया सह प्रवभाति-प्रन्थिबन्धं करोतीत्यर्थः, बाह्या वनाकारितवागच्छति अल्पतमगौरव विषय-| शतके प्रज्ञप्तिः । त्वात् , तस्याश्चार्थपदं वर्णयत्येव, तत्राद्यायां चतुर्विशतिर्देवानां सहस्राणि द्वितीयायामष्टाविंशतिः तृतीयायां द्वात्रिंश- उद्देशः १० अभयदेवी-दिति, तथा देवीशतानि क्रमेणाध्युष्टानि त्रीणि सार्दै च द्वे इति, तथा तदेवानामायुः क्रमेणार्द्धतृतीयानि पल्योपमानि द्वे असुरपषदः साई चेति देवीनां तु सार्द्धमेकं तद? चेति, एवं बलेरपि नवरं देवप्रमाणं तदेव चतुश्चतुःसहस्रहीनं, देवीमानं तु शतेन | सू१७१ ॥२०॥ शतेनाधिकमिति, आयुर्मानमपि तदेव नवरं पल्योपमाधिकमिति, एवमच्युतान्तानामिन्द्राणां प्रत्येकं तिस्रः पर्षदो भवन्ति, M|| नामतो देवादिप्रमाणतः स्थितिमानतश्च कचित्किश्चिद्भेदेन भेदवत्यस्ताश्च जीवाभिगमादयसेया इति ॥ तृतीयशते दशमः || ॥३-१ ॥ समाप्तं च तृतीयशतम् ॥३॥ श्रीपश्चमाङ्गस्य शतं तृतीय, व्याख्यातमाश्रित्य पुराणवृत्तिम् । शक्तोऽपि गन्तुं भजते हि यानं, पान्थः सुखार्थे किमु ट्र यो न शक्तः ॥१॥ **KXKXKXNXKXLAXXXXXXXXXXKNKKXX इति श्रीभगवतीसूत्रवृत्तौ श्रीमदभयदेवाचार्यांयायां समाप्तं तृतीयं शतकम् ॥२०॥ अत्र तृतीय-शतके दशम-उद्देशकः समाप्त: तत् समाप्ते तृतीयं शतकं अपि समाप्तं ~ 409~ Page #411 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१७२] गाथा दीप अनुक्रम [२०७ -२०९] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [४], वर्ग [-], अंतर-शतक [-], उद्देशक [१४], मूलं [ १७२] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः ॥ अथ चतुर्थशतकम् ॥ 810104 तृतीयशते प्रायेण देवाधिकार उक्तोऽतस्तदधिकारवदेव चतुर्थ शतं, तस्य पुनरुद्देशकार्याधिकारसग्रहाय गाथाचत्तारि विमाणेहिं चत्तारि यहोंति रायहाणीहिं । नेरइए लेस्साहि य दस उद्देसा चउत्थसए ॥ १ ॥ रायमिहे नगरे जाब एवं वयासी-ईसाणस्स णं भंते । देविंदस्स देवरण्णो कति लोगपाला पण्णत्ता ?, गोयमा ! चत्तारि लोगपाला पण्णत्ता, तंजा-सोमे जमे बेसमणे वरुणे। एएसि णं भंते! लोगपालाणं कति विमाणा पण्णत्ता ?, गोयमा ! चत्तारि विमाणा पण्णत्ता, तंजहा-सुमणे सव्वओभद्दे वग्गू सुवग्गू । कहि णं भंते! | ईसाणस्स देविंदस्स देवरन्नो सोमस्स महारत्नो सुमणो नाम महाविमाणे पण्णत्ते ?, गोयमा ! जंबूदीवे २ मंद| रस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए जाव ईसाणे णामं कप्पे पण्णत्ते, तत्थ णं जाव पंचवडेंसया पण्णत्ता, तंजहा- अंकवडेंसए फलिहवर्डिसए रपणवडेंसए जायरूववडिसए मज्झे य तत्थ ईसाणवडेंसए, तस्स णं ईसाणवडेंसयस्स महाविमाणस्स पुरच्छिमेणं तिरियमसंखेजाई जोयणसहस्साई वीतिवतित्ता एत्थ र्ण | ईसाणस्स ३ सोमरस २ सुमणे नामं महाविमाणे पण्णत्ते अद्धतेरसजोयण जहा सकस्स वत्तब्वया ततिय|सए तहा ईसाणरसवि जाव अचणिया समता । चउण्हवि लोगपालाणं विमाणे २ उद्देसओ, चउसु विमासु चत्तारि उद्देसा अपरिसेसा, नवरं ठितिए नाणतं- 'आदिदुय तिभागूणा पलिया १ घणयस्स होंति दो Education intemation अथ चतुर्थ शतके १-४ उद्देशका: आरब्धाः For Par Lise Only अथ चतुर्थ शतकं आरभ्यते ~ 410~ me! Page #412 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [४], वर्ग [-], अंतर्-शतक [-], उद्देशक [१-४], मूलं [१७२] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१७२] ४ शतके गाथा व्याख्या- घेव । दो सतिभागा वरुणे पलियमहावञ्चदेवाणं ॥ १॥ (सूत्रं १७२ ) चउत्थे सए पढमविइयतइयचउत्था प्रज्ञप्तिमा ४ उद्देसा समत्ता ॥४-४॥ का उद्देश ४ अभयदेवीया वृत्तिा & चत्तारीत्यादि व्यक्तार्था 'अञ्चणिय'त्ति सिद्धायतने जिनप्रतिमाद्यर्चनमभिनवोत्पन्नस्य सोमाख्यलोकपालस्येति ॥ ४ ईशानलोक चतुर्थशते चत्वारः॥४-४॥ | पालानां ॥२०॥ विमानराज धान्यः रायहाणिसुबि चत्तारि उद्देसा भाणियव्वा जाव एवमाहिडीए जाव वरुणे महाराया ॥ (सूत्रं १७३)॥ चउत्थे सए पंचमछट्ठसत्तमट्ठमा उद्देसा समत्ता ॥४-८॥ १७३ __ 'रायहाणीसु चत्तारि उद्देसया भाणियवा' ते चैवम्-'कहिं णं भंते ! ईसाणस्स देविंदस्स देवरन्नो सोमस्स महारो | सोमानामं रायहाणी पण्णता ?, गोयमा ! सुमणस्स महाविमाणस्स अहे सपक्खि' इत्यादिपूर्वोक्कानुसारेण जीवाभिगमोक्तविजयराजधानीवर्णकानुसारेण चैकैक उद्देशकोऽध्येतव्य इति, नन्वेता राजधान्यः किल सोमादीनां शक्रस्पेशानस्य च सम्बन्धिनां लोकपालानां प्रत्येकं चतन एकादशे कुण्डलवराभिधाने द्वीपे दीपसागरमज्ञस्यां श्रूयन्ते, उक्तं हि | तत्सबहिण्याम्-"कुंडलनगरस अभितरपासे होंति रायहाणीओ । सोलस उत्तरपासे सोलस पुणदक्खिणे पासे ॥१॥ ॥२०३॥ १ कुण्डलनगस्याभ्यन्तरपाई राजधान्यो भवन्ति । षोडश उत्तरपाई षोडश पुनर्दक्षिणे पावें ॥१॥ दीप अनुक्रम [२०७-२०९]] अत्र चतुर्थ-शतके १-४ उद्देशका: समाप्ता: अथ चर्तुथ-शतके ५-८ उद्देशका: आरभ्यते ~ 411~ Page #413 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [४], वर्ग [-], अंतर्-शतक [-], उद्देशक [५-८], मूलं [१७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१७३] दीप अनुक्रम [२१०] 5555ESS जा उत्तरेण सोलस ताओ ईसाणलोगपालाणं । सकरस लोगपालाण दक्खिणे सोलस हवंति ॥२॥" एताश्च सोमप्रभय- 118 मप्रभवैश्रमणप्रभवरुणप्रभाभिधानानां पर्वताना प्रत्येकं चतसृषु दिक्षु भवन्ति, तत्र वैश्रमणनगरीरादी कृत्वाऽभिहितम्| "मझे होइ चउण्हं वेसमणपभो नगुत्तमो सेलो । रइकरयपबयसमो उबेहुच्चत्तविक्खंभे ॥३॥ तस्स य नगुत्तमरस उ चउ हिसिं होंति रायहाणीओ । जंबूद्दीवसमाओ विक्खंभायामओ ताओ॥४॥ पुवेण अयलभद्दा समकसा रायहाणि दाहिडाणओ । अवरेण ऊ कुबेरा धणप्पभा उत्तरे पासे ॥ ५॥ एएणेव कमेणं वरुणस्सवि होति अवरपासंमि । वरुणप्पभसेल स्सवि चउहिर्सि रायहाणीओ॥६॥ पुषेण होइ वरुणा वरुणपभा दक्षिणे दिसीभाए । अवरेण होइ कुमुया उत्तरओ। पुंडरगिणीया ॥७॥ एएणेव कमेणं सोमस्सवि होति अवरपासंमि । सोमप्पभसेलस्सवि चउद्दिसिं रायहाणीओ ॥८॥ १-या उत्तरस्यां षोडश ता ईशानलोकपालाना शक्रस्य लोकपालानां दक्षिणस्मिन् पार्थे पोडश भवन्ति ॥ २॥ चतुर्णी मध्ये ४ वैश्रमणप्रभो नगोतमः शैलो भवति । उद्वेधोच्चत्वविष्कम्भे रतिकरकपर्वतसमः ॥ ३॥ तस्य च नगोत्तमसैव चतसृषु दिक्षु राजधान्यो भवन्ति जम्बूद्वीपसमास्ता विष्कम्भायामतः ॥ ४॥ पूर्वस्यामचलभद्रा समुत्कर्षा दक्षिणस्यां राजधानी । अपरस्यां तु कुबेरा उत्तरपार्श्वे धनप्रभा | ॥ ५॥ एतेनैव क्रमेण वरुणस्यापि भवन्त्यपरपार्थे । वरुणप्रभशैलस्वापि चतसृषु दिक्षु राजधान्यः ॥ ६ ॥ पूर्वस्यां भवति वरुणा दक्षिणदिभागे वरुणप्रभा । अपरस्यां भवति कुमुदा उत्तरतः पुण्डरीकिणी च ॥ ७॥ एतेनैव क्रमेण सोमस्यापि भवन्त्यपरषाधे । सोमप्रभशैलस्यापि चतसृषु दिक्षु राजधान्यः ॥ ८॥ CARERASACARE ~ 412~ Page #414 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [४], वर्ग [-], अंतर्-शतक [-], उद्देशक [५-८], मूलं [१७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१७३] व्याख्या-5 पुत्रेण होइ सोमा सोमप्पभ दक्खिणे दिसीभाए । सिवपागारा अवरेण होइ नलियाण(य) उत्तरओ ॥९॥ एएणेव कमेणं प्रज्ञप्तिः अंतकरस्सवि य होति अवरेणं । समवित्तिप्पभसेलस्स चउद्दिसिं रायहाणीओ ॥१०॥ पुत्रेण ऊ विसाला अतिषिसाला उ अभयदेवी दाहिणे पासे । सेजप्पभाऽवरेणं अमुयापुण उत्तरे पासे ॥११॥" इति, इह च अन्धे सौधर्मावतंसकादीशानावतंसकाच्चासङ्ख्यया यावृत्तिः१ योजनकोटीय॑तिक्रम्य प्रत्येक पूर्वादिदिक्षु स्थितानि यानि सन्ध्याप्रभादीनि सुमनप्रभृतीनि च विमानानि तेषामधोऽसङ्ख्याता ॥२०४॥ नियोजनकोटीरवगाह्य प्रत्येकमेकैका नगयुक्ता ततः कथं न विरोधः इति ?, अत्रोच्यते, अन्यास्ता नगर्यो याः कुण्डलेऽभि-| धीयन्ते एताश्चान्या इति, यथा शकेशानायमहिषीणां नन्दीश्वरद्वीपे कुण्डलद्वीपे चेति ॥ चतुर्थशतेऽष्टमः ॥४-८॥ ४ शतके उद्देशः ९ निश्चयेनना रकोत्पादः दीप अनुक्रम [२१०] अनन्तरं देववक्तव्यतोक्ताऽथ वैक्रियशरीरसाधान्नारकवक्तव्यताप्रतिबद्धो नवमोद्देशक उच्यते, तत्रेदमादिसूत्रम्नेरइए णं भंते ! नेरतिएम उववजह अनेरहए नेरइएसु उववजह पन्नवणाए लेस्सापए ततिओ उद्देसओ भाणियच्यो जाव नाणाई (सूत्रं १७४) चउत्थसए नवमो उद्देसो समत्तो ॥४-९॥ 'नेरइए णमित्यादि, 'लेस्सापए'त्ति सप्तदशपदे 'तइओ उद्देसओ भाणियव्वोत्ति कचिद् द्वितीय इति दृश्यते स १ पूर्वस्यां भवति सोमा सोमप्रभा दक्षिणदिग्भागे । अपरस्पां शिवप्राकारा उत्तरस्यां भवति नलिना च ॥९॥ एतेनैव क्रमेण | यमस्यापि चापरस्पो भवन्ति । समवृत्तिप्रभशैलस्य चतसृषु दिक्षु राजधान्यः ॥ १० ॥ पूर्वस्यां तु विशाला दक्षिणपाई खतिविशाला । अपरस्यां शय्याप्रभा उत्तरे पार्श्वेऽमूका ॥११॥ ।।२०४॥ अत्र चतुर्थ-शतके ५-८ उद्देशका: समाप्ता: अथ चर्तुथ-शतके नवम-उद्देशक: आरभ्यते ~ 413~ Page #415 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [४], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [१७४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१७४] चापपाठ इति, स चैवम्-'गोयमा ! नेरइए नेरइपसु उववज्जइ नो अणेरइए नेरइएसु उवषजई' इत्यादि, अयं चास्यार्थःXII नैरयिको नैरयिकेषत्पद्यते न पुनरनैरयिका, कथं पुनरेतत् ?, उच्यते, यस्मानारकादिभवोपग्राहकमायुरेवातो नारकाद्यायु: प्रथमसमयसंवेदनकाल एव नारकादिव्यपदेशो भवति ऋजुसूत्रनयदर्शनेन, यत उक्तं नवविद्भिजुसूत्रस्वरूपनिरूपणं है कुर्वद्भिः-"पलाल न दहत्यग्निर्भिद्यते न घटः क्वचित् । न शून्यानिर्गमोऽस्तीह, न च शून्यं प्रविश्यते ॥१॥ नारकव्यतिरि-5 कञ्च, नरके नोपपद्यते । नरकान्नारकश्चास्य, न कश्चिद्विप्रमुच्यते ॥२॥" इत्यादीनि, 'जाव नाणाई'ति, अयमुदेशको ज्ञानाधिकारावसानोऽध्येतव्यः, स चायम्-'कण्हलेरसे णं भंते ! जीवे कयरेसु णाणेसु होज्जा!, गोयमा ! दोसुवा तिसु । वा चउसु वा णाणेसु होजा, दोसु होजमाणे आभिणिवोहियमुयणाणेसु होजा' इत्यादि । चतुर्थशते नवमः ॥४-९॥ लेश्याधिकारात्तद्वत एव दशमोद्देशकस्येदमादिसूत्रम्से नूर्ण भंते ! कण्हलेस्सा नीललेस्सं पप्प तारुवत्ताए तावण्णत्ताए एवं चउत्थो उद्देसओ पनवणाए चेष | लेस्सापदे नेयब्बोजाब-परिणामवण्णरसगंधसुद्धअपसत्यसंकिलिङ्कण्हा। गतिपरिणामपदेसोगाहवग्गणाठाण मप्पबहुं ॥१॥सेवं भंते!२त्ति ॥(मूत्रं १७५) चउत्थसए दसमो उद्देसी समत्तो॥४-१०॥ चउत्थं सर्व समतं ॥४॥ 12 'सेनूण'मित्यादि. 'तारूवत्ताए'त्ति तद्वपतया-नीललेश्यास्वभावेन, एतदेव व्यनक्ति-तावपणत्ताए'त्ति तस्या इव-18 नीललेश्याया इव वर्णों वस्याः सा तद्वी तद्भावस्तत्ता तया तद्वर्णतया, 'एवं चउत्थो उद्देसओ' इत्यादिवचनादेवं द्रष्ट CASEARSA दीप अनुक्रम [२११] Domo अत्र चतुर्थ-शतके नवम-उद्देशक: समाप्त: अथ चर्तुथ-शतके दशम-उद्देशक: आरभ्यते ~414~ Page #416 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [४], वर्ग [-], अंतर्-शतक -1, उद्देशक [१०], मूलं [१७५] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१७५]] गाथा व्याख्या-1व्यम्-'तागंधत्ताए तारसत्ताए ताफासत्ताए भुजोर परिणमति,हता गोयमा!कण्हलेसा नीललेसं पप्प तारूवत्ताए ५ भुज्जो शतके प्रज्ञप्तिः ४२ परिणमति' अयमस्य भावार्थः-यदा कृष्णलेश्यापरिणतो जीवो नीललेश्यायोग्यानि द्रव्याणि गृहीत्वा कालं करोति तदा ८ उद्देशः१० अभयदेवी- नीललेझ्यापरिणत उत्पद्यते 'जल्लेसाई दवाई परियाइत्ता कालं करेइ तल्लेसे उबवजईत्ति वचनात्, अतः कारणमेव कार्य | शालेश्यानाम या वृत्तिः१|| | भवति, 'कण्हलेसा नीललेसं पप्पे'त्यादि तु कृष्णनीललेश्ययोर्भेदपरमुपचारादुक्तमिति, 'से केणछेणं भंते! एवं बुच्चइ किण्ह लन्योऽन्यप॥२० रिणाम लेसा नीललेसं पप्प तारूवत्ताए ५ भुजो २ परिणमइ ?, गोयमा ! से जहाणामए-खीरे दसि पप्प [ तक्रमित्यर्थः] सुद्धे ॥ सू१७५ वा वत्थे राग पप्प तारूवत्ताए भुजो २ परिणमइ, से एएणडेणं गोयमा एवं बुच्चइ-कण्हलेसा' इत्यादि, एतेनैवाभिलापेन नीललेश्या कापोती कापोती तैजसी तैजसी पद्मा पद्मा शुक्लां प्राप्य तद्पत्वादिना परिणमतीति वाच्यं, अथ कियहूरमय| मुद्देशको वाच्यः? इत्याह-'जावें'त्यादि परिणाम त्यादिद्वारगाथोक्तद्वारपरिसमाप्तिं यावदित्यर्थः, तत्र परिणामो दर्शित एव, | तथा वन्न'त्ति कृष्णादिलेश्यानांवों वाच्यः, स चैवम्-'कण्हलेसाणंभंते! केरिसिया वन्नेणं पण्णते?" त्यादि, उत्तरं तु कृष्णलेश्या कृष्णा जीमूतादिवत् नीललेश्या नीला भृङ्गादिवत् कापोती कापोतवर्णा खदिरसारादिवत् तैजसी लोहिता शश-|| करकादिवत् पद्मा पीता चम्पकादिवत् शुक्ला २ शङ्खादिवदिति, तथा 'रस'त्ति रसस्तासां वाच्यः, तत्र कृष्णा तिक्तरसा [निम्बादिवत् नीला कटुकरसा नागरवत् कापोती कषायरसा अपक्कबदरवत् तेजोलेश्या अम्लमधुरा पक्काबादि फलवत् पालेश्या कटुककषायमधुररसा चन्द्रप्रभासुरादिवत् शुक्ललेश्या मधुररसा गुडादिवत्, 'गंध'त्ति लेश्यानां गन्धो वाच्या, | तत्राद्यास्तिस्रो दुरभिगन्धाः अन्त्यास्तु तदितराः 'सुद्ध'त्ति अन्त्याः शुद्धा आद्यास्त्वितराः 'अप्पसस्थति आधा अप्रशस्ता ACCASCANNOCONCR569व दीप अनुक्रम ॥२०५॥ [२१२ २१४] | लेश्याया: परिणामस्य वर्णनं ~ 415~ Page #417 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१७५] गाथा दीप अनुक्रम [२१२ २१४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [४], वर्ग [-] अंतर् शतक [-1, उद्देशक [१०], मूलं [१७५] मुनि दीपरत्नसागरेण संकलित अन्त्यास्तु प्रशस्ताः 'संकिलिङ'त्ति आद्याः सङ्किष्टा अन्त्यास्त्वितराः 'उण्ड' त्ति अन्त्या उष्णाः स्निग्धाश्च आद्यास्तु शीता रूक्षाच 'गति'त्ति आद्या दुर्गतिहेतवोऽन्त्यास्तु सुगतिहेतवः 'परिणाम'त्ति लेश्यानां कतिविधः परिणामः ? इति वाच्यं, तत्रासौ जघन्यमध्यमोत्कृष्टभेदात्रिधा उत्पातादिभेदाद्वा त्रिधेति 'पएस' ति आसां प्रदेशा वाच्यास्तत्र प्रत्येकमनन्तप्रदेशिका एता इति 'ओगाहृत्ति अवगाहना आसां वाच्या तत्रैता असङ्ख्यातप्रदेशावगाढा: 'वग्गण'ति वर्गणा आसां वाच्याः, तत्र वर्गणाः कृष्णलेश्यादियोग्यद्रव्यवर्गणाः, ताश्चानन्ता औदारिकादिवर्गणावत्, 'ठाण'त्ति तारतम्येन विचित्राध्यवसायनिबन्धनानि कृष्णादिद्रव्यवृन्दानि तानि चासयेयानि अध्यवसायस्थाना नाम सङ्ख्यातत्वादिति, 'अप्पयहुं' ति | लेश्यास्थानानामल्पबहुत्वं वाच्यं तच्चैवम्- 'एएसि णं भंते ! कण्हलेसाठाणाणं जाब सुक्कलेसाठाणाण य जहनगाणं दवडयाए ३ कयरेरहिंतो अप्पा वा ४ १, गोयमा ! सवत्थोवा जहन्नगा काउलेस्साठाणा दवद्वयाए जहन्नगा नीललेस्साठाणा दबट्टयाए असंखेज्जगुणा जहन्नगा कण्हलेसाठाणा दवडयाए असंखेज्जगुणा जहन्नगा तेउलेसाठाणा दवडयाए असंखेजगुणा जहन्नगा पम्हलेसाठाणा दबट्टयाए असंखेज्जगुणा जहन्नगा सुकलेस्साठाणा दबडयाए असंखेज्जगुणा' इत्यादीनि ॥ चतुर्थशते दशमः ॥ ४१० ॥ चतुर्थ शतं समाप्तम् ॥ ४ ॥ स्वतः सुबोधेऽपि शते तुरीये, व्याख्या मया काचिदियं | विन्धा । दुग्धे सदा स्वादुतमे स्वभावात्, क्षेपो न युक्तः किमु शर्करायाः १ ॥ १ ॥ Education Internationa आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः SAN ।। इति श्रीमव्याख्याप्रज्ञप्तौ श्रीमदभयदेवाचार्ययवृत्ती चतुर्थ शतकं समाप्तम् ॥ अत्र चतुर्थ शतके दशम उद्देशकः समाप्तः लेश्याया: परिणामस्य वर्णनं For Pasta Use Only तत् समाप्ते चतुर्थ शतकं अपि समाप्तं ~ 416~ Page #418 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [१७६] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१७६] व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२०६॥ गाथा ॥ अथ पञ्चमं शतकम् ॥ ४ शतक उद्देशः१ चतुर्थशतान्ते लेश्या उक्ताः, पञ्चमशते तु पायो लेश्यावन्तो निरूप्यन्ते इत्येवंसम्बन्धस्यास्योद्देशकसनहाय गाथेयम्- पूर्वोत्तराद्या चंपरवि १ अनिल २ गंठिय ३ सद्दे ४ छउमायु ५-६ एयण ७ णियंठे ८ । रायगिहं ९ चंपाचंदिमा १० य सु सूर्यनमा दस पंचमंमि सए ॥१॥ तेणं कालेणं २ चंपानाम नगरी होत्था, वन्नओ, तीसे णं चंपाए नगरीएपुण्णभद्दे । १७६ नामे चेहए होत्था वण्णओ, सामी समोसढे जाव परिसा पडिगया। तेणं कालेणं २ समणस्स भगवओ महावीरस्स जेडे अंतेवासी इंदभूतीणामं अणगारे गोयमगोत्तेणं जाष एवं वदासी-जंबूदीवे भंते ! दीवेद सूरिया उदीणपादीणमुग्गच्छ पादीणदाहिणमागच्छंति, पादीणदाहिणमुग्गच्छ दाहिणपडीणमागच्छंति, दाहिणपडीणमुग्गच्छ पडीणउदीणमागच्छंति पदीणउदीणं उग्गच्छ उदीचिपादीणमागच्छति ?, हता! गोयमा ! जंबूडीवे गंदीचे सूरिया उद्दीचिपाईणमुग्गच्छ जाव उदीचिपाईणमागच्छति ॥ (सूत्रं १७६)॥ 'चंपत्यादि, तत्र चम्पायां रविविषयप्रश्ननिर्णयार्थः प्रथम उद्देशकः१ अनिल सि वायुविषयप्रश्ननिर्णयार्थो द्वितीयः २ | 'गठिय'त्ति जालग्रन्थिकाज्ञातज्ञापनीयार्थनिर्णयपरस्तृतीयः ३ 'सद्देत्ति शब्दविषयप्रश्ननिर्णयार्थश्चतुर्थः ४ 'छउम'त्ति ॥२०६॥ | छद्मस्थवक्तव्यतार्थः पञ्चमः ५'आउ'त्ति आयुषोऽल्पत्वादिप्रतिपादनार्थः षष्ठः ६'एयण'त्ति पुद्गलानामेजनायर्थप्रतिपादकः सप्तमः ७ 'नियंठे'त्ति निर्मन्धीपुत्राभिधानानगारविहितवस्तुविचारसारोऽष्टमः ८'रायगिहंति राजगृहनगरविचारणपरो दीप अनुक्रम [२१५-२१६] mer SAREauratonintenational अथ पंचमं शतकं आरभ्यते अत्र पंचम-शतके प्रथम-उद्देशक: आरब्ध: ~ 417~ Page #419 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग -], अंतर्-शतक [-], उद्देशक [१], मूलं [१७६] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१७६] गाथा नवमः ९ 'चंपाचंदिमा यत्ति चम्पायां नगर्यो च चन्द्रमसो वक्तव्यतार्थो दशमः १०॥ तत्र प्रथमोद्देशके किश्चिलिख्यतेहै 'सूरिय'त्ति द्वौ सूर्यो, जम्बूद्वीपे द्वयोरेव भावात् 'उदीणपाईणं'ति उदगेव उदीचीनं प्रागेव प्राचीन उदीचीनं च। मतदुदीच्या आसन्नत्वात् प्राचीनं च तत्वाच्या प्रत्यासन्नत्वाद् उदीचीनप्राचीन-दिगन्तरं क्षेत्रदिगपेक्षया पूर्वोत्तरदिगि त्यर्थः 'जग्गच्छत्ति उद्गत्य क्रमेण तत्रोद्गमनं कृत्वेत्यर्थः 'पाईणदाहिणं'ति प्राचीनदक्षिणं दिगन्तरं पूर्वदक्षिणमित्यर्थः & 'आगच्छति'त्ति आगच्छतः क्रमेणैवास्तं यात इत्यर्थः, इह चोद्गमनमस्तमयं च द्रष्टलोकविवक्षयाऽवसेयं, तथाहि-येषाममाश्यौ सन्तौ दृश्यौ तौ स्यातां ते तयोरुगमनं व्यवहरन्ति येषां तु दृश्यो सन्तावश्यौ तस्ते तयोरस्तमय व्यवहरन्तीत्य-15 नियतावुदयास्तमयौ, आह च-"जह २ समए २ पुरओ संचरइ भक्खरोगयणे । तह तह इओवि नियमा जायइ रयणीय भावस्थो ॥१॥ एवं च सइ नराणं उदयत्थमणाई होतऽनिययाई । सइ देसभेत् कस्सइ किंची ववदिस्सए नियमा ॥२॥ सइ काचेव य निदिहो भद्दमुहुत्तो कमेण सबेसि । केसिंचीदाणिपि य विसयपमाणे रवी जेसिं ॥३॥" इत्यादि, अनेन च सूत्रेण सूर्यस्य चतसृषु दिक्षु गतिरुक्का, ततश्च ये मन्यन्ते सूर्यः पश्चिमसमुद्रं प्रविश्य पातालेन गत्वा पुनः पूर्वसमुद्रमुदेतीत्यादि तन्मतं निषिद्धमिति ॥ इह च सूर्यस्य सर्वतो गमनेऽपि प्रतिनियतत्वात्तत्प्रकाशस्य रात्रिदिवसविभागोऽस्तीतितं क्षेत्रभेदेन दर्शयन्नाह १ यथा यथा समये समये गगने भास्करः पुरतः संचरति तथा तथेतोऽपि नियमाद्रात्रिीयत इति भावार्थः ॥ १॥ एवं च सति XII नराणामुदयास्तमयनावनियती भवतः । सति देशभेदे कस्यचित्किञ्चिद्वयपदिश्यते नियमात् ॥ २॥ समयेव सर्वेषां कमेण भद्रमों निर्दिष्ट इति । केषाञ्चिदिदानीमपि च स येषां रविविषयममाणे ॥ ३॥ . CAMERAGAR दीप अनुक्रम [२१५-२१६] ~418~ Page #420 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१७७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१७७]] सू १७७ दीप व्याख्या- जयाणं भंते ! जंबूद्दीवे २ दाहिणढे दिवसे भवति तदाणं उत्तरहे दिवसे भवति जदा णं उत्तरहेवि दिवसे ५ शतके प्रज्ञप्तिः भवति तदा णं जंबूद्दीवे २ मंदरस्स पब्वयस्स पुरच्छिमपचत्यिमेणं राती भवति ?, हंता गोयमा ! जया णं उद्देशः १ अभयदेवी | जनहीवे २ दाहिणद्देवि दिवसे जाव राती भवति ।जदाणं भंते! जंबू० मंदरस्त पव्वयस्स पुरछिमेणं दिवसे या वृत्तिः ला भवति तदा णं पञ्चत्थिमेणवि दिवसे भवति जया णं पञ्चत्यिमेणं दिवसे भवति तदा णं जंबूद्दीवे २ मंदरस्स| SIDHANA ॥२०७॥ |पश्चयस्स उत्तरदाहिणणं राती भवति ?, हंता गोयमा! जदा णं जंबू० मंदरपुरच्छिमेणं दिवसे जाव राती रात्रिमानं भवति, जदा गंभंते ! जंबूहीवे २ दाहिणड्डे उक्कोसए अट्ठारसमुहत्ते दिवसे भवति तदाणं उत्तरहृवि उक्कोसए अट्ठारसमुहत्ते दिवसे भवति जदाणं उत्तरद्धे उकोसए अट्ठारसमुहत्ते दिवसे भवति तदा णं जंबूरीवे २ मंद*|| रस्स पुरच्छिमपचत्थिमेणं जहनिया दुवालसमुहत्ता राती भवति ?, हंता गोयमा! जदा णं जंबू० जाव | |दुवालसमुहुत्ता राती भवति । जदा जंबू० मंदरस्स पुरच्छिमेणं उकोसए अट्ठारस जाव तदा णं जंबूदीये २] पचत्थिमेणवि उको अट्ठारसमुहुत्ते दिवसे भवति जया णं पचत्थिमेणं उक्कोसए अट्ठारसमुहुत्ते दिवसे | भवति तदाणं भंते ! जंबूहीवे २ उत्तर० दुवालसमुहत्ता जाव राती भवति', हंता गोयमा! जाव भवति। |जया णं भंते ! जंबू दाहिणढे अट्ठारसमुहुत्ताणतरे दिवसे भवति तदा णं उत्तरे अट्ठारसमुहुत्ताणतरे दिवसे | २०७॥ ॥ भवति जदा णं उत्तरे अट्ठारसमुहत्ताणंतरे दिवसे भवति तदा णं जंबू० मंदरस्स पब्वयस्स पुरच्छिमपच-|| थिमेणं सातिरेगा इवालस महत्ता राती भवति .हंता गोयमा ! जदाणं जंबूजाच राती भवति । जदा णं |६| अनुक्रम [२१७] जम्बुद्विपे दिवस-रात्री-परिमानं ~419~ Page #421 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१७७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१७७]] भंते ! जंबूहीवे २ पुरच्छिमेणं अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं पञ्चस्थिमेणं अट्ठारसमुहुत्ताणतरे दिवसे भवति जदाणं पञ्चस्थिमेणं अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं जंबू०२ मंदरस्स पब्वयस्स दाहिताणणं साइरेगा दुबालसमुहुत्ता राती भवति?, हंता गोयमा! जाव भवति ।। एवं एतेणं कमेणं ओसारेयवं सत्तरसमुहुत्ते दिवसे तेरसमुहुत्ता राती भवति सत्तरसमुहुत्ताणतरे दिवसे सातिरेगा तेरसमुहुत्ता राती सोलसमुहुत्ते दिवसे चोदसमुहत्ता राई सोलसमुहुत्ताणतरे दिवसे सातिरेगचोदसमुहत्ता रांती पन्नरसमुहुत्ते दिवसे पन्नरसमुहुत्ता राती भवति पन्नरसमुहुत्ताणतरे दिवसे सातिरेगा पन्नरसमुहुत्ता राती चोएस-8 मुहुत्ते दिवसे सोलसमुहुत्ता राती चोइसमुहुत्ताणतरे दिवसे सातिरेगा सोलसमुहुत्ता राती तेरसमुहुत्ते दिवसे सत्तरसमुहत्ता राती तेरसमुहुत्ताणतरे दिवसे सातिरेगा सत्तरसमुहुत्ताराती। जया णं जंबू दाहिणले जहण्णए दुवालसमुहुत्ते दिवसे भवति तया णं उत्तरहृषि, जया णं उत्तरडे तया णं जंबूरीव २ मंदरस्स पब्वयस्स पुरच्छिमेणं उक्कोसिया अहारसमुहुत्ता राती भवति , हंता गोयमा! एवं चेव उच्चारेयव्वं । जाव राई भवति । जया णं भंते ! जंबू० मंदरस्स पब्वयस्स पुरच्छिमेणं जहन्नए दुवालसमुहुत्ते दिवसे भवति | तया णं पञ्चत्यिमेणवि० तया णं जंबू० मंदरस्स उत्तरदाहिणणं उक्कोसिया अट्ठारसमुहत्ता राती भवति,8 नाहंता गोयमा ! जाव राती भवति ।। (सूत्रं १७७)॥. | 'जया ण'मित्यादि, इह सूर्यद्वयभावादेकदैव दिग्द्वये दिवस उक्तः, इह च यद्यपि दक्षिणार्डे तथोत्तरार्द्ध इत्युक्तं दीप अनुक्रम [२१७] *OSS555 जम्बुद्विपे दिवस-रात्री-परिमानं ~420~ Page #422 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१७७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१७७] दीप अनुक्रम [२१७] ब्याख्या- तथाऽपि दक्षिणभागे उत्तरभागे चेति बोद्धव्य, अर्द्धशब्दस्य भागमात्रार्थत्वात् , यतो यदि दक्षिणा उत्तरार्द्धं च समग्र2|५ शतके प्रज्ञप्तिः 1 एव दिवसः स्यात्तदा कथं पूर्वेणापरेण च रात्रिः स्यादिति वक्तुं युज्येत, अर्द्धद्वयग्रहणेन सर्वक्षेत्रस्य गृहीतत्वात् , इतश्च उद्देशः१ अभयदेवी & दक्षिणार्धादिशब्देन दक्षिणादिदिग्भागमात्रमेवाबसेयं न त्वर्द्ध, अतो यदाऽपि दक्षिणोत्तरयोः सर्वोत्कृष्टो दिवसो भवति । पूर्वपश्चिमोया वृत्तिः | तदाऽपि जम्बूद्वीपस्य दशभागत्रयप्रमाणमेव तापक्षेत्र तयोः प्रत्येक स्याद्, दशभागद्वयमानं च पूर्वपश्चिमयोः प्रत्येक रात्रि-II2 परवाना Mणार्धेषु दिन ॥२०८॥ क्षेत्र स्यात् , तथाहि-षष्ट्या मुहूः किल सूर्यो मण्डलं पूरयति, उत्कृष्टदिनं चाष्टादशभिर्मुहरुक्तं, अष्टादश च षष्टेर्दश- मा भागत्रितयरूपा भवन्ति, तथा यदाऽष्टादशमुहत्तों दिवसो भवति तदा रात्रिदशमुहतों भवति, द्वादश च षष्टेदेश-15 सू १७७ भागद्यरूपा भवन्तीति, तत्र च मेरु प्रति नव योजनसहस्राणि चत्वारि शतानि षडशीत्यधिकानि नव च दश भागा|| PM योजनस्वेत्येतत्सर्वोत्कृष्ट दिवसे दशभागत्रयरूपं तापक्षेत्रप्रमाणं भवति ९४८६. कथम् !, मन्दरपरिक्षेपस्य किश्चिन्यूनत्रयो || विंशत्युत्तरषट्शताधिकैकत्रिंशद्योजनसहस्रमानस्य ११६-२३ दशभिर्भागे हते यल्लब्धं ३१५२, तस्य विगुणितत्वे एतस्य भावादिति । सथा लवणसमुद्रं प्रति चतुर्नवतिर्योजनानां सहस्राणि अष्टौ शतान्यष्टषष्ठयधिकानि चत्वारश्च दशभागा योजन स्येत्येतदुत्कृष्टदिने तापक्षेत्रप्रमाणं भवति ९४८६८, कथम् !, जम्बूदीपपरिधेः किश्चिन्यूनाष्टाविंशत्युत्तरशतद्वयाधिकपो-||४|| ॥२०८॥ &||शसहस्रोपेतयोजनलक्षत्रयमानस्य २१६२२८ दशभिर्भागे हते यलब्धं तस्य त्रिगुणितत्वे एतस्य भावादिति । जघन्य रात्रिक्षेत्रप्रमाणं चाप्येवमेव, नवरं परिधेर्दशभागो द्विगुणः कार्यः, तत्राद्यं पडू योजनानां सहस्त्राणि त्रीणि शतानि चतुर्विशत्यधिकानि षट् च दशभागा योजनस्य ६३२४ द्वितीयं तु त्रिषष्टिः सहस्राणि हे पञ्चचत्वारिंशदधिक योजनानां जम्बुद्विपे दिवस-रात्री-परिमानं ~421~ Page #423 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१७७] दीप अनुक्रम [२१७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [५], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [ १७७] मुनि दीपरत्नसागरेण संकलित Jan Education आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः शते पट् च दशभागा योजनस्य ६३२४५०, सर्वलघी व दिवसे ताप क्षेत्रमनन्तरोकरात्रिक्षेत्रतुल्यं रात्रिक्षेत्रं त्वनन्तरोकता - पक्षेत्रतुल्यमिति, आयामतस्तु तापक्षेत्रं जम्बूद्वीपमध्ये पञ्चचत्वारिंशयोजनानां सहस्राणीति, लवणे च त्रयस्त्रिंशत्सहस्राणि त्रीणि शतानि त्रयस्त्रिंशदधिकानि त्रिभागश्च योजनस्य ३३३३३३, उभयमीलने त्वष्टसप्ततिः सहस्राणि त्रीणि शतानि त्रयस्त्रिंशदधिकानि योजनत्रिभागश्चेति ७८३१२३ । 'उक्कोसए अट्ठारसमुहते दिवसे भवह'त्ति इह किल सूर्यस्य चतुरशीत्यधिकं मण्डलशतं भवति, तत्र किल जम्बूद्वीपमध्ये पञ्चषष्टिर्मण्डलानि भवन्ति, एकोनविंशत्यधिकं च तेषां शतं लवणस मुद्रस्य मध्ये भवति, तत्र च सर्वाभ्यन्तरे मण्डले यदा वर्त्तते सूर्यस्तदाऽष्टादशमुहूर्त्तो दिवसो भवति, कथम् ?, यदा सर्ववाये मण्डले वर्त्ततेऽसौ तदा सर्वजघन्यो द्वादशमुहर्त्ता दिवसो भवति, ततश्च द्वितीयमण्डलादारभ्य प्रतिमण्डलं द्वाभ्यां मुहर्त्तेकषष्टिभागाभ्यां दिनस्य वृद्धी व्यशीत्यधिकशततमे मण्डले पड् मुहूर्त्ता वर्द्धन्त इत्येवमष्टादशमुत्तों दिवसो भवति, अत एव द्वादशमुहूर्त्ता रात्रिर्भवति, त्रिंशन्मुहूर्त्तत्यादहोरात्रस्य । 'अहारसमुहस्ताणंतरेति यदा सर्वाभ्यन्तरमण्डलानन्तरे मण्डले वर्त्तते सूर्यस्तदा मुहूत्तैकपष्टिभागद्वयहीनाष्टादशमुहूत दिवसो भवति, स चाष्टादशमुहूर्त्ताद्दिवसादनन्तरोऽष्टादशमुहूर्त्तानन्तरमिति व्यपदिष्टः, 'सातिरेगा दुवालसमुहुत्ता राहत्ति द्वाभ्यां मुहत्तषष्टिभागाभ्यामधिका द्वादशमुहूर्त्ता 'राई भवइति रात्रिप्रमाणं भवतीत्यर्थः यावता भागेन दिनं हीयते तावता रात्रिर्वर्द्धते, त्रिंशन्मुहूर्त्तत्वादहोरात्रस्येति ॥ 'एवं एएणं कमेणं' एवमित्युपसंहारे 'एतेन' अनन्तरोकेन 'जया णं भंते ! जंबूदीवे २ दाहिणट्टे' इत्यनेनेत्यर्थः, 'ओसा| रेयब्बति दिनमानं स्वीकार्य, तदेव दर्शयति- 'सत्तरसे' त्यादि, तत्र सर्वाभ्यन्तर मण्डलानन्तरमण्डलादारम्यैकत्रिंशतम जम्बुद्विपे दिवस-रात्री - परिमानं For Parts Only ~ 422 ~ nary.org Page #424 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१७७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१७७]] दीप अनुक्रम [२१७] व्याख्या- मण्डलार्डे यदा सूर्यस्तदा सप्तदशमुहूर्तो दिवसो भवति, पूर्वोक्तहानिक्रमेण त्रयोदशमुहूर्ता च रात्रिरिति । 'सत्तरस- ५ शतके प्रज्ञप्तिः मुहत्ताणतरे'त्ति मुहलेंकषष्टिभागद्वयहीनसप्तदशमुहर्तप्रमाणो दिवसः, अयं च द्वितीयादारभ्य द्वात्रिंशत्तममण्डला ||ा उद्दशः१ अभयदेवी-IMITaaraमामला भवति, पवमनन्तरत्वमन्यत्राप्यूज़, साइरेगतेरसमुहत्ताराइ'त्तिमुहूसेकपष्टिभागद्वयेन सातिरेकत्वम् , एवं सर्वत्र 'सोल- जम्बूद्रापश या वृत्तिः१] समुहत्ते दिवसे'त्ति द्वितीयादारभ्यैकषष्टितममण्डले पोडशमुहत्तों दिवसो भवति, पारसमुहत्ते दिवसे'त्ति द्विनवतितम-IALAM ॥२०९॥ मण्डलार्द्ध वर्तमाने सूर्य, चोद्दसमुहुत्ते दिवसे'त्ति द्वाविंशत्युत्तरशततमे मण्डले, 'तेरसमुहुत्ते दिवसे'त्ति सार्धद्विपश्चाशदु-18 त्तरशततमे मण्डले, 'बारसमुहुत्ते दिवसे'त्ति त्र्यशीत्यधिकशततमे मण्डले सर्वबाह्य इत्यर्थः ॥ कालाधिकारादिदमाह- १७८ जया णं भंते ! जंबू० दाहिणहे वासाणं पढमे समए पडिवजातया णं उत्तरहेवि वासाणं पढमे समए पडि- १७९ ४ वजह जया णं उत्तरहेवि वासाणं पढमे समए पडिवजह तया णं जंबूदीवे २ मंदरस्स पव्वयस्स पुरच्छिमपच|स्थिमेणं अर्णतरपुरक्खडसमयंसि वासाणं प० स०प०१,हंता गोयमा ! जया णं जंबू०२ दाहिणहे वासाणं| |प०स०पडिवजह तह चेव जाव पडिवजह । जयाणं भंते! जंबू० मंदरस्स० पुरच्छिमेणं वासाणं पढमे स०पडिवनइ तया णं पचत्थिमेणवि वासाणं पढमे समए पडिवजह, जया णं पञ्चस्थिमणवि वासाणं पढमे समए पडि-15 वजा तया णं जाव मंदरस्स पब्वयस्स उत्तरदाहिणेणं अणंतरपच्छाकडसमयंसि वासाणं प० स० पडिबन्ने || II ॥२०॥ भवति ?, हंता गोयमा! जया णं जंबू० मदरस्स पब्वयस्स पुरच्छिमेणं, एवं चेव उच्चारेयब्वं जाव पडिवन्ने | भवति ॥ एवं जहा समएणं अभिलावो भणिओवासार्ण तहा आवलियाएविरभाणियव्यो, आणापाणुणविsi 554456 SMEauratna जम्बुद्विपे दिवस-रात्री-परिमानं ~ 423~ Page #425 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१७८-१७९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१७८-१७९] +CCESCRC4A थोवेणवि४ लवेणवि ५ मुहुत्तेणवि ६ अहोरत्तेणविपक्खणवि ८मासेणवि९उऊणावि१०,एएसि सव्वेसिं जहा समयस्स अभिलावो तहा भाणियम्वो।जया णं भंते ! जंबू० दाहिणढे हेमंताणं पढमे समए पडिवजति जहेब वासाणं अभिलावोतहेव हेमंताणवि २०गिम्हाणवि ३० भाणियब्यो जाव उऊ, एवं एए तिन्निवि, एएसिं तीसं आलावगा भाणियब्वा। जया णं भंते! जंबू० मंदरस्स पब्वयस्स दाहिणड्डे पढ़मे अयणे पडिवजातया णं उत्तरहेवि पढमे अयणे पडिवइ, जहा समएणं अभिलायो तहेव अयणेणवि भाणियब्वोजाव अणंतरपच्छाकडसमयसि पढमे अयणे पडिवन्ने भवति,जहा अयणेणं अभिलावो तहा संवच्छरेणविभाणियब्यो, जुएणविवाससएणवि | ४वाससहस्सेणवि वाससयसहस्सेणवि पुष्वंगेणवि पुब्वेणवि तुड़ियंगेणवि तुडिएणवि, एवं पुब्वे २तुडिए २ अडडे २ अववे २ हङ्कए २ उप्पले २ पउमे २ नलिणे २ अच्छणिउरे २अउए २ णउए २ पउए २ चूलिया २ सीसपहेलिया २ पलिओवमेणवि सागरोवमेणवि भाणियब्वो। जयाणं भंते ! जंबूहीवे २ दाहिणहे पढमाओसप्पिणी|| पडिवजह तयाणं उत्तरदेवि पढमाओसप्पिणी पडिवजह, जयाणं उत्तरहेवि पडिवजह तदा जंबूहीये २ मंद-18 रस्स पब्वयस्स पुरच्छिमपञ्चत्थिमेणवि, वत्थि ओसप्पिणी नेवस्थि उस्सप्पिणी अवट्ठिए णं तस्थ काले पन्नते? समणाउसो!, हंता गोयमा ! तं चेव उचारेयव्वं जाव समणाउसो, जहा ओसप्पिणीए आलावओ भणिओ एवं उस्सपिणीएवि भाणियव्वो॥ (मृत्रं१७८) लवणेणं भंते ! समुद्दे सूरिया उदीचिपाईणमुग्गच्छ जच्चेव जंबु-18 हीवस्स वत्तव्यया भणिया सच्चेव सव्वा अपरिसेसिया लवणसमुहस्सवि भाणियब्बा, नवरं अभिलायो इमो KOCTORREGACAEMA दीप अनुक्रम [२१८-२१९]] जम्बुद्विपे दिवस-रात्री-परिमानं ~424~ Page #426 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१७८-१७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१७८-१७९] व्याख्या- पियो-जया णं भंते ! लवणे समुद्दे दाहिणहे दिवसे भवति तं चेव जाव तदा णं लवणे समुदे पुरछिम-15/५ शतके पचत्थिमेणं राई भवति, एएणं अभिलावेणं नेयव्वं । जदा णं भंते ! लवणसमुदे दाहिणढे पढमाओस्सप्पिणी दाउद्देशः १ अभयदेवी-18 या वृत्तिः । पडिवजह तंदा णं उत्तरडेवि पढमाओस्सप्पिणी पडिवजा, जदा णं उत्तरहे पढमाओसप्पिणी पडिवजह जम्बूद्वीपेशे तदाणं लषणसमुद्दे पुरच्छिमपचस्थिमेणं नेवत्थि ओसप्पिणी २ समणाउसो!?,हंतागोयमा ! जाव समणा- पचदिन॥२१०॥ उसो !॥धाईसंडे णं भंते ! दीवे सूरिया उदीचिपादीणमुग्गच्छ जहेव जंबूद्दीवस्स वसव्वया भणिया सच्चेव रात्रिप्रभृति प्रतिपत्तिः धायइसंडस्सवि भाणियब्वा, नवरं इमेणं अभिलावेणं सब्वे आलावगा भाणियब्बा । जया णं भंते ! धाय- II इसंडे दीवे दाहिणहे दिवसे भवति तदाणं उत्तरहेचि जया णं उत्तरहेवि तदाणं घायइसंडे दीवे मंदराणं पब्ब-131१७९ याणं पुरच्छिमपचत्धिमेणं राती भवति ?, हंता गोयमा ! एवं चेव जाव राती भवति । जदा णं भंते ! घायइसंडे दीचे मंदराणं पब्बयाणं पुरच्छिमेण दिवसे भवति तदाणं पचत्धिमेणवि, जदाणं पचत्धिमेणवि तदा गं धायहसंडे दीवे मंदराणं पब्बयाणं उत्तरेणं दाहिणणं रातीभवति ?, हंता गोयमा! जाव भवति, एवं एएणं ||3|| अभिलावेणं नेयध्वं जाव जया णं भंते ! दाहिणड्डे पढमाओस्स तयाणं उत्सरहे जया णं उत्तरहे तयाणं घाय. इसंडे दीवे मंदराणं पन्चपाणं पुरच्छिमपञ्चत्थिमेणं नत्थि ओस.जाव ? समणाउसो, हंता गोयमा ! जाव ॥ ॥२१॥ समणाउसो, जहा लवणसमुदस्स वत्तव्वया तहा कालोदस्सवि भाणियब्बा, नवरं कालोदस्स नामं भाणियव्वं । अम्भितरपुक्खरद्धेणं भंते ! सूरिया उदीचिपाईणमुग्गच्छ जहेव धायइसंडस्स वत्तञ्चया तहेव अम्भि SOCCESCORRECENCE दीप अनुक्रम [२१८-२१९]] लवणसमुद्रे-धायईसंडे-कालोदसमुद्रे-अभ्यंतरपुष्करार्धे दिवस-रात्री-परिमानं ~425~ Page #427 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१७८-१७९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: %AGRA प्रत सूत्रांक [१७८-१७९] तरपुक्खरद्धस्सवि भाणियव्वा नवरं अभिलावो जाव जाणेयव्यो जाव तया णं अम्भितरपुक्खरद्धे मंदराणं । पुरच्छिमपचत्थिमेणं नेवस्थि ओस नेवत्थि उस्सप्पिणी अवढिए णं तत्थ काले पन्नत्ते समणाउसो! सेवं 3/ भंते २॥ (सूत्रं १७९) ॥ पंचमसए पढमो उद्देसो समत्तो॥५-२॥ __ 'जया णं भंते ! जंबूद्दीवे २ दाहिणहे वासाणं पढमे समए पडिवजई' इत्यादि, 'वासाणं'ति चतुर्मासप्रमाणवर्षाकालस्य सम्बन्धी 'प्रथमः' आद्यः 'समय' क्षणः 'प्रतिपद्यते' संपद्यते भवतीत्यर्थः, अणतरपुरक्खडे समयंसित्ति अनन्तरो-नियंवधानो दक्षिणाद्धे वर्षाप्रथमतापेक्षया स चातीतोऽपि स्थादत आह-पुरस्कृतः-पुरोवती भविष्यन्नित्यर्थः, | समयः-प्रतीतः, ततः पदत्रयस्य कर्मधारयोऽतस्तत्र, 'अणंतरपच्छाकडसमयंसि'त्ति पूर्वापरविदेहवर्षाप्रथमसमयापेक्षया । योऽनन्तरपश्चात्कृतोऽतीतः समयस्तत्र दक्षिणोत्तरयोर्वर्षाकालप्रथमसमयो भवतीति ॥ एवं जहा समएण'मित्यादि, |आवलिकाऽभिलापश्चैवम्-'जया णं भंते ! जंबूद्दीवे २ दाहिणड्ढे वासाणं पढमा आवलिया पडिवज्जति तया णं उत्तरहृवि, जया णं उत्तरतु वासाणं पढमावलिया पडिवजति तया णं जंबूद्दीवे २ मंदरस्स पबयस्स पुरच्छिमपञ्चत्थिमेणं अणंतरपुरक्खडसमयसि वासाणं पढमा आवलिया पडिवजइ ?, हंता गोयमा !, इत्यादि । एवमानप्राणादिपदेष्वपि, आवलिकाद्यर्थः पुनरयम्-आवलिका-असलयातसमयात्मिका आनप्राणः-उच्छासनिःश्वासकालः स्तोका-सप्तप्राणप्रमाणः लवस्तु| सप्तस्तोकरूपः मुहूर्तः पुनर्लवसप्तसप्ततिप्रमाणः, ऋतुस्तु मासद्वयमानः, 'हेमंताण'ति शीतकालस्य 'गिम्हाण व'त्ति उष्णकालस्य 'पढमे अयणे'त्ति दक्षिणायनं श्रावणादित्वात्संवत्सरस्य 'जुएणवित्ति युगं-पश्चसंवत्सरमानं 'पुन्वंगेणवि' दीप अनुक्रम [२१८-२१९] लवणसमुद्रे-धायईसंडे-कालोदसमुद्रे-अभ्यंतरपुष्करार्धे दिवस-रात्री-परिमानं ~426~ Page #428 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१७८-१७९] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१७८-१७९] ५ शतके | दिग्विदिरद्वीपसमुदेषु वातवानप्रकार | सू१८० -- - व्याख्या- त्ति पूर्वाङ्गं चतुरशीतिवर्षलक्षाणां 'पुब्वेणवि'त्ति पूर्व पूर्वाङ्गमेव चतुरशीतिवर्षलक्षेण गुणितं, एवं चतुरशीतिवर्षलागुणित- प्रज्ञप्तिः मुत्तरोत्तरं स्थानं भवति, चतुर्नवत्यधिक चाङ्कशतमन्तिमे स्थाने भवतीति । 'पढमा ओसप्पिणि'त्ति अवसर्पयति अभयदेवी | भावानित्येवंशीलाऽवसप्पिणी तस्याः प्रथमो विभागः प्रथमावसर्पिणी 'उस्सप्पिणि'त्ति उत्सर्पयति भावानिस्येवंशीला या वृत्तिः१ उत्सप्पिणीति ॥ पञ्चमशते प्रथमः ॥५-१॥ ॥२१॥ & प्रथम उद्देशके दिक्षु दिवसादिविभाग उक्तः, द्वितीये तु तास्वेव वातं प्रतिपिपादयिषुतिभेदास्तावदभिधातुमाह रायगिहे नगरे जाव एवं वदासी-अस्थि णं भंते ! ईर्सि पुरेवाता पत्थावा. मंदावा महावा वायंति? हंता अस्थि, अत्थि णं भंते ! पुरच्छिमेणं हसिं पुरेवाया पत्थावाया मंदावाया महावाया वायंति ? हंता अस्थि । एवं पचत्थिमेणं दाहिणेणं उत्तरेणं उत्तरपुरच्छिमेणं पुरच्छिमदाहिणणं दाहिणपञ्चस्थिमेणं पच्छिमउत्तरेणं ॥ जया णं भंते ! पुरच्छिमेणं इसिं पुरेवाया पत्थावाया मंदावा. महावा. वायंति तया णं पचत्थिमेणवि ठाइसिं पुरेवाया जया णं पचस्थिमेणं इसिं पुरेवाया तया णं पुरच्छिमेणवि ?, हंता गोयमा! जया णं पुरच्छि| मेणं तया णं पञ्चस्थिमेणवि ईसिं जया र्ण पचत्थिमेणवि ईसिं तया णं पुरच्छिमेणवि ईसिं, एवं दिसासु विदिसासु ॥ अस्थि णं भंते ! दीविच्चया ईसिं ?, हंता अस्थि । अस्थि णं भंते । सामुद्दया ईसिं ?, हंता अस्थि । जया णं भंते ! दीविच्चया ईसिं तया णं सा सामुद्दयापि ईसिं जया णं सामुद्दया ईसिं तया गं दीविचयावि दीप अनुक्रम [२१८-२१९]] २१शा SARERatinintanasana अत्र पंचम-शतके प्रथम-उद्देशक: समाप्त: अथ पंचम-शतके द्वितीय-उद्देशक: आरभ्यते ~427~ Page #429 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१९८० ] दीप अनुक्रम [२२०] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति शतक [५], वर्ग [-] अंतर् शतक [-] उद्देशक [२] मूलं [१८०] मुनि दीपरत्नसागरेण संकलित Education i आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः ईसि ?, णो इण समट्ठे से केणणं भंते ! एवं वुबति जया णं दीविचपा ईसि णो णं तया सामुद्दया ईसिं जया णं सामुद्दया ईसि णो णं तया दीविचया ईसिं १, गोयमा तेसि णं वायाणं अन्नमन्नस्स विवथासेणं लवणे समुद्दे वेलं नातिकमइ से तेणद्वेणं जाव वाया वार्यति । अस्थि णं भंते । ईसिं पुरेवाया पत्थावाया मंदावाया महाषाया वायंति ?, हंता अस्थि । कया णं भंते ! ईसिं जाव वायंति ?, गोयमा ! जया नं बाउयाए अहारियं रियंति तया णं ईसिं जाव वायं वायंति । अस्थि णं भंते । ईसिं० ? हंता अस्थि, कया णं भंते ! | ईसि पुरेवाया पत्था० १, गोधमा । जया णं वाउयाए उत्तरकिरियं रिषह तथा णं ईसिं जाव वायंति । अस्थि णं भंते ! ईसिं० १, हंता अस्थि, कया णं भंते । ईसिं पुरेवाया पत्था०?, गोयमा ! जया णं बाजकुमारा वाउकुमारीओ वा अप्पणी वा परस्स वा तदुभयस्स वा अडाए बाउकार्य उदीरेंति तया णं ईसि पुरेवाया जाव वायंति । वाउकाए णं भंते ! वाडकायं चैव आणमंति पाण० जहा खंदए तहा चत्तारि आलावा नेयव्वा अणेगसयसहस्स० पुढे उद्दाति वा, ससरीरी निक्खमति ॥ (सूत्रं १८० ) 'रायगिहे' इत्यादि, 'अस्थि'त्ति अस्त्ययमथ-यदुत वाता वान्तीति योगः कीदृशाः १ इत्याह- 'ईसिं पुरेवाय'त्ति | मनाक् सत्रे हयाताः 'पत्थावाय'त्ति पथ्या वनस्पत्यादिहिता वायवः 'मंदावाय'ति मन्दाः शनैःसंचारिणोऽमहावाता | इत्यर्थः 'महावाय'त्ति उद्दण्डवाता अनल्पा इत्यर्थः ' पुरच्छिमेणं'ति सुमेरोः पूर्वस्यां दिशीत्यर्थः एवमेतानि दिवि| दिगपेक्षयाऽष्टी सूत्राणि ॥ उक्तं दिग्भेदेन वातानां वानम्, अथ दिशामेव परस्परोपनिबन्धेन तदाह - "जया ण मि For Parts Only ~428~ narr Page #430 -------------------------------------------------------------------------- ________________ आगम "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [१८०] (०५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१८०]] व्याख्या- त्यादि, इच दे दिक्सूत्रे द्वे विदिक्सूत्रे इति ॥ अथ प्रकारान्तरेण वातस्वरूपनिरूपणसूत्र, तत्र 'दीविचग'त्ति द्वैप्या | ५ शतके प्रज्ञप्तिःद्वीपसम्बन्धिनः 'सामुद्दयत्ति समुद्रस्यैते सामुद्रिकाः 'अन्नमन्नविवच्चासेणं'ति अन्योऽन्यव्यत्यासेन यदैके ईषत्पुरोवाता- | उद्देशः२ अभयदेवी दिविशेषेण वान्ति तदेतरे न तथाविधा वान्तीत्यर्थः, 'वेलं नाइकमईत्ति तथाविधवातद्रव्यसामर्थ्यावेलायास्तथास्वभाव- दिग्विदि. या वृत्तिःशाल वाञ्चेति ॥ अथ वातानां वाने प्रकारान्तरेण वातस्वरूपत्रयं सूत्रत्रयेण दर्शयन्नाह-अस्थि णमित्यादि, इह च प्रथम-नाद्वीपसमु॥२१॥ वाक्यं प्रस्तावनार्थमिति न पुनरुकमित्याशङ्कनीयं, 'अहारियं रियंति'त्ति रीतं रीतिः स्वभाव इत्यर्थः तस्यानतिक्रमण द्रेषु वात वानप्रकार यथारीतं 'रीयते' गच्छति यदा स्वाभाविक्या गत्या गच्छतीत्यर्थः, 'उत्तरकिरिय'ति वायुकायस्य हि मूलशरीरमौदारिकमुत्तरं तु वैक्रियमत उत्तरा-उत्तरशरीराश्रया क्रिया गतिलक्षणा यत्र गमने तदुत्तरक्रियं, तद्यथा भवतीत्येवं रीयतेगच्छति, इह चैकसूत्रेणैव वायुवानकारणत्रयस्य वक्तुं शक्यत्वे यत्सूत्रत्रयकरणं तद्विचित्रत्वात्सूत्रगतेरिति मन्तव्य, वाच|नान्तरे त्याचं कारणं महावातवर्जितानां, द्वितीयं तु मन्दवातवर्जितानां, तृतीयं तु चतुर्णामप्युक्तमिति ॥ वायुकायाधिकारादेवेदमाह-वायुकाए ण'मित्यादि, 'जहा खंदए'इत्यादि, तत्र प्रथमो दर्शित एव, 'अणेगे'त्यादिद्धितीयः, स चैवम्-'वाउयाए ण भंते । वाउयाए चेव अणेगसयसहस्सखुत्तो उद्दाइत्ता २ तत्थेव भुजो २ पञ्चायाइ, हंता गोयमा !, 'पुढे उद्दाइ'त्ति तृतीयः, स चैवम्-'से भंते ! किं पुढे उद्दाइ अपुढे उद्दाइ, गोयमा! पुढे उद्दाइ नो अपुढे, 'ससरीरी'त्यादिः ॥२१२॥ चतुर्थः, स चैवम्-'से भंते ! किं ससरीरी निक्खमइ असरीरी (निक्खमइ), गोयमा ! सिय ससरीरी'त्यादि । वायु-टू * कायश्चिन्तितः, अथ वनस्पतिकायादीन् शरीरतश्चिन्तयन्नाह +saksC4ARANG दीप अनुक्रम [२२०] Baitaram.org ~429~ Page #431 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१८१] दीप अनुक्रम [२२१] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति शतक [५], वर्ग [-], अंतर् शतक [ - ], उद्देशक [२], मूलं [१८१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः अह भंते ! ओदणे कुम्मासे सुरा एए णं किंसरीराति बत्तव्वं सिया ?, गोयमा ! ओदणे कुम्मासे सुराए य जे घणे दब्वे एए णं पुब्वभावपन्नवर्ण पडुच्च वणरसहजीवसरीरा तओ पच्छा सस्थातीया सत्यपरिणामिआ | अगणिज्झामिया अगणिज्यूसिया अगणिसेविया अगणिपरिणामिया अगणिजीवसरीरा वक्तव्वं सिया, सुराए य जे दवे दब्बे एए णं पुब्वभावपन्नवर्ण पहुंच आउजीवसरीरा, तओ पच्छा सत्धातीया जाव अगणिकायसरीराति वसव्वं सिया । अहनं भंते! अए तंबे तउए सीसए उबले कसहिया एए णं किंसरीराह वक्तव्वं सिया ? गोयमा ! अए तंबे तउए सीसए उबले कसहिया, एए णं पुव्वभावपन्नवणं पहुंच पुढबिजीवसरीरा तओ पच्छा सत्यातीया जाव अगणिजीवसरीराति वक्तव्वं सिया । अहणं भंते ! अट्ठी अद्विज्झामे चम्मे चम्मज्झामे रोमे २ सिंगे २ खुरे २ नखे २ एते णं किंसरीराति वसव्वं सिया ?, गोयमा ! अट्टी चंमे रोमे सिंगे खुरे नहे | एए णं तसपाणजीवसरीरा अद्विज्झामे चम्मज्झामे रोमज्झामे सिंग० खुर० णहज्झामे एए णं पुव्वभावषण्णवणं पडुच तस्पाणजीव सरीरा तओ पच्छा सत्थातीया जाव अगणिजीव०त्ति वक्तव्यं सिया । अह भंते! इंगाले छारिए भुसे गोमए एस णं किंसरीरा वक्त्तव्वं सिया ?, गोयमा ! इंगाले छारिए भुसे गोमए एए र्ण पुव्वभा| वपण्णवणं पहुच एर्गिदिय जीव सरीर प्पओगपरिणामियावि जाव पंचिदियजीवसरीरप्पओगपरिणामियावि तओ पच्छा सत्थातीया जाव अगणिजीवसरीराति वक्तव्वं सिया ॥ ( सूत्रं १८१ ) 'अहे 'त्यादि, 'एए णं' ति एतानि णमित्यलङ्कारे 'किंसरीरत्ति केषां शरीराणि किंशरीराणि 'सुराए य जे घणे ति For Pernal Use On ~ 430~ p Page #432 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [१८१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१८१] दीप अनुक्रम [२२१] व्याख्या- सुरायां दे द्रव्ये स्यातां-पनद्रव्यं घद्रव्यं च, तत्र यद् घनद्रव्यं 'पुधभावपन्नवर्ण पहुचत्ति अतीतपर्यायप्ररूपणामङ्गी-18|| ५ शतके प्रज्ञप्तिः . कृत्य वनस्पतिशरीराणि, पूर्वं हि ओदनादयो वनस्पतयः, 'तओ पच्छ'त्ति बनस्पतिजीवशरीरवाच्यत्वानन्तरमग्निजीवश- उद्देशः२ अभयदेवी प्रारीराणीति वक्तव्यं स्यादिति सम्बन्धः, किम्भूतानि सन्ति ? इत्याह-'सस्थातीय'त्ति शरण-उदूखलमुशलयन्त्रकादिना * ओदनादीया वृत्तिः करणभूतेनातीतानि-अतिकान्तानि पूर्वपर्यायमिति शस्त्रातीतानि 'सस्थपरिणामिय'त्ति शस्त्रेण परिणामितानि-कृतानि(त) मग्निशरी रता ॥२१३॥ नवपर्यायाणि शस्त्रपरिणामितानि, ततश्च 'अगणिज्झामिय'त्ति बहिना ध्यामितानि-श्यामीकृतानि स्वकीयवर्णत्याज-ISM सू१८१ नात्, तथा 'अगणिज्यूसिय'त्ति अग्निना शोषितानि पूर्वस्वभावक्षपणात्, अग्निना सेवितानि वा 'जुषी प्रीतिसेवनयो' | इत्यस्य धातोः प्रयोगात्,'अगणिपरिणामियाई ति संजाताग्निपरिणामानि उष्णयोगादिति, अथवा 'सत्थातीता'इत्यादा शस्त्रमग्निरेव, 'अगणिज्झामिया' इत्यादि तु तद्व्याख्यानमेवेति, उवले'त्ति इह दग्धपाषाणः 'कसहिय'त्ति क(पप)ट्टा 'अहिज्झामिति अस्थि च तयामंच-अग्निना ध्यामलीकृतम्-आपादितपर्यायान्तरमित्यर्थः,'इंगाले इत्यादि, अङ्गार' निज्वलि तेन्धनं 'छारिए'त्ति 'क्षारक' भस्म 'भुसे'त्ति बुसं 'गोमय'त्ति छगणम् , इह च बुसगोमयो भूतपर्यायानुवृत्त्या दग्धावस्थी । & माह्यौ अन्यथाऽग्निध्यामितादिवक्ष्यमाणविशेषणानामनुपपत्तिः स्यादिति । एते पूर्वभावप्रज्ञापनों प्रतीत्यैकेन्द्रियजीवैः | शरीरतया प्रयोगेण-स्वब्यापारेण परिणामिता येते तथा एकेन्द्रियशरीराणीत्यर्थः, अपिः' समुच्चये, यावरकरणावू द्वीन्द्रिय D ॥२१॥ X| जीवशरीरप्रयोगपरिणामिता अपीत्यादि दृश्य, द्वीन्द्रियादिजीवशरीरपरिणतत्वं च यथासम्भवमेव न तु सर्वपदेष्विति, तत्र | पूर्वमङ्गारो भस्म चैकेन्द्रियादिशरीररूपं भवति, एकेन्द्रियादिशरीराणामिन्धनत्वात् , बुसं तु यवगोधूमहरितावस्थायामे-| SAREauratoninternational ~ 431~ Page #433 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [१८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१८२] केन्द्रियशरीरं, गोमयस्तु तृणाद्यवस्थायामेकेन्द्रियशरीरं, दीन्द्रियादीनां तु गवादिभिर्भक्षणे द्वीन्द्रियादिशरीरमिति । 1 पृथिव्यादिकायाधिकारादपकायरूपस्य लवणोदधेः स्वरूपमाह लवणे णं भंते ! समुद्दे केवतियं चकवालविखंभेणं पन्नत्ते, एवं नेयध्वं जाव लोगद्विती लोगाणुभावे, IPI से भंते ।२ति भगवं जाव विहरह॥ (सूत्रं १८२)॥ पश्चमशते द्वितीयः ॥५-२॥ 8|| 'लवणे ण'मित्यादि, एवं यवं ति उक्ताभिलापानुगुणतया नेतव्यं जीवाभिगमोक्तं लवणसमुद्रसूर्य, किमन्तमित्याह-| ला'जाव लोगे'त्यादि, तच्चेदम्-'केवइयं परिक्खेवेणं, गोयमा ! दो जोयणसयसहस्साई चक्कवालविक्खंभेणं पण्णरस सय सहस्साई एकासीयं च सहस्साई सयं च इगुणयालं किंचिविसेसूर्ण परिक्खेवेणं पण्णत्ते इत्यादि, एतस्य चान्ते 'कम्हा गं 8 भंते ! लवणसमुद्दे जंबूद्दीवं दीवं नो उबीलेइ'इत्यादौ प्रश्ने 'गोयमा ! जंबूदीये २ भरहेरवएसु वासेसु अरहता चकवट्टी' ट्रा स्यादेहत्तरग्रन्थस्यान्ते 'लोगडिई'इत्यादि द्रष्टव्यमिति ॥ पञ्चमशते द्वितीयः ॥५-२॥ AAAAAAA%%% दीप 544545 अनुक्रम [२२२] अनन्तरोक्तं लवणसमुद्रादिकं सत्यं सम्यगज्ञानिप्रतिपादितत्वात्, मिथ्याज्ञानिप्रतिपादितं स्वसत्यमपि स्यादिति | दर्शयंस्तृतीयोद्देशकस्यादिसूत्रमिदमाह अण्णउत्थिया णं भंते ! एवमातिक्खंति भा०प० एवं प० से जहानामए जालगंठिया सिया आणुपुब्धिका गहिया अणंतरगडिया परंपरगढिया अन्नमनगढिया अन्नमनगुरुयत्ताए अन्नमनभारियत्साए अनमनगुरुयसं Halaurasurary.org अत्र पंचम-शतके द्वितीय-उद्देशक: समाप्त: अथ पंचम-शतके तृतीय-उद्देशक: आरभ्यते ~ 432~ Page #434 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [१८३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१८३]] दीप अनुक्रम [२२३] व्याख्या-1 भारिपत्ताए अण्णमण्णघडत्ताए जाव चिटुंति, एवामेव बहणं जीवाणं बहसु आजातिसयसहस्सेसु बडई ५ शतक प्रज्ञप्तिः | आउयसहस्साई आणुपुधिगढियाई जाव चिट्ठति, एगेऽविय णं जीवे एगेर्ण समएणं दो आउयाई पडिसंवे-|| अभयदेवी- दयति, तंजहा-इहभवियाउयं च परभवियाउयं च, जं समयं इहभवियाउयं पडिसंवेदेव तं समयं परभ-द या वृत्तिः वियाउयं पडिसंवेदेह जाव से कहमेयं भंते ! एवं', गोयमा ! जन्नं ते अन्नउत्थिया तं चेव जाव परभविया॥२१॥ उयं च, जे ते एवमाहसु तं मिच्छा, अहं पुण गोयमा । एवमातिक्खामि जाव परूवेमि अन्नमनघडताए चिट्ठति, एवामेव एगमेगस्स जीवस्स बहहिं आजातिसहस्सेहिं बहूई आउयसहस्साई आणुपुलिंगतिPथाई जाब चिटुंति, एगेऽविय णं जीवे एगेण समएणं एगं आउयं पडिसंवेदेइ, तंजहा-इहभवियाज्यं वा || परभवियाउयं वा, जं समयं इहभवियाउयं पडिसंवेदेइ नो तं. समय पर पडिसंवेदेति जं समयं प० नोतं || समयं इहभवियाउयं प०, इहभवियाउयस्स पडिसंवेषणाए नो परभवियाउयं पडिसंवेदेइ परभवियाउयस्स पडिसंवेयणाए नो इहभवियाउयं पडिसंवेदेति, एवं खलु एगे जीवे एगेणं समएणं एणं आउयं प० तंजहाइहभ० वा परभ० वा ॥ (सूत्रं १८३)॥ _ 'अन्नउत्थिया ण'मित्यादि, 'जालगंठियत्ति जालं-मत्स्य बन्धनं तस्येव प्रन्थयो यस्यां सा जालग्रन्थिका-जालिका, द|| २१४॥ किस्वरूपा सा ? इत्याह-आणुपुध्विगढिय'त्ति आनुपूर्ता-परिपाट्या प्रथिता-गुम्फिता आधुचितग्रन्थीनामादौ | विधानाद् अन्तोचितानां क्रमेणान्त एव करणात्, एतदेव प्रपञ्चयन्नाह-'अनंतरगढिय'त्ति प्रथमग्रन्थीनामनन्तरं व्यव-11 Re- RAHA एक-आयु: वेदनं ~ 433~ Page #435 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [१८३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१८३] स्थापितैन्धिभिः सह ग्रथिता अनन्तरग्रथिता, एवं परम्परैः-व्यवहितैः सह प्रथिता परम्परग्रथिता, किमुक्तं भवति ?Pil'अन्नमनगढिय'त्ति अन्योऽन्य-परस्परेण एकेन ग्रन्थिना सहान्यो प्रन्धिरन्येन च सहान्य इत्येवं प्रथिता अन्योऽन्यत्रसाथिता, एवं च 'अन्नमनगरुयत्ताए'त्ति अन्योऽन्येन ग्रन्थनाद् गुरुकता-विस्तीर्णता अन्योऽन्यगुरुकता तया, 'अन्नम नभारियताए'त्ति अन्योऽन्यस्य यो भारः स विद्यते यत्र तदन्योऽन्यभारिकं तद्भावस्तत्ता तया, एतस्यैव प्रत्येकोक्कार्थवयस्य संयोजनेन तयोरेव प्रकर्षमभिधातुमाह-'अन्नमन्नगुरुयसंभारिपत्ताए'त्ति अभ्योऽन्येन गुरुकं यत्सम्भारिकं| च तत्तथा तद्भावस्तत्ता तया, 'अन्नमन्नघडत्ताए'त्ति अन्योऽन्यं घटा-समुदायर चना यत्र तदन्योऽन्यघटं तद्भावस्तत्ता 8 तया 'चिट्ठहत्ति आस्ते, इति दृष्टान्तोऽथ दार्टान्तिक उच्यते-'एवामेव'त्ति अनेनैव न्यायेन बहूनां जीवानां सम्ब न्धीनि 'बहसु आजाइसहस्सेसुत्ति अनेकेषु देवादिजन्मसु प्रतिजीवं क्रमप्रवृत्तेष्वधिकरणभूतेषु बहून्यायुष्कसहस्राणि 18|| तत्स्वामिजीवानामाजातीनां च बहुशतसहस्रसङ्ग्यत्वात् , आनुपूर्वीप्रथितानीत्यादि पूर्ववव्याख्येयं नवरमिह भारिकत्वं कर्मपुद्गलापेक्षया वाच्यम् ॥ अथैतेपामायुषां को वेदनविधिः इत्याह-'एगेऽविये'त्यादि, एकोऽपि च जीव आस्तामनेकः, एकेन समयेनेत्यादि प्रथमशतकवत्, अत्रोत्तर-'जे ते एवमासु'इत्यादि, मिथ्यात्वं चैषामेवम्-यानि हि बहूनां जीवानां बहून्यायूंषि जालपन्थिकावत्तिष्ठन्ति तानि यथास्वं जीवप्रदेशेषु संबद्धानि स्युरसंबद्धानि वा ?, यदि संबद्धानि तदा कथं भिन्नभिन्नजीवस्थितानां तेषां जालग्रन्थिकाकल्पना कल्पयितुं शक्या ?, तथाऽपि तत्कल्पने जीवानामपि जालग्रन्थिकाकल्पत्वं स्यात्तत्संबद्धत्वात् , तथा च सर्वजीवानां सर्वायुःसंवेदनेन सर्वभवभवनप्रसङ्ग इति, अथ जीवानामसंब ROCCRACROCCANCPROGRACESS* दीप अनुक्रम [२२३] एक-आयु: वेदनं ~ 434~ Page #436 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [१८३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: त्पत्तिः प्रत सूत्रांक [१८३] ॥२१५॥ दीप अनुक्रम [२२३] व्याख्या- द्धाम्यापि तदा तदशादेवादिजन्मेति न स्यादसंबद्धत्वादेवेति, यच्चोक्तमेको जीव एकेन समयेन द्वे आयुषी वेदयति ५ शतके 'प्रज्ञप्तिः उद्देशा अभयदेवी४ तदपि मिथ्या, आयुर्द्वयसंवेदने युगपन्नवद्वयप्रसङ्गादिति ॥ 'अहं पुण गोयमें'त्यादि, इह पक्षे जालग्रन्थिका-सङ्कलिका-|| सायुष्को या वृत्तिः१५ मात्रम्, 'एगमेगस्से त्यादि, एकैकस्य जीवस्य न तु बहूनां बहुधा आजातिसहस्रेषु क्रमवृत्तिष्वतीतकालिकेषु तत्कालापेक्षया सत्सु बहुम्यायुःसहस्राण्यतीतानि वर्तमानभवान्तानि अन्यभविकमन्यभविकेन प्रतिपद्धमित्येवं सर्वाणि परस्परं| प्रतिवद्धानि भवन्ति न पुनरेकभव एव बहूनि 'इहभवियाउयं वत्ति वर्तमानभवायुः 'परभवियाउयं वत्ति परभ& वप्रायोग्यं यद्वर्तमानभवे निबद्धं तच्च परभवगतो यदा वेदयति तदा व्यपदिश्यते 'परभवियाउयं वत्ति ॥ आयु प्रस्तावादिदमाहBI जीवे णं भंते ! जे भविए नेरइएसु उववज्जित्तए से णं भंते । किं साउए संकमह मिराउए संकमइ, Mगोयमा ! साउए संकमह नो निराउए संकमह । से णं भंते ! आउए कहिं कडे कहिं समाइण्णे ?, गोयमा ! | पुरिमे भवे कडे पुरिमे भवे समाइपणे, एवं जाव वेमाणियाणं दंडओ । से मूर्ण भंते ! जे जंभविए जोणिं उववज्जित्तए से तमाउयं पकरेइ, तंजहा-नेरइयाउयं वा जाव देवाउयं वा !, हंता गोयमा ! जे जंभविए जोणि उववजित्तए से तमाउयं पकरेइ, तंजहा-नेरइयाउयं वा तिरि मणु० देवाउयं वा, नेरइयाउयं पकरे & ॥२१५॥ माणे सत्तविहं पकरेइ, तंजहा-रयणप्पभापुढविनेरइयाउयं वा जाव अहेसत्तमापुढविनेरइयाउयं वा, तिरिक्खजोणियाज्यं पकरेमाणे पंचविहं पकरेड, तंजहा-एगिदियतिरिक्खजोणियाउयं वा, भेदो सब्बो एक-आयु: वेदनं ~ 435~ Page #437 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [१८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१८४] दीप अनुक्रम [२२४] भाणियब्यो, मणुस्साउयं दुविह, देवाज्यं चउन्विहं, सेवं भंते ! सेवं भंते ।। (सूत्रं १८४)॥ पश्चमशते 8 तृतीयोद्देशकः ॥५-३॥ 'जीवे णमित्यादि, 'से णं भंते'त्ति अथ तद्भदन्त ! 'कहिं कडे'त्ति व भवे बद्धं 'समाइण्णेत्ति समाचरितं तद्धेतुसमाचरणात् , 'जे जंभविए जोणि उचवज्जित्तए'त्ति विभक्तिपरिणामाद्यो यस्यां योनावुत्पत्तुं योग्य इत्यर्थः 'मणु-| स्साउयं दुविहंति संमूछिमगर्भव्युत्क्रान्तिकभेदाद्विधा 'देवाउयं चउब्विहति भवनपत्यादिभेदादिति ॥ पञ्चमशते | तृतीयः॥५-३॥ अनन्तरोद्देशकेऽन्ययूधिकछास्थमनुष्यवक्तव्यतोक्का, चतुर्थे तु मनुष्याणां छमस्थानां केवलिनां च प्रायः सोच्यते | इत्येवंसंबन्धस्यास्येदमादिसूत्रम् छउमत्थे णं भंते ! मणुस्से आउडिजमाणाई सद्दाई सुणेइ, तंजहा-संखसहाणि वा सिंगस संखियस० खरमुहिस० पोयास० परिपिरियास. पणवस पडहस भंभास होरंभस भेरिसद्दाणि वा झल्लरिस दुंदुहिस तयाणि वा चितयाणि घणाणि वा झुसिराणि वा ?, हंता गोयमा ! छउमत्थे णं मणूसे आउडिज|माणाई सहाई सणेइ, तंजहा-संखसहाणि वा जाव मुसिराणि वा । ताई भते । किं पुट्टाई मुणेह अपहाई॥४ सुणेइ ?, गोयमा! पुट्ठाई मुणेई नो अपुट्ठाई सुणेइ, जाव नियमा छदिसिं सुणेइ । छउमत्थे णं मणुस्से कि SACREC%ACCIENCE NCER R asurary.com अत्र पंचम-शतके तृतीय-उद्देशक: समाप्त: अथ पंचम-शतके चतुर्थ-उद्देशक: आरभ्यते ~ 436~ Page #438 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [१८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: SC प्रत सूत्रांक [१८५] व्याख्या-15 आरगयाई सहाई सुइ पारगयाई सद्दाई सुणेइ ?, गोयमा ! आरगयाइं सद्दाई मुणेइ नो पारगयाई सद्दाई ५ शतके प्रज्ञप्तिः दमणेह । जहा णं भंते ! छउमत्थे मणुस्से आरगयाई सद्दाई सुणेइ नो पारगयाई सद्दाई सुणेइ तहा णं भंतेपदाउद्दशः४ अभयदेवी-|| केवली मणुस्से किं आरगयाई सद्दाई सुणेइ पारगयाइं सद्दाइं सुणेह, गोयमा ! केवली णं आरगयं वा हा केवलिनः यावृत्तिः१] पारगर्य वा सब्बदूरमूलमणतियं सई जाणेह पासेइ, से केणटेणं तं चेव केवली णं आरगयं वा पारगयं वा सर्वगतशजाव पासह, गोयमा ! केवली णं पुरच्छिमेणं मियंपि जाणइ अमियंपि जा० एवं दाहिणणं पचत्थिमेणं | ब्दज्ञानादि सू १८५ उत्तरेणं उडे अहे मियंपि जाणइ अमियपि जा० सव्वं जाणइ केवली सव्वं पासइ केवली सव्वओ जाणइ |पासइ सव्वकालं जापा० सव्वभावे जाणइ केवली सव्वभावे पास केवली ॥ अणंते नाणे केवलिस्स अणंते |दसणे केवलिस्स निब्बुडे नाणे फेवलिस्स निब्बुडे दसणे केवलिस्स से तेणद्वेणं जाव पासह ॥ (सूत्रं १८५) 'छउमत्थे ण'मित्यादि, 'आउडिजमाणाईति 'जुड बन्धने' इतिवचनाद् 'आजोब्यमानेभ्य' आसंबध्यमानेभ्यो || 18||मुखहस्तदण्डादिना सह शङ्खपटहझल्लादिभ्यो वाचविशेषेभ्य आकुव्यमानेभ्यो वा एभ्य एव ये जाताः शब्दास्ते आजोग्य-| २१६॥ माना आकुळ्यमाना एव चोच्यन्तेऽतस्तानाजोग्यमानानाकुट्यमानान् वा शब्दान् शृणोति, इह च प्राकृतत्वेन शब्दश-161 ब्दस्य नपुंसकनिर्देशः, अथवा 'आउटिज्जमाणाईति 'आकुट्यमानानि' परस्परेणाभिहन्यमानानि 'सद्दाईति श|ब्दानि शब्दद्रव्याणि शङ्कादयः प्रतीताः नवरं 'संखिय'त्ति शतिका इस्वः शलः 'खरमुहित्ति काला 'पोया' महती ||81 काहला 'परिपिरियत्ति कोलिकपुटकावनद्धमुखो वाद्यविशेषः 'हित्ति देववाद्यविशेष: 'पणव'त्ति भाण्डपटहो। -0594% *****ACR 4 दीप अनुक्रम [२२५] ~ 437~ Page #439 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [१८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१८५] दीप अनुक्रम [२२५] 84545464-1-1-560 लघुपटहो वा तदन्यस्तु पटह इति 'भम'त्ति ढका 'होरंभ'त्ति रूद्विगम्या 'भेरित्ति महाढका 'झरि ति वलयाकारो वाचविशेषः 'दुंदुहित्ति देववाद्यविशेषा, अथोक्तानुक्तसहद्वारेणाह-'तताणि वे'त्यादि, 'ततानि' वीणादिवाद्यानि तज्ज| नितशब्दा अपि तताः, एवमन्यदपि पदत्रयं, नवरमयं विशेषस्ततादीनाम्-"ततं वीणादिकं ज्ञेयं, विततं पटहादिकम् । धनं तु काश्यतालादि, वंशादि शुषिरं मतम् ॥१॥” इति । 'पुढाई सुणेई' इत्यादि तु प्रथमशते आहाराधिकारवदवसेय| मिति । 'आरगयाईति आरामागस्थितानिन्द्रियगोचरमागतानित्यर्थः 'पारगयाईति इन्द्रियविषयात्परतोऽवस्थितानिति, &ा'सव्वदूरमूलमणतिय'ति सर्वथा दूर-विप्रकृष्ट मूलं च-निकट सर्वदूरमूलं तद्योगाच्छब्दोऽपि सर्वदमूलोऽतस्तम् | अत्यर्थ दूरवर्तिनमत्यन्तास चेत्यर्थः अन्तिकम्-आसन्नं तन्निषेधादनन्तिकम् , नजोऽल्पार्थत्वान्नात्यन्तमन्तिकमदूरासनमित्यर्थः, तद्योगाच्छन्दोऽप्यनन्तिकोऽतस्तम् , अथवा 'सव्व'त्ति अनेन 'सबओ समंता' इत्युपलक्षितं, 'दूरमूलं'ति | अनादिकमितिहृदयम्, 'अणंतिय'ति अनन्तिकमित्यर्थः, 'मियंपित्ति परिमाणवद् गर्भजमनुष्यजीवद्रव्या[दीत्या ] दि, 'अमियंपित्ति अनन्तमसपेयं वा वनस्पतिपृथिवीजीवद्रव्यादि 'सव्वं जाणइ'इत्यादि द्रव्याद्यपेक्षयोक्तम् । अथ कस्मात् सर्व जानाति केवलीत्याधुच्यते ? इत्यत आह-'अणते'इत्यादि, अनन्त ज्ञानमनन्तार्थविषयत्वात् , तथा निव्वुढे नाणे | | केवलिस्स'त्ति 'निवृतं निरावरणं ज्ञानं केवलिनः क्षायिकत्वात् शुद्धमित्यर्थः, वाचनान्तरे तु 'निबुडे वितिमिरे विसुद्धे त्ति विशेषणत्रयं ज्ञानदर्शनयोरभिधीयते, तत्र च 'निवृत' निष्ठागतं 'वितिमिरं क्षीणावरणमत एव विशुद्धमिति ॥ अथ पुनरपि छद्मस्थमनुष्यमेवाश्रित्याह SRAHETA5%94%AE%% ~ 438~ Page #440 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [१८६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१८६] व्याख्या- छउमत्ये भंते ! मणुस्से हसेज वा उस्सुयाएज वा ?, हंता हसेज वा उस्सुयाएज वा, जहा णं भंते ! प्रज्ञप्तिः एउमस्थे मणुसे हसेज जाप उस्मतहा णं केवलीधि हसेज वा उस्मुयाएज वा ?, गोयमा । नो इणड्डे समढे, अभयदेवी बाद से केणटेणं भंते ! जाव नो णं तहा केवली हसेज वा जाव उस्सुयाएज वा, गोयमा ! जणं जीवा चरित्त-PART या वृत्तिः१५ मोहणिजस्स कम्मस्स उदएणं हसति वा उस्सुयायति वा से गं केवलिस्स नस्थि, से तेणद्वेणं जाव नो ण ॥ द्यभावः ॥२१७॥ तहा केवली हसेज वा उस्सुयाएज्ज वा । जीवे णं भंते ! हसमाणे वा उस्सुयमाणे वा कइ कम्मपयडीओ सू १८६ पंधइ ?, गोयमा ! सत्तविहबंधए वा अट्टविहबंधए वा, एवं जाव वेमाणिए, पोहत्तिएहिं जीवेगिंदियवजो तियभंगो॥ छउमत्थे णं भंते ! मणूसे निदाएज्ज वा पयलाएज वा!, हंता निदाएज वा पपलाएज वा, जहा हसेज वा सहा नवरं दरिसणावरणिजस्स कम्मस्स उदएणं निहायंति वा पयलायंति वा, से णं केवलिस्स. नत्थि, अन्नं तं चेव । जीवे णं भंते ! निदायमाणे वा पयलायमाणे वा कति कम्मपयडीओ पंधई, गोयमा। |सत्तविहषंधए वा अट्टबिहबंधए वा, एवं जाव वेमाणिए, पोहत्तिएसु जीवेगिंदियवजो तियभंगो ॥ (सूत्रं १८६) 'छउमत्थे'त्यादि, 'उस्सुयाएजत्ति अनुत्सुक उत्सुको भवेदुत्सुकायेत,विषयादानं प्रत्यौत्सुक्यं कुर्यादित्यर्थः, 'जन्नं, जीवत्ति यस्मात् कारणाजीवः 'से णं केवलिस्स नस्थिति तत्पनश्चारित्रमोहनीय कर्म केवलिनो नास्तीत्यर्थी एवं| ॥२१७॥ जाव वेमाणिए'त्ति, एवमिति जीवाभिलापवनारकादिर्दण्डको वाच्यो यावद्वैमानिक इति, स चैवम्-'नेरइए णं भंते ! हसमाणे वा उस्सुयमाणे वा कइ कम्मपबडीओ बंधइ ?, गोयमा । सत्तविहबंधए वा अढविहबंधए वा इत्यादि, इह दीप ICC5%9454555 अनुक्रम [२२६] ~ 439~ Page #441 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१८६ ] दीप अनुक्रम [२२६] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [५], वर्ग [-] अंतर् शतक [-] उद्देशक [४] मूलं [ १८६ ] मुनि दीपरत्नसागरेण संकलित च पृथिव्यादीनां हासः प्राग्भविकतत्परिणामादवसेय इति, 'पोहत्तिएहिं 'ति पृथक्त्वसूत्रेषु बहुवचनसूत्रेषु 'जीवा णं, भंते ! हसमाणा वा उस्सुयमाणा वा कइ कम्मपयडीओ बंधंति ?, गोयमा ! सत्तविहबंधगावि अडविहबंधगावि' इत्यादिषु | 'जीवेगिदिए 'त्यादि जीवपदमेकेन्द्रियपदानि च पृथिव्यादीनि वर्जयित्वाऽन्येष्वेकोनविंशतौ नारकादिपदेषु 'त्रिकभङ्गः' भङ्गत्रयं वाच्यं यतो जीवपदे पृथिव्यादिपदेषु च बहुत्वाज्जीवानां सप्तविधवन्धकाञ्चाष्टविधबन्धकाश्चेत्येवमेक एव भङ्गको लभ्यते, नारकादिषु तु श्रयं तथाहि सर्व एव सप्तविधवन्धकाः स्युरित्येकः १, अथवा सप्तविधबन्धक श्चाष्टविधवन्धक| श्वेत्येवं द्वितीयः २, अथवा सप्तविधबन्धकाश्चाष्टविधबन्धकाश्चेत्येवं तृतीयः ३ इति । अत्रैव छद्मस्थकेवल्यधिकारे इदमपरमाह-'छउमत्थे'त्यादि, 'णिदाएज व'ति निद्रां सुखप्रतिबोधलक्षणां कुर्यात् निद्रायेत 'पयलाएख वत्ति प्रच लाम्-ऊर्द्धस्थित निद्राकरणलक्षणां कुर्यात् प्रचलायेत् ॥ केवल्यधिकारात्केवलिनो महावीरस्य संविधानकमाश्रित्येदमाह - आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः हरीणं भंते ! हरिणेगमेसी सकदूए इत्थीगन्भं संहरणमाणे किं गन्भाओ गर्भ साहरइ १ गन्माओ जोणिं साहरइ २ जोणीओ गभं साहरइ ३ जोणीओ जोणिं साहरइ ४१, गोयमा ! नो गभाओ गर्भ | साहरइ नो गन्भाओ जोणिं साहरइ नो जोणीओ जोणिं साहरह परासुसिय २ अव्वाबाहेणं अव्वाबाह जोणीओ गर्भ साहरह ॥ पभू णं भंते! हरिणेगमेसी सकस्स णं दूए इत्थीगन्भं नहसिरंसि वा रोमकुर्वसि वा साहरितए वा नीहरितए वा ?, हंता पभू, नो चेव णं तस्स गन्भस्स किंविवि आवाहं वा विवाहं वा उप्पाएजा छविच्छेदं पुण करेजा, एसुहुमं च णं साहरिज्ज वा नीहरिज्ज वा ॥ ( सूत्रं १८७ ) Intention हरीणेगमेषीदेव द्वारा गर्भ-संक्रमण For Pale Only ~ 440 ~ Maryop Page #442 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग [-1, अंतर्-शतक [-], उद्देशक [४], मूलं [१८७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्याप्रज्ञष्ठिः प्रत सूत्रांक [१८७] दीप 'हरी'त्यादि, इह च यद्यपि महावीरसंविधानाभिधायकं पदं न दृश्यते तथाऽपि हरिनैगमेपीति वचनात्तदेवानुमीयते, ५ शतक अभयदेवी- हरिनैगमेषिणा भगवतो गभान्तरे नयनात्, यदि पुनः सामान्यतो गर्भहरणविवक्षाऽभविष्यत्तदा 'देवे णे भंते " इत्य- उहेशः४ यावृत्तिःशका | वक्ष्यदिति, तत्र हरि:-इन्द्रस्तत्सम्बन्धित्वात् हरिनैगमेषीति नाम, 'सकदूए'त्ति शक्रदूतः शक्रादेशकारी पदात्यनीकाधि- हरिनगमै पतिर्येन शक्रादेशाद्भगवान् महावीरो देवानन्दागर्भात्रिशलागर्भ संहत इति, 'इत्थीगम्भंति स्त्रियाः सम्बन्धी गर्भ:- पीगर्भसं॥२१॥ सजीवपुद्गलपिण्डकः खीगर्भस्तं 'संहरेमाणे'त्ति अन्यत्र नयन , इह चतुर्भङ्गिका, तत्र 'गर्भाद' गर्भाशयादवधेः 'गर्भ कामका गर्भाशयान्तरं 'संहरति' प्रवेशयति 'गर्भ' सजीवपुद्गलपिण्डलक्षणमिति प्रकृतमित्येकः १, तथा गर्भादवधेः 'योनि' गर्भ-18 निर्गमद्वारं संहरति योन्योदरान्तरं प्रवेशयतीत्यर्थः २, तथा 'योनीतो' योनिद्वारेण गर्भ संहरति गर्भाशयं प्रवेशयतीत्यर्थः इ, तथा 'योनीतः' योनेः सकाशाद्योनि 'संहरति' नयति योन्योदरान्निष्काश्य योनिद्वारेणैवोदरान्तरं प्रवेशयतीत्यर्थः ४, | एतेषु शेषनिषेधेन तृतीयमनुजाननाह-परामुसिए'त्यादि, 'परामृश्य तथाविधकरणव्यापारेण संस्पृश्य २ खीगर्भम् || I'अव्यावाधमव्याबाधेन' सुखसुखेनेत्यर्थः 'योनीतः' योनिद्वारेण निष्काश्य 'गर्भ' गर्भाशयं 'संहरति' गर्भमिति प्रकृत, यच्चेह योनीतो निर्गमनं खीगर्भस्यो तल्लोकव्यवहारानुवर्तनात्, तथाहि-निष्पन्नोऽनिष्पन्नो वा गर्भः स्वभावाद्योन्यव निर्ग-||2| च्छतीति ।। अयं च तस्य गर्भसंहरणे आचार उक्तः, अथ तत्सामर्थ्य दर्शयन्नाह-पभू ण'मित्यादि, 'नहसिरंसि'त्ति || नखाग्रे 'साहरित्तए'त्ति संहर्त्त-प्रवेशयित 'नीहरित्तए'त्ति विभक्तिपरिणामेन नखशिरसो रोमकूपाद्वा 'निहन्तुं निष्का-||| 12॥२१८॥ शयितुम् 'आपाई'ति ईपद्वाधां 'विवाह'ति विशिष्टबाधां 'छविच्छेदति शरीरच्छेदं पुनः कुर्यात्, गर्भस्य हि छवि-12 अनुक्रम [२२७] Santaratun intimate Aniriasurary.com हरीणेगमेषीदेव द्वारा गर्भ-संक्रमण ~441~ Page #443 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१८७ ] दीप अनुक्रम [२२७] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति शतक [५], वर्ग [-], अंतर् शतक [-], उद्देशक [४], मूलं [१८७ ] मुनि दीपरत्नसागरेण संकलित च्छेदमकृत्वा नखाग्रादौ प्रवेशयितुमशक्यत्वात् 'एसहुमं च णं'ति इतिसूक्ष्ममिति एवं उध्विति ॥ अनन्तरं महावीरस्य सम्बन्धि गर्भान्तरसङ्क्रमणलक्षणमाश्चर्यमुक्तम्, अथ तच्छिष्यसम्बन्धि तदेव दर्शयितुमाह आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः ते काले तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अहमुत्ते णामं कुमारसमणे पगतिभद्दए जाब विणीए, तए णं से अइमत्ते कुमारसमणे अण्णया कयाइ महाबुद्विकार्यसि निवयमाणंसि कक्खप डिग्ग| हरयहरणमायाए बहिया संपट्टिए विहाराए, तए णं से अइमुत्ते कुमारसमणे वाह्यं वहमाणं पासह २ महियाए पालि बंधइ णाविया मे २ नाविओविव णावमयं पडिग्गहगं उदगंसि कट्टु पव्वाहमाणे २ अभिरमह, तं च थेरा अदक्खु, जेणेव समणे भगवं० तेणेव उवागच्छति २ एवं बदासी एवं खलु देवाणुपियाणं अंतेवासी | अतिमुत्ते णामं कुमारसमणे से णं भंते ! अतिमुत्ते कुमारसमणे कतिहिं भवग्गहणेहिं सिज्झिहिति जाव अंत करेहिति ?, अज्जो समणे भगवं महावीरे ते धेरे एवं वयासी एवं खलु अज्जो ! मम अंतेवासी अहमुत्ते णामं कुमारसमणे पगतिभद्दए जाव विणीए से णं अइमुसे कुमारसमणे इमेणं चैष भवग्गहणेणं सिज्झिहिति जाव अंतं करेहिति तं मा णं अजो ! तुम्भे अतिमुत्तं कुमारसमणं ही लेह निंदह खिंसह गरहह अवमन्नह, तुग्भे णं देवाणुप्पिया ! अतिमुत्तं कुमारसमणं अगिलाए संगिण्हह अगिलाए उबगिण्हह अगिलाए भत्तेणं | पाणेणं विणयेणं वेयावडियं करेह, अइमत्ते णं कुमारसमणे अंतकरे चैव अंतिमसरीरिए चैव, तए णं ते थेरा Education International अतिमुक्तकुमार श्रमणस्य कथा For Parts Only ~ 442~ Page #444 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग [-1, अंतर्-शतक [-], उद्देशक [४], मूलं [१८८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१८८] कमुनिः - व्याख्या- भगवंतो समणेणं भगवया म० एवं वुत्ता समाणा समणं भगवं महावीरं वदति नमसंति अइमुत्तं कुमारस- ५ शतके प्रज्ञप्ति मणं अगिलाए संगिण्हंतित्ति जाव वेयावडियं करेंति ॥ (सूत्रं १८८) उद्देशः४ अभयदेवी का 'तेण'मित्यादि, 'कुमारसमणे'त्ति षड्वर्षजातस्य तस्य प्रबजितत्वात् , आह च-"छवरिसो पाइओ निर्गथं रोइऊण अतिमुक्तया वृत्तिः पावयण"ति, एतदेव चाश्चर्यमिह, अन्यथा वर्षाष्टकादारान्न प्रव्रज्या स्यादिति, 'कक्वपडिग्गहरयहरणमायापत्ति कक्षायां सू १८८ ॥२१९॥ | प्रतिग्रहक रजोहरणं चादायेत्यर्थः 'णाविया मेत्ति 'नौका' द्रोणिका 'में ममेयमिति विकल्पयन्निति गम्यते 'नाविओ विव नाति नाविक इव-नौवाहक इव 'नावं' द्रोणीम् 'अर्य'ति असावतिमुक्तकमुनिः प्रतिग्रहकं प्रवाहयन्नभिरमते, एवं |च तस्य रमणक्रिया बालावस्थाबलादिति, 'अदक्खुत्ति 'अद्राक्षुः दृष्टवन्तः, ते च तदीयामत्यन्तानुचितां चेष्टां दृष्ट्वा । | तमुपहसन्त इव भगवन्तं पप्रच्छु, एतदेवाह-एवं खलु इत्यादि, 'हीलेह'त्ति जात्याधुघट्टनतः 'निंदह'त्ति मनसा 'खिंसहत्ति जनसमक्षं 'गरहह'त्ति तत्समक्षम् 'अवमण्णहत्ति तदुचितप्रतिपत्त्यकरणेन 'परिभवह'त्ति क्वचित्पाठस्तत्र परिभवः-समस्तपूर्वोक्तपदाकरणेन 'अगिलाए'त्ति 'अग्लान्या' अखेदेन 'संगिण्हह'त्ति 'सहीत' स्वीकुरुत 'उवगि-18 Wण्हह'त्ति 'उपगृहीत' उपष्टम्भं कुरुत, एतदेवाह-वेयावडिय'ति वैयावृत्त्यं कुरुतास्पेति शेषः, 'अंतकरे चेव'त्ति भव च्छेदकरः, स च दूरतरभवेऽपि स्यादत आह-'अंतिमसरीरिए चेव'त्ति चरमशरीर इत्यर्थः । यथाऽयमतिमुक्तको भगव- * ॥२१॥ ||च्छिष्योऽन्तिमशरीरोऽभवत् एवमन्येऽपि यावन्तस्तच्छिष्या अन्तिमशरीराः संवृत्तास्तावतो दर्शयितुं प्रस्तावनामाह १ प्रवचनोक्तमथै रोचयित्वा यः पडूवर्षोऽपि प्रश्नजितः नम्रन्थं प्रवचनं ।। - दीप अनुक्रम [२२८] - - - +- SARERatin international अतिमुक्तकुमार-श्रमणस्य कथा ~443~ Page #445 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग [-1, अंतर्-शतक [-], उद्देशक [४], मूलं [१८९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१८९] SSC454555ॐ तेणं कालेणं २ महामुकाओ कप्पाओ महासग्गाओ महाविमाणाओ दो देवा महिहीया जाव महागुभागा समणस्स भगवओ महावीरस्स अंतियं पाउम्भूया, तए णं ते देवा समर्ण भगवं महावीरं मणसा। दावंदति नमसंति मणसा चेव इमं एयारूवं वागरणं पुच्छंति-कति णं भंते ! देवाणुप्पियाणं अंतेवासीसयाई | || सिज्झिहिति जाव अंतं करेहिति, तए णं समणे भगवं महावीरे तेहिं देवहिं मणसा पढे तेसि देवाणं मणसा चेव इमं एतारूवं वागरणं वागरेति-एवं खलु देवाणुप्पिया! मम सत्स अंतेवासीसयाई सिजिल हिंति जाब अंतं करेहिंति, तए णं ते देवा समणेणं भगवया महावीरेणं मणसा पुढेणं मणसा चेव इर्म एयाहैरूवं वागरणं वागरिया समाणा हहतुट्टा जाव हयहियया समर्ण भगर्व महावीरे वंदंति णर्मसंति २त्ता मणसा ||AII चेव सुस्सूसमाणा णर्मसमाणा अभिमुहा जाव पजुवासंति । तेणं कालेणं २ समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूतीणामं अणगारे जाव अदूरसामंत उहुंजाणू जाव विहरति, तए णं तस्स भगवओक गोयमस्स झाणंतरियाए वट्टमाणस्स इमेयारूवे अज्झथिए जाव समुप्पज्जित्था, एवं खलु दो देवा महिहीया | जाव महाणुभागा समणस्स भगवओ महावीरस्स अंतियं पाउन्भूया तं नो स्खलु अहं ते देवे जाणामि कय-1|| राओ कप्पाओ वा सग्गाओ वा बिमाणाओ कस्स वा अत्थस्स अट्टाए इहं हव्यमागया ?, तं गच्छामि णं भगवं महावीरं वदामि णमंसामि जाव पज्जुवासामि इमाई च णं एयारवाई वागरणाई पुच्छिस्सामित्ति कटु एवं संपेहेति २ उहाए उद्देति २ जेणेव समणे भगवं महा. जाव पञ्जुवासति, गोयमादि समणे भगवं| दीप अनुक्रम [२२९] ~ 444~ Page #446 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [१८९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१८९] व्याख्या- म. भगवं गोयम एवं वदासी-से गृणं तव गोयमा ! झाणंतरियाए वहमाणस्स इमेयारूवे अज्झस्थिए जाव शतके प्रज्ञप्तिः जेणेव मम अंतिए तेणेव हब्वमागए से गूणं गोयमा ! अत्धे समस्थे , हंता अस्थि, तं गच्छाहि णं गोयमा।|| उद्देशः४ अभयदेवी- एए चेव देवा इमाई एयारूवाई वागरणाई वागरेहिंति, तए भगवं गोयमे समणेणं भगवया महावीरेणं मनसा देवया वृत्तिः१ अब्भणुनाए समाणे समणं भगवं महावीरं वंदह णमंसति २ जेणेव ते देवा तेणेव पहारेत्थ गमणाए, तए || यो प्रश्नो ॥४॥ ते देवा भगवं गोयमं पज्जुवासमाणं पासंति २ हट्ठा जाव हयहियपा खिप्पामेव अन्भुढेंति २खिप्पामेव | त्तरौ ॥२२०॥ पञ्चुवागच्छंति २ जेणेच भगवं गोयमे तेणेव उवागच्छंति २त्ता जाव णमंसित्ता एवं वयासी-एवं खलु || |सू १८९ भंते ! अम्हे महासुकातो कप्पातो महासग्गातो महाविमाणाओ दो देवा महिहिया जाव पाउन्भूता तए णं अम्हे समणं भगवं महावीर वंदामो णमंसामो २ मणसा चेव इमाई एयारूबाई वागरणाई पुच्छामो-कत्ति || भंते । देवाणप्पियाणं अंतेवासीसयाई सिज्झिहिंति जाव अंतं करेहिंति, तए णं समणे भगवं महा| वीरे अम्हेहिं मणसा पुढे अम्हं मणसा चेव इमं एयारूवं वागरणं वागरेति-एवं खलु देवाणु मम सत्त अंतेवासीसचाई जाव अंतं करेहिं ति, तए णं अम्हे समजेणं भगवया महावीरेणं मणसा चेव पुढेणं मणसा | चेव इमं एयारूवं वागरणं बागरिया समाणा समर्ण भगवं महावीरं वंदामो नमसामोरं जाव पज्जुवासामोत्तिक? भगवं गोतम बंदति नमसंति २ जामेव दिसि पाउ० तामेव दिसि प० (सूत्र १८९) 3 ॥२२०॥ 'तेण'मित्यादि, 'महाशुक्रात्' सप्तमदेवलोकात् 'झाणंतरियाए'त्ति अन्तरस्य-विच्छेदस्य करणमन्तरिका ध्यान दीप अनुक्रम [२२९] ~445~ Page #447 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [१८९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१८९] 4454RCPECCASSACROS | स्थान्तरिका ध्यानान्तरिका-आरब्धध्यानस्य समाप्तिरपूर्वस्यानारम्भणमित्यर्थः अतस्तस्यां वर्तमानस्य 'कप्पाओ'त्ति देवलोकात् 'सग्गाओ'त्ति स्वर्गा, देवलोकदेशात्प्रस्तटादित्यर्थः, 'विमाणाओ'त्ति प्रस्तटैकदेशादिति, 'वागरणाईति | व्याक्रियन्त इति व्याकरणाः-प्रश्नार्थाः अधिकृता एव कल्पविमानादिलक्षणाः ॥ देवप्रस्तावादिदमाह| भंतेत्ति भगवं गोयमे समणं जाय एवं वदासी-देवा णं भंते ! संजयाति वत्तव्य सिया , गोयमा! णो |तिणडे सम?, अभक्खाणमेयं, देवा णं भंते ! असंजताति वत्तव्वं सिया, गोयमा ! णो तिणद्वे, णिहरव४ यणमेयं, देवा णं भंते ! संजयासंजयाति वत्तव्वं सिया ?, गोयमा ! णो तिणढे समढे, असन्भूयमेयं देवाणं, से किं खाति णं भंते ! देवाति बत्तब्वं सिया?, गोयमा । देवा शं नोसंजयाति वत्तव्वं सिया ॥(सूत्रं १९० देवा णं भंते ! कयराए भासाए भासंति ?, कयरा वा भासा भासिज्जमाणी विसिस्सति, गोयमा! देवाण | अद्धमागहाए भासाए भासंति, सावि य णं अद्भमागहा भासा भासिजमाणी विसिस्सति ॥ (सूत्रं १९१) | 'देवा णमित्यादि, 'से किं खाइणं भंते ! देवाइ वत्तब्बं सिय'त्ति 'से' इति अथार्थः किमिति प्रश्नार्थः णं वाक्यालङ्कारार्थः देवा इति यद्वस्तु तद्वकव्यं स्यादिति । 'नोसंजयाइ वत्तव्वं सिय'त्ति नोसंयता इत्येतद्वक्तव्यं स्यात्, असंयतशब्दपर्यायत्वेऽपि नोसंयतशब्दस्यानिष्ठुरवचनत्वान्मृतशब्दापेक्षया परलोकीभूतशब्दवदिति ॥ देवाधिकारादेवेदमाह-'देवा ण'मित्यादि 'विसिस्सइ'त्ति विशिष्यते विशिष्टो भवतीत्यर्थः, 'अद्धमागह'त्ति भाषा किल षड्विधा भवति, यदाह-"प्राकृतसंस्कृतमागधपिशाचभाषा च सौरसेनी च । पष्ठोऽत्र भूरिभेदो देशविशेषादपभ्रंशः॥१॥" तत्र दीप अनुक्रम [२२९] ~446~ Page #448 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१९० -१९१] दीप अनुक्रम [२३० -२३१] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [५], वर्ग [-], अंतर् शतक [-], उद्देशक [४], मूलं [१९०-१९१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञष्ठिः अभयदेवीया वृत्तिः १ ॥२२१॥ मागधमापालक्षणं किञ्चित्किञ्चिच्च प्राकृतभाषालक्षणं यस्यामस्ति सार्द्धं मागध्या इति व्युत्पत्त्याऽर्द्धमागधीति ॥ केवलिछास्थस्य वक्तव्यताप्रस्ताव एवेदमाह केवली णं भंते ! अंतकरं वा अंतिमसरीरियं वा जाणति पासइ ?, हंता ! गोयमा ! जाणति पासति । जहा णं भंते ! केवली अंतकरं वा अंतिमसरीरियं वा जाणति पासति तहा णं छउमत्थेवि अंतकरं वा अंतिमसरीरियं वा जाणति पासति ?, गोयमा ! णो तिणट्टे समट्ठे, सोचा जाणति पासति, पमाणतो वा, से किं तं सोच्चा णं ?, केवलिस्स वा केवलिसावयस्स वा केवलिसावियाए वा केवलिउवासगस्स वा केवलिडवासियाए वा तपक्वियस्स वा तप्पक्खिपसावगस्स वा तप्पक्लियसाबियाए वा तप्पक्खियउवासगस्स वा तप्प क्खियजवासियाए वा से तं सोचा । (सु०१९२) से किं तं पमाणे १, २ पमाणे चउबिहे पण्णान्ते, तंजहा - पञ्चक्ले अणुमाणे ओवम्मे आगमे, जहा अणुओगदारे तहा णेयव्वं पमाणं जाव तेण परं नो अन्तागमे नो अणंतरागमे | परंपरागमे ।। (सू०१९३) केवली णं भंते! चरिमकम्मं वा चरिमणिज्जरं वा जाणति पासति ?, हंता गोयमा ! जागति पासति । जहा णं भंते! केवली चरिमकम्मं वा जहा णं अंतकरणं आलावगो तहा चरिमकम्मेणवि अपरिसेसिओ णेयव्वो । (सू० १९४) केवली णं भंते! पणीयं मणं वा वहं वा धारेज्जा ?, हंता धारेजा, जहा णं भंते! केवली पणीयं | मणं वा वई वा घारेजा ते णं वेमाणिया देवा जाणंति पासंति ?, गोयमा ! अस्थेगतिया जाणंति पा० अत्थेगतिया न जाणंति न पा०, से केणट्टेणं जाव ण जाणंतिण पासंति ?, गोयमा । बेमाणिया देवा दुविहा पण्णत्ता, Education Internation For Parts Only ~ 447~ ४ ५ शतके उद्देशः ४ अन्तकृत्ताज्ञानप्रमाणं चरमनिर्ज | राज्ञान के मनोवाचोर्ज्ञानंअनुत्तराणां सू १९२ १९६ ॥२२१॥ www.lanerary org Page #449 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१९२ -१९७] दीप अनुक्रम [२३२ -२३७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [५], वर्ग [-], अंतर् शतक [-], उद्देशक [४], मूलं [१९२-१९७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः | तंजहा-माइमिच्छादिविवन्नगा य अमाइसम्मदिट्टिउववन्नया य, तत्थ णं जे ते माइमिच्छादिट्ठीउववनगा ते न याति न पासंति, तत्थ णं जे ते अमाईसम्मदिट्ठीउववन्नगा ते णं जाणंति पासंति, से केणद्वेणं एवं बु० अमाईसम्मदिट्ठी जाव पा० ?, गोयमा ! अमाई सम्मदिट्ठी दुविहा पण्णत्ता - अनंतशेववन्नगा य परंपरोववन्नगा य, तत्थ अनंतरोवबन्नगा न जा० परंपरोववन्नगा जाणंति, से केणट्टेणं भंते ! एवं० परंपरोवचनगा जाव जाणंति ?, गोयमा ! परंपरोववन्नगा दुबिहा पण्णत्ता-पजत्तगा य अपजतगा य, पत्ता जा० अपज्जन्त्ता न जा०, एवं अनंतर परंपरपनन्तअपज्जत्ता य उवउत्ता अणुउवत्ता, तत्थ णं जे ते जवउत्ता ते जा० |पा से तेणद्वेणं तं चैव । (सूत्रं १९५) पभू णं भंते! अणुत्तरोववाइया देवा तत्थगया चैव समाणा इहगएणं केवलिणा सद्धिं आलावं वा संलावं वा करेत्तए ?, हंता पभू, से केणद्वेणं जाव पभू णं अणुत्तरोववाइया | देवा जाव करेत्तए ?, गोयमा ! जपणं अणुत्तरोववाइया देवा तत्थगया चैव समाणा अङ्कं वा हेउं वा पसिणं वा वागरणं वा कारणं वा पुच्छंति तए णं इहगए केवली अहं वा जाव वागरणं वा वागरेति से तेणट्टेणं । जन्न भंते ! इहगए चेव केवली अहं वा जाव वागरेति तष्णं अणुत्तरोववाइया देवा तत्थगया चैव समाणा जा० पा० ?, हंता ! जाणंति पासंति, से केणद्वेणं जाव पासंति ?, गोयमा ! तेसिणं देवाणं अनंताओ मणोदव्ववग्गणाओ लद्वाओ पत्ताओ अभिसमन्नागयाओ भवंति से तेणट्टेणं जवणं इहगए केवली जाव पा० ॥ Eucation International For Pass Use Only ~448~ Page #450 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [१९२-१९७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१९२-१९७] दीप अनुक्रम व्याख्या-18(सूत्रं १९६ ) अणुत्तरोववाइया णं भंते ! देवा किं उदिन्नमोहा उवसंतमोहा खीणमोहा?, गोयमा ! नो उदि. ५ शतके प्रज्ञप्तिः नमोहा उचसंतमोहा णो खीणमोहा ।। (सूत्रं १९७) दिउद्देशः ४ अभयदेवी अनुत्तराउप या वृत्तिः | 'केवली'त्यादि, यथा केवली जानाति तथा छद्मस्थो न जानाति, कथञ्चित्पुनर्जामात्यपीति, एतदेव दर्शयन्नाह- शान्तमोहः 'सोचे'त्यादि केवलिस्स'त्ति 'केवलिन' जिनस्यायमन्तकरो भविष्यतीत्यादि वचनं श्रुत्वा जानातीति, केबलिसाव-| ॥२२२|| गस्स वत्ति जिनस्य समीपे यः श्रवणार्थी सन् शृणोति तद्वाक्यान्यसौ केवलिश्रावकः तस्य वचनं श्रुत्वा जानाति, स8 | हि किल जिनस्य समीपे वाक्यान्तराणि शृण्वन् अयमन्तको भविष्यतीत्यादिकमपि वाक्यं शृणुयात् ततश्च तद्वचनश्रवणाजानातीति, 'केवलिजवासगस्स'त्ति केवलिनमुपास्ते यः श्रवणानाकाही तदुपासनमात्रपरः सनसी केवल्युपासका तस्य || वचः श्रुत्वा जानाति, भावना प्रायः प्राग्वत्, 'तप्पक्खियस्स'त्ति केवलिपाक्षिकस्य स्वयंबुद्धस्येत्यर्थः, इह च श्रुत्वेति ४ वचनेन प्रकीर्णकं वचनमात्र ज्ञाननिमित्ततयाऽवसेयं, न वागमरूपं, तस्य प्रमाणग्रहणेन गृहीष्यमाणत्वादिति ॥ 'पमाणे त्ति प्रमीयते येनार्थस्तत्प्रमाणं प्रमितिर्वा प्रमाणं 'पचक्खे'त्ति अक्षं-जीवम् अक्षाणि येन्द्रियाणि प्रति गतं प्रत्यक्षम् 'अणुमाणे'त्ति अनु-लिङ्गग्रहणसम्बन्धस्मरणादेः पश्चान्मीयतेऽनेनेत्यनुमानम् 'ओवम्मे'त्ति उपमीयते-सदृशतया गृह्यते वस्त्वनयेत्युपमा सेव औपम्यम् 'आगमे'त्ति आगच्छति गुरुपारम्पयेणेत्यागमः, एषां स्वरूपं शास्त्रलाधवार्थमतिदेशत आह-IN ॥२२२॥ 'जहे'त्यादि, एवं चैतत्स्वरूपम्-द्विविधं प्रत्यक्षमिन्द्रियनोइन्द्रियभेदात्, तत्रेन्द्रियप्रत्यक्षं पञ्चधा-श्रोत्रादीन्द्रियभेदात्, | नोइन्द्रियप्रत्यक्षं विधा-अवध्यादिभेदादिति, त्रिविधमनुमान-पूर्ववच्छेषव दृष्टसाधर्म्यवच्चेति, तत्र पूर्ववत् पूर्वोपलब्धा [२३२ -२३७] k९८२ ~449~ Page #451 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [१९२-१९७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१९२-१९७] दीप अनुक्रम |साधारणलक्षणान्मात्रादि(देः)प्रमातुः पुत्रादिपरिज्ञानं, शेषवत् यत्कार्यादिलिङ्गात्परोक्षार्थज्ञानं यथा मयूरोऽत्र केकायितादिति, दृष्टसाधर्म्यवत् यथै कस्य कार्षापणादेर्दर्शनादन्येऽप्येवंविधा एवेति प्रतिपत्तिरित्यादि, औपम्यं यथा गौर्गवयस्तथे-18 त्यादि, आगमस्तु द्विधा-लौकिकलोकोत्तरभेदात् , त्रिधा वा सूत्रार्थोभयभेदात्, अन्यथा वा त्रिधा-आत्मागमानन्तरागमपरम्परागमभेदात् , तन्त्रात्मागमादयोऽथेतः क्रमेण जिनगणधरतच्छिष्यापेक्षया द्रष्टव्याः, सूत्रतस्तु गणधरतच्छिष्यप्रशिष्यापेक्षयेति, एतस्य प्रकरणस्य सीमां कुर्वन्नाह-'जावेत्यादि, 'तेण परं ति गणधरशिष्याणां सूत्रतोऽनन्तरागमोऽर्थतस्तु परम्परागमः ततः परं प्रशिष्याणामित्यर्थः ॥ केवलीतरप्रस्ताव एवेदमपरमाह-केवली णमित्यादि, चरमकर्म | यच्छैलेशीचरमसमयेऽनुभूयते चरमनिर्जरा तु यत्ततोऽनन्तरसमये जीवप्रदेशेभ्यः परिशटतीति । 'पणीय'न्ति प्रणीतं | शुभतया प्रकृष्टं 'धारेजत्ति धारयेयापारयेदित्यर्थः। एवं अणंतरेत्यादि, अस्थायमर्थ:-यथा वैमानिका द्विविधा उक्ताः मायिमिथ्यादृष्टीनां च ज्ञाननिषेधः, एवममायिसम्यग्दृष्टयोऽनन्तरोपपन्नपरम्परोपपन्नकभेदेन द्विधा वाच्याः, अनन्तरोपपमानकानां च ज्ञाननिषेधः, तथा परम्परोपपन्न का अपि पर्याप्तकापर्याप्तकभेदेन द्विधा वाच्याः, अपर्याप्तकानां च ज्ञाननि-11 पेधः, तथा पर्याप्तका उपयुक्तानुपयुक्तभेदेन द्विधा वाच्याः, अनुपयुक्तानां च ज्ञाननिषेधश्चेति । वाचनान्तरे विदं सूत्र साक्षादेवोपलभ्यते, 'आलावं वत्ति सकृजल्प 'संलावं वत्ति मुहुर्मुहुर्जल्प मानसिकमेवेति 'लद्धाओं'त्ति तदवधेविषय-13 भावं गताः 'पत्ताओ'त्ति तदवधिना सामान्यतःप्राप्ताः परिच्छिन्ना इत्यर्थः 'अभिसमन्नागयाओं'त्ति विशेषतः परिच्छिन्नाः, यतस्तेषामवधिज्ञानं संभिन्नलोकनाडीविषय, यच्च लोकनाडीग्राहकं तन्मनोवर्गणाग्राहकं भवत्येव, यतो योऽपि | [२३२ -२३७] Auditurary.com ~450~ Page #452 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [१९२ -१९७] दीप अनुक्रम [२३२ -२३७] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः ) शतक [५], वर्ग [-], अंतर् शतक [-], उद्देशक [४], मूलं [१९२-१९७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञसिः अभयदेवी या वृत्तिः १ | लोकसङ्ख्येयभागविषयोऽवधिः सोऽपि मनोद्रव्यग्राही यः पुनः संभिन्नलोकनाडीविषयोऽसौ कथं मनोद्रव्यग्राही न भविव्यति १, इष्यते च लोकसवे य भागाव धेर्मनोदव्यग्राहित्वं यदाह - "संखेज मणोद भागो लोगपलियम्स बोद्धवो "ति ॥ अनुत्तरसुराधिकारादिदमाह – 'अनुत्तरे'त्यादि, 'उदिनमोह'त्ति उत्कटवेदमोहनीयाः 'उवसंतमोह'त्ति अनुरकट वेदमोहनीयाः, परिचारणायाः कथञ्चिदध्यभावात् नतु सर्वथोपशान्तमोहाः, उपशमश्रेणेस्तेषामभावात्, 'नो खीणमोह'त्ति ५ क्षपकश्रेण्या अभावादिति । पूर्वतनसूत्रे केवल्यधिकारादिदमाह ॥ २२३ ॥ केवली णं भंते ! आयाणेहिं जा० पा० १, गोयमा ! णो तिणट्टे स०, से केणद्वेणं जाव केवली णं आयाणेहिं न जाणइ न पासइ ?, गोयमा ! केवली णं पुरच्छिमेणं मियंपि जाणइ अभियंपि जा० जाव निब्बुडे दंसणे केवलिस्स से तेण० । (सूत्रं १९८) केवली णं भंते! अस्सिं समयंसि जेसु आगा सपदेसेसु हत्थं वा पार्थ वा बाहुं वा उरुं वा ओगाहिताणं चिट्ठति पभू णं भंते! केवली सेयकालंसिवि तेसु वेव आगासपदेसेसु हत्थं वा जाव ओगाहिता णं चिट्ठित्तए ?, गोयमा ! णो ति०, से केणणं भंते! जाव केवली णं अस्सि समयंसि जेसु आगासपदेसेसु हत्थं वा जाव चिट्ठति णो णं पभू केवली सेयकालंसिवि तेसु चेव आगासपएसेसु हत्थं वा जाव चिट्ठित्तए ?, गो० ! केवलिस्स णं वीरियसजोगसद्दव्ययाए चलाई उवकरणाई भवंति चलोवगरणट्टयाए व णं केवली अरिंस समयंसि जेसु आगासपदेसेसु हत्थं वा जाव चिट्ठति णो णं पभू केवली सेयकालंसिवि तेसु १ पयस्थ लोकस्य च सङ्खयभागोऽवधिर्मनोद्रव्याणि जानाति ॥ Education Intention For Pernal Use On ~451~ ५ शतके उद्देशः ४ केवलिनो ज्ञानमना दान एयूतिनतत्प्रदेपुनरात्म शावगाहः सू १९८१९९ घटसहस्रकरण सू २०० ॥२२३॥ Page #453 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [१९८-२००] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१९८ -२००] दीप अनुक्रम [२३८-२४० व जाय चिवित्तए, से तेण?णं जाव वुचई-केवली णं अस्सिं समयंसि जाब चिहित्तए (सूत्रं १९९) पभू णं । भंते ! चोइसपुष्वी घडाओ घडसहस्सं पडाओ पडसहस्सं कडाओ२रहाओ २ छत्ताओ छत्तसहस्सं २ दंडाओ दंडसहस्सं अभिनिधद्देत्ता उवदंसेत्तए ?, हंता पभू, से केणष्टेणं पभू चोद्दसपुब्वी जाव उवदंसेत्तए ?, गोयमा चउद्दसपुब्विस्स णं अणंताई दवाई उकरियाभेएणं भिज्जमाणाई लद्धाई पत्ताई अभिसमन्नागयाई भवति, से तेणट्टेणं जाव उवदंसित्तए । सेवं भंते ! सेवं भंते ! ॥ (सूत्रं २०० )। पञ्चमशते चतुर्थ उद्देशः॥५-४॥ केवली'त्यादि आयाणेहिति आदीयते-गृह्यतेऽर्थ एभिरित्यादानानि-इन्द्रियाणि तैर्न जानाति केवलित्वात ।।४ 'अस्सि समयंसित्ति अस्मिन् वर्तमान समये 'ओगाहित्ताणं'ति 'अवगाह्य आक्रम्य 'सेयकालंसिबित्ति एष्यत्कालेऽपि 'वीरियसजोगसद्दब्बयाए'त्ति वीर्य-वीर्यान्तरायक्षयप्रभवा शक्तिः तत्प्रधानं सयोग-मानसादिव्यापारयुक्त यत्सद्-विद्यमानं द्रव्य-जीवद्रव्यं तत्तधा, वीर्यसद्भावेऽपि जीवद्रव्यस्य योगान्विना चलनं न स्यादिति सयोगशब्देन | सद्व्यं विशेषितं, सदिति विशेषणं च तस्य सदा सत्तावधारणार्थ, अथवा स्वम्-आत्मा तद्रूपं द्रव्यं स्वद्रव्यं ततः कर्मधारया, अथवा वीर्यप्रधानः सयोगो-योगवान् वीर्यसयोगः स चासौ सद्रव्यश्च-मनःप्रभृतिवर्गणायुक्तो वीर्यसयोगसट्रव्यस्तस्य भावस्तत्ता तया हेतुभूतया 'चलाईति अस्थिराणि 'उपकरणाईति अङ्गानि 'चलोवगरणट्टयाए'त्ति चलोपकरणलक्षणो योऽर्धस्तद्भावश्चलोपकरणार्थता तया, चशब्दः पुनरर्थः । केवल्यधिकारात् श्रुतकेवलिनमधिकृत्याह-'घडाओ घडसहस्सं'ति घटादवघेर्घटं निश्रां कृत्वा घटसहनं 'अभिनिवट्टित्ता' इति योगः 'अभिनिव्वट्टित्ता' विधाय श्रुतसमुत्थल ~ 452~ Page #454 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [१९८-२००] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१९८-२००] व्याख्या- ब्धिविशेषेणोपदर्शयितुं प्रभुरिति प्रश्नः, 'उक्करियाभेएणं'ति, [अ० ५००० ] इह पुद्गलानां भेदः पञ्चधा भवति, खण्डा- ५ शतके प्रज्ञप्तिः | दिभेदात् , तत्र खण्डभेदः खण्डशो यो भवति लोष्टादेरिव प्रतरभेदोऽभ्रपटलानामिव चूर्णिकाभेदस्तिलादिचूर्णवत् अनु- उद्देशः ५ अभयदेवी- तटिकाभेदोऽवटतटभेदवत् उत्कारिकाभेद एरण्डवीजानामिवेति, तत्रोत्कारिकाभेदेन भिद्यमानानि लद्वाईति लब्धिविशे- छद्मस्थासिघा वृत्तिःला पाहणविषयतां गतानि 'पत्ताईति तत एव गृहीतानि 'अभिसमनागयाईति घटादिरूपेण परिणमयितुमारब्धानि, दिद्धिासू२०१ ततस्तैर्घटसहस्रादि निवर्तयति, आहारकशरीरवत् , निर्वयं च दर्शयति जनानां, इह चोत्कारिकाभेदग्रहणं तद्भिन्नानामेव | एवमनेवभू॥२२४॥ द्रव्याणां विवक्षितघटादिनिष्पादनसामर्थ्यमस्ति नान्येषामितिकृत्वेति ॥ पञ्चमशते चतुर्थः ॥५-४॥ तावदना सू२०२ कुलकराअनन्तरोद्देशके चतुर्दशपूर्वविदो महानुभावतोक्ता, स च महानुभावत्वादेव छनास्थोऽपि सेत्स्यतीति कस्याप्याशङ्का घासू२०३ | स्यादतस्तदपनोदाय पञ्चमोद्देशकस्येदमादिसूत्रम्-- छउमत्थे णं भंते ! मणूसे तीयमणतं सासयं समयं केवलेणं संजमेणं जहा पढमसए चउत्थु से आलावगा तहा नेयवा जाव अलमत्थुत्ति वत्तव्वं सिया । (सूत्रं २०१) अन्न उत्थिया णं भंते ! एवमातिक्खंति जाव परूवेति सब्वे पाणा सब्वे भूया सव्वे जीचा सवे सत्ता एवंभूयं वेदणं वेदेति से कहमेयं भंते ! एवं?,5 गोयमा ! जपणं ते अन्नउत्थिया एवमातिक्खंति जाब वेदेति जे ते एवमासु मिच्छा ते एवमासु, अहं &। पुण गोयमा ! एवमातिक्खामि जाव परूवेमि अत्यंगइया पाणा भूया जीवा सत्ता एवंभूयं वेदणं वेदेति अत्थे दीप अनुक्रम [२३८-२४० 4552515454555 ॥२२४॥ RA Nirmataram.org अत्र पंचम-शतके चतुर्थ-उद्देशकः समाप्त: अथ पंचम-शतके पंचम-उद्देशक: आरभ्यते ~ 453~ Page #455 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२०१ -२०३] दीप अनुक्रम [२४१ -२४३] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः ) शतक [५], वर्ग [-], अंतर् शतक [-] उद्देशक [५] मूलं [ २०१-२०३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः गइया पाणा भूया जीवा सत्ता अनेवंभूयं वेदणं वेदेति, से केणट्टेणं अत्थेगतिया ? तं चेव उचारेयब्वं गोयमा ! जेणं पाणा भूया जीवा सत्ता जहा कडा कम्मा तहा वेदणं वेदेति ते णं पाणा भूया जीवा सत्ता एवंभूयं वेदणं वेदेति, जे णं पाणा भूया जीवा सत्ता जहा कडा कम्मा नो तहा वेदणं वेदेति ते णं पाणा भूया जीवा सत्ता अनेवंभूयं वेदणं वेदंति, सेतेणट्टेणं तहेव । नेरइया णं भंते! किं एवंभूयं वेदणं वेदेति अनेवंभूयं वेदणं वेति ?, गोयमा ! नेरइया पणं एवंभूयं वेदणं वेदेति अनेवंभूयंपि वेदणं वेदति । से केणद्वेणं तं चैव १, गोयमा ! जे णं नेरहया जहा कडा कम्मा तहा वेषणं वेदेति ते णं नेरइया एवंभूयं वेदणं वेदेति | जेणं नेरतिया जहा कडा कम्मा णो तहा वेदणं वेदेति ते णं नेरइया अनेवंभूयं वेदणं वेदेति, से तेणद्वेणं, एवं जाव वैमाणिया संसारमंडलं नेयव्यं । (सूत्रं २०२ ) जंबूद्दीवे णं भंते ! भारहे वासे इमीसे ओस० कह कुलगरा होत्था ?, गोयमा ! सत्त एवं तित्थयरा तित्थयरमायरो पियरो पढमा सिस्सिणीओ चकवट्टीमायरो इस्थि| रयणं बलदेवा वासुदेवा वासुदेवमायरो पियरो, एएसि पडिसत्तू जहा समवाए परिवाडी तहा णेयव्वा, सेवं भंते २ जाव विहरइ ॥ ( सूत्रं २०३ ) || पंचमसए पंचमुद्देसओ ।। ५५ ।। 'छउमत्थे ण'मित्यादि, 'जहा पढमसए' इत्यादि, तत्र च छद्मस्थः आधोऽवधिकः परमाधोऽवधिकश्च केवलेन संयमादिना न सिद्ध्यतीत्याद्यर्थपरं तावन्नेयं यावदुत्पन्नज्ञानादिधरः केवली अलमस्त्विति वक्तव्यं स्यादिति यच्चेदं पूर्वाधीतमपीहाधीतं तत्सम्बन्धविशेषात् स पुनरुद्देश कपातनायामुक्त एवेति ॥ स्वयूथिकवक्तव्यताऽनन्तरमन्ययूधिक वक्तव्यतासूत्रं, For Park Use Only ~ 454 ~ wor Page #456 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२०१ -२०३] दीप अनुक्रम [२४१ -२४३] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः ) शतक [५], वर्ग [-], अंतर् शतक [-] उद्देशक [५] मूलं [ २०१-२०३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः १ ॥२२५॥ तत्र च 'एवंभूयं वेयणं' ति यथाविधं कर्म निवद्धमेवंप्रकारतयोत्पन्नां 'वेदनां' असातादिकमदयं 'वेदयन्ति' अनुभवन्ति, मिथ्यात्वं चैतद्वादिनामेवं न हि यथा वद्धं तथैव सर्वे कर्मानुभूयते, आयुः कर्मणो व्यभिचारात्, तथाहि दीर्घका | लानुभवनीयस्याप्यायुःकर्मणोऽल्पीयसाऽपि कालेनानुभवो भवति, कथमन्यथाऽपमृत्युव्यपदेशः सर्वजनप्रसिद्धः स्यात् ?, कथं वा महासंयुगादी जीवलक्षाणामध्येकदैव मृत्युरुपपद्येतेति ?, 'अणेवंभूयंपि'त्ति यथा वद्धं कर्म नैवंभूता अनेवंभूता अतस्तां श्रूयन्ते ह्यागमे कर्म्मणः स्थितिविघातरसघातादय इति, 'एवं जाव बेमाणिया संसारमंडलं नेयब्वं'ति 'एवम्' | उक्तक्रमेण वैमानिकावसानं संसारिजीवचक्रवालं नेतव्यमित्यर्थः अथ चेह स्थाने वाचनान्तरे कुलकरतीर्थकरादिवक्तव्यता | दृश्यते, ततश्च संसारमण्डलशब्देन पारिभाषिकसञ्ज्ञया सेह सूचितेति संभाव्यत इति ॥ पञ्चमशते पञ्चमः ॥ ५५ ॥ अनन्तरोदेशके जीवानां कर्मवेदनोक्ता, पठे तु कर्म्मण एव वन्धनिबन्धनविशेषमाह, तस्य चादिसूत्रमिदम् कहणं भंते ! जीवा अप्पाउयत्ताए कम्मं पकरेंति ?, गोयमा ! तिहिं ठाणेहिं, तंजहा-पाणे अइवाएता मुसं वइत्ता तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिजेणं असणपाणखाइमसाइमेणं पडिला भेत्ता, एवं खलु जीवा अप्पाउयत्ताए कम्मं पकरेइ ॥ कहणणं भंते । जीवा दीहाउयस्ताए कम्मं पकरेंति ?, गोयमा तिर्हि ठाणेहिं-नो पाणे अतिवाहता नो मुसं वइत्ता तहारूवं समणं वा माहणं वा फासुएसणिज्जेणं अस|णपाणखाइमसाइमेणं पडिला भेत्सा एवं खलु जीवा दीहाउयत्ताए कम्मं पकरेंति ॥ कहनं भंते ! जीवा असु Education International अत्र पंचम शतके पंचम उद्देशकः समाप्तः अथ पंचम शतके षष्ठं उद्देशक: आरभ्यते | अल्प- दीर्घ-शुभ आयुः For Park Use Only ~455~ ५ शतके उद्देशः ६ अल्पदीर्घ शुभायूंषि सू २०३ ॥२२५॥ Page #457 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२०४] दीप अनुक्रम [२४४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [५], वर्ग [-] अंतर् शतक [-] उद्देशक [६] मूलं [ २०४] मुनि दीपरत्नसागरेण संकलित भदीहाउयस्ताए कम्मं पकरेंति ?, गोयमा ! पाणे अहवाइत्ता मुखं वइत्ता तहारूवं समणं वा माहणं वा हीलिता निंदिता खिंसित्ता गरहित्ता अवमन्नित्ता अन्नयरेणं अमणुन्नेणं अपीतिकारेणं असणपाणखाइमसा| इमेणं पडिला भेत्ता एवं खलु जीवा असुभवीहाउयत्ताए कम्मं पकरेंति ॥ कहन्नं भंते । जीवा सुभदीहाउथसाए कम्मं पकरैति ?, गोयमा ! नो पाणे अइवाइत्ता नो मुखं बहत्ता तहारूवं समणं वा माहणं वा वंदिता नमसित्ता जाब पज्जुवासित्ता अन्नयरेणं मणुन्नेणं पीड़कारएणं असणपाणखाइमसाइमेणं पडिला भेत्ता एवं खलु जीवा सुभदीहाउयत्ताए कम्मं पकरेंति । (सूत्रं २०४ ) आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः Eucation Intation अल्प- दीर्घ-शुभ आयु: 'कण्ण' मित्यादि, 'अप्पाउयत्ताए सि अल्पमायूर्वस्यासावल्पायुष्कस्तस्य भावस्तत्ता तस्यै अल्पायुष्कतायै अल्पजीवितव्यनिबन्धनमित्यर्थः, अल्पायुष्कतया वा, 'कर्म' आयुष्कलक्षणं 'प्रकुर्वन्ति' बन्नन्ति ?, 'पाणे अइवात्त'त्ति 'प्राणान्' जीवान् 'अतिपात्य' विनाश्य 'मुसं वइस' ति मृषावादमुक्त्वा 'तहारूवं'ति तथाविधस्वभावं भक्तिदानोचितपात्र मित्यर्थः 'समणं वत्ति श्राम्यते-तपस्यतीति श्रमणोऽतस्तं 'माहणं व'त्तिमा हनेत्येवं योऽन्यं प्रति वक्ति स्वयं हनन निवृत्तः सन्नसौ माहनः, ब्रह्म वा ब्रह्मचर्ये कुशलानुष्ठानं वाऽस्यास्तीति ब्राह्मणोऽतस्तं वाशब्दौ समुच्चये, 'अफामुएणं ति न प्रगता असवः - असुमन्तो यस्मात्तदप्रासुकं सजीवमित्यर्थः 'अणेसणिलेणं'ति एष्यत इत्येषणीयं- कल्प्यं तन्निषेधादनेपणीयं तेन, अशनादिना - प्रसिद्धेन 'पडिला भेत्त'त्ति 'प्रतिलम्भ्य' लाभवन्तं कृत्वा, अथ निगमयन्नाह-'एवमित्यादि, 'एवम्' उक्तलक्षणेन क्रियात्रयेणेति, अयमत्र भावार्थ:-अध्यवसायविशेषादेतत्रयं जघन्यायुः फलं भवति, अथवेहापेक्षिकी अल्पायुष्कता For Pass Use Only ~456~ nary org Page #458 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२०४] दीप अनुक्रम [२४४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [५], वर्ग [-] अंतर् शतक [-] उद्देशक [६] मूलं [ २०४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञष्ठिः अभयदेवीया वृत्तिः १ ॥२२६॥ ग्राह्या, यतः किल जिनागमाभिसंस्कृतमतयो मुनयः प्रथमवयसं भोगिनं कञ्चन मृतं दृष्ट्वा वक्तारो भवन्ति नूनमनेन | भवान्तरे किञ्चिदशुभं प्राणिघातादि वा सेवितमकल्प्यं वा मुनिभ्यो दत्तं येनायं भोग्यप्यल्पायुः संवृत्त इति, अन्ये स्वाहु:यो जीवो जिनसाधुगुणपक्षपातितया तत्पूजार्थं पृथिव्याद्यारम्भेण स्वभाण्डासत्योत्कर्षणादिनाऽऽघाकर्मादिकरणेन च | प्राणातिपातादिषु वर्त्तते तस्य वधादिविरतिनिरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्कताऽवसेया, अथ नैवं निर्विशेपणत्वात्सूत्रस्य, अल्पायुष्कत्वस्य च क्षुल्लकभवग्रहणरूपस्यापि प्राणातिपातादिहेतुतो युज्यमानत्वाद् अतः कथमभिधीयते | सविशेषणप्राणातिपातादिवर्ती जीव आपेक्षिकी चाल्पायुष्कता इति ?, उच्यते, अविशेषणत्वेऽपि सूत्रस्य प्राणातिपातादेविशेषणमवश्यं वाच्यं यत इतस्तृतीयसूत्रे प्राणातिपातादित एवाशुभदीर्घायुष्कता वक्ष्यति, न हि सामान्यतौ कार्यवैषम्यं युज्यते, सर्वत्रानाश्वासप्रसङ्गात्, तथा 'समणोवासयस्स णं भंते । तहारूवं समणं वा माहणं वा अफासुरणं २ | असणं ४ पडिला भेमाणस्स किं कज्जइ ?, गोयमा ! बहुतरिया निज्जरा कज्जइ अप्पतरे से पावे कम्मे कज्जइति वक्ष्यमाणवचनादवसीयते नैवेयं क्षुल्लकभवग्रहणरूपाऽल्पायुष्कता, न हि स्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य धुलकभवग्रहण| निमित्तता संभाव्यते, जिनपूजाद्यनुष्ठानस्यापि तथाप्रसङ्गात् नन्वेवं धर्मार्थ प्राणातिपातमृषावादामासुकदानं च कर्त्तव्यमापनमिति, अत्रोच्यते, आपद्यतां नाम भूमिकापेक्षया को दोषः १ यतो यतिधर्माशक्तस्य गृहस्थस्य द्रव्यस्तवद्वारेण १- श्रमणोपासकेन मदन्त । तथारूपं श्रमणं वा प्राकेनानेपणीयेनाशनादिना प्रतिलाभयित्वा किं क्रियते !, गौतम ! बहुतरा निर्जरा कियते अल्पतरं च पापं कर्म तेन क्रियते ॥ For Pal Use Only ५ शतके उद्देशः ६ अल्पदीर्घशुभायूंषि सू २०३ ~ 457~ ॥२२६॥ ***एते पृष्ठे सूत्र-क्रमांके एक मुद्रण-दोष: दृश्यते (सू.२०३) --- ( यहाँ इस पृष्ठ की बायीं तरफ सू.२०३ लिखा है, वहां सू.२०४ होना चाहिए ) | अल्प- दीर्घ-शुभ आयुः Page #459 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग [-1, अंतर्-शतक [-], उद्देशक [६], मूलं [२०४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 456 प्रत सूत्रांक २०४] दीप अनुक्रम [२४४] प्राणातिपातादिकमुक्तमेव प्रवचने, दानाधिकारे श्रूयते-द्विविधाः श्रमणोपासका:-संविग्नभाविता लुब्धकदृष्टान्तभाविताश्च भवन्ति, यथोक्तम्-“संविग्गभावियाणं लोद्धयदिईतभाबियाणं च । मोक्षण खेत्तकाले भावं च कहिंति सुद्धछ ॥१॥"| तत्र लुब्धकदृष्टान्तभाषिता आगमार्थानं भिज्ञत्वाद्यथाकथञ्चिद्ददति, संविग्नभावितास्त्वागमज्ञत्वात्साधुसंयमबाधापरिहारित्वात्तदुपष्टम्भकत्वाचौचित्येन, आगमश्चैवम्-"संघरणमि असुद्धं दोण्हवि गेण्हतदितयाणऽहियं । आउरदिहतेणं तं चेव हियं असंथरणे ॥१॥" तथा-नायागयाणं कप्पणिजाणं अन्नपाणाईणं दवाण" मित्यादि, अथवेहापासुकदानमल्पायु| कतायां मुख्य कारणं, इतरे तु सहकारिकारणे इति व्याख्येयं, प्राणातिपातनमृषावादनयोनविशेषणत्वात् , तथाहिप्राणानतिपात्याधाकर्मादिकरणतो मृपोक्त्वा यथा भोः साधो! स्वार्थमिदं सिद्धं भक्तादि कल्पनीयं चातो नानेषणीयमिति शङ्का कार्येति, ततः प्रतिलभ्य तथा कर्म कुर्वन्तीति प्रक्रम इति, गम्भीरार्थ चेदं सूत्रमतोऽन्यथाऽपि यथाऽऽगमं भावनीय| मिति ॥ अथ दीर्घायुष्कताकारणान्याह-कहन्न'मित्यादि, भवति हि जीवदयादिमतो दीर्घमायुर्यतोऽत्रापि तथैव भवन्ति दीर्घायुषं दृष्ट्वा वक्तारो-जीवदयादि पूर्व कृतमनेन तेनायं दीर्घायुः संवृत्तः, तथा सिद्धमेव वधादिविरते-घमायुस्तस्य देवगतिहेतुत्वात् , आह च-"अणुवयमहबएहि य बालतवोऽकामनिजराए य । देवाउयं निबंधइ सम्मद्दिही य जो जीवो ॥१॥" १क्षेत्रकाली भायं च मुक्त्वा संविमभावितानां लुब्धकदृष्टान्तभावितानां च शुद्धोऽछ कथयन्ति ॥१॥ २ निर्याहे अशुद्धं ददलतो वोरप्यहितं, तदेवानिर्वाहे ग्लानदृष्टान्तेन हितम् ॥ ३-न्यायागतानां कल्पनीयानामन्नपानादीनां द्रव्याणाम् ॥ ४ अणुव्रतैर्महावतै - लतपसाऽकामनिर्जरया च देवायुर्निबध्नाति यश्च सम्यग्दृष्टिीयः ॥ १॥ 55 For P OW Hrwasaram.org | अल्प-दीर्घ-शुभ आयु: ~ 458~ Page #460 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [५], वर्ग [-1, अंतर्-शतक [-], उद्देशक [६], मूलं [२०४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक २०४] व्याख्या-1 प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२२७॥ दीप अनुक्रम [२४४] देवगतौ च विवक्षया दीर्घमेवायुः, दानं चाश्रित्येहैव वक्ष्यति-"समणोवासयस्स णे भंते ! तहारूवं समणं वा २ फासु-|| ५ शतके एणं २ असण ४ मेणं पडिलामेमाणस्स किं कजइ?, गोयमा! एगंतसो निजरा कज्जई"त्ति, यच्च निर्जराकारणं तद्विशिष्ट- उद्देशः६ दीर्घायु:कारणतया न विरुद्ध महाव्रतवदिति, व्याख्यानान्तरमपि पूर्ववदेवेति ॥ अथायुष एव दीर्घस्य सुत्रद्वयेनाशुभशु-18| अल्पदीर्घभत्वकारणान्याह-कहन्न'मित्यादि, प्राग्वन्नवरं श्रमणादिकं हीलनादिकरणतः प्रतिलभ्येत्यक्षरघटना, तत्र हीलनं-जात्या शुभायूंषि धुघट्टनतः कुत्सा निन्दन-मनसा खिंसनं-जनसमक्षं गर्हणं-तत्समक्षम् 'अपमाननं अनभ्युत्थानादिकरणं 'अन्यतरेण'| सू २०३ बहूनामेकतमेन 'अमनोज्ञेन' स्वरूपतोऽशोभनेन कदन्नादिना, अत एवाप्रीतिकारकेण, भक्तिमतस्त्वमनोज्ञं मनोज्ञमेव || मनोज्ञफलत्वात् , इह च सूत्रेऽशनादि प्रासुकाप्रासुकादिना न विशेषितं, हीलनादिकर्तुः प्रासुकादिविशेषणस्य दानस्य है फलविशेष प्रत्यकारणत्वेन मत्सरजनितहीलनादिविशेषणानामेव च प्रधानतया तत्कारणत्वेन विवक्षणात्, वाचनान्तरे तु| अफासुगणं अणेस णिज्जेणं ति दृश्यते तत्र च प्रासुकदानमपि हीलनादिविशेषितमशुभदीर्घायुःकारणं, अप्रासुकदानं तु || विशेषत इत्युपदर्शयता 'अफासुएण' इत्यायुक्तमिति, प्राणातिपातमृषावादनयो नविशेषणपक्षव्याख्यानमपि घटत एव, अवज्ञादानेऽपि प्राणातिपातादेदृश्यमानत्वादिति, भवति च प्राणातिपातादेरशुभदीर्घायुः, तेषां नरकगतिहेतुत्वात् , यदाह-"मिच्छदिहिमहारंभपरिगहो तिवलोभ निस्सीलो । नरयाऽयं निर्वधर पावमई रोहपरिणामो ॥१॥" नरकगती || ॥२२७॥ १ श्रमणोपासकेन भदन्त । तथारूपं श्रमणं वा माहनं वा प्रामुकेनामासुकेन वाऽशनादिना पतिलाभयता किं क्रियते !, गौतम ! एकान्ततो निर्जरा क्रियते ॥ २ मिथ्याष्टिमहारम्भपरिग्रहस्तीत्रलोभो निःशीलः पापमतिः रौद्रपरिणामो नरकायुर्निबध्नाति ॥ १॥ *** एते पृष्ठे सूत्र-क्रमांके एक मुद्रण-दोष: दृश्यते (सू.२०३) ---(यहाँ इस पृष्ठ की बायीं तरफ सू.२०३ लिखा है, वहां सू.२०४ होना चाहिए) अल्प-दीर्घ-शुभ आयुः ~ 459~ Page #461 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२०४] दीप अनुक्रम [२४४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [५], वर्ग [-] अंतर् शतक [-] उद्देशक [६] मूलं [ २०४] मुनि दीपरत्नसागरेण संकलित अल्प- दीर्घ-शुभ आयुः आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः च विवक्षया दीर्घमेवायुः ॥ विपर्ययसूत्रं प्रागिव, नवरं इहापि प्रासुकाप्रासुकतया दानं न विशेषितं पूर्वसूत्रविपर्ययत्वाद् अस्य, पूर्वसूत्रस्य चाविशेषणतया प्रवृत्तत्वात् न च प्रासुकाप्रासुकदानयोः फलं प्रति न विशेषोऽस्ति, पूर्वसूत्रयोस्तस्य प्रतिपादितत्वात् तस्मादिह प्रासुकेपणीयस्य दानस्य कल्प्याप्राप्तावितरस्य चेदं फलमवसेयं, वाचनान्तरे तु 'फासुएण'मित्यादि दृश्यत एवेति, इह च प्रथममल्पायुःसूत्रं द्वितीयं तद्विपक्षस्तृतीयमशुभदीर्घायुःसूत्रं चतुर्थे तु तद्विपक्ष इति ॥ अनन्तरं कर्मबन्धक्रियोक्ता, अथ क्रियान्तराणां विषयनिरूपणायाह Eucation Internationa गाहावइस्स णं भंते ! भंट विक्किणमाणस्स केह भंड अवहरेजा ? तस्स णं भंते । तं भंडं अणुगवेसमाणस्स किं आरंभिया किरिया कज्जइ परिग्गहिया० माया० अप० मिच्छा० १, गोयमा ! आरंभिया किरिया कज्जइ परि० माया० अपच० मिच्छादंसणकिरिया सिय काइ सिय नो कजइ ॥ अह से भंडे अभिसमन्नागए भवति, तओ से पच्छा सव्वाओ ताओ पपईभवति ।। गाहावतिस्स णं भंते । तं मंहं विकिणमाणस्स कलिए भंडे सातिज्जेजा १, भंडे य से अणुवणीए सिया, गाहावतिस्स णं भंते । ताओ भंडाओ कि आरंभिया किरिया कज्जर जाव मिच्छादंसणकिरिया कज्जइ ? कइयस्स वा ताओ भंडाओ कि आरंभिया किरिया कज्जह | जाव मिच्छादंसणकिरिया कज्जह ?, गोयमा ! गाहावइस्स ताओ भंडाओ आरंभिया किरिया कजह जाव अपवाणिया मिच्छादंसणवतिया किरिया सिय काइ सिय नो कज्जर, कतियस्स णं ताओ सव्वाओ पयणुई भवंति । गाहावनिस्स णं भंते ! भंड विकिणमाणस्स जाव भंडे से उबणीए सिया ? कतियस्स णं भंते ! ताओ For Parts Only ~460~ yor Page #462 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२०५ ] दीप अनुक्रम [२४५] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति शतक [५], वर्ग [-], अंतर् शतक [-], उद्देशक [६], मूलं [ २०५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या. प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥२२८॥ भंडाओ कि आरंभिया किरिया कज्जति ?, गाहाबइस्स वा ताओ भंडाओ किं आरंभिया किरिया कज्जति ?, गोयमा ! कइयस्स ताओ भंडाओ ढिल्लाओ चत्तारि किरिधाओ कांति मिच्छा दंसणकिरिया भयणाए गाहावतिस्स णं ताओ सव्वाओ पयणुईभवंति । गाहाबतिस्स णं भंते ! भंडं जाव घणे य से अणुवणीए सिया ? एवंपि जहा भंडे उवणीए तहा नेयवं चस्थो आलावगो, घणे से उबणीए सिया जहा पढमो आलाबगो भंडे य से अणुवणीए सिया तहा नेयच्वो पढमचउत्थानं एको गमो बितियतइयाणं एको गमो ॥ अगणिकाए णं भंते ! अहुणोज्जलिते समाणे महाकम्मतराए चेव महाकिरियतराए चेव महासंवतराए चैव महावेदणतराए चेव भवति, अहे णं समए २ बोकसिजमाणे २ चरिमकाल समयंसि इंगालभूए मुम्मुरभूते छारियभूए तओ प्रच्छा अप्पकम्मतराए चैव अप्पकिरियतराए चैव अप्पासवतराए चेव अप्पवेदणतराए चैव भवति ?, हंता | गोषमा ! अगणिकाएणं अणुजलिए समाणे तं चैव ॥ ( सूत्रं २०५ ) 'गाहावइस्सेत्यादि, गृहपतिः--गृही 'मिच्छादंसणकिरया सिय कजइ' इत्यादि, मिथ्यादर्शनप्रत्यया क्रिया स्यात्कदाचित् क्रियते भवति स्यान्नो क्रियते कदाचिन्न भवति, यदा मिथ्यादृष्टिर्गृहपतिस्तदाऽसौ भवति यदा तु सम्यग्दृष्टिस्तदा न भवतीत्यर्थः ॥ अथ क्रियास्वेव विशेषमाह-'अहे'त्यादि, 'अथेति पक्षान्तरद्योतनार्थः 'से भंडे ति तद्भाण्डं 'अभिसमन्नागए'त्ति गेवषयता लब्धं भवति 'तओ' चि समन्वागमनात् 'से' त्ति तस्य गृहपतेः 'पश्चात्' समन्वागमानन्तरमेव 'सव्वाओ'त्ति यासां सम्भवोऽस्ति ता आरम्भिक्यादिक्रियाः 'पतणुईभवति'त्ति 'प्रतनुकीभवन्ति' इस्वी भवन्ति Education International For Park Use Only ~ 461~ ५ शतके उद्देशः ६ भाण्डधना१ व्यादिषुक्रि याः सू२०५ ॥२२८॥ rary or Page #463 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [२०५] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२०५]] दीप अनुक्रम [२४५] | अपहृतभाण्ड गवेषणकाले हि महत्यस्ता आसन् प्रयलविशेषपरत्वाद्गृहपतेस्तल्लाभकाले तु प्रयत्नविशेषस्योपरतत्वात्ता इस्वीभव तीति ॥ कइए भंडं साइजेजति ऋयिको-पाहको भाण्डं 'स्वादयेत्' सत्यङ्कारदानतः स्वीकुर्यात् 'अणुवणीए सिय'त्ति ऋयिकायासमर्षितत्वात् , कइयस्सणं ताओ सव्वाओ पतणुईभवंति'त्ति अप्राप्तभाण्डत्वेन तद्गतक्रियाणामस्पत्वादिति, | गृहपतेस्तु महत्यो,भाण्डस्य तदीयत्वात् , ऋयिकस्य भाण्डे समर्पिते महत्यस्ताः, गृहपतेस्तु प्रतनुकाः २ । इदं भाण्डस्यानुपनीतोपनीतभेदात्सूत्रद्वयमुक्तम्, एवं धनस्यापि वाच्यं, तत्र प्रथममेवम्-'गाहावइस्सण भंते ! भंडं विक्किणमाणस्स कइए भंडं साइजेजा धणे य से अणुषणीए सिया, कइयस्स णं भंते! ताओ धणाओ किं आरंभिया किरिया कजई ५१, गाहावइस्स य ताओघणाओ किं आरंभिया किरिया कज्जइ ५?, गोयमा! कइयस्स ताओ धणाओ हेहिलाओ चत्तारि किरियाओ काति, मिच्छादसणकिरिया भयणाए, गाहावतिस्स गं ताओ सबाओ पतणुईभवंति,' धनेऽनुपनीते ऋयिकस्य महत्यस्ता भवन्ति, धनस्य तदीयत्वात् , गृहपतेस्तु तास्तनुकाः, धनस्य तदानीमतदीयत्वात्, एवं द्वितीयसूत्रसमानमिदं तृतीयमत एवाह'एयपि जहा भंडे उवणीए तहा णेयब्बति द्वितीयसूत्रसमतयेत्यर्थः३। चतुर्थ वेवमध्येयम्-'गाहावइस्स णं भंते ! भंडं विकिणमाणस्स कइए भंडं साइजेजा धणे य से उवणीए सिया, गाहावइस्स णं भंते ! ताओ धणाओ किं आरं|भिया किरिया कजइ ५' कइयरस वा ताओ धणाओ किं आरंभिया किरिया कजइ ५१, गोयमा ! गाहावइस्स ताओ | धणाओ आरंभिया ४ मिच्छादसणबत्तिया किरिया सिय कजइ सिय नो कजइ, कइयस्स णं ताओ सबाओ पयणुई5 भवंति' धने उपनीते धनप्रत्ययस्वासासां गृहपतेर्महत्यः, ऋयिकस्य तु प्रतनुकाः, धनस्य तदानीमतदीयत्वात्। एवं चx 48+ ~ 462~ Page #464 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [२०५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या-मा प्रत सूत्रांक [२०५]] SREENIE% सू२०७ दीप अनुक्रम [२४५] || प्रथमसूत्रसममिदं चतुर्थमित्येतदनुसारेण च सूत्रपुस्तकाक्षराण्यनुगन्तव्यानि ॥ क्रियाऽधिकारादिदमाह-'अगणी त्यादि, ५ शतके प्रज्ञप्तिः 'अष्टुणोजलिए'त्ति 'अधुनोज्वलितः' सद्यःप्रदीप्तः 'महाकम्मतराए'त्ति विध्यायमानानलापेक्षयाऽतिशयेन महान्ति उद्देशः ६ अभयदेवी-कर्माणि-ज्ञानावरणादीनि बन्धमाश्रित्य यस्यासौ महाकर्मतरः, एवमन्यान्यपि, नवरं क्रिया-दाहरूपा आश्रयो-नवकों धनुरादीनां या वृत्तिःशधापादानहेतुः वेदना-पीडा भाविनि तत्कर्मजन्या परस्परशरीरसंबाधजन्या वा 'चोकसिजमाणे'त्ति 'व्यवकृष्यमाणः' अप | क्रियावत्वं ॥२२९॥ कर्ष गच्छन् 'अप्पकम्मतराए'त्ति अङ्गाराद्यवस्थामाश्नित्य, अल्पशब्दः स्तोकार्थः, [क्षारावस्थायां त्वभावार्थः ] ॥ क्रिया अधिकारादेवेदमाहMI पुरिसेणं भंते धणु परामुसइ धणुं परामुसित्ता उसुपरामुसइ २ ठाणं ठाइ ठाणं ठिचा आयतकण्णाययं उसुम करेंति आययकन्नाययं उसुं करेत्ता उहं वेहासं उसुंउब्विहइ २ ततोणं से उसु उर्दु वेहासं उचिहिए समाणे जाई तत्थ || पाणाई भूयाई जीवाई सत्ताई अभिहणइ वत्तेति लेस्सेति संघाएइ संघति परितावेई किलामेइ ठाणाओ|| ठाणं संकामेह जीवियाओ ववरोवेह तए णं भंते ! से पुरिसे कतिकिरिए ?, गोयमा ! जावं चणं से पुरिसे| ४ घणु परामुसइ २ जाव उब्विहइ तावं च णं से पुरिसे कातियाएजाव पाणातिवायकिरियाए पंचहि किरियाहि लापट्टे, जेसिपि य णं जीवाणं सरीरेहिं धणू निव्वत्तिए तेऽवि य णं जीवा काइयाए जाच पंचहि किरियाहि | पुढे, एवं धणुपुढे पंचहि किरियाहि, जीवा पंचहिं, हारू पंचर्हि, उसू पंचहिं, सरे पत्तणे फले पहारू पंचहि, | ॥२२९॥ xn(सूर्य २०६)॥ अहे गं से उसुं अपणो गुरुयत्साए भारियत्ताए गुरुसंभारियत्ताए अहे बीससाए पची-1 *C -% SAREautatin international ~ 463~ Page #465 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [9], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [२०६-२०७] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२०६-२०७]] दीप व वयमाणे जाई तत्थ पाणाई जाव जीवियाओ ववरोवेइ तावं च णं से पुरिसे कतिकिरिए ?, गोयमा ! जावं च णं से उसुं अप्पणो गुरुययाए जाव ववरोवेइ तावंच णं से पुरिसे काइयाए जाव चाहिं किरियाहिं पुढे,जेसिपि काय णं जीवाणं सरीरेहिं धणू निव्वत्तिए तेवि जीवा चउहि किरियाहि, धणूपुढे चउहि, जीवा चाउहि, पहास चउहि, उसू पंचहि, सरे पत्रणे फले पहारू पंचहिं, जेचि य से जीवा अहे पचोवयमाणस्स उवग्गहे चिट्ठति | ॥ तेवि य णं जीवा कातियाए जाव पंचाहिं किरियाहिं पुट्ठा ।। (सूत्रं २०७)॥ 'पुरिसे णमित्यादि 'परामुसइ'त्ति 'परामृशति' गृह्णाति 'आययकण्णाययंति आयत:-क्षेपाय प्रसारितः कर्णा-118 यतः-कर्ण यावदाकृष्टस्ततः कर्मधारयाद् आयतकर्णायतः अतस्तं, 'इर्षु वाणं 'उहुं येहासंति ऊर्द्धमिति वृक्षशिखरा& द्यपेक्षयाऽपि स्यादत आह-विहायसि' इत्याकाशे 'उब्विहईत्ति ऊर्द्ध विजहाति' ऊ क्षिपतीत्यर्थः, 'अभिहणइ'त्ति। अभिमुखमागच्छतो हन्ति 'वत्सेईत्ति वर्नुलीकरोति शरीरसङ्कोचापादनात् 'लेसेइ'त्ति 'श्लेषयति' आत्मनि श्लिष्टान् ४ करोति 'संघाएइ'त्ति अन्योऽन्यं गात्रैः संहतान् करोति 'संघट्टेइत्ति मनाक् स्पृशति 'परितावेह'त्ति समन्ततः पीडयति 'किलामेइ'त्ति मारणान्तिकादिसमुद्घातं नयति 'ठाणाओ ठाणं संकामेई' स्वस्थानात्स्थानान्तरं नयति 'जीवि-11 याओ ववरोवेत्ति च्युतजीवितान् करोतीति, 'किरियाहिं पुढे'त्ति क्रियाभिः स्पृष्टः, क्रियाजन्येन कर्मणा बद्ध इत्यर्थः,४ 'धणु'त्ति धनु:-दण्डगुणादिसमुदायः, ननु पुरुषस्य पञ्च क्रिया भवन्तु, कायादिव्यापाराणां तस्य एश्यमानत्वात् , धनुरा-3 |दिनिर्वतकशरीराणां तु जीवानां कथं पञ्च कियाः, कायमात्रस्यापि तदीयस्य तदानीमचेतनत्वात् , अचेतनकायमात्रा अनुक्रम [२४६-२४७] ~464~ Page #466 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति शतक [9], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [२०६-२०७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२०६-२०७]] दीप अनुक्रम [२४६-२४७]] व्याया- दपि बन्धाभ्युपगमे सिद्धानामपि तत्प्रसङ्गः, तदीयशरीराणामपि प्राणातिपातहेतुत्वेन लोके विपरिवर्तमानत्वात् , किच-यथा| ५ शतके प्रज्ञप्तिः धनुरादीनि कायिक्यादिक्रियाहेतुत्वेन पापकर्मबन्धकारणानि भवन्ति तज्जीवानामेवं पात्रदण्डकादीनि जीवरक्षाहेतुत्वेन उद्देशः६ अभयदेवी-15 पुण्यकर्मनिबन्धनानि स्युः, न्यायस्य समानत्वाद् इति, अत्रोच्यते, अविरतिपरिणामाद् बन्धः, अविरतिपरिणामश्च चतुःपञ्चशया वृत्तिः यथा पुरुषस्यास्ति एवं धनुरादिनिर्वतकशरीरजीवानामपीति, सिद्धानां तु नास्त्यसाविति न बन्धः, पात्रादिजीवानां तीनारका॥२३०॥ तापमान *तु न पुण्यबन्धहेतुत्वं, तद्धेतोविवेकादेस्तेष्वभावादिति, किच-सर्वज्ञवचनप्रामाण्याद्यथोक्तं तत्तथा श्रद्धेयमेवेति, इपुरिति- णामाकीर्णशरपत्रफलादिसमुदायः ॥'अहे णं से उमूइत्यादि, इह धनुष्मदादीनां यद्यपि सर्वक्रियासु कथञ्चिन्निमित्तभावोऽस्ति | पिता सू२०८ तथाऽपि विवक्षितबन्धं प्रत्यमुख्यप्रवृत्तिकतया विवक्षितवधक्रियायास्तैः कृतत्वेनाविवक्षणाच्छेपक्रियाणां च निमित्तभाव|मात्रेणापि तत्कृतत्वेन विवक्षणाच्चतरस्ता उक्ताः, वाणादिजीवशरीराणां तु साक्षाद् वधक्रियायां प्रवृत्तत्वात्पश्चेति ॥ अथ | सम्यक्प्ररूपणाधिकारान्मिथ्यानरूपणानिरासपूर्वक सम्यक्प्ररूपणामेच दर्शयन्नाहKI अण्णउस्थिया णं भंते ! एवमातिक्खंति जाब परुति से जहानामए-जुवतिं जुवाणे हत्धेणं हत्थे गेण्हेजा चकरस वा नाभी अरगा उत्तासिया एवामेव जाव चत्तारि पंच जोयणसयाई बहुसमाइन्ने मणुयलोए मणुस्सेहिं, से कहमेयं भंते ! एवं, गोयमा ! जपणं ते अण्णउत्थिया जाव मणुस्सेहिं जे ते एव माहंसु मिच्छा०, अहं पुण गोयमा ! एवमातिक्खामि जाव एवामेव चत्तारि पंच जोयणसयाई बहुसमाहै इपणे निरयलोए नेरइएहिं ॥ (सूत्रं २०८)॥ नेरइया णं भंते ! किं एगत्तं पभू विउवित्तए पुहुत्तं पभू विउ- ॥२३०॥ 15-x ~465~ Page #467 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [9], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [२०८-२१०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२०८-२१०] दीप अनुक्रम Raaजहा जीवाभिगमे आलाचगो तहा नेयम्वो जाव दुरहियासे ॥ (सूत्र २०९)॥ आहाकम अण-18 & वजेत्ति मणं पहारेता भवति, से णं तस्स ठाणस्स अणालोइयपडिकते कालं करेइ नत्थि तस्स आराहणा, सेणं तस्स ठाणस्स आलोइयपडिकंते कालं करेइ अस्थि तस्स आराहणा, एएणं गमेणं नेयव्वं-कीयगर्ड Xठवियं रइयं कतारभत्तं दुन्भिवभत्तं बद्दलियाभतं गिलाणभत्तं सेजायरपिंडं रायपिंडं । आहाकम्म अण& बजेत्ति पहजणमझे भासित्ता सयमेव परि जित्ता भवति से गं तस्स ठाणस्स जाच अस्थि तस्स आरा हणा, एयपि तह चेव जाव रायपिंडं । आहाकम्म अणवजेत्ति सयं अन्नमन्नस्स अणुप्पदावेत्ता भवति, से गं| तस्स एयं तह चेव जाव रायपिंडं । आहाकम्म णं अणवजेत्ति बहुजणमझे पन्नवतित्ता भवति से णं तस्स जाप अस्थि आराहणा जाव रायपिंडं ॥ (२१०)॥ अण्णस्थिए'त्यादि, 'बहसमाइण्णे'त्ति अत्यन्तमाकीर्ण, मिथ्यात्वं च तद्वचनस्य विभङ्गज्ञानपूर्वकस्वादवसेय-|| | मिति । 'नेरइएहि इत्युक्तमतो नारकवक्तव्यतासूत्रम्-एगत्तंति एकत्वं प्रहरणानां 'पुहतंति 'पृथक्त्वं' बहुत्वं प्रह|रणानामेव 'जहा जीवाभिगमें'इत्यादि, आलापकश्चैवम्-'गोयमा ! एगत्तंपि पहू विउवित्तए पुहुत्तपि पहू विउवित्तए, एग विउच्चमाणे एगं महं मोग्गररूवं वा मुसुंदिरूवं वा इत्यादि, 'पुहुत्तं विउवमाणे मोग्गररूवाणि वा इत्यादि, ताई संखेजाई नो असंखेजाई एवं संबद्धाई २ सरीराई विउति विउवित्ता अन्नमन्नस्स कार्य अभिहणमाणा २ वेयणं उदीरेंति | उजलं विउलं पगाढं कक्कसं कडुवं फरुसं निहुरं चंडं तिचं दुक्खं दुग्गं दुरहियास'ति, तत्र 'उज्वलां' विपक्षलेशेनाप्य [२४८ -२५० ~466~ Page #468 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति शतक [9], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [२०८-२१०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२०८-२१०] दीप अनुक्रम व्याख्या- कललितां 'विपुलां' शरीरव्यापिका 'प्रगाढा' प्रकर्षवतीं 'कर्कशां' कर्कशद्रव्योपमामनिष्टामित्यर्थः, एवं कटुकां परुषां ५शतके प्रज्ञप्तिः निथुरां चेति 'चण्डा' रौवां 'तीत्रां' झगिति शरीरव्यापिका 'दुःखाम् असुखरूपा 'दुर्गा' दुःखाश्रयणीयाम् , अत एव दुरअभयदेवी ||४|धिसह्यामिति ॥ इयं च घेदना ज्ञानाचाराधनाविरहेण भवतीत्याराधनाऽभावं दर्शयितुमाह-आहाकम्मे'त्यादि, 'अण आचार्यस्खा या वृत्तिः सिद्धिः बजेति 'अनवय'मिति निर्दोषमिति 'मणं पहारेत्त'त्ति मानसं 'प्रधारयिता' स्थापयिता भवति, 'रइयगं'ति मोदकचू-IDअभ्याख्या॥२३॥ कर्णादि पुनर्मोदकादितया रचितमौद्देशिकभेदरूपं 'कंतारभत्तंति कान्तारम्-अरण्यं तत्र भिक्षुकाणां निर्वाहार्थं यद्विहितं नफलंच भक्तं तत्कान्तारभक्तं, एवमन्यान्यपि, नवरं वार्दलिका-मेघदुर्दिन, 'गिलाणभत्तति ग्लानस्य नीरोगतार्थं भिक्षुकदानाय सू २११यत्कृतं भक्तं तद् ग्लानभक्तं, आधाकर्मादीनां सदोषत्वेनागमेऽभिहितानां निर्दोषताकल्पनं तत एव स्वयं भोजनमन्यसा- २१२ धुभ्योऽनुप्रदान सभायां निर्दोषताभणनं च विपरीतश्रद्धानादिरूपत्वान्मिथ्यात्वादि, ततश्च ज्ञानादीनां विराधना स्फुटै- | वेति ॥ आधाकादीश्च पदार्थानाचार्यादयः सभायां प्रायः प्रज्ञापयन्तीत्याचार्यादीन् फलतो दर्शयन्नाह| आयरियउवज्झाए णं भंते ! सविसयंसि गणं अगिलाए संगिण्हमाणे अगिलाए उवगिण्हमाणे कतिहिं भवग्गहणेहिं सिज्झति जाव अंतं करेति !, गोयमा ! अत्थेगतिए तेणेव भवग्गहणेणं सिज्झति अत्थेगतिए दोघेणं भवग्गहणेणं सिजाति तचं पुण भवग्गहणं णातिकमति ॥ (सूत्रं २११)॥ जे णं भंते ! परं अलिएणं ॥२३॥ हा असम्भूतेणं अग्भक्खाणेणं अभक्खाति तस्स णं कहप्पगारा कम्मा कजति ?, गोयमा ! जे ण पर अलि एणं असंतवयणेणं अभक्खाणेणं अभक्खाति तस्सणं तहप्पगारा चेव कम्मा कजंति, जत्थेव णं अभि [२४८ -२५० SARERaininternatural ~ 467~ Page #469 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [२११-२१२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२११-२१२] समागमति तत्थेव णं पडिसंवेदेति ततो से पच्छा वेदेति सेवं भंते २त्ति ॥ (सूत्रं २१२)॥ पंचमशते षष्ठ उद्देशकः ॥५-६॥ Cी 'आयरिये'त्यादि, 'आयरियउवज्झाए 'ति आचार्येण सहोपाध्याय आचार्योपाध्यायः 'सविसयंसित्ति 'स्ववि-15 पये अर्थदानसूत्रदानलक्षणे 'गणं'ति शिष्यवर्ग 'अगिलाए'त्ति अखेदेन संगृहन् 'उपगृहन्' उपष्टम्भयन, द्वितीयः तृतीयश्च भवो मनुष्यभवो देवभवान्तरितो दृश्यः, चारित्रवतोऽनन्तरो देवभव एव भवति न च तत्र सिद्धिरस्तीति । परानुग्रहस्थानन्तरफलमुक्तं, अथ परोपघातस्य तदाह-'जेण'मित्यादि, 'अलिएणं'ति 'अलीकेन भूतनिहवरूपेण पालि-12 तब्रह्मचर्यसाधुविषयेऽपि नानेन ब्रह्मचर्यमनुपालितमित्यादिरूपेण 'असन्भूएणं ति अभूतोद्भावनरूपेण अचौरेऽपि चौरोऽयमित्यादिना, अथवा 'अलीकेन' असत्येन, तच्च द्रव्यतोऽपि भवति लुब्धकादिना मृगादीन् पृष्टस्य जानतोऽपि नाहं| | जानामीत्यादि, अत एवाह-'असद्भूतेन' दुष्टाभिसन्धित्वादशोभनरूपेण अचौरेऽपि चौरोऽयमित्यादिना अभक्खाणे 'ति आभिमुख्येनाख्यान-दोषाविष्करणमभ्याख्यानं तेन 'अभ्याख्याति' ब्रूते 'कहप्पगारत्ति कथंप्रकाराणि किंप्र| काराणीत्यर्थः, 'तहप्पगार'त्ति अभ्याख्यानफलानीत्यर्थः, 'जत्येव ण'मित्यादि, यत्रैव मानुषत्वादी 'अभिसमागच्छति' उत्पद्यते तत्रैव प्रतिसंवेदयत्यभ्याख्यानफलं कर्म ततः पश्चाद्वेदयति-निर्जरयतीत्यर्थः । पाश्चमशते षष्ठः ॥५-६॥ दीप अनुक्रम [२५१-२५२] 5940-50* RECERASACREAM 10000 षष्ठोद्देशकान्त्यसूत्रे कर्मपुद्गलनिर्जरोक्का, निर्जरा च चलनमिति सप्तमे पुद्गलचलनमधिकृत्येदमाह SARERatinintelmarana INSauranorm अत्र पंचम-शतके षष्ठं-उद्देशकः समाप्त: अथ पंचम-शतके सप्तम-उद्देशक: आरभ्यते ~ 468~ Page #470 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२१३-२१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२१३-२१४] दीप अनुक्रम [२५३-२५४] व्याख्या- परमाणुपागलाणमा परमाणुपोग्गले णं भंते ! एयति वेयति जाव तं तं भावं परिणमति ?, गोयमा ! सिय एयति वेयति जाव प्रज्ञप्तिः परिणमति सिय णो एयति जाव णो परिणमति । दुपदेसिए णं भंते ! खंधे एयति जाव परिणमइ ?, गोयमा उद्देशात अभयदेवी सिय एयति जाव परिणमति सिय णो एयति जाव णो परिणमति, सिय देसे एयति देसे नो एयति । परमाण्वादेया वृत्तिः तिप्पएसिए णं भंते ! खंधे एयति?, गोयमा ! सिय एयति सिय नो एयति, सिय देसे एयति नो देसोरजनादिअ॥२३२॥ एयति सिय देसे एयति नो देसा एयंति सिय देसा एयंति नो देसे एयति । चउप्पएसिए णं भंते ! वंधे ॥४ सिधाराद्य वगाहनादि ण्यति०१. गोयमा ! सिय एयति सिय नो एयति सिय देसे एयति णो देसे एयति सिय देसे एयति णो| १३. है देसा एयति सिय देसा एयंति नो देसे एयति सिय देसा एयंति नो देसा एयंति जहा चउप्पदेसिओ, २१४ तहा पंचपदेसिओ तहा जाव अणतपदेसिओ ॥ (सूत्रं २१३) ॥ परमाणुपोग्गले णं भंते ! असिधारं वा खुरसाधारं वा ओगाहेजा, हंता ! ओगाहेजा। से णं भंते ! तत्थ छिजेज वा भिजेज वा ?, गोपमा ! णो तिणडे ||5| समढे, नो स्खलु तत्थ सत्थं कमति, एवं जाव असंखेजपएसिओ। अणंतपदेसिए णं भंते ! खंधे असिधारं वा | ॥२३२॥ ल खुरधारं वा ओगाहेजा ?, हंता ! ओगाहेजा, से णं तत्थ छिज्जेज वा भिजेज वा', गोयमा ! अस्धेगतिए छिज्जेज्ज वा भिज्बेन वा अत्थेगतिए नो छिज्जेज वा नो भिजेज वा, एवं अगणिकायस्स मझमज्झेणं तहिं णवरं | || झियाएजा भाणितचं, एवं पुक्खलसंवदृगस्स महामेहस्स मझमझेणं तहिं उल्ले सिया, एवं गंगाए महा ~469~ Page #471 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२१३ -२१४] दीप अनुक्रम [२५३ -२५४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति शतक [५], वर्ग [-], अंतर् शतक [-] उद्देशक [७] मूलं [ २१३-२१४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः नदीए पडिसोयं हबमागच्छेजा, तहिं विणिहायमा वज्रेज्जा, उदगावत्तं वा उदगबिंदु वा ओगाहेजा से णं तत्थ परियावज्जेज्जा ॥ ( सू २१४ ) ॥ 'परमाणु' इत्यादि, 'सिय एयह त्ति कदाचिदेजते, कादाचित्कत्वात्सर्वपुद्गलेप्वेजनादिधर्माणां । द्विप्रदेशिके त्रयो | विकल्पाः स्यादेजनं १ स्यादनेजनं २ स्याद्देशेनैजनं देशेनानेजनं चेति २, द्वयंशत्वात्तस्येति । त्रिप्रदेशिके पच-आद्यास्त्रयस्त एव द्व्यणुकस्यापि तदीयस्यैकस्यांशस्य तथाविधपरिणामेनैकदेशतया विवक्षितत्वात्, तथा देशस्यैजनं देशयोश्चाने जनमिति चतुर्थः, तथा देशयोरेजनं देशस्य चानेजनमिति पञ्चमः । एवं चतुःप्रदेशिकेऽपि नवरं पट्, तत्र पष्ठो देशयोरेजनं देशयोरेव चानेजनमिति ॥ पुद्गलाधिकारादेवेदं सूत्रवृन्दम् -- 'परमाणु' इत्यादि, 'ओगाहेज'त्ति अवगाहेत आश्रयेत 'छियेत' द्विधाभावं यायात् 'भिद्येत' विदारणभावमात्रं यायात्, 'नो खलु तत्थ सत्थं कमइत्ति परमाणुत्वादन्यथा परमाणुत्वमेव न स्यादिति । 'अस्थेगइए छिज्जेज्ज'त्ति तथाविधवादरपरिणामत्वात् 'अत्थेगइए नो छिज्जेज'ति सूक्ष्मपरिणामत्वात् 'उल्ले सिय'ति आर्द्रा भवेत् 'विनिहाय मावज्जेज्ज' ति प्रतिस्खलनमापद्येत 'परियावज्जेज्ज'ति 'पर्यापयेत' विनश्येत् ॥ परमाणुपोगले णं भंते । किं सअड्डे समज्झे सपएसे ? उदाहु अणढे अमझे अपएसे ?, गोयमा ! अण अमज्झे अपएसे नो सअहे नो समज्झे नो सपएसे ॥ दुपदेसिए णं भंते । खंधे किं सभद्वे समज्झे सपदेसे उदाहु अणद्वे अमज्झे अपदेसे ?, गोधमा ! सअडे अमले सपदेसे णो अणद्वे णो समझे णो अपदेसे । Education Internationa For Parts Only ~470~ jandorary org Page #472 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [५], वर्ग [-1, अंतर्-शतक [-], उद्देशक [७], मूलं [२१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक २१५] दीप अनुक्रम व्याख्या- तिपदेसिए णं भंते ! खंधे पुच्छा, गोयमा ! अणद्धे समजले सपदेसे नो सअद्धे णो अमज्ञ णो अपदेसे, जहा हातके प्रज्ञप्तिः दुपदेसिओतहा जे समा ते भाणियबा, जे विसमा ते जहा तिपएसिओ तहा भाणियबा । संखेजपदेसिए उद्देशः७ हीण भंते ! बंधे किं सअढे ३? पुच्छा, गोयमा । सिय सअद्धे अमझे सपदेसे सिय अणहे समझे सपदेसे परमाण्वादेः या वृत्तिः१ जहा संखेजपदेसिओ तहा असंखेजपदेसिओऽवि अणंतपदेसिओऽवि ॥ (सत्र २१५)॥ सार्धादिता ॥२३॥ | 'दुपएसिए'इत्यादि, यस्य स्कन्धस्य समाः प्रदेशाः स साद्धों यस्य तु विषमाः स समध्यः, समवेयप्रदेशिकादिस्तुशादेशमशादि स्कन्धः समप्रदेशिकः इतरश्च, तब यः समप्रदेशिकः स साझेऽमध्या, इतरस्तु विपरीत इति ॥ चसू २१५ २१६ | परमाणुपोग्गले णं मंते ! परमाणुपोग्गलं फुसमाणे किं देसेणं देसं फुसह १ देसेणं देसे फुसहर देसेणं सर्व फुसइ ३ देसेहिं देसं फुसति ४ देसेहिं देसे फुसइ ५ देसेहिं सव्वं फुसद६ सब्वेर्ण देसं फुस-12 &ाति ७ सम्वेणं देसे फुसति ८ सब्वेणं सव्वं फुसइ ९१, गोयमा! णो देसणं देसं फुसइ णो देसेणं देसे फुसति णो देसेणं सव्वं फसइ णो देसेहिं देसं फुसति नो देसेहिं देसे फुसह नो देसेहिं सव्वं फुसति णो ४ सम्वेणं देसं फुसह णो सब्वेणं देसे फुसति सव्वेणं सव्वं फुसइ, एवं परमाणुपोग्गले दुपदेसियं फुसमाणे || | सत्तमणवमेहिं फुसति, परमाणुपोग्गले तिपएसियं फुसमाणे णिप्पच्छिमएहिं तिहिं फु०, जहा परमाणुपो-|| ग्गले तिपएसियं फसाविओ एवं फसावेयव्योजाव अणंतपएसिओ। दपएसिए णं भंते । खंधे परमाणुपोग्गलं ||| ॥२३३॥ फुसमाणे पुच्छा, ततियनवमेहिं फुसति, दुपदेसियं फुसमाणो पदमतइयसत्तमणवमेहिं फुसह, दुपदेसिओ [२५५] ~ 471~ Page #473 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२१६]] दीप अनुक्रम [२५६] तिपदेसिपं कुसमाणो आदिल्लएहिय पच्छिल्लएहि य तिहिं फुसति, मज्झमएहि तिहिं विपडिसेहेयध्वं, दुपदेसिओ जहा तिपदेसियं फुसावितो एवं फुसावेयध्वो जाव अणंतपएसियातिपएसिए मं भंते ! खंधे परमाणुपोग्गलं फुसमाणे पुच्छा, ततियछट्टणवमेहिं फुसति, तिपएसिओ दुपएसियं फुसमाणो पढमएणं ततिएणं |चउत्थछट्ठसत्तमणवमेहिं फुसति, तिपएसिओ तिपएसियं फुसमाणो समुवि ठाणेसु फुसति, जहा तिपएसिओ तिपदेसियं फुसावितो एवं तिपदेसिओ जाव अर्णतपएसिएणं संजोएयब्बो, जहा तिपएसिओ एवं जाव अणंतपएसिओ भाणियव्वो।। (सूत्र २१६)॥ 'परमाणुपोग्गले णं भंते ! इत्यादि, 'कि देसेणं देस'मित्यादयो नव विकल्पाः, तत्र देशेन स्वकीयेन देशं तदीयं ] स्पृशति, देशेनेत्यनेन देश देशान् सर्वमित्येवं शब्दत्रयपरेण त्रयः, एवं देशैरित्यनेन ३,सर्वेणेत्यनेन च त्रय एवेति ३, स्थापनादेशेन | देशैः सर्वेण| अत्र च सर्वेण सर्वमित्येक एव घटते, परमाणोनिरंशत्वेन शेषाणामसम्भवात् , ननु यदि देश | देशं | देश | सर्वेण सर्व स्पृशतीत्युच्यते तदा परमाण्वोरेकत्वापत्तेः कथमपरापरपरमाणुयोगेन घटादिस्कन्धनि-118 देशान् देशान् देशान् पत्तिः इति, अनोच्यते, सर्वेण सर्व स्पृशतीति कोऽर्थः, स्वात्मना तावन्योऽन्यस्य लगतो, | ३ सर्व सर्व सर्वन पुनर शेन, अर्द्धादिदेशस्य तयोरभावात् , घटाद्यभावापत्तिस्तु तदैव प्रसज्येत यदा तयोरकत्वापत्तिः, न च तयोः सा, स्वरूपभेदात् । 'ससमनवमेहिं फुसहत्ति सर्वेण देशं सर्वेण सर्वमित्येताभ्यामित्यर्थः, तत्र यदा द्विप्रदेशिका प्रदेशद्वयावस्थितो भवति तदा तस्य परमाणुः सर्वेण देशं स्पृशति, परमाणोस्तदेशस्यैव विषय % * ~472~ Page #474 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: || प्रत सूत्रांक [२१६]] दीप अनुक्रम [२५६] व्याख्या- तत्वात् , यदा तु द्विपदेशिका परिणामसौम्यादेकप्रदेशस्थो भवति तदा तं परमाणुः सर्वेण सर्व स्पृशतीत्युच्यते, 'पच्छिम-5/५ शतके प्रज्ञप्तिपहिं तिहिं फुसई'त्ति त्रिप्रदेशिकमसी स्पृशंखिभिरन्त्यैः स्पृशति, तत्र यदा त्रिप्रदेशिका प्रदेशत्रयस्थितो भवति तदाउद्देशः ७ अभय देवी- तस्य परमाणुः सर्वेण देशं स्पृशति परमाणोस्तद्देशस्यैव विषयत्वात् , यदा तु तस्यैकत्र प्रदेशे द्वी प्रदेशी अन्यत्रैकोऽव- परमाण्वादः या वृत्तिः ४ स्थितः स्यात्तदा एकप्रदेशस्थितपरमाणुदयस्य परमाणोः स्पर्शविषयत्वेन सर्वेण देशौ स्पृशतीत्युच्यते, ननु द्विपदेशिकेऽपि साधादिता ॥२३ युक्तोऽयं विकल्पस्तत्रापि प्रदेशद्वयस्य स्पृश्यमानत्वात् , नैवं, यतस्तत्र द्विप्रदेशमात्र एवावयवीति कस्य देशी स्पृशति !,CHAR च सू२१५ || त्रिप्रदेशिके तु चयापेक्षया द्वयस्पर्शने एकोऽवशिष्यते ततश्च सर्वेण देशौ त्रिप्रदेशिकस्य स्पृशतीति व्यपदेशः साधुः। २१६ | स्यादिति, यदा वेकप्रदेशावगाढोऽसौ तदा सर्वेण सर्व स्पृशतीति स्यादिति ।। 'दुपएसिए ण'मित्यादि, 'तइयनवमेहिं फुसइ'त्ति यदा द्विप्रदेशिका द्विप्रदेशस्थस्तदा परमाणु देशेन सर्व स्पृशतीति तृतीयः, यदा त्वेकप्रदेशावगाढोऽसौ तदा सर्वेण सर्वमिति नवमः । 'दुपएसिओ दुपएसिय मित्यादि, यदा द्विप्रदेशिको प्रत्येक द्विप्रदेशावगाढी तदा देशेन व देशमिति प्रथमः, यदा त्वेक एकत्रान्यस्तु द्वयोस्तदा देशेन सर्वमिति तृतीयः, तथा सर्वेण देशमिति सप्तमः, नवमस्तु प्रतीत एवेति, अनया दिशाऽन्येऽपि व्याख्येया इति ।। पुद्गलाधिकारादेव पुद्गलानां द्रव्यक्षेत्रभावान् कालतश्चिन्तयति, तत्रBI परमाणुपोग्गले णं भंते ! कालतो केवचिरं होति ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं असंखेज्ज || G ॥२३४॥ कालं, एवं जाव अर्थतपएसिओ। एगपदेसोगाढे णं भंते ! पोग्गले सेए तम्मि वा ठाणेसु अन्नंमि वा ठाणे ||3|| कालओ केवचिरं होइ?, गोयमा ! जह० एगं समयं उक्को आवलियाए असंखेजहभागं, एवं जाव असं-1 SANSAR ~ 473~ Page #475 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२१७] दीप अनुक्रम [२५७] खेजपदेसोगाढे । एगपदेसोगाढे णं भंते ! पोग्गले निरेए कालओ केवचिर होइ, गोयमा ! जहन्नेणं एग समयं उक्कोसेणं असंखेनं कालं, एवं जाव असंखेज्वपदेसोगाढे । एगगुकालएण गंभंते ! पोग्गले कालओ केचचिरं होइ?, गोयमा ! जहरू एगं समयं उ० असंखेज्जं कालं एवं जाव अणंतगुणकालए, एवं बन्नगंधरसफास जाव अणतगुणलुक्खे, एवं सुहमपरिणए पोग्गले एवं बादरपरिणए पोग्गले । सहपरिणए णं भंते ! पुग्गले कालओ केवचिरं होइ ?, गोयमा ! ज० एग समयं उ० आवलियाए असंखेजइभागं, असहपरिणए जहा एगगुणकालए ॥ परमाणुपोग्गलस्स णं भंते ! अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एग समयं उक्कोसेणं असंखेज्जं कालं । दुप्पएसियस्स णं भंते ! खंधस्स अंतरं कालओ केवचिरं होइ, गोयमा! जहन्नेणं एगं समयं उकोसेणं अर्णतं कालं, एवं जाव अणंतपएसिओ। एगपएसोगाढस्स णं भंते ! पोग्ग-1 लस्स सेयस्स अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं असंखेज़ कालं, एवं जाव असंखेजपएसोगा । एगपएसोगाढस्स णं भंते ! पोग्गलस्स निरेयस्स अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एगं समय उक्कोसेणं आवलियाए असंखेजहभागं, एवं जाव असंखेजपएसोगाढे । वन्नगं धरसफाससुहमपरिणयवायरपरिणयाणं एतेसिं जं चेव संचिट्टणा तंव अंतरंपि भाणियब्वं । सहप-1 ||रिणयस्स णं भंते ! पोग्गलस्स अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं असं-1 ~ 474~ Page #476 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२१७] दीप अनुक्रम [२५७] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति शतक [५], वर्ग [-], अंतर् शतक [-], उद्देशक [७], मूलं [२१७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥२३५॥ खेलं कालं । असदपरिणयस्स णं भंते ! पोग्गलस्स अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहनेणं एवं समयं उक्कोसेणं आवलियाए असंखेजइभागं ॥ ( सू २१७ ) ॥ 'परमाणु' इत्यादि द्रव्यचिन्ता 'उक्कोसेणं असंखेजं कालं ति असंख्येयकालात्परः पुद्गलानामेकरूपेण स्थित्यभावात् 'एग |पएसो गाढे णमित्यादि क्षेत्रचिन्ता, 'सेए'त्ति 'सेज' सकम्पः 'तम्मि ठाणे'त्ति अधिकृत एव 'अण्णम्मि वत्ति अधिकृतादन्यत्र 'उकोसेणं आवलियाए असंखेज्जभागंति पुद्गलानामाकस्मिकत्वाञ्चलनस्य न निरेजत्वादीनामिवासेयकालत्वं, 'असंखेज्ज एसोगाढे सि अनन्तप्रदेशावगाढस्यासम्भवादसङ्ख्यातप्रदेशावगाढ इत्युक्तं, 'निरेप'त्ति 'निरेजः' | निष्प्रकम्पः ॥ 'परमाणुपोग्गलस्से त्यादि, परमाणोरपगते परमाणुत्वे यदपरमाणुत्वेन वर्त्तनमापरमाणुत्वपरिणतेः तदन्तरं स्कन्धसम्बन्धकालः, स चोत्कर्षतोऽज्ञात इति । द्विप्रदेशिकस्य तु शेषस्कन्धसम्बन्धकालः परमाणुकालश्चान्तरकालः, स च तेषामनन्तत्वात् प्रत्येकं चोत्कर्षतोऽसयस्थितिकत्वादनन्तः, तथा यो निरेजस्य कालः स सैंजस्यान्तरमि - तिकृत्वोक्तं सैजस्यान्तरमुत्कर्षतोऽसयातकाल इति, यस्तु संजस्य कालः स निरेजस्यान्तरमिति कृत्वोक्तं निरेजस्यान्तरमुकर्पत आवलिकाया असङ्ख्यातो भाग इति । एकगुणकालकत्वादीनां चान्तरमेक गुणकालकत्वादिकालसमानमेव, न पुन| द्विगुणकालत्वादीनामनन्तत्वेन तदन्तरस्यानन्तत्वं वचनप्रामाण्यात् । सूक्ष्मादिपरिणतानां त्ववस्थानतुल्यमेवान्तरं यतो यदेवैकस्यावस्थानं तदेवान्यस्यान्तरं तच्चासङ्ख्यकालमानमिति । 'सदेत्यादि तु सूत्रसिद्धम् ॥ एयस्स णं भंते ! दव्वद्वाणाउयस्स खेत्तट्ठाणाउयस्स ओगाहणहाणाउयस्स भावद्वाणाउपरस कयरे २ For Pass Use Only ~475~ ५ शतके उद्देशः ७ परमाणुत्वाद्यन्तरं सू २१७ ॥२३५॥ Page #477 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२१८] दीप अनुक्रम [२५८-२५९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति शतक [५], वर्ग [–], अंतर् शतक [-], उद्देशक [७], मूलं [ २१८] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः | जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवे खेत्तद्वाणाउए ओगाहणढाणा उए असंखेचगुणे दव्वद्वाणाउए असंखेज्जगुणे भावद्वाणाउए असंखेनगुणे - 'खेत्तोगाहणदव्वे भावद्वाणाउयं च अप्पबहुं । खेत्ते सन्वत्थोवे | सेसा ठाणा असंखेज्जा ॥ १ ॥ ( सूत्रम् २१८ ) 'एस्स णं भंते! दवद्वाणाउयस्स' ति द्रव्यं - पुद्गलद्रव्यं तस्य स्थानं भेदः परमाणुद्विप्रदेशिकादि तस्यायु:स्थितिः, अथवा द्रव्यस्याणुत्वादिभावेन यत्स्थानं तद्रूपमायुः द्रव्यस्थानायुस्तस्य 'खितद्वाणाउयस्स' त्ति क्षेत्रस्य - आका| शस्य स्थानं-भेदः पुद्गलावगाहकृतस्तस्यायुः - स्थितिः, अथवा क्षेत्रे - एकप्रदेशादौ स्थानं यत्पुद्गलानामवस्थानं तद्रूपमायुः | क्षेत्र स्थानायुः, एवमवगाहना स्थानायुः भावस्थानायुश्च, नवरमवगाहना - नियतपरिमाणक्षेत्रावगाहित्वं पुद्गलानां भावस्तु| कालत्वादिः, ननु क्षेत्रस्यावगाहनायाश्च को भेदः १, उच्यते, क्षेत्रमवगाढमेव, अवगाहना तु विवक्षितक्षेत्रादन्यत्रापि पुन| लानां तत्परिमाणावगाहित्यमिति । 'कयरे' इत्यादि कण्ठ्यं, एषां च परस्परेणाल्पबहुत्वव्याख्या गाथानुसारेण कार्या, ताश्चेमा ःखेोगाद्दणदव्वेभावाणा उअप्पबहुयत्ते । योवा असंखगुणिया तिन्नि य सेसा कहं णेया ? ॥ १ ॥ खेचामुत्तत्ताओं तेण समं बंध| पचयाभावा । तो पोगलाण थोवो खेत्तावद्वाणकालो उ || २ || अण्णकखेत्तगयस्सवि तं चिय माणं चिरंपि संभवइ । ओगाहणनासे पुण खेत्तण्णचं फुडं होइ || ३ || ओगाहणावबद्धा खेचद्धा अक्कियावबद्धा य न उ ओगाहणकालो खेवद्रामेत्तसंबद्धो ॥ ४ ॥ जम्हा तत्थऽण्णत्थ य सच्चिय ओगाहणा भवे खेत्ते । तम्हा खेचद्धाओऽवगाहणद्धा असंखगुणा ॥ ५ ॥ संकोयविकोषण व उबरमियाएऽवगाहणाएवि । तचियमेत्ताणं चिय चिरंपि दव्वाणवत्थाणं ॥ ६ ॥ संघायमेयओ वा दय्बोवरमे पुणाइ संखित्ते । नियमा तद्दव्योगाहणाऍ नासो न Jan Eucation International द्रव्य-क्षेत्र-काळ-भाव अवस्थानस्य अल्प-बहुत्वं For Parts Only ~476~ Page #478 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२१८] दीप अनुक्रम [२५८ -२५९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [५], वर्ग [-] अंतर् शतक [-], उद्देशक [७], मूलं [२१८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवी- ४ या वृत्तिः १ ॥२३६॥ संदेहो || ७ || भोगाहद्धा दब्वे संकोयविकोयओ य अवबद्धा न उ दव्वं संकोयणविकोयमितेण संबद्धं ॥ ८ ॥ जम्हा तत्थऽण्णत्थ व दव्वं ओगाहणाऍ तं चैव । दव्त्रद्धा संखगुणा तम्हा ओगाहणद्धाओ ॥ ९ ॥ संघायमेयओ वा दन्योवरमेऽवि पज्जवा संति । तं कसि - गुणविरामे पुणाइ दव्वं न ओगाहो ॥ १० ॥ संघायमेयवधाणुवतिणी निथमेव दव्वद्धा । न उ गुणकालो संघायमेयमेतद्धसंबद्धो ॥ ११ ॥ जम्हा तरथऽण्णत्थ य दब्बे खेतावगाहणासुं च । ते चैव पचवा संति तो तदद्धा असंखगुणा ॥ १२ ॥ आह अणेगतोऽयं दव्बोवरमे गुणाणवत्थाणं । गुणविष्परिणामंमि य दव्य विसेसो यनेगंतो ॥ १३ ॥ विष्परिणयमिदन्वे कम्मि गुणपरिणई भवे जुगवं । कम्मिवि पुण तदवत्थे होइ पुण गुणा परीणामी || १४ || भष्णइ सच्चं कि पुण गुणबाहुला न सव्वगुणनासो | दव्बस्स तदण्ण तेऽवि बहुतराणं गुणाण ठिई ॥ १५ ॥ अयमर्थः — क्षेत्रस्यामूर्त्तत्वेन क्षेत्रेण सह पुद्गलानां विशिष्टबन्धप्रत्ययस्य - स्नेहादेरभावान्नैकत्र ते चिरं तिष्ठन्तीति शेषः, | यस्मादेवं तत इत्यादि व्यक्तं । अथावगाहनायुर्वहुत्वं भाव्यते—इह पूर्वार्द्धन क्षेत्राद्धाया अधिका अवगाहनाद्धेत्युक्तम्, उत्तरार्द्धन त्ववगाहनाद्धातो नाधिका क्षेत्राद्धेति । कथ मेतदिदमिति ?, उच्यते, अवगाहनायामगमनक्रियायां च नियता क्षेत्राद्धा-विवक्षितावगाहनासद्भावे एवाक्रियासद्भाव एव च तस्या भावादुक्तव्यतिरेके चाभावात्, अवगाहनाद्धा तु न क्षेत्रमात्रे नियता, क्षेत्राद्धाया अभावेऽपि तस्या भावादिति अथ निगमनम् ('जम्हे 'त्यादि) । अथ द्रव्यायुर्वहुत्वं भाव्यते-सङ्कोचेन | विकोचेन चोपरतायामप्यवगाहनायां यावन्ति द्रव्याणि पूर्वमासंस्तावतामेव चिरमपि तेषामवस्थानं संभवति, अनेनाव| गाहनानिवृत्तावपि द्रव्यं न निवर्त्तत इत्युक्तं, अथ द्रव्यनिवृत्तिविशेषेऽवगाहना निवर्त्तत एवेत्युच्यते-सङ्घातेन पुलानां भेदेन वा तेषामेव यः सङ्गितः - स्तोकावगाहनः स्कन्धो न तु प्राक्तनावगाहनः तत्र यो द्रव्योपरमो द्रव्यान्यथात्वं तत्र Education Internationa द्रव्य-क्षेत्र-काळ-भाव अवस्थानस्य अल्प-बहुत्वं For Parts Only ~ 477 ~ ५ शतके उद्देशः ७ द्रव्याद्यव स्थानापुर ल्पबहुत्वं सू २१८ ।।२३६।। Page #479 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग [-1, अंतर्-शतक [-], उद्देशक [७], मूलं [२१८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२१८] दीप अनुक्रम [२५८-२५९]] सति, न च सङ्घातेन न सजिप्सः स्कन्धो भवति, तत्र सति सूक्ष्मतरत्वेनापि तत्परिणतेः श्रवणात् , नियमात्तेषां-द्रव्याणामवगाहनाया नाशो भवति, कस्मादेवमित्यत उच्यते-अवगाहनाद्धा द्रव्येऽवबद्धा-नियतत्वेन संबता, कथं , सङ्कोचा-| द्विकोचाच्च, सङ्कोचविकोचादि परिहत्येत्यर्थः, अवगाहना हि द्रव्ये सङ्कोचविकोचयोरभावे सति भवति तत्सद्भावे च न ४|| भवतीत्येवं द्रव्येऽवगाहनाऽनियतत्वेन संबद्धेत्युच्यते, दुमत्वे खदिरत्वमिवेति । उक्तविपर्ययमाह- पुनद्रव्यं सङ्कोच-15 विकोचमात्रे सत्यप्यवगाहनायां नियतत्वेन संबद्धं, सङ्कोचविकोचाभ्यामवगाहनानिवृत्तावपि द्रव्यं न निवर्त्तत इत्यवगाहनायां तन्नियतत्वेनासंबद्धमित्युच्यते, खदिरत्वे दुमत्ववदिति । अथ निगमनम् । अथ भावायुर्षहुत्वं भाव्यते-सङ्कातादिना द्रव्योपरमेऽपि पर्यवाः सन्ति, यथा मृष्टपटे शुक्लादिगुणाः, सकलगुणोपरमे तु न तद्रव्यं न चावगाहनाऽनुवर्तते, अनेन पर्यवाणां चिरं स्थानं द्रव्यस्य त्वचिरमित्युक्तम्, अथ कस्मादेवमिति , उच्यते-सङ्घातभेदलक्षणाभ्यां धर्माभ्यां | यो बन्धः-सम्बन्धस्तदनुवर्तिनी-तदनुसारिणी, सङ्घाताद्यभाव एव द्रव्याद्धायाः सद्भावात्तद्भावे चाभावात्, न पुनर्गु णकालः सङ्घातभेदमात्रकालसंघद्धा, सङ्घातादिभावेऽपि गुणानामनुवर्तनादिति । अथ निगमनम्-'द्रव्यविशेषः' द्रव्य★परिणामः। ॥ अनन्तरमायुरुक्तम् , अथायुष्मत आरम्भादिना चतुर्विंशतिदण्डकेन प्ररूपयन्नाह नेरइया णं भंते ! किं सारंभा सपरिग्गहा उदाहु अणारंभा अपरिग्गहा ?, गोयमा ! नेरड्या सारंभा सपरिग्गहा नो अणारंभा णो अपरिग्गहा । से केणटेणं जाव अपरिग्गहा, गोयमा 1 नेरइया णं पुढवि-18 & कार्य समारंभंति जाव तसकार्य समारंभंति सरीरा परिम्गहिया भवंति कम्मा परिग्गहिया भवंति सचित्ता द्रव्य-क्षेत्र-काळ-भाव अवस्थानस्य अल्प-बहत्व ~ 478~ Page #480 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२१९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: | ५ शतके प्रत सूत्रांक [२१९] या वृत्तिः दीप अनुक्रम [२६०] व्याख्या- चित्तमीसयाई दवाई परि० भ०, से तेणद्वेणं तं चेव । असुरकुमारा णं भंते ! किं सारंभा ४१ पुच्छा, गोयमा! प्रज्ञप्तिः असुरकुमारा सारंभा सपरिग्गहा नो अणारंभा अप० । से केणटेणं०१, गोयमा! असुरकुमारा णं पुढविकायं | उद्देश अभयदेवी समारंभंति जाव तसकार्यसमारंभंति सरीरा परिग्गहिया भवंति कम्मा परिग्गहिया भवंति भवणा परि० भवंति नारकादीदेवा देवीओ मणुस्सा मणुस्सीओ तिरिक्खजोणिया तिरिक्खजोणिणीओ परिग्गहियाओ भवंति आसणसय त्वादि ॥२३७॥ णभंडमत्तोवगरणा परिग्गहिया भवंति सचित्ताचित्तमीसयाई व्याई परिग्गहियाई भवंति से तेणडेणं तहेव || एवं जाव थणियकुमारा। एगिदिया जहा नेरइया।बेइंदियाणं भंते। किंसारंभा सपरिग्गहा तंव जाव सरीरा परिग्गहिया भवंति वाहिरिया भंडमत्तोवगरणा परि० भवंति सचित्ताचित्त० जाव भवंति एवं जाव चउरिदिया। पंचेंदियतिरिक्खजोणिया णं भंते ! तं चेव जाव कम्मा परिभवन्ति टंका कूडा सेला सिहरी पम्भारा परिग्ग|हिया भवंति जलथलबिलगुहालेणा परिग्गहिया भवंति उज्झरनिज्झरचिल्ललपल्ललवप्पिणा परिग्गहिया भवंति अगडतडागदहनदीओ वाविपुक्खरिणीदीहिया गुजालिया सरा सरपंतियाओ सरसरपंतियाओ विलपंतीहै याओ परिग्गहियाओ भवंति आरामुजाणा काणणा वणाई वणसंडाई वणराईओ परिग्गहियाओ भवन्ति देव-18 उलसभापवाथूभाखातियपरिखाओ परिग्गहियाओ भवंति पागारहालगचरियदारगोपुरा परिग्गहिया भवंति IR३७|| | पासादधरसरणलेणआवणा परिग्गहिता भवंति सिंघाडगतिगचउक्कचञ्चरचउम्मुहमहापहा परिग्गहिया भवंति सगडरहजाणजुग्गगिल्लिथिल्लिसीयसंदमाणियाओपरिग्गहियाओ भवंति लोहीलोहकटाहकडच्छुया परिग्गहिया ~479~ Page #481 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२१९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२१९] दीप अनुक्रम [२६०] भवंति भवणा परिग्गहिया भवंति देवा देवीओ मणुस्सा मणुस्सीओतिरिक्खजोणिओ तिरिक्खजोणिणीओ आसणसयणखंभभंडसचित्ताचित्तमीसयाई दब्बाइं परिग्गहियाई भवंति से तेणटेणं०,(जहा) तिरिक्खजो राणिया तहामणुस्साणवि भाणियचा, वाणमंतरजोतिसवेमाणिया जहा भवणवासी तहा नेयब्वा ।। (सूत्रं २१९)। ___ 'नेरहए'त्यादि, भंडमत्तोवगरण'त्ति इह भाण्डानि-मृन्मयभाजनानि मात्राणि-कांस्यभाजनानि उपकरणानि-1 लौहीकटुच्छुकादीनि, एकेन्द्रियाणां परिग्रहोऽप्रत्याख्यानादवसेयः, 'बाहिरया भंडमत्सोवगरण'त्ति उपकारसाधावीइन्द्रियाणां शरीररक्षार्थं तत्कृतगृहकादीन्यवसेयानि 'टंक'त्ति छिन्नटङ्काः 'कुड'त्ति कूदानि शिखराणि वा हस्त्यादिबन्ध-10 नस्थानानि वा 'सेल'त्ति मुण्डपर्वतः 'सिहर'त्ति शिखरिणः-शिखरवन्तो गिरयः 'पन्भार'त्ति ईपदवनता गिरिदेशाः | 'लेण'त्ति उत्कीर्णपर्वतगृहाः 'उज्झर'त्ति अवझरः-पर्वततटादुदकस्याधःपतनं 'निज्झर'त्ति निझर-उदकस्य श्रवणं| 'चिल्लल'त्ति चिक्खल्लमिश्रोदको जलस्थानविशेषः 'पल्लल'त्ति प्रहादनशीलः स एव 'वप्पिण'त्ति केदारवान् तटवान् वा देशः केदार एवेत्यन्ये,'अगड'त्ति कूपः 'चावित्तिवापी चतुरस्रो जलाशयविशेषः 'पुक्खरिणि'त्ति पुष्करिणी वृत्तः स एव पुष्करवान् वा 'दीहिय'त्ति सारिण्यः 'गुंजालिय'त्ति वक्रसारिण्यः 'सर'त्ति सरांसि-स्वयंसंभूतजलाशयविशेषाः 'सरपंतियाओ'त्ति | | सरम्पतयः 'सरसरपंतियाओ'त्ति यासु सरम्पतिषु एकस्मात्सरसोऽन्यस्मिन्नन्यस्मादन्यत्र एवं सञ्चारकपाटकेनोदकं संचरति । ताः सरम्सर पतयः बिलपतयः-प्रतीताः 'आराम'त्ति आरमन्ति येषु माधवीलतादिषु दम्पत्यादीनि ते आरामाः 'उज्जाण'त्ति 'उद्यानानि पुष्पादिमद्वक्षसङ्कलानि उत्सवादी बहुजनभोग्यानि 'काणण'त्ति 'काननानि' सामान्यवृक्षसंयुक्तानि । ॐ55556 AARAA AJulturary.com ~ 480~ Page #482 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२१९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२१९] दीप अनुक्रम [२६०] व्याख्या- नगरासन्नानि 'वण'त्ति वनानि नगरविप्रकृष्टानि 'वणसंडाईति वनषण्डार-एकजातीयवृक्षसमूहात्मकाः 'वणराइ'त्ति शतके प्रज्ञप्तिः वनराजयो-वृक्षपतयः 'खाइय'त्ति 'खातिकाः' उपरिविस्तीर्णाधःसङ्कटखातरूपाः 'परिह'त्ति परिखाः अध उपरिच उद्देशः ७ अभयदेवी-द समखातरूपाः 'अहालगत्ति प्राकारोपर्याश्रयविशेषाः 'चरिय'त्ति 'चरिका गृहप्राकारान्तरो हस्त्यादिप्रचारमार्गः 'दार'त्ति हेत्वहेतुज्ञाया वृत्तिःशद्वार खडकिका 'गोउर'त्ति 'गोपुरं' नगरप्रतोली 'पासायत्ति प्रासादा देवानां राज्ञां च भवनानि, अथवा उत्सेधबहुला:- नदर्शनाप्रासादाः 'घर'त्ति गृहाणि सामान्यजनानां सामान्यानि वा 'सरण'त्ति 'शरणानि' तृणमयावसरिकादीनि 'आवण'त्ति द्धानादि ॥२३८॥ आपणा' हट्टाः शृङ्गाटकं स्थापना त्रिकं स्थापना-चतुष्कं स्थापना+चत्वरं स्थापना * चतुर्मुखं-चतुर्मुखदेवकुलकादि सू२२० 'महापह'त्ति राजमार्गः 'सगडे'त्यादि प्राग्वत् 'लोहि'त्ति 'लौहि' मण्डकादिपचनिका 'लोहकडाहित्ति कवेली 'कडुच्छय'त्ति परिवेषणाद्यों भाजनविशेषः 'भवण'त्ति भवनपतिनिवासः ॥ एते च नारकादयश्छद्मस्थत्वेन हेतुव्यवहार-3 कत्वाद्धेतव उच्यन्ते इति तद्देदान्निरूपयन्नाह| पंच हेऊ पण्णत्ता, तंजहा-हे जाणइ हेर्ड पासइ हेर्ड बुझाइ हे अभिसमागच्छति हे छउमत्थमरणं है | मरद ॥ पंचेष हेऊ पं०, तंजहा-हेजणा जाणइ जाव हेजणा छउमस्थमरण मरइ ॥ पंच हेऊ पण्णत्ता, दतंजहा-हेउं न जाणइ जाव हेर्ड अन्नाणमरणं मरद ॥ पंच हेऊ पन्नता, तंजहा-हे उणा ण जाणति जाव | ॥२३८॥ काउणा मरणं मरति ॥ पंच अहेक पण्णत्ता, तंजहा-अहे जाणइ जाव अहे केवलिमरणं मरइ ॥ पंच 13 अहेऊ पण्णत्ता, तंजहा-अहेउणा जाणइ जाव अहेउणा केवलिमरणं मरइ ॥ पंच अहेऊ पण्णत्ता, तंजहा-15 ~481~ Page #483 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२२०] दीप अनुक्रम [२६१] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [५], वर्ग [-] अंतर् शतक [-] उद्देशक [७] मूलं [ २२०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः | अहेडं न जाणइ ज्ञाब अहेउ छमत्थमरणं मरइ ॥ पंच अहेऊ पण्णत्ता, तंजहा - अहेउणा न जाणइ जाव | अहेउणा छउमत्थमरणं मरइ । सेवं भंते २ त्ति (सूत्रं २२० ) || पश्चमशते सप्तमोदेशकः ॥ ६-७ ॥ 'पंच हेड' इत्यादि, इह हेतुषु वर्त्तमानः पुरुषो हेतुरेव तदुपयोगानन्यत्वात् पञ्चविधत्वं चास्य क्रियाभेदादित्यत आह'हेडं जाणइति 'हेतुं' साध्याविनाभूतं साध्यनिश्चयार्थ 'जानाति' विशेषतः सम्यगवगच्छति सम्यग्दृष्टित्वात्, अयं | पश्ञ्चविधोऽपि सम्यग्दृष्टिर्मन्तव्यो मिथ्यादृष्टेः सूत्रद्वयात्परतो वक्ष्यमाणत्वादित्येकः, एवं हेतुं पश्यति सामान्यत एवावबोधादिति द्वितीयः, एवं 'युध्यते' सम्यक् श्रद्धत्त इति बोधेः सम्यकश्रद्धानपर्यायत्वादिति तृतीयः, तथा हेतुम् 'अभिसमागच्छति' साध्यसिद्धी व्यापारणतः सम्यक् प्राप्नोतीति चतुर्थः, तथा 'हेडं छउमत्थे'त्यादि हेतु:--अध्यवसानादि| मरणकारणं तद्योगान्मरणमपि हेतुरतस्तं हेतुमदित्यर्थः छद्मस्थमरणं, न केवलिमरणं, तस्याहेतुकत्वात् नाप्यज्ञानमरण| मेतस्य सम्यग्ज्ञानित्वात् अज्ञानमरणस्य च वक्ष्यमाणत्वात् म्रियते-करोतीति पञ्चमः ॥ प्रकारान्तरेण हेतूनेवाह- 'पंचे'त्यादि, 'हेतुना' अनुमानोत्थापकेन जानाति - अनुमेयं सम्यगवगच्छति सम्यग्दृष्टित्वादेकः, एवं पश्यतीति द्वितीयः, एवं 'बुध्यते' श्रद्धत्त इति तृतीयः एवम् 'अभिसमागच्छति' प्राप्नोतीति चतुर्थः, तथाऽकेवलित्वात् 'हेतुना' अध्यवसानादिना छद्मस्थमरणं म्रियते इति पञ्चमः ॥ अथ मिथ्यादृष्टिमाश्रित्य हेतूनाह-- 'पंचे 'त्यादि, पञ्च क्रियाभेदात् हेतवो हेतुव्यवहारित्वात्, तत्र 'हेतु' लिङ्गं न जानाति, नञः कुत्सार्थत्वादसम्यगवैति मिथ्यादृष्टित्वात् १, एवं न पश्यति २, एवं न बुध्यते ३, एवं नाभिसमागच्छति ४, तथा 'हेतुम्' अध्यवसानादिहेतुयुक्तमज्ञानमरणं 'म्रियते' करोति मिथ्यादृष्टि For Parts Only ~ 482~ Page #484 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२२०] दीप अनुक्रम [२६१] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [५], वर्ग [-] अंतर् शतक [-] उद्देशक [७] मूलं [ २२०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥२३९॥ | त्वेनासम्यग्ज्ञानत्वादिति ५ ॥ हेतूनेव प्रकारान्तरेणाह - 'पंचे'त्यादि, 'हेतुना' लिङ्गेन न जानाति असम्यगवगच्छति, एवमन्येऽपि चत्वारः ॥ अथोक विपक्षभूतान हेतू नाह - 'पंचे'त्यादि, प्रत्यक्षज्ञानित्वादिना हेतु व्यवहारित्वादहेतवः - केवलिनः, ते च पथ क्रियाभेदात् तद्यथा-'अहेतुं जाणइति अहेतुं न हेतुभावेन सर्वज्ञत्वेनानुमानानपेक्षत्वाद्धूमादिकं | जानाति स्वस्थाननुमानोत्थापकतयेत्यर्थः अतोऽसावहेतुरेव एवं पश्यतीत्यादि, तथा 'अहेतुं केवलिमरणं मरइत्ति 'अहेतुं' निर्हेतुकं अनुपक्रमत्वात् केवलिमरणं 'म्रियते' करोतीत्यहेतुरसौ पथम इति ॥ प्रकारान्तरेणाहेतू नेवाह - 'पंचे'त्यादि तथैव नवरम् 'अहेतुना' हेत्वभावेन केवलित्वाज्जानाति योऽसावहेतुरेव एवं पश्यतीत्यादयोऽपि ३, 'अहेडणा केवलिमरणं मरइति 'अहेतुना' उपक्रमाभावेन केवलिमरणं म्रियते, केवलिनो निर्हेतुकस्यैव तस्य भावादिति ।। अहेतू| नेव प्रकारान्तरेणाह 'पंच अहेऊ' इत्यादि, 'अहेतवः' अहेतुव्यवहारिणः, ते च पञ्च ज्ञानादिभेदात् तद्यथा-'अहेउन जाणइ'त्ति, 'अहेतुं' न हेतुभावेन स्वस्यानुमानानुत्थापकतयेत्यर्थः ' न जानाति' न सर्वथाऽवगच्छति, कथञ्चिदेवावगच्छतीत्यर्थः, नजो देशप्रतिषेधार्थत्वात् ज्ञातुश्चावध्या दिज्ञानवत्त्वात् कथञ्चिज्ज्ञानमुक्तं, सर्वथाज्ञानं तु केवलिन एव स्यादिति, एवमन्यान्यपि २, तथा 'अहेउ छमत्थमरणं मरइत्ति अहेतुरध्यवसानादेरुपकमकारणस्याभावात् छद्मस्थमरणमकेवलित्वात् न त्वज्ञानमरणमवध्यादिज्ञानवत्त्वेन ज्ञानित्वात्तस्येति ॥ अहेतूनेवान्यथाऽऽह - 'पंच'त्यादि, तथैव नवरम् 'अहेतुना' हेत्वभावेन न जानाति कथञ्चिदेवाध्यवस्यतीति ॥ गमनिकामात्रमेवेदमष्टानामध्येषां सूत्राणां, भावार्थ तु बहुश्रुता विदन्तीति ॥ पञ्चमशते सप्तमोद्देशकः ॥ ५-७ ॥ Education Internation अत्र पंचम शतके सप्तम उद्देशकः समाप्तः For Park Use Only ~ 483~ ५ शतके उद्देशः ७ हेत्वहेतुज्ञानदर्शनश्रजानादि सू २२० ॥२३९॥ Page #485 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [२२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२२१] दीप अनुक्रम [२६२] PRIORSCIEOCCASPAROO सप्तमे उद्देशके पुद्गलाः स्थितितो निरूपिताः, अष्टमे तु त एव प्रदेशतो निरूप्यन्ते, इत्येवंसम्बन्धस्यास्येदं प्रस्तावनासूत्रम्&| तेणं कालेणं जाव परिसा पडिगया, तेणं कालेणं २ समणस्स ३ जाव अंतेवासी नारयपत्ते नाम अण गारे पगतिभद्दए जाव विहरति, तेणं कालेणं २ समणस्स३ जाव अंतेवासी नियंठिपुत्ते णाम अण० पगतिभद्दए जाव विहरति, तए णं से नियंठीपुत्ते अण. जेणामेव नारयपुत्ते अणगारे तेणेव उवागच्छद २ नारयपुतं अण एवं वयासी-सव्वा पोग्गला ते अजो। किं सअड्डा समझा सपएसा उदाहु अणहा अमज्झा अपएसा ?, अज्जोत्ति नारयपुत्ते अणगारे नियंठिपुत्तं अणगारं एवं वयासी-सव्यपोग्गला मे अज्जो!| सअड्डा समझा सपदेसा नो अणड्डा अमज्झा अप्पएसा, तए णं से नियंट्टिपुत्ते अणगारे नारयपुत्तं अ० एवं वदासि-जति ण ते अज्जो ! सब्वपोग्गला सअड्डा समज्झा सपदेसा नो अणड्डा अमज्झा अपदेस किंव्वादेसेणं अजो ! सब्बपोग्गला सअड्डा समझा सपदेसा नो अणडा अमज्झा अपदेसा ? खेसादेसेणं अजो!सधपोग्गला सअड्डा समज्झासपएसातहेव चेव, कालादेसेणं तं चेव, भावादेसेणं अज्जोतिंचेव, तएणं से नारयपुत्रो अणगारे नियंठिपुत्तं अणगारं एवं वदासी-दव्वादेसेणवि मे अजो सब्बपोग्गला सजहा समज्झा सप| देसानो अणड्डा अमज्झा अपदेसाखेत्ताएसेणचि सचे पोग्गला सहा तह चेव कालादेसेणवि, तं चेव भाचादेसेण वि। तएणं से नियंठीपुत्ते अणनारयपुत्तं अणगारं एवं क्यासी-जतिणं हे अजो दब्बादेसेणं सब्धपोग्गला सअड्डा समझा सपएसा नो अणड्डा अमज्झा अपएसा, एवं ते परमाणुपोग्गलेविसअढे समझे सपएसे णो अणहे अमझे अथ पंचम-शतके अष्टम-उद्देशक: आरभ्यते नारदपुत्र अनगारस्य पुद्गलसंबंधी प्रश्न: ~484~ Page #486 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२२१] दीप अनुक्रम [२६२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक[५], वर्ग [-] अंतर् शतक [-], उद्देशक [८], मूलं [२२१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या. प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ २४०॥ अपएसे, जति णं अजो ! खेत्तादेसेणवि सव्यपोग्गला सअ० ३ जाब एवं ते एगवएसोगादेवि पोग्गले सअहे समज्झे सपएसे, जति णं अज्जो ! कालादेसेणं सब्बयोग्गला सअडा० समज्झा सपएसा एवं ते एगसमपठितीएवि पोग्गले ३ तं चेच, जति णं अजो ! भावादेसेणं सव्यपोग्गला सअड्डा समज्झा सपएसा ३, एवं ते एगगुणकालएव पोग्गले सभ० ३ तं चैव, अह ते एवं न भवति तो जं वयसि दव्वादेसेणवि सव्वपोग्गला सभ० ३ नो अणहा अमज्झा अपदेसा एवं खेसादेसेणवि काला० भावादेसेणवि तनं मिच्छा, तए णं से नारयपुत्ते अणगारे नियंठीपुत्तं अ० एवं वयासी-नो खलु वयं देवा० एयमहं जाणामो पासामो, जति णं देवा० नो गिलायंति परिकहित्तए तं इच्छामि णं देवा० अंतिए एयमहं सोचा निसम्म जाणित्तए, तए णं से नियंठीपुत्ते अणगारे नारयपुत्तं अणगारं एवं वयासी दव्वादेसेणवि मे अज्जो सब्बे पोग्गला सपदेसावि अपदेसावि अनंता खेत्तादेसेणवि एवं चेव कालादेसेणवि भावादेसेणवि एवं चेव ॥ जे दव्वओ अप्पदेसे से खेसओ नियमा अन्पदेसे कालओ सिय सपदेसे सिय अपदेसे भावओ सिय सपदेसे सिय अपदेसे । जे स्वेतओ अप्पदेसे से दव्वओ सिय सपदेसे सिय अपदेसे कालओ भयणाए भावओ भय| गाए। जहा खेत्तओ एवं कालओ भावभो । जे दव्वओ सपदेसे से खेत्तओ सिय सपदेसे सिय अपदेसे, | एवं कालओ भावओषि, जे खेत्तओ सपदेसे से दव्यतो नियमा सपदेसे कालओ भगणाए भावओ भयणाए जहा दव्वओ तहा कालओ भावओवि ॥ एएसि णं भंते! पोग्गलाणं दब्वादेसेणं खेत्ता देसेणं काला Eucation International नारदपुत्र अनगारस्य पुद्गलसंबंधी प्रश्न: For Pernal Use Only ~ 485 ~ ५ शतके उद्देशः ८ पुद्गलानां सार्धादि सू २२० ॥२४०॥ Page #487 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग [-1, अंतर्-शतक [-], उद्देशक [८], मूलं [२२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२२१] दीप अनुक्रम [२६२] EKHABAR KI देसेणं भावादेसेणं सपदेसाण य अपदेसाण य कयरे २ जाव विसेसाहिया वा?, नारयपुत्ता ! सत्वत्थोवा पोग्गला भावादेसेणं अपदेसा कालादेसेणं अपदेसा असंखेजगुणा दबादेसेणं अपदेसा असंखेज्वगुणा खेत्तादेसेणं अपदेसा असंखेज्जगुणा खेत्तादेसेणं चेव सपदेसा असंखेजगुणा दवादेसेणं सपदेसा विसेसाहिया कालादेसेणं सपदेसा विसेसाहिया भावादेसेणं सपदेसा विसेसाहिया। तए णं से नारयपुत्ते अणगारे नियंठीपुत्तं अणगारं चंदर नमसह नियंठिपुत्तं अणगारं वंदित्ता णमंसित्ता एयमट्ट सम्मं विणएणं ||3|| भुज्जो ९खामेति त्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ॥ (सूत्र २२१)। & तेण'मित्यादि, 'दघादेसेणं ति द्रव्यप्रकारेण द्रव्यत इत्यर्थः परमाणुत्वाद्याश्रित्येतियावत् 'खेत्तादेसेणं'ति एकप्रदे शावगाढवादिनेत्यर्थः 'कालादेसेणं ति एकादिसमयस्थितिकत्वेन 'भावादेसेणं'ति एकगुणकालकत्वादिना 'सबपोग्गला सपएसाची त्यादि, इह च यत्सविपर्ययसार्दादिपुद्गलविचारे प्रक्रान्ते सप्रदेशाप्रदेशा एव ते प्ररूपिताः तत्तेषां प्ररूटपणे सार्द्धत्वादि प्ररूपितमेव भवतीतिकृत्वेत्ययसेयं, तथाहि-सप्रदेशाः सा ः समध्या वा, इतरे त्वनी अमध्या-| चेति, 'अर्णत ति तत्परिमाणज्ञापनपरं तत्स्वरूपाभिधानम् ॥ अथ द्रव्यतोऽप्रदेशस्य क्षेत्राद्याश्रित्याप्रदेशादित्वं निरूपियवाह-'जे दवओ अप्पएसे इत्यादि, यो द्रव्यतोऽप्रदेश:-परमाणुः स च क्षेत्रतो नियमादप्रदेशो, यस्मा दसौ क्षेत्रस्यैकत्रैव प्रदेशेऽवगाहते प्रदेशद्वयाघवगाहे तु तस्याप्रदेशत्वमेव न स्यात् , कालतस्तु यद्यसावेकसमयस्थितिकस्तदाऽप्रदेशोऽनेकसमयस्थितिकस्तु सप्रदेश इति, भावतः पुनर्योकगुणकालकादिस्तदाऽप्रदेशोऽनेकगुणकालकादिस्तु नारदपुत्र अनगारस्य पुद्गलसंबंधी प्रश्न: ~486~ Page #488 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग [-1, अंतर्-शतक [-], उद्देशक [८], मूलं [२२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक RELES [२२११ | सप्रदेश इति ॥ निरूपितो द्रव्यतोऽप्रदेशोऽथ क्षेत्रतोऽप्रदेश निरूपयन्नाह जे खेत्तओ अप्पएसे'इत्यादि, यः क्षेत्रतो-४५ शतक प्रज्ञप्तिः |ऽप्रदेशः स द्रव्यतः स्यात्सप्रदेशा, व्यणुकादेरप्येकप्रदेशावगाहित्वात् स्यादप्रदेशः, परमाणोरप्येकप्रदेशावगाहित्वात्, उद्देशः८ अभयदेवी 'कालओ भयणाए'त्ति क्षेत्रतोऽप्रदेशो यः स कालतो भजनयाऽप्रदेशादिर्वाच्यः, तथाहि-एकप्रदेशावगाढः एकसमयस्थि- द्रव्य आदि या वृत्तिः तिकत्वादप्रदेशोऽपि स्यात् अनेकसमयस्थितिकत्वाच्च सप्रदेशोऽपि स्यादिति 'भावओ भयणाए'त्ति क्षेत्रतोऽप्रदेशो योऽ-4 प्रदेशा शानामल्प॥२४॥ सावेकगुणकालकत्वादप्रदेशोऽपि स्यात् अनेकगुणकालकादित्वाच्च सप्रदेशोऽपि स्यादिति ॥ अथ कालाप्रदेशं भावाप्रदेश से बहुत्वं च निरूपयन्नाह-'जहा खेत्तओ एवं कालओ भावओ'त्ति यथा क्षेत्रतोऽप्रदेश उक्त एवं कालतो भावतश्चासौ सू२२१ |वाच्या, तथाहि-'जे कालओ अप्पएसे से दवओ सिय सप्पएसे सिय अप्पएसे' । एवं क्षेत्रतो भावतच, तथा-'जे || भावओ अप्पएसे से दवओ सिय सप्पएसे सिय अप्पएसे' एवं क्षेत्रतः कालतश्चेति ॥ उक्तोऽप्रदेशोऽथ सप्रदेशमाह'जे दरओ सप्पएसे'इत्यादि, अयमर्थ:-यो द्रव्यतो व्यणुकादित्वेन सप्रदेशः स क्षेत्रतः स्यात्सप्रदेशो व्यादिप्रदेशावगा[हित्वात् स्यादप्रदेश एकप्रदेशावगाहित्वात् , एवं कालतो भावतश्च, तथा यः क्षेत्रतः सप्रदेशो व्यादिप्रदेशावगाहित्यात् स द्रव्यतः सप्रदेश एव, द्रव्यतोऽप्रदेशस्य व्यादिप्रदेशावगाहित्वाभावात् कालतो भावतशासौ द्विधाऽपि स्यादिति, तथा यः कालतः सप्रदेशः स द्रव्यतः क्षेत्रतो भावतश्च द्विधाऽपि स्यात्, तथा यो भावतः सप्रदेशः स द्रव्यक्षेत्रकालै- ॥२४१॥ विधाऽपि स्यादिति सप्रदेशसूत्राणां भावार्थ इति । अथैषामेव द्रव्यादितः सप्रदेशापदेशानामस्पबाखविभागमाहX|| 'एएसि 'मित्यादि सूत्रसिद्धं, नवरमस्यैव सूत्रोकाल्पबहुत्वस्य भावनार्थ गाथाप्रपश्यो वृद्धोकोऽभिधीयते दीप अनुक्रम [२६२] k R-56 644560 नारदपुत्र अनगारस्य पुद्गलसंबंधी प्रश्न:, द्रव्यादि प्रदेशानाम् अल्प-बहत्वं ~ 487~ Page #489 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग [-1, अंतर्-शतक [-], उद्देशक [८], मूलं [२२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक 40605454-% [२२१] दीप अनुक्रम [२६२] | वोच्छ अप्पाबहुये दवेखेतदभावको वादि । अपएससप्पएसाण पोमगलाण समासेणं ॥१॥ दवेणं परमाण खेतेणेगप्पएसमोगाढा । कालेणे-IN गसमइया अपएसा पोग्गला होति ॥२॥[वर्णादिभिरित्यर्थः] भावेणं अपएसा एगगुणा जे हवंति वण्णाई। ते चिय थोबा जंगुणबाई पायसो दधे ॥ ३ ॥ एत्तो कालाएसेण अप्पएसा भवे असंखगुणा । किं कारणं पुण भवे भण्णति परिणामबाहला ॥ ४॥ भावणं अपएसा जे ते ५ | कालेण हुंति दुविहावि । दुगुणादओवि एवं भावेणं आवणंतगुणा ॥ ५॥ कालापएसयाणं एवं एकेकओ हवति रासी । एकेकगुणट्ठाणम्मि | | एगगुणकालयाईसु ॥ ६ ॥ आहाणंतगुणतणमेवं कालापएसयाणति । जमणंतगुणहाणेसु हाँति रासीवि हु अणंता ॥ ७ ॥ भण्णइ एगगुणा-|| जाणवि अणंतभार्गमि जं अणतगुणा । तेणासंखगुण च्चिय हवंति णाणतगुणिय ॥ ८॥ एवं ता भावमिणं पहुच कालापएसया सिद्धा । परमा-18 ला पोग्गलाइसु वेवि ह एस चेव गमो ॥ ९॥ एमेव होइ खेते एगपएसावगाहणाईस । ठाणंतरसंकति पडच कालेण माणया ॥ १० ॥ * संकोयविकोयपि हु पहुच ओगाहणाएँ एमेव । तह सुहुमबायरनिरेयसेयसदाइपरिणाम ॥ ११॥ एवं जो सबो चिय परिणामो पुमालाण | भाइह समये । तं तं पडुच एसि कालेणं अप्पएसचं ॥ १२ ॥ कालेण अप्पएसा एवं भावापएसएहितो । होति असंखिजगुणा सिद्धार परिणामबाहल्ला ॥ १३ ॥ एतो दवाएसेण अप्पएसा हवंतिऽसंखगुणा । के पुण ते ! परमाणू कह ते बहुयत्ति ! ते सुणम् ॥ १४ ॥ अणु *१ संखेनपएसिय २ असंख[ गुण ] ३ ऽणतणएसिया चेव । चउरो चिय रासी पोग्गलाण लोए अणताणं ॥ १५॥ तत्यागंतेहितो सुत्तेऽण-|| तप्पएसिएहितो। जेण पएसद्वाए भणिया अणको अणंतगुणा ॥ १६ ॥ संखेजतिमे भागे संखेज्जपएसियाण बटुंति । नवरमसंखेजपएसियाण मागे असंखइमे ॥ १७ ॥ सहवि असंखेजपएसियाण तेसि असंखभागचे । बाहुलं साहिजइ फुडमबसेसाहिं रासीहि ॥ १८ ॥ जेणेकरासिणो थिय असंखभागेण सेसरासीणं । तेणासंखेनगुणा अणवो कालापएसेहि ॥ १९ ।। एतो असंखगुणिया हवंति खेतापए-||DI % % | द्रव्यादि प्रदेशानाम् अल्प-बह्त्व ~ 488~ Page #490 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग [-1, अंतर्-शतक [-], उद्देशक [८], मूलं [२२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२२११ दीप अनुक्रम [२६२] व्याख्या-४ सिया समए । जं तो ते सवेवि य अपएसा खेत्तओ अणवो ॥ २० ॥ दुपएसियाइएसुवि पएसपरिवट्टिएसु ठाणेसु । लब्भइ इकिको चित्र ४ ५ शतके प्रज्ञप्तिः रासी खेतापएसाणं ॥ २१ ॥ एतो खेत्ताएसेण चेव सपएसया असंखगुणः । एगपएसोगाढे मोतुं सेसावगाहणया ॥ २२ ॥ ते पुण दुपए- उद्देशः ८ अभयदेवी-5 सोगाहणाइया सबपोग्गला सेसा । से य असंखेज्जगुणा अवगाहणठाणबाहुल्ला ॥ २३ ॥ वषेण होति एत्तो सपएसा पोग्गला विरोसहिया ।। द्रव्यादिसया वृत्तिः | कालेण य भावेण य एमेव भवे बिसेसहिया ॥ २४ ॥ भावाईया वट्टा असंखगुणिया जमप्पएसाणं । तो सप्पएसयाणं खेसाइविसेसप- प्रदेशाप्रदे॥२४२॥ | रिबुड्डी ॥ २५ ॥ मीसाण संकर्म पइ सपएसा खेत्तओ असंखगुणा । भणिया सहाणे पुण थोवञ्चिय ते गद्देयचा ।। २६ ॥ खेत्तेण सप्प- शना |एमा थोबा दबढभावओ अहिया । सपएसप्पाबहुयं सट्टाणे अत्यओ एवं ॥ २७ ॥ पढम अपएसाणं वीयं पुण होइ सप्पएसाणं । तइयं बहुत्वं सू२२१ पुण मीसाणं अप्पबटुं अत्यओ तिणि ॥ २८ ॥ठाणे ठाणे बडइ भावाईणं जमप्पएसाणं । तं चिय भावाईणं परिभस्सति सप्पएसाणं । R॥ २९ ॥ अहवा खेत्ताईणं जमघ्पएसाण हायए कमसो। तं चिय खेत्ताईणं परिवह सप्पएसाणं ॥ ३० ॥ अवरोपरप्पसिद्धा बुट्टी। हाणी य होइ दोहपि । अपएससप्पएसाण पोग्गलाणं सलक्खणओ ॥ ३१॥ ते चेव ते चउहिबि जमुवचरिजंति पोग्गला दुविहा । तेण | ट्राउ बुट्टी हाणी तेसिं अण्णोण्णसंसिद्धा ॥ ३२ ॥ एएसिं रासीणं निदरिसणमिणं भणामि पञ्चक्खं । बुड्डी सबपोग्गल जायं तावाण लक्खाओ[8 *]॥ ३३ ॥ एकं च दो य पंच य दस य सहस्साई अप्पएसाणं । भावाईणं कमसो चउहवि जहोबइहाणं ॥ ३४ ॥ णउई पंचाणउई अड्डाउई तहेव नवमबई । एवइयाई सहस्साई सम्पएसाण विवरीयं ॥ ३५ ॥ एएसि जसंभवमस्थोवणयं करिज्ज रासीणं । सम्भावओ य ॥२४२।। जाणिज ते अणते जिणाभिहिए ॥ ३६ ।। ॐ द्रव्ये प्रायेण व्यादिगुणा अनन्तगुणान्ताः कालकत्वादयो भवन्ति एकगुणकालकादयस्वल्पा इति भावः ॥३॥ CRESS | द्रव्यादि प्रदेशानाम् अल्प-बह्त्व ~ 489~ Page #491 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [२२१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२२१] दीप अनुक्रम [२६२] अयमर्थः–यो हि यस्मिन् समये यद्वर्णगन्धरसस्पर्शसङ्घातभेदसूक्ष्मत्ववादरत्वादिपरिणामान्तरमापन्नः स तस्मिन् | समये तदपेक्षया कालतोऽप्रदेश उच्यते, तत्र चैकसमयस्थितिरित्यन्ये, परिणामाश्च बहव इति प्रतिपरिणामं काला प्रदेशसंभवात्तद्बहुत्वमिति ४ ॥ एतदेव भाव्यते-भावतो येऽप्रदेशा एकगुणकालत्वादयो भवन्ति ते कालतो द्विविधा | अपि भवन्ति-सप्रदेशा अप्रदेशाश्चेत्यर्थः, तथा भावेन द्विगुणादयोऽप्यनन्तगुणान्ताः, 'एव'मिति द्विविधा अपि भवन्ति, ट्र ततश्च एकगुणकाला द्विगुणकालादिषु गुणस्थानकेषु मध्ये एकैकस्मिन् गुणस्थानके कालाप्रदेशानामेकैको राशिर्भवति, ॥x | ततश्चानन्तरवादू गुणस्थानकराशीनामनन्ता एव कालाप्रदेशराशयो भवन्ति ॥५-६॥ अथ प्रेरका-एवमिति यदि प्रतिगुणस्थानकं कालाप्रदेशराशयोऽभिधीयन्त इति, अत्रोत्तरम्-, अयमभिप्रायः-यद्यप्यनन्तगुणकालत्यादीनामनन्ता राशयस्तथाऽप्येकगुणकालत्वादीनामनन्तभाग एव ते वर्तन्त इति न तद्वारेण कालाप्रदेशानामनन्तगुणत्वं अपि त्वसङ्ख्यातगुणत्वमेवेति ॥७-८॥एवं तावत् 'भावं' वर्णादिपरिणामम् ‘इमं उक्तरूपमेकाद्यनन्तगुणस्थानवर्तिनमित्यर्थः प्रतीत्य कालाप्रदेशिका पुद्गलाः सिद्धाः, कालाप्रदेशता वा पुद्गलानां 'सिद्धा' प्रतिष्ठिता, 'द्रव्येऽपि' द्रव्यपरिणाममप्यङ्गीकृत्य परमाण्वादिषु भएप एव' भावपरिणामोक्त एव गमः-व्याख्या॥९॥ एवमेव' द्रव्यपरिणामवद् भवति क्षेत्रे क्षेत्रमधिकृत्य एकप्रदेशावगाढा दिषु पुद्गलभेदेषु स्थानान्तरगमनं प्रतीत्य कालेन कालाप्रदेशानां मार्गणा॥१०॥यथा क्षेत्रतः एवमवगाहनादितोऽपीत्येतदुच्यते-- अवगाहनायाः सङ्कोचं विकोचं च प्रतीत्य कालाप्रदेशाः स्युः, तथा सूक्ष्मवादरस्थिरास्थिरशब्दमनः कर्मादिपरिणामं च प्रती-| त्येति ॥११॥एसिति पुगलानामित्यर्थः॥१२-१३-१४-१५॥ अनन्तेभ्यः अनन्तप्रदेशिकस्कन्धेभ्यः प्रदेशार्थतया परमाणवो | द्रव्यादि प्रदेशानाम् अल्प-बह्त्वं ~ 490~ Page #492 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग [-1, अंतर्-शतक [-], उद्देशक [८], मूलं [२२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२२११ सू २२१ दीप अनुक्रम [२६२] व्याख्या-3||नन्तगुणाः सूत्र उक्ताः, सूत्रं चेदम् "संपत्थोवाअर्णतपएसिया खंधा दषट्टयाए ते चेय पएसद्वयाए अणतगुणा परमाणुपोग्गला || ५ शतके प्रज्ञप्ति: दवट्ठयाए पएसइयाए अणंतगुणा संखेजपएसिया खंधा दवट्ठयाए संखेजगुणा ते चेव पएसट्टयाए असंखेजगुणा असंखे-16 उद्देशः ८ अभयदेवी जपएसिया खंधा दवठ्ठयाए असंखेज्जगुणा ते चेव पएसयाए असंखेज्जगुण"त्ति। सोयत्तमे भागे सङ्ख्यातप्रदेशिकानामस- द्रव्यादिसया वृत्तिः१ स्वेयतमे चासयातप्रदेशिकानामणवो वर्तन्ते, उक्तसूत्रप्रमाण्यादिति॥१६-१७॥ (रासीहि) सङ्ख्येयप्रदेशिकानन्तप्रदेशकाभिधा-SHAHIRE ॥२४॥ नाभ्याम् , इह च सङ्ख्यातादेशिकराशेः सङ्ख्यातभागवर्तित्वात्तेषां स्वरूपतो बहुत्वमवगम्यते, अन्यथा तस्याप्यसोयभागेऽनन्तभागे वाऽभविष्यनिति॥१८॥'न शेषराश्यो रिति, अस्यायमर्थः-अनन्तप्रदेशिकराशेरनन्तगुणास्ते, सयातप्रदेशिकराशेस्तु , सङ्ख्यातभागे, सङ्ख्यातभागस्य च विवक्षया नात्यन्तमल्पता, कालतः सप्रदेशेष्वप्रदेशेषु च वृत्तिमतामणूनां बहुत्वात् , कालाप्र-15 | देशानां च सामयिकत्वेनात्यन्तमरूपत्वात् कालाप्रदेशेभ्योऽसमातगुणत्वं द्रव्यापदेशानामिति । एतद्भावना च वक्ष्यमा-1 णस्थापनातोऽवसेया॥१९-२०-२१-२२-२३-२४-२५॥ 'मिश्राणा'मित्यप्रदेशसप्रदेशानां मीलितानां सङ्कम प्रति-अप्रदेशेभ्यः | सप्रदेशेष्वल्पबहुत्वविचारे सङ्कमे क्षेत्रतः सप्रदेशा असोयगुणाः क्षेत्रतोऽप्रदेशेभ्यः सकाशात्, स्वस्थाने पुनः केवलसप्रदेशचिन्तायां स्तोका एव ते क्षेत्रतः सप्रदेशा इति ॥२६॥ एतदेवोच्यते-अर्धत इति व्याख्यानापेक्षया अर्थतो-व्याख्यानद्वारेण त्री १-द्रव्यार्थतयाऽनन्तप्रदेशिकाः स्कन्धाः सर्वस्तोकास्त एवं प्रदेशार्थतयाऽनन्तगुणाः, परमाणुपुद्गला व्यार्थतया प्रदेशार्थतयाऽनन्तगुणाः, ॥२४३॥ | सहरूयेयप्रदेशिकाः स्कन्धा द्रव्यार्थतया सहरूयेयगुणाः त एवं प्रदेशार्थतयाऽसयातगुणा असङ्ख्यातादेशिकाः स्कन्धा द्रव्यार्थतया| ऽसयातगुणा त एवं प्रदेशार्थतयाऽसङ्ख्यातगुणाः ॥ | द्रव्यादि प्रदेशानाम् अल्प-बह्त्व ~491~ Page #493 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग [-1, अंतर्-शतक [-], उद्देशक [८], मूलं [२२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२२१] दीप अनुक्रम [२६२] |ण्यल्पबहुत्वानि भवन्ति, सूत्रे त्वेकमेव मिश्रास्पबहुत्वमुक्तमिति॥२७॥ यथा किल कल्पनया लक्षं समस्तपुद्गलास्तेषु भावकाल द्रव्यक्षेत्रतोऽप्रदेशाः क्रमेण एकद्विपश्चदशसहस्रसङ्ख्याः, सप्रदेशास्तु नवनवत्यष्टनवतिनवतिपश्चनवतिसहस्रसङ्ख्याः, ततश्च भावाप्रदेशेभ्यः कालाप्रदेशेषु सहस्र बीते तदेव भावसपदेशेभ्यः कालसप्रदेशेषु हीयत इत्येवमन्यत्रापीति, स्थापना चेयम् भावतः | कालसः । द्रव्यतः । क्षेत्रतः ||२८-२९-३०-३१।। चतुर्मिरिति-भावकालादिभिरूपचर्यन्तां अप्र०१००० अप्र० २००० अप्र०५००० अप्र०१०००० इति-विशेष्यन्ते ॥३२॥ कल्पनया यावन्तः सर्वपुद्गलास्तावत सम्र० सप्र० | सप्र० | सप्र. लक्ष इति ॥ ३३ ॥ अनन्तरं पुद्गला निरूपितास्ते च जीवोप९९००० ९८००० ९५००० | ९००००ग्राहिण इति जीवांश्चिन्तयन्नाह भन्तेत्ति भगवं गोयमे जाव एवं वयासी-जीवाणं भंते ! किं वहुँति हायंति अवटिया ?, गोयमा जीवा पणो वहुंति नो हायंति अचट्ठिया। नेरइया णं भंते । किं वहृति हायंति अवट्ठिया, गोयमा ! नेरइया वहृतिवि हायंतिवि अचट्ठियावि, जहा नेरइया एवं जाव चेमाणिया । सिद्धा णं भंते ! पुच्छा, गोयमा ! सिद्धा वटुंति नो हायंति अवट्टियावि ।। जीवाणं भंते ! केवतियं कालं अवडिया [वि] १, सबद्धं । नेरइया गं भंते ! केवतियं कालं वहुंति ?, गोयमा ! ज. एगं समयं उक्को आवलियाए असंखेजतिभागं, एवं हायति, नेरइया णं भंते ! केवतियं कालं अवट्ठिया, गोयमा ! जहन्नेणं एगं समयं उक्को चउच्चीसं मुहुत्ता, एवं सत्तमुचि पुढवीसु वहृति हायति भाणियवं, नवरं अवट्टिएम इमं नाणत्तं, तंजहा-रयणप्पभाए पुढवीए ~492~ Page #494 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [२२२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२२२] दीप अनुक्रम [२६३] व्याख्या- अडतालीसं मुहुत्ता'सकर चोद्दस रातिदियाणं वालु मासं पंक० दो मासा धूम चत्तारि मासा तमाए अट्ट ५ शतके प्रज्ञप्ति मासा'तम तमाए वारस मासा । असुरकुमारावि वहुंति हायंति जहा नेरइया, अवडिया जह० एक समपं उको उद्देशः ८. अभयदेवी अट्ठचत्तालीसं मुहुत्ता, एवं दसविहावि, एगिंदिया चहुंतिवि हायंतिवि अवद्विपावि, एएहिं तिहिवि जहनेणं एकंजीवादीनां या वृत्तिः१ समयं उक्को आवलियाए असंखेजतिभागं, बेईदिया वहुंति हायति तहेव, अवडिया ज० एकं समयं उको वृद्धिहा१२४४॥ दो अंतोमुहुत्ता, एवं जाव चरिंदिया, अवसेसा सवे वहुंति हायति तहेव, अवट्ठियाणं णाणत्तं इम, तं०-न्याला | संमुच्छिमपंचिंदियतिरिक्वजोणियाणं दो अंतोमुहुत्ता, गब्भवतियाणं चउच्चीसं मुहुत्ता, संमुच्छिमम-13/ पचयादिच सू २२२ || गुस्साणं अट्टचत्तालीसं मुहुन्सा, गम्भवतियमणुस्साणं चउच्चीसं मुहुत्ता, वाणमंतरजोतिससोहम्मीसा णेसु अट्ठचत्तालीसं मुष्टुत्ता, सर्णकुमारे अट्ठारस रातिदियाई चत्तालीस यमुहु०, माहिदे चउवीसं रातिंदियाई बीस य मु०, बंभलोए पंचचत्तालीसंरातिदियाई, लंतए नउति रातिदियाई, महामुके सहिरातिंदियसतं, सहस्सारे दो रातिदियसयाई, आणयपाणयाणं संखेवा मासा, आरणचुयाणं संखेज्जाई वासाई, एवं गेवेजदेवाणं विजयवेजयंतजयंतअपराजियाणं असंखिजाई बाससहस्साई, सबद्दसिद्धे य पलिओवमस्स असंखेजतिभागो, एवं भाणियचं, वहुंति हापंति जह. एक समयंउ० आवलियाए असंखेजतिभागं, अवट्ठियाणं जं भणियं। 8 ॥२४४॥ सिद्धा णं भंते ! केवतियं कालं वटुंति ?, गोयमा ! जह० एकं समयं उको अट्ठ समया, केवतियं कालं अवभट्ठिया?, गोयमा ! जह• एकसमयं उक्कोछम्मासा ॥ जीवा णं भंते ! किं सोवचया सावचया सोवचय ~ 493~ Page #495 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग [-1, अंतर्-शतक [-], उद्देशक [८], मूलं [२२२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: BAR प्रत सूत्रांक [२२२] दीप अनुक्रम [२६३] || सावचया निरुवचयनिरवचया ?, गोयमा! जीवा णो सोवचया नो सावचया णो सोवचयसावचपा निक|| वचयनिरवचया । एगिदिया ततियपए, सेसा जीवा चडहिवि पदेहिषि भाणियचा, सिडा गं भंते ! पुच्छा, ॐ गोयमा ! सिद्धा सोषचया णो सावचया णो सोवचयसावचया निरुवचयनिरवचया । जीवा गं भंते । केव|तियं कालं निरुवचयनिरवचया ?, गोयमा ! सबद्धं, नेरतिया णं भंते ! केवतियं कालं सोवचया ?, गोयमा ! ||जह एक समयं उ० आवलियाए असंखेजइभागं । केवतियं कालं सावचया ? एवं चेव । केवतियं कालं सोवचयसावचया?, एवं चेव । केवतियं कालं निरुवचयनिरवचया ?, गोषमा ! ज० एकं समयं उकोबारसमु. एगिदिया सचे सोवचयसावचया सबद्धं सेसा सधे सोवचयावि सावचयावि सोवचयसावचयावि निरुवचपनिरवषयावि जहन्नेणं एगं समयं उकोसेणं आवलियाए असंखजतिभागं अवहिएहिं वकंतिकालो भाणियो। ६ सिद्धाणं भंते ! केवतियं कालं सोवचया?,गोयमा!जह एक समयं उको अट्ठ समया, केवत्तियं कालं निरुवचय निरवचया ?, जह० एकं उ० छम्मासा। सेवं भंते २॥ (सूत्रं २२२) ॥ पंचमसए अट्टमो उद्देसो समत्तो॥५-८॥ 'जीवा ण'मित्यादि, 'नेरया णं भंते ! केवतियं कालं अवटिया ?, गोयमा ! जहन्नेणं एक समयं उद्योसेणं चवीसमुहत्तंति, कथं ?, सप्तस्वपि पृथिवीषु द्वादश मुहूर्तान् यावन्न कोऽप्युत्पद्यते उद्त्तते वा, उत्कृष्ट तो विरहकालस्यैवंरूपरवात् , अन्येषु पुनर्वादशमुहूर्तेषु यावन्त उत्पद्यन्ते तावन्त एवोद्वतन्त इत्येवं चतुर्विशतिमुहर्त्तान् यावनारकाणामेकपरिमाणत्वादवस्थितत्वं वृद्धिहान्योरभाव इत्यर्थः, एवं रत्नप्रभादिषु यो यत्रोत्पादोद्वर्तनाविरह कालश्चतु ~ 494~ Page #496 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२२२] दीप अनुक्रम [२६३] व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥२४५॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [५], वर्ग [-] अंतर् शतक [-] उद्देशक [८], मूलं [ २२२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः वैिशतिमुहर्त्तादिको व्युत्क्रान्तिपदेऽभिहितः स तत्र तेषु तत्तुल्यस्य समसयानामुत्पादोद्वर्त्तनाकालस्य मीलनाडू द्विगुअणितः सन्नवस्थित कालोऽष्टचत्वारिंदान्मुहूर्त्तादिकः सूत्रोक्तो भवति, विरहकालश्च प्रतिपदमवस्थानकालार्द्धभूतः स्वयमभ्यूह्य इति । 'एगिंदिया वहुतिवि'त्ति तेषु विरहाभावेऽपि बहुतराणामुत्पादादल्पतराणां चोद्वर्त्तनात्, 'हातिवि'त्ति | बहुतराणामुद्वर्त्तनादल्पतराणां चोत्पादात्, 'अवट्टियावि'त्ति तुल्यानामुत्पादादुद्वर्त्तनाच्चेति, 'एतेहिं तिहिवि'त्ति एतेषु त्रिष्वपि एकेन्द्रियवृद्वयादिष्वावलिकाया असङ्ख्येयो भागस्ततः परं यथायोगं वृद्ध्यादेरभावात्, 'दो अंतोमुहत्त'त्ति एकमन्तर्मुहूर्त्तं विरहकालो द्वितीयं तु समानानामुत्पादोद्वर्त्तनकाल इति । 'आणयपाणयाणं संखेज्जा मासा आरणचयाणं संखेला वास'ति, इह विरहकालस्य सङ्ख्यातमासवर्षरूपस्य द्विगुणितत्वेऽपि सङ्ख्यातत्वमेवेत्यतः सङ्ख्याता मासा इत्याधुक्तम्, 'एवं गेवेज्जदेवाणं ति इह यद्यपि यैवेयकाधस्तनत्रये सङ्ख्यातानि वर्षाणां शतानि मध्यमे सहस्राणि उपरिमे लक्षाणि विरह उच्यते तथापि द्विगुणितेऽपि च सङ्ख्यातवर्षत्वं न विरुध्यते, विजयादिषु त्वसङ्ख्यातकालो विरहः स च द्विगुणितोऽपि स एव, सर्वार्थसिद्धे पल्योपमसोयभागः सोऽपि द्विगुणितः समेयभाग एव स्यादतएव उक्तं 'विजयवेजयंतजयंतापराजियाणं असंखेज्लाई वाससहस्सा' इत्यादीति ॥ जीवादीनेव भङ्गयन्तरेणाह - 'जीवाण' मित्यादि, 'सोपचयाः' सवृद्धयः प्राक्तनेष्वन्येषामुत्पादात् 'सापचयाः प्राक्तनेभ्यः केषाञ्चिदुद्वर्त्तनात्सहानयः 'सोपचयसाप चयाः' उत्पादोद्वर्त्तनाभ्यां वृद्धिहान्योर्युगपद्भावात् निरुपचयनिरपचयाः उत्पादोद्वर्त्तनयोरभावेन वृद्धिहान्योरभावात्, ननूपचयो वृद्धिरपचयस्तु हानिः, युगपद्रयाभावरूपञ्चावस्थितत्वं, एवं च शब्दभेदव्यतिरेकेण कोऽनयोः सूत्रयोर्भेदः ?, Education International For Penal Use Only ~ 495~ ५ शतक उद्देशः ८ जीवादीनां वृद्धिहान्यादि सोपचयादिच सू २२२ ॥२४५॥ Page #497 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग [-1, अंतर्-शतक [-], उद्देशक [८], मूलं [२२२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२२२] 35-45-45515 ला उच्यते, पूर्व परिणाम(माण)मात्रमभिप्रेतम् , इह तु तदनपेक्षमुत्पादोद्वर्त्तनामात्रं, ततश्चेह तृतीयभङ्गके पूर्वोक्तवृदयादिविक-15 |ल्पानां त्रयमपि स्यात् , तथाहि-बहुतरोत्पादे वृद्धि हुत्तरोद्वत्तने च हानिः, समोत्पादोद्वर्तनयोश्चावस्थितत्वमित्येवं भेद का इति । 'एगिदिया तइयपए'त्ति सोपचयसापचया इत्यर्थः, युगपदुत्पादोद्वर्तनाभ्यां वृद्धिहानिभावात् , शेषभङ्गकेषु तु ते न संभवन्ति, प्रत्येकमुत्पादोद्वर्तनयोस्तद्विरहस्य चाभावादिति । 'अव डिएहिंति निरुपचयनिरपचयेषु 'वर्कतिकालो भाणियो'त्ति विरहकालो वाच्यः ॥ पश्चम शतेऽष्टमः ।। ५-८॥ दीप अनुक्रम [२६३] इदं किलार्थजातं गौतमो राजगृहे प्रायः पृष्टवान् बहुशो भगवतस्तत्र विहारादिति राजगृहादिस्वरूपनिर्णयपरसूत्र-15 & प्रपञ्चं नवमोद्देशकमाह तेणं कालेणं तेणं समएणं जाव एवं बयासी-किमिदं भंते ! नगरं रायगिहंति पवुचइ, किं पुढवी नगरं| रायगिहंति पवुचइ, आऊ नगरं रायगिहंति पवुच्चइ ? जाव वणस्सइ ?, जहा एयणु देसए पंचिंदियतिरिक्ख जोणियाणं वत्तवया तहा भाणियचं जाव सचित्ताचित्तमीसयाई दवाई नगरं रायगिहंति पवुचइ ?, गोयमा! PI पुढवीवि नगरं रायगिहंति पवुच्चइ जाव सचित्ताचित्तमीसियाई दवाई नगरं रायगिहंति पञ्चइ । से केणBाणं ?, गोयमा ! पुढवी जीवातिय अजीवातिय नगरं रायगिहंति पवुच्चई जाव सचित्ताचित्तमीसियाई| IM दवाइं जीवातिय अजीवातिय नगरं रायगिहंति पवुञ्चति से तेणडेणं तं चेव ॥ (सूत्रं २२३)। अत्र पंचम-शतके अष्टम-उद्देशकः समाप्त: अथ पंचम-शतके नवम-उद्देशक: आरभ्यते ~496~ Page #498 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [२२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२२३] हत्वं दीप अनुक्रम [२६४] व्याख्या- 'तेण मित्यादि, 'जहा एयणुसए'त्ति एजनोद्देशकोऽस्यैव पञ्चमशतस्य सप्तमः, तत्र पश्शेन्द्रियतिर्यग्वक्तव्यता 'टक्का ५शतके प्राप्तिः द कूडा सेला सिहरी'त्यादिका योक्ता सा इह भणितव्येति, अत्रोत्तर-पुढवीवि नगर'मित्यादि, पृथिव्यादिसमुदायो राज- उद्दश:९ अभयदेवी II गृहं, न पृथिव्यादिसमुदायादते राजगृहशब्दप्रवृत्तिः, 'पुढवी जीचाइय अजीवाइय नगरं रायगिहंति पवुच्चइ'त्ति या वृत्तिःला पृथ्व्यादीजीवाजीवस्वभावं राजगृहमिति प्रतीतं, ततश्च विवक्षिता पृथिवी सचेतनाचेतनत्वेन जीवाश्चाजीवाश्चेति राजगृहमिति नाराजगृ॥२४॥ोच्यत इति । पुद्गलाधिकारादिदमाह सू २२३ | सेनूर्ण भंते ! दिया उज्जोए रातिअंधयारे,हंतागोयमा!जाच अंधयारे। से केणद्वेणं०१, गोयमा ! दिया सुभाद्र नारकादी का पोग्गला सुभे पोग्गलपरिणामे रातिं असुभा पोग्गला असुभे पोग्गलपरिणामे से तेणढणं। नेरइया र्ण भंते ! किना मुद्यो: || उज्जोए अंधयारे?,गोयमा! मेरइयाणं नो उज्जोए अंधयारे सेकेणटेणं०?,गोयमा नेरइया णं असुहा पोग्गला असुभे| ४ तान्धकारों || पोग्गलपरिणामे से तेण?णं असुरकुमाराणं भंते ! किं उज्जोए अंधयारे?,गोयमा! असुरकुमाराणं उज्जोए नो| अंधयारे । से केणटेणं ?, गोयमा! असुरकुमाराणं सुभा पोग्गला सुभे पोग्गलपरिणामे, से तेणतुणं एवं चुचह एवं जाव थणिय कुमाराणं, पुढविकाइया जावतेइंदिया जहा नेराया। चउरिदियाणं भंते ! किंजोए अंधयारे ?, [४] गोयमा ! उज्जोएवि अंधयारेवि से केणदेण०१, गोयमा! चरिंदियाणं सुभासुभा पोग्गला सुभासुभे पोग्गल || ॥२४॥ लपरिणामे, से तेणटेणं एवं जाव मणुस्साणं । वाणमंतरजोतिसवेमाणिया जहा असुरकुमारा ॥ (सूत्रं || |२२४)॥ अत्थि णं भंते ! नेरइयाणं तत्थगयाणं एवं पन्नायति-समयाति वा आवलियाति या जाव ओस-| कर ~497~ Page #499 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२२४ -२२५] दीप अनुक्रम [२६५ -२६६] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [५], वर्ग [-], अंतर् शतक [-] उद्देशक [९], मूलं [ २२४-२२५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः प्पिणीति वा उस्सप्पिणीति वा, णो तिणट्टे समट्टे से केणद्वेणं जाव समयाति वा आवलियाति वा ओस प्पिणीति वा उस्सप्पिणीति वा १, गोयमा ! इहं तेसिं माणं इहं तेसिं पमाणं इहं तेसिं पण्णायति, तंजहासमयाति वा जाव उस्सप्पिणीति वा, से तेणट्टेणं जाब नो एवं पण्णायए, तंजहा - समयाति वा जाव उस्सप्पिणीति वा, एवं जाव पंचदियतिरिक्खजोणियाणं, अस्थि णं भंते! मणुस्साणं इहगयाणं एवं पन्नायति, तंजा-समयाति वा जाव उस्सप्पिणीति वा ?, हंता ! अस्थि से केणद्वेणं० १ गोयमा । इहं, तेसिं माणं इहं चैव तेसिं एवं पण्णापति, तंजहा- समयाति वा जाव उस्सप्पिणीति वा से तेण० वाणमंतरजोतिसवेमाणियाणं जहा नेरयाणं || (सूत्रं २२५ ) ॥ ''मित्यादि, 'दिवा सुभा पोग्गल'त्ति 'दिवा' दिवसे शुभाः पुद्गला भवन्ति, किमुक्तं भवति ?- शुभः पुद्गलपरिणामः स चार्ककरसम्पर्कात्, 'रप्ति'ति रात्रौ 'नेरइयाणं असुभा पोग्गल' चि तत्क्षेत्रस्य पुद्गलशुभतानिमित्तभूतरवि| करादिप्रकाशक वस्तुवर्जितत्वात्, 'असुरकुमाराणं सुभा पोग्गलति तदाश्रयादीनां भास्वरत्वात् । 'पुढविकाइए' इत्यादि, पृथिवीकायिकादयस्त्रीन्द्रियान्ता यथा नैरयिका उक्तास्तथा वाच्याः, एषां हि नास्त्युद्योतोऽन्धकारं चास्ति, पुद्गलानामशुभत्वात् इह चेयं भावना - एषामेतत्क्षेत्रे सत्यपि रविकरादिसंपर्क एषां चक्षुरिन्द्रियाभावेन दृश्य वस्तुनो | दर्शनाभावाच्छुभपुद्गल कार्याकरणेनाशुभाः पुद्गला उच्यन्ते ततश्चैषामन्धकारमेवेति । 'चउरिंदियाणं सुभासुने पोग्गलत्ति एषां हि चक्षुःसद्भावे रविकरादिसद्भावे दृश्यार्थावबोधहेतुत्वाच्छुभाः पुद्गलाः, रविकराद्यभावे त्वर्थाव वोधाजनक Education Internation For Park Use Only ~ 498~ rryp Page #500 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [२२४-२२५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: उदेशः प्रत सूत्रांक [२२४-२२५] दीप बाल्या- वादशुभा इति ॥ पुनला द्रव्यमिति तचिन्ताऽनन्तरं कालद्रव्यचिन्तासूत्रम्-'तत्य गयाण'ति नरके स्थितैः षष्ठ्यास्तु- शतके मातिनीय तीवार्थत्वात् , 'एवं पण्णायति'त्ति एवं हि प्रज्ञायते 'समयाइव'त्ति समया इति वा 'इहंतेसिं'ति 'इह' मानुष्यक्षेत्रे 'तेषां अभयदेवी समयादीनां 'मानं परिमाणम् ,आदित्यगतिसमभिव्यञ्जयत्वात्तस्य, आदित्यगतेश्च मनुष्यक्षेत्र एव भावात् नरकादी खभाया वृति शावादिति, 'इहं सेसिं पमाणं'ति 'इह' मनुष्यक्षेत्रे तेषां-समयादीनां प्रमाण-प्रकृष्ट मानं सूक्ष्ममानमित्यर्थः, तत्र | नां समया *द्यभावः ॥२४७| मुहूर्तस्तावम्मानं तदपेक्षया लवः सूक्ष्मत्वात्प्रमाणं तदपेक्षया स्तोकः प्रमाणं लवस्तु मानमित्येवं नेयं यावत्समय इति, All सासू २२५ 8 ततश्च 'इहं तेसिमित्यादि, 'इह' मर्त्यलोके मनुजैस्तेषां-समयादीनां सम्बन्धी 'एवं वक्ष्यमाणस्वरूपं समयत्वाधेव | ज्ञायते, तबधा-'समया इति वे'त्यादि, इह च समयक्षेत्रावहिर्वतिनां सर्वेषामपि समयाद्यज्ञानमयसेयं, तत्र समयादिXकालस्याभावेन तद्व्यवहाराभावात् , तथा पञ्चेन्द्रियतिर्ययो भवनपतिव्यन्तरज्योतिष्काच यद्यपि केचित् मनुष्यलोके || & सन्ति तथापि तेऽल्पाः प्रायस्तदव्यहारिणश्च इतरे तु बहव इति तदपेक्षया ते न जानन्तीत्युच्यत इति ॥ कालनिरूपणाधिकारागात्रिन्दिवलक्षणविशेषकालनिरूपणार्थमिदमाह तेणं कालेणं २ पासावचिजाते] थेरा भगवंतो जेणेव समणे भगवं महावीरे तेणेव उवागच्छति २ समणस्स भगवओ महावीरस्स अदूरसामते ठिचा एवं बदासी-से नूणं भंते ! असंखेज्जे लोए अणंता रातिदिया उप्प-| HIजिंसु वा उच्पन्नति वा उप्पजिस्संति वा विगछिसुवा विगच्छंति वा विगछिस्संति वा परित्ता रातिदिया उप-12 जिंसु वा ३ विगछिमुथा ३१,हंता अजो! असंखेजे लोए अणंतारातिदिया तं चेव, से केणतुणं जाव विगच्छि-1 अनुक्रम [२६५-२६६] ॥२४७॥ ~ 499~ Page #501 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२२६ -२२७] दीप अनुक्रम [२६७ -२७०] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [५], वर्ग [-], अंतर् शतक [-] उद्देशक [९], मूलं [ २२६-२२७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः स्संति वा?, से नूणं भंते ! अज्जो ! पासेणं अरहया पुरिसादाणीएणं सासए लोए बुझ्ए अणादीए अणवदग्गे परिते परिबुडे हेट्ठा विच्छिपणे मज्झे संखिते उपि बिसाले अहे पलियंकसंठिए मज्झे बरवहरविग्गहिते उप्पि उद्धमुईगाकारसंठिए तेसिं च णं सासयंसि लोगंसि अणादियंसि अणवदग्गंसि परिसंसि परिवुडंसि हेट्ठा विच्छिन्नंसि | मज्झे संखितंसि उपि विसालंसि अहे पलियंकसंटियंसि मज्झे वरवहरविग्गहियंसि उपिं उद्धमुहंगाका|रसंठियंसि अनंता जीवघणा उप्पजित्सा २ निलीयंति परिसा जीवघणा उप्पलिसा २ निलीयंति से नूणं भूए उत्पन्ने विगए परिणए अजीवेहिं लोकति पलोकर, जे लोकह से लोए ?, हंता भगवं [ते]1, से तेणट्टेणं अज्जो ! एवं बुच्चइ असंखेज्जे तं चैव । तप्पभिति च णं ते पासावचेजा थेरा भगवंतो समणं भगवं महावीरं पञ्चभिजाणंति सङ्घन्न सङ्घदरिसी [ ग्रं० ३००० ], तए णं ते थेरा भगवंतो समणं भगवं महावीरं वंदति नमसंति २ | एवं वदासि इच्छामि णं भंते । तुब्भं अंतिए चाउज्जामाओ धम्माओ पंचमहवइयं सप्पडिकमणं धम्मं उवसंपलिता णं विहरिसए, अहासुहं देवाणुप्पिया ! मा पढिबंध करेह, तए णं ते पासावचिजा घेरा भगवंतो जाव | चरिमेहिं उस्सासनिस्सासेहिं सिद्धा जाब सवदुक्खप्पहीणा अत्थेगतिया देवा देवलोएस उबवन्ना ॥ (सूत्रं २२३) । कतिविहा णं भंते! देवलोगा पण्णत्ता ?, गोयमा ! घडविहा देवलोगा पण्णत्सा, तंजहा|भवणवा सीवाणमंतर जोतिसिय वेमाणियभेदेण, भवणवासी दसविहा वाणमंतरा अट्ठविहा जोइसिया पंचविहा बेमाणिया दुविहा। गाहा-किमियं रायगिति य उज्जोए अंधयार समय। पासंतिवासि पुच्छा रातिं * Education Internation For Parts Only ~500~ andrary org Page #502 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [२२६-२२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२२६-२२७] व्याख्या-4 दिय देवलोगा य॥१॥ सेवं भंते ! ति॥ (सूत्रं २२७) ॥ पंचमेसए नवमो उद्देसो समत्तो ॥५-१॥ ५ शतके प्रज्ञप्तिः । तेणं कालेण'मित्यादि, तत्र 'असंखेजे लोएत्ति असङ्ख्यातेऽसङ्ख्यातप्रदेशात्मकत्वात् लोके-चतुर्दशरजवात्मके क्षेत्र-1|| उद्देशः ९ अभयदेवी-४ लोके आधारभूते 'अणंता राइंदिय'त्ति अनन्तपरिमाणानि रात्रिन्दिवानि-अहोरात्राणि 'उप्पणिसु वा इत्यादि उत्प-पापा या वृत्तिः नानि वा उत्पद्यन्ते वा उत्पत्स्यन्ते वा, पृच्छतामयमभिप्रायः-यदि नामासङ्ख्यातो लोकस्तदा [कथं] तत्रानन्तानि तानि नारात्रि॥२४८॥ कथं भवितुमर्हन्ति ?, अल्पत्वादाधारस्य महत्त्वाचाधेयस्येति, तथा 'परित्ता राईदिय'त्ति परीत्तानि-नियतपरिमाणानि न्त्ये देवलो दान नानन्तानि, इहायमभिप्राय-यद्यनन्तानि तानि तदा कथं परीत्तानि ? इति विरोधः, अत्र हन्तेत्यायुत्तरं, अत्र चायम काश्च |भिप्राय:-असङ्ख्यातप्रदेशेऽपि लोकेऽनन्ता जीवा वर्तते, तथाविधस्वरूपत्वाद्, एकत्राश्रये सहस्त्रादिसहवप्रदीपप्रभा इव, *से चैकत्रैव समयादिके कालेऽनन्ता उत्पद्यन्ते विनश्यन्ति च, स च समयादिकालस्तेषु साधारणशरीरावस्थायामनन्तेषु २२७ प्रत्येकशरीरावस्थायां च परीत्तेषु प्रत्येक वर्तते, तत्स्थितिलक्षणपर्यायरूपत्वात्तस्य, तथा च कालोऽनन्तः परीत्तच भव-15 तीति, एवं चासययेऽपि लोकें रात्रिन्दिवान्यनन्तानि परीत्तानि च कालत्रयेऽपि युज्यन्त इति ॥ एतदेव प्रश्नपूर्वकं तत्संमतजिनमतेन दर्शयन्ताह-से नूण'मित्यादि, 'भेति भवतां सम्बन्धिना 'अजोति हे आर्याः ! 'पुरिसादाणीएण'ति का पुरुषाणां मध्ये आदानीयः-आदेयः पुरुषादानीयस्तेन 'सासए'त्ति प्रतिक्षणस्थायी, स्थिर इत्यर्थः, 'बुइए'त्ति उक्तः, स्थिर-|| । श्वोत्पत्तिक्षणादारभ्य स्खादित्यत आह-'अणाइए'त्ति अनादिका, सच सान्तोऽपि स्यादन्यत्वषदित्याह-'अनवयग्गे ति अनवदनः-अनन्तः 'परित्तेति परिमितः प्रदेशतः, अनेन लोकस्यासयेयत्वं पार्वजिनस्थापि संमतमिति सू२२६ दीप अनुक्रम [२६७-२७०] CCCCCXXX Heasurary.org ~501~ Page #503 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [२२६-२२७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२२६-२२७] दीप अनुक्रम [२६७-२७०] 45555 प्रदर्शितम् । तथा 'परिबुडेत्ति अलोकेन परिवृतः 'हेट्ठा विच्छिन्नेत्ति सप्तरज्जुषिस्तृतत्वात् 'मज्ो संखिसे'त्ति एक-15 रजुविस्तारत्वात् 'उपि विसाले'त्ति ब्रह्मलोकदेशस्य पञ्चरजुविस्तारत्वात्, एतदेवोपमानतः प्राह-'अहे पलिपंकसं-16 |ठिए'त्ति उपरिसङ्कीर्णत्वाधोविस्तृतत्वाभ्यां 'मझे घरवहरविग्गहिए'त्ति वरवज्रवद्विग्रहः-शरीरमाकारो मध्यक्षामत्वेन यस्य स तथा, स्वार्थिकश्चेकप्रत्ययः, उप्पि उद्धमुइंगागारसंठिए'त्ति ऊो न तु तिरश्चीनो यो मृदङ्गस्तस्याकारेण संस्थितो यः स तथा, मलकसंपुटाकार इत्यर्थः, 'अणंता जीवघण'त्ति 'अनन्ताः' परिमाणतः सूक्ष्मादिसाधारणशरीराणां विवक्षि| तत्वात् , सन्तत्यपेक्षया वाऽनन्ताः, जीवसन्ततीनामपर्यवसानत्वात्, जीवाश्च ते घनाश्चानन्तपर्यायसमूहरूपत्वादसमेसायप्रदेशपिण्डरूपत्वाच जीवधनाः, किमित्याह-'उप्पज्जितेति उत्पद्योत्पद्य 'चिलीयन्ते' विनश्यन्ति, तथा 'परीत्ता' प्रत्ये-15 कशरीरा अनपेक्षितातीतानागतसन्तानतया वा सङ्क्षिप्ता, जीवघना इत्यादि तथैव, अनेन च प्रश्ने यदुक्कम् 'अणंता राई|दिया इत्यादि तस्योत्तरं सूचितं, यतोऽनन्तपरीत्तजीवसम्बन्धात्कालविशेषा अप्यनन्ताः परीत्ताश्च व्यपदिश्यन्तेऽतो वि|रोधः परिहतो भवतीति । अथ लोकमेव स्वरूपत आह-'से (नूर्ण) भूए'त्ति यत्र जीवघना उत्पद्य २ विलीयन्ते स लोको| भूता-सद्भूतो भवनधर्मयोगात्, स चानुत्पत्तिकोऽपि स्याद् यथा नयमतेनाकाशमत आह-उत्पन्नः, एवंविधश्चानश्वरोऽपि | स्याद् यथा विवक्षितघटाभाव इत्यत आह-विगतः, स चानन्ययोऽपि किल भवतीत्यत आह-परिणत:-पर्यायान्तराणि आपन्नो न तु निरन्वयनाशेन नष्टः। अथ कथमयमेवंविधो निश्चीयते ? इत्याह-अजीवहिं ति 'अजीवैः' पुद्गलादिभिः सत्तां विश्वनिरुत्पद्यमानैर्विगच्छद्भिः परिणमद्भिश्च लोकानन्यभूतैः 'लोक्यते' निश्चीयते 'प्रलोक्यते' प्रकर्षण निश्चीयते, भूतादि ~502~ Page #504 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२२६ -२२७, ૨૨૮] दीप अनुक्रम [२६७ -२७०, २७१] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [५], वर्ग [-], अंतर् शतक [-], उद्देशक [९,१०], मूलं [२२६-२२७,२२८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञसिः अभयदेवी या वृत्तिः १ ॥२४९॥ Jan Education धर्मकोऽयमिति, अत एव यथार्थनामाऽसाविति दर्शयन्नाह 'जे लोक्कर से लोए 'त्ति यो लोक्यते-विलोक्यते प्रमाणेन स ५ शतके | लोको-लोकशब्दवाच्यो भवतीति, एवं लोकस्वरूपाभिधायक पार्श्वजिनय चनसंस्मरणेन स्ववचनं भगवान् समर्थितवानिति । 'सपडिकमणं'ति आदिमान्तिमजिनयोरेवावश्यं करणीयः सप्रतिक्रमणो धर्मोऽन्येषां तु कदाचित्प्रतिक्रमणं, आह च “सपडिकमणो धम्मो पुरिमस्स य पच्छिमरस य जिणस्स । मज्झिमगाण जिणाणं कारणजाए पडिकमणं ॥ १ ॥ 'ति ॥ अनन्तरं 'देवलोएस उववन्ना' इत्युक्तमतो देवलोकप्ररूपणसूत्रम्- 'कतिविहा ण' मित्यादि ॥ पञ्चमशते नवमोदेशकः ॥५- १९॥ उद्देशः १० चन्द्रवकव्यता सू २२८ अनन्तरोद्देशकान्ते देवा उक्ता इति देवविशेषभूतं चन्द्रं समुद्दिश्य दशमोद्देशक्रमाह, तस्य चेदं सूत्रम्लेणं काले लेणं समएणं चंपानामं नयरी जहां पढमिल्लो उद्देसओ तहा नेयचो एसोवि, नवरं बंदिमा भाणिया । ( सू २२८ ) । पंचमे सए दसमो उद्देसो समत्तो ।। ५-१० ॥ पंचमं सयं समसं ॥ ५ ॥ 'ते काले' मित्यादि, एतच्च चन्द्राभिलापेन पञ्चमशतकप्रथमोदेशक ज्ञेयमिति ॥ पञ्चमशते दशमः ५-१० ॥ श्रीरोहणादेरिव पञ्चमस्य, शतस्य देवानिव साधुशब्दान् । विभिद्य कुश्येव बुधोपदिष्ट्या, प्रकाशिताः सम्मणिवन्मयाऽर्थाः ॥ १ ॥ १ पूर्वस्य पश्चिमस्व च जिनस्य सप्रतिक्रमणो धर्मः, मध्यमानां जिनानां कारणजाते प्रतिक्रमणं ॥ १ ॥ तीर्थ इति गम्यते DESIGNENNA ॥ समासं पश्चमं शतमिति ॥ ५ ॥ अत्र पंचम शतके नवम उद्देशकः समाप्तः अथ पंचम शतके दशम उद्देशक: For Pal Pal Use Only .......अत्र पंचमं शतकं समाप्तं...... ~ 503~ ॥२४९॥ p Page #505 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [२२९] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: क प्रत ॥अथ पठं शतकम् ॥ सूत्रांक [२२९]] गाथा व्याख्यातं विचित्रार्थ पचम शतं, अथावसरायातं तथाविधमेव पष्ठमारभ्यते, तस्य चोदेशकार्थसाहणी गाथेयम् यण १ आहार २ महस्सवे य ३ सपएस ४ तमुए य५। भविए साली ७ पुढवी ८ कम्म ९ अन्नउत्थी १० दस छट्टगंमि सए॥१॥ वेषणेत्यादि, तत्र वेयणत्ति महावेदनो महानिजेर इत्याचप्रतिपादनपरः प्रथमः १ 'आहार'सि आहाराधर्थाभिधायको द्वितीयः २ 'महस्सवे यत्ति महाश्रवस्य पुद्गला वध्यन्ते इत्याद्यर्थाभिधानपरस्तृतीयः ३ 'सपएस'त्ति सम-1 देशो जीवोऽप्रदेशो वा इत्यापर्थाभिधायकश्चतुर्थः ४ 'तमुए यत्ति तमस्कायार्थनिरूपणार्थः पञ्चमः ५'भविए'त्ति भव्योनारकत्वादिनोत्पादस्य योग्यस्तद्वक्तव्यताऽनुगतः षष्ठः ६'सालि'त्ति शाल्यादिधान्यवक्तव्यताऽऽश्रितः सप्तमः ७ 'पुढवि-|| त्ति रत्नप्रभादिपृथिवीवक्तव्यताऽर्थोऽष्टमः ८ 'कम्म'सि कर्मबन्धाभिधायको नवमः ९ 'अन्नउस्थिति अन्ययूथिकवक्तव्यताओं दशमः १० इति । से नूर्ण भंते जे महावयणे से महानिज्जरे जे महानिजरे से महावेदणे, महावेदणस्सय अप्पवेदणस्स य से सेए जे पसस्थनिजराए, हंता गोयमा! जे महावेदणे एवं चेव । छट्ठसत्तमासु णं भंते ! पुढवीसु नेरइया महावेपणा, हंता महायणा, ते ण भंते ! समणेहितो निग्गंधेहिंतो महानिजरतरा?, गोयमा ! णो तिण? KASAN दीप अनुक्रम [२७२-२७३] कककर अथ षष्ठं-शतकं आरभ्यते अथ षष्ठं-शतके प्रथम-उद्देशक: आरब्धः ~ 504~ Page #506 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [२२९] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत Hशतके सूत्रांक [२२९] गाथा व्याख्या- सम, से केण?णं भंते ! एवं बुचड जे महावेदणे जाव पसत्यनिजराए ?, गोयमा ! से जहानामए-दुबे बत्था प्रज्ञप्तिः४/सिया, एगे वत्थे कदमरागरते एगे वत्थे खंजणरागरत्ते, एएसि णं गोयमा ! दोहं वत्थाणं कयरे वत्थे | उद्देशः १ अभयदेवी- धोपतराए व दुवामतराए चेव दुपरिकम्मतराए चेव कयरे वा वत्धे सुधोयतराए चेव सुवामतराए चेव | 8/ वनदृष्टाया वृत्तिः सपरिकम्मतराए चेव , जे वा से वत्थे कद्दमरागरते जे वा से वस्थे खंजणरागरत्ते, भगवंतस्थ गं जेल शान्तेन महा वेदनाल्प॥२५०॥ से वस्थे कदमरागरते से णं वत्थे दुधोयतराए चेव दुवामतराए चेव दुप्परिकम्मतराए चेव, एवामेव गोयमा ! ||2 निर्जरे नेरइयाणं पावाई कम्माई गाढीकयाई चिक्कणीकयाई(अ)सिढिलीकयाई खिलीभूयाई भवंति संपगादपि य णं २२९ ते वेदणं वेदेमाणा णो महानिज्जरा णो महापज्जवसाणा भवंति से जहा वा केइ पुरिसे अहिगरणं आकोडे-18| माणे महया २ सदेणं महया २ घोसेणं महया २ परंपराधाएणं णो संचाएइ तीसे अहिगरणीए केई अहादबायरे पोग्गले परिसाडित्तए एवामेव गोयमा । नेरइयाणं पावाई कम्माई गाढीकयाई जाव नो महापज्ज वसाणाई भवंति, भगवं! तत्थ जे से वस्थे.खंजणरागरत्ते से गं वत्थे सुधोयतराए व सुवामतराए चेव सुपरिकम्मतराए बेच, एवामेव गोयमा ! समणाणं निग्गंधाणं अहापायराई कम्माई सिढिलीकयाई निहि-॥ दियाई कम्माई विप्परिणामियाई खिप्पामेव विद्धधाई भवंति,जावतियं तावतियंपिणं ते वेदणं वेदेमाणे महा-18| ॥२५॥ निजरा महापजवसाणा भवंति, से जहानामए के पुरिसे सकतणहस्वयं जायतेयंसि पक्खिवेखा से नूर्ण ॐागोयमा ! से सुके तणहत्वए जायतेयंसि पक्खित्तेसमाणे विप्पामेव मसमसाविज्जति?, हंता मसमसाविजाति, दीप अनुक्रम [२७२-२७३] ~ 505~ Page #507 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [२२९] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२२९]] गाथा एवामेव गोयमा ! समणाणं निग्गंधाणं अहाघायराई कम्माई जाव महापज्जवसाणा भवंति, से जहानामए के पुरिसे तसंसि अपकवलंसि उदगबिंदू जाव हंता विद्धंसमागच्छह, एवामेव गोयमा ! समणाणं निग्गं-|| धाणं जाव महापज्जवसाणा भवंति, से तेणटेणं जे महावेदणे से महानिजरे जाव निजराए ॥ (सूत्रं २२९)॥ से नूर्ण भंते ! जे महायणे इत्यादि, 'महावेदनः' उपसर्गादिसमुद्भूतविशिष्टपीडः 'महानिर्जरः विशिष्टकर्मक्षयः, अनयोश्चान्योऽन्याविनाभूतत्वाविर्भावनाय 'जे महानिजरे'इत्यादि प्रत्यावर्तनमित्येकः प्रश्नः, तथा महावेदनस्य चाल्पवेदनस्य च मध्ये स श्रेयान् यः 'प्रशस्तनिर्जराका' कल्याणानुबन्धनिर्जर इत्येष च द्वितीयः प्रश्ना, प्रश्नता च & काकुपाठादवगम्या, हन्तेत्याधुत्तरं, इह च प्रथमप्रश्नस्योत्तरे महोपसर्गकाले भगवान महावीरो ज्ञात, द्वितीयस्यापि स| एवोपसर्गानुपसर्गावस्थायामिति । यो महावेदनः स महानिर्जर इति यदुक्तं तत्र व्यभिचार शङ्कमान आह-छट्ठी'त्यादि, |'दुधोयतराए'त्ति दुष्करतरधावनप्रक्रियं 'दुवामतराए'त्ति 'दुर्वाम्यतरक' दुस्त्याज्यतरकलङ्क 'दुप्परिकम्मतराए'त्ति कष्टकर्त्तव्यतेजोजननभङ्गकरणादिप्रक्रियम् , अनेन च विशेषणत्रयेणापि दुर्विशोध्यमित्युक्त, 'गाढीकयाईति आत्मप्रदेशैः सह गाढवद्धानि सनसूत्रगाढवद्धसूचीकलापवत् 'चिकणीकयाईति सूक्ष्मकर्मस्कन्धानां सरसतया परस्परं गाढ| सम्बन्धकरणतो दुभंदीकृतानि तथाविधमृत्पिण्डवत् '(ओसिदिलीकयाईति निधत्तानि सूत्रबद्धाग्निततलोहशलाकाकलापवत् 'खिलीभूतानि' अनुभूतिव्यतिरिक्तोपायान्तरेण क्षपयितुमशक्यानि निकाचितानीत्यर्थः, विशेषणचतुष्टयेनाप्येतेन दुर्विशोध्यानि भवन्तीत्युक्तं भवति, एवं च 'एवामेवे'त्याद्युपनयवाक्यं सुघटनं स्याद्, यतश्च तानि दुर्विशोध्यानि स्युस्ततः CAMPCADGAONGRICALARSA दीप अनुक्रम [२७२-२७३] ~5064 Page #508 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [२२९] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२२९] वेदनाल्प गाथा व्याख्या- 1 पमा मित्यादिनो महापज्जवसाणा भवंति सि, अनेन महानिर्जराया अभावस्य निर्वाणाभावलक्षणे फलमुक्त-1 शतके प्रज्ञप्तिः मिति नाप्रस्तुतत्त्वमित्याशङ्कनीयमिति । तदेवं यो महावेदनः स महानिर्जर इति विशिष्टजीवापेक्षमवगन्तव्यं न पुनार-1|| उद्देशः १ अभयदेवी कादिक्लिष्टकर्मजीवापेक्षं, यदपि यो महानिर्जरः स महावेदन इत्युक्तं तदपि प्रायिक, यतो भवत्ययोगी महानिर्जरो महा- या वृत्तिः१|| वस्त्रदृष्टावेदनस्तु भजनयेति । 'अहिगरणिति अधिकरणी यत्र लोहकारा अयोधनेन लोहानि कुट्टयन्ति 'आउडेमाणे'सिन्तेिन महा॥२५ ॥ |आकुट्टयन 'सदेणं'ति अयोधनघातप्रभवेण ध्वनिना पुरुषहुकृतिरूपेण वा 'घोसेणं'ति तस्यैवानुनादेन 'परंपराघा-10 एणति परम्परा-निरन्तरता तत्प्रधानो घात:-ताडनं परम्पराघातस्तेन उपर्युपरिघातेनेत्यर्थः, 'अहाबायरे'त्ति स्थल-18 निर्जरे सू२२९ | प्रकारान्, 'एवामेत्याधुपनये 'गाढीकयाई इत्यादिविशेषणचतुष्केण दुष्परिशाटनीयानि भवन्तीत्युक्तं भवति. ४'सुधोयतराए'इत्यादि, अनेन सुविशोध्य भवतीत्युक्तं स्यात् , 'अहाबायराईति स्थूलतरस्कन्धान्यसाराणीत्यर्थः 'सिद्धि&ालीकयाईति श्लधीकृतानि मन्दविपाकीकृतानि 'निट्ठियाई कयाईति निस्सत्ताकानि विहितानि 'विपरिणामियाईति विपरिणामं नीतानि स्थितिघातरसघातादिभिः, तानि च क्षिप्रमेव विश्वस्तानि भवन्ति, एभिश्च विशेषणः सुविशोभ्यानि भवन्तीत्युक्त स्यात्ततश्च 'जावइय'मित्यादि ॥ अनन्तरं वेदना उक्ता, सा च करणतो भवतीति करणसूत्र, तत्र- . कतिविहे गं भंते ! करणे पन्नते?, गोषमा ! चउबिहे करणे पन्नसे, तंजहा-मणकरणे बइकरणे कायकरणे | ॥२५॥ कम्मकरणे । णेरइयाणं भंते ! कतिविहे करणे पन्नत्ते ?, गोयमा! चउबिहे पन्नते, तंजहा-मणकरणे वइकरणे काकायकरणे कम्मकरणे ४ [चउ०], पंचिंदियार्ण ससिं चउबिहे करणे पन्नते। एगिदियाणं दुविहे-कायकरणे य 15 दीप अनुक्रम [२७२-२७३] ~507~ Page #509 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [२३०-२३१] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: RSA प्रत सूत्रांक [२३०-२३१] C किसकरणे य, विगलेंदियाणं ३-बइकरणे कायकरणे कम्मकरणे । नेरइयाणं भंते ! किं करणओ असायं यणं चेयति अकरणओ असायं वेयर्ण वेदेति !, गोयमा! नेरइयाणं करणओ असायं वेयर्ण वेयंति नो अकसारणओ असायं वेयर्ण वेयंति, से केण?णं. १, गोयमा ! नेरइयाणं चउबिहे करणे पन्नते, तंजहाII मणकरणे चहकरणे कायकरणे कम्मकरणे, इचेएणं चउबिहेणं असुभेणं करणे] नेरहया करणओ असायं| &ायणं वेयंति नो अकरणओ, से तेणद्वेणं । असुरकुमाराणं किं करणओ अकरणओ?, गोयमा ! कर-1 शणओ नो अकरणओ, से केणटेणं. १, गोयमा ! असुरकुमाराणं चउबिहे करणे पपणते, तंजहा४मणकरणे वयकरणे कापकरणे कम्मकरणे, इच्चेएणं सुभेणं करणेणं असुरकुमाराणं करणओ सायं चेयणं वेयंति नो अकरणओ, एवं जाव थणियकुमाराणं । पुढविकाइयाणं एवामेव पुच्छा, नवरं इच्चेएणं सुभासुभेणं करणेणं पुढविकाइया करणओ घेमायाए वेयणं वेयंति नो अकरणओ, ओरालियसरीरा सवे सुभा सुभेणं वेमायाए । देवा सुभेणं सायं ॥ (मूत्रं २३०)॥जीवा णं भंते ! किं महावेयणा महानिजरा १ महालावेदणा अप्पनिजरा २अप्पवेदणा महानिज्जरा ३ अप्पवेदणा अप्पनिजरा ४?, गोयमा अत्यंगतिया जीचा महा-| | वेदणा महानिजरा १ अत्थेगतिया जीवा महावेयणा अप्पनिजरा २ अत्थेगतिया जीवा अप्पवेदणा महानिजरा ३ अत्धेगतिया जीवा अप्पवेदणा अप्पनिजरा ४।से केणटेणं०१, गोयमा ! पडिमापडिवन्नए अण-17 || गारे महावेदणे महानिजरे एहसत्तमासु पुढवीसु नेरइया महावेदणा अप्पनिज्जरा सेलेसिं पडिवन्नए अण दीप अनुक्रम [२७४-२७५] -%ACHECKCA %) ~508~ Page #510 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२३० -२३२] गाथा दीप अनुक्रम [२७४ -२७७] व्याख्या. प्रज्ञप्तिः “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [६], वर्ग [–], अंतर् शतक [-], उद्देशक [१२], मूलं [२३० २३१,२३२] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः अभयदेवीयावृत्तिः १ ॥२५२॥ जल गारे अप्पवेदणे महानिज्जरे अणुत्तरोबवाइया देवा अप्पवेदणा अप्पनिज्जरा, सेवं भंते २न्ति ॥ महवेदणेय वत्थे कद्दमखंजणमए य अहिगरणी । तणहत्थे य कवले करण महावेदणा जीवा ॥ १ ॥ सूत्रं २३९ ) ॥ सेवं भंते ! सेवं भंते ! ति ॥ छट्टसयस्स पढमो उद्देसो समतो ।। ६-१ ।। 'कम्मकरण' ति कर्मविषयं करणं जीववीर्य बन्धनसङ्क्रमादिनिमित्तभूतं कर्मकरणं 'बेमायाए'त्ति विविधमात्रया कदाचित्सातां कदाचिदसातामित्यर्थः ॥ 'महावेयणे' इत्यादि सग्रहगाथा गतार्था ॥ षष्ठे शते प्रथमोदेशकः ॥ ६१ ॥ अनन्तरोदेशके य एते सवेदना जीवा उक्तास्ते आहारका अपि भवन्तीत्याहारोदेशकः -- रायगिहं नगरं जाव एवं वयासी-आहारुद्देसो जो पन्नवणाए सो सवो निरवसेसो नेयवो । सेवं भंते ! सेवं भंते । ति ( सूत्रं २३२ ) । उट्ठे सए बीओ उद्देसो समन्तो ॥ ६-२ ॥ स च प्रज्ञापनायामिव दृश्यः एवं चासौ 'नेरइया णं भंते! किं सच्चित्ताहारा १ अचित्ताहारा २ मीसाहारा ३१, गोयमा ! नो सञ्चिताहारा १ अचित्ताहारा २ नो मीसाहारा ३' इत्यादि ॥ षष्ठशते द्वितीयोदेशकः ।। ६२ ।। Education International अनन्तरोद्देशके पुद्गला आहारतश्चिन्तिताः, इह तु बन्धादित इत्येवंसम्बन्धस्य तृतीयोदेशकस्यादावर्थसङ्ग्रहगाथाद्वयम्बहुकम्मवत्थपोग्गल पयोगसावीससा य सादीए । कम्मट्टितीस्थिसंजय सम्मद्दिद्वी य सन्नी य ॥ १ ॥ भविए दंसण पचते भासअपरित नाणजोगे य । उवओगाहारगसुमचरिमबंधीय अप्पबहुं ॥ २ ॥ अत्र षष्ठं शतके अत्र षष्ठं- शतके अथ षष्ठं शतके तृतीय- उद्देशक: आरम्भः प्रथम उद्देशकः समाप्तः द्वितीय- उद्देशक: आरम्भः एवं समाप्तः For Para Use Only ~509~ शतके उद्देशः १ करणं वेदनानिर्जर -- ४२३१ सू२३० उद्देशः २ आहारः सू २३२ ॥२५२॥ Windbrary org Page #511 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [२३२...] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२३२...] । गाथा: 'बहकम्मे'त्यादि, बहुकम्मसि महाकर्मणः सर्वतः पुद्गला बध्यन्त इत्यादि वाच्यं, 'बत्थे पोग्गला पयोगसा वीससा य' ति यथा वखे युगलाः प्रयोगतो विश्रसासश्च हीयन्ते किमेवं जीवानामपीसि वाच्यं, 'साइए'शि वस्त्रस्य सादिः पुगल-131 चियः, एवं किं जीवानामयसी इत्यादि प्रश्नः, उत्सरं च वाच्य-कम्महिह'त्ति कर्मस्थितिर्वाच्या, 'बिह'ति किं स्त्री पुरुषादि कर्म वनाति । इति वाच्यं, 'संजय'ति किं संबतादिः 'सम्मदिहि'सि किं सम्बग्दष्यादिः,एवं सम्झी भव्यो । दर्शनी पर्याप्तको भाषकः परीत्तो ज्ञानी योगी उपयोगी आहारका सूक्ष्मः घरमा 'बधे यति एतानाश्रित्य बन्धो वाच्यः, 'अप्पपहुं'ति एषामेव खीप्रभृतीनां कर्मबन्धकानां परस्परेणाल्पबहुविता वाच्येति । तत्र बहकर्माद्वारेhtil से नूर्ण भंते ! महाकम्मस्स महाकिरियस्स महासवस्स महावेदणस्स सपओ पोग्गला यजति सवओला पोग्गला चिजति सपओपोग्गला उवचिजति सया समियं चणं पोग्गला बाति सया समियपोग्गला चिजति सया समियं पोग्गला उबचिजति सया समियं च णं तस्स आया दुरूवत्ताए दुवनसाए दुगंधत्ताए दुरसत्ताए दुफासत्ताए अणिहत्ताए अकंत० अप्पिय असुम० अमणुन्नः अमणामसाए अणिच्छियत्ताए अभिजिमयसाए अहत्ताए नो उहत्ताए दुक्खत्ताए नो सुहसाए भुजो २ परिणमंति', हेता गोयमा! महाकम्मस्स तं। चेव । से केणद्वेण०१, गोयमा! से जहानामए-वत्थस्स अहयरस वा धोयरस वा तंतुगयरस वा आणुपुधीए| |परिभुजमाणस्स सघओ पोग्गला बजांति सपओ पोग्गला चिजति जाव परिणमंति से तेणढण. 1 से नूणं| भंते ! अप्पासवस्स अप्पकम्मरस अप्पकिरियस्स अप्पवेदणस्स सबओ पोग्गला भिवंति सबभी पोग्गला| दीप अनुक्रम [२७८ -२७९] ~510~ Page #512 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [3], मूलं [२३३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२३३ सू२३३ व्याख्या-छिजंति सपओ पोग्गला विडंसंति सबओ पोग्गला परिविद्धंसंति सया समियं पोग्गला भिवंति सवओ६ शतके प्रज्ञप्तिः | पोग्गला छिज्जति विद्धस्संति परिविद्धस्संति सया समियं च णं तस्स आया सुरूवत्ताए पसत्वं नेयचं जावद उद्देशः ३ अभयदेवी- हुत्ताए नो दुक्खसाए भुजो २ परिणमंति, हंता गोयमा ! जाच परिणमंति । से केणटेणं०१, गोयमा।| महाल्पाश्रया वृत्ति-१ से जहानामए-वस्थस्स जल्लियस्स वा पंकियरस वा मइल्लियस्स वा रइल्लियस्स वा आणुपुबीए परिकम्मिज-| वयोः युद्ग लचयवन्धी ॥२५ माणस्स सुद्धेणं वारिणा धोवेमाणस्स पोग्गला भिज्जति जाव परिणमंति से तेण?णं०॥ (सून २३३) ॥ 'महाकम्मस्से'त्यादि, महाकर्मणः स्थित्याद्यपेक्षया 'महाक्रियस्य अलघुकायिक्यादिक्रियस्य. 'महाश्रवस्य' बृहमिथ्यात्वादिकर्मबन्धहेतुकस्य 'महावेदनस्य' महापीडस्य 'सर्वतः' सर्वासु दिक्षु सर्वान् वा जीवप्रदेशानाश्रित्य वध्यन्ते आसङ्कलनतः चीयन्ते-बन्धनतः उपचीयन्ते-निषेकरचनतः, अथवा बध्यन्ते-बन्धनतः चीयन्ते-निधत्ततः उपचीयन्ते& निकाचनतः 'सया समियं ति 'सदा सर्वदा, सदात्वं च व्यवहारतोऽसातत्येऽपि स्यादित्यत आह-समित' सन्ततं 'तस्स आय'त्ति यस्य जीवस्य पुद्गला बध्यन्ते तस्यात्मा वाह्यात्मा शरीरमित्यर्थः 'अणिढत्साए'त्ति इच्छाया अविषयतया ४'अकंतत्ताए'त्ति असुन्दरतया 'अप्पियत्ताए'त्ति अप्रेमहेतुतया 'असुभत्साए'त्ति अमङ्गल्यतयेत्यर्थः 'अमणुन्नत्ताए'त्ति न मनसा-भावतो ज्ञायते सुन्दरोऽयमित्यमनोज्ञस्तद्रावस्तत्ता तया, 'अमणामत्ताए'त्ति न मनसा अम्यते-गम्यते संस्मरणतोऽमनोऽम्यस्तद्रावस्तत्ता तया, प्राप्तुमवाञ्छितत्वेन, 'अणिच्छियत्ताए'त्ति अनीप्सिततया प्राप्नुमनभिवान्छितत्वेन |'अज्झियत्ताए'त्ति भिध्या-लोभः सा संजाता यत्र सो भिध्यितो न भिध्यितोऽभिष्यितस्तदावस्तत्ता तया 'अहत्ताएं। ****** दीप RBA अनुक्रम [२८०] ~511~ Page #513 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [3], मूलं [२३३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक SHARE [२३३] त्ति जघन्यतया 'नो उदृत्ताए'त्ति न मुख्यतया 'अहयस्स वत्ति अपरिभुक्तस्य 'धोयस्स वत्ति परिभुज्यापि प्रक्षालितस्य 'तंतुगपस्स वत्ति तन्त्रात्-तुरीवेमादेरपनीतमात्रस्य, 'बज्झती'त्यादिना पदत्रयेणेह वखस्य पुद्गलानां च यथोत्तरं सम्बन्धप्रकर्ष उक्ता, 'भिजंतित्ति प्राक्तनसम्बन्धविशेषत्यागात् 'विद्धंसंति'त्ति ततोऽधः पातात् 'परिविहंसंति'त्ति निःशे षतया पातात् 'जल्लियस्स'त्ति 'यल्लितस्य' यानलगनधर्मोपेतमलयुक्तस्य 'पंकियस्सत्ति आर्द्रमलोपेतस्य 'मइल्लियस्स'त्ति X कठिनमलयुक्तस्य 'रइल्लियस्स'त्ति रजोयुक्तस्य 'परिकम्मिजमाणस्स'त्ति क्रियमाणशोधनार्थोपक्रमस्य । वत्थरस भंते ! पोग्गलोवचए किं पयोगसा वीससा ?, गोयमा ! पओगसावि वीससावि । जहाणं भंते ! वत्थस्स णं पोग्गलोवचए पओगसावि वीससावि तहाणं जीवाणं कम्मोवचए किं पओगसा वीससा?, गोयमा ! पओगसा नो वीससा, से केणटेणं० १, गोयमा ! जीवाणं तिविहे पओगे पण्णत्ते, तंजहा-मणप्प ओगे वह का०, इचेतेणं तिविहेणं पओगेणं जीवाणं कम्मोवचए पओगसा,नो वीससा, एवं सबेसिं पंचेंदिशादियाणं तिविहे पओगे भाणियो, पुढविकाइयाणं एगविहेणं पओगेणं एवं जाव वणस्सइकाइयाणं, विगलिंहै दियाणं दुविहे पओगे पण्णते, तंजहा-वइपओगे य कायप्पओगे य, इचेतेणं दुविहेणं पओगेणं कम्मोवचए |पओगसा नो वीससा,से एएणडेणं जाव नो वीससा एवं जस्स जो पओगो जाव बेमाणियाणं ॥ (सूत्रं २३४)। वस्त्रेत्यादिद्वारे 'पोगसा वीससा य'त्ति छान्दसत्वात् 'प्रयोगेण' पुरुषव्यापारेण 'विश्रस[त]या' स्वभावेनेति । ||'जीवाणं कम्मोवचए पओगसा णो वीससत्ति प्रयोगेणैव, अन्यथाऽप्रयोगस्यापि बन्धप्रसङ्गः ।। दीप अनुक्रम [२८०] SARERainintunaraana ~512~ Page #514 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२३५ ] दीप अनुक्रम [२८२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [६], वर्ग [-] अंतर् शतक [-], उद्देशक [३], मूलं [२३५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥२५४॥ त्यस्स णं भंते ! पोग्गलोबचए किं सादीए सपज्जबसिए १ सादीए अपज्जवसिते २ अणादीए सपज्ज० ३ | अणा०अप० ४१, गोयमा ! वत्थस्स णं पोग्गलोवचए सादीए सपजबसिए नो सादीए अप० नो अणा० स० नो अणा० अप० । जहा णं भंते! वत्थस्स पोग्गलोवचए सादीए सपज्ज० नो सादीए अप० नो अणा० सप० नो अणा० अप० तहा णं जीवाणं कम्मोवचए पुच्छा, गोयमा ! अत्थेगतियाणं जीवाणं कम्मोचचए सादीए सपज्जबसिए अत्थे० अणादीए सपज्जबसिए अत्थे० अणादीए अपज्जबसिए नो चेव णं जीवाणं कम्मोवच सादीए अप० । से केण० १, गोयमा ! ईरियाबहियाधयस्स कम्मोवचए सादीए सप० भवसिद्धियस्स कम्मोवचए अणादीए सपज्जबसिए अभवसिद्धियस्स कम्मोषचए अणादीए अपज्जबसिए, से तेणट्टेणं गोपमा ! एवं दुधति अस्थे० जीवाणं कम्मोषचए सादीए नो चेव णं जीवाणं कम्मोवचए सादीए अपजबसिए, वत्थे णं भंते । किं सादीए सपज्जवसिए चडभंगो ?, गोयमा बस्थे सादीए सपज्जबसिए अवसेसा तिन्निषि पडिसेहेयवा। जहा णं भंते! बत्बे सादीए सपज्जबसिए तो सादीए अपज्ज० नो अणादीए सप० नो अनादीए अपजवसिए तहा णं जीवाणं किं सादीया सपज्जवसिया ? उभंगो पुच्छा, गोयमा ! अत्येतिया सादीया | सपज्जबसिया बस्तारिवि भाणियता से केणणं० १, गोयमा ! नेरतिया तिरिक्खजोगिया मणुस्सा देवा गतिरागतिं पहुच सादीया सपज्जबसिया सिद्धि (द्धा) गतिं पच सादीया अपज्जवसिया, भवसिद्धिया लडि पच अणादीया सपज्जवसिया अभवसिद्धिया संसारं पहुंच अणादीया अपजबसिया से तेणट्टेर्ण० ॥ सूत्रं २३५ ) Education Internation For Park Use Only ~ 513 ~ १६ शतके उद्देशः श् वस्त्रवत्स करणानां पुद्गलचयः # 23x न्धजीवयो: साद्यादिता सू २३५ ॥२५४॥ Page #515 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [२३५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२३५]] सादिद्वारे 'ईरियावहियबंधयस्से'त्यादि, ईर्यापथो-गमनमार्गस्तत्र भवमैर्यापथिकं, केवलयोगप्रयोगप्रत्ययं कर्मेत्यर्थः । तद्वन्धकस्योपशान्तमोहस्य क्षीणमोहस्य सयोगिकेवलिनवेत्यर्थः, ऐयापथिककमणो हि अबद्धपूर्वस्य बन्धनात सादिवं, अयोग्यवस्थायां श्रेणिप्रतिपाते वाऽबन्धनात् सपर्ववसितत्वं, 'गतिरागई पडुचत्ति नारकादिगती गमनमाश्रित्य सादय:आगमनमाश्रित्य सपर्यवसिता इत्यर्थः 'सिद्धा गई पडच साइया अपज्जवसियत्ति, इहाक्षेपपरिहारावेवम्-"साईअपजबसिया सिद्धा न य नाम तीयकालंमि । आसि कयाइवि सुण्णा सिद्धी सिद्धेहि सिद्धते ॥१॥ सर्व साइ सरीरं न नामादि मय देहसम्भावो । कालाणाइत्तणओ जहा व राइंदियाईणं ॥२॥ सबो साई सिद्धो न यादिमो विजई तहान च।सिद्धी सिद्धा य सया निदिहा रोहपुच्छाए॥३॥"त्ति, 'तं चति तच सिद्धानादित्वमिष्यते, यतः 'सिद्धी सिद्धाय त्यादीति। भवसिद्धिया लद्धि'मित्यादि, भवसिद्धिकानां भव्यत्वलब्धिः सिद्धत्वेऽपैतीतिकृत्वाऽनादिः सपर्यवसिता चेति ॥ कति णं भंते । कम्मप्पगडीओ पण्णत्ताओ', गोयमा ! अट्ट कम्मप्पगडीओ पण्णत्ता, तंजहा-णाणावरणिज दरिसणावरणिजं जाव अंतराइयं । नाणावरणिजस्स णं भंते ! कम्मस्स केवतियं कालं बंधठिती पण्णत्ता, गोयमा । जह• अंतोमुहुत्तं उक्को तीसं सागरोवमकोडाकोडीओ तिन्नि य वाससहस्साई अवाहा, सिद्धाः साधपर्यवसिता न च नामातीतकाले सिः शून्या कदाचिसिद्धिः सिद्धान्ते आसीदिल्युक्तम् ॥ १॥ यथा सर्वं शरीरं सादि । न च नामानिर्देवोद्भवो मतः कालस्यानादित्वाद्यथा बा रात्रिंदिवानां ॥ २॥ सर्वः सिद्धः सादिस्तथा नैवादिमो विद्यते सिद्धानां व्यकेरा-100 | दिमत्वेऽपि समुदायस्थानादित्वात् तत् रोहपृच्छायां सिद्धिः सिद्धाश्च शाश्वता निर्दिष्टाः ॥ ३ ॥ दीप अनुक्रम [२८२] VAJustaram.org कर्मप्रकृत्तिः, कर्मस्थिति: इत्यादिः ~ 514~ Page #516 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [3], मूलं [२३६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२३६] व्याख्या- अवाहूणिया कम्महिती कम्मनिसेओ, एवं दरिसणावरणिजंपि, वेदणिलं जह दो समया उक्को जहा नाणा-2 शतके प्रज्ञप्तिःवरणिज्ज, मोहणिज जह. अंतोमुहत्तं उक्को सत्तरि सागरोवमकोटाकोडीओ, सत्त य वाससहस्साणि- उदेशः । अभयदेवी ४ अबाधा, अयाहूणिया कम्मठिई कम्मनिसेगो, आउगं जहन्नेणं अंतोमुहुतं उक्को तेत्तीस सागरोवमाणि पुच्च कर्मप्रकृतिया वृत्तिः१ कोडितिभागमभहियाणि, (पुचकोडिति भागो अबाहा, अबाहणिया) कम्मद्वितीकम्मनिसेओ, नामगो-|| स्थितिः | सू२३६ ॥२५॥ याणं जह• अट्ठ मुहत्ता उक्कोवीसं सागरोवमकोडाकोडीओ दोणि य वाससहस्साणि अवाहा, अवाह|णिया कम्महिती कम्मनिसेओ, अंतरातियं जहा नाणावरणिज्ज ।। (सूत्र २३६) कर्मस्थितिद्वारे 'तिषिण य वाससहस्साई अबाहा, अयाहाऊणिया कम्मठिई कम्मनिसेगों'त्ति 'बाधृ लोडने' बाधत इति वाधा-कर्मण उदयः न बाधा अबाधा-कर्मणो बन्धस्योदयस्य चान्तरं अबाधया-उक्तलक्षणया अनिका अबाधोनिका कर्मस्थितिः कर्मावस्थानकाल उक्तलक्षणः कर्मनिषेको भवति, तत्र कर्मनिषेको नाम कर्मदलिकस्यानुभ|बनार्थ रचनाविशेषः, तत्र च प्रथमसमये बहुक निषिश्चति द्वितीयसमये विशेषहीनं तृतीयसमये विशेषहीनमेवं यावदु-|| स्कृष्टस्थितिकं कर्मदलिकं तावद्विशेषहीनं निषिञ्चति, तथा चोक्तम्-“मोत्तूण सगमवाहं पढमाह ठिई बहुतरं दई । सेसे | || विसेसहीणं जा उकोसंति सबासेिं ॥१॥" इदमुक्तं भवति-बद्धमपि ज्ञानावरणं कर्म त्रीणि वर्षसहस्राणि यावदवेद्यमान मास्ते, ततस्तदूनोऽनुभवनकालस्तस्य, स च वर्षसहस्रनयन्यूनस्त्रिंशत्सागरोपमकोटीकोटीमान इति । अन्ये वाहुः-अबा|धाकालो वर्षसहस्रत्रयमानो, बाधाकालश्च सागरोपमकोटीकोटीशिल्लक्षणः, तद्वितयमपि च कर्मस्थितिकालः, स चावा- 18|| दीप CATNAGAR अनुक्रम [२८३] ॥२५॥ कर्मप्रकृत्ति:, कर्मस्थिति: इत्यादिः ~ 515~ Page #517 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२३६] दीप अनुक्रम [ २८३] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [६], वर्ग [-] अंतर् शतक [-] उद्देशक [३] मूलं [ २३६ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः नाति स्यान्न बनातीति ॥ 'आउगे णं भंते' इत्यादिप्रश्नः, तत्र रूपादित्रयमायुः स्याद्वभाति स्यान्न वन्नाति, बन्धकाले बनाति अबन्धकाले तु न वनांति, आयुषः सकृदेवैकत्र भवे बन्धात् निवृत्तख्यादिवेदस्तु न बनाति, निवृत्तिवादरस|म्परायादिगुणस्थानकेष्वायुर्बन्धस्य व्यवच्छिन्नत्वात् ॥ संयतद्वारे 'णाणावर णिज्ज' मित्यादि, 'संयतः' आद्यसंयमचतुष्टयवृत्तिर्ज्ञानावरणं नाति, यथाख्यात संयतस्तूपशान्तमोहादिर्न बनाति अत उक्तं 'संजए सिये' त्यादि, असंयतो मिथ्यादृष्ट्यादिः संयतासंयतस्तु देशविरतस्तौ च बभीतः निषिद्धसंयमादिभावस्तु सिद्धः, स च न बध्नाति हेत्वभावादित्यर्थः, 'आउगे हेहिल्ला तिन्नि भयणाए त्ति संयतोऽसंयतः संयतासंयतश्चायुर्वन्धकाले बनाति अन्यदा तु नेति भजनयेत्युक्तं, 'उवरिल्ले ण बंधइति संयतादिषूपरितनः सिद्धः स चायुर्न बनाति ॥ सम्यग्दृष्टिद्वारे 'सम्मदिट्ठी सिय'त्ति सम्यग्दृष्टिः वीतरागस्तदितरश्च स्यात्तत्र वीतरागो ज्ञानावरणं न बध्नाति एकविधवन्धकत्वात् इतरश्च बनातीति स्यादित्युक्तं, मिथ्या| दृष्टिमिश्रदृष्टी तु बञ्जीत एवेति, 'आउए हिल्ला दो भयणा एत्ति सम्यग्दृष्टि मिथ्यादृष्टी आयुः स्वाद्वभीत इत्यर्थः, तथाहि सम्यग्दृष्टि र पूर्वकरणादिरायुर्न बध्नाति इतरस्तु आयुर्बन्धकाले तद्वभाति अन्यदा तु न बघ्नाति, एवं मिथ्यादृष्टिरपि, मिश्रदृष्टिस्त्वायुर्न बन्नात्येव तद्बन्धाध्यवसायस्थानाभावादिति ॥ सञ्ज्ञिद्वारे 'सन्नी सिय बंधइति 'सम्झी' मनःपर्याप्तियुक्तः, स च यदि वीतरागस्तदा ज्ञानावरणं न बनाति यदि पुनरितरस्तदा भाति ततः स्यादित्युक्तम्, 'असपणी बंधइ'त्ति मनःपर्याप्तिविकलो बन्नात्येव 'नोसन्नीनोअसन्निति केवली सिद्धश्च न बध्नाति हेत्वभावात्, 'वेय| णिलं हेडिल्ला दो बंधंति'त्ति सम्झी असम्ज्ञी च वेदनीयं वनीतः, अयोगिसिद्धवर्जानां तद्बन्धकत्वात्, 'उवरिल्ले कर्मप्रकृत्तिः कर्मस्थितिः इत्यादिः For Penal Use Only ~516~ Page #518 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [3], मूलं [२३६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: शतके स्थितिः प्रत सूत्रांक [२३६] दीप व्याख्याप्रज्ञप्तिः भयणाए'त्ति उपरितनो नोसज्ञीनोअसम्ञी, स च सयोगायोगकेवली सिद्धश्च, तत्र यदि सयोगकेवली तदा वेदनीयं उद्देशः३ बनाति यदि पुनरयोगिकेवली सिद्धो वा तदा न बध्नाति अतो भजनयेत्युक्तम् , 'आउगं हेडिल्ला दो भयणाए'त्ति अभयदेवी दि कर्मप्रकृतियापति सम्झी असम्झी चायुः स्वाभीतः, अन्तर्मुहूर्तमेव तद्वन्धनात्, "उचरिल्ले न बंधइत्ति केवली सिद्धश्वायुर्न बना*तीति ।। भवसिद्धिकद्वारे 'भवसिद्धिए भयणाए'त्ति भवसिद्धिको यो वीतरागः स न बनाति ज्ञानावरणं तदन्यस्तु सू २३६ ॥२५६॥ भव्यो वभातीति भजनयेत्युक्तं 'नो भवसिद्धिएनोअभवसिद्धिए'त्ति सिद्धा, स च न बनाति, 'आउयं दो हेहि. हल्ला भयणाए'त्ति भन्योऽभव्यश्चायुर्वन्धकाले बन्नीतोऽन्यदा तु न वनीत इत्यतो भजनयेत्युक्तम्, 'उवरिल्ले न बंधह'त्ति है सिद्धो न बनातीत्यर्थः ।। दर्शनद्वारे 'हेहिल्ला तिपिण भयणाए'त्ति चक्षुरचक्षुरवधिदर्शनिनो यदि छद्मस्थवीतरागास्तदा जान ज्ञानावरणं बान्ति, वेदनीयस्यैव बन्धकत्वात्तेपा, सरागास्तु बन्नन्ति अतो भजनयेत्युक्तम्, 'उवरिल्ले न बंधईत्ति केकदिलदर्शनी भवतः सिद्धो वा न बनाति, हेत्वभावादित्यर्थः, 'वेयणिज्ज हेडिल्ला तिन्नि बंधति'ति आद्यास्त्रयो दर्शनिन छमस्थवीतरागाः सरामाश्च वेदनीयं बनन्त्येव, 'केवलदसणी भयणाए'त्ति केवलदर्शनी सयोगिकेवली बभ्राति अयोगिकेवली सिद्धश्च वेदनीयं न बनातीति भजनयेत्युक्तम् । पर्याप्तकद्वारे 'पज्जत्तए भयणाए'त्ति पर्याप्तको वीतरागः सरागश्च स्वात्तत्र वीतरागो ज्ञानाचरणं न बनाति सरागस्तु बनाति ततो भजनयेत्युक्तं, 'नोपजत्तएनोअपञ्जत्तए न 18॥२५६॥ पंधईत्ति सिद्धो न बभातीत्यर्थः, 'आउगं हेठिल्ला दो भयणाए'त्ति पर्याप्तकापर्याप्तकावायुस्तद्वन्धकाले बक्षीतोऽन्यदा शानेति भजना, 'उवरिल्ले नेति सिद्धो न बनातीत्यर्थः ॥ भाषकद्वारे 'दोचि भयणाए'त्ति भाषको-भाषालब्धिमांस्तद अनुक्रम [२८३] R amera कर्मप्रकृत्तिः, कर्मस्थिति: इत्यादिः ~517~ Page #519 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२३६] दीप अनुक्रम [२८३] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [६], वर्ग [-] अंतर् शतक [-] उद्देशक [३] मूलं [ २३६ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः न्यस्त्वभाषकः, तत्र भाषको वीतरागो ज्ञानावरणीयं न बनाति सरागस्तु बध्नाति अभाषकस्त्वयोगी सिद्धश्च न बप्नाति पृथिव्यादयो विग्रहगत्यापन्नाश्च बन्नन्तीति 'दोवि भगणाए' इत्युक्तं, 'बेयणिनं भासए बंधइति सयोग्यवसानस्यापि भाषकस्य सद्वेदनीयबन्धकत्वात् 'अभास भयणाय'त्ति अभाषकस्त्वयोगी सिद्धश्च न बध्नाति पृथिव्यादिकस्तु बनातीति भजना ॥ परीतद्वारे 'परीते भगणाए'ति 'परीत्तः' प्रत्येकशरीरोऽल्पसंसारो वा स च वीतरागोऽपि स्यात् न चासौ ज्ञानावरणीयं बनाति सरागपरीतस्तु बनातीति भजना, 'अपरिते बंधह' ति 'अपरीत्तः' साधारणकायोऽनन्तसंसारो वा, स च बभाति, नोपरिसेनो अपरिते न बंधइति सिद्धो न बनातीत्यर्थः 'आउयं परीतोवि अपरितोषि | भयणाए ति प्रत्येकशरीरादिः आयुर्वन्धकाल एवायुर्वभातीति न तु सर्वदा ततो भजना, सिद्धस्तु न बन्नात्येवेत्यस आह-'णो परिते' इत्यादि ॥ ज्ञानद्वारे 'हिडिल्ला चत्तारि भषणाएं त्ति आभिनिवोधिकज्ञानिप्रभृतयश्चत्वारो ज्ञानिनो ज्ञानावरणं वीतरागावस्थायां न बनन्तीति सरागावस्थायां तु वनन्तीति भजना, 'वेयणिज्जं हेटिल्ला चत्तारिवि बंधंति' त्ति वीतरागाणामपि छद्मस्थानां वेदनीयस्य बन्धकत्वात्, 'केवलनाणी भयणाए ति सयोगिकेवलिनां वेदनीयस्य बन्धनादयोगिनां सिद्धानां चाषन्धनाद्भजनेति ॥ योगद्वारे 'हेटिल्ला तिन्नि भयणाए'त्ति मनोवाक्काययोगिनो ये उपशान्तमो| हक्षीणमोहसयोगिकेवलिनस्ते ज्ञानावरणं न वनन्ति तदन्ये तु वनन्तीति भजना 'अजोगी न बंधहत्ति अयोगी केवली सिद्धश्च न बनातीत्यर्थः, 'वेयणिलं हेहिल्ला बंधति' त्ति मनोयोग्यादयो बध्नन्ति सयोगानां वेदनीयस्य बन्धकत्वात्, 'अयोगी ण बंधइति अयोगिनः सर्वकर्म्मणामबन्धकत्वादिति ॥ उपयोगद्वारे 'अट्ठसुवि भयणाए सि साकारानाका कर्मप्रकृत्तिः कर्मस्थितिः इत्यादिः For Praise Only ~518~ Page #520 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [3], मूलं [२३६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: ६ शतके | उद्देशः३ स्थितिः प्रत सूत्रांक [२३६]] सू २३६ व्याख्या- धाकालवर्जितः कर्मनिषेककालो भवति, एवमन्यकर्मस्वप्यबाधाकालो व्याख्येयो, नवरमायुषि त्रयस्त्रिंशत्सागरोपमाणि प्रज्ञप्तिः निषेका, पूर्वकोटीत्रिभागश्चाबाधाकाल इति । 'वेयणिजं जहन्नेणं दो समय'त्ति केवलयोगप्रत्ययवधापेक्षया वेदनीय अभयदेवी-| द्विसमयस्थितिकं भवति, एकत्र बध्यते द्वितीये वेद्यते, यच्चोच्यते 'बेयणियस्स जहन्ना वारस नामगोयाण अह(उ)मुहुत्त' त्तिटू या वृत्तिः१ तत्सकषायस्थितिबन्धमाश्रित्येति वेदितव्यमिति ॥ ॥२५७॥ नाणावरणिज्जे णं भंते ! कम्मं किं इत्थी बंधइ पुरिसो बंधइ नपुंसओ बंधइ ? णोइत्थी नोपुरिसो नोनपुं सओ बंधह, गोयमा ! इत्थीवि बंधद पुरिसोवि बंधइ नपुंसओवि बंधइ नोइत्थी नोपुरिसो नोनपुंसओ सिय बंधइ सिय नो बंधइ एवं आउगवजाओ सत्स कम्मप्पगडीओ॥ आउगे भंते ! कम्मं किं इत्थी बंधा | पुरिसो बंधा नपुंसओ बंधह? पुच्छा, गोयमा ! इत्थी सिय बंधहसिय नो बंधह, एवं तिन्निवि भाणियचा, || 2 नोइत्थी नोपुरिसो नोनपुंसओ न बंध ॥णाणावरणिजणं भंते ! कम्मं किं संजए बंधह असंजए एवं संजयासंजए बंधह नोसंजयनोअसंजएनोसंजयासंजए बंधति !, गोयमा। संजए सिय बंधति सिय नो बंधति असंजए बंघद संजयासंजएवि बंधइ नोसंजएनोअसंजएनोसंजयासंजए न बंधति, एवं आउगवजाओ लसत्तवि, आउगे हेडिल्ला तिन्नि भयणाए उवरिल्ले ण बंधइ ।। णाणावरणिज्नं णं भंते ! कम्मं किं सम्मदिट्टी बंधद मिच्छद्दिट्टी बंधइ सम्मामिच्छदिट्ठी बंधद, गोयमा ! सम्मदिट्टी सिय बंधइ सिय नो बंधा मिच्छविट्ठी आबंधइ सम्मामिच्छदिट्ठी बंधह, एवं आउगवजाओ सत्तवि, आऊए हेडिल्ला दो भयणाए सम्मामिच्छविही| दीप अनुक्रम [२८३] ||२५७॥ ज्ञानावरणियादिः कर्मन: बंधका: ~519~ Page #521 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२३७] दीप अनुक्रम [२८४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [६], वर्ग [-], अंतर् शतक [-] उद्देशक [३] मूलं [२३७] मुनि दीपरत्नसागरेण संकलित न बंधइ ॥ णाणावरणिज्वं किं सण्णी बंध असन्नी बंधइ नोसण्णीनोअसण्णी बंधइ १, गोयमा ! सन्नी सिय बंधइ सिय नो बंध असन्नी बंधइ नोसन्नीनोअसन्नी न बंधड़, एवं वेदणिज्जाउगवलाओ छ कम्मप्पगडीओ, वेदणिज्जं हेहिल्ला दो बंधंति, उबरिल्ले भयणाए, आउगं हेडिल्ला दो भयणाए, उवरिल्लो न बंधइ ॥ णाणांवरणिज्जं कम्मं किं भवसिद्धीए बंधइ अभवसिद्धीए बंधइ नोभवसिद्धीएनोअभवसिद्धीए बंधति ?, गोयमा ! भवसिद्धीए भयणाए अभवसिद्धीए बंधति नोभवसिद्धी एनोअभवसिद्धीए न बंधह, एवं आउगवज्जाओ सत्तवि, आउगं हेडिल्ला दो भयणाए उवरिल्लोन बंधइ ॥ णाणावरणिज्यं किं चक्खुदंसणी बंधति अचक्खु दंस० ओहिदंस० केवलदं० १, गोपमा ! हेहिल्ला तिन्नि भयणाए उबरिल्ले ण बंधइ, एवं वेदणिज्जवज्जाओ सत्तवि, वेदणिज्जं हेढिल्ला तिन्निबंर्धति केवलदंसणी भयणाए ॥ णाणावरणिज्जं कम्मं किं पञ्जत्तओ बंधह अपलत्तओ बंधइ नोपज्जत्तएनो अपजन्तए बंध ?, गोयमा ! पजत्तए भयणाए, अपजत्तए बंध, नोपजत्तपनोअपात्तए न बंधइ, एवं आउगबजाओ, आउगं हेडिल्ला दो भगणाए उवरिल्ले ण बंधइ ॥ नाणावरणिजं किं भासए बंधइ अभास० १, गोयमा ! दोवि भयणाए, एवं वेदणियबजाओ सत्त, वेदणिज्जं भासए बंधइ अभासए भयणाए || णाणावरणिलं किं परिसे बंध अपरिते बंधह नोपरितेनोअपरिते बंधइ ?, गोयमा । परिते भयणाए अपरिते बंधइ नोपरिप्तेनो अपरिते न बंधइ, एवं आउगबजाओ सत्त कम्मप्पगडीओ, आउए परि| सोवि अपरितोवि भयणाए, नोपरित्तोनोअपरितो न बंधइ ॥ णाणावरणिजं कम्मं किं आभिणिबोहिय ucation Internationa आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञानावरणियादिः कर्मन: बंधका: For Park Use Only ~ 520~ Page #522 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [3], मूलं [२३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२३७] दीप नाणी बंधा सुचनाणी जोहिनाणी मणपज्जवनाणी केवलनाणी पं०?,गोषमा! हेहिल्ला चत्तारि भयणाए केव- शतके दिलनाणी न बंधाएवं वेदणिजबजाओ सत्तवि, वेदनि हेडिल्ला चत्तारि बंधंति केबलनाणी भयणाए।णाणा-31 उद्देशः३ अभयदेवी- वरणिलं किं मतिअनाणी बंधइ सुय० विभंग, गोयमा ! (सबेचि) आउगवजाओ सत्तघि बंधति, माउस ख्यादीनां यावृत्तिःठा भयणाए ॥णाणावरणिज्नं किं मणजोगी बंधड वय काय. अजोगी बंघह, गोयमा ! हेदिला तिमि अप- IN नाहाहल्ला तिन भयणादिवन्ध|णाए अजोगीन पंधह, एवं वेदणिज्जबज्जाओ, वेदखिलं हेडिल्ला बंधति अजोगी न बंधह ॥णाणावरणिज|3|| ધરપઢા कतेतरे किं सागारोवउत्ते बंधह अणागारोषउत्ते बंधइ, गोयमा ! अट्ठसुषि भयणाए । णाणावरणिज्ज किं आहा- २३७ रए बंधइ अगाहारए बंधह, गोयमा ! दोवि भयणाए, एवं वेदणिज्जाआउगवजाणं छण्हं, वेदणिज आहारए बंधति अणाहारए भयणाए, आउए आहारए भयणाए, अणाहारए न बंधति ॥णाणावरणिज्ज किं सुष्टुमे बंधड़ पायरे बंधड नोमुहुमेनोषादरे बंधह, गोयमा ! सुहमे बंधइ बायरे भयणाए नोमुहुमेनोबादरेन बंधह, एवं आउगवज्जाओ ससचिव, आउए सुहुमे यायरे भयणाए नोमुहमेनोबायरे ण पंधर।। णाणावरणिज्नं किं चरिमे अचरिमे बं०?, गोयमा ! अडवि भयणाए ॥ (सूत्रं २३७) ॥२५८॥ स्त्रीद्वारे 'णाणावरणिणं भंते ! कम्मं किं इत्थी बंधइ'इत्यादि प्रश्नः, तत्र न स्त्री न पुरुषो न नपुंसको वेदो-| दयरहितः, स चानिवृत्तिबादरसम्परायप्रभृतिगुणस्थानकबत्ती भवति, तत्र चानिवृत्सिवादरसम्परायसूक्ष्मसम्परायी ज्ञानावरणीयस्य बन्धको सतविधषविधवन्धकत्वात् , उपशान्तमोहादिष्व(त्स्व)बन्धक एकविधबन्धकत्वात् , अत उक्तं स्माद्ध अनुक्रम [२८४] SHRS ज्ञानावरणियादिः कर्मन: बंधका: ~521~ Page #523 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [3], मूलं [२३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२३७] है नेति भजनेति ॥ आहारकद्वारे 'दोवि भयणाए'त्ति आहारको वीतरागोऽपि भवति न चासौ ज्ञानावरण वनाति सरागस्तु बभातीति आहारको भजनया बनाति, तथाऽनाहारका केवली विग्रहगत्यापन्नश्च स्थाचत्र केवली न बध्नाति इतरस्तु वनातीति अनाहारकोऽपि भजनयेति । 'वैयणिज्ज आहारए बंधह'त्ति अयोगिवर्जानां सर्वेषां वेदनीयस्य बन्धकत्वात् , 'अणाहारए भयणाए'त्ति अनाहारको विग्रहगत्यापन्नः समुद्घातगतकेवली च वनाति अयोगी सिद्धश्चन बनातीति भजना, 'आउए आहारए भयणाए'त्ति आयुर्वन्धकाल एवायुषो बन्धनात् अन्यदा त्ववन्धकत्वानजनेति 'अणाहारए ण बंधति'त्ति विग्रहगतिगतानामप्यायुष्कस्थाबन्धकत्वादिति ॥ सूक्ष्मद्वारे 'थायरे भयणाए'त्ति वीतरागवा-15) दराणां ज्ञानावरणस्यावन्धकत्वात् सरागबादराणां च बन्धकत्वाजनेति, सिद्धस्य पुनरवन्धकत्वादाह-'नो सुहुमें इत्यादि, 'आउए सुहमे वापरे भपणाए'त्ति बन्धकाले बन्धनादन्यदा खबन्धनाद् भजनेति ।। चरमद्वारे 'अहवि भयणाए'त्ति, इह यस्य चरमो भवो भविष्यतीति स चरमः, यस्य तु नासौ भविष्यति सोऽचरमः, सिद्धश्चाचरमः, शाचरमभवाभावात् , तत्र चरमो यथायोगमष्टापि बनाति अयोगित्वे तु नेत्येवं भजना, अचरमस्तुः संसारी अष्टापि बनाति || सिद्धस्तु नेत्येवमन्त्रापि भजनेति ॥ । एएसिणं भंते । जीवाणं इत्थिचेदगाणं पुरिसवेदगाणं नपुंसगवेदगाणं अवेयगाण य कयरे २ अप्पा वा ४१, गोयमा ! सच्चस्थोवा जीवा पुरिसवेदगा इत्यिवेद्गा संखेज्जगुणा अवेद्गा अर्णतगुणा नपुंसगवेदगा अणंत दीप 4%BHAKAMANCE अनुक्रम [२८४] AREauratonintethiational ज्ञानावरणियादिः कर्मन: बंधका: ~522~ Page #524 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२३८] दीप अनुक्रम [ २८५] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [६], वर्ग [-] अंतर् शतक [-] उद्देशक [३] मूलं [ २३८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥२५९॥ गुणा || एएसिं सवेसिं पदाणं अप्पबहुगाई उच्चारेयवाई जाव सहत्थोवा जीवा अचरिमा चरिमा अनंत गुणा । सेवं भंते ! सेवं भंते । ति ( सू २३८ ) । छट्ठसए तइओ उद्देसो समत्तो ॥ ६-३ ॥ अल्पबहुत्त्वद्वारं तत्र 'इत्थीवेयगा संखेज्जगुणे 'ति यतो देवनरतिर्यक्पुरुषेभ्यः तत्स्त्रियः क्रमेण द्वात्रिंशत्सप्तविंशतित्रिगुणा द्वात्रिंशत्सप्तविंशतित्रिरूपाधिकाश्च भवन्तीति, 'अवेयगा अनंतगुण'त्ति अनिवृत्तिबादरसम्परायादयः सिद्धाश्वावेदा अत (द्व) स्वात्, (ते) स्त्री वेदेभ्योऽनन्तगुणा भवन्ति, 'नपुंसगवेयगा अनंतगुण' त्ति अनन्तकायिकानां सिद्धेभ्योऽनंत| गुणानामिह गणनादिति । 'एएसि सबेसि 'मित्यादि, 'एतेषां' पूर्वोक्तानां संयतादीनां चरमान्तानां चतुर्दशानां द्वाराणां तद्भव| भेदापेक्षयाऽल्पबहुत्वमुच्चारयितव्यं, तद्यथा-'एएसि णं भंते । संजयाणं असंजयाणं संजया संजयाणं नोसंजयनोअसंजयनोसंजया संजयाणं कयरे कयरेहिंतो अप्पा वा बहुया वा ४१, गोयमा ! सबत्थोवा संजया संजया संजया असंखेजगुणा नोसंजयनो| असंजयनोसंजया संजया अनंतगुणा असंजया अनंतगुणा' इत्यादि प्रज्ञापनानुसारेण वाच्यं यावच्चरमाद्यल्पबहुत्वं एतदे वाह-'जाव सवत्थोवा जीवा अचरिमे'त्यादि, अत्राचरमा भव्याः चरमाश्च ये भव्याश्चरमं भवं प्राप्स्यन्ति - सेत्स्यन्तीत्यर्थः ते चाचरमेभ्योऽनन्तगुणाः, यस्मादभव्येभ्यः सिद्धा अनन्तगुणा भणिताः, यावन्तश्च सिद्धास्तावन्त एव चरमाः यस्माद्यावन्तः सिद्धा अतीताद्धायां तावन्त एव सेत्स्यन्त्यनागताद्धायामिति ॥ षष्ठशते तृतीयः ॥ ६-३ ॥ अनन्तरोद्देशके जीवो निरूपितोऽथ चतुर्थोद्देशकेऽपि तमेव भशपन्तरेण निरूपयन्नाह - अत्र षष्ठं शतके तृतीय- उद्देशकः समाप्तः अथ षष्ठं शतके चतुर्थ उद्देशक: आरम्भः For Parts Only ~ 523~ ६ शतके उद्देशः ३ वेदाद्यल्प० सु २३८ ॥२५९॥ Page #525 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [४], मूलं [२३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२३९]] जीवे णं भंते ! कालाएसेणं किं सपदेसे अपदेसें ?, गोयमा ! नियमा सपदेसे । नेरतिए णं भंते ! काला-IN देसेणं किं सपदेसे अपदेसे ?, गोयमा ! सिय सपदेसे सिय अपदेसे, एवं जाय सिद्धे । जीवा णं भंते ! काला|| देसेणं किं सपदेसा अपदेसा, गोयमा! नियमा सपदेसा । नेरइया णं भंते ! कालादेसेणं किं सपदेसा अपदेसा?, गोयमा ! सवि ताव होजा सपदेसा १ अहवा सपएसा य अपदेसे य२ अहवा सपदेसा य अपदेसा य ३, एवं जावथणियकुमारा ॥ पुढविकाइया णं भंते ! किंसपदेसा अपदेसा, गोयमा सपदेसावि अपदेसावि, एवं जाव वणप्फइकाइया, सेसा जहा नेरइया तहा जाब सिद्धा॥ आहारगाणं जीवेगेंदियवजो तिय भंगो, अणाहारगाणं जीवेगिंदियवजा छन्भंगा एवं भाणियवा-सपदेसा वा १ अपएसा वा २अहवा सपदेसे य ★ अप्पदेसे य ३ अहवा सपदेसे य अपदेसाय ४ अहवासपदेसा य अपदेसे य ५ अहवा सपदेसा य अपदेसा य Wils. सिद्धेहि तियभंगो, भवसिद्धिया अभवसिद्धिया [भवसिद्धिया] जहा ओहिया, नोभवसिद्धियनोअभवसि|| द्धिया जीवसिद्धेहिं तियभंगो, सण्णीहिं जीवादिओ तियभंगो, असण्णीहिं एगिदियवजो तिय भंगो, नेरहय* देवमणुएहि छम्भंगो, नोसन्निनोअसन्निजीवमणुयसिद्धेहिं तियभंगो सलेसा जहा ओहिया ॥ कपहलेस्सानील लेस्सा काउलेस्सा जहा आहारओ नवरं जस्स अस्थि एयाओ, तेउलेस्साए जीवादिओ तियभंगो, नवरं पुढविका४ इएसु आउवणष्फतीसु छन्भंगा, पम्हलेससुकलेस्साए जीवादिओहिओ लियभंगो, अलेसीहिं जीवसिद्धेहिं |तियभंगो मणुस्से उभंगा, सम्मदिहिहिं जीवाइतियभंगो, विगलिं दिएसु छन्भंगा, मिच्छदिविहिं एगिदिय ॐॐॐॐॐ दीप अनुक्रम [२८६] ~524~ Page #526 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [४], मूलं [२३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: उद्देशः४ प्रत सूत्रांक [२३९] व्याख्या- वजो तियभंगो सम्मामिच्छदिहिहिं छम्भंगा, संजएहिं जीवाइओ तियभंगो, असंजएहिं एगिदियवज्जो समाया शतके प्रज्ञप्तिः तियभंगो, संजयासंजएहिं तियभंगो जीवादिओ, नोसंजयनोभसंजयनोसंजयासंजय जीवसिहि तियअभयदेवी- भंगो, सकसाईहिं जीवादिओ तियभंगो, एगिदिए अभंगकं, कोहकसाईहिं जीवएगिदियवजो तियभंगो, जीवादीनां या वृत्तिः शा देवेहिं छम्भंगा,माणकसाईमायाकसाई जीवेगिंदियवजो तियभंगो, नेरतियदेवेहिं छन्भंगा,लोभकसाईहिंजीवे-सप्रदेशत्वा॥२६॥ गिदियवजो तियभंगो, नेरतिएमु छन्भंगा, अकसाईजीचमणुएहिं सिद्धेहिं तियभंगो, ओहियनाणे आभिणियो-दिसू२३९ हियनाणे सुयनाणे जीवादिओ तियभंगो विगलिंदिएहिं छन्भंगा, ओहिनाणे मण केवलनाणे जीवादिओ प्रतियभंगो, ओहिए अन्नाणे मतिअण्णाणे सुयअण्णाणे एगिंदियवजो तियभंगो, विभंगनाणे जीवादिओk &ातियभंगो, सजोगी जहा ओहिओ, मणजोगी वयजोगी कायजोगी जीवादिओ तियभंगो नवरं काय-12 जोगी एगिदिया तेसु अभंगकं, अजोगी जहा अलेसा, सागारोवउत्ते अणागारोवउत्तेजीवएगिदियवजो तिय भंगो सवेयगा य जहा सकसाई, इत्थिवेयगपुरिसवेयगनपुंसगवेयगेसु जीवादिओतियभंगो, नवरं नपुंसगवेदे & एगिदिएमु अभंगयं, अचेयगा जहा अकसाई, ससरीरी जहा ओहिओ, ओरालियवेउधियसरीरार्ण जीवए-IN ॥२६॥ गिदियवजो तियभंगो, आहारगसरीरे जीवमणुएसु छम्भंगा, तेयगकम्मगाणं जहा ओहिया, असरीरेहि जीवसिद्धेहि तियभंगो, आहारपन्नत्तीए सरीरपज्जत्तीए इंदियपज्जत्तीए आणापाणुपज्जत्तीए जीवएगिदियहै वजो तियभंगो, भासमणपञ्चत्तीए जहा सपणी, आहारअपजत्तीए जहा अणाहारगा, सरीरअपज्जत्तीए दीप अनुक्रम [२८७] ~ 525~ Page #527 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२३९] गाथा दीप अनुक्रम [ २८६ -२८७] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [६], वर्ग [-], अंतर् शतक [-], उद्देशक [४], मूलं [२३९] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः | इंदियअपज्जती आणापाणअपजत्तीए जीवेगिंदियवज्जो तियभंगो, नेरइयदेवमणुएहिं छन्भंगा, भासामण| अपजत्तीए जीवादिओ तिथभंगो, णेरइयदेवमणुएहिं छन्भंगा ॥ गाहा-सपदेसा आहारगभवियसन्निलेस्सा | दिट्ठी संजयकसाए । णाणे जोगुबओगे वेदे य सरीरपत्ती ॥ १ ॥ सूत्रं २३९ ) 'जीवेण' मित्यादि, 'काल एसेणं ति कालप्रकारेण कालमाश्रित्येत्यर्थः 'सपए से 'ति सविभागः 'नियमा सपएसे 'सि अनादित्वेन जीवस्यानन्तसमय स्थितिकत्वात् सप्रदेशता, यो ह्येकसमयस्थितिः सोऽप्रदेशः द्व्यादिसमयस्थितिस्तु सम| देशः, इह चानया गाथया भावना कार्या- "जो जस्स पढम्समए वट्टति भावस्स सो उ अपदेसो । अण्णम्मि वट्टमाणो कालापसेण सपएसो ॥ १ ॥" [ यो यस्य प्रथमसमये वर्त्तते भावस्य स त्वप्रदेशः । अन्यस्मिन् वर्त्तमानः कालादेशेन | सप्रदेशः ॥ १ ॥ ] नारकस्तु यः प्रथमसमयोत्पन्नः सोऽप्रदेश: छ्यादिसमयोत्पन्नः पुनः सप्रदेशोऽत उक्तं 'सिय सप्पएसे सिय अप्प से' एष तावदेकत्वेन जीवादिः सिद्धावसानः पडूविंशतिदण्डकः कालतः सप्रदेशत्वादिना चिन्तितः, अथायमेव तथैव पृथक्त्वेन चिन्त्यते- 'सवेवि ताव होज्ज सपएस त्ति उपपातविरहकालेऽसङ्ख्यातानां पूर्वोत्पन्नानां भावात्सर्वेऽपि सप्रदेशा भवेयुः, तथा पूर्वोत्पन्नेषु मध्ये यदेकोऽप्यन्यो नारक उत्पद्यते तदा तस्य प्रथमसमयोत्पन्नत्वेनाप्रदेशत्वात् शेषाणां च यादिसमयोत्पन्नत्वेन सप्रदेशत्वाद् उच्यते- 'सप्पएसा य अपएसे य'त्ति, एवं यदा बहव उत्पद्यमाना भवन्ति ते तदोच्यन्ते 'सपएसा य अप्पएसा य'त्ति, उत्पद्यन्ते चैकदैकादयो नारकाः, यदाह-"एगो व दो व तिनि व संखमसंखा व एगसम एणं । उववज्जन्तेवइया उद्यतावि एमेव ॥ १ ॥” [एको वा द्वौ वा त्रयो वा संख्याता असंख्याता For Parts Only ~ 526~ nary or Page #528 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [४], मूलं [२३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२३९]] व्याख्या- प्रज्ञप्तिः अभयदेवी या वृत्तिः ॥२६॥ गाथा वैकसमयेन । उत्पद्यन्त एतावन्त उद्वर्त्तमाना अप्येवमेव ॥१॥] 'पुढविकाइया ण'मित्यादि, एकेन्द्रियाणां पूर्वोत्पन्ना-15 शतके नामुत्पद्यमानानां च बहूनां सम्भवात् 'सपएसावि अप्पएसावी'त्युच्यते 'सेसा जहा नेरइए'त्यादि, यथा नारका | | उद्देशा४ ४|| अभिलापत्रयेणोक्तास्तथा शेषा द्वीन्द्रियादयः सिद्धावसाना वाच्याः, सर्वेषामेषां विरहसद्भावादेकाद्युत्पत्तेश्चेति । एवमाहा-IN जीवादीनां &ारकानाहारकशब्दविशेपितावेतावेकत्वपृथक्त्वदण्डकावध्येयौ, अध्ययनक्रमश्चायम्-'आहारए णं भंते ! जीवे कालापसेणं किं सप्रदेशत्वा दिसू२३९ | सपएसे २१, गोयमा० सिय सप्पएसे सिय अप्पएसे'इत्यादि स्वधिया वाच्याः, तत्र यदा विग्रहे केवलिसमुद्घाते वाऽनाहारको भूत्वा पुनराहारकत्वं प्रतिपद्यते तदा तत्प्रथमसमयेऽप्रदेशो द्वितीयादिषु तु सप्रदेश इत्यत उच्यते-सिय सप्पएसे । सिय अप्पएसे'त्ति, एवमेकत्वे सर्वेष्वपि सादिभावेषु, अनादिभावेषु तु 'नियमा सप्पएसें'त्ति वाच्यं । पृथक्त्व-15 दण्डके वेवमभिलापो दृश्यः-आहारया णं भंते ! जीवा कालाएसेणं किं सम्पएसा अप्पएसा, गोयमा सप्पए- | साधि अप्पएसाविति तत्र बहूनामाहारकत्वेनावस्थितानां भावात्सप्रदेशत्वं तथा बहूनां विग्रहगतेरनन्तरं प्रथमसमये आहारकत्वसम्भवादप्रदेशत्वमप्याहारकाणां लभ्यत इति सप्रदेशा अपि अप्रदेशा अपीत्युक्तं, एवं पृथिव्यादयोऽप्यध्येयाः,|| नारकादयः पुनर्विकल्पत्रयेण वाच्याः, तद्यथा-'आहारया [f] भंते !नेरइया णं किं सप्पएसा अप्पएसा, गोयमा ! सबेऽवि ताव होज सप्पएसा १ अहवा सप्पएसा य अप्पएसे य २ अहवा सप्पएसा व अप्पएसा येति ३, एतदेवाह-आहारगाणं है। ॥२६॥ जीवेगिंदियवज्जो तियभंगोंजीवपदमेकेन्द्रियपदपञ्चकं च वर्जयित्वा त्रिकरूपो भङ्गात्रिकभङ्गो-भङ्गत्रयं वायमित्यर्थः, सिद्धपदं त्विहन वाच्यं, तेषामनाहारकत्वात् , अनाहारकदण्डकद्वयमप्येवमनुसरणीयं, तत्रानाहारको विग्रहगल्यापन्नः समु दीप अनुक्रम [२८६-२८७]] SCENG-OGRAM ~ 527~ Page #529 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [४], मूलं [२३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२३९]] गाथा 6-ENGAGRON54545 दुधातगतकेवली अयोगी सिद्धो वा स्यात् , स पानाहारकत्वप्रथमसमयेऽप्रदेशः द्वितीयादिषु तु सप्रदेशस्तेन स्यात् सप्र-16 देश इत्याधुच्यते । पृथक्त्वदण्डके विशेषमाह-'अणाहारगा ण'मित्यादि, जीवानेकेन्द्रियांश्च वर्जयन्तीति जीवैकेन्द्रि-1 यवर्जाः, तान वर्जयित्वेत्यर्थः, जीवपदे एकेन्द्रियपदे च 'सपएसा य अप्पएसा येत्येवरूप एक एव भङ्गको, बहूनां 8 | विग्रहगत्यापन्नानां सप्रदेशानामप्रदेशानां च लाभात् , नारकादीनां द्वीन्द्रियादीनां च स्तोकतराणामुत्पादः, तत्र चैकल्ल्या| दीनामनाहारकाणां भावात् पइभजिकासम्भवः, तत्र द्वौ बहुवचनान्तौ अन्ये तु चत्वार एकवचनबहुवचनसंयोगात्, | केवलैकवचनभङ्गकाविह न स्तः, पृथक्त्वस्याधिकृतत्वादिति । 'सिद्धेहिं तियभंगो'त्ति सप्रदेशपदस्य बहुवचनान्तस्यैव सम्भ वात् , 'भवसिद्धी य अभवसिद्धी य जहा ओहिय'त्ति, अयमर्थः-औधिकदण्डकवदेषां प्रत्येकं दण्डकद्वयं, तत्र च भव्योॐ भव्यो वा जीवो नियमात्सप्रदेशः, नारकादिस्तु सप्रदेशोऽप्रदेशो वा, बहवस्तु जीवाः सप्रदेशा एव, नारकाद्यास्तु त्रिभङ्ग| वन्तः, एकेन्द्रियाः पुनः सप्रदेशाश्चाप्रदेशाश्चेत्येकभङ्ग एवेति, सिद्धपदं तु न वाच्यं, सिद्धानां भव्याभव्यविशेषणानुप| पत्तेरिति । तथा 'नोभवसिद्धियनोअभवसिद्धियत्ति एतद्विशेषणं जीवादिदण्डकद्वयमध्येयं, तत्र चाभिलाप:-'नोभवसिद्वीएनोअभवसिद्धिए णं भंते ! जीवे सप्पएसे अप्पएसे ?' इत्यादि, एवं पृथक्त्वदण्डकोऽपि, केवलमिह जीवपदं सिद्धपदं चेति द्वयमेव, नारकादिपदानां नोभन्यनोअभव्यविशेषणस्यानुपपत्तेरिति, इह च पृथक्त्वदण्डके पूर्वोतं भङ्गकत्रयमनुसर्त्तव्यमत एवाह-'जीवसिद्धेहि तियभंगोंत्ति । सजिषु यो दण्डको तयोद्धितीयदण्डके जीवादिषदेषु भङ्गत्रयं भवतीत्यत आह-'सपणीहि'इत्यादि, तत्र सम्झिनो जीवाः कालतः सप्रदेशा भवन्ति चिरोत्पन्नानपेक्ष्य उत्पादविरहानन्तरं चैक दीप अनुक्रम [२८६ -२८७]] ~528~ Page #530 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [४], मूलं [२३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२३९]] गाथा दीप अनुक्रम व्याख्या- स्योत्पत्तौ तत्प्राथम्ये सप्रदेशाश्चाप्रदेशश्चेति स्यात् , बहूनामुत्पत्तिप्राथम्ये तु सप्रदेशाश्चाप्रदेशाश्चेति स्यात् , तदेवं भङ्गकत्रय- ॥ ६ शतके प्रज्ञप्तिमा |मिति, एवं सर्वपदेषु, केवलमेतयोर्दण्डकयोरेकेन्द्रियविकलेन्द्रियसिद्धपदानि न वाच्यानि, तेषु सज्ञिविशेषणस्थासम्भवादिति, उद्देशा४ अभयदेवी- 'असन्नीहिं'इत्यादि, अयमर्थः-असजिषु-असज्ञिविषये द्वितीयदण्डके पृथिव्यादिपदानि वर्जयित्वा भङ्गकत्रयं पाग Kजीवादीनां या वृत्तिः || दर्शितमेव वाच्यं, पृथिव्यादिपदेषु हि सप्रदेशाश्चाप्रदेशाश्चेत्येक एव, सदा बहूनामुत्पत्त्या तेषामप्रदेशबहुत्वस्यापि सम्भ- सप्रदेशत्वा॥२६॥ वात् , नैरयिकादीनां च व्यन्तरान्तानां सज्ञिनामप्यसजित्वमसज्ञिभ्य उत्पादातभावतयाऽवसेयं, तथा नैरयिकादि दिसूर३९ प्वसज्ञित्वस्य कादाचित्कत्वेनैकत्वबहुत्वसम्भवात्पद् भङ्गा भवन्ति, ते च दर्शिता एव, एतदेवाह-'नेरहयदेवमणुए | |इत्यादि, ज्योतिष्कवैमानिकसिद्धास्तुनवाच्यास्तेषामसम्जित्वस्यासम्भवात्, तथा नोसज्ञिनोअसज्ञिविशेषणदण्डकयोड़ि|तीयदण्डके जीवमनुजसिद्धपदेषूक्तरूपं भङ्गकत्रयं भवति, तेषु बहूनामवस्थितानां लाभादुत्पद्यमानानां चैकादीनां सम्भवादिति, एतयोष दण्डकयो वमनुजसिद्धपदान्येव भवन्ति, नारकादिपदानां नोसम्झीनोअसज्ञीतिविशेषणस्याघटनादिति, सलेश्यदण्डकराये औधिकदण्डकवज्जीवनारकादयो वाच्याः, सलेश्यतायां जीवत्ववदनादित्वेन विशेषानुत्पादकत्वात् || केवलं सिद्धपदं नाधीयते, सिद्धानामले इयत्वादिति, कृष्णलेश्या नीललेश्या: कापोतलेश्याश्च जीवनारकादयः प्रत्येकं || दण्डकद्वयेनाहारकजीवादिवदुपयुज्य वाच्या, केवलं यस्य जीवनारकादेरेताः सन्ति स एव वाच्यः, एतदेवाह-'कण्ह-IC लेसे'त्यादि, एताश्च ज्योतिष्कबैमानिकानां न भवन्ति सिद्धानां तु सर्वा न भवन्तीति तेजोलेश्याद्वितीयदण्डके जीवा- ॥२२॥ | दिपदेषु त एव त्रयो भङ्गाः पृथिव्यवनस्पतिषु पुनः षड् भङ्गाः, यत एतेषु तेजोलेश्या एकादयो देवाः पूर्वत्पिन्ना उत्प [२८६ -२८७]] ~529~ Page #531 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [४], मूलं [२३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२३९]] - गाथा - धमानाञ्च लभ्यन्त इति सप्रदेशानामप्रदेशानां चैकत्वबहुत्वसम्भव इति, एतदेवाह-'तेउलेसाए' इत्यादि, इह नारकतेजोवायुविकलेन्द्रियसिद्धपदानि न वाच्यानि, तेजोलेश्याया अभावादिति, पद्मलेश्याशुक्ललेश्ययोर्द्धितीवदण्डके जीवादिषु पदेषु त एव त्रयो भङ्गकास्तंदेवाह-'पम्हलेसे त्यादि, इह च पश्चेन्द्रियतिर्यग्मनुष्यवैमानिकपदान्येव वाच्यानि, अन्येष्वनयोरभावादिति, अलेश्यदण्डकयो वमनुष्यसिद्धपदान्येवोच्यन्ते, अन्येषामलेश्यत्वस्यासम्भवात् , तत्र च जीवसिद्धयोर्भङ्गकत्रयं तदेव, मनुष्येषु तु षड् भङ्गाः, अलेश्यतां प्रतिपन्नानां प्रतिपद्यमानानां चैकादीनां मनुष्याणां सम्भवेन सप्रदेशत्वेऽप्रदेशत्वे चैकत्वबहुत्वसम्भवादिति, इदमेवाह-'अलेसीहिं'इत्यादि । सम्यग्दृष्टिदण्डकयोः सम्यग्दर्शनप्रतिपत्तिप्रथमसमयेऽप्रदेशवं द्वितीयादिषु तु सप्रदेशत्वं, तत्र द्वितीयदण्डके जीवादिपदेषु त्रयो भङ्गाः, तथैव विकले. न्द्रियेषु तु पडू यतस्तेषु सासादनसम्यग्दृष्टय एकादयः पूर्वोत्पन्ना उत्पद्यमानाश्च लभ्यन्तेऽतः सप्रदेशत्वाप्रदेशत्वयोरेक| त्वबहुत्वसम्भव इति, एतदेवाह-सम्मदिहीही त्यादि, इहैकेन्द्रियपदानि न वाच्यानि, तेषु सम्यग्दर्शनाभावादिति, 'मिच्छविडीहिं'इत्यादि, मिथ्यादृष्टिद्वितीयदण्डके जीवादिपदेषु तु त्रयो भङ्गाः-मिथ्यात्वं प्रतिपन्ना बहवः सम्यक्त्वभ्रंशे तत्प्रतिपद्यमानाश्चैकादयः सम्भवन्तीतिकृत्वा, एकेन्द्रियपदेषु पुनः सप्रदेशाश्चाप्रदेशाश्वेत्येक एव, तेष्ववस्थितानामुत्पद्यमानानां च बहूनामेव भावादिति, इह च सिद्धा न वाच्या, तेषां मिथ्यात्वाभावादिति, सम्यग्मिथ्यादृष्टिबहुत्वदण्डके 'सम्मामिच्छदिडीहिं उन्भंगा' अयमर्थः-सम्यग्मिथ्यादृष्टित्वं प्रतिपन्नकाः प्रतिपद्यमानाश्चैकादयोऽपि लभ्यन्त इत्यतस्तेषु ष भङ्गा भवन्तीति, इह चैकेन्द्रियविकलेन्द्रियसिद्धपदानि न वाच्यान्यसम्भवादिति । 'संजएहिं'इत्यादि, 'संय - - दीप अनुक्रम [२८६-२८७]] SANKRONG mitaram.org ~ 530~ Page #532 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२३९] गाथा दीप अनुक्रम [ २८६ -२८७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [६], वर्ग [-] अंतर् शतक [-] उद्देशक [४] मूलं [ २३९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः ॥२६३॥ तेषु' संयतशब्दविशेषितेषु जीवादिपदेषु त्रिकभङ्गः, संयमं प्रतिपन्नानां बहूनां प्रतिपद्यमानानां चैकादीनां भावात्, इह च जीवपदमनुष्यपदे एव वाच्ये, अन्यत्र संयतत्वाभावादिति, असंयतद्वितीयदण्डके- 'असंजएही 'त्यादि, इहासंयतत्वं | प्रतिपन्नानां बहूनां संयतत्वादिप्रतिपातेन तत्प्रतिपद्यमानानां चैकादीनां भावाद्भङ्गकत्रयं, एकेन्द्रियाणां तु पूर्वोक्तयुक्त्या | सप्रदेशाश्चाप्रदेशाश्चैक एव भङ्गः इति, इह सिद्धपदं नाध्येयमसम्भवादिति । संयतासंयत बहुत्वदण्ड के 'संजया संजएहिं' इत्यादि, इह देशविरतिं प्रतिपन्नानां बहूनां संयमादसंयमाद्वा निवृत्य तां प्रतिपद्यमानानां चैकादीनां भावाद्भङ्गकायसम्भवः, इह जीवपञ्चेन्द्रियतिर्यग्मनुष्यपदान्येवाध्येयानि तदन्यत्र संयतासंयतत्वस्याभावादिति । 'नोसंजए'त्यादी सैव भावना, नवरमिह जीवसिद्धपदे एव वाच्ये अत एवोकं 'जीवसिद्धेहिं तियभंगो'त्ति । 'सकसाईहिं जीवाइओ | तियभंगो'त्ति, अयमर्थः- सकषायाणां सदाऽवस्थितत्वात्ते सप्रदेशा इत्येको भङ्गः, तथोपशमश्रेणीतः प्रच्यवमानत्वे सक| पायत्वं प्रतिपद्यमाना एकादयो लभ्यन्ते ततश्च सप्रदेशाश्चाप्रदेशश्च तथा सप्रदेशाश्चाप्रदेशाश्चेत्यपरभङ्गकद्वयमिति, नारकादिषु तु प्रतीतमेव भङ्गकत्रयम्, 'एगिदिए अभंगयंति अभङ्गकं भङ्गकानामभावोऽभङ्गकं सप्रदेशाश्चाप्रदेशाश्चेत्येक एव विकल्प इत्यर्थः, बहूनामवस्थितानामुत्पद्यमानानां च तेषु लाभादिति, इह च सिद्धपदं नाध्येयमकषायित्वात्, एवं क्रोधादिदण्डकेष्वपि, 'कोहकसाईहिं जीवेगिंदियवज्जो तियभंगोत्ति, अयमर्थः- क्रोधकषायिद्वितीयदण्डके जीव| पदे पृथिव्यादिपदेषु च संप्रदेशाश्चाप्रदेशाश्चेत्येक एव भङ्गः शेषेषु त्रयः, ननु सकषायिजीवपदवत्कथमिह भङ्गत्रयं न लभ्यते १, | उच्यते, इह मानमायाठोभेभ्यो निवृत्ताः क्रोधं प्रतिपद्यमाना बहव एव लभ्यन्ते, प्रत्येकं तद्राशीनामनन्तत्वात्, न त्वेका For Parts Only ~531~ ६ शतके उद्देशः ४ जीवादीनां सप्रदशत्वादिः सू२३९ ॥ २६३ ॥ waryra Page #533 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [४], मूलं [२३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२३९]] गाथा दयो यथोपशमश्रेणीतः प्रच्यवमानाः सकषायित्वं प्रतिपत्तार इति । 'देवेहि छम्भंग'त्ति देवपदेषु त्रयोदशस्वपि षड् * भङ्गाः, तेषु क्रोधोदयवतामल्पत्वेनैकत्वे बहुत्वे च सप्रदेशाप्रदेशत्वयोः सम्भवादिति, मानकषायिमायाकषायिद्वितीयदण्डके कनेरइयदेवेहिं छम्भंग'त्ति नारकाणां देवानां च मध्येऽल्पा एव मानमायोदयवन्तो भवन्तीति पूर्वोक्तन्यायात् पडू भङ्गा भवन्तीति, 'लोहकसाईहिं जीवेगेंदियवजो तियभंगो'त्ति एतस्य क्रोधसूत्रवद्भावना, 'मेरइएहि छन्भंग'त्ति नारकाणां लोभोदयवतामल्पत्वात्पूर्वोक्ताः षड् भंगा भवन्तीति, आह च-"कोहे 'माणे माया || बोद्धवा सुरगणेहिं छन्भंगा । माणे माया लोभे नेरइएहिंपि छन्भंगा ॥१॥" [१कोधे माने मायाया बोद्धव्याः | | सुरगणेषु पड़ माः । माने मायायां लोभे नैरयिकेष्वपि षड् भनाः ॥ १ ॥ ] देवा लोभप्रचुरा नारकाः क्रोध-| प्रचुरा इति, अकपायिद्वितीयदण्डके जीवमनुष्यसिद्धपदेषु भङ्गत्रयमन्येषामसम्भवात्, एतदेवाह-'अकसाई' इत्यादि । 'ओहियनाणे आभिनिवोहियणाणे सुयनाणे जीवाईओ तियभंगो'त्ति, औधिकज्ञान-मत्यादिभिरविशेपितं तत्र मतिश्रुतज्ञानयोश्च बहुत्वदण्डके जीवादिपदेषु वयो भङ्गाः पूर्वोक्ता भवन्ति, तत्रौधिकज्ञानमतिश्रुतज्ञानिनां सदाऽवस्थितत्वेन सप्रदेशानां भावात्, सप्रदेशा इत्येकः, तथा मिथ्याज्ञानान्मत्यादिज्ञानमात्र मत्यज्ञानान्मतिज्ञानं श्रुताज्ञानाच श्रुतज्ञानं प्रतिपद्यमानानामेकादीनां लाभात्सप्रदेशाचाप्रदेशश्च तथा सप्रदेशाश्च अप्रदेशाश्चेति द्वावित्येवं |त्रयमिति । 'विगले दिएहिं छन्भंग'त्ति द्वित्रिचतुरिन्द्रियेषु सासादनसम्यक्त्वसम्भवेनाभिनिबोधिकादिज्ञानिनामेकादीनां & सम्भवात्त एव षडू भङ्गाः, इह च यथायोगं पृथिव्यादयः सिद्धाश्च न वाच्याः, असम्भवादिति, एवमवध्यादिष्वपि भङ्ग CACACADCCCCCRACTON दीप अनुक्रम [२८६ -२८७]] ~532~ Page #534 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [४], मूलं [२३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२३९]] गाथा व्याख्या-18 यभावना, केवलमवधिदण्डकयोरेकेन्द्रियविकलेन्द्रियाः सिद्धाश्च न वाच्याः, मनःपर्यायदण्डकयोस्तु जीवा मनुष्याच |६ शतके प्रज्ञप्तिः हि वाच्याः, केवलदण्डकयोस्तु जीवमनुष्यसिद्धा वाच्याः, अत एव वाचनान्तरे दृश्यते 'विण्णेयं जस्स जं अस्विति । | उद्देशः४ अभयदवी- ओहिए अन्नाणे इत्यादि, सामान्येऽज्ञाने मत्यज्ञानादिभिरविशेषिते मत्यज्ञाने श्रुताज्ञाने च जीवादिषु विभङ्गी भवति, जीवादीनां यावृत्तिः 18| एते हि सदाऽवस्थितत्वात्सप्रदेशा इत्येकः, यदा तु तदन्ये ज्ञानं विमुच्य मत्यज्ञानादितया परिणमन्ति तदैकादिसम्भवेन 8 सप्रदेशत्वा| सप्रदेशाश्चापदेशश्चेत्यादिभङ्गद्वयमित्येवं भङ्गत्रयमिति, पृथिव्यादिषु तु सप्रदेशाश्चाप्रदेशाश्चेत्येक एवेत्यत आह-'एगिदि दिसू२३९ ॥२६॥ | यवज्जो तियभंगो'त्ति, इह च त्रयेऽपि सिद्धा न वाच्याः, विभङ्गे तु जीवादिषु भङ्गत्रयं, तद्भावना व मत्यज्ञानादिवत्, केवलमिहकेन्द्रियविकलेन्द्रियाः सिद्धाश्च न वाच्या इति, 'सजोई जहा ओहिओ'त्ति सयोगी जीवादिदण्डकद्वयेऽपि तथा वाच्यो यथौधिको जीवादिः, स चैवम्-सयोगी जीवो नियमात्सप्रदेशो नारकादिस्तु सप्रदेशोऽप्रदेशो वा, वहवस्तु जीवाः सप्रदेशा एव, नारकाधास्तु त्रिभनवन्तः, एकेन्द्रियाः पुनस्तृतीयभङ्गा इति, इह सिद्धपदं नाध्येयं, 'भणजोई। || इत्यादि, मनोयोगिनो योगत्रयवन्तः सचिन इत्यर्थः, वाग्योगिन एकेन्द्रियवजोंः, काययोगिनस्तु सर्वेऽप्येकेन्द्रियादया, एतेषु च जीवादिषु त्रिविधो भङ्गः, तद्भावना च मनोयोग्यादीनामवस्थितत्वे प्रथमः,अमनोयोगित्वादित्यागाच मनोयोगित्वा द्युत्पादेनाप्रदेशत्वलाभेऽन्यदकद्वयमिति नवरं काययोगिनो ये एकेन्द्रियास्तेष्वभङ्गक, सप्रदेशा अप्रदेशाश्वेत्येक एव भङ्गक भा॥२३४॥ 18| इत्यर्थः, एतेषु च योगत्रयदण्डकेषु जीवादिपदानि यथासम्भवमध्येयानि सिद्धपदं च न वाध्यमिति 'अजोगी जहा अलेस'ति ||81 |दण्डकद्वयेऽप्यलेश्यसमवक्तव्यत्वात्तेषां, ततो द्वितीयदण्डकेऽयोगिषु जीवसिद्धपदयोजकत्रयं मनुष्येषु च षड्भङ्गीति ॥ SEXERCISESS दीप अनुक्रम [२८६ -२८७]] ~533~ Page #535 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [४], मूलं [२३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२३९]] गाथा A8+ M'सागारे'त्यादि साकारोपयुक्तेष्वनाकारोपयुक्तेषु च नारकादिषुत्रयो भङ्गाः,जीवपदे पृथिव्यादिपदेषु च सप्रदेशाश्चाप्रदेशाश्चेकात्येक एव, तत्र चान्यतरोपयोगादन्यतरगमने प्रथमेतरसमयेष्वप्रदेशत्वसप्रेदशत्वे भावनीये, सिद्धानां त्वेकसमयोपयोगित्वेऽपि ४ साकारस्येतरस्य चोपयोगस्यासकृत्पात्या सप्रदेशत्वं सकृत्प्राप्त्या चाप्रदेशत्वमवसेयम् , एवं चासकृदवाप्तसाकारोपयोगान् बहूहै. नाश्रित्य सप्रदेशा इत्येको भङ्गः, तानेव सकृदवाप्तसाकारोपयोगं चैकमाश्रित्य द्वितीयः, तथा तानेवसकृदवातसाकारोपयोगांश्च । का बहनधिकृत्य तृतीयः, अनाकारोपयोगे त्वसकृत्याप्तानाकारोपयोगानाश्रित्य प्रथमः, तानेव सकृत्प्राप्तानाकारोपयोग कमा-1131 ४ नित्य द्वितीयः,उभयेषामप्यनेकत्वे तृतीय इति । सवेयगा जहा सकसाईत्ति सवेदानामपि जीवादिपदेषु भङ्गकत्रयभावात्, एकेन्द्रियेषु चैकभङ्गसद्भावात् , इह च वेदप्रतिपन्नान् बहून् श्रेणिचशे च वेदं प्रतिपद्यमानकादीनपेक्ष्य भङ्गकत्रयं भावनीयम् , 'इत्थीवेयगे'त्यादि, इह वेदावेदान्तरसङ्कान्तौ प्रथमे समयेऽप्रदेशत्वमितरेषु च सप्रदेशत्वमवगम्य भङ्ग-2 कत्रयं पूर्ववद्योज्यं नपुंसकवेददण्डकयोस्त्वेकेन्द्रियध्वेको भङ्गः सप्रदेशाश्चाप्रदेशाश्चेत्येवंरूपः प्रागुक्तयुक्तरेवेति, स्त्रीदण्डकपुरुषदण्डकेषु देवपञ्चेन्द्रियतिर्यग्मनुष्यपदान्येव, नपुंसकदण्डकयोस्तु देववर्जानि वाच्यानि, सिद्धपदं च सर्वेष्वपि न वाच्यमिति 'अवेयगा जहा अकसाइ'त्ति जीवमनुष्यसिद्धपदेषु भङ्गकत्रयमकपायिवद्वाच्यमित्यर्थः 'ससरीरी जहा ओहिओ'त्ति औधिकदण्डकवत्सशरीरिदण्डकयो वपदे सप्रदेशतेच वाच्याऽनादित्वात्सशरीरत्वस्य, नारकादिषु तु बहुत्वे भङ्गकत्रयमेकेन्द्रियेषु तृतीयभङ्ग इति, 'ओरालियवेउबियसरीराणं जीवेगिंदियवज्जो तियभंगो'त्ति औदारिकादिशरीरिसत्वेषु जीवपदे एकेन्द्रियपदेषु च बहुरखे तृतीयभङ्ग एव, बहूनां प्रतिपन्नानां प्रतिपद्यमानानां चानुक्षर्ण लाभात्,181 दीप अनुक्रम [२८६ -२८७]] %Aahe ~534~ Page #536 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [४], मूलं [२३९] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२३९]] शतके KARN ॥२६५| गाथा दीप अनुक्रम व्याख्या- शेषेषु भङ्गकत्रय, बहूनां तेषु प्रतिपन्नानां तथौदारिकवैक्रियत्यागेनौदारिकं वैक्रियं च प्रतिपद्यमानानामेकादीनां लाभात्, प्रज्ञप्तिः इहौदारिकदण्डकयो रका देवाश्च न वाच्याः, वैक्रियदण्डकयोस्तु पृथिव्यप्तेजोवनस्पतिविकलेन्द्रिया न वाच्याः, उद्देशः४ अभयदेवीयश्च वैक्रियदण्डके एकेन्द्रियपदे तृतीयभङ्गोऽभिधीयते स वायूनामसङ्ख्यातानां प्रतिसमयं वैक्रियकरणमाश्रित्य, तथा नारकादीया वृत्तिः 8 यद्यपि पञ्चेन्द्रियतिर्यो मनुष्याश्च वैक्रियलब्धिमन्तोऽल्पे तथाऽपि भङ्गकत्रयवचनसामाद् बहूनां वैक्रियावस्थानस नांसप्रदेशम्भवः, तथैकादीनां तत्प्रतिपद्यमानता चावसेया, 'आहारगे'त्यादि, आहारकशरीरे जीवमनुष्ययोः षड् भङ्गकाः | त्वादिः | सू२३९ पूर्वोक्ता एव, आहारकशरीरिणामल्पत्वात् , शेषजीवानां तु तन्न संभवतीति, 'तेयगे'त्यादि, तैजसकार्मणशरीरे समापश्रित्य जीवादयस्तथा वाच्या यथोषिकास्त एव, तत्र च जीवाः सप्रदेशा एव वाच्याः, अनादित्वात्तैजसादिसंयोगस्य, नारकादयस्तु त्रिभङ्गाः, एकेन्द्रियास्तु तृतीयभङ्गाः, एतेषु च शरीरादिदण्डकेषु सिद्धपदं नाध्येयमिति, 'असरी'त्यादि अशरीरेषु जीवादिषु सप्रदेशतादित्वेन वक्तव्येषु जीवसिद्धपदयोः पूर्वोक्ता त्रिभङ्गी वाच्या, अन्यत्राशरीरत्वस्याभावा-12 | दिति । 'आहारपजत्तीए' इत्यादि, इह च जीवपदे पृथिव्यादिपदेषु च बहूनामाहारादिपर्याप्तीः प्रतिपन्नानां तदपर्या|प्तित्यागेनाहारपर्याप्यादिभिः पर्याप्तिभावं गच्छतां च बहूनामेव लाभात्सप्रदेशाश्चापदेशाश्चेत्येक एव भङ्गः, शेषेषु तु त्रयो | भङ्गा इति, "भासामणे'त्यादि, इह भाषामनसोः पर्याप्तिर्भाषामन:पर्याप्तिः, भाषामनःपयांत्योस्तु बहुश्रुताभिमतेन | | केनापि कारणेनैकरवं विवक्षितं, ततश्च तया पर्याप्तका यथा सज्ञिनस्तथा सपदेशादितया वाच्याः, सर्वेपदेषु भङ्गकत्रय २६५| | मित्यर्थः, पश्चेन्द्रियपदान्येव चेह घाच्यानि, पर्याप्तीनां चेदं स्वरूपमाहुः-येन करणेन भुक्तमाहारं खलं रसं च कर्त्त समथों [२८६ AKA5%A5%EX -२८७]] ~535~ Page #537 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [४], मूलं [२३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२३९]] गाथा दाभवति तस्य करणस्य निष्पत्तिराहारपर्याप्तिः, करणं शक्तिरिति पर्यायौ, तथा शरीरपर्याप्तिीम येन करणेनौदारिकवैक्रि याहारकाणां शरीराणां योग्यानि द्रव्याणि गृहीत्वौदारिकादिभावेन परिणमयति तस्य करणस्य निर्वृत्तिः शरीरपर्याप्तिरिति, तथा येन करणेनैकादीनामिन्द्रियाणां प्रायोग्याणि द्रव्याणि गृहीत्वाऽऽत्मीयान् विषयान् ज्ञातुं समर्थों भवति तस्य करणस्य निर्वृत्तिरिन्द्रियपर्याप्तिः, तथा येन करणेनानप्राणप्रायोग्याणि द्रव्याण्यवलम्ब्यावलम्च्यानप्राणतया निःस्रष्टुं & समर्थों भवति तस्य करणस्य निर्वृत्तिरानप्राणपर्याप्तिरिति, तथा येन करणेन सत्यादिभाषाप्रायोग्याणि द्रव्याण्यवलम्ब्या वलम्ब्य चतुर्विधया भाषया परिणमय्य भाषानिसर्जनसमर्थों भवति तस्य करणस्य निष्पत्तिर्भाषापर्याप्तिः, तथा येन कररणेन चतुर्विधमनोयोग्यानि द्रव्याणि गृहीत्वा मननसमर्थों भवति तस्य करणस्य निष्पत्तिर्मनःपर्याप्तिरिति । 'आहार पजत्तीए'इत्यादि, इह जीवपदे पृथिव्यादिपदेषु च सप्रदेशाश्चाप्रदेशाश्चेत्येक एव भङ्गकोऽनवरतं विग्रहगतिमतामाहापर्याप्तिमतां बहूनां लाभात् , शेषेषु च षडू भङ्गाः पूर्वोक्ता एवाहारपर्याप्तिमतामल्पत्वात्, 'सरीरअपज्जत्तीए'इत्यादि, इह जीवेष्वेकेन्द्रियेषु चैक एव भङ्गोऽन्यत्र तु त्रयं, शरीराद्यपर्याप्तकानां कालतः सप्रदेशानां सदैव लाभात् अप्रदेशानां च कदाचिदेकादीनां च लाभात्, नारकदेवमनुष्येषु च पडेवेति, 'भासे'त्यादि, भाषामनःपर्याप्याऽपर्याप्तकास्ते येषां जातितो भाषामनोयोग्यत्वे सति तदसिद्धिः, ते च पञ्चेन्द्रिया एव, यदि पुनर्भाषामनसोऽभावमात्रेण तदपर्याप्तका अभ: ४ विध्यंस्तदैकेन्द्रिया अपि तेऽभविष्यस्ततश्च जीवपदे तृतीय एव भङ्गः स्यात्, उच्यते च-'जीवाइओ तियभंगोंत्ति, तत्र जीवेषु पञ्चेन्द्रियतिर्यक्षु च बहूनां तदपर्याप्ति प्रतिपन्नानां प्रतिपद्यमानानां चैकादीनां लाभात् पूर्वोक्तमेव भङ्गत्रयं, 'नेर दीप अनुक्रम [२८६-२८७]] ~ 536~ Page #538 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [४], मूलं [२३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२३९]] गाथा व्याख्या-18 इयदेवमणुएसु छम्भंग'त्ति नैरयिकादिषु मनोऽपर्याप्तिकानामल्पतरत्वेन सप्रदेशानामेकादीनां लाभात्त एव पड्। प्रज्ञप्तिः भङ्गाः, एषु च पर्याप्त्यपर्याप्तिदण्डकेषु सिद्धपदं नाध्येयमसम्भवादिति ॥ पूर्वोक्तद्वाराणां सहगाथा-'सपएसें'त्यादि, उद्देशः ४ अभयदेवी- 'सपएस'त्ति कालतो जीवाः सप्रदेशाः इतरे चैकत्वबहुत्वाभ्यामुक्ताः, 'आहारगत्ति आहारका अनाहारकाश्च तथैव, प्रत्याख्यान या वृत्तिः भविय'त्ति भव्या अभव्या उभयनिषेधाश्च तथैव, 'सन्नित्ति सजिनोऽसम्झिनो द्वयनिषेधवन्तश्च तथैव, लेस'त्ति सलेश्याः ज्ञानादि कृष्णादिलेश्या: [ग्रन्थानम् ६०००]६ अलेश्याश्च तथैव, दिहित्ति दृष्टिः सम्यग्दृष्ट्यादिका ३ तद्वन्तस्तथैव 'संजय'त्ति संयता है सू२४० ॥२६६॥ असंयता मिश्रास्त्रयनिषेधिनश्च तथैव, कसाय'त्ति कषायिणः क्रोधादिमन्तः४ अकषायाश्च तथैव, 'नाणेत्ति ज्ञानिनः आभिनिबोधिकादिज्ञानिनः ५ अज्ञानिनो मत्यज्ञानादिमन्तश्च तथैव, 'जोग'त्ति सयोगाः,मनआदियोगिनः अयोगिनश्च तथैव,'उब ओगे'त्ति साकारानाकारोपयोगास्तथैव, 'वेद'त्ति सवेदाः स्त्रीवेदादिमन्तः ३ अवेदाश्च तथैव, 'ससरीर'त्ति सशरीरा औदारिकादिमन्तः५ अशरीराश्च तथैव, पज्जत्ति'त्ति आहारादिपर्याप्तिमन्तः५ तदपर्याप्तकाश्च५तथैवोक्का इति ॥ जीवाधिकारादेवाह | जीवा गं भंते ! किं पचक्खाणी अपञ्चक्खाणी पञ्चक्खाणापञ्चक्खाणी, गोयमा ! जीवा पञ्चक्खाणीवि अपचक्खाणीवि पञ्चक्खाणापचक्खाणीवि । सबजीवाणं एवं पुच्छा, गोयमा ! नेरइया अपचक्खाणी जाव चरिदिया, सेसा दो पडिसे हेयवा, पंचेंदियतिरिक्खजोणिया नो पचक्खाणी अपचक्खाणीवि पञ्चक्खाणा-| पचक्खाणीवि, मणुस्सा तिन्निवि, सेसा जहा नेरतिया ॥ जीवाणं भंते ! किं पचक्खाणं जाणंति अपञ्च ॥२६६॥ क्खाणं जाणंति पचक्खाणापचक्खाणं जाणंति ?, गोयमा! जे पंचेंदिया ते तिन्त्रिवि जाणंति अवसेसा पञ्च दीप अनुक्रम [२८६-२८७]] ~537~ Page #539 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [२४०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४०] गाथा -SOCIALMANGANGANGANGANGACA क्खाणं न जाणंति ३॥ जीवा णं भंते ! किं पञ्चक्खाणं कुर्वति अपचक्खाणं कुर्वति पचक्खाणापचक्खाणं कुचंति !, जहा ओहिया तहा कुवणा ।। जीवा णं भंते ! किं पचक्खाणनिवत्तियाउया अपचक्खाणणि पञ्चक्खाणापचक्खाणनि०१, गोयमा ! जीवा य वेमाणिया य पचक्खाणणिवसियाज्या तित्रिवि, अवसेसा अपचक्खाणनिवत्तियाज्या | पचक्खाणं १ जाणइ २ कुवति ३ तिन्नेव आउनिबत्ती ४ । सपदेसुद्देसंमि य एमए दंडगा चउरो॥१॥ (सूत्र २४०)॥ सेवं भंते ! सेवं भंते ! ति छठे सए चउत्थो उद्देसो ॥६-४।। | 'जीवा ण'मित्यादि, 'पञ्चक्खाणि'त्ति सर्वविरताः 'अपचक्खाणि'त्ति अविरताः 'पचक्खाणापञ्चक्खाणि'त्ति देशमाविरता इति 'सेसा दो पडिसेहेयधा' प्रत्याख्यानदेशप्रत्याख्याने प्रतिषेधनीये, अविरतत्वाचारकादीनामिति ॥ प्रत्या-18 ख्यानं च तजज्ञाने सति स्यादिति ज्ञानसूत्र, तत्र च 'जे पंचिंदिया ते तिन्निवित्ति नारकादयो दण्डकोक्ताः पञ्चे|न्द्रियाः, समनस्कत्वात् सम्यग्दृष्टित्वे सति ज्ञपरिज्ञया प्रत्याख्यानादित्रयं जानन्तीति, 'अवसेसे'त्यादि, एकेन्द्रियविकलेन्द्रियाः प्रत्याख्यानादित्रयं न जानन्त्यमनस्कत्वादिति ॥ कृतं च प्रत्याख्यानं भवतीति तत्करणसूत्र, प्रत्याख्यानमायुर्वन्धहेतुरपि भवतीत्यायुःसूत्र, तत्र च 'जीवा येत्यादि, जीवपदे जीवाः प्रत्याख्यानादित्रयनिबद्धायुष्का वाच्याः, वैमानिकपदे च वैमानिका अप्येवं, प्रत्याख्यानादित्रयवतां तेषूत्पादात्, 'अवसेसत्ति नारकादयोऽप्रत्याख्याननिर्वृत्तायुपो, यतस्तेषु तत्त्वेनाविरता एवोत्पद्यन्त इति ॥ उक्तार्थसङ्ग्रहगाथा-पचक्वाण'मित्यादि, प्रत्याख्यानमित्येतदर्थ | दाएको दण्डकः, एवमन्ये त्रयः ॥ षष्ठे शते चतुर्थः॥६-४॥ दीप अनुक्रम [२८८-२९०] अत्र षष्ठं-शतके चतुर्थ-उद्देशक: समाप्त: ~ 538~ Page #540 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक -], उद्देशक [५], मूलं [२४१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४१] दीप अनुक्रम [२९१] अनन्तरोदेशके सप्रदेशा जीवा सक्ताः, अध सप्रदेशमेव तमस्कायादिकं प्रतिपादयितुं पश्चमोद्देशकमाह ६ शतके व्याख्याप्रज्ञप्तिः किमियं भंते ! तमुकाएत्ति पवुच्चइ किं पुढवी तमुक्काएत्ति पञ्चति आऊ तमुक्काएत्ति पवुच्चति ? गोयमा ! . उद्देशः५ अभयदेवी |४|नो पुढवी तमुकाएति पचति आऊ तमुक्काएत्ति पवुच्चति । से केणट्टेणं०१, गोयमा ! पढविकाए णं अत्थेया वृत्तिः स्व०सू२४१ गतिए सुभे देसं पकासेति अत्धेगइए देसं नो पकासेह; से तेणटेणं० । तमुक्काए णं भंते ! कहिं समुट्ठिए कहिं | संनिट्टिए ?, गोयमा ! जंबुशीवस्स २ वहिया तिरियमसंखेजे दीवसमुद्दे वीईवतित्ता अरुणवरस्स दीवस्स8 ॥२६७॥ बाहिरिल्लाओ वेतियन्ताओ अरुणोदयं समुएं पायालीसं जोयणसहस्साणि ओगाहित्ता उवरिल्लाओ जलताओ एकपदेसियाए सेढीए इत्थ णं तमुकाए समुहिए, सत्तरस एकवीसे जोयणसए उडे उप्पइत्ता तओ पच्छा तिरियं पवित्थरमाणे २ सोहम्मीसाणसणकुमारमाहिदे चत्तारिवि कप्पे आवरित्तार्ण उझुपि य णं जाव 8 भलोगे कप्पे रिहविमाणपत्थर्ड संपत्ते एस्थ गं तमुक्काए णं संनिहिए ॥ तमुकाएणं भंते ! किंसंठिए पन्नत्ते?, गोयमा ! अहे मल्लगमूलसंठिए उपि कुकडगपंजरगसंठिए पण्णत्ते ॥ तमुक्काए णं भंते ! केवतियं विक्वं भेणं केवतियं परिक्खेवेणं पण्णते?, गोयमा ! दुविहे पण्णत्ते, तंजहा-संखेजवित्थडे य असंखेजवित्थडे काय, तत्थ णं जे से संखेचवित्थडे से णं संखेजाई जोयणसहस्साई विक्खंभेणं असंखेजाई जोयणसहस्साईट ॥२६७॥ परिक्खेवेणं प०, तत्थ गंजे से असंखिज्जवित्थडे से णं असंखेज्जाई जोयणसहस्साई विक्खंभेणं असंखेजाई जोयणसहस्साई परिक्खेवेणं पण्णत्ताई। तमुक्काए णं भंते ! केमहालए प०१,गोषमा अयं णं जंबुद्दीवे २ सबदी-18 अथ षष्ठं-शतके पंचम-उद्देशक: आरम्भ: तमस्काय-स्वरूप ~539~ Page #541 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [५], मूलं [२४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: -4-96-44 6 प्रत सूत्रांक % 9 [२४१] - दीप अनुक्रम [२९१] वसमुदाणं सबभंतराए जाव परिक्खेवणं पण्णत्ते ॥ देवे णं महिड्डीए जाव महाणुभावे इणामेव २ तिकट्ठ | केवलकप्पं जंबुद्दीव २ तिहिं अच्छरानिवाएहिं तिसत्तखुत्तो अणुपरियट्टित्ताणं हषमागछिज्जा से णं देवे || ताए उकिटाए तुरियाए जाव देवगईए वीईवयमाणे २ जाव एकाहं वा दुयाहं वा तियाहं वा उकोसेणं छम्मासे वीतीवएज्जा अत्थेगतियं तमुकायं वीतीवएज्वा अत्यगतियं नो तमुकार्य वीतीवएज्जा, एमहालए णं गोयमा ! तमुक्काए पन्नत्ते । अस्थि णं भंते ! तमुकाए गेहाति वा गेहावणाति वा ?, णो तिणडे समढे, अस्थि णं भंते !, तमुकाए गामाति वा जाच संनिवेसाति वा ?, णो तिणढे समझे। अत्थि णं भंते ! तमुकाए ओराला बलाहया संसेयंति संमुच्छंति संवासंति वा ?, हंता अस्थि, तंभंते ! किं देवो पकरेति असुरो पकरेति नागो |पकरेति ?, गोयमा ! देवोवि पकरेति असुरोवि पकरेति णागोचि पकरेति । अस्थि णं भंते ! तमुकाए बादरे| थणियसद्दे थायरे विजुए ?, हंता अस्थि, तं भंते ! किं देवो पकरेति ? ३, तिन्निवि पकरेति ? अस्थि णं भंते ! तमु|काए घायरे पुढविकाए बादरे अगणिकाए ?, णो तिणढे समढे णण्णस्थ विग्गहगतिसमावन्नएणं । अत्थि णं| |भंते ! तमुकाए चंदिमसूरियगहगणणवत्ततारारूवा ?, णो तिणढे समढे, पलियस्सतो पुण अस्थि । अस्थि णं भंते! तमुकाए चंदाभाति वा सूराभाति वा?,णो तिणढे समढे, कादूसणिया पुण सा।तमुकाए भंते! केरिसए वनेणं पण्णते?, गोयमा ! काले कालावभासे गंभीरलोमहरिसजणणे भीमे उत्तासणए परमकिण्हे वन्नणं पण्णत्ते, देवेवि णं अत्धेगतिए जे णं तप्पढमयाए पासित्ताक खुभाएजा अहे णं अभिसमागच्छेजा तओ THISitaram.org तमस्काय-स्वरूप ~540~ Page #542 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [५], मूलं [२४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक व्याख्या- प्रज्ञप्तिः दवा या वृत्तिः१ ॥२६॥ [२४१] दीप अनुक्रम [२९१] पच्छा सीहं २ तुरियं २ खिप्पामेव वीतीवएज्जा ॥ तमुकायस्स णं भंते ! कति नामधेजा पण्णता ?, गोयमा! शतके तेरस नामधेजा पण्णत्ता, तंजहा-तमेति वा तमुकाएति वा अंधकारेइ वा महांधकारेइ वा लोगंधकारेइ वा उद्देशः ५ लोगतमिस्सेइ वा देवंधकारेति वा देवतमिस्सेति वा देवारन्नेति वा देववूहेति वा देवफलिहेति वा देवपडितमस्कायक्खोभेति वा अरुणोदएति वा समुद्दे ।। तमुकाए णं भंते ! किं पुढवीपरिणाम आउपरिणामे जीवपरिणामे स्व०९२४१ पोग्गलपरिणामे ?, गोयमा 1 नो पुढविपरिणाम आउपरिणामेवि जीवपरिणामेचि पोग्गलपरिणामेवि । तमु काए णं भंते ! सधे पाणा भूया जीवा सत्ता पुढविकाइयत्ताए जाव तसकाइयत्ताए उववन्नपुवा, हंता गोयमा असति अदुवा अणंतखुत्तोको चेव णं वादरपुढविकाइयत्ताए बादरअगणिकाइयत्ताए वा (सूत्र २४१) | 'किमिय'मित्यादि, 'तमुक्काए'त्ति तमसा-तमिश्नपुद्गलानां कायो-राशिस्तमस्कायः स च नियत एवेह स्कन्धः कश्चिद्विवक्षितः, स च तादृशः पृथ्वीरजःस्कन्धो वा स्यादुदकरजःस्कन्धो वा न त्वन्यस्तदन्यस्यातादृशत्वादिति पृथिव्यवूविषयसन्देहादाह-'किं पुढवी त्यादि, व्यक्तं, 'पुढविकाए ण'मित्यादि, पृथिवीकायोऽस्त्येककः कश्चिच्छुभो-भास्वरः, यः किं| विधः' इत्याह-देशं विवक्षितक्षेत्रस्य प्रकाशयति भास्वरत्वान्मण्यादिवत्, तथाऽस्त्येकक: पृथवीकायो देश-पृथवीकाया-1 |न्तरं प्रकाश्यमपि न प्रकाशयत्यभास्वरत्वादन्धोपलबत्, नैवं पुनरष्कायस्तस्य सर्वस्याप्यप्रकाशत्वात्, ततश्च तमस्का २६८॥ यस्य सर्वथैवाप्रकाशकत्वादकायपरिणामतैव, 'एगपएसियाए'त्ति एक एव च न व्यादय उत्तराधर्य प्रति प्रदेशो यस्यां |सा तथा तया, समभित्तितयेत्यर्थः, न च वाच्यमेकप्रदेशप्रमाणयेति, असङ्ख्यातप्रदेशावगाहस्वभावत्वेन जीवानां तस्यां Santaratamanna ALorm तमस्काय-स्वरूपं ~541~ Page #543 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [५], मूलं [२४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४१] दीप अनुक्रम [२९१] SHAR जीवावगाहाभावप्रसङ्गात्, तमस्कायस्य च स्तिबुकाकाराकायिकजीवात्मकत्वात् वाहल्यमानस्य च प्रतिपादयिष्यमाणPात्वादिति, 'इत्थ णति प्रज्ञापकालेख्यलिखितस्यारुणोदसमुद्रादेरधिकरणतोपदर्शनार्थमुक्तत्वात् , 'अहे' इत्यादि, अधः अधस्तान्मलकमूलसंस्थितः-शरावबुधसंस्थानः, समजलान्तस्योपरि सप्तदश योजनशतान्येकर्षिशत्यधिकानि यावद्वलयसं-18 स्थानत्वात् , स्थापना च- 'केवइयं विक्खंभेणं'ति विस्तारेण कचिद् 'आयामविक्खंभेणं'ति दृश्यते, तत्र चायाम उच्चत्वमिति । 'संखेजवित्थडे इत्यादि, सङ्ख्यातयोजनविस्तृतः, आदित आरभ्योई सङ्ख्येययोजनानि यावत्ततोऽसङ्ख्या४ातयोजनविस्तृत उपरि तस्य विस्तारगामित्वेनोकत्वात्, 'असंखेजाई जोपणसहस्साई परिक्खेवेणं'ति सहयातयोज-18 नविस्तृतत्वेऽपि तमस्कायस्थासङ्ख्याततमद्वीपपरिक्षेपतो बृहत्तरत्वात्परिक्षेपस्यासङ्ख्यातयोजनसहनप्रमाणत्वम्, आन्तरबहिः परिक्षेपविभागस्तु नोक्तः, उभयस्याप्यसमाततया तुल्यत्वादिति । 'देवे ण'मित्यादि, अथ किंपर्यन्तमिदं देवस्य महा8 दिकं विशेषणम् ? इत्याह-'जाय इणामेवे'त्यादि, इह यावच्छन्द ऐदम्पयर्थिः, यतो देवस्य महर्यादिविशेषणानि गम-18 नसामर्थ्यप्रकर्षप्रतिपादनाभिप्रायेणैव प्रतिपादितानि 'इणामेवत्तिकटु' इदं गमनमेवम्-अतिशीघ्रत्वावेदकचप्पुटिकारूपहस्तव्यापारोपदर्शनपरम्, अनुस्वाराश्रवणं व प्राकृतत्वात् द्विवचनं च शीघ्रत्वातिशयोपदर्शनपरमितिः-उपदर्शनार्थः 'कृत्वा' विधायेति 'केवलकप्पति केवलज्ञानकल्पं परिपूर्णमित्यर्थः, वृद्धव्याख्या तु-केवल:-संपूर्णः कल्पत इति कल्पःस्वकार्यकरणसमों वस्तुरूप इतियावत् , केवलश्चासौ कल्पश्चेति केवलकल्पस्तं तिहिं अच्छरानिवाएहि ति तिसृभिश्वप्पुटिकाभिरित्यर्थः 'तिसत्तखुत्तोत्ति त्रिगुणाः सप्त त्रिसप्त त्रिसप्तवारांत्रिसप्तकृत्व एकविंशतिवारानित्यर्थः 'हवं ति 2 AGRAGRANSACSIRCES RELIGunintentation Tamitaram.org तमस्काय-स्वरूप ~542~ Page #544 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२४१] दीप अनुक्रम [२९१] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [६], वर्ग [-] अंतर् शतक [-] उद्देशक [५] मूलं [ २४१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥२६९|| शीघ्रम् 'अत्थेगइय' मित्यादि, सङ्ख्यातयोजनमानं व्यतित्रजेदितरं तु नेति । 'ओराला बलाहय'त्ति महान्तो मेघाः 'संसेयंति' त्ति संस्विद्यन्ते तज्जनकपुद्गलस्नेहसम्पत्या संमूर्च्छन्ति तत्पुङ्गलमीलनात्तदाकारतयोत्पत्तेः । 'तं भंते' त्ति तत् संस्वेदनं संमूर्च्छनं वर्षणं च । 'बायरे विजुयारे'त्ति, इह न बादरतेजस्कायिका मन्तव्याः, इहैव तेषां निषेत्स्यमाणत्वात्, | किन्तु देवप्रभावजनिता भाखराः पुद्गलास्त इति, 'णण्यात्थ विग्गहगईसमावन्त्रेणं'ति न इति योऽयं निषेधो बादरपूथिवीतेजसोः सोऽन्यत्र विग्रहगतिसमापन्नत्वाद्विग्रहगत्यैव वादरे ते भवतः, पृथिवी हि वादरा रलप्रभाद्यास्वष्टासु पृथिवीषु गिरिविमानेषु, तेजस्तु मनुजक्षेत्र एवेति तृतीया चेह पञ्चम्यर्थे प्राकृतत्वादिति, 'पलियस्सओ पुण अस्थि त्ति | परिपार्श्वतः पुनः सन्ति तमस्कायस्य चन्द्रादय इत्यर्थः, 'कादूसणिया पुण सा' इति ननु तत्पार्श्वतश्चन्द्रादीनां सद्भावातत्प्रभाऽपि तत्रास्ति ?, सत्यं केवलं कम्-आत्मानं दूषयति तमस्कायपरिणामेन परिणमनात् कदूषणा सैच कद्रूपणिका, दीर्घता च प्राकृतस्वात्, अतः सत्यप्यसावसतीति, 'काले'त्ति कृष्णः 'कालावभासे 'ति कालोऽपि कञ्चित् कुतोऽपि | कालो नावभासत इत्यत आह- कालावभासः कालदीप्तिर्वा 'गंभीर लोमहरिसजणणे'ति गम्भीरश्चासौ भीषणत्वाद्रो| महर्षजननश्चेति गम्भीर रोमहर्षजननः, रोमहर्षजनकत्वे हेतुमाह - 'भीमे 'त्ति भीष्मः 'उत्तासणए 'त्ति उत्कम्पहेतुः, निगमयन्नाह - 'परमे 'त्यादि, यत एवमत एवाह - 'देवेवि ण' मित्यादि, 'तप्पदमयाए'त्ति दर्शनप्रथमतायां 'खुभाएज'ति 'स्कम्नीयात्' क्षुभ्येत्, 'अहे ण'मित्यादि अथ 'एन' तमस्कायम् 'अभिसमागच्छेत्' प्रविशेत्ततो भयात् 'सी'ति काय| गतेरतिवेगेन 'तुरियं तुरियं ति मनोगतेरतिवेगात्, किमुक्तं भवति ? क्षिप्रमेव, 'बीइवएज' त्ति व्यतिव्रजेदिति । 'तमे Education International तमस्काय स्वरूपं For Parts Only ~ 543~ ६ शतके उद्देशः ५ तमस्कायस्व०सू२४१ ॥२६९॥ any org Page #545 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [५], मूलं [२४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४१] दीप अनुक्रम [२९१] |ति घेत्यादि, तमः अन्धकाररूपत्वात् इत्येतत् 'वा' विकल्पार्थः, तमस्काय इति वाऽधकारराशिरूपत्वात् , अन्धकारमिति वा तमोरूपत्वात् , महान्धकारमिति वा महातमोरूपत्वात् , लोकान्धकारमिति वा लोकमध्ये तथाविधस्यान्यस्यान्धकारस्याभावात् , एवं लोकतमिश्रमिति वा, देवान्धकारमिति वा देवानामपि तत्रोद्योताभावेनान्धकारात्मकत्वात् , एवं देवतमिश्रमिति वा, देवारण्य मिति वा, बलवद्देवभयान्नश्यतां देवानां तथाविधारण्यमिव शरणभूतत्वात्, देवव्यूह इति वा देवानां दुर्भेदत्वावह इव-चक्रादिव्यूह इव देवव्यूहः, देवपरिध इति वा देवानां भयोत्पादकत्वेन गमनविघातहेतुत्वात्, देवप्रतिक्षोभ इति वा तत्क्षोभहेतुत्वात् , अरुणोदक इति वा समुद्रः, अरुणोदकसमुद्रज| लविकारत्वादिति ॥ पूर्व पृथिव्यादेस्तमस्कायशब्दवाच्यता पृष्टा अथ पृथिव्यपूकायपर्यायां पृधिव्यप्कायौ च जीवपुद्ग लरूपाविति तत्पर्यायतां च प्रश्नयन्नाह-तमुक्काए ण'-मित्यादि, वादरवायुवनस्पतयस्त्रसाश्च तत्रोत्पद्यन्तेऽस्काये| मतदुत्पत्तिस म्भवान्न वितरेऽस्वस्थानत्वात् , अत उक्तं 'नो चेव ण'मित्यादि । तम स्कायसादृश्यात्कृष्णराजिप्रकरणम् कति गंभंते ! फहराईओ पण्णत्ताओ?, गोयमा अट्ट कण्हराईओ पण्णताओ। कहि भंते ! एयाओ अट्ट कण्हराईओ पण्णताओ?, गोयमा ! उपि सणकुमारमाहिंदाणं कप्पाणं हिट्ठ बंभलोए कप्पे रिट्टे विमाणे | | पत्थडे, एत्य णं अक्खाडगसमचउरंससंठाणसंठियाओ अट्ट कण्हरातीओ पण्णत्ताओ, तंजहा-पुरच्छिमेणं । दो पञ्चस्टिमेणं दो दाहिणणं दो उत्तरेणं दो. पुरच्छिमभंतरा कण्हराई दाहिणं बाहिरं कण्हराति पट्टा दा-15 हिणमंतरा कपहराती पचत्थिमवाहिरं कण्हराई पुट्टा पचत्थिमन्भतरा कण्हराई उत्तरबाहिरं कण्हरातिं पुट्ठा BAJanmaram.orm तमस्काय-स्वरूप, कृष्णराजी-स्वरूपं ~ 544~ Page #546 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [२४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४२] दीप अनुक्रम [२९२-२९४]] व्याख्या- उत्तरमभतरा कण्हराती पुरच्छिमबाहिरं कण्हरातिं पुट्ठा, दो पुरकिछमपचत्थिमाओ याहिराओ कण्हरा-६ शतके प्रज्ञप्तिः तीओ छलसाओ दो उत्तरदाहिणवाहिराओ कण्हरातीओ तंसाओ दो पुरच्छिमपचत्धिमाओ अम्भितराओ अभयदेवी कणहरातीओ चउरंसाओ दो उत्तरदाहिणाओ अभितराओ कण्हरातीओ चउरसाओ 'पुषावरा छलंसा कृष्णराजीयावृत्तिः१८ तंसा पुण दाहिणुत्तरा बज्झा । अभंतर चउरंसा सबावि य कण्हरातीओ॥१॥ कण्हराईओ णं भंते। Gस्व०सू२४२ केवतियं आयामेणं केवतियं विक्खंभेणं केवतियं परिक्खेवेणं पपणता ?, गोयमा ! असंखजाई जोयणसह-त |स्साई आयामेणं असंखेजाई जोयणसहस्साई विक्खंभेणं असंखेज्जाई जोयणसहस्साई परिक्खयेणं पण्ण-IP ताओ। कण्हरातीओ णं भंते ! केमहालियाओ पण्णत्ता ?, गोयमा ! अयण्णं जंबुद्दीवे २ जाव अद्धमास वीतीवएजा अस्धेगतियं कण्हरातीं बीतीवएना अत्धेगइयं कण्हरातीं णो वीतीवएजा, एमहालियाओ णं गोयमा! कण्हरातीओ पपणत्ताओ । अस्थि णं भंते ! कण्हरातीसु गेहाति वा गेहावणाति वा?, नो तिणढे समढे । अस्थि णं भंते ! कण्हरातीसु गामाति वा०, णो तिण? समढे। अत्थि णं भंते ! कण्ह० ओराला बलाहया संमुच्छंति ३१, हंता अस्थि, तंभंते ! किं देवो प०३१, गो० देवो पकरेति नो सुरो नो नागोय । अस्थि गं भंते ! कण्हराईसु बादरे धणियसद्दे जहा ओराला तहा । अस्थि णं भंते ! कण्हराईए पादरे आउकाए| G||२७०॥ बादरे अगणिकाए बायरे वणप्फडकाए?,णो तिणढे समढे,णण्णस्य विग्गहगतिसमावन्नएणं अस्थिण चंदिमसू-18 रिय ४ प १, णो तिण । अत्थि णं कण्ह चंदाभाति वा २१, णो तिणडे समढे । कण्हरातीओ णं भंते ? PROSAGACASCARS SANEmirational कृष्णराजी-स्वरूपं ~545~ Page #547 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [५], मूलं [२४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४२] दीप अनुक्रम [२९२-२९४]] I केरिसियाओ धनेणं पन्नत्ताओ?, गोयमा! कालाओ जाब विप्पामेव वीतीवएज्जा । कण्हरातीओ णं भंते ! कति |नामधेजा पण्णता? गोयमा! अट्ठनामधेजा पण्णत्ता, तंजहा-कण्हरातित्ति वा मेहरातीति वा मघावती()तिया माघवतीति वा वायफलिहेति वा वायपलिक्खोभेइ वा देवफलिहेड या देवपलिक्खोभेति वा । कण्हरातीओ ॥ण भंते !किं पुढविपरिणामाओ आउपरिणामाओजीवपरिणामाओ पुग्गलपरिणामाओ ?, गोयमा ! पुढवीपरि-19 |णामाओ नो आउपरिणामाओजीवपरिणामाओवि पुग्गलपरिणामाओ |वि। कण्हरातीसुण भंते ! सवे पाणा भूया जीवा सत्ता उववन्नपुवा ?, पूर्वी | हंतागोयमा! असईअदुवा अर्णतखुत्तो नो चेव णं बादर आउकाइयत्साए पादरअगणिकाइयत्ताए वा बादरवणप्फतिकाइयत्ताए या (सूत्रं २४२) आर्चिमीलि N5 ___ 'कपहराईओ'त्ति कृष्णवर्णपुनलरेखाः 'हर्ष'ति समं किलेति वृत्तिकारः & प्राह 'अक्खाडगे'त्यादि, इहआखाटकः-प्रेक्षास्थाने आसनविशेषलक्षणस्तत्सं स्थिताः, स्थापना चेयम्-'नो असुरों' इत्यादि, असुरनागकुमाराणां तत्र गमनासम्भवादिति ॥ 'कण्हराइति वत्ति पूर्ववत्, मेघराजीति वा काल धसूराम मेघरेखातुल्यत्वात, मति वा तमिश्रतया षष्ठनारकपृथवीतुल्यत्वात्, माघवतीति वा तमिश्रतयैव सप्तमनरकपृथिवीतुल्यत्वात्, 'वायफलिहेइ ASHRS506-06 CHOREOGRAM A दमप्रतिष्ठान श्वेरोचन Ureena ५चन्द्राभ दधिश ITDHRS KARunmurary.com कृष्णराजी-स्वरूपं ~546~ Page #548 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२४२] दीप अनुक्रम [२९२-२९४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [६], वर्ग [-], अंतर् शतक [-], उद्देशक [ ५ ], मूलं [ २४२ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥२७१॥ वति वातोऽत्र वात्या तद्वद्वातमिश्रत्वात् परिषश्च दुर्हदयत्वात् सा वातपरिघः, 'वायपरिक्खो भेइ व े-त्ति वातोऽत्रापि वा तद्वद्वातमिश्रत्वात् परिक्षोभश्च परिक्षोभहेतुत्वात् सा वातपरिक्षोभ इति, 'देवफलिहेइ व'त्ति | क्षोभयति देवानां परिघेव-अर्गलेव दुर्लयत्वाद्देवपरिष इति 'देवपलिक्खोभेइ वत्ति देवानां परिक्षोभहेतुत्वादिति ॥ एतेसि णं अहं कण्हराईणं अट्ठसु उवासंतरेसु अट्ठ लोगंतियविमाणा पण्णत्ता, तंजहा- १अची २अचिमाली ३ वइरोयणे ४१ भंकरे५ चंदा भेद सूरा भे७सुक्का भेट सुपतिद्वाभे मज्झे ९ रिट्ठा भे । कहि णं भंते! अच्चीविमाणे १०१, गोयमा! उत्तरपुरच्छिमेणं, कहि णं भंते । अचिमालीविमाणे प० १, गोयमा ! पुरच्छिमेणं, एवं परिवाडीए नेयवं जाव कहि णं भंते! रिहे विमाणे पण्णत्ते ?, गोयमा ! बहुमज्झदेस भागे । एएसु णं असु लोगंतियविमाणेषु अट्ठ| विहा लोगंतियदेवा परिवसंति, तंजहा- सारस्यमाइचा वण्ही वरुणा य गद्दतोया य । तुसिया अधाबाहा | अग्गिचा वेब रिट्ठा य ॥ १ ॥ कहि णं भंते ! सारस्सया देवा परिवसंति?, गोयमा । अचिविमाणे परिवसंति, कहि णं भंते! आदिचा देवा परिवसंति ?, गोयमा ! अचिमालिविमाणे, एवं नेयवं जहाणुपुबीए जाव कहि णं भंते । रिट्ठा देवा परिवसंति ? गोयमा ! रिद्वविमाणे ॥ सारस्यमाइचाणं भंते! देवाणं कति देवा कति देवसया पण्णत्ता ?, गोयमा सन्त देवा सन्त देवसया परिवारो पण्णत्तो, वण्हीवरुणाणं देवाणं चउदस देवा चउदस देवसहस्सा परिवारो पण्णत्तो, गद्दतोयसियाणं देवानं सप्त देवा सत्त देवसहस्सा पण्णत्ता, अवसेसाणं नव देवा नव देवसया पण्णत्ता- 'पढमजुगलम्मि सत्त व सपाणि वीर्यमि चोदसस Education Internationa कृष्णराजी स्वरूपं, लोकांतिक- विमान: एवं लोकांतिक- देवा: For Parts Only ~547~ ६ शतके उद्देशः ५. कृष्णर। ज्यः सू २४२लो कान्तिकाः सू २४३ ॥२७१॥ Page #549 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [२४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४३] रहस्सा । तइए सत्तसहस्सा नव चेव सयाणि सेसेसु ॥१॥ लोगंतिगविमाणाणं भंते ! किंपतिडिया पण्णता?.IN Halगोयमा । बाउपइडिया तदुभयपतिडिया पण्णत्ता, एवं नेयम् ॥ 'विमाणाणं पतिहाणं पाहलचसमेव संठाणं ।' बंभलोयवत्तवया नेयवा [जहा जीवाभिगमे देवुद्देसए] जाव हंता गोयमा ! असतिं अदुवा अणंतखुत्तो। हनो चेव णं देवित्ताए। लोगंतियबिमाणेसु णं भंते! केवतियं कालं ठिती पण्णत्ता, गोयमा ! अट्ट सागरोवमाई ठिती पण्णत्ता । लोगंतियविमाणेहिंतो णं भंते ! केवतियं अबाहाए लोगंते पण्णत्ते, गोयमा! असंखेजाई जोयणसहस्साई अवाहाए लोगते पणते । सेवं भंते ! सेवं भंते ! ६-५॥ (सूत्र २४३)॥ 'अहसु उवासंतरसुत्ति द्वयोरन्तरमवकाशान्तरं तत्राभ्यन्तरोत्तरपूर्वयोरेकं पूर्वयोर्द्वितीयं अभ्यन्तरपूर्वदक्षिणयो&स्तृतीयं दक्षिणयोश्चतुर्थ अभ्यन्तरदक्षिणपश्चिमयोः पश्चम पश्चिमयोः पष्ठ अभ्यन्तरपश्चिमोत्तरयोः सप्तमं उत्तरयोरष्टमं, लोगंतियषिमाण'त्ति लोकस्य-ब्रह्मलोकस्यान्ते-समीपे भवानि लोकान्तिकानि तानि च तानि विमानानि चेति समासः, लोकान्तिका बा देवास्तेषां विमानानीति समासः, इह चावकाशान्तरवर्तिष्वष्टासु अधिःप्रभृतिषु विमानेषु वाच्येषु यत् कृष्णराजीनां मध्यभागवर्ति रिठं विमानं नवममुक्तं तद्विमानप्रस्तावादवसेयम् ॥ 'सारस्सयमाइयाण|| मित्यादि, इह सारस्वतादित्ययोः समुदितयोः सप्त देवाः सप्त च देवशतानि परिवार इत्यक्षरानुसारेणावसीयते, एषमु४त्तरत्रापि, 'अवसेसाणं'ति अव्यावाधाग्नेयरिष्ठानाम् एवं नेयवंति पूर्वोक्तप्रश्नोत्तराभिलापेन लोकान्तिकविमानवक& व्यताजातं नेतव्यं, तदेव पूर्वोक्तेन सह दर्शयति-विमाणाण'मित्यादि गाथार्द्ध, तत्र विमानप्रतिष्ठानं दर्शितमेव,वाहल्यं ॐSSSSS दीप अनुक्रम [२९५-२९९]] SANA लोकांतिक-विमान: एवं लोकांतिक-देवा: ~548~ Page #550 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [9], मूलं [२४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४३] व्याख्या- तु विमानानां पृथिवीवाहल्यं तच पञ्चविंशतिर्योजनशतानि, उच्चत्वं तु सप्त योजनशतानि, संस्थानं पुनरेषां नानाविध-४६ शतके प्रज्ञप्तिःमनायलिकाप्रविष्टत्वात् , आवलिकाप्रविष्टानि हि वृत्तव्यत्रचतुरस्रभेदात् त्रिसंस्थानान्येव भवन्तीति ॥'बंभलोए'इत्यादि, उद्देशः ६ अभयदेवी- ब्रह्मलोके या विमानानां देवानां च जीवाभिगमोक्ता वक्तव्यता सा तेषु 'नेतव्या' अनुसतव्या, कियद्रम् ? इत्यत / पृथ्व्यः या वृत्तिः माह-जावे'त्यादि, सा चेयं लेशत:-'लोयंतियविमाणा णं भंते ! कतिवण्णा पण्णत्ता, गोयमा ! तिवण्णा पं०-लोहिया ४ शरणान्तिक| हालिद्दा सुकिल्ला, एवं पभाए निघालोया गंधेणं इडगंधा एवं इठ्ठफासा एवं सबरवणमया तेसु देवा समचउरंसा अलम | गस्थाहारा| हुगवन्ना पम्हलेसा । लोयंतियविमाणेसु णं भंते ! सचे पाणा ४ पुढविकाइयत्ताए ५ देवत्ताए उबवन्न पुवा', 'हते'त्यादि दिसू २४५ | लिखितमेव, 'केवतिय'ति छान्दसत्वात् कियत्या 'अबाधया' अन्तरेण लोकान्तः प्रज्ञप्त इति ॥ पाठशते पञ्चमः ।।५-५॥ दीप अनुक्रम [२९५-२९९]] व्याख्यातो विमानादिवक्तव्यताऽनुगतः पञ्चमोद्देशकः, अथ षष्ठस्तथाविध एव व्याख्यायते, तत्र कति णं भंते ! पुढवीओ पण्णत्ताओ?, गोयमा ! सत्त पुढवीओ पपणत्ताओ, तंजहा रयणप्पभा जाय तमतमा,रयणप्पभादीणं आवासा भाणियचा(जाव)अहेसत्तमाए, एवं जे जत्तिया आवासाते भाणियबा जाव | कति ण भंते ! अणुसरविमाणा पष्णता ?, गोयमा ! पंच अणुत्तरचिमाणा पण्णसा, तंजहा-विजए जाव सबहसिद्धे । (सूत्रं २४४) । जीवे णं भंते ! मारणंतियसमुग्घाएणं समोहए समोहणित्ता जे भविए इमीसेर यरणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु अन्नयरंसि निरयावासंसि नेरइयत्ताए उववज्जित्तए ACCASACARRAO ॥२७२॥ Santarathi mitaram.org अत्र षष्ठ-शतके पंचम-उद्देशकः समाप्त: अथ षष्ठं-शतके षष्ठं-उद्देशक: आरम्भ: लोकांतिक-विमान: एवं लोकांतिक-देवा: ~549~ Page #551 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२४४ -२४५] दीप अनुक्रम [३०० -३०१] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [६], वर्ग [-], अंतर् शतक [-] उद्देशक [६], मूलं [ २४४-२४५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः से णं भंते ! तत्थगते चैव आहारेज वा परिणामेज वा सरीरं वा बंधेज्जा ?, गोयमा । अत्येगतिए तत्थगए चेव आहारेज वा परिणामेज वा सरीरं वा वंधेज वा अत्थेगतिए तओ पडिनियन्त्तति, ततो पडिनिय - त्तित्ता इहमागच्छति २ दोचंपि मारणंतियसमुग्धाएणं समोहणइ २ इमीसे रयणप्पभाए पुढबीए तीसाए | निरयावाससयसहस्सेसु अन्नपरंसि निरयावासंसि नेरइयत्ताए उबवजित्तए, ततो पच्छा आहारेज वा परिणामेज वा सरीरं वा बंधेजा एवं जाब आहेसत्तमा पुढवी । जीवे णं भंते! मारणंतियस मुग्धा एणं समोहए २ जे भविए चउसट्ठीए असुरकुमारावाससयसहस्सेसु अन्नपरंसि असुरकुमाराबासंसि असुरकुमारसाए उववजित्तए जहा नेरइया तहा भाणियद्वा जाव धणियकुमारा । जीवे णं भंते ! मारणंतियसमुग्धाएणं समोहए २ जे भविए असंखेने पुढविकाइयावाससयस हस्सेसु अण्णयरंसि पुढविकाइयावासंसि पुढविकायत्ताए उबवत्तिए से णं भंते । मंदरस्स पवयस्स पुरच्छिमेणं केवतियं गच्छेज्जा केवतियं पाडणेला ?, गोयमा ! | लोयंतं गच्छेजा लोयंतं पाउणिज्जा, से णं भंते! तत्थगए चेव आहारेज वा परिणामेन वा सरीरं वा बंधेजा ?, गोषमा ! अत्थेगतिए तत्थगए चेव आहारेज वा परिणामेज वा सरीरं वा बंधेज अत्थेगतिए तओ पडि| नियन्तति २त्ता इह हबमागच्छइ २त्ता दोचंपि मारणंतियसमुग्धाएणं समोहणति २त्ता मंदस्स पवयस्स पुरच्छि | मेणं अंगुलस्स असंखेज भागमेत्तं वा संखेजति भागमेसं वा वालयं वा वालग्गपुहुत्तं वा एवं लिक्खं जूयं जबअंगुलं जाव जोयणकोडिं वा जोयणकोडाकोर्डि वा संखेजेसु वा असंखेज्जेसु वा जोयणसहस्से लोगते वा Eucation International For Pale Only ~550~ Warr Page #552 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [२४४-२४५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४४-२४५]] व्याख्या- एगपदेसियं सेढिं मोत्तूण असंखेनेसु पुढविकाइयावाससयसहस्सेसु अन्नयरंसि पुढविकाइयावासंसि पुढवि-||६|| ६ शतके प्रज्ञप्तिः | |काइयत्ताए उववजेत्ता तओ पच्छा आहारेज चा परिणामेज वा सरीरं चा बंधेजा, जहा पुरच्छिमेणं मंद-I||| उद्देशः ६अभयदेवी सरस्स पचयस्स आलावओ भणिओ एवं दाहिणेणं पचत्थिमेणं उत्तरेणं उढे अहे, जहा पुढविकाइया तहान या दृत्तिः१ एगिदियाणं सवेसिं, एकेकस्स छ आलावया भाणियवा। जीये गं भंते ! मारणंतियसमुग्धाएणं समोहए २त्ता| xकगस्थाहा जे भविए असंखेजेसु बेंदियावाससयसहस्सेसु अण्णयरंसि पेंदियावासंसि बेईदियत्ताए उववजित्तए से रादिसू२४५ ॥२७॥ ण भंते । तस्थगए व जहा नेरइया, एवं जाव अणुत्तरोववाइया । जीवे णं भंते ! मारणंतियसमुग्धाएणं| समोहए २जे भविए एवं पंचसु अणुत्तरेसु महतिमहालएम महाविमाणेसु अन्नयरंसि अणुत्तरविमाणंसि अणु-18 त्तरोववाइयदेवत्ताए उववजित्तए, से णं भंते ! तत्थगए चेव जाव आहारेज वा परिणामेज वा सरीरं वा ४ बंधेज ? । सेवं भंते ! सेवं भंते ! ॥ (सूत्र २४५) ॥ पुढविउद्देसो समत्तो ॥६-६॥ || 'करण'मित्यादि सूत्रम् , इह पृथिव्यो नरकपृथिव्य ईपत्प्रारभाराया अनधिकरिष्यमाणत्वात् , इह च पूर्वोक्तमपि | यत् पृथिव्याधुक्तं तत्तदपेक्षमारणान्तिकसमुद्घातवक्तव्यताऽभिधानार्थमिति न पुनरुक्तता, 'तत्थगए चेव'त्ति नरका॥वासप्राप्त एव 'आहारेज वा' पुद्गलानादद्यात् 'परिणामेज वत्ति तेषामेव खलरसविभागं कुर्यात् 'सरीरं वा बंधेज' || ॥२७शा प्रति तैरेव शरीरं निष्पादयेत् । 'अत्गहए'त्ति यस्तस्मिन्नेव समुद्घाते घियते 'ततो पडिनियसति' ततो-नरकावासा-1 समुद्घाताद्वा 'इह समागच्छ 'त्ति स्वशरीरे केवइयं गच्छे जत्ति कियदूरं गच्छेद ? गमनमाश्रित्य, 'केवइयं पाउ दीप अनुक्रम CHECKM [३०० -३०१] ~5514 Page #553 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२४४ -२४५] दीप अनुक्रम [३०० -३०१] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [६], वर्ग [-], अंतर् शतक [-] उद्देशक [६], मूलं [ २४४-२४५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः | णेज्ज' त्ति कियद्दूरं प्राप्नुयात् ? अवस्थानमाश्रित्य, 'अंगुलस्स असंखेज्जइ भागमेन्तं वे' त्यादि, इह द्वितीया सप्तम्यर्थे द्रष्टव्या, अङ्गुलं इह यावत्करणादिदं दृश्यं - 'विहतिथं वा रयाणं वा कुच्छि वा धणुं वा कोसं वा जोयणं वा जोयणसयं वा जोयणसहस्सं वा जोयण सय सहस्सं वा' इति 'लोगते वे' त्यत्र गत्वेति शेषः, ततश्चायमर्थ:- उत्पादस्थानानुसारेणाङ्गुलासोय भागमात्रादिके क्षेत्रे समुद्घाततो गत्वा, कथम् ? इत्याह-'एगपएसियं सेटिं मोसूण'त्ति यद्यप्यसङ्ख्येयप्रदेशावगाहस्वभावो जीवस्तथाऽपि | नैकप्रदेशश्रेणीवर्त्यतयप्रदेशावगाहनेन गच्छति तथास्वभावत्वादित्यतस्तां मुक्त्वेत्युक्तमिति ॥ षष्ठशते षष्ठः ॥ ६-६ ॥ पटोदेशके जीववक्तव्यतोका सप्तमे तु जीवविशेषयोनिवकव्यतादिरर्थ उच्यते, तत्र चेदं सूत्रम् अह णं भंते! साली वीहीणं गोधूमाणं जवाणं जवजवाणं एएसि णं धन्नाणं कोद्वाउत्ताणं पलाउत्ताणं मंचा ताणं माला उताणं उल्लित्ताणं लित्ताणं पहियाणं मुहियाणं लंछियाणं केवतियं कालं जोणी संचिदृद्द १, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि संवच्छराई तेण परं जोणी पमिलायर तेण परं जोणि पविद्धंसह तेण परं बीए अबीए भवति तेण परं जोगीवोच्छेदे पनन्ते समणाउसो ! अह भंते ! कलायमसूरतिलमुग्गमासनिष्फा वकुलत्थआ लिसंदगसतीणपलिमंथगमादीणं एएसि णं नाणं जहां सालीणं तहा एयाणवि, नवरं पंच संबच्छराई, सेसं तं चैव । अह मंते ! अयसि कुसुंभगको दव कंगुवर गरालग कोदू सगसणसरिसवमूलगवीयमादीणं एएसि णं धन्नाणं, एयाणिवि तहेब, नवरं सत्त संवच्छर राई, सेसं तं चैव ॥ (सूत्रं २४६ ) Education Internationa अत्र षष्ठं शतके षष्ठं उद्देशकः समाप्तः अथ षष्ठं शतके सप्तम उद्देशकः आरम्भः For Pale Only ~552~ yor Page #554 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [७], मूलं [२४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या प्रत सूत्रांक [२४६] दीप अनुक्रम [३०२] 'अह भंते'इत्यादि, 'सालीणति कलमादीनां 'वीहीण ति सामान्यतः 'जवजवाणं ति यवविशेषाणाम् एतेसिण'- शतके प्रज्ञप्तिः मित्यादि, उक्तत्वेन प्रत्यक्षाणां, 'कोहाउत्ताण त्ति कोष्ठे-कुशूले आगुप्तानि-तत्प्रक्षेपणेन संरक्षणेन संरक्षितानि कोष्ठागुप्तानि अभयदेवी उद्देशः धान्ययोतेषां पल्लाउत्ताणं'ति इह पल्यो-वंशादिमयो धान्याधारविशेषः 'मंचाउत्ताणं मालाउत्ताण मित्यत्र मञ्चमालयो दःया वृत्तिः || अकडे होइ मंचो मालो य घरोवरि होति," [अभित्तिको मञ्चो मालश्च गृहोपरि भवति] 'ओलित्ताण'ति द्वारदेशे पिधानेन ॥२७४ासह गोमयादिनाऽवलिप्तानां 'लित्ताणं ति सर्वतो गोमयादिनैव लिप्तानां 'पिहियाण'ति स्थगितानां तथाविधाच्छादनेन प्ररूपणा 'मुदियाण ति मृत्तिकादिमुद्रावतां 'लंछियाणं'ति रेखादिकृतलाञ्छनाना, 'जोणि'सि अारोत्पत्तिहेतुः 'तेण परं'ति || २४७ ततः परं 'पमिलायइत्ति प्रम्लायति वर्णादिना हीयते 'पविद्धंसई ति क्षीयते, एवं च बीजमबीजं च भवति-उप्तमपि है नाङ्कुरमुत्पादयति, किमुक्तं भवति? तेण परं जोणीवोच्छेए पण्णत्ते'त्ति । 'कलाय'त्ति कलाया वृत्तचनका इत्यन्ये | |'मसूर'त्ति भिलझा: चनकिका इत्यन्ये 'निप्फावत्ति वल्लाः 'कुलत्य'त्ति चवलिकाकाराः चिपिटिका भवन्ति 'आलिसं-15 | दग'त्ति चवलकप्रकाराः चवलका एवान्ये 'सईण'त्ति तुवरी'पलिमंथग'त्ति वृत्तचनकाः कालचनका इत्यन्ये 'अयसित्ति भनी 'कुसुंभगति लट्टा'वरग'त्ति वरहो, रालग'त्ति कङ्गविशेषः 'कोदूसग'त्ति कोद्रवविशेषः 'सण'त्ति त्वक्पधा-5 ननालो धान्यविशेषः 'सरिसव'त्ति सिद्धार्थकाः 'मूलगवीय'त्ति मूलकबीजानि शाकविशेषबीजानीत्यर्थः ॥ अनन्तरं ॥२७४॥ XII स्थितिरुक्ताऽतः स्थितेरेव विशेषाणां मुहर्तादीनां स्वरूपाभिधानार्थमाह एगमेगस्स णं भंते ! मुठुत्तस्स केवतिया ऊसासद्धा वियाहिया ?, गोयमा ! असंखेजाणं समयाणं समुद SAREaratunintamational काळ-स्वरूपं एवं समु-गणितं ~553~ Page #555 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२४७-२४८] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४७-२४८] यसमितिसमागमेणं सा एगा आवलियत्ति पवुच्चइ, संखेज्जा आवलिया ऊसासो संखेजा आवलिया नि|स्सासो-हट्ठस्स अणवगल्लस्स, निरुवकिट्ठस्स जंतुणो । एगे असासनीसासे, एस पाणुत्ति बुञ्चति ॥१॥ सत्त पाणूणि से थोचे, सत्त थोचाई से लवे । लवाणं सत्तहत्तरिए, एस मुहुत्ते वियाहिए ॥२॥ तिन्नि सहस्सा सत्त य सयाई तेवत्तरि च ऊसासा । एस मुहुत्तो दिट्ठो सोहि अणतनाणीहिं ॥ ३ ॥ एएणं मुहुत्तपमाणणं तीसमुहुत्तो अहोरत्तो, पन्नरस अहोरत्ता पक्खो दो पक्खा मासे दो मासा उऊ तिन्नि उउए अयणे दो अयणे संवच्छरे पंचसंवच्छरिए जुगे वीसं जुगाई वाससयं दस वाससयाई वाससहस्सं सयं वाससहस्साई|| वाससयसहस्सं चउरासीति चाससयसहस्साणि से एगे पुवंगे चउरासीती पुर्वगसयसहस्साई से एगे पुत्वे, [एवं पूल्वे ] २ तुडिए २ अडडे २ अवये २ हहए २ उप्पले २ पउमे २ नलिणे २ अच्छणिउरे २ अउए २ पउए य२ नउए य २ चूलिया २ सीसपहेलिया २ एताव ताव गणिए एताव ताव गणियस्स विसए, तेण परं ४ ओवमिए । से कितं ओवमिए?, २ दुविहे पण्णत्ते तंजहा पलिओवमे य सागरोवमे य, से किं तं पलिओवमे से कितं सागरोवमे॥ सत्येण मुतिक्खणवि छेनुं भेत्तुं च जं किर न सका । तं परमाणु सिद्धा वयंति आदि पमाणाणं ॥१॥ अर्णताणं परमाणुपोग्गलाणं समुदयसमितिसमागमेणं सा एगा उस्सहसण्हियापूति वा सहसण्हियाति वा उहुरेणूति वा तसरेणूति वा रहरेणूति वा बालग्गेइ वा लिक्खाति था जूयाति | वा जवमझेति वा अंगुलेति वा, अट्ठ उस्सण्हसण्हियाओ सा एगा सपहसण्हिया अट्ठ सहसण्डियाओ गाथा: दीप अनुक्रम [३०३ -३१२]] काळ-स्वरूपं एवं समु-गणितं ~554~ Page #556 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२४७-२४८] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४७-२४८] गाथा: व्याख्या- 15 सा एगा उहुरेणू अट्ठ उहुरेणूओ सा एगा तसरेणू अट्ठ तसरेणूभो सा एगा रहरेणू अट्ठ रहरेणूओ से ||६ शतक एगे देवकुमउत्तरकुरुगाणं मणूसाणं वालग्गे एवं हरिवासरम्मगहेमवएरनवयाणं पुत्रविदेहाणं मणूसाणं 5 उद्देशः अभयदेवी- अट्ट वालग्गा सा एगा लिक्खा अट्ट लिक्खाओ सा एगा जूया अह जूयाओ से एगे जवमझे अट्ट जवमया वृत्तिः ज्झाओ से एगे अंगुले, एएणं अंगुलपमाणेणं छ अंगुलाणि पादो वारस अंगुलाई विहस्थी चउचीसं अंगुलाई सू२४७ ॥२७५॥ रपणी अडयालीसं अंगुलाई कुच्छी छन्नउति अंगुलाणि से एगे दंडेति चा धगृति वा जूएति वा नालियाति वा अखेति वा मुसलेति वा, एएणं धणुप्पमाणेणं दो घणुसहस्साई गाउयं चत्तारि गाउयाई जोयणं, एएणं जोयणप्पमाणेणं जे पल्ले जोयणं आयामविक्खंभेणं जोयणं उह उच्चत्तेणं तं तिउणं सविसेसं परिरएणं, से णं |एगाहियवेयाहियतेयाहिय उकोसं सत्तरत्तप्परूढाणं संमढे संनिचिए भरिए वालग्गकोडी] [], से णं वालग्गे | Mनो अग्गी दहेज्जा नो वाऊ हरेजा नो कुत्थेजा नो परिविद्धंसेजा नो पूतित्ताए हवमागच्छेजा, ततोणं वासशसए २ एगमेगं वालग्गं अवहाय जावतिएणं कालेणं से पल्ले खीणे नीरए निम्मले निट्टिए निल्लेवे अवहडे* ४ विसुद्धे भवति, से तं पलिओवमे । गाहा-एएसिं पल्लाणं कोडाकोडी हवेज दसगुणिया । तं सागरोब-51 & मस्स उ एकस्स भये परिमाणं ॥१॥ एएणं सागरोवमपमाणेणं चत्तारि सागरोवमकोडाकोडीओ कालो || | सुसमसुसमा १ तिन्नि सागरोवमकोडाकोटीओ कालो सुसमा २ दोसागरोवमकोडाकोडीओ कालो सुसम-I|" दूसमा ३ एगा सागरोवमकोडाकोडी वाचालीसाए वाससहस्सेहिं अणिया कालो दूसमसुसमा ४ एकवीसं| दीप अनुक्रम [३०३ ॥२७५ -३१२] काळ-स्वरूपं एवं समु-गणितं ~555~ Page #557 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२४७-२४८] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४७-२४८] + --450-% गाथा: वाससहस्साई कालो दूसमा ५ एकवीसं वाससहस्साई कालो दूसमदूसमा ६ । पुणरवि ओसप्पिणीए| | एकवीसं वाससहस्साई कालो दूसमदूसमा १ एकवीसं वाससहस्साई जाव चत्तारि सागरोवमकोडाकोडीओ कालोसुसमसुसमा,दस सागरोवमकोडाकोडीओ कालो ओसप्पिणी दस सागरोचमकोडाकोडीओ कालो उस्सप्पिणीवीसं सागरोवमकोडाकोडीओ कालो ओसपिणी य उस्सप्पिणी य॥(सनं २४७)जंबहीवे णं भंते 18 &ादीवे इमीसे ओसप्पिणीए सुसमसुसमाए समाए उत्तमट्टपत्ताए भरहस्स वासस्स केरिसए आगारभावपडो-|| यारे होत्था ?, गोयमा! बहुसमरमणिज्जे भूमिभागे होत्था, से जहानामए-आलिंगपुक्खरेति वा एवं उत्सरकुरुवत्तवया नेयवा जाव आसयंति सयंति, तीसेणं समाए भारहे वासे तत्थर देसे २ तहिं २ बहवे ओराला कुद्दाला जोव कुसविकुसविसुद्धरुक्खमूला जाव छविहा मगुस्सा अणुस जित्था पण्णत्ता, तं०-पम्हगंधा १ मियगंधा २ अममा ३ तेयली ४ सिहासणिं ५ चारि । सेवं भंते ! सेवं भंते ! (सूत्रं २४८)॥६-७॥ 'ऊसासद्धावियाहिय'त्ति उच्छ्रासाद्धा इति उच्छासप्रमितकालविशेषाः 'व्याख्याता' उक्ता भगवद्भिरिति, अत्रोत्तरम्'असंखेज्जेत्यादि, असञ्जयातानां समयानां सम्बन्धिनो ये समुदाया-वृन्दानि तेषां या समितयो-मीलनानि तासां नया समागमः-संयोगः समुदायसमितिसमागमस्तेन यत्कालमानं भवतीति गम्यते सैकाऽऽवलिकेति प्रोच्यते, 'संखेजा आव लिय'ति किल षट्रपञ्चाशदधिकशतद्वयेनावलिकानां क्षुल्लकभवग्रहणं भवति, तानि च सप्तदश सातिरेकाणि उच्छासनिःश्वास& काले, एवं च सङ्ख्याता आवलिका उच्छासकालो भवति ॥'हट्ठस्से त्यादि, हृष्टस्य'तुष्टस्य 'अनवकल्पस्य' जरसाऽनभि --- दीप अनुक्रम [३०३ -३१२] SAREauratonintimational काळ-स्वरूपं एवं समु-गणितं ~556~ Page #558 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२४७ -२४८] + गाथा: दीप अनुक्रम [303 -३१२] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [६], वर्ग [-], अंतर् शतक [-], उद्देशक [७], मूलं [ २४७-२४८] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या. प्रज्ञप्तिः अभयदेवी यावृत्तिः १ ॥२७६॥ भूतस्य 'निरुपक्लिष्टस्य' व्याधिना प्राक् साम्प्रतं चानभिभूतस्य 'जन्तोः' मनुष्यादेरेक उच्छ्रासेन सह निःश्वास उच्छ्रासनिःश्वासः य इति गम्यते एष प्राण इत्युच्यते ॥ 'सत्तेत्यादि गाथा, 'सरा पाणू' इति प्राकृतत्वात् सप्त प्राणा उच्छ्रासनिःश्वासा य इति गम्यते स स्तोक इत्युध्यत इति वर्त्तते, एवं सप्त स्तोका ये स लवः, लवानां सप्तसप्तत्या एषः -अधिकृतो मुहूर्तो व्याख्यात इति ॥ 'तिनि सहस्सा' गाहा अस्या भावार्थोऽयम् - सप्तभिरुच्छ्रासैः स्तोकः स्तोकाञ्च लबे सप्त ततो लवः सप्तभिर्गुणितो जातैकोनपञ्चाशत्, मुहूर्त्ते च सप्तसप्ततिर्लवा इति सा एकोनपञ्चाशता गुणितेति जातं यथोक्तं मानमिति । 'एताव ताव गणियस्स विसए त्ति एतावान् शीर्षप्रहेलिका प्रमेय राशिपरिमाणः तावदिति क्रमार्थः गणितविपयो- गणितगोचरः गणितप्रमेय इत्यर्थः । 'ओ मिय'त्ति उपमया निर्वृत्तमौपमिकं उपमामन्तरेण यत् कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदौपमिकमिति भावः ॥ अथ पत्योपमादिप्ररूपणाय परमाण्वादिस्वरूपमभिधित्सुराह-'सत्येणेत्यादि, छेत्तुमिति खङ्गादिना द्विधा कर्तुं 'भेतुं' सूच्यादिना सच्छिद्रं कर्त्तुं 'वा' विकल्पे किलेति लक्षणमेवास्येदमभिधीयते न पुनस्तं कोऽपि छेत्तं मेनुं वाऽऽरभत इत्यर्थसंसूचनार्थः, 'सिद्ध'त्ति ज्ञानसिद्धाः केवलिन इत्यर्थः न तु सिद्धाः| सिद्धिंगतास्तेषां वदनस्यासम्भवादिति, 'आदि' प्रथमं 'प्रमाणानां वक्ष्यमाणोत्श्लक्ष्णलक्ष्णिकादीनामिति, यद्यपि च नैश्चयिकपरमाणोरपीदमेव लक्षणं तथाऽपीह प्रमाणाधिकाराद्वयावहारिक परमाणुलक्षणमिदमवसेयम् ॥ अथ प्रमाणान्तरलक्षणमाह-'अणताण'मित्यादि, 'अनन्तानां' व्यावहारिकपरमाणुपुद्गलानां समुदया:-द्वयादिसमुदयास्तेषां समितयोमीलनानि तासां समागमः - परिणामवशादेकीभवनं समुदय समितिसमागमस्तेन या परिमाणमात्रेति गम्यते सा एकाऽत्य Eucation Internation काळ-स्वरूपं एवं समु-गणितं For Parts Only ~ 557 ~ ६ शतके उद्देशः ७ सुषमाSS कारभावप्रत्यवतारश्च सू २४८ ॥२७६॥ norary org Page #559 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२४७-२४८] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४७-२४८] न्तं लक्ष्णा लक्ष्णश्लक्ष्णा सैव श्लक्ष्णश्लक्षिणका उत्-प्रावल्येन श्लक्ष्णश्लक्षिणका उत्श्लक्ष्णलक्ष्णिका 'इति' उपदर्शने 'वा' समुचये, एतेच उत्श्लक्ष्णश्लक्ष्णिकादयोऽगुलान्ता दश प्रमाणभेदा यथोत्तरमष्टगुणाः सन्तोऽपि प्रत्येकमनन्तपरमा&णुत्वं न ग्यभिचरन्तीत्यत उक्तम्-'उस्साहसहियाइ 'त्यादि, 'सण्हसहिय'त्ति प्राक्तनप्रमाणापेक्षयाऽष्टगुणत्वाद् उद्वरेण्यपेक्षया त्वष्टमभागत्वात् श्लक्ष्णश्लक्ष्णिका इत्युच्यते, 'उहरेणु'त्ति अधिस्तिर्यक्चलनधर्मोपलभ्यो रेणुः अद्भरेणुः |'तसरेणु'त्ति व्यस्यति-पौरस्त्यादिवायुप्रेरितो गच्छति यो रेणुः स त्रसरेणुः 'रहरेणु'त्ति रथगमनोरखातो रेणू रथरेणुः, वालापलिक्षादयः प्रतीताः रियणि'त्ति हस्तः 'नालिय'त्ति यष्टिविशेषः 'अक्खे'त्ति शकटावयबविशेषः तं तिउण सविसेसं परिरएणति तद् योजनं त्रिगुणं सविशेष, वृत्तपरिधेः किश्चिन्यूनषडूभागादिकत्रिगुणत्वात् , 'से णं एकाहियबेहियतेहिय'त्ति षष्ठीबहुवचनलोपाद् एकाहिकद्व्याहिकच्याहिकानाम् 'उकोस'त्ति उत्कर्षतः सप्तरात्रप्ररूढानां भृतो वालाग्रकोटीनामिति सम्बन्धः, तत्रैकाहिक्यो मुण्डिते शिरसि एकेनाला यावत्यो भवन्तीति, एवं शेषास्वपि भावना कार्या, कथम्भूतः इत्याह-संसृष्टः' आकर्णभृतः संनिचितः प्रचयविशेषान्निविडः, किंबहुना ?, एवं भृतोऽसौ येन 'तेणं'ति तानि वालामाणि 'नो कुत्थेज'त्ति न कुथ्येयुः प्रचयविशेषाच्छुपिराभावाद्वायोरसम्भवाच्च नासारतां गच्छेयुरित्यर्थः, 3। अत एव 'नो परिविसेज'त्ति न परिविध्वंसेरन-कतिपयपरिशाटमप्यङ्गीकृत्य न विध्वंसं गच्छेयुः, अत एव च 'नो|| पूइत्ताए रखमागच्छेज'त्ति न पूतितया-न पूतिभावं कदाचिदागच्छेयुः 'तओण'ति तेभ्यो वालाग्रेभ्यः 'एगमेग वालग्गं अवहाय'त्ति एकैकं वालाग्रमपनीय कालो मीयत इति शेषः, ततश्च 'जावइएण'मित्यादि, यावता कालेन MUSKAA5%E5%A5% गाथा: दीप अनुक्रम [३०३ -३१२] काळ-स्वरूपं एवं समु-गणितं ~ 558~ Page #560 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२४७-२४८] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४७-२४८] व्याख्या- प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२७७॥ R गाथा: स पल्यः 'खीणे'त्ति वालानाकर्षणात्क्षयमुपगत आकृष्टधान्यकोठागारवत् , तथा 'नीरए'त्ति निर्गतरजाकल्पसूक्ष्मतरवा-४६ शतके लामोऽपकृष्टधान्यरजःकोष्ठागारवत्, तथा 'निम्मलेत्ति विगतमलकल्पसूक्ष्मतरवालाग्रः प्रमार्जनिकाप्रमृष्टकोष्ठागारवत्, तथा 'निट्ठिय'त्ति अपनेयद्रव्यापनयमाश्रित्य निष्ठां गतः विशिष्टप्रयलप्रमार्जितकोष्ठागारवत् , तथा 'निल्लेव'त्ति अत्य आवलिका दिखा न्तसंश्लेषात्तन्मयतां गतः वालाग्रापहारादपनीतभित्त्यादिगतधान्यलेषकोष्ठागारवत्, अथ कस्मानिर्लेपः इत्यत आइ सू२४८ 'अवहडे'त्ति निःशेषवालाग्रलेपापहारात् अत एव 'विसुद्धे'त्ति रजोमलकल्पवालाप्रविगमकृतशुद्धत्वापेक्षया लेपकल्पवालाग्रापहरणेन विशेषतः शुद्धो विशुद्धः, एकार्थाश्चैते शब्दाः, व्यावहारिक चेदमद्धापल्योपर्म, इदमेव यदाऽसवेयखण्डी-|| कृतैकैकवालामभृतपल्यावर्षशते २ खण्डशोऽपोद्धारः क्रियते तदा सूक्ष्ममुच्यते, समये समयेऽपोद्धारे तु द्विधैयोद्धारपल्योपर्म भवति, तथा तैरेव वालाौर्ये स्पृष्टाः प्रदेशास्तेषां प्रतिसमयापोद्धारे यः कालस्तव्यावहारिक क्षेत्रपस्योपम, पुनस्तरेवासलयेयखण्डीकृतः स्पृष्टास्पृष्टानां तथैवापोद्धारे यः कालस्तरसूक्ष्म क्षेत्रपल्योपमम् ॥ एवं सागरोपममपि विज्ञेयमिति । कालाधिकारादिदमाह-'जंबुद्दीवे ण'मित्यादि, 'उत्तमट्टपत्ताएत्ति उत्तमान्-तत्कालापेक्षयोत्कृष्टानान्-आयुष्कादीन | प्राप्ता उत्तमार्थप्राप्ता सत्तमकायां प्राप्ता घा-प्रकृष्टावस्थां गता तस्याम् 'आगारभावपडोयारे'त्ति आकारस्य-आकृते-131 भांवाः-पर्यायाः, अथवाऽऽकाराश्च भावाश्च आकारभावास्तेषां प्रत्यवतार:-अवतरणमाविर्भाव आकारभावप्रत्यवतार | ॥२७७॥ 'बहुसमरमणिजाति बहुसमा अत्यन्तसमोऽत एव रमणीयो यः स तथा, 'आलिंगपुक्खरे'त्ति मुरजमुखपुर्द, लाघवा-| य सूत्रमतिदिशाह-'एच'मित्यादि, उत्तरकुरुवक्तव्यता च जीवाभिगमोक्तैवं श्या-'मुइंगपुक्खरेइ वा सरतलेइ वा' 50-50RCESE%ERESCRACY दीप अनुक्रम [३०३ -३१२] Taurasurare.org काळ-स्वरूपं एवं समु-गणितं ~ 559~ Page #561 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२४७-२४८] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४७-२४८] 656*5645-45646454 ॥ सरस्तलं सर एव 'करतलेइ वा' करतलं करएवेत्यादीति । एवं भूमिसमताया भूमिभागगततृणमणीनां वर्णपञ्चकस्य सुर भिगन्धस्य मृदुस्पर्शस्य शुभशब्दस्य वाप्यादीनां वाप्याद्यनुगतोत्पातपर्वतादीनामुत्पातपर्वताद्याश्रितानां हंसासनादीनां || सालतागृहादीनां शिलापट्टकादीनां च वर्णको बाच्या, तदन्ते चैतद् दृश्यम्-'तत्थ णं बहवे भारया मणुस्सा मणुस्सीओx य आसयंति सयंति चिट्ठति निसीयंति तुयहूंती'त्यादि । 'तत्थ तत्थे'त्यादि, तत्र तत्र भारतस्य खण्डे खण्डे 'देसे देसे || | खण्डांशे खण्डाशे 'तहिं तहिति देशस्यान्ते २, उद्दालकादयो वृक्षविशेषाः यावत्करणात् 'कयमाला णहमाला'इत्यादि दृश्य, 'कुसविकुसविसुद्ध रुक्खमूल'त्ति कुशा:-दर्भाः विकुशा-बल्वजादयः तृणविशेषास्तैर्विशुद्धानि-तदपेतानि वृक्षमूलानि-तदधोभागा येषां ते तथा, यावत्करणात् 'मूलमंतो कंदमंतो इत्यादि दृश्यम्, 'अणुसजिस्थति 'अनुसक्तवन्तः' पूर्वकालात् कालान्तरमनुवृत्तवन्तः 'पम्हगंध'त्ति पद्मसमगन्धयः 'मियगंध'त्ति मृगमदगन्धयः 'अममत्ति ममकाररहिताः 'तेयतलि'त्ति तेजश्च तलं च रूपं येषामस्ति ते तेजस्तलिनः 'सह'त्ति सहिष्णवः समर्थाः 'सर्णिचारे'त्ति || शनैः-मन्दमुत्सुकत्वाभावाचरन्तीत्येवंशीलाः शनैश्चारिणः ॥ षष्ठशते सप्तमोद्देशकः ॥ ६-७ ॥ गाथा: A दीप अनुक्रम [३०३ सप्तमोद्देशके भारतस्य स्वरूपमुक्तमष्टमे तु पृथिवीनां तदुच्यते, तत्र चादिसूत्रम्कह णं भंते ! पुढवीओ पन्नत्ताओ?, गोयमा ! अट्ठ पुडवीओ पण्णत्ताओ, तंजहा-रयणप्पभा जाव इसी१ प्रागाख्याताः पृथ्व्य ईषत्पारभारविकला अत्र तया युता इति विशेषः । -३१२] REKAR अत्र षष्ठ-शतके सप्तम-उद्देशक: समाप्त: अथ षष्ठं-शतके अष्टम-उद्देशक: आरम्भ: ~ 560~ Page #562 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-1, उद्देशक [८], मूलं [२४९] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४९]] गाथा: व्याख्या- पन्भारा । अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे गेहाति वा गेहावणाति वा?, गोयमा ! णो तिणढे 8 शतके प्रज्ञप्तिः |समडे । अस्थि णं भंते ! इमीसे रयणप्पभाए अहे गामाति वा जाव संनिवेसाति वा नो तिण? समझे। || उद्देशः ८ अभयदेवी- अस्थि णं भंते इमीसे रयणप्पभाए पुढवीए अहे उराला बलाहया संसेयंति संमुच्छति वासं वासंति ?. रलपृथ्व्याया वृत्तिःहंता अस्थि, तिन्निवि पकरेंति देवोवि पकरेति असुरोवि प० नागोवि प० । अस्थि णं भंते ! इमीसे रयण बागृहाबादरे थणियसद्दे ?, हंता अस्थि, तिन्निवि पकरेति । अस्थि णं भंते ! इमीसे रयण अहे वादरे अगणिकाए?, दिसू२४९ ॥२७८॥ गोयमा ! नो तिणढे समढे, नन्नत्थ विग्गहगतिसमावन्नएणं । अस्थि णं भंते ! इमीसे रयण० अहे चंदिम जाव तारारूवा?, नो तिणढे समझे । अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए चंदाभाति वा २१, णो इणढे समढे, एवं दोचाएघि पुढविए भाणियब्वं, एवं तच्चाएवि भाणियब्व, नवरं देवोवि पकरेति असुरोवि पकरेति णो णागो पकरेति. चउत्थाएवि एवं नवरं देवो एको पकरेति नो असुरोनो नागो पकरेति, एवं || हेडिल्लासु सबासु देवो एको पकरेति । अस्थि णं भंते ! सोहम्मीसाणाणं कप्पाणं अहे गेहाइ वा २१, नो इणढे समहे । अस्थि णं भंते ! उराला बलाहया ? हंता अत्थि, देवो पकरेति असुरोवि पकरेइ नो नाओ आपकरेइ, एवं थणियसद्देवि । अस्थि णं भंते ! बायरे पुढविकाए बादरे अगणिकाए !, णो इणद्वे समढे, नपणस्थ || !! विग्गहगतिसमावन्नएणं । अत्थिणं भंते ! चंदिम, णो तिणढे समढे । अस्थि णं भंते ! गामाइ वा , ॥२७८॥ मणो तिणढे सअस्थि णं भंते ! चंदाभाति वा?, गोयमा! णो तिगडे समझे। एवं सर्णकुमारमाहिंदेसु दीप अनुक्रम [३१३-३१४] ~ 561~ Page #563 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२४९] गाथा: दीप अनुक्रम [३१३ -३१४] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [६], वर्ग [-], अंतर् शतक [-], उद्देशक [८], मूलं [ २४९] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः नवरं देवो एगो पकरेति । एवं वंभलोएवि । एवं वंभलोगस्स उवरिं सबहिं देवो पकरेति पुच्छियो य, बायरे आउकाए बायरे अगणिकाए वायरे वणस्सइकाए अन्नं तं चैव ॥ गाहा—तमुकाए कप्पपणए अगणी पुढवी य अगणि पुढचीसु । आऊतेऊवणस्सइ कप्पुवरिमकण्हराईसु ॥ १ ॥ सूत्रं २४९ ) ॥ 'करण'मित्यादि, 'बादरे अगणिकाए' इत्यादि, ननु यथा बादराग्नर्मनुष्यक्षेत्र एव सद्भावान्निषेध इहोच्यते एवं बादरपृथिवीकायस्यापि निषेधो वाच्यः स्यात् पृथिव्यादिष्वेव स्वस्थानेषु तस्य भावादिति, सत्यं, किन्तु नेह यद्यत्र नास्ति तत्तत्र सर्व निषिध्यते मनुष्यादिवद् विचित्रत्वात् सूत्रगतेरतोऽसतोऽपीह पृथिवीकायस्य न निषेध उक्तः, अष्कायवायुवनस्पतीनां त्विह घनोदध्यादिभावेन भावान्निषेधाभावः सुगम एवेति, 'नो नाओ'त्ति नागकुमारस्य तृतीयायाः पृथिव्या अधोगमनं नास्तीत्यत एवानुमीयते 'नो असुरो नो नागो'सि, इहाप्यत एव वचनाच्च चतुर्थ्यादीनामघोऽसुरकुमारनागकुमारयोर्गमनं नास्तीत्यनुमीयते, सौधर्मेशानयोस्त्वधोऽसुरो गच्छति चमरवत् न नागकुमारः अशक्तत्वात्, अत एवाह'देवो पकरेइ' इत्यादि, इह च वादरपृथिवी तेजसोर्निषेधः सुगम एवास्वस्थानत्वात् तथाऽबूवायुवनस्पतीनामनिषेधोऽपि सुगम एव, तयोरुदधिप्रतिष्ठितत्वेनाबूवनस्पति सम्भवाद् वायोश्च सर्वत्र भावादिति । एवं सर्णकुमारमाहिंदेसु'त्ति | इहातिदेशतो वादराबूवनस्पतीनां सम्भवोऽनुमीयते स च तमस्कायसद्भावतोऽवसेय इति । एवं बंभलोयस्स उबरिं सबहिं'ति अच्युतं यावदित्यर्थः परतो देवस्यापि गमो नास्तीति न तत्कृतबलाहकादेर्भावः 'पुच्छियो यति बादरोSप्कायोऽग्निकायो वनस्पतिकायश्च प्रष्टव्यः, 'अन्नं तं चेव'त्ति वचनान्निषेधश्च यतोऽनेन विशेषोकादन्यत्सर्वं पूर्वोक्त Education Intention For Parts Only ~ 562~ Page #564 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग -1, अंतर्-शतक [-], उद्देशक [८], मूलं [२४९] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४९]] गाथा: व्याख्या- मेव वाच्यमिति सूचितं, तथा अवेयकादीपत्यारभारान्तेषु पूर्वोक्तं सर्व गेहादिकमधिकृतवाचनायामनुक्तमपि निषेधतो-|| ४६शतके प्रज्ञप्तिः ध्येयमिति ॥ अथ पृथिव्यादयो ये यत्राध्येतव्यास्तां सूत्रसङ्गहगाथयाऽऽह-तमुकाय'गाहा, 'तमुकाए'त्ति तमस्का-1 ही उद्देश.८ रत्नपृथ्व्याअभयदायप्रकरणे प्रागुक्ते 'कप्पपणए'त्ति अनन्तरोकसौधर्मादिदेवलोकपञ्चके 'अगणी पुढवी य'त्ति अग्निकायपृथिवीकायाया दृत्तिःशा यधोगृहा& वध्येतव्यो-'अस्थि णं भंते ! बादरे पुढविकाए बादरे अगणिकाए !, नो इणडे समढे, नण्णत्थ विग्गगतिसमावन्नएणदिनु २४९ ॥२७॥ इत्यनेनाभिलापेन । तथा 'अगणित्ति अग्निकायोऽध्येतव्यः 'पुढवीसुत्ति रलप्रभादिपृथिवीसूत्रेषु , 'अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे बादरे अगणिकाए'इत्याद्यभिलापेनेति । तथा 'आउतेऊवणस्सईत्ति अप्कायतेजोवनस्पतयोऽध्येतब्या:-'अस्थि णं भंते ! बादरे आउकाए बायरे तेउक्काए बायरे वणस्सइकाए, नो इणढे समहे' इत्यादि-18 नाऽभिलापेन, केषु ? इत्याह-कप्पुवरिम'त्ति कल्पपञ्चकोपरितनकल्पसूत्रेषु, तथा 'कण्हराईसुत्ति प्रागुक्त कृष्णाराजी सूत्र इति, इह च ब्रह्मलोकोपरितनस्थानानामधो योऽवनस्पतिनिषेधः स यान्यवायुप्रतिष्ठितानि तेषामध आनम्तर्येण &ावायोरेव भावादाकाशप्रतिष्ठितानामाकाशस्यैव भावादवगन्तव्यः, अग्नेस्त्वस्वस्थानादिति ॥ अनन्तरं बादराप्कायादयो|ऽभिहितास्ते चायुर्वन्धे सति भवन्तीत्यायुर्वन्धसूत्रम् ॥२७॥ _कतिविहे णं भंते ! आउयबंधए पन्नत्ता, गोयमा! छबिहा आउयबंधा पन्नत्ता, तंजहा-जातिनामनिहभत्ताउए १ गतिनामनिहत्ताउए २ ठितिनामनिहत्ताउए ३ ओगाहणानामनिहत्ताउए ४ पएसनामनिहत्ताउए ५ अणुभागनामनिहत्ताउए ६ दंडओ जाव वेमाणियाणं ॥ जीवाणं भंते ! किं जाइनामनिहत्ता जाव अणु दीप अनुक्रम [३१३-३१४] ~ 563~ Page #565 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [२५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२५०] दीप अनुक्रम [३१५] |भागनिहत्ता ?, गोयमा ! जातिनामनिहत्तावि जाव अणुभागनामनिहतावि, दंडओ जाव वेमाणियाणं । जीवा णं भंते । किं जाइनामनिहत्ताउया जाव अणुभागनामनिहत्ताउया ?, गोयमा ! जाइनामनिहत्ताउ-IN यावि जाव अणुभागनामनिहत्ताउयावि, दंडओ जाव बेमाणियाणं । एवं एए दुवालस दंडगा भाणियबा । जीवा णं भंते ! किं जातिनामनिहत्ता १ जाइनामनिहत्ताज्या २१,१२॥ जीवा र्ण भंते ! किंजाइनामनिवत्ता जातिनामनिउत्ताउया ४ जाइगोयनिहत्ता ५ जाइगोयनिहत्ताउया ६ जातिगोपनिउत्ता ७ जाइगोयनिउत्ताउया ८ जाइणामगोयनिहत्ता ९ जाइणामगोयनिहत्ताउया १० जाइणामगोयनिउत्ता ११? जीवा णं भंते ! किं जाइनामगोयनिउत्ताउया १२ जाव अणुभागनामगोयनिउत्ताउया ?, गोयमा ! जाइनामगोयनिउत्ताउयावि जाव अणुभागनामगोयनिउत्ताउयावि दंडओ जाव वेमाणियाणं ॥ (सूत्रं२५०)॥ । तत्र 'जातिनामनिहत्ताउए'त्ति जातिः एकेन्द्रियजात्यादिः पञ्चधा सैव नामेति-नामकर्मण उत्तरप्रकृतिविशेषो जीवपरिणामो वा तेन सह निधत्त-निपिक्तं यदायुस्तजातिनामनिधत्तायुः, निषेकश्च कर्मपुगलानां प्रतिसमयमनुभवनाथं | 18 रचनेति १, 'गतिनामनिधत्ताउए'सि गतिः-नरकादिका चतुर्धा शेषं तथैव २, 'ठिइनामनिधत्ताउए'त्ति स्थिति-| | रिति यत्स्थातव्यं कचिद्विवक्षितभवे जीवेनायुःकर्मणा वा सैव नाम-परिणामो धर्मः स्थितिनाम तेन विशिष्टं निधत्तं यदायुर्दलिकरूपं तत् स्थितिनामनिधत्तायुः ३, अथवेह सूत्रे जातिनामगतिनामावगाहनानामग्रहणाजातिगत्यवगाहनानां प्रकृतिमात्रमुक्त, स्थितिप्रदेशानुभागनामग्रहणात्तु तासामेव स्थित्यादय उक्तास्ते च जात्यादिनामसम्बन्धित्वान्नाम ~564~ Page #566 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [२५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: शतके प्रत सूत्रांक [२५०] e सू० २५० दीप अनुक्रम [३१५] व्याख्या- 15 कर्मरूपा एवेति नामशब्दः सर्वत्र कर्मार्थो घटत इति स्थितिरूपं नाम-नामकर्म स्थितिनाम तेन सह निधत्तं यदायस्तस्थि- प्रज्ञप्तिः तिनामनिधत्तायुरिति ३, 'ओगाहणानामनिधत्ताउएत्ति अवगाहते यस्यां जीवः साऽवगाहना-शरीरं औदारिकादि अभयदेवी- तस्या नाम-औदारिकादिशरीरनामकम् त्यवगाहनानाम अवगाहनारूपो वा नाम-परिणामोऽवगाहनानाम तेन सह M या वृत्तिः१ यन्निधत्तमायुस्तदवगाहनानामनिधत्तायुः ४, 'पएसनामनिहत्ताउए'त्ति प्रदेशानां-आयुःकर्मद्रव्याणां नाम-तथाविधा ॥२८॥ परिणतिः प्रदेशनाम प्रदेशरूपं वा नाम-कर्मविशेष इत्यर्थः प्रदेशनाम तेन सह निधत्तमायुस्तरप्रदेशनामनिधत्तायुरिति ५, 'अणुभागनामनिधत्ताउए'त्ति अनुभाग--आयुर्द्रव्याणामेव विपाकस्तल्लक्षण एव नाम-परिणामोऽनुभागनाम अनुभागरूपं वा नामकर्म अनुभागनाम तेन सह निधत्तं यदायुस्तदनुभागनामनिधत्तायुरिति । अथ किमर्थं जात्यादिनाम कर्म-18 णाऽऽयुर्विशेष्यते ?, उच्यते, आयुष्कस्य प्राधान्योपदर्शनार्थ यस्मानारकाद्यायुरुदये सति जात्यादिनामकर्मणामुदयो भवति, नारकादिभवोपग्राहकं चायुरेव, यस्मादुक्तमिहैव-'नेरइए णं भंते ! नेरइएसु उववज्जइ अनेरइए नेरइएसु उववजइ ?, गोयमा ! नेरइए नेरइएसु उववजह नो अनेरइए नेरइएसु उववजईत्ति, एतदुक्तं भवति-नारकायुःप्रथमसमयसंवेदन | एव नारका उच्यन्ते तत्सहचारिणां च पञ्चेन्द्रियजात्यादिनामकर्मणामप्युदय इति, इह चायुर्वन्धस्य पविधत्वे उपक्षिप्ते यदायुपः षडूविधत्वमुक्तं तदायुषो बन्धाव्यतिरेकाद्वद्धस्यैव चायुर्व्यपदेशविषयत्वादिति । 'दंडओत्ति 'नेरइयाणं भंते । कतिविहे आउयबंधे पन्नत्ते' ? इत्यादिवैमानिकान्तश्चतुर्विंशतिदण्डको वाच्योऽत एवाह-'जाव वेमाणियाण'ति ॥ अथ कर्मविशेषाधिकारात्तद्विशेषितानां जीवादिपदानां द्वादश दण्डकानाह-'जीचा णं भंते ! इत्यादि, 'जातिनाम-12 SCREENA ॥२८॥ REaianRana treasurary.org ~5654 Page #567 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [२५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२५०] दीप अनुक्रम [३१५] --96440 निहत्त'त्ति जातिनाम निघत-निषितं विशिष्टबन्धं वा कृतं यैस्ते जातिनामनिधत्ताः १ एवं गतिनामनिधत्ताः २, यावस्करणात् 'ठितिनामनिहत्ता ३ ओगाहणानामनिहत्ता ४ पएसनामनिहत्ता ५ अणुभागनामनिहत्ता ६' इति श्यं. व्याख्या तथैव, नवरं जात्यादिनानां या स्थितिय च प्रदेशा यश्चानुभागस्तस्थित्यादिनाम अवगाहनानाम शरीरनामेति. | अयमेको दण्डको वैमानिकान्तः १, तथा 'जातिनामनिहत्ताउँति जातिनाम्ना सह निधत्तमायुयस्ते जातिनामनिधसायुषः, एवमन्यान्यपि पदानि, अयमन्यो दण्डकः २, एवमेते 'दुवालस दंडग'त्ति अमुना प्रकारेण द्वादश दण्डका भवन्ति, तत्र द्वावाधौ दर्शितावपि सङ्ख्यापूरणार्थं पुनदर्शयति-जातिनामनिधत्ता इत्यादिरेका, 'जाइनामनिहत्ताउया' इत्यादिद्वितीयः२। 'जीवा णं भंते ! जिाइनामनिउत्ता'इत्यादिस्तृतीयः ३, तत्र जातिनाम नियुक्त-नितरां युक्तPा संबद्धं निकाचितं घेदने वा नियुक्तं पैस्ते जातिनामनियुक्ताः, एवमन्यान्यपि ५, 'जाइनामनिउत्ताउया इत्यादिश्चतर्थः | तत्र जातिनाम्ना सह नियुक्तं-निकाचितं वेदयितुमारब्धं वाऽऽयुथै स्ते तथा, एवमन्यान्यपि ५, 'जाइगोयनिहत्ता' इत्यादिः पञ्चमः, तत्र जाते:-एकेन्द्रियादिकाया यदुचितं गोत्र-नीचैर्गोत्रादि तजातिगोत्रं तन्निधत्तं यैस्ते जातिगोत्रनिधत्ता, एवमन्यान्यपि ५, जाइगोयनिहत्ताउया य इत्यादि षष्ठः, तत्र जातिगोत्रेण सह निधत्तमायुयैस्ते जातिगोत्रनिधत्तायुप। एवमन्यान्यपि ५ 'जाइगोयनिउत्ता'इत्यादिसप्तमः ७ तत्र जातिगोत्रं नियुक्त यैस्ते तथा, एवमन्यान्यपि ५, || 'जाइगोयनिउत्ताउया'इत्यादिरष्टमः ८ तत्र जातिगोत्रेण सह नियुक्तमायुयस्ते तथा, एवमन्यान्यपि ५, 'जातिनामगोयनिहत्ता इत्यादिर्नवमः ९ तत्र जातिनाम गोत्रं च निधत्तं यैस्ते तथा, एवमन्यान्यपि ५, 'जीवा णं भंते । किं जाइ M-0-9--- ~566~ Page #568 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२५० ] दीप अनुक्रम [३१५] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [६], वर्ग [-] अंतर् शतक [-], उद्देशक [८], मूलं [२५० ] मुनि दीपरत्नसागरेण संकलित व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ||२८१॥ आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः नामगोयनिहत्ताउया ?' इत्यादिर्दशमः १० तत्र जातिनाम्ना गोत्रेण च सह निधत्तमायुर्यैस्ते तथा, एवमन्यान्यपि ५, | 'जाइना मगोय निउत्ता' इत्यादिरेकादशः ११ तत्र जातिनाम गोत्रं च नियुक्तं यैस्ते तथा, एवमन्यान्यपि ५, 'जीवा णं भंते! किं जाइनामगोयनिउत्ताउया' इत्यादिर्द्वादशः १२, तत्र जातिनाम्ना गोत्रेण च सह नियुक्तमायुर्यैस्ते तथा, एवमन्यान्यपि ५ ॥ इह च जात्यादिनामगोत्रयोरायुषश्च भवोपद्मा हे प्राधान्यख्यापनार्थ यथायोगं जीवा विशेषिताः, वाचनान्तरे चाद्या एवाष्टौ दण्डका दृश्यन्त इति । पूर्व जीवाः स्वधर्मतः प्ररूपिताः, अथ लवणसमुद्रं स्वधर्मत एव प्ररूपयन्नाह लवणं भंते! मुद्दे किं उस्सिओदए पत्थडोदए खुभियजले अनुभियजले ?, गोयमा ! लवणे णं समुद्दे उसिओदए नो पत्थडोदए खुभियजले नो अखुभियजले एन्तो आदतं जहा जीवाभिगमे जाव से तेण० गोयमा ! बाहिरया णं दीवसमुद्दा पुन्ना पुन्नप्पमाणा बोलहमाणा वोसहमाणा समभरघडत्ताएं चिति संठाणओ एमविहिविहाणा वित्थारओ अणेगविहिविहाणा दुगुणा दुगुणप्पमाणओ जाब अस्सि तिरियलोए असंखेज्जा दीवसमुद्दा सयंभुरमणपज्जवसाणा पत्रत्ता समणाउसो । दीवसमुद्दा णं भंते ! केवतिया नामघेोहिं पन्नत्ता ?, गोयमा ! जावतिया लोए सुभा नामा सुभा ख्वा सुभा गंधा सुभा रसा सुभा फासा | एवतिया णं दीवसमुद्दा नामधेजेहिं पन्नत्ता, एवं नेयवा सुभा नामा उद्धारो परिणामो सहजीवा णं । सेवं भंते! सेवं भंते (सू २५१ ) ।। ६-८ ।। छसयस्स अहमो 'लवणे ण' मित्यादि, 'उस्सिओदए'त्ति 'उच्छ्रितोदकः' ऊर्द्धवृद्धिगतजलः, तद्वृद्धिश्च साधिकषोडशयोजन सहस्राणि Education International For Parts Use Only ~ 567~ ६ शतके उद्देशः ८ समुद्राणामु त्सृतोदका दिसू २५१ ॥२८१ ॥ Page #569 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [८], मूलं [२५१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२५१] दीप अनुक्रम [३१६] लोदए'त्ति प्रस्तृतोदक समजल इत्यर्थः 'खुभियजले'त्ति वेलावशात, बेला च महापातालकलशगतवायुक्षोभादिति, एत्तोआढत्त'मित्यादि, इतः सूत्रादारब्धं तद्यथा जीवाभिगमे तथाऽध्येतन्यं, तच्चेदम्-'जहा णं भंते ! लवणसमुद्दे का उस्सिओदए नो पत्थयोदए खुभियजले नो अखुभियजले तहा गं बाहिरगा समुद्दा किं उस्सिओदगा ४१, गोयमा । बाहिरगा समुद्दा नो उस्सिओदगा पत्थडोदगा नो खुभियजला अखुभियजला पुण्णा पुष्णप्पमाणा वोलट्टमाणा बोसट्ट |माणा समभरघडताए चिट्ठति । अस्थि णं भंते । लवणसमुद्दे वहवे ओराला बलाया संसेयंति संमुच्छंति वासं वासंति, हता अस्थि । जहा णं भंते ! लवणे समुद्दे बहवे ओराला ५ तहा णं बाहिरेसुवि समुद्देसु ओराला ५१, नो इणढे समढे । से केणडेणं भंते । एवं चुचइ-बाहिरगा णं समुद्दा पुन्ना जाव घडताए चिट्ठति 1, गोयमा ! बाहिरएसु णं समुद्देसु बहवे | उदगजोणीया जीवा य पोग्गला य उदगत्ताए वकमंति विउक्कमति चयति उववजति' शेष तु लिखितमेवास्ति, व्यक्त चेदमिति । 'संठाणओ'इत्यादि, एकेन 'विधिना' प्रकारेण चक्रवाललक्षणेन विधानं-स्वरूपस्य करणं येषां ते एक विधिविधानाः, विस्तारतोऽनेकविधिविधानाः, कुतः? इत्याह-'दुगुणे'त्यादि, इह यावत्करणादिदंदृश्यम्-'पवित्थरमाणा ७२ बहुउप्पलपउमकुमुयनलिणसुभगसोगंधियपुंडरीयसमहापुंडरीयसतपत्तसहस्सपत्तकेसरफुल्लोवइया' उत्पलादीनां केशरैः || फुल्लैश्चोपपेता इत्यर्थः 'उन्भासमाणवीइय'त्ति,(अवभासमानवीचयः सामान्यवातस्य सर्वत्र भावात् पातालकलशानामन्यत्राभावेऽपि नासंगतिवींचीनां) 'सुभा नाम'त्ति स्वस्तिकश्रीवत्सादीनि 'सुभा रूब'त्ति शुक्लपीतादीनि देवादीनि वा 'मुभा गंध'त्ति सुरभिगन्धभेदाः गन्धषन्तो वा कर्पूरादयः 'सुभा रस'त्ति मधुरादयः रसवन्तो वाः शर्करादयः 'सुभा कास'त्ति ~ 568~ Page #570 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [८], मूलं [२५१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२५१] व्याख्या- मृदुप्रभृतयः स्पर्शवन्तो वा नवनीतादयः ‘एवं नेयवा सुभानाम'त्ति एवमिति-द्वीपसमुद्राभिधायकतया नेतव्यानि शतके प्रज्ञप्तिः शुभनामानि पूर्वोक्तानि, तथा 'उद्धारों'त्ति द्वीपसमुद्रेषूद्धारो नेतव्यः, स चैवम्-'दीवसमुद्दा णं भंते ! केवइया उद्धा-8 उद्देशः८ अभयदेवी- रसमएणं पन्नत्ता?, गोयमा ! जावइया अड्डाइजाणं उद्धारसागरोवमाणं उद्धारसमया एवइया दीवसमुदा उद्धारसमएणं समुद्राणामु यावृत्तिःशह पन्नता' येनकेन समयेन एकैकं वालाप्रमुद्रियतेऽसावुद्धारसमयोऽतस्तेन । तथा 'परिणामो'त्ति परिणामो नेतव्यो द्वीप त्सृतोदका दिसू २५२ ।।२८२॥ समुद्रेषु, स चैवम्-'दीवसमुद्दा णं भंते ! किं पुढविपरिणामा आउपरिणामा जीवपरिणामा पोग्गलपरिणामा ?, गोयमा ! पुढयीपरिणामावि आउपरिणामावि जीवपरिणामावि पोग्गलपरिणामावी'त्यादि । तथा 'सबजीवाण'ति सर्वजीवानां द्वीपसमुद्रेपूत्पादो नेतव्यः, स चैवम्-'दीवसमुद्देसु णं भंते ! सबे पाणा ४ पुढविकाइयत्ताए जाव तसकाइ-2 यत्ताए उवयनपुवा , हंता गोयमा ! असई अदुवा अर्णतखुत्तो'त्ति ॥ पाठशतेऽष्टमोदेशकः ।।५-७॥ दीप अनुक्रम [३१६] ॥२८२॥ द्वीपादिषु जीवाः पृथिव्यादित्वेनोत्पन्नपूर्वा इत्यष्टमोद्देशके उत्कं, नवमे तूत्पादस्य कर्मवन्धपूर्वकत्वादसावेव प्ररूप्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् जीवे णं भंते ! णाणावरणिज्नं कम्मं बंधमाणे कति कम्मप्पगडीओ बंधति ?, गोयमा ! सत्तविहबंधए वा ४ा अवविहबंधए वा छविहबंधए वा, बंधुद्देसो पन्नवणाए नेपछो ॥ (सू०२५२)॥ 'जीवे ण' मित्यादि, 'सत्तविहबंधए' आयुरवन्धकाले 'अहविहबंधए'त्ति आयुर्वन्धकाले 'छविहबंधए'त्ति | अत्र षष्ठ-शतके अष्टम-उद्देशक: समाप्त: अथ षष्ठं-शतके नवम-उद्देशक: आरम्भ: ~ 569~ Page #571 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [९], मूलं [२५२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२५२] दीप अनुक्रम [३१७] 54O5CACANCY | सूक्ष्मसम्परायावस्थायां मोहायुषोरबन्धकत्वात् । 'बंधुदेसो इत्यादि, बन्धोद्देशक: प्रज्ञापनायाः सम्बन्धी चतुर्विंशति-10 ४॥ तमपदात्मकोऽत्र स्थाने 'नेतव्यः' अध्येतव्यः, स चायम्-'नेरइए णं भंते ! णाणावरणिज कम्मं बंधमाणे कइ कम्मपग-18I &डीओ बंधइ १, गोयमा ! अविहबंधगे या सत्तविहवंधगे वा एवं जाव वेमाणिए, नवरं मणुस्से जहा जीवे'इत्यादि । जीवाधिकाराद्देवजीवमधिकृत्याह देवे णं भंते ! महिडीए जाव महाणुभाए बाहिरए पोग्गले अपरियाइत्ता पभू एगवन्नं एगरूवं विउवि-18 त्तिए?, गोयमा ! नो तिण? । देवे णं भंते ! बाहिरए पोग्गले परियाइत्ता पभू, हंता पभू, से णं भंते ! किं इहगए पोग्गले परियाइत्ता विउष्पति तत्थगए पोग्गले परियाइत्ता विकुचति अन्नत्थगए पोग्गले परियाइत्ता ४ विउधति , गोयमा नो इहगए पोग्गले परियाइत्ता विउचति, तस्थगए पोग्गले परियाइत्ता विकुवति, नो अन्नत्थगए पोग्गले परियाइत्ता विउधति, एवं एएणं गमेणं जाव एगवन्नं एगरूवं १ एगवणं अणेगरूवं २ |अणेगवन्नं एगरूवं ३ अणेगवन्नं अणेगरूवं ४ चउभंगो । देवे भंते ! महिहीए जाव महाणुभागे बाहिरए पोग्गले अपरियाइत्ता पभू कालयं पोग्गलं नीलगपोग्गलत्ताए | परिणामेत्तए नीलगं पोग्गलं वा कालगपोग्गलत्ताए परिणामेत्तए ?, गोयमानो तिणढे समढे, परियाइत्ता पभू । से णं भंते ! किं इहगए , |पोग्गले तं चैव नवरं परिणामेतित्ति भाणियचं, एवं कालगपोग्गलं | गंधनो पर्शना ~570~ Page #572 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [२५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२५३] 15 दीप अनुक्रम [३१८] व्याख्या- लोहियपोग्गलसाए, एवं कालगणं जाव सुकिलं, एवं णीलएणं जावं सुकिल्ल, एवं लोहियपोग्गल जाप सुमि- शतके लत्ताए, एवं हालिइएणं जाव सुचिलं, जहा-एवं एयाए परिवाडीए मंधरसफास० कक्लडफासपोग्गलं उद्देशः १ अभयदेवीया वृत्तिः मज्यफासपीगलताए २ एवं दो दो गरुयलय २ सीयउसिण २ णिलुक्ख ९, बन्नाइ सवत्थ परिणामेह, आलावगा व दो दो प्रोग्गले अपरियाइत्ता परियाइत्ता ॥ (सून २५३)॥ | लानादाने ॥२८॥ पुद्गल परि४॥ । 'देवे पा'मित्यादि, 'एगवनंति कालायेकवर्णम् 'एकरूपम्' एकविधाकारं स्वशरीरादि, 'इहमए'त्ति प्रज्ञापक्तपेक्षयाणामाशक्तिः इहगतान प्रज्ञापकप्रत्यक्षासन्नक्षेत्रस्थितानित्यर्थः 'तस्थगए'त्ति देवः किल प्रायो देवस्थान एवं वर्तत इति तत्रगतान- सू २५३ देवलोकादिगतान 'अण्णत्वगए'त्ति प्रज्ञापकक्षेत्रादेवस्थानाचापरवस्थितान् , तत्र च खस्थान एवं प्रायो विकुर्वन्ते यतः | कृतोत्तरवैक्रियरूप एवं प्रायोऽन्यत्र गच्छतीति नो इहगतान् पुद्गला पर्यादाय इत्याद्युक्तमिति । 'कालयं पोग्गलं नीलपोग्गलत्ताप'इत्यादी कालनीललोहितहारिद्रशुकुलक्षणानां पञ्चानां वर्णानां दश द्विकसंयोगसूत्राण्यध्येयानि एवं एयाए परिवाडीए गंधरसफास'त्ति इह सुरभिदुरभिलक्षणगन्धद्वयस्यैकमेव, तिक्तकटुकषायाम्लमधुररसलक्षणानां पञ्चानां रसानां दश विकसंयोगसूत्राण्यध्येयानि, अष्टानां च स्पर्शानां चत्वारि सूत्राणि, परस्परविरुद्धेन कर्कशमृदादिना द्वये-४ नैकैकसूत्रनिष्पादनादिति ॥ देवाधिकारादिदमाह ॥२८३॥ PL अविसुद्धलेसे णं भंते ! देवे असमोहएणं अप्पाणएणं अविमुहलेसं देवं देवि अन्नयरं जाणति पासति ११॥ सानो तिणडे समढे, एवं अविमुद्धलेसे असमोहएणं अप्पामेणं विसुद्धलेसं देवं ३,२। अविमुम्हलेसे समो-४ ~571~ Page #573 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२५४] दीप अनुक्रम [३१९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [६], वर्ग [-], अंतर् शतक [-] उद्देशक [९] मूलं [२५४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः हरणं अप्पाणणं अविसुद्धलेलं देयं ३, ३ । अधिसुद्धलेसे देवे समोहरणं अप्पाणेणं विसुद्धलेसं देवं ३, ४ अविशुद्धलेसे समोहयाअसमोहरणं अण्णाणेणं अविसुद्धले देवं ३, ५ । अविमुद्धलेसे समोहया० विस्रुद्धलेसं देवं ३, ६ ॥ विसुद्ध लेसे असमो० अविसुलेसे देवं ३, १ । विसुद्धले से असमोहरणं विसुलेसं देवं ३, २ । विसुद्धले से णं भंते! देवे समोहरणं अविसुद्धलेसं देवं ३ जाणइ०१, हंता जाणइ०, एवं विसुद्ध० समो० विसुद्धलेसं देवं ३ जाणइ १, हंता जाणइ ४ । विसुद्धले से समोहवासमोहरणं अधिसुद्धलेसं देवं ३, ५ । विसुद्धले से समोहयासमोहरणं विशुद्धलेसं देवं ३, ६ । एवं हल्लिएहिं अहिं न जाणइ न पासह उबरिल्लएहिं चउहिं जाणइ पासइ । सेवं भंते ! सेवं भंते । ॥ ( सू २५४ ) छट्टए नवमो उद्देसो ॥ ६-९ ॥ 'अविमुद्धे'त्यादि, 'अविसुद्धलेसे णं ति अविसुद्ध लेश्यो - विभङ्गज्ञानो देवः 'असमोहरणं अप्पाणेणं'ति अनुपयुक्तेनात्मना, इहाविशुद्धलेश्यः १ असमवहतात्मा देवः २ अविशुद्धदेश्यं देवादिकम् २, इत्यस्य पदत्रयस्य द्वादश विकल्पा भवन्ति, तथथा- 'अविमुद्धलेसे णं देवे असमोहरणं अप्पाणेणं अविसुद्धलेस्तं देवं ३ जाणइ पासह १, नो | इणट्ठे समट्ठे' इत्येको विकल्पः १ । 'अविसुद्धले से असम्मोहरणं विशुद्धलेखं देवं ३ नो इणहे समझे इति द्वितीयः २ । अविमुद्धले से समोहरणं अविमुद्धलेसं देवं० नो इणडे सम इति तृतीयः ३ । 'अविसुद्धलेसे समोहरणं विसुद्धलेसं देवं०, नो इणडे समझे' इति चतुर्थः ४ । 'अविसुद्धले से समोहयासमोहरणं अप्पाणेणं अविसुद्धलेसं देवं ३, णो इणडे समट्ठे' इति पञ्चमः ५ । 'अविसुद्धले से समोहयासमोहरणं विमुद्धले देवं ३, नो इणहे समट्ठे इति षष्ठः ६ । 'बिसुद्ध लेसे Ja Eucation Intentiona For Parks Use Only ~572~ Page #574 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [९], मूलं [२५४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 18 प्रत सूत्रांक [२५४] शतके उद्देशः ९ अविशुद्धत यावृत्तिः१४ देवाद्यनव सू२५४ दीप अनुक्रम [३१९] व्याख्या असमोहएणं अप्पाणेणं अविसुद्धलेसं देवं ३ नो इणडेत्ति सप्तमः ७ । विसुद्धलेसे असमोहएणं विसुद्धलेसं देवं ३, नो प्रज्ञप्तिः । इणढे समडे'त्ति अष्टमः ८ाएतैरष्टभिर्विकल्पैर्न जानाति, तत्र पद्भिर्मिध्यादृष्टित्वात् द्वाभ्यां त्वनुपयुक्तत्वादिति । 'विसुद्धलेसे अभयदेवी-४ समोहएणं अविसुद्धलेसं देवं ३ जाणइ ?, हता जाणइ'इति नवमः९। विसुद्धलेसे संमोहएणं विसुद्धलेसं देवं ३ जाणइ ? हंता जाणइ'इति दशमः १० । विसुद्धलेसे समोहयासमोहएणं अप्पाणेणं अविसुद्धलेसं देवं ३ जाणइ २१, हंता जाणइत्ति एकादश ११ । 'विसुद्धलेसे समोहयासमोहएणं अप्पाणेणं विसुद्धलेसं देवं ३ जाणइ २'त्ति द्वादश १२ । एभिः पुन-II | ॥२८४॥ श्चतुभिर्विकल्पैः सम्यग्दृष्टित्वादुपयुक्तत्वानुपयुक्तत्वाच्च जानाति, उपयोगानुपयोगपक्षे उपयोगांशस्य सम्यग्ज्ञानहेतुत्वादिति । एतदेवाह-'एवं हेडिल्लेहिं'इत्यादि, वाचनान्तरे तु सर्वमेवेदं साक्षाद् दृश्यत इति ॥ षष्ठशते नवमोदेशकः॥६-९॥ प्रागविशुद्धलेश्यस्य ज्ञानाभाव उक्तः, अथ दशमोद्देशकेऽपि तमेव दर्शयन्निदमाह अन्नउत्थिया णं भंते । एवमाइक्खंति जाव परुति जावतिया रायगिहे नयरे जीवा एवइयाणं जीवाणं नो चकिया केइ सुहं वा दुहं वा जाव कोलडिगमायमचि निष्फावमायमवि कलममायमवि मासमायमपि | मुग्गमायमवि जूयामायमवि लिक्खामायमपि अभिनिवदृत्ता उवदंसित्तए, से कहमेयं भंते ! एवं ?, गोयमा! जन्नं ते अन्नउत्थिया एवमाइक्खंति जाव मिच्छं ते एवमासु, अहं पुण गोयमा! एवमाइक्खामि जाव परूचिमि सवलोएवियणं सहजीवाणं णो चकिया कोई मुहं वा तं चेव जाव उवदंसित्तए। सेकेणट्टेणं, गोयमा!! अयन्नं जंबूदीये २ जाव विसेसाहिए परिक्खेवेणं पन्नत्ते, देवे णं महिहीए जाव महाणुभागे एगं महं सविले SHAROSAROSSSSSSS ॥२८४॥ SAREauraton international अत्र षष्ठ-शतके नवम-उद्देशक: समाप्त: अथ षष्ठं-शतके दशम-उद्देशक: आरम्भ: ~ 573~ Page #575 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [२५५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२५५] 25*525455 दीप अनुक्रम [३२०] वणं गंधसमुग्गगं गहाय तं अवद्दालेति तं अवदालेत्ता जाव इणामेव कडे केवलकप्पं जंबुद्दीव २ तिहिं अच्छरानिवाएहिं तिसत्तखुत्तो अणुपरियट्टित्ता णं हबमागच्छेज्जा, से नूणं गोयमा ! से केवलकप्पे जंबुद्दीवे तेहिं घाणपोग्गलेहिं फुडे ?, हंता फुडे, चकिया णं गोयमा ! केति तेसिं घाणपोग्गलाणं कोलट्टियामा४ यमवि जाय उवदंसित्तए, णो तिणढे समढे, से तेणतुणं जाव उचदंसेत्तए ॥ (सूत्रं २५५)॥ 'अन्नउत्थी'त्यादि, 'नो चकिय'त्ति न शक्नुयात् 'जाव कोलट्टियमायमवित्ति आस्तां बहु बहुतरं वा यावत् कुवलास्थिकमात्रमपि, तत्र कुवलास्थिक-बदरकुलकः 'निष्फाव'त्ति वल्लः 'कल'त्ति कलायः 'जूय'त्ति यूका 'अयन्न'मित्यादिदृष्टान्तोपनयः, एवं यथा गन्धपुद्गलानामतिसूक्ष्मत्वेनामूत्तेकल्पत्वात् कुवलास्थिकमात्रादिक न दर्शयितुं शक्यते एवं सजीवानां सुखस्य दुःखस्य चेति ॥ जीवाधिकारादेवेदमाह जीवे णं भंते । जीवे २जीवे ?, गोयमा ! जीवे ताव नियमा जीवे जीवेवि नियमा जीवे । जीवे णं भंते। भनेरइए नेरहए जीचे ?, गोयमा! नेरइए ताव नियमा जीवे जीवे पुण सिय नेरइए सिय अनेरहए, जीवे णं भंते! असुरकुमारे असुरकुमारे जीवे ?, गोयमा ! असुरकुमारे ताव नियमा जीवे जीवे पुण सिप असुरकुमारे सिय णो असुरकुमारे, एवं दंडओ भाणियबो जाव वेमाणियाणं। जीवति भंते जीवे जीवे जीवति?, गोपमा। जीवति ताव नियमा जीवे जीवे पुण सिय जीवति सिय नो जीवति, जीवति भंते ! नेरइए २ जीवति !, गोयमा ! नेरइए ताव नियमा जीवति २ पुण सिय नेरदए सिय अनेरइए, एवं दंडओ नेयघो जाव वेमाणि 555* ~574~ Page #576 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [२५६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२५६] दीप अनुक्रम व्याख्या-15पाणं । भवसिद्धीए णं भंते ! नेरहए २ भवसिद्धीए ?, गोयमा ! भवसिद्धीए सिय नेहए शिव अनेरहए ॥ ६ शतके प्रज्ञप्तिः || नेहएऽविय सिय भवसिद्धीए सिय अभवसिद्धीए, एवं दंडओ जाव वेमाणियाणं ।। (मत्रं १५६)॥ उद्देश:१० अभयदेवी जीवेणं भंते ! जीवे जीवे जीवे?" इह एकेन जीवशब्देन जीव एव गृखते द्वितीयेन च सन्यमिलतः प्रश्नः, उत्तरंट। अन्यकृतमु या वृत्तिः१ पुनर्जीवचैतन्ययोः परस्परेणाविनाभूतत्वाज्जीवश्चैतन्यमेव चैतन्यमपि जीव एवेत्येवमर्थमवगन्तव्यं, नारकादिषु पदेषु पुषजीब-12 खाद्यभावः जीवजीवा॥२८५॥ त्वमव्यभिचारि जीवेषु तु नारकादित्वं व्यभिचारीत्यत आह-'जीवे णं भंते ! मेरइए'इत्यादि । जीवाधिकारादेवाह-8 | दिभजना'जीवति भंते । जीवे जीवे जीवईत्ति, जीवति-प्राणान् धारयति यः स जीवः उत यो जीवः स जीवति इति प्रश्नः | | पदानि सू उत्तरं तु यो जीवति स तावनियमाजीवः, अजीवस्यायुःकोभावेन जीवनाभावात् , जीवस्तु स्थाजीवति स्थान्न जीवति, २५५-२५६ सिद्धस्य जीवनाभावादिति, नारकादिस्तु नियमाज्जीवति, संसारिणः सर्वस्य प्राणधारणधर्मकत्वात् , जीवतीति पुनः स्थानारकादिः स्यादनारकादिरिति, प्राणधारणस्य सर्वेषां सद्भावादिति॥जीवाधिकारात्तव्रतमेवान्बतीर्थिकवक्तव्यतामाह अन्नउस्थिया णं भंते ! एषमाइक्खंति जाव परूवेति एवं खलु सचे पाणा भूया जीवा ससा एगंतदुक्खं वेषणं घेयंति, से कहमेयं भंते ! एवं ?, मोयमा ! जन्नं ते अन्नउत्थिया जाव मिच्छं ते एचमाहंसु, अहं पुण|| ॥२८५॥ गोयमा एवमाइक्खामि जाष परवेमि अत्थेगइया पाणा भूया जीवा सत्ता एगंतहक्लं वेग्रणं बेयंति आहच सायं, अत्धेगतिया पाणा भूपा जीवा सत्ता एगंतसायं वेपणं वेयंति आहच अस्माकं बेषणं वेयंति, अत्धे-1 IM गइया पाणा भूया जीवा सत्ता बेमायाए वेयणं वेयंति आहच सायमसायं । सेकेण्डेणं०१, मोयमा ! नरहया| [३२१] ~ 575~ Page #577 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [२५७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२५७] दीप अनुक्रम [३२३-३२६] एगत दक्वं वेयर्ण वेयंति [आहच सायमसायं ] आहच सायं, भवणवइवाणमंतरजोइसवेमाणिया एगंतसायं वेदणं वेयंति आहच असायं, पुढविकाइया जाव मणुस्सा वेमायाए वेयणं वेयंति आहच सायमसार्य, से तेणद्वेणं०॥ (सूत्रं २५७)॥ _ 'अन्नउस्थिया'इत्यादि, 'आहच सायं'ति कदाचित्सातां वेदना, कथम् । इति चेदुच्यते-"उववारण व सायं नेरइओ | देवकम्मुणा वावि"। 'आहच असायंति देवा आहननप्रियविप्रयोगादिष्वसाता वेदनां वेदयन्तीति, 'वेमायाए'त्ति दि विविधया मात्रया कदाचित्साप्तां कदाचिदसातामित्यर्थः ॥ जीवाधिकारादेवेदमाह नेरझ्या भंते । जे पोग्गले अत्तमायाए आहारेंति ते किं आयसरीरखेसोगावे पोग्गले अत्तमायाए आहारेंति अणंतरखेत्तोगाडे पोग्गले अत्तमायाए आहारेंति परंपरखेसोगाढे पोग्मले अत्तमायाए आहारैति?, गोयमा ! आयसरीरखेत्तोमा पोग्गले अत्तमायाए आहारेति नो अणंतरखेत्तोगाढे पोग्गले अत्तमायाए आहारैति नो परंपरखेत्तोगाढे, जहा नेरइया तहा जाव वेमाणियाणे दंडओ। (सूनं २५८) केवली णं १-उत्पादे या सात नैरयिकः देवक्रियया, अपिशब्दातीर्थकरजन्मादिदिनेषु वेदयते । २ आगतमपि सूत्रमिदं छद्मस्थानामधोलो| करस दुरधिगमता प्रतिपादिता शाने इति भविष्यति केवलिनामपि तथेत्यधोलोकोपलक्षितभावेन पृच्छा, आहारपुद्गलानां वा सुसूक्ष्मत्वात् ★ प्रश्नः पुनः, नारकाणामवधिविभङ्गवत्त्वे यत्ते न वगच्छन्ति खकमाहारमिति केवलिनमाश्रित्य प्रश्नः, यदा केवलिनां तत्र ज्ञानभावः कथमि-8 ॥न्द्रियाविषयत्वात्तदाहारपुद्गलानानिति शङ्कायां, अन्यद्वा सुधीभिः कारणमूल्यम् । ~576~ Page #578 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [२५८-२५९] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२५८-२५९] व्याख्या भिंते ! आयाणेहिं जाणति पासति ?, गोयमा! नो तिणढे।से केणटेणं ?, गोयमा! केवली णं पुरच्छिमेणं शतके प्रज्ञप्तिः मियंपि जाणइ अमियंपिजाणइ जाव निब्बुडे दसणे केवलिस्स से तेण?णगाहा-जीवाण सुहं दुक्खं जीचे उद्देशः१० अभयदेवी-दाजीवति तहेव भविया य । एगंतदुक्खवेयण अत्तमाया य केवली ॥१॥ सेवं भंते ! सेवं भंते (सूत्र २५९)॥ एकान्तदु:या वृत्तिः ॥६-१०॥ छ8 सयं समत्तं ॥६॥ खादि आहा रग्रहाकेव॥२८॥ । 'नेरहया ण'मित्यादि, अत्तमायाए'त्ति आत्मना आदाय-गृहीत्वेत्यर्थः 'आयसरीरखेसोगाढ़े'त्ति स्वशरीरक्षेत्रेऽवस्थि- लिनोऽना K|| तानित्यर्थः 'अणंतरखेसोगाढे'त्ति आत्मशरीरावगाहक्षेत्रापेक्षया यदनन्तरं क्षेत्रं तनावगाढानित्यर्थः, 'परंपरखेसोगादे'त्ति || दानज्ञानं | आत्मक्षेत्रानन्तरक्षेत्राद्यत्परं क्षेत्रं तनावगाढानित्यर्थः। अत्तमायाए इत्युक्तमत आदानसाधात् 'केवलीण'मित्यादि सूत्र, सू २५७तत्रच 'आयाणेहिंति इन्द्रियः।दशमोद्देशकार्थसाहाय गाथा-'जीवाणमित्यादि गतार्थः ॥षष्ठशते दशमोद्देशकः॥६-१०॥ २५८-२५९ प्रतीत्य भेदं किल नालिकेर, षष्ठे शतं मन्मतिदन्तमञ्जि । तथापि विद्वत्सभसच्छिलायां, नियोग्य नीतं स्वपरोपयोगम्॥१॥ गाथा दीप अनुक्रम [३२३ ॥षष्ठं शतं विवरणतः समासम् ॥ 5 ॥२८६॥ ३२६] 5000000000000000000000860000 For P OW mitaram.org अत्र षष्ठं-शतके दशम-उद्देशक: समाप्त: तत् समाप्ते षष्ठं शतकं अपि समाप्तं ~577~ Page #579 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग -], अंतर्-शतक [-], उद्देशक [१], मूलं [२६०] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: ॥ अथ सप्तमशतकम् ॥ प्रत सूत्रांक [२६०] गाथा दीप अनुक्रम व्याख्यातं जीवाद्यर्थप्रतिपादनपरं षष्ठं शतम् , अथ जीवाद्यर्थप्रतिपादनपरमेव सप्तमशतं व्याख्यायते, तत्र चादावेहै वोद्देशकार्थसङ्ग्रहगाथा आहार १विरति २ थावर ३ जीवा ४ पक्खी य५ आज ६ अणगारे ७। छउमस्थ ८ असंवुड ९ अन्नउत्थि १० दस सत्तमंमि सए ॥१॥ 'आहार' त्यादि, तत्र 'आहार'त्ति आहारकानाहारकवक्तव्यतार्थः प्रथमः १ 'विरईत्ति प्रत्याख्यानार्थों द्वितीयः २८ 'थावर'त्ति वनस्पतिवक्तव्यतार्थस्तृतीयः ३ 'जीव'त्ति संसारिजीवप्रज्ञापनार्थश्चतुर्थः ४ 'पक्खी यत्ति खचरजीवयोनि| वक्तव्यतार्थः पञ्चमः ५'आउ'त्ति आयुष्कवक्तव्यतार्थः षष्ठः 'अणगारत्ति अनगारवकव्यतार्थः सप्तमः ७ 'छउमत्थति छद्मस्थमनुष्यवक्तव्यतार्थोऽष्टमः ८ 'असंवुड'त्ति असंवृतानगारवक्तव्यताओं नवमः ९ 'अन्नउस्थिय'त्ति कालोदायिप्रभृतिपरतीथिंकवक्तव्यतार्थो दशमः १० इति ॥ तेणं कालेणं तेणं समएणं जाव एवं वदासी-जीवे गं भंते ! के समयमणाहारए भवद ?, गोयमा ! पढमे है समए सिय आहारए सिय अणाहारए बितिए समए सिय आहारए सिय अणाहारए ततिए समए सिय आहारए सिय अणाहारए चउत्थे समए नियमा आहारए, एवं दंडओ, जीवा य एगिदिया य चउत्थे समए । CENSARKAR [३२७ ३२८] अथ सप्तम-शतकं आरब्ध: अत्र सप्तम शतके प्रथम-उद्देशक: आरभ्यते ~578~ Page #580 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग -], अंतर्-शतक [-], उद्देशक [१], मूलं [२६०] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक ७शतके उद्देशः १ अनाहाराल्पाहारसम यः सू२६० [२६०] गाथा व्याख्या-कासेसा ततिए समए ॥ जीवे गं भंते । 'के समयं सबप्पाहारए भवति ?, गोधमा । पढमसमयो-1 प्रज्ञप्तिः ववन्नए वा चरमसमए भवत्थे वा एस्थ णं जीवे णं सबप्पाहारए भवइ, दंडओ भाणियहो जाव येमाअभयदेवी रणियाणं ॥ (सूत्रं २६०)॥ या वृत्तिः१४ __के समयं अणाहारए'त्ति परभवं गच्छन् कस्मिन् समयेऽनाहारको भवति ! इति प्रश्नः, उत्तरं तु यदा जीव ऋजु- ॥२८॥ ४ गत्योत्पादस्थानं गच्छति तदा परभवायुषः प्रथम एव समये आहारको भवति, यदा तु विग्रहगल्या गच्छति तदा प्रथम & समये वक्रेऽनाहारको भवति, उत्पत्तिस्थानानवाप्तौ तदाहारणीयपुद्गलानामभावाद्, अत आह-'पढमे समए सिय आहा रए सिय अणाहारए'त्ति, सथा यदैकेन बकेण द्वाभ्यां समयाभ्यामुत्पद्यते तदा प्रथमेऽनाहारको द्वितीये त्वाारकः, यदा तु वक्रदयेन त्रिभिः समयैरुत्पद्यते तदा प्रथमे द्वितीये चानाहारक इत्यत आह-'बीयसमये सिय आहारए सिय अणाहारए'त्ति, तथा यदा वक्रदयेन त्रिभिः समयैरुत्पद्यते तदाऽऽद्ययोरनाहारकस्तृतीये त्वाहारकः, यदा तु वक्रत्रयेण चतुर्भिः समयैरुत्पद्यते तदाद्ये समयत्रयेऽनाहारकश्चतुर्थे तु नियमादाहारक इतिकृत्या 'तइए समए सिय' इत्यायुक्त, वक्रत्रयं चेत्थं भवति-नाझ्या बहिर्विदिग्व्यवस्थितस्य सतो यस्याधोलोकादू लोके उत्पादो नाड्या बहिरेव दिशि भवति सोऽवश्यमेकेन समयेन विश्रेणितः समश्रेणी प्रतिपद्यते द्वितीयेन नाडी प्रविशति तृतीयेनो लोकं गच्छति चतुर्थेन लोकनाडीतो निर्गत्योत्पत्तिस्थाने उत्पद्यते, इह चाये समयत्रये वक्रत्रयमवगन्तव्य, समश्रेण्यैव गमनात्, अन्ये | वाहुः-बक्रचतुष्टयमपि संभवति, यदा हि विदिशो विदिश्येवोत्पद्यते तत्र समयत्रयं प्राग्वत् चतुर्थे समये तु नाडीतो निर्गत्य | दीप अनुक्रम २८७॥ [३२७ ३२८ ~579~ Page #581 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२६०] गाथा दीप अनुक्रम [३२७ ३२८] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [७], वर्ग [-], अंतर् शतक [-] उद्देशक [१], मूलं [ २६०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः समश्रेणि प्रतिपद्यते पञ्चमेन तुत्पत्तिस्थानं प्राप्नोति, तत्र चाद्ये समयचतुष्टये वक्रचतुष्टयं स्यात्, तत्र चानाहारक इति, इदं च सूत्रे न दर्शितं प्रायेणेत्थमनुत्पत्तेरिति । एवं दंडओ'ति अमुनाऽभिलापेच चतुर्विंशतिदण्डको वाच्यः, तत्र च | जीवपदे एकेन्द्रियपदेषु च पूर्वोक्तभावनयैव चतुर्थे समये नियमादाहारक इति वाच्यं, शेषेषु तृतीयसमये नियमादाहारक इति, तत्र यो नारकादित्रसवसेष्वेवोत्पद्यते तस्य नाड्या बहिस्तादागमनं गमनं च नास्तीति तृतीयसमये निय | मादाहारकत्वं, तथाहि--यो मत्स्यादिर्भरतस्य पूर्वभागादैरवतपश्चिमभागस्याधो नरकेषूत्पद्यते स एकेन समयेन भरतस्य | पूर्वभागात्पश्चिमं भागं याति द्वितीयेन तु तत ऐरवतपश्चिमं भागं ततस्तृतीयेन नरकमिति, अत्र चाद्ययोरनाहारकस्तृतीये त्वाहारकः, एतदेव दर्शयति- 'जीवा एगिंदिया य चत्थे समये सेसा तहयसमए'त्ति | 'कं समयं सवप्पाहारए ति कस्मिन् समये सर्वात्यः सर्वथा स्तोको न यस्मादन्यः स्तोकतरोऽस्ति स आहारो यस्य स सर्वाल्पाहारः स एव सर्वाल्पाहारकः, 'पष्टमसमयोवबन्नए'त्ति प्रथमसमय उत्पन्नस्य प्रथमो वा समयो यत्र तत् प्रथमसमयं तदुत्पन्नं-उत्पत्तिर्यस्य स तथा, उत्पत्तेः प्रथमसमय इत्यर्थः, तदाहारग्रहणहेतोः शरीरस्याल्पत्वात्सर्वाल्पाहारता भवतीति, 'चरमसमयभवत्ये व'त्ति चरमसमये भवस्य जीवितस्य तिष्ठति यः स तथा आयुपश्चरमसमय इत्यर्थः, तदानीं प्रदेशानां संहृतत्वेनाल्पेषु शरीरावयवेषु स्थितत्वात्सर्वास्पाहारतेति ॥ अनाहारकत्थं च जीवानां विशेषतो लोकसंस्थानवशाद्भवतीति लोकप्ररूपणसूत्रम् किंसंठिए णं भंते! लोए पनते ?, गोयमा ! सुपरट्टगसंठिएलोए पन्नत्ते, हेट्ठा विच्छिन्ने जाव उपिं उमुईगागारसंदिए, लेसिं च णं सासरांसि लोगंसि हेट्ठा विच्छिन्नंसि जाब उपि उहंगागारसंठियंसि उप्पन्न Education Internation For Pernal Use On ~ 580~ Page #582 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-1, अंतर्-शतक [-], उद्देशक [१], मूलं [२६१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२६१] दीप अनुक्रम [३२९] व्याख्या-नाणदंसणधरे अरहा जिणे केवली जीवेवि जाणइ पासह अजीवेवि जाणइ पासद तओ पच्छा सिज्झतिशतके प्रज्ञप्तिःद जाव अंतं करेइ ॥ (सूत्रं २६१)॥ उद्देशः१ अभयदेवी-IR 'सुपइगसंठिए'त्ति सुप्रतिष्ठकं शरयन्त्रक तह उपरिस्थापितकल शादिक ग्राह्यं, तथाविधेनैव लोकसादृश्योपपत्ते-11 समालोकसंस्था नं सामायितारिति, एतस्यैव भावनार्थमाह-हेहा विच्छिन्ने इत्यादि,यावत्करणात् 'मज्झे संखिसेउपि विसाले अहे पलियंकसंठाण के क्रिया प्र॥२८८।। | संठिए मजो वरवयरविग्गहिए'त्ति दृश्य, व्याख्या चास्य प्राग्वदिति ॥ अनन्तरं लोकस्वरूपमुक्त, तत्र च यत्केवली टू | करोति तद्दर्शयन्नाह-तंसी'त्यादि । 'अंतं करेइ'त्ति, अत्र क्रियोक्ता, अथ तद्विशेषमेव श्रमणोपासकस्य दर्शयन्नाह- धेऽप्यक्रिया समणोवासगस्स णं भंते सामाइयकडस्स समणोवासए अच्छमाणस्स तस्स णं भंते ! किं ईरियावहिया | सू२६१किरिया कज्जइ संपराइया किरिया कज्जा ?, गोयमा ! समणोवासयस्स णं सामाइयकडस्स समणोवासए २१२-२६३ अच्छमाणस्स आया अहिगरणीभवह आयाहिगरणवत्तियं च णं तस्स नो ईरियावहिया किरिया कज्जइ | संपराइया किरिया कज्जह से तेणद्वेणं जाव संपराइया । (सूत्रं २६२) समणोवासगस्स णं भंते ! पुवामेव तसपाणसमारंभे पञ्चक्खाए भवति पुढविसमारंभे अपञ्चक्खाए भवद से य पुढा िखणमाणेऽणयरं तसं |पाणं विहिंसेज्जा से भंते । तं वयं अतिचरति, णो तिणढे समढे, नो खलु से तस्स अतिवायाए आउ- ॥२८८॥ इति । समणोवासयरस णं भंते ! पुवामेव वणस्सइसमारंभे पञ्चक्खाए से य पुनर्वि खणमाणे अन्नयरस्स रु-1 टक्खस्स मूलं छिदेज्जा से णं भंते ! तं वयं अतिचरति !, णो तिणद्वे समढे, नो खलु तस्स अइवायाए आउ-1 RDCRECAS returasurary.com ~581~ Page #583 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [२६२-२६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: * R प्रत सूत्रांक [२६२२६४] इति । (सूत्र)२६३ । समणोवासएणं भंते तिहारूवं समर्णवा माहणं वा फासुएसणिज्जेणं असणपाणखाइमसाइ. मेणं पडिलाभेमाणे किंलन्भइ ?, गोयमा समणोवासए णं तहास्वं समणं वा जाव पडिलाभेमाणे तहारूवस्स समणस्स वा माणस्स वा समाहिं उप्पाएति, समाहिकारएणं तमेव समाहिं पहिलभइ । समणोवासए णं भंते ! तहारूवं समणं वा जाव पडिलाभेमाणे किं चयति ?, गोयमा ! जीवियं चयति दुच्चयं चयति दुक्कर का करेति दुल्लहं लहइ बोहिं बुज्झइ तओ पच्छा सिझति जाव अंतं करेति (सत्र २६४) 'समणे'त्यादि, 'सामाइयकडस्ससि कृतसामायिकस्य, तथा 'श्रमणोपाश्रये' साधुवसतावासीनस्य-तिष्ठतः 'तस्सा दाणन्ति यो यथार्थस्तस्य श्रमणोपासकस्यैवेति, किलाकृतसामायिकस्य तथा साध्वाश्रयेऽनवतिष्ठमानस्य भवति साम्परागायिकी क्रिया, विशेषणद्वययोगे पुनरर्यापथिकी युक्ता निरुद्धकषायत्वादित्याशङ्का अतोऽयं प्रश्नः, उत्तरं तु 'आयाहिक रणीभवति'त्ति आत्मा-जीवः अधिकरणानि-हलशकटादीनि कपायाश्रयभूतानि यस्य सन्ति सोऽधिकरणी, ततश्च 'आद याहिकरणवत्तियं च णं' ति आत्मनोऽधिकरणानि आत्माधिकरणानि तान्येव प्रत्ययः-कारणं यत्र क्रियाकरणे तदा स्माधिकरणप्रत्ययं साम्परायिकी क्रिया क्रियत इति योगः॥ श्रमणोपासकाधिकारादेव 'समणोवासगे'त्यादि प्रकरणम्, | तत्र च 'तसपाणसमारंभे'त्ति प्रसवधः 'नो खलु से तस्स अतिवायाए आउद' त्ति न खलु असी 'तस्य सप्राणस्य R'अतिपाताय'वधाय 'आवर्तते' प्रवर्तते इति न सङ्कल्पवधोऽसौ, सङ्कल्पवधादेव च निवृत्तोऽसौ,न चैष तस्य संपन्न इति || भानासावतिचरति व्रतं, 'किं चयति किं ददातीत्यर्थः 'जीवियं चय'त्ति जीवितमिव ददाति, अन्नादि द्रव्यं यच्छन् दीप अनुक्रम [३३० AS -३३२] ~582~ Page #584 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [२६२-२६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२६२ २६४] व्याख्या- | जीवितस्यैव त्यागं करोतीत्यर्थः, जीवितस्येवान्नादिद्रव्यस्य दुस्त्यजत्वात् , एतदेवाह- 'दुच्चयं चयह'त्ति दुस्त्यजमेतत्, शतके प्रज्ञप्तिः | त्यागस्य दुष्करत्वात्, एतदेवाह-दुष्करं करोतीति, अथवा किं त्यजति-किं विरहयति ?, उच्यते, जीवितमिव जीवितं | उद्देशः १ अभयदेवीकर्मणो दीर्घा स्थिति 'दुच्चय'ति दुष्ट कर्मद्रव्यसञ्चयं 'दुक्कर ति दुष्करमपूर्वकरणतो प्रन्थिभेदं,ततश्च 'दुल्लंभ लभईत्ति का सामायिके या वृत्तिः१४ । अनिवृत्तिकरणं लभते, ततश्च 'बोहिं बुज्झत्ति 'बोधि' सम्यग्दर्शनं 'वुध्यते' अनुभवति, इह च श्रमणोपासकः साधूवादानः फलंसू२६३ ॥२८९॥ पासनामात्रकारी ग्राह्यः, तदपेक्षयैवास सूत्रार्थस्य घटमानत्वात्, 'तओ पच्छत्ति तदनन्तरं सिद्ध्यतीत्यादि प्राग्वत् & २६४ अन्यत्राप्युक्तं दानविशेषस्य बोधिगुणत्वं, यदाह-"अणुकंपऽकामणिज्जरवालतवे दाणविणए" त्यादि, तद्यथा-"केई ते-|| व भवेण निवुया सबकम्मओ मुक्का । केई तइयभवेणं सिज्झिस्सति जिणसगासे ॥१॥"त्ति ॥ अनन्तरमकर्मत्वमु-* क्तमतोऽकर्मसूत्रम् अत्थि णं भंते ! अकम्मस्स गती पन्नायति ?, हंता अस्थि ॥ कहनं भंते ! अकम्मस्स गती पन्नायति ?, गोयमा ! निस्संगयाए निरंगणयाए गतिपरिणामेणं बंधणछेयणयाए निरंधणयाए पुवपओगेणं अकम्मस्स गती पन्नत्ता ॥ कहन्नं भंते ! निस्संगयाए निरंगणयाए गइपरिणामेणं बंधणछेयणयाए निरंधणयाए ॥२८॥ | पुचप्पओगेर्ण अकम्मस्स गती पन्नायति १, से जहानामए केइ पुरिसे सुकं तुंबं निच्छिडुं निरुवहयंति १ अनुकम्पाकामनिर्जराबालतपोदानविनय (विभङ्गः )। २ केचित्चेनैव भवेन सर्वकर्मतो मुक्ता निर्वृताः केचित्तृतीयभवेन र ४ जिनसकाशे सेत्स्यन्ति ॥१॥ 4 दीप अनुक्रम [३३० CCCCCTS %ARA -३३२] ~ 583~ Page #585 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२६५ ] दीप अनुक्रम [३३३] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [७], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [ २६५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः आणुपुवीए परिकम्मेमाणे २ दम्भेहि य कुसेहि य वेढेह २ अट्ठहिं महियाले बेहिं लिंप २ उण्हे दलयति भूर्ति २ सुकं समाणं अत्थाहमतारमपोरसियंसि उदगंसि पक्खिवेजा, से नूणं गोयमा से तुंबे तेसिं अट्ठण्हं मट्टियालेवेणं गुरुपत्ताए भारियताए गुरुसंभारियत्ताए सलिलतलमतिवहत्ता अहे घर | णितलपट्टाणे भवइ ?, हंता भवइ, अहे णं से तुंबे अट्ठण्हं महियालेवेणं परिवखएणं धरणितलमतिवत्ता उप्पि सलिलतल पट्ठाणे भवइ ?, हंता भवइ, एवं खलु गोयमा ! निस्संगयाए निरंगणयाए गइपरिणामेणं अकम्मरस गई पन्नायति । कहन्नं भंते! बंधण छेदणयाए अकम्मस्स गई पन्नता ? गोयमा ! से जहा| नामए-कलसिंवलियाइ वा मुग्गसिंबलियाइ वा माससिंवलियाइ वा सिंगलिसिंगलिया वा एरंडमिंजियाइ वा उण्हे दिन्ना सुका समाणी फुडित्ता णं एगंतमंतं गच्छ एवं खलु गोयमा १० | कहन्नं भंते ! निरंधणयाए अक्रम्मस्स गती ?, गोयमा । से जहानामए - धूमस्स इंधणविप्पमुकस्स उहूं वीससाए निवाघापणं, गती पवत्तति, एवं खलु गोयमा • कहनं भंते ! पुवप्पओगेणं अकम्मस्स गती पन्नता ?, गोयमा से हानामए- कंडस्स कोदंडविप्पमुकस्स लक्खाभिमुही निदाघाएणं गती पवत्तइ, एवं खलु गोयमा ! नीसंगयाए निरंगणयाए जाव पुढप्पओगेणं अकम्मस्स गती पण्णत्ता ॥ ( सू २६५ ) ॥ 'गई पण्णाय'त्ति गतिःप्रज्ञायते अभ्युपगम्यते इतियावत्' निस्संगयाए 'त्ति 'निःसङ्गतया' कर्म्ममलापगमेन' निरंगणयाएत्ति नीरागतथा मोहापगमेन 'गतिपरिणामेणं' ति गतिस्वभावतयाऽलावुद्रव्यस्येव 'बंधणच्छेयणयाए 'ति कर्म्मबन्धनछेद Education Internation For Parts Only ~ 584~ Page #586 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [२६५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२६५] दीप अनुक्रम [३३३] व्याख्या- नेन एरण्डफलस्येव 'निरन्धणताए'त्ति कर्मेन्धनविमोचनेन धूमस्येव 'पुवपओगेण ति सकर्मतायां गतिपरिणामव-६७शतके प्रज्ञप्तिः वेन वाणस्येवेति ॥ एतदेव विवृण्वनाह- 'कहन' मित्यादि, 'निरुवयं ति वाताद्यनुपहतं 'दन्भेहि यत्ति दर्भः स- उद्देशः १ अभयदेवी- मूलैः 'कुसेहि य'त्ति कुशैः-दभैरेव छिन्नमूलैः 'भूई भूईन्ति भूयो भूयः 'अत्याहे त्यादि, इह मकारी प्राकृतप्रभवावतः अकर्मगतिः या वृत्तिःशा अस्ताघेऽत एवातारेऽत एव 'अपौरुषेये' अपुरुषप्रमाणे 'कलसिंबलियाइवा' कलायाभिधानधान्यफलिका 'सिंब-1 सू२६५ ॥२९॥ लि'त्ति वृक्षविशेषः 'एरंडर्मिजिया' एरण्डफलम् 'एगंतमंतं गच्छइ'त्ति एक इत्येवमन्तो-निश्चयो यत्रासावेकान्त एकदुखी स्पृष्ट इत्यर्थः अतस्तमन्तं भूभागं गच्छति, इह च बीजस्य गमनेऽपि [यत्] कलायसिंचलिकादेरिति यदुक्तं तत्तयोरभेदोपचारादिति, 5. सू२६६ 'उहृवीससाए'त्ति ऊर्दू 'विनसया' खभावेन 'निवाघाएण'ति कटाद्याच्छादनाभावात् ॥अकर्मणो वकच्यतोका, अथाकर्मविपर्ययभूतस्य कर्मणो वक्तव्यतामाह दुक्खी भंते ! दुक्खेणं फुडे अदुक्खी दुफखेणं फुडे, गोयमा ! दुक्खी दुक्खेणं फुडे नो अदुरूखी दुक्खेणं फुडे । दुक्खीणं भंते ! नेरतिए दुक्खेण फुडे अदुक्खी नेरतिए दुक्खेणं फुडे ?, गोयमा ! दुक्खी नेर इए दुक्खेणं फुडे नो अदुक्खी नेरतिए दुक्खेणं फुडे, एवं दंडओ जाव वेमाणियाणं, एवं पंच दंडगा नेयवा-दुमक्खी दुक्खेणं फुडे १ दुक्खी दुक्खं परियापद २ दुक्खी दुक्खं उदी रेह ३ दुक्खी दुक्खं वेदेति ४ दुक्खी दु खं निजरेति ५॥ (सूत्रं २६६) ॥ MI 'दुक्खी भंते ! दुक्खेण फुडे'त्ति दुःखनिमित्तत्वात् दुःख-कर्म तद्वान् जीवो दुःखी भदन्त ! दुःखेन-दुःखहेतु ~585~ Page #587 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-1, अंतर्-शतक [-], उद्देशक [१], मूलं [२६६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२६६]] ॐॐॐॐॐ त्वात् कर्मणा-स्पृष्टो बद्धः 'नो अदुक्खी'त्यादि, 'नो' नैव अदुःखी-अकर्मा दुःखेन स्पृष्टः, सिद्धस्यापि तत्प्रसङ्गादिति, ला एवं पंच दंडका यत्ति एवम्' इत्यनन्तरोक्ताभिलापेन पञ्च दण्डका नेतव्याः, तत्र दुःखी दुःखेन स्पृष्ट इत्येक उक्त एष १, 'दुक्खी दुक्खं परियाई ति द्वितीयः,तत्र 'दुःखी' कर्मवान् 'दुःख' कर्म पर्याददाति सामस्त्येनोपादत्ते, निधत्तादि करोतीत्यर्थः २, 'उदीरेइति तृतीयः ३, 'वेएइ'त्ति चतुर्थः ४,'निजरेइत्ति पञ्चमः ५, उदीरणवेदननिर्जरणानि तु व्याख्या| तानि प्रागिति ॥ कर्मबन्धाधिकारात्कर्मबन्धचिन्तान्वितमनगारसूत्र, अनगाराधिकाराच्च तत्पानकभोजनसूत्राणि| अणगारस्स णं भंते ! अणाउ गच्छमाणस्स वा चिट्ठमाणस्स वा निसिपमाणस्स (वा) तुयहमाणस्स वा अणाउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गेण्हमाणस्स चा निक्खिवमाणस्स वा तस्स णं भंते । किं ईरियावहिया किरिया कजइ ? संपराइया किरिया कज्जइ ?, गो० नो ईरियावहिया किरिया कन्जति संपराइया किरिया कजति ।से केणद्वेणं, गोयमा ! जस्स णं कोहमाणमायालोभा वोच्छिन्ना भवंति तस्सणं । ईरियावहिया किरिया कजइनो संपराइया किरिया कजइ, जस्स णं कोहमाणमायालोमा अवोच्छिन्ना भवंति तस्स णं संपरायकिरिया कजइनो ईरियावहिया, अहामुत्तरीयमाणस्स ईरियावहिया किरिया कज्जा उ-४ & स्त्रीयमाणस्स संपराइया किरिया कज्जइ, से गं उस्मुत्तमेव रियति, से तेणड्डेणं. सूत्रं २६७) अह भंते ! सइंगालस्स सधूमस्स संजोपणादोसहस्स पाणभोयणस्स के अढे पण्णत्ते, गोयमा! जे णं निग्गंथे वा नि-10 ग्गंधी वा फासुएसणिजं असणपाण ४ पडिगाहित्ता मुच्छिए गिद्धे गटिए अज्झोववन्ने आहारं आहारेति एस दीप अनुक्रम [३३४] ~586~ Page #588 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२६७ -२६९] दीप अनुक्रम [ ३३५ -३३७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [७], वर्ग [-], अंतर् शतक [-] उद्देशक [१], मूलं [ २६७-२६९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः १ ॥२९१॥ | णं गोधमा ! सगाले पाणभोयणे, जे णं निग्गंधे वा निग्गंधी वा फासुएसणिज्वं असणपाण ४ पडिगाहिता महया २ अप्पत्तियकोहकिलामं करेमाणे आहारमाहारेइ एस णं गोयमा ! सधूमे पाणभोषणे, जेणं निगंधे वा २ जाव पडिग्गहेत्ता गुणुप्पायण हे अन्नदद्वेण सद्धिं संजोएत्ता आहारमाहारेह एस णं गोयमा । संजोयणादोसदुट्टे पाणभोगणे, एस णं गोधमा ! सगालस्स सधूमस्स संजोयणादोसदुहस्स पाणभोयणस्स अट्ठे पन्नते । अह भंते ! वीतिंगालस्स वीयधूमस्स संजोयणादो सवित्यमुक्कस्स पाणभोपणस्स के अट्ठे पनन्ते १, गोयमा ! जे णं णिग्गंथो वा जाव पडिगाहेत्ता अमुच्छिए जाब आहारेति एस णं गोयमा ! वीतिंगाले पा णभोयणे, जेणं निग्गंधे निग्गंधी वा २ जाव पडिगाहेत्ता णो महया अप्पत्तियं जाव आहारेह, एस णं गोषमा ! वीयधूमे पाणभोपणे, जेणं निग्गंधे निग्गंधी वा २ जाव पडिगार्हन्ता जहालद्धं तहा आहारमाहारेह एस णं गोयमा ! संजोयणादोसविप्पमुक्के पाणभोयणे, एस णंगोयमा ! वीतिंगालस्स वीयधूमस्स संजोयणादोसविप्पमुकस्स पाणभोयणस्स अट्ठे पन्नत्ते (सूत्रं २६८) अह भंते! खेत्तातिवंतस्स कालातिक्तस्स मग्गातिकंतस्स पमाणा|तिकंतस्स पाणभोयणस्स के अट्ठे पन्नत्ते १, गो० जे णं निग्गंथे वा निग्गंधी वा फासुएसणिणं असणं४ अणुग्गए सूरिए पडिग्गाहित्ता उग्गए सूरिए आहारमाहारेति एस णं गोयमा ! खित्तातिकंते पाणभोयणे, जेणं निग्गंथो वा २ जाव साइमं पढमाए पोरिसीए परिग्गाहेता पच्छिमं पोरिसिं उवायणावेत्ता आहारं आहारेह एस णं गोयमा ! कालातिकंते पाणभोयणे, जे गं निग्गंथो वा २ जाव साइमं पढिगाहित्ता परं अद्धजोयण Jam Education Ination For Personal & Pre Only ~ 587 ~ ७ शतके उद्देशः १ सकषायस्य सांपरावि की साङ्गारा देरर्थः क्षेत्रा अतिक्रान्तादे रर्थः सू२६७ | २६८-२६९ ॥२९१॥ www.way.ru Page #589 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [२६७-२६९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२६७-२६९] Pil मेराए बीइफमावदत्ता आहारमाहारेइ एस णं गोयमा ! मग्गातिकते पाणभोयणे, जे णं निग्गंधो वा निग्गंधी वा फासुएसणिनं जाव साइमं पडिगाहित्ता परं बत्तीसाए कुक्कुडिअंडगपमाणमेत्ताणं कवलाणं आहारमा हारेइ एस णं गोयमा ! पमाणाइते पाणभोयणे, अट्टकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे अप्पाहारे दुवालसकुकुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे अवबोमोयरिया सोलसककुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे दुभागप्पत्ते चउधीसं कुक्कुडिअंडगप्पमाणे जाव आहारमाहारेमाणे ओमोदरिए बत्तीस कुकुडिअंडगमेत्ते कवले आहारमाहारेमाणे पमाणप्पत्ते, एत्तो एक्कणवि गासेणं ऊण आहारमाहारेमाणे समणे निग्गंथे नो पकामरसभोई इति वत्त, सिपा, एसणं गोयमा ! खेत्तातिकतस्स कालातिक४ा तस्स मग्गातिकतरस पमाणातिकंतस्स पाणभोयणस्स अट्टे पन्नत्ते ॥ (सूत्रं २६९)॥ All तत्र च 'वोच्छिन्नेत्ति अनुदिताः, 'सइंगालस्स'त्ति चारित्रेन्धनमङ्गारमिव यः करोति भोजनविषयरागाग्निः सोऽङ्गार एवोच्यते तेन सह यद्वर्तते पानकादि तत् साङ्गारं तस्य 'सधूमस्सत्ति चारित्रेन्धनधूमहेतुत्वात् धूमो-द्वेषस्तेन सह यत्पानकादि तत् सधूमं तस्य 'संजोयणादोसदुहस्स'त्ति संयोजना-द्रव्यस्य गुणविशेषार्थ द्रव्यान्तरेण योजनं सैव दोषस्तेन दुष्टं यत्तत्तथा तस्य 'जे णति विभक्तिपरिणामाद्यमाहारमाहारयतीति सम्बन्धः 'मुच्छिए'त्ति मोहवान् दोषानभिज्ञत्वात् 'गिद्धेत्ति तद्विशेषाकाङ्क्षावान् 'गहिए'त्ति तद्गतस्नेहतन्तुभिः संदर्भितः 'अज्झोववन्नेत्ति तदेकाग्रतां गतः "आहारमाहारेइ'त्ति भोजनं करोति एस णं'ति एषः' आहारः सागारं पानभोजनं, महया अप्पत्तियं ति महदप्रीतिकम् दीप अनुक्रम [३३५-३३७] CONGR55440 ~588~ Page #590 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [२६७-२६९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२६७-२६९] ख्या- प्रज्ञप्तिः अभयदेवी- या वृत्तिः १ ॥२९२॥ अप्रेम 'कोहकिलाम'ति क्रोधाक्लम:- शरीरायासः क्रोधक्कमोऽतस्तं, 'गुणुप्पायणहेजति रसविशेषोत्पादनायेत्यर्थः ॥७शतके बीइंगालस्स'सि वीतो गतोऽङ्गारो-रागो यस्मात्तद्वीताङ्गारं, 'खेसाइकंतस्स'त्ति क्षेत्र-सूर्यसम्बन्धि तापक्षेत्रं दिनमि- उद्देशः १ त्यर्थः तदतिकान्तं यत्तत् क्षेत्रातिकान्तं तस्य, 'कालाइकत्तस्स'त्ति कालं-दिवसस्य प्रहरत्रयलक्षणमतिकान्तं कालाति- सकषायस्य कान्तं तस्य, 'मग्गाइकंतस्स'त्ति अर्द्धयोजनमतिकान्तस्य 'पमाणाइकंतस्स'त्ति द्वात्रिंशत्कवललक्षणमतिकान्तस्य, 'उ सांपरायिवाइणावित्त'त्ति उपादापय्य-प्रापय्येत्यर्थः परं 'अजोयणमेराए'त्ति अर्द्धयोजनलक्षणमर्यादायाः परत इत्यर्थः 'ची की साङ्गारा तिकमावेत्त'त्ति व्यतिक्रमय्य-नीत्वेत्यर्थः, 'कुक्कुडिअंडगपमाणमेत्ताण'ति कुक्कुय्यण्डकस्य यत् प्रमाण-मानं तत् परि देरर्थः क्षेत्रा | माण-मानं येषां ते तथा, अथवा कुकुटीव-कुटीरमिव जीवस्याश्रयत्वात् कुटी-शरीरं कुत्सिता अशुचिप्रायत्वात् कुटी रसू२६७ कुकुटी तस्या अण्डकमिवाण्डक-उदरपूरकत्वादाहारः कुकुव्यण्डकं तस्य प्रमाणतो मात्रा-द्वात्रिंशत्तमांशरूपा येषां ते २६८-२६९ | कुक्कुब्यण्डकप्रमाणमात्रा अतस्तेषामयमभिप्रायः यावान् यस्य पुरुषस्याहारस्तस्याहारस्य द्वात्रिंशत्तमो भागस्तत् पुरुषापेक्षया |कवला, इदमेव कवलमानमाश्रित्य प्रसिद्धकवलचतु पथ्यादिमानाहारस्यापि पुरुषस्य द्वात्रिंशता कवलैः प्रमाणप्राप्ततोपपन्ना स्यात्, न हि स्वभोजनस्यार्द्ध भुक्तवतःप्रमाणप्राप्तत्वमुपपद्यते, प्रथमव्याख्यानं तु प्रायिकपक्षापेक्षयाऽवगन्तव्यमिति।। 'अप्पाहारे'त्ति अल्पाहारः साधुर्भवतीति गम्यम् , अथवाऽष्टौ कुकुट्यण्डकप्रमाणमात्रान् कबलानाहारम् 'आहारयति ॥ कुर्वति साधी 'अल्पाहारः स्तोकाहारः, चतुर्थाशरूपत्वात्तस्य, एवमुत्तरत्रापि आहारेमाणे' इत्येतत्पदं प्रथमैकवचनान्तं सतम्येकवचनान्तं वा व्याख्येयम् । 'अघहोमोयरिय'त्ति अवमस्य-ऊनस्योदरस्य करणमवमोदरिका, अपकृष्ट-किश्चिदू ॥२९॥ दीप अनुक्रम [३३५-३३७] ~589~ Page #591 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [२६७-२६९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२६७-२६९] 442 नमर्द्ध यस्यां साऽपार्द्धा द्वात्रिंशत्कवलापेक्षया द्वादशानामपार्द्धरूपत्वात् अपार्दा चासाववमोदरिका चेति समासः सा भवतीत्येवं सप्तम्यन्तव्याख्यानं नेयं, प्रथमान्तब्याख्यानं तु धर्मम्मिणोरभेदादपार्भावमौदरिकः साधुर्भवतीत्येवं नेतन्यं, 'दुभागप्पत्ते'त्ति द्विभाग:-अर्द्ध तत्माप्तो द्विभागप्राप्त आहारो भवतीति गम्य, द्विभागो वा प्राप्तोऽनेनेति द्विभागप्राप्तः साधुर्भवतीति गम्यम्, 'ओमोयरियत्ति अवमोदरिका भवति धर्मधर्मिणोरभेदाद्वाऽवमोदरिकः साधुर्भवतीति गम्यं, 'पकामरसभोइ'त्ति प्रकाम-अत्यर्थं रसानां- मधुरादिभेदानां भोगी-भोका प्रकामरसभोगीति ॥ Bा अह भंते ! सस्थातीयस्स सस्थपरिणामियस्स एसियस्स वेसियरस समुदाणियस्स पाणभोयणस्स के अहे पन्नत्ते ?, गोयमा ! जेणं निग्गंधे वा निग्गंधी वा निक्खित्तसस्थमुसले ववगयमालावन्नगविलेवणे ववगयचु यचइयचत्तदेहं जीवविप्पजढं अकयमकारियमसंकप्पियमणायमकीयकडमणुरिट्ट नवकोडीपरिसुद्धं दसदो18|सविप्पमुकं जग्गमुप्पापणेसणासुपरिसुद्धं वीर्तिगालं बीतधूमं संजोयणादोसविप्पमुकं असुरसुरं अचवचर्व अ-15 दुयमविलंबियं अपरिसाडी अक्खोवंजणवणाणुलेवणभूयं संयमजायामायावत्तियं संजमभारवहणट्टयाए चिलमिव पन्नगभूएणं अप्पाणणं आहारमाहारेति एस णं गोयमा! सत्यातीयस्स सत्यपरिणामियस्स जाव* ४/पाणभोयणस्स अयमढे पन्नते । सेवं भंते सेवं भंते!त्ति॥ (सूत्रं२७०)। सत्तमसए परमो उद्देसो समत्तो ७-१॥13 | 'सत्यातीतस्स'त्ति शस्त्राद्-अध्यादेरतीतं-उत्तीर्ण शस्त्रातीतम् , एवंभूतं च तथाविधपृथुकादिवदपरिणतमपि स्यादत आह- 'सत्थपरिणामियस्स'त्ति वर्णादीनामन्यथाकरणेनाचित्तीकृतस्येत्यर्थः, अनेन प्रासुकत्वमुक्तम् , 'एसियस्स'त्ति दीप अनुक्रम [३३५-३३७] 4%AE%+GR50 SAREarattinintenational Baitaram.org ~590~ Page #592 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [२७०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२७०] दीप अनुक्रम [३३८] व्याख्या- एषणीयस्य गवेषणाविशुद्ध्या वा गवेषितस्य वेसियस्स'त्ति विशेषेण विविधैर्वा प्रकारैरेषित-व्येषितं ग्रहणैषणाग्रासपणा- शतके प्रज्ञप्तिः ॥ विशोधितं तस्य, अथवा वपो-मुनिनेपथ्यं स हेतुर्लाभे यस्य तद्वैषिकम्-आकारमात्रदर्शनादवाप्तं न त्वावर्जनया, अनेन उद्देशः १ अभयदेवी पुनरुत्पादनादोषापोहमाह, 'सामुदाणियस्स'त्ति ततस्ततो भिक्षारूपस्य, किंभूतो निर्ग्रन्थः? इत्याह-निक्खिससत्यमुस-शस्वातीताया वृत्तिः ले'त्ति त्यक्तखङ्गादिशस्त्रमुशलः 'ववगयमालावनगविलेवणे'त्ति व्यपगतपुष्पमालाचन्दनानलेपनः, स्वरूपविशेषणे | दया सू २७० चेमे न तु व्यवच्छेदाथें, निम्रन्थानामेवंरूपत्वादेवेति, 'ववगयचुयचइयचत्तदेहति व्यपगता:-स्वयं पृथग्भूता भोग्यव-131 ॥२९शा दस्तुसंभवा आगन्तुका वा कृम्यादयः च्युता-मृताः स्वत एव परतो वाऽभ्यवहार्यवस्त्वात्मकाः पृथिवीकायिकादयः 'च इयत्ति त्याजिता-भोज्यद्रव्यात् पृथकारिता दायकेन 'चतत्ति स्वयमेव दायकेन त्यक्ता-भक्ष्यद्रव्यात्पृथकृता 'देहा'अ|| भेदविवक्षया देहिनो यस्मात् स तथा तमाहार, वृद्धव्याख्या तु व्यपगतः ओषतश्चेतनापर्यायादपेतः च्युतः-जीववक्रि-15 यातो भ्रष्टः च्यावितः-स्वत एवायुष्कक्ष येण नंशितः त्यक्तदेहः-परित्यक्तजीवसंसर्गजनिताहारप्रभवोपचयः, तत एषांकर्मधारयोऽत्तस्तं, किमुक्तं भवति ? इत्याह-'जीवविप्पजति प्रासुकमित्यर्थः 'अकयमकारियमसंकप्पियमणाहूयमकीयगडमणुदिह' अकृत-साध्वर्थमनिर्वर्तितं दायकेन, एवमकारितं दायकेनैव, अनेन विशेषणद्वयेनानाधाकर्मिक | ॥२९॥ | उपात्तः 'असङ्कल्पितं' स्वार्थ संस्कुर्वता साध्वर्थतया न सङ्कल्पितम् , अनेनाप्यनाधाकम्मिक एवं गृहीतः, स्वार्थमारब्धस्य साध्वर्थ निष्ठां गतस्याप्याधाकम्मिकत्वात्, न च विद्यते आहूर्त-आह्वानमामन्त्रणं नित्यं मद्हे पोषमात्रमन्नं प्राह्यमित्येवंरूपं कर्मकरायाकारणं वा साध्वर्थ स्थानान्तरादनाधानयनाय यत्र सोऽनाहूतः-अनित्यपिण्डोऽनभ्याहृतो वेत्य ~591~ Page #593 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [२७०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२७०] ट्रार्थः, स्पर्धा वाऽऽहतं तनिषेधादनाहतो, दायकेनास्पर्द्धया दीयमानमित्यर्थः, अनेन भावतोऽपरिणताभिधानएषणादो पनि||8 *षेध उक्तोऽतस्तम् 'अक्रीतकृतं क्रयेण साधुदेयं न कृतम्, अनुद्दिष्टम्-अनौदेशिक, 'नवकोडीपरिसद्धं'ति इह कोटयो | विभागास्ताश्चेमाः-बीजादिकं जीवं न हन्ति न घातयति नन्तं नानुमन्यते ३, एवं न पचति ३ न क्रीणाति २P इत्येवरूपाः, 'दसदोसविप्पमुफति दोषा:-शङ्कितम्रक्षितादयः 'उग्गमुपायणेसणासुपरिसुद्ध'ति उद्गमश्च-आधाक-1 मादिः षोडशविधः उत्पादना च-धात्रीदूत्यादिका पोडशविधैव उद्गमोत्पादने एतद्विषया या एषणा-पिण्डविशुद्धिस्तया ID सुष्ठ परिशुद्धो यः स उद्गमोत्पादनैषणासुपरिशुद्धोऽतस्तम्, अनेन चोक्तानुक्कसङ्ग्रहः कृतः, वीताङ्गारादीनि क्रियाविशेष-II णान्यपि भवन्ति, प्रायोऽनेन च ग्रासैषणाविशुद्धिरुक्ता, 'असुरसुति अनुकरणशब्दोऽयम् , एवमचवचवमित्यपि, 'अ-18|| दुर्य'ति अशीघ्रम् 'अविलंबियंति नातिमन्थरं 'अपरिसार्डि'ति अनवयवोज्झनम् 'अक्खोवंजणवणाणुलेवणभूयं ति| का अक्षोपाञ्जनं च-शकटधूम्रक्षणं व्रणानुलेपनं च-क्षतस्यौषधेन विलेपनं अक्षोपाञ्जनवणानुलेपने ते इव विवक्षितार्थसिद्धिर-17 शनादिनिरभिष्वङ्गतासाधाचः सोऽक्षोपाञ्जनत्रणानुलेपनभूतोऽतस्तै, क्रियाविशेषणं था, 'संजमजायामायावत्तियं| ति संयमयात्रा-संयमानुपालनं सैव मात्रा-आलम्बनसमूहांशः संयमयात्रामात्रा तदर्थ वृत्तिः-प्रवृत्तिर्यबाहारे स संयमया-| बामात्रावृत्तिकोऽतस्तं संयमयात्रामानावृत्तिकं वा यथा भवति संयमयात्रामात्रा प्रत्ययो यत्र स तथाऽतस्तं संयमयात्रामासत्राप्रत्ययं वा यथा भवति, एतदेव वाक्यान्तरेणाह- 'संयमभारवहणट्टयाए'त्ति संयम एव भारस्तस्य वहन-पालनं 3 ॐ स एवार्थः संयमभारवहनार्थ स्तद्भावस्तत्ता तस्यै, 'बिलमिव पन्नगभूएणं अप्पाणण'ति बिले इव-रन्ध्र इव 'पन्नगभूतेन' 6454555555%EX दीप अनुक्रम [३३८] ~592~ Page #594 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [२७०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२७०] व्याख्या प्रज्ञप्तिः अभयदेवीयावृत्तिः ॥२९ ॥ सर्पकल्पेन आत्मना करणभूतेनाहारमुक्तविशेषणम् 'आहारयति' शरीरकोष्ठ के प्रक्षिपति, यथा किल बिले सर्प आ- शतके त्मानं प्रवेशयति पानसंस्पृशन एवं साधुर्वदनकन्दरपाङनसंस्पृशन्नाहारेण तदसञ्चारणतो जठरविले आहारं प्रवेशय- उद्देशः १ तीति, एसणं'ति 'एषः अनन्तरोकविशेषण आहारः शस्त्रातीतादिविशेषणस्य पानभोजनस्य अर्थः-अभिधेयः प्रज्ञप्त इति ॥ सुप्रत्याख्या ॥ सप्तमशते प्रथमोद्देशकः ।।७-१॥ ४ नं जीवादि ज्ञानेसू२७१ प्रथमोद्देशके प्रत्याख्यानिनो वक्तव्यतोक्ता द्वितीये तु प्रत्याख्यानं निरूपयन्नाह-- से नूर्ण भंते ! सबपाणेहिं सबहिं सब्वजीवहिं सव्वसत्तेहिं पचक्खायमिति बद्माणस्स सुपञ्च-16 क्खायं भवति दुपञ्चक्खायं भवति ?, गोयमा ! सबपाणेहिं जाव सब्वसत्तेहिं पञ्चक्खायमिति वदमा णस्स सिय सुपचक्खायं भवति सिय दुपच्चक्खायं भवति, से केणढणं भंते ! एवं वुचइ सम्बपाणेहिं ||जाव सिय दुपचक्खायं भवति, गोयमा | जस्स णं सव्वपाणेहिं जाव सब्वसत्तेहिं पचक्खायमिति बदमा णस्स णो एवं अभिसमन्नागयं भवति इमे जीवा इमे अजीवा इमे तसा इमे थावरा तस्स णं सव्वपाणेहिं जाव सब्वसत्तेहिं पञ्चक्खायमिति वदमाणस्स नो सुपचक्खायं भवति दुपचक्खायं भवति, एवं खल्लु से दु-15 ॥२९४॥ पञ्चक्खाई सब्वपाणेहिं जाव सबसत्तेहिं पच्चक्खायंमिति वदमाणो नो सचं भासं भासह मोसं भासं भास-I8 इ, एवं खलु से मुसाबाई सव्वपाणेहिं जाव सव्वसत्तेहिं निविहं तिविहेणं असंजयविरयपडिहयपच्चक्खायपाचकम्मे सकिरिए असंखुडे एगंतवंडे एगंतवाले यावि भवति, जस्स णं सवपाणेहि जाच सब्वसत्तेहिं पच ROCESSAROSAGROG दीप अनुक्रम [३३८] SAREauratonintamational FarPurwanaBNamunoonm HIRaitaram.org अत्र सप्तम-शतके प्रथम-उद्देशकः समाप्त: अथ सप्तम-शतके द्वितीय-उद्देशक: आरम्भ: ~593~ Page #595 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-1, अंतर्-शतक [-], उद्देशक [२], मूलं [२७१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२७१] क्खायमिति बदमाणस्स एवं अभिसमन्नागपं भवइ-इमे जीवा इमे अजीचा इमे तसा इमे थावरा, तस्सणं सबपाणेहिं जाव सबसत्तेहिं पचक्खायमिति बदमाणस्स सुपञ्चक्खायं भवति नो दुपचक्खायं भवति, एवं & खलु से सुपच्चक्खाई सघपाणेहिं जाव सबसत्तेहिं पथक्खायमिति चयमाणे सचं भासं भासह नो मोसं भासं भासइ, एवं खलु से सञ्चवादी सबपाणेहिं जाव सव्वसत्तेहिं तिविहं तिविहेणं संजयविरयपडिहयपच्चक्खा | यपावकम्मे अकिरिए संवुडे एगंतपंडिएयावि भवति, से तेण?णं गोयमा ! एवं बुच्चइ जाव सिय दुपच्चक्खायं भवति ॥ (सूत्र २७१) 'से भूण' मित्यादि, 'सिय सुपचक्खायं सिय दुपञ्चक्खाय'इति प्रतिपाद्य यत्प्रथमं दुष्प्रत्याख्यानत्ववर्णनं कृतं तद्यथासचन्यायत्यागेन यथाऽऽसन्नतान्यायमङ्गीकृत्येति द्रष्टव्यं, 'नो एवं अभिसमन्नागयं भवति'त्ति 'नो' नैव 'एवम्' इति वक्ष्यमाणप्रकारमभिसमन्वागतं-अवगतं स्यात्, 'नो सुपञ्चक्खायं भवति'त्ति ज्ञानाभावेन यथावदपरिपालनात् सुप्रत्याख्यानत्वाभावः, 'सवपाणेहिंति सर्वप्राणेषु ४'तिविह'ति त्रिविधं कृतकारितानुमतिभेदभिन्नं योगमाश्रित्य 'तिविहेणं'ति त्रिविधेन मनोवाकायलक्षणेन करणेन 'असंजयविरयपडिहयपचक्खायपावकम्मे त्ति संयतो-चधादिदापरिहारे प्रयतः विरतो-वधादेनिवृत्तः प्रतिहतानि-अतीतकालसम्बन्धीनि निन्दातः प्रत्याख्यातानि चानागतप्रत्याख्या नेन पापानि कर्माणि येन स तथा, ततः संयतादिपदानां कर्मधारयस्ततस्तनिषेधाद् असंयतविरतप्रतिहतप्रत्याख्यातपाभापकर्मा, अत एव 'सकिरिए'त्ति कायिक्यादिक्रियायुक्तः सकर्मबन्धनो वाऽत एव 'असंवुडे'त्ति असंवृताश्रवद्वारः,अत दीप अनुक्रम [३३९] %8 4 ~594~ Page #596 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-1, अंतर्-शतक [-], उद्देशक [२], मूलं [२७१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२७१] AEA दीप व्याख्या- एव 'एगंतदंडे'त्ति एकान्तेन-सर्वथैव परान् दण्डयतीत्येकान्तदण्डः, अत एव 'एकान्तवाला' सर्वथा वालिशोऽज्ञ इत्व- शतके प्रशप्तिः गर्थः । प्रत्याख्यानाधिकारादेव त दानाह & उद्देशः २ अभयदेवीकतिविहे गं भंते ! पच्चक्खाणे पन्नत्ते?, गोयमा ! दुविहे पच्चक्खाणे पन्नते, तंजहा-मूलगुणपञ्चक्रवाणे य जीवादिज्ञा या वृत्तिः उत्सरगुणपञ्चक्खाणे य । मूलगुणपञ्चक्खाणे णं भंते ! कतिविहे पन्नत्ते ?, गोयमा ! दुविहे पन्नत्ते, तंजहा-सच्च तासुप्रत्या ख्यानःमू॥२९५॥ मूलगुणपचक्खाणे य देसमूलगुणपचक्खाणे य, सबमूलगुणपञ्चक्खाणे णं भंते ! कतिविहे पन्नत्ते, गोयमा लीत्तर &ा पंचविहे पन्नत्ते, तंजहा-सबाओ पाणाइवायाओ बेरमणं जाच सवाओ परिग्गहाओ बेरमणं । देसमूलगुण-दासू २७१ पञ्चक्खाणे णं भंते ! कइविहे पन्नते ?, गोयमा ! पंचविहे पन्नत्ते, तंजहा-थूलाओ पाणाइवायाओ वेरमणं २७२ ४|जाव थूलाओ परिगहाओ रमणं । उत्तरगुणपञ्चक्खाणे णं भंते ! कतिविहे पन्नते?, गोयमा! दुविहे || &ापनसे, तंजहा-सव्वुत्तरगुणपचक्खाणे य देसुत्तरगुणपञ्चक्खाणे य, सम्वुत्तरगुणपचक्खाणे णं भंते ! कतिविहे || पन्नते ?, गोयमा! दसविहे पन्नत्ते, तंजहा-अणागय १ मतं २ कोडीसहियं ३ नियंटियं ४ चेवासागार ५ ४ मणागारंपरिमाणकई ७ निरवसेसं८॥१॥ साकेयं ९चेच अद्धाए १० पञ्चक्खाणं भवे दसहा। ॥२९५।। &| देसुत्तरगुणपच्चक्खाणे णं भंते ! कविहे पन्नत्ते, गोयमा! सत्तविहे पन्नते, तंजहा-दिसिषयं १ उपभोगपकारीभोगपरिमाणं २ अन्नत्थदंडरमणं ३ सामाइयं ४ देसावगासियं ५ पोसहोववासो ६ अतिहिसंविभागो७| अपच्छिममारणंतियसलेहणाअसणाराहणता (सूत्रं २७२) अनुक्रम [३३९] 5 E प्रत्याखानस्य मूल-उत्तरगुणरूप भेदा: ~595~ Page #597 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२७२] गाथा दीप अनुक्रम [ ३४० -३४२] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [७], वर्ग [-], अंतर् शतक [-], उद्देशक [२], मूलं [ २७२] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः 'कतिविहे ण'मित्यादि, मूलगुणपञ्चक्खाणे य'त्ति चारित्रकल्पवृक्षस्य मूलकल्पा गुणाः - प्राणातिपातविरमणादयो मूलगुणास्तद्रूपं प्रत्याख्यानं निवृत्तिर्मूलगुणविषयं वा प्रत्याख्यानं - अभ्युपगमो मूलगुणप्रत्याख्यानम् 'उत्तरगुणपञ्चक्खाणे | यति मूलगुणापेक्षयोत्तरभूता गुणा वृक्षस्य शाखा इवोत्तरगुणास्तेषु प्रत्याख्यानमुत्तरगुणप्रत्याख्यानं, 'सङ्घमूलगुणेत्यादि, | सर्वथा मूलगुणप्रत्याख्यानं सर्वमूलगुणप्रत्याख्यानं देशतो मूलगुणप्रत्याख्यानं देश मूलगुणप्रत्याख्यानं, तत्र सर्वमूलगुणप्रत्याख्यानं सर्वविरतानां देश मूलगुणप्रत्याख्यानं तु देशविरतानाम् || 'अणागय' गाहा, अनागतकरणादनागतं पर्युपणादावाचार्यादिवैयावृत्यकरणेनान्तरायसद्भावादारत एव तत्तपःकरणमित्यर्थः, आह च "हो' ही पज्जोसवणा मम य तथा अंतराश्यं होज्जा । गुरुवेयावचेणं १ तवस्ति २ गेलण्णयाए वा ३ ||१|| सो दाइ तवोकम्मं पडिवज्जइ तं अणागए काले । | एयं पञ्चक्खाणं अणागयं होइ नायबं ॥ २ ॥ इति, एवमतिक्रान्तकरणादतिक्रान्तं, भावना तु प्राग्वत्, उक्तं च--"पेजो सवणाइ तवं जो खलु न करेइ कारणजाए। गुरुवेयावच्चेणं १ तवस्ति २ गेलण्णयाए वा ३ ॥ १ ॥ सो दाइ तवोकम्मं पडिवाइ तं अइच्छिए काले। एयं पञ्चक्खाणं अतिकंत होइ नाय ॥२॥”ति, कोटी सहितमिति-मीलितप्रत्याख्यानद्वय कोटि १ भविष्यति पर्युषणा मम च तदाऽन्तरायो भविष्यति । गुरुवैयावृत्येन तपखियै ग्लानतया वा ॥ १ ॥ तदिदानीं तपःकर्म प्रतिपद्ये तदनागते काले । एतत् मत्याख्यानं अनागतं भवति ज्ञातव्यं ॥ २ ॥ २ पर्युषणायां तपो य एव न अकार्ष कारणजाते । गुरुवैयावृत्येन तपस्विवै ग्लानतया वा ॥ १॥ तदिदानीं तपःकर्म प्रतिषये तदतिक्रान्ते काले। एतत् प्रत्याख्यानमतिक्रान्तं भवति ज्ञातव्यं ॥ २ ॥ प्रत्याखानस्य मूल- उत्तरगुणरूप भेदाः For Parts Only ~ 596~ Page #598 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग -], अंतर्-शतक [-], उद्देशक [२], मूलं [२७२] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक २७२]] गाथा व्याख्या-1 चतुर्थादि कृत्वाऽनन्तरमेव चतुर्थादेः करणमित्यर्थः, अवाचिच-"पवणओ उ दिवसो पञ्चक्खाणस्स निहवणओ य । जहियं ।। |७शतके प्रज्ञप्तिः | समेंति दोन्नि उत भन्नइ कोडिसहियं तु ॥२॥" 'नियंटितं चेव नितरां यन्त्रितं नियन्त्रितं,प्रतिज्ञातदिनादौ ग्लानत्वाद्य-II उद्देशः२ अभयदेवी- तरायभावेऽपि नियमाकर्त्तव्यमिति हृदयं, यदाह- "मासे मासे य तवो अमुगो अमुगे दिणंमि एवइओ। हरेण गिला-18 मूलोत्तरभेयावृत्तिःला पोण व कायबो जाव ऊसासो॥१॥ एवं पच्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं । जे गेण्हंतऽणगारा अणिस्सियप्पा अप- दाःसू२७२ ॥२९॥ डिबद्धा ॥२॥" 'साकार'मिति आक्रियन्त इत्याकाराः-प्रत्याख्यानापवादहेतवो महत्तराकारादयः सहाकारवर्तत इति साकारम् , अविद्यमानाकारमनाकार-यद्विशिष्टप्रयोजनसम्भवाभावे कान्तारदुर्भिक्षादौ महत्तराद्याकारमनुच्चारयनिर्विलीधीयते तदनाकारमिति भावः, केवलमनाकारेऽप्यनाभोगसहसाकाराबुच्चारयितच्यावेव, काष्ठाकुल्यादेर्मुखे प्रक्षेपणतो भो । |मा भूदिति, अतोऽनाभोगसहसाकारापेक्षया सर्वदा साकारमेवेति, 'परिमाणकृत'मिति दयादिभिः कृतपरिमाणम्, ४ अभाणि च- "देत्तीहि व कवलेहि व घरेहि भिक्खाहिं अब दबेहिं । जो भत्तपरिच्चायं करेति परिमाणकडमेयं ॥१॥" |'निरवशेष' समप्राशनादिविषयं, भणितं च-"संघ असणं सर्व च पाणगं सबखजपेजविहिं । परिहरइ सबभाषेणेयं भ १ प्रस्थापकस्तु दिवसः प्रत्याख्यानस्य निष्ठापकश्च । यत्र समेतो द्वौ तु तद्भण्यते कोटीसहितमेव ॥ ३ ॥२ मासे मासे च तपोऽमुकजाममुष्मिन् दिने इयत् । हटेन लानेन वा कर्तव्यं यावदुलासः ॥१॥ एतत् प्रत्याख्यानं नियन्त्रितं धीरपुरुषप्रज्ञप्तं । यद् गृहत्यनगारा ||3| ॥२९॥ भनिश्रितारमानोऽपतिबद्धाः ॥ २॥ ३ दत्तिभिध कवलैर्वा गृमिक्षाभिरथवा द्रव्यः । यो भक्तपरित्यागं करोति परिमाणकतमेतत् ॥१॥ Pie सर्वमशनं सर्व पान सर्व खाद्यपेयविधि । परिहरति सर्वभावेनैतत् भणितं निरवशेष ॥१॥ 25A दीप अनुक्रम [३४० -३४२] SS-NC925 Baitaram.org प्रत्याखानस्य मूल-उत्तरगुणरूप भेदा: ~597~ Page #599 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग -], अंतर्-शतक [-], उद्देशक [२], मूलं [२७२] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२७२]] गाथा णियं निरवसेसं ॥१॥" 'साएयं चेव'त्ति केतः-चिहं सह केतेन वर्तते सकेतं, दीर्घता च प्राकृतत्वात् , सकेतयुक्तत्वाद्वा । सङ्केतम्-अङ्गुष्ठसहितादि, यदाह-"अंगुइमुद्विगंठीघरसेऊसासथिबुगजोइक्खे । भणियं सकेयमेयं धीरेहिं अणंतणाणीहिंद ॥१॥" "अद्धाए'त्ति अद्धा-कालस्तस्याः प्रत्याख्यानं-पौरुष्यादिकालस्य नियमनम् , आह च-"अद्धापञ्चक्खाणं जं तं Bाकालप्पमाणछेएणं । पुरिमट्ठपोरुसीहि मुहुत्तमासद्धमासेहिं ॥१॥" 'उवभोगपरिभोगपरिमाणं'ति उपभोगः-सकृद्रोगः, स चाशनपानानुलेपनादीनां, परिभोगस्तु पुनः पुनर्भोगः, स चाशनशयनवस नवनितादीनाम्, 'अपच्छिममारणंतिय-र संलेहणाझुसणाराहणय'त्ति पश्चिमवामङ्गलपरिहारार्थमपश्चिमा मरणं-प्राणत्यागलक्षणम्, इह यधपि प्रतिक्षणमावीची-1 मरणमस्ति तथापि न तद्गृह्यते, किं तर्हि , विवक्षितसर्वायुष्कक्षयलक्षणं इति, मरणमेवान्तो मरणान्तस्तत्र भवा मारणास्तिकी संलिख्यते-कृशीक्रियतेऽनया शरीरकपायादीति संलेखना-तपोविशेष लक्षणा ततः कर्मधारयादू अपश्चिममारणान्तिकसंलेखना तस्या जोषणं-सेवन तस्याराधनम्-अखण्डकालकरणं तदावः अपश्चिममारणान्तिकसंलेखनाजोषणाराधनता, इह च सप्त दिग्नतादयो देशोत्तरगुणा एव, संलेखना तु भजनया, तथाहि-सा देशोत्तरगुणवतो देशोत्तरगुणः, आवस्यके तथाऽभिधानात्, इतरस्य तु सर्वोत्तरगुणः साकारानाकारादिप्रत्याख्यानरूपत्वादिति संलेखनामविगणय्य १ अङ्गुष्ठमुष्टिमन्थिगृहस्वेदोच्छासस्तिबुकज्योतिष्काः । भणितं संकेतमेतत् धीरैरनन्त ज्ञानिभिः ॥ १ ॥२ तत् अद्धाप्रत्याख्यान ॥ यत् कालपमाणच्छेदेन । पूर्वार्धपौरुषीभ्यां मुहर्तमासार्धमासैः ॥१॥ दीप अनुक्रम [३४० -३४२] 26 For P OW Lauranorm प्रत्याखानस्य मूल-उत्तरगुणरूप भेदा: ~598~ Page #600 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-1, अंतर्-शतक [-], उद्देशक [२], मूलं [२७२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः । प्रत सूत्रांक [२७२] दीप अनुक्रम [३४०-३४२] व्याख्या-सप्त देशोत्तरगुणा इत्युक्तम् , अस्याश्चैतेषु पाठो देशोत्तरगुणधारिणाऽपीयमन्ते विधातव्येत्यस्यार्थस्य ख्यापनार्थ इति ॥ शतके अथोक्तभेदेन प्रत्याख्यानेन तद्विपर्ययेण च जीवादिपदानि विशेषयन्नाह द्र उद्देशः२ अभयदेवी मूलोत्तरभेया वृत्तिः१ जीवा णं भंते ! िमूलगुणपचक्खाणी उत्तरगुणपञ्चक्खाणी अपचक्वाणी?, मोयमा ! जीवा मूलगुणपञ्चसाक्खाणीवि उत्तरगुणपञ्चक्रवाणीवि अपच्चक्रवाणीवि । नेरइया भंते ! किंमूलणगुणपञ्चक्खाणी० पुच्छा, गोय देषु दण्डका अल्पबहुत्व॥२९७॥ मा ! नेरइया नो मूलगुणपञ्चक्खाणी नो उत्तरगुणपञ्चखाणी अपञ्चक्खाणी, एवं जाव चरिंदिया, पंचिंदिय-||४|| चित्ताच तिरिक्खजोणिया मणुस्सा य जहा जीवा, वाणमंतरजोइसियवेमाणिया जहा नेरहया ॥ एएसि णं भंते स २७३ मूलगुणपञ्चक्खाणी उत्तरगुणपचक्खाणी अपचक्वाणी य कपरे २ हितो जाव विसेसाहिया वा', गोयमा ! सवत्थोवा जीवा मूलगुणपञ्चक्खाणी उत्तरगुणपञ्चक्खाणी असंखेजगुणा अपचक्खाणी अनंतगुणा । एएसि गंभंते ! पंचिंदियतिरिक्खजोणियाणं पुच्छा, गोयमा ! सबथोवा जीवा पंचेदियतिरिक्खजोणिया मूलगु-| णपचक्खाणी उत्तरगुणपञ्चक्खाणी असंखेजगुणा अपचक्खाणी असंखिजगुणा । एएसि गं भंते ! मणुस्साणं| मूलगुणपचक्खाणीणं० पुच्छा,गोयमा सवत्थोवा मणुस्सा मूलगुणपञ्चक्खाणी उत्तरगुणपञ्चक्खाणी संखेजगुणा अपञ्चक्वाणी असंखेज्जगुणा। जीवा णं भंते ! किंसबमूलगुणपञ्चक्खाणी देसमूलगुणपञ्चक्खाणी अपचक्खाणी ?, He ॥२९७॥ गोपमा! जीवा सबमूलगुणपचक्खाणी देसमूलगुणपञ्चक्खाणी अपञ्चक्खाणीवि।नेरइयाणं पुच्छा, गोयमा! |नेरइया नो सबमूलगुणपचक्खाणी नो देसमूलगुणपचक्खाणी अपञ्चक्खाणी, एवं जाच चाउरिदिया। पंचिदि 453 | प्रत्याख्यान-विषयक; अल्प-बहुत्वं ~599~ Page #601 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२७३] दीप अनुक्रम [३४३] Jain Emuratur “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [७], वर्ग [-] अंतर् शतक [-], उद्देशक [२] मूलं [ २७३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः | यतिरिक्खपुच्छा, गोयमा ! पंचिदियतिरिक्ख० नो सहमूलगुणपञ्चक्खाणी देसमूलगुणपचक्खाणी अपचक्खाणीचि, मणुस्सा जहा जीवा, वाणमंतरजोइसवेमाणिया जहा नेरइया । एएसि णं भंते! जीवाणं सबमूलगुण|पचक्खाणीणं देसमूलगुणपञ्चक्खाणीणं अपचक्खाणीण य कपरेरहिंतो जाव विसेसाहिया वा ?, गोय| मा । सवत्थोवा जीवा सध्वमूलगुणपञ्चक्खाणी देसमूलगुणपचक्खाणी असंखेज्जगुणा अपचक्खाणी अनंतगुणा । एवं अप्पा बहुगाणि तिन्निवि जहा पढमिल्लए दंडए, नवरं सवत्थोवा पंचिदियतिरिक्खजोणिया देस| मूलगुणपञ्चक्खाणी अपञ्चक्खाणी असंखेजगुणा । जीवा णं भंते । किं सव्युत्तरगुणपञ्चकखाणी देसुत्तरगुण|पचक्खाणी अपचक्खाणी ?, गोयमा ! जीवा सव्युत्तरगुणपञ्चक्खाणीवि तिन्निवि, पंचिदियतिरिक्खजोणिया मणुस्सा य एवं चैव, सेसा अपचक्खाणी जाव वैमाणिया । एएसि णं भंते! जीवाणं सव्युत्तरगुणपञ्चक्खाणी | अप्पाबहुगाणि तिन्निधिं जहा पढमे दंडप जाव मणूसाणं ॥ जीवा णं भंते । किं संजया असंजया संजयासं जया ?, गोयमा ! जीवा संजयावि असंजयावि संजया संजयाचि तिन्निवि, एवं जहेव पन्नवणाए तहेव भाणियां, जाव बेमाणिया, अप्पाबहुगं तहेव तिव्हवि भाणियां ॥ जीवा णं भंते । किं पञ्चक्खाणी अपचक्खाणी० | पञ्चवाणापचक्खाणी १, गोयमा ! जीवा पचक्खाणीयि एवं तिन्निचि, एवं मणुस्साणवि तिन्निषि, पंचिंदियतिरिक्खजोणिघा आइलविरहिया सेसा सबै अपचक्खाणी जाब बेमाणिया । एएसि णं भंते ! जीवाणं पञ्चवखाणीणं जाव विसेसाहिया वा ?, गोयमा ! सवत्थोवा जीवा पथक्खाणी पञ्चक्खाणापञ्चक्रवाणी असंखे प्रत्याख्यान-विषयक; अल्प- बहुत्वं For Parts Only ~600~ arr Page #602 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-1, अंतर्-शतक [-], उद्देशक [२], मूलं [२७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२७३] दीप अनुक्रम [३४३] व्याख्या- जगुणा अपचक्खाणी अणंतगुणा, पंचेंदियतिरिक्खजोणिया सवत्थोवा पञ्चक्खाणापचक्खाणी अपचक्खाणी प्रज्ञप्तिः || असंखेजगुणा, मणुस्सा सवत्थोवा पचक्खाणी पञ्चक्खाणापच्चक्खाणी संखेजगुणा अपचक्खाणी असं-|| || उद्देशा२ अभयदेवी खेजगुणा ॥ (सूत्रं २७३) या वृत्तिः१४ मूलोत्तरभे। 'जीवा ण'मित्यादि, 'पंचिंदियतिरिक्खजोणिया मणुस्सा य जहा जीव'त्ति मूलगुणप्रत्याख्यानिन उत्तरगुणप्र॥२९॥ | त्याख्यानिनोऽप्रत्याख्यानिनश्च, नवरं पञ्चेन्द्रियतिर्यञ्चो देशत एच मूलगुणप्रत्याख्यानिनः, सर्वविरतेस्तेषामभावात् , इह अल्पबहुत्व |चोक गाथया-"तिरियाणं चारित निवारियं अह य तो पुणो तेसिं । सुबइ बहुयाणं चिय महत्यारोवर्ण समए ॥१॥" II चित्ताच परिहारोऽपि गाथयैव-"महत्यसम्भावेऽविय चरणपरिणामसंभवो तेसिं । न बहुगुणाणंपि जहा केवलसंभूइपरिणामो सू २७३ ४॥२॥"त्ति ॥ अथ मूलगुणप्रत्याख्यानादिमतामेवाल्पत्वादि चिन्तयति-एएसि णमित्यादि, 'सवत्थोवा जीवा मूल-६ गुणपञ्चक्खाणी ति देशतः सर्वतो वा ये मूलगुणवन्तस्ते स्तोकाः, देशसर्वाभ्यामुत्तरगुणवतामसहयगुणत्वात् , इह च सर्वेविरतेषु ये उत्तरगुणवन्तस्तेऽवश्यं मूलगुणवन्तः, मूलगुणवन्तस्तु स्यादुत्तरगुणवन्तः स्यात्तद्विकलाः, य एव च तद्वि कलास्त एवेह मूलगुणवन्तो ग्राह्याः, ते चेतरेभ्यः स्तोका एव, बहुतरयतीनां दशविधप्रत्याख्यानयुक्तत्वात्, तेऽपि च है| मूलगुणेभ्यः सञ्जयातगुणा एव नासबातगुणाः, सर्वयतीनामपि सङ्ग्यातत्वात् , देशविरतेषु पुनर्मूलगुणवङ्गयो भिन्ना ॥२९८॥ | १-तिरयां चारित्रं निवारितमथ च तत्पुनस्तेषां समये बहूनां महावतारोपणं श्रूयत एव ॥१॥२-तेषां महारतसद्भावेऽपि चरण४ परिणामो न यथा बहुगुणानामपि केवलसंभूतिपरिणामः ॥२॥ C-% A4% A6A SARELatunintamational प्रत्याख्यान-विषयक; अल्प-बह्त्वं ~601~ Page #603 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-1, अंतर्-शतक [-], उद्देशक [२], मूलं [२७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक 4%9 [२७३] 5% दीप अध्युत्तरगुणिनो लभ्यन्ते, ते च मधुमासादिविचित्राभिग्रहवशाद्बहुतरा भवन्तीतिकृत्या देशविरतोत्तरगुणवतोऽधिकत्योत्तरगुणवतां मूलगुणवन योऽसवातगुणत्वं भवति, अत एवाह-'उत्तरगुणपञ्चक्खाणी असंखेजगुणपत्ति, 'अपञ्चक्खाणी अणतगुण'त्ति मनुष्यपञ्चेन्द्रियतियश एव प्रत्याख्यानिनोऽन्ये वप्रत्याख्यानिन एव, वनस्पतिप्रभृतिकत्वाचे-18 पामनन्तगुणवमिति । मनुष्यसूत्रे 'अपचक्खाणी असंखेजगुणे'ति यदुक्तं तत्समूच्छिममनुष्यग्रहणेनापसेयमितरेषां सङ्ख्यातत्वादिति । 'एवं अप्पाबहुगाणि तिमिवि जहा पढमिल्लए दंडए'त्ति तत्रैकं जीवानामिदमेव, द्वितीयं पश्चेन्द्रियति४ रखा, तृतीयं तु मनुष्याणाम्, एतानि च यथा निर्विशेषणगुणादिप्रतिबद्धे दण्डके उक्तानि एवमिह त्रीण्यपि वाच्यानि,४ विशेषमाह-'नवर मित्यादि, 'पंचेंदियतिरिक्खजोणिया मणुस्सा य एवं वत्ति यथा जीवाः सर्वोत्तरगुणप्रत्याख्यानादय उक्ता एवं पवेन्द्रियतिर्यञ्चो मनुष्याश्च वाच्याः, इह च पश्चेन्द्रियतिर्यश्चोऽपि सर्वोत्तरगुणप्रत्याख्या निनो भवन्तीत्यवसेयं, देशविरतानां देशतः सर्वोत्तरगुणप्रत्याख्यानस्वाभिमतत्वादिति ॥ मूलगुणप्रत्याख्यानिप्रभृतयश्च संयतादयो भवन्तीति संयतादिसूत्रम्-'तिन्निवित्ति जीवास्त्रिविधा अपीत्यर्थः, 'एवं जहेवे'त्यादि, 'एवम्' अनेनाभिलापेन यथैव प्रज्ञपानायां तथैव सूत्रमिदमध्येयं, तचैवम्-'नेरझ्या णं भैते । किं संजया असंजया संजयासंजया ?, गोयमा! नो संजया असंजया नो संजयासंजयेत्यादि । 'अप्पा'इत्यादि, अल्पबहुत्वं संयतादीनां तथैव यथा प्रज्ञापनायामुक्तं 'तिण्हवित्ति जीवानां पवेन्द्रियतिरश्चां मनुष्याणां च, तत्र सर्वस्तोकाः संयता जीवाः, संयतासंयता असङ्ग्वेयगुणाः, असंयतास्त्वनतगुणाः, पञ्चेन्द्रियतिर्यञ्चस्तु सर्वस्तोकाः संयतासंयता: असंयता असोयगुणाः, मनुष्यास्तु सर्वस्तोकाः संयताः संय-12 अनुक्रम [३४३] E0%A5 प्रत्याख्यान-विषयक; अल्प-बह्त्वं ~602~ Page #604 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२७३,२७४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: % प्रत सूत्रांक [२७३, २७४] व्याख्या- तासंयता सोयगुणाः असंयता असंजयगुणा इति ॥ संयतादयश्च प्रत्याख्यान्यादिवे सति भवन्तीति प्रत्याख्यान्यादि- ७ शतके प्रज्ञप्तिः सूत्रम्-ननु षष्ठशते चतुर्थोद्देशके प्रत्याख्यान्यादयः प्ररूपिता इति किं पुनस्तत्परूपणेन !, सत्यमेतत् किन्वल्पबहुत्वचि- उद्देशः २ अभयदवी-IIIन्तारहितास्तत्र प्ररूपिता इहत तद्यक्ताः सम्बन्धान्तरद्वारायाताश्चेति ।। जीवाधिकारात्तच्छाश्वतत्वसत्राणि-तत्र च जावखशाया वृत्तिः१| जीवा णं भंते ! किं सासया असासया, गोयमा ! जीवा सिय सासया सिय असासया।से केणटेणं शाश्वताशाश्व॥२९॥ भंते! एवं बुच्चइ-जीवा सिय सासया सिय असासया ?, गोयमा !, दवट्ठयाए सासया भावयाए असा तते सु२७४ M सया, से तेणटेणं गोयमा! एवं बुचइ-जाव सिय असासया । नेरइया णं भंते ! किं सासया असासया , एवं जहा जीवा तहा नेरइयावि, एवं जाव वेमाणिया जाव सिय सासया सिय असासया । सेवं भंते। सेवं भंते ! ॥ (सूत्र २७४)॥ सत्समस्स विडओ उद्देसो समत्तो ॥७-२॥ 'दषट्टयाए'त्ति जीवद्रव्यत्वेनेत्यर्थः 'भावट्ठयाए'त्ति नारकादिपर्यायत्वेनेत्यर्थः ।। सप्तमाते द्वितीयोद्देशकः ॥७-२। CR5% दीप अनुक्रम [३४३, ३४४] ॥२९ ॥ जीषाधिकारप्रतिबद्ध एव तृतीयोद्देशकस्तस्सूत्रम्वणस्सइकाइया णं भंते ! किंकालं सबप्पाहारगा वा सवमहाहारगा वा भवंति ?, गोयमा! पाउसवरि|| सारत्तेसुणं एत्थ णं वणस्सइकाइया सचमहाहारगा भवति तदाणतरं च णं सरए तयाणंतरं च णं हेमंते तदाअणंतरं च णं वसंते तदाणंतरं च णं गिम्हे गिम्हा गं वणस्सइकाइया सबप्पाहारगा भवंति; जहणं भंते ! गि * अत्र सप्तम-शतके द्वितीय-उद्देशकः समाप्त: अथ सप्तम-शतके तृतीय-उद्देशक: आरम्भ: ~603~ Page #605 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [3], मूलं [२७५-२७७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२७५, २७७] ॐॐॐ**5*545 म्हासु वणस्सइकाइया सबप्पाहारगा भवंति, कम्हा णं भंते ! गिम्हासु बहवे वणस्सइकाइया पत्तिया पुफिया| फलिया हरियगरेरिजमाणा सिरीए अईव अईव उवसोभेमाणा उवसोभेमाणा चिट्ठति ?, गोयमा ! गिम्हामुणं यहचे उसिणजोणिया जीवा य पोग्गला य वणस्सइकाइयत्साए वक्कमति विउक्कमति चयंति उववचंति, एवं खलु गोयमा! गिम्हासु बहवे वणस्सइकाइया पत्तिया पुफिया जाव चिट्ठति। (सूत्र २७५) से नूर्ण भंते । मूला मूलजीवफुडा कंदा कंदजीवफुडा जाव बीया बीयजीव फुडा, हंता गोयमा ! मूला मूलजीवफुडा जाव बीया बीयजीवफुटा । जति णं भंते ! मूला मूलजीवफुडा जाव बीया वीयजीवफुडा कम्हा णं भंते || वणस्सइकाइया आहारेंति कम्हा परिणामेति ?, गोयमा! मूला मूलजीवफुडा पुढविजीवपडिबद्धा तम्हा || | आहारैति तम्हा परिणामेंति कंदा कंदजीवकुडा मूलजीवपडिबद्धा तम्हा आहारेइ तम्हा परिणामेह, एवं जाव बीया बीयजीवफुडा फलजीवपडिबद्धा तम्हा आहारेइ तम्हा परिणामेह॥(सूत्रं २७६) अह भंते ! आलुए मूलएर | सिंगवेरे हिरिली सिरिलि सिस्सिरिली किट्ठिया छिरिया छीरिविरालिया कण्हकंदे वजकंदे सूरणकंदे खेलूडे| अद्दए भद्दमुत्था पिंडहलिहा लोहीणीह थीह थिरूगा मुग्गकन्नी अस्सकन्नी सीहंढी मुंमुंडी जे यावन्ने तहप्पगारा कसबे ते अणंतजीवा विविहसत्ता?,हंतागोयमा!आलुए मूलए जाव अणंतजीवा विविहसत्ता ॥ (सूत्रं २७७)||2 'वणस्सइकाइया णं भंते ! इत्यादि, 'किंकालं ति कस्मिन् काले 'पाउसे त्यादि प्रावृडादौ बहुत्वाजलस्नेहस्य महाहारतोका, प्रावृट् श्रावणादिवरात्रोऽश्वयुजादिः 'सरदेति शरत् मार्गशीर्षादिस्तत्र चाल्पाहारा भवन्तीति ज्ञेयं, | दीप अनुक्रम [३४५, ३४७]] ~ 604~ Page #606 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [२७५-२७७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः I प्रत सूत्रांक [२७५, २७७] व्याख्या-13 ग्रीष्मे सर्वाल्पाहारतोक्ताऽत एव च शेषेष्वप्यल्पाहारता क्रमेण द्रष्टव्येति, 'हरितगरेरिजमाणे'ति हरितकाच ते ||3|| नीलका रेरिजमानाश्च-देदीप्यमाना हरितकरेरिज्यमानाः 'सिरिए'त्ति वनलक्ष्म्या 'उसिणजोणियत्ति उष्णमेव योनि- उद्देशः ३ अभयदेवी- येषां ते उष्णयोनिकाः, 'मूला मूलजीवफुड'त्ति मूलानि-मूलजीवैः स्पृष्टानि व्याप्तानीत्यर्थः, यावत्करणात् 'खंधा ख-कालाश्चिता यावृत्तिः१|| धजीचफुडा एवं तया साला पवाला पत्ता पुप्फा फल'त्ति दृश्यम् ॥ 'जइ णमित्यादि, यदि भदन्त ! मूलादीन्येवं मूला-18 वनस्याल्पा पायाशरतामू॥३०॥ दिजीवः स्पृष्टानि तदा 'कम्हत्ति 'कस्मात् केन हेतुना कथमित्यर्थः वनस्पतय आहारयन्ति !, आहारस्य भूमिगतत्वात् ८ |लादीनांपमूलादिजीवानां च मूलादिव्यात्यैवावस्थितत्वात् केषाश्चिञ्च परस्परव्यवधानेन भूमेदूंरवर्तित्वादिति, अत्रोत्तरं, मूलानि | रिणामः अ8 मूलजीवस्पृष्टानि केवलं पृथिवीजीवप्रतिबद्धानि 'तम्ह'त्ति 'तस्मात् तत्प्रतिबन्धाद्धेतोः पृथिवीरसं मूलजीवा आहार- नन्तकाया यन्तीति, कन्दाः कन्दजीवस्पृष्टाः केवलं मूलजीवप्रतिवद्धाः 'तस्मात्' तत्प्रतिबन्धात् मूलजीवोपात्तं पृथिवीरसमाहार- श्व सू२७५ यन्तीत्येवं स्कन्धादिध्वपि वाच्यम् ॥'आलुए'इत्यादि, एते चानन्तकायभेदा लोकरूढिगम्याः, 'तहप्पगार'त्ति तथा- २७६-२७७ प्रकाराः' आलुकादिसदृशाः 'अणंतजीच'त्ति अनन्ता जीवा येषु ते तथा 'विविहसत्त'त्ति विविधा-बहुप्रकारा वर्णा-|| दिभेदात् सत्स्था येषामनन्तकायिकवनस्पतिभेदानां ते तथा, अथवैकस्वरूपैरपि जीवैरेषामनन्त जीविता स्यादित्याशङ्कायामाह-विविधा-विचित्रकर्मतयाऽनेकविधाः सत्त्वा येषु ते तवा, 'विविहसत्त (चित्ताविहि)त्ति क्वचिद् दृश्यते तत्र | ॥३०॥ हा विचित्रा विधयो-भेदा येषां ते तथा ते सत्त्वा येषु ते तथा ॥ जीवाधिकारादेवेदमाह सिय भंते ! कण्हलेसे नेरइए अप्पकम्मतराए नीललेसे नेरइए महाकम्मतराए ?, हता सिया, से केणद्वेणं ||२|| दीप अनुक्रम [३४५, ३४७] ~605~ Page #607 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-1, अंतर्-शतक [-], उद्देशक [3], मूलं [२७८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: CIRSCIE प्रत सूत्रांक [२७८] एवं बुबह-कण्हलेसे नेरइए अप्पकम्मतराए नीललेसे नेरइए महाकम्मतराए, गोयमा! ठिति पहुच, से | तेण?णं गोयमा । जाब महाकम्मतराए । सिय भंते ! नीललेसे नेरइए अप्पकम्मतराए काउलेसे नेरइए महाकम्मतराए, हंता सिया, से केण्डेणं भंते । एवं चुचति-नीललेसे अप्पकम्मतराए काउलेसे नेरइए महाकम्मतराए ?, गोयमा । ठितिं पडुच, से तेण?णं गोयमा ! जाव महाकम्मतराए । एवं असुरकुमारेवि, नवरं | तेउलेसा अन्भहिया एवं जाव वेमाणिया, जस्स जइ लेसाओ तस्स तत्तिया भाणियबाओ, जोइसियस्स न भन्नइ, जाव सिप भंते । पम्हलेसे वेमाणिए अप्पकम्मतराए सुक्कलेसे वेमाणिए महाकम्मतराए ?, हंता |सिया, से केणतुणं० सेसं जहा नेरइयरस जाव महाकम्मतराए ॥ (सूत्र २७८)॥ | 'सिय भंते ! कण्हलेसे नेरइए'इत्यादि, 'ठिति पटु'त्ति, अत्रेयं भावना-सप्तमपृथिवीनारकः कृष्णलेश्यस्तस्य च स्वस्थिती बहुक्षपितायां तच्छेपे वर्तमाने पञ्चमपृथिव्यां सप्तदशसागरोपमस्थितिारको नीललेश्यः समुत्पन्नः, तमपेक्ष्य Xस कृष्णलेश्योऽस्पकर्मा व्यपदिश्यते, एवमुत्तरसूत्राण्यपि भावनीयानि । 'जोइसिपस्स न भन्नइ'त्ति एकस्या एव तेजो-1 कालेश्यायास्तस्य सद्भावात् संयोगो नास्तीति । सलेश्या जीवाश्च घेदनावन्तो भवन्तीति वेदनासूत्राणि| से नूर्ण भंते ! जा वेदणा सा निजरा जा निजरा सा वेदणा !, गोपमा ! णो तिणढे समढे, से केणटेणं भंते ! एवं बुचड़ जा वेयणा न सा निजरा जा निजरा नसा चेयणा?, गोयमा कम्म वेदणा णोकम्म निजरा, से तेण?णं गोयमा ! जाव न सा चेदणा । नेरइयाणं भंते ! जा वेदणा सा निजरा जा निजरा सा वेयणा', SIRCRAKASC-ROCCARE N दीप अनुक्रम [३४८] %ASIR ~606~ Page #608 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [२७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२७९] दीप व्याख्या- गोयमा ! णो तिणढे समढे, से केणटेणं भंते ! एवं वुश्चइ नेरहयाणं जा वेयणा न सा निजरा जा निबरा न ७ शतके प्रज्ञप्तिः । सा वेपणा, गोयमा ! मेरइयाणं कम्म वेदणा णोकम्म निजरा, से तेणष्टेणं गोयमा ! जाव न सा वेषणा, अभयदेवी एवं जाव वेमाणियाणं से नूर्ण भंते !जं वेद॑सुतं निजरिंसु जनिअरिंसु तं बेसु, णो तिणद्वे समढे, या वृत्तिःशा से केणढणं भंते । एवं बुचइज वेदेंसु नो तं निजरेंसु ज निजरेसु नो तं वेदेंसु, गोयमा ! कम्मं वेसु नो-| सू२७८ वे॥३०॥ ||४|| कम निजरिंसु, से तेणद्वेण गोयमा ! जाव नो तं बेदेंसु, नेरइया गं भंतेज बेसु तं निजरिंस एवं दनानिर्जरे सू२७९ नेरइयाचि एवं जाव वेमाणिया। से नूणं भंते ! जं वेदेति तं निजरेंति जं निजरिति तं वेदेति , गोयमा। माणो तिणढे समढे, सेकेणद्वेणं भंते ! एवं बुचा जाब नो संवेदेति ?, गोयमा! कम घेदेति नोकम्मं निज़रेंति, ४ा से तेणद्वेणं गोयमा ! जाव नो तं वेदेति, एवं नेरइयावि जाव वेमाणिया । से नूणं भंते ! जं वेदिस्संति तं | निजरिस्संति जं निजरिस्संति तं वेदिस्संति?, गोयमा ! णो तिणढे समढे, से केणटेणं जाव णो तं चेदेका स्संति, गोयमा ! कम्म वेदिस्संति नोकम्मं निजरिस्संति, से तेणढणं जाव नो तं निजरिस्संति, एवं नेर-13 ट्राच्यावि जाय घेमाणिया। से गुणं भंते । जे दणासमए से निजरासमए जे निजरासमए से वेवणासमए, Mनो तिणढे समढे, से केण?णं भंते ! एवं वुच्चइ जे वेयणासमए न से निज्जरासमए जे निजरासमए म से ॥३०॥ घेदणासमए , गोयमा ! जं समयं वेदेति नो तं समयं निजरेंति जं समयं निजरेंप्ति नो तं समयं वेदेति, || अमम्मि समए वेदेति अन्नम्मि समए निजरेंति अन्ने से वेदणासमए अने से निजरासमए, से तेणगुर्ण जावद अनुक्रम [३४९] ~607~ Page #609 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [२७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२७९]] न से वेदणासमए न से निबरासमए । मेरझ्याणं भंते ! जे बेदणासमए से निजरासमए जे मिजरासमए से वेवणासमए ?, गोयमाणो तिणढे समढे, से केणटेणं भंते । एवं पुचह नेरइयाणं जे दणासमए न से मिजरासमए जे निजरासमएम से बेदणासमए',गोयमा ! नेरड्या णं जं समयं वेदेति णोतं समयं | निजरेंति जं समयं निजरंति नो तं समयं वेदेति अन्नम्मि समए वेदेति अन्नम्मि समए निखरैति अने से वेद-| णासमए अन्ने से निज्जरासमए, से सेणटेणं जाव न से वेदणासमए एवं जाव चेमाणिया ॥ (तूनं २७९)॥ । 'कम्म वेयण'त्ति उदय प्राप्त कर्म वेदना धर्मधम्भिणोरभेदविवक्षणात् , 'नोकम्म निजरे ति काभावो निर्जरा तस्या एवंस्वरूपत्वादिति 'नोकरम निजरेंसुत्ति वेदितरसं कर्म नोकर्म तन्निजरितवन्तः, कर्मभूतस्य कर्मणो निर्जरणासम्भवादिति ॥ पूर्वकृतकम्र्मणच घेदना तद्वत्ता च कथञ्चिच्छाश्वतत्वे सति युज्यत इति तच्छाश्वतत्वसूत्राणि, तत्र च || नेरइया णं भंते ! किं सासया असासया ?, गोयमा ! सिय सासया सिय असासया, से केणद्वेणं भंते ! एवं बुधइ नेरइया सिय सासया सिय असासया ?, गोयमा! अबोच्छित्तिणयट्टयाए सासया वोच्छित्तिणयह याए असासया, से तेण?णं जाव सिय सासया सिय असासया, एवं जाव वेमाणिया जाव सिय असा|सया। सेवं भंते ! सेवं भंते त्ति ॥ (सूत्रं २८०)॥७-३।। 'अबोच्छित्तिणयट्ठयाए'त्ति अब्यवच्छिसिप्रधानो नयोऽव्यवच्छित्तिनयस्तस्यार्थो-द्रव्यमव्यवच्छित्तिनयार्थस्त्रमावस्त दीप अनुक्रम [३४९] ~608~ Page #610 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [३,४], मूलं [२८०,२८१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२८०, २८१] दीप सत्ता तयाऽब्यवच्छित्तिनयार्थतया-द्रव्यमाश्रित्य शाश्वता इत्यर्थः, 'वोच्छित्तिणयद्वयाए'त्ति व्यवच्छित्तिप्रधानो यो नय-||७ शुतके प्रज्ञप्तिः स्तस्य योऽर्थः-पर्यायलक्षणस्तस्य यो भावः सा व्यवच्छित्तिनयार्थता तया २-पर्यायानाश्रित्य अशाश्वता नारका इति ॥ उद्देशो३-४ अभयदेवी- सप्तमशते तृतीयोद्देशकः ॥ ७-३ ॥ शाश्वततरयावृत्तिः तेसू २८० तृतीयोद्देशके संसारिणः शाश्वतादिस्वरूपतो निरूपिताश्चतुर्थोद्देशके तु तानेव भेदतो निरूपयन्नाह जीवभेदा॥३०२॥ II रायगिहे नगरे जाव एवं वदासी-कतिविहाणं भंते! संसारसमावनगा जीवा पन्नत्ता, गोयमा! छबिहा||दि सू२८१ संसारसमावन्नगा जीवा पन्नत्ता, तंजहा-पुढविकाइया एवं जहा जीवाभिगमे जाव सम्मत्तकिरियं वा || मिच्छत्तकिरियं वा ।। सेवं भंते सेवं भंतेत्ति। जीवा छबिह पुढवी जीवाण ठिती भवहिती काए। निल्लेवण ||४|| लि अणगारे किरिया सम्मत्तमिच्छता ॥१॥ (सूत्रं २८१)॥७-४॥ _ 'कतिविहा ण'मित्यादि, 'एवं जहा जीवाभिगमे त्ति एवं च तत्रैतत्सूत्रम्-'पुढविकाइया जाव तसकाइया, से कि सतं पुढविकाइया ?, पुढविकाइया दुविहा पन्नत्ता, तंजहा-सुहुमपुढविकाइया बायरपुदविकाइया' इत्यादि, अन्तः पुनरस्य&ाएगे जीवे एगेणं समएणं एक किरियं पकरेइ, तंजहा-सम्मत्तकिरियं वा मिच्छत्तकिरियं वा' अत एवोक्तं 'जाव सम्मत्ते त्यादि, वाचनान्तरे विदं रश्यते-"जीवा छविह पुढवी जीवाण ठिती भवहिती काए । निलेवण अणगारे किरिया सम्म-] D ॥३०॥ त्त मिच्छत्ता ॥१॥" इति, तत्र च पडूविधा जीवा दर्शिता एव, 'पुढवित्ति षडूविधा बादरपृथ्वी श्लक्ष्णा १ शुद्धा २वालुका ३ मनःशिला शर्करा ५ सरपृथिवी ६ भेदात्, तथैषामेव पृथिवीभेदजीवानां स्थितिरन्त हत्तोदिका यथा अनुक्रम [३५०, ३५१] SARERainintanasana अत्र सप्तम-शतके तृतीय-उद्देशक: समाप्त: अथ सप्तम-शतके चतुर्थ-उद्देशक: आरम्भ: ~609~ Page #611 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ २८१] + गाथा दीप अनुक्रम [३५१ -३५२] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [७], वर्ग [-], अंतर् शतक [-], उद्देशक [४], मूलं [ २८१] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः 'खहयरे'त्यादि, 'जोणीसंग' त्ति योनिः उत्पत्तिहेतुर्जीवस्य तथा सङ्ग्रहः अनेकेषामेकशब्दाभिलाप्यत्वं योनिसङ्ग्रहः, 'अंडय'त्ति अण्डाज्जायन्ते अण्डजाः-हंसादयः, 'पोयय'त्ति पोतवद् वस्त्रवज्जरायुवर्जिततया शुद्धदेहा योनिविशेषाज्जाताः पोतादिव वा-बोहित्थाज्जाताः पोता इव वा वस्त्रसंमार्जिता इव जाताः पोतजाः - वल्गुल्यादयः 'संमुच्छिम' त्ति संमूर्च्छनयोनिविशेषधर्मेण निर्वृत्ताः संमूच्छिमाः- हिकादयः । 'एवं जहा जीवाभिगमे त्ति एवं च तत्रैतत्सूत्रम् -'अंडया तिविहा पन्नत्ता, तंजहा- इत्थी पुरिसा नपुंसया, एवं पोययावि, तत्थ णं जे ते संमुच्छिमा ते सवे नपुंसगा' इत्यादि, एतदन्तसूत्रं स्वेवम्- 'अस्थि णं भंते । विमाणाई विजयाई जयंताई वैजयंताई अपराजियाई ?, हंता अस्थि, ते णं भंते ! विमाणा केमहालया पन्नता ? गोयमा ! जावइयं च णं सूरिए उदेइ जावइयं च णं सूरिए अत्थमेइ यावताऽन्तरेणेत्यर्थः एवंरुवाई नव वासंतराई अत्थेगइयस्स देवरस एगे विक्कमे सिया से णं देवे ताए उक्किठाए तुरियाए जाब दिखाए देवगईए वीईवयमाणे २ जाव एगाहं वा दुयाई वा उक्को सेणं छम्मासे वीईवएज्ज'त्ति, शेषं तु लिखितमेवास्ते, तदेव च पर्यन्तसूत्रतया यावत्करणेन | दर्शितमिति । वाचनान्तरे त्विदं दृश्यते-जोणिसंगहलेसा दिही णाणे य जोग उनओगे । उववायठिइसमुग्धाय चवणजाईकुलविहीओ ॥ १ ॥ तत्र योनिग्रहो दर्शित एव, लेश्यादीनि त्वर्थतो ददर्यन्ते एषां लेश्याः पडू दृष्टयस्तिस्रःज्ञानानि त्रीणि आद्यानि भजनया अज्ञानानि तु त्रीणि भजनयैव योगास्त्रयः उपयोगी द्वौ उपपातः सामान्यतश्चतसृभ्योऽपि गतिभ्यः स्थितिरन्तर्मुहूर्त्तादिका पल्योपमासयेयभागपर्यवसाना समुद्घाताः केवल्याहारकवर्जाः पश्च तथा च्युत्वा ते गतिचतुष्टयेऽपि यान्ति | तथैषां जाती द्वादश कुलकोटी लक्षा भवन्तीति ( जीवा० सू० ९६-९७-९८-९९ ) ॥ सष्ठमशते पश्चिम उद्देशकः संपूर्णः ७-५ ॥ 04004 For Parts On ~ 610~ Page #612 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ २८१, ૨૮૨] + गाथा दीप अनुक्रम [३५१ -३५४] व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः १ ॥३०३॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [७], वर्ग [-], अंतर् शतक [-] उद्देशक [ ४,५], मूलं [ २८१,२८२] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः योगं द्वाविंशतिवर्षसहस्रान्ता वाच्या, तथा नारकादिषु भवस्थितिर्वाच्या, सा च सामान्यतोऽन्तर्मुहूर्त्तादिका त्रयस्त्रिंशत्सागरोपमान्ता, तथा कायस्थितिर्वाच्या, सा च जीवस्य जीवकाये सर्वाद्धमित्येवमादिका, तथा निर्लेपना वाच्या, सा चैवं प्रत्युत्पन्नपृथिवी कायिकाः समयापहारेण जघन्य पदेऽसङ्ख्याभिरुत्सर्पिण्यवसर्पिणीभिरपद्रियन्ते, एवमुत्कृष्टपदेऽपि, किन्तु | जघन्यपदादुत्कृष्टपदमसङ्ख्येयगुणमित्यादि । 'अणगारे 'ति अनगारवक्तव्यता वाच्या, सा चेयम् - अविशुद्धलेश्योऽनगारोऽसमवह तेनात्मनाऽविशुद्धलेश्यं देवं देवीमनगारं जानाति ?, नायमर्थ (समर्थः) इत्यादि । 'किरिया सम्मत्तमिच्छत्ते ति एवं दृश्यः - अन्ययूथिका एवमाख्यान्ति-एको जीव एकेन समयेन द्वे क्रिये प्रकरोति सम्यक्त्वक्रियां मिथ्यात्वक्रियां चेति, मिथ्या चैतद्विरोधादिति ( जीवा० सू० १००-१०१-१०२ - १०३ - १०४ ) ॥ सप्तमशते चतुर्थीदेशकः ॥ ७४ ॥ चतुर्थे संसारिणो भेदत उक्ताः, पञ्चमे तु तद्विशेषाणामेव योनिसङ्ग्रहं भेदत आह रायगिहे जाव एवं बदासी - खयरपंचिंदियतिरिक्खजोणियाणं भंते! कतिविहे णं जोणीसंग हे पण्णत्ते 2, गोयमा ! तिविहे जोणीसंगहे पण्णत्ते, तंजहा- अंडया पोयया संमुच्छिमा, एवं जहा जीवाभिगमे जाव नो चेव णं ते विमाणे वीतीवपूजा । एवंमहालयाणं गोयमा ! ते विमाणा पन्नन्ता ॥ 'जोणी संगह ऐसा बिट्टी नाणे य जोग उवओगे । उववायठितिसमुग्धायचचणजातीकलविहीओ ॥ १ ॥ सेवं भंते । सेवं भंते । सि ( सूत्रं २८२ ) ।। ७-५ ॥ Education Internationa अत्र सप्तम शतके चतुर्थ उद्देशकः समाप्तः अथ सप्तम शतके पंचम उद्देशक: आरम्भः एवं समाप्तः For Parts Only ~611~ ७ शतके उद्देशः ५ योनिसंग्रहा दिःसू २८२ ॥२०३॥ Page #613 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [२८३-२८६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२८३, २८६] ANSAR अनन्तरं योनिसकहादिर उक्तः, स चायुष्मतां भवतीत्यायुष्कादनिरूपणार्थः षष्ठः रायगिहे जाव एवं वदासी-जीवे णं भंते! जे भविए नेरइएसु उववजित्तए सेणं भंते ! किं इहगए मेरइया है। उयं पकरेति उववजमाणे नेरइयाज्यं पकरेइ उववन्ने नेरइयाज्यं पकरेइ १, गोयमा ! इहगए नरड्याउयं पक रेह नो उबवजमाणे नेरइयाउयं पकरेइ नो उववन्ने नेरइयाउयं पकरेइ, एवं असुरकुमारेसुवि एवं जाव चेमाणित एसु । जीवे णं भंते ! जे भविए नेरइएसु उववजित्तए से णं भंते !किंइहगए नेरइयाउयं पण्डिसंवेदेति उववजमाणे | नेरइयाउयं पडिसंवेदेति उववन्ने नेरइयाउयं पडिसंवेदेति ?, गोयमा !णेरइए णो इहगए नेरइयाउयं पडिसंवेदेह | उववजमाणे नेरइयाउयं पडिसंवेदेह उपचन्नेवि नेरइयाउयं पडिसंवेदेति एवं जाव वेमाणिएसु । जीवे णं भंते ! जे भविए नेरइएसु उचवज्जित्तए से ण भंते ! किं इहगए महावेदणे उवबजमाणे महावेदणे उबवन्ने महावेदणे, गोयमा ! इहगए सिय महावेपणे सिय अप्पवेदणे उववजमाणे सिय महादणे सिय अप्पवे| दणे अहे णं उबवन्ने भवति तओ पच्छा एगंतदुक्खं वेयणं वेयति आहथ सायं । जीवे णं भंते ! जे भविए असुरकुमारेसु उववजित्तए पुच्छा, गोयमा ! इहगए सिय महावेदणे सिप अप्पवेदणे उववज्जमाणे सिय महावेदणे सिय अप्पवेदणे अहे णं उववन्ने भवइ तओ पच्छा एगंतसायं वेयर्ण वेदेति आहच असायं, एवं जाव धणियकुमारेसु । जीवे णं भंते जे भविए पुढविकाएसु उववजित्तए पुच्छा, गोयमा! इहगए सिय महा-18 यणे सिय अप्पवेयणे, एवं उववजमाणेवि, अहे णं उववन्ने भवति तओ पच्छा बेमायाए वेयर्ण वेयति एवं LAXMAGAR दीप अनुक्रम [३५५ -३५८]] AIRasurary.com अथ सप्तम-शतके षष्ठ-उद्देशक: आरम्भ: ~612~ Page #614 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [२८३-२८६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक व्याख्या- प्रज्ञप्तिः | शतके उद्देशः६ आयुरल्पवे [२८३, अभयदेवीया वृत्तिः१ यनिवर्तन २८६] ॥३०४॥ जाव मणुस्सेसु, वाणमंतरजोइसियवेमाणिएसु जहा असुरकुमारेसु । (सूत्रं २८३) जीवा गं भंते ! किं आभोगनिवत्तियाउया अणाभोगनिबत्तियाउया, गोयमा! नो आभोगनिवत्तियाउया अणाभोगनिव- त्तियाउया, एवं नेरइयावि, एवं जाच वेमाणिया (सूत्र २८४) । अत्थि भंते ! जीवा णं ककसवेयणिज्जा कम्मा कति ?, [गोयमा ! ] हंता अस्थि, कहन्नं भंते ! जीवा णं ककसबेयणिज्जा कम्मा कजंति, गोयमा पाणाइवाएणं जाव मिच्छादसणसल्लेणं, एवं खलु गोयमा ! जीवाणं ककसवेयणिज्जा कम्मा कजंति । अस्थि ण भंते ! नेरइयाणं ककसवेयणिज्जा कम्मा कति, [एवं चेव एवं जाव वेमाणियाणं । अस्थि णं भंते ! जीवा णं अककसवेयणिज्जा कम्मा कजंति , हन्ता अत्थि, कहन्नं भंते! अककसवेयणिज्जा कम्मा कजंति', गोयमा पाणाइवायवेरमणेणं जाव परिग्गहवेरमणेणं कोहविवेगेणं जाव मिच्छादसणसल्लविवेगेणं, एवं खलु गोयमा।| जीवाणं अकक्कसवेयणिज्जा कम्मा कजंति। अस्थिभंते !नेरइए (याणं)अककसवेवणिज्जा कम्मा कजंति?,गोयमा! णो तिणद्वे समढे, एवं जाव वेमाणिया, नवरं मणुस्साणं जहाजीवाणं । (सूत्र २८५)। अस्थि णं भंते जीवाणं सायावेयणिज्जा कम्मा कज्जंति ?, हंता अस्थि, कहन्नं भंते ! जीवाणं सातावेयणिज्जा कम्मा कजंति?, गोयमा! पाणाणुकंपाए भूयाणुकंपाए जीवाणुकंपाए सत्ताणुकंपाए बहूणं पाणाणं जाव सत्ताणं अदुक्खणयाए असोयणयाए अजूरणयाए अतिप्पणयाए अपिट्टणयाए अपरियावणयाए एवं खलु गोयमा ! जीवाणं सायाचेय|णिज्जा कम्मा कजंति, एवं नेरइयाणवि, एवं जाव वेमाणियाणं। अस्थि णं भंते ! जीवाणं अस्सायवेयणिज्जा कम्मा कर्कशेतरवेद्यसातासा २८३. २८६ दीप अनुक्रम [३५५ -३५८]] ॥३०४॥ 4G+ ~613~ Page #615 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [२८३-२८६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२८३, २८६] कजंति !, हंता अस्थि । कहनं भंते ! जीवाणं अस्सायावेयणिज्जा कम्मा कति ?, गोयमा! परदुक्खणयाए | परसोयणयाए परजूरणयाए परतिप्पणयाए परपिट्टणयाए परपरियावणयाए बहूणं पाणाणंजाव सत्ताणं दुक्ख णयाए सोयणयाए जाव परियावणयाए एवं खलु गोयमा! जीवाणं अस्सायावेयणिज्जा कम्मा कजंति, एवं है। नेरइयाणवि, एवं जाव वेमाणियाणं (सूत्रं २८६)॥ PIL तत्र च 'एगंतदुक्खं वेयणति सर्वथा दुःखरूपां वेदनीयकर्मानुभूतिम् 'आहच्च साय'ति कदाचित्सुखरूपां नरक-2 पालादीनामसंयोगकाले, 'एगंतसायं ति भवप्रत्ययात् 'आहच असाय'ति प्रहारायुपनिपातात्, 'कक्कसवेयणिज्जा कम्मति कर्कशैः-ौद्रदुःखैर्वेद्यते यानि तानि कर्कशवेदनीयानि स्कन्दकाचार्यसाधूनामिवेति 'अकफसवेयणिज्जेति अकर्कशेन-सुखेन वेद्यन्ते यानि तान्यकर्कशवेदनीयानि भरतादीनामिच, 'पाणाइवायवेरमणेणं'ति संयमेनेत्यर्थः, नारकादीनां तु संयमाभावात्तदभावोऽवसेयः, 'अदुक्खणयाए'त्ति दुःखस्य करणं दुःखनं तदविद्यमानं यस्यासावदुःख-18 नस्तद्भावस्तत्ता तया अदुःखनतया अदुःखकरणेनेत्यर्थः, एतदेव प्रपश्यते-असोयणयाए'त्ति दैन्यानुत्पादनेन 'अजूरणयाए'त्ति शरीरापचयकारिशोकानुत्पादनेन 'अतिप्पणयाए'त्ति अश्रुलालादिक्षरणकारणशोकानुत्पादनेन 'अपिट्टणयाए'त्ति यष्ट्यादिताडनपरिहारेण 'अपरियावणयाए'त्ति शरीरपरितापानुस्पादनेन ॥ दुःखप्रस्तावादिदमाह जंबुद्दीवे णं भंते ! दीवे भारहे वासे इमीसे ओसप्पिणीए दूसमदूसमाए समाए उत्तमकहपत्ताए भरहस्स वासस्स केरिसए आगारभावपडोयारे भविस्सति ?, गोयमा! कालो भविस्सह हाहाभूए भंभाभूए कोला. दीप CARRANGACAS अनुक्रम [३५५ -३५८]] NMunmurary.org दुषम-सुषम: आरकस्य वर्णनं ~614~ Page #616 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-1, अंतर्-शतक [-], उद्देशक [६], मूलं [२८७] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२८७] शतके उद्देशः ७ दुष्पमदुष्पमारका सू २८७ दीप अनुक्रम [३५९] व्याख्या- हलम्भूए समयाणुभावेण य णं खरफरुसधूलिमइला दुबिसहा चाउला भयंकरा वाया संवट्टगा य वाइंति, इह अभिक्खं धूमाईति य दिसा समंता रस्सलारेणुकलुसतमपडलनिरालोगा समथलुक्खयाए यणं अहियं चंदा| से सीयं मोच्छंति अहियं मूरिया तवइस्संति अदुत्तरं च णं अभिक्खणं बहवे अरसमेहा विरसमेहा खारमेहा खट्टमेहा या वृत्तिः अग्गिमेहा विजुमेहा विसमेहा असणिमेहा अप्पणिज्जोदगा वाहिरोगवेदणोदीरणापरिणामसलिला अमणुन्न॥३०५॥ पाणियगा चंडानिलपहयतिक्खधारानिवायपउर वासंवासिर्हिति।जेणं भारहे वासे गामागरनगरखेडकब्बडमडंपदोणमुह पट्टणासमागयंजणवयं चउप्पयगवेलगए खहयरे य पक्खिसंघे गामारन्नपयारनिरए तसे य पाणे बहुप्पगारे रुक्खगुच्छगुम्मलयवल्लितणपब्वगहरितोसहिपचालंकुरमादीए यतणवणस्सइकाइए विद्धंसेहिति पचयगिरिडोंगरउच्छलभट्टिमादीए वेयहगिरिवज्जे विरावेहिंति सलिलबिलगदुग्गविसमं निण्णुनयाई च गंगासिंधुवजाई समीकरेहिति॥ तीसे णं भंते समाए भरहवासस्स भूमीए केरिसए आगारभावपडोयारे भविस्सति, गोयमा! भूमी भविस्सति इंगालम्भूया मुम्मुरभूपा छारियभूया तत्तकबेल्लपभूया तत्तसमजोतिभूया धूलिबहुला रेणुबहुला पंकबगुला पणगबहुला चलणिबहुला यहूणं धरणिगोयराणं सत्ताणं दोनिकमा य भविस्सति ॥ (सूत्रं२८७) | 'जंबुद्दीवे ण'मित्यादि, 'उत्तमकट्टपत्ताए'त्ति परमकाष्ठाप्राप्तायाम् , उत्तमावस्थायां गतायामित्यर्थः, परमकष्टप्राघायां वा, आगारभावपडोयारे'त्ति आकारभावस्य-आकृतिलक्षणपर्यायस्य प्रत्यवतारः-अवतरणम् आकारभावप्रत्यवतारः 'हाहाभूए'त्ति हाहाइत्येतस्य शब्दस्य दुःखार्तलोकेन करणं हाहोच्यते तद्भूतः-प्राप्तो यः कालः स हाहाभूतः "भंभाभूए'त्ति 21%A5%%%% ॥३०५॥ दुषम-सुषम: आरकस्य वर्णनं ~615~ Page #617 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ २८७] दीप अनुक्रम [३५९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [७], वर्ग [-] अंतर् शतक [-] उद्देशक [६], मूलं [ २८७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः भां भां इत्यस्य शब्दस्य दुःखार्त्तगवादिभिः करणं भंभोच्यते तद्भूतो यः स भाभूतः, भम्भा वा भेरी सा चान्तः शून्या ततो भम्भेव यः कालो जनक्षयाच्छून्यः स भम्भाभूत उच्यते, 'कोलाहलभूए'त्ति कोलाहल इहार्त्तशकुनिसमूहध्वनिस्तं भूतः - प्राप्तः कोलाहलभूतः 'समयाणुभावेण य णं'ति कालविशेषसामर्थ्येन च णमित्यलङ्कारे 'खरफ रुसधूलि महल' चि | खरपरुषाः - अत्यन्तकठोरा धूल्या च मलिना ये वातास्ते तथा 'दुद्दिसह त्ति दुःसहा 'वाउल'त्ति व्याकुला असमञ्जसा इत्यर्थः 'संवय'त्ति तृणकाष्ठादीनां संवर्त्तकाः 'इह'त्ति अस्मिन् काले 'अभिक्ख'ति अभीक्ष्णं 'धूमार्हिति य दिसं ति धूमायिष्यन्ते - धूममुद्व मिष्यन्ति दिशः पुनः किंभूतास्ताः १ इत्याह- 'समता रउस्सल' त्ति समन्तात् सर्वतो रजस्वला - रजोयुक्ता अत एव 'रेणुकलुसतमपटलनिरालोगा' रेणुना-धूल्या कलुषा-मलिना रेणुकलुषाः तमः पटलेनअन्धकारवृन्देन निरालोकाः- निरस्तप्रकाशा निरस्तदृष्टिप्रसरा वा तमःपटलनिरालोकाः, ततः कर्मधारयः, 'समयलुक्खयाए ' कालरूक्षतया चेत्यर्थः 'अहियन्ति अधिकम् 'अहितं वा' अपथ्यं 'मोच्छंति'त्ति 'मोक्ष्यन्ति त्रक्ष्यन्ति 'अदुत्तरं च'ति अथापरं च 'अरसेमहत्ति अरसा - अमनोज्ञा मनोज्ञरसबर्जितजला ये मेघास्ते तथा 'विरसमेह' ति विरुद्धरसा मेघाः, एतदेवाभिव्यज्यते 'खार मेह'त्ति सर्जादिक्षारसमानरसजलोपेतमेघाः 'खत्तमेह'त्ति करीषसमानरसजलोपेतमेघाः, 'खट्टमेह'त्ति कचिदृश्यते तत्राम्लजला इत्यर्थः 'अग्गिमेह'त्ति अग्निवद्दाहकारिजला इत्यर्थः 'विज्जुमेह'त्ति विद्युत्प्रधाना एवं जलवर्जिता इत्यर्थः विद्युन्निपातवन्तो वा विद्युन्निपात कार्यकारिजलनिपातवन्तो वा 'विसमेह' त्ति जनमरणेहतुजला इत्यर्थः 'असणिमेह'त्ति करकादिनिपातवन्तः पर्वतादिदारणसमर्थजलत्वेन वा वज्रमेघाः 'अप्पव Eucation International दुषम- सुषम: आरकस्य वर्णनं For Parts Only ~616~ Page #618 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२८७] दीप अनुक्रम [३५९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [७], वर्ग [-] अंतर् शतक [-] उद्देशक [६], मूलं [ २८७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीयावृत्तिः १ ॥ ३०६ ॥ णिज्जोदगति अपातव्यजलाः 'अजब णिनोदए'त्ति कचिद् दृश्यते तत्रायापनीयं न यापनाप्रयोजनमुदकं येषां ते अयापनीयोदकाः 'वाहिरोग वेदणोदीरणापरिणामसलिल'ति व्याधयः - स्थिराः कुष्ठादयो रोगाः -सद्योघातिनः शूलादयस्तज्जन्याया वेदनाया योदीरणा सैव परिणामो यस्य सलिलस्य तत्तथा तदेवंविधं सलिलं येषां ते तथाsa एवामनोज्ञापनीयकाः 'चंडानिलपहयतिक्खधारानिवायपरं ति चण्डानिलेन महतानां तीक्ष्णानां - वेगवतीनां धाराणां यो निपातः स प्रचुरो यत्र वर्षे स तथाsतस्तं 'जेणं'ति येन वर्षेण करणभूतेन पूर्वोकवि| शेषणा मेघा विध्वंसयिष्यन्तीति सम्बन्धः 'जणवयं' ति मनुष्यलोकं 'चउप्पयगवेलए त्ति इह चतुष्पदशब्देन महिष्या| दयो गृह्यन्ते गोशब्देन गावः एलकशब्देन तु उरभ्राः 'खहयरे' ति खचरांश्च, कान् ? इत्याह- 'पक्खिसंघेत्ति पक्षिसङ्घातान्, तथा 'गामारण्णपयारनिरए'त्ति ग्रामारण्ययोर्यः प्रचारस्तत्र निरता ये ते तथा तान् कान् ? इत्याह'तसे पाणे बहुप्पयारे'त्ति द्वीन्द्रियादीनित्यर्थः, 'रुक्खे'त्यादि, तत्र वृक्षाः - चूतादयः गुच्छाः- वृन्ता कीप्रभृतयः गुल्मानवमालिकाप्रभृतयः लता - अशोक लतादयः वयो वालुङ्कीप्रभृतयः तृणानि वीरणादीनि पर्वगा - इक्षुप्रभृतयः हरितानि - दूर्वादीनि औषध्यः शाल्यादयः प्रवाला:-पलवाङ्कुराः अङ्कुराः शाल्यादिवीजसूचयः ततो वृक्षादीनां द्वन्द्वस्ततस्ते आदियेषां ते तथा तांश्च, आदिशब्दात् कदल्यादिवलयानि पद्मादयश्च जलजविशेषा ग्राह्याः, कानेवंविधान् ? इत्याह-'तण| वणस्सइकाइएत्ति बादरवनस्पतीनित्यर्थः 'पव्वए'त्यादि, यद्यपि पर्वतादयोऽन्यत्रैकार्थतया रूढास्तथापीह विशेषो दृश्यः, तथाहि पर्वतननात् - उत्सव विस्तारणात्पर्वताः क्रीडापर्वता उज्जयन्तवै भारादयः गृणन्ति-शब्दायन्ते जननिवासभूतत्वे Education International दुषम- सुषम: आरकस्य वर्णनं For Pale Only ~ 617~ ७ शतके उद्देशः ७ दुष्षमदुष्षमारकः सू २८७ | ॥ ३०६ ॥ Page #619 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-1, अंतर्-शतक [-], उद्देशक [६], मूलं [२८७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२८७] SONIECH दीप अनुक्रम [३५९] OPAK नेति गिरयः-गोपालगिरिचित्रकूटप्रभृतयः, डुङ्गानां-शिलावृन्दानां चौरवृन्दानां चास्तित्वात् डुकरा:-शिलोच्चय-| मात्ररूपाः 'उच्छ(ध)ल'त्ति उत्-उन्नतानि स्थलानि धूल्युच्छ्यरूपाण्युच्छ (त्थ)लानि, क्वचिदुच्छब्दो न दृश्यते, भहित्ति |पांश्वादिवर्जिता भूमयस्तत एषां द्वन्द्वस्त तस्ते आदिर्येषां ते तथा तान्, आदिशब्दात् प्रासादशिखरादिपरिग्रहः 'विरावेहिति'त्ति विद्रावयिष्यन्ति, 'सलिले'त्यादि सलिलबिलानि च-भूमिनिझरा गश्चि-श्वभ्राणि दुर्गाणि च-खातवलयप्राकारादिदुर्गमाणि विषमाणि च-विषमभूमिप्रतिष्ठितानि निनोन्नतानि च-प्रतीतानि द्वन्द्वोऽतस्तानि ॥ 'तत्तस|मजोइभूपत्ति तक्षेन-तापेन समाः-तुल्याः ज्योतिषा-वहिना भूता-जाता या सा तथा 'धूलीबहुले'त्यादी धूली-पांशुः | रेणुः-यालुका पङ्क:-कईमः पनका-प्रबलः कर्दमविशेषः, चलनप्रमाणः कर्दमश्चलनीत्युच्यते, 'दुन्निकम'त्ति दुःखेन नितरां क्रम:-क्रमणं यस्यां सा दुर्निकमा । तीसे णं भंते ! समाए भारहे वासे मणुयाणं केरिसए आगारभावपडोयारे भविस्सति ?, गोयमा ! मणुया भविस्संति दुरूवा दुवन्ना दुगंधा दुरसा दुफासा अणिट्ठा अफंता जाव अमणामा हीणस्सरा दीणस्सरा अणिहस्सरा जाव अमणामस्सरा अणादेजवयणपञ्चायाया निल्ल जा कूडकवडकलहरहवंधवरनिरया मज्जा| यातिकमप्पहाणा अकजनिजुज्जता गुरुनियोपविणयरहिया य विकलरूवा परूढनहकेसमंसुरोमा काला खर फरुसझामवन्ना फुसिरा कविलपलियकेसा बहुण्हाणि]संपिनद्वदुईसणिजरूवा संकुड़ियवलीतरंगपरिवेढि| यंगमंगा जरापरिणतच थेरगनरा पविरल परिसडियदंतसेढी उभडघडमुहा विसमनयणा चंकनासा बंगवली-8 25- " Jinniran दुषम-सुषम: आरकस्य वर्णनं ~618~ Page #620 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-1, अंतर्-शतक [-], उद्देशक [६], मूलं [२८८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२८८] Re व्याख्या- विगयभेसणमुहा कच्छूकसराभिभूया खरतिक्खनखकंडूइयविक्खयतणू बहुकिडिभसिंझफुडियफरसच्छ-4 शतके प्रज्ञप्तिः ४ वी चित्तलंगाटोलागतिविसमसंधिबंधणकुटुअद्विगविभत्तदुब्बलकुसंघयणकुप्पमाणकुसंठिया कुरुवा कुठा- उद्देशः ६ अभयदेवी- णासणकुसेजकुभोइणो असुइणो अणेगवाहिपरिपीलियंगमगा खलंतवज्झलगती निरुच्छाहा सत्तपरिव-| पष्ठारकवया वृत्तिः जिया विगयचिट्ठा नहतेया अभिक्खणं सीयउण्हखरफरुसवायविज्झडिया मलिणपंसुरयगुंडियंगमंगा बहु नसू२८८ ॥३०७॥ कोहमाणमाया बहुलोभा असुहदुक्खभोगी ओसन्नं धम्मसपणसम्मत्तपरिभट्टा उकोसेणं रयणिप्पमाण M मेत्ता सोलसवीसतिवासपरमाउसो पुत्तनत्तुपरियालपणयबहुला गंगासिंधूओ महानदीओ चेयहूं च पञ्वयं निस्साए बावतरं निओदा वीयं बीयामेत्ता विलवासिणो भविस्संति॥ते णं भंते ! मणुया किमाहारमाहारें|ति ?, गोयमा ! ते णं काले णं ते णं समए णं गंगासिंधूओ महानदीओ रहपहवित्थराओ अक्खसोयप्पमाणमेसं जलं वोज्झिहिंति सेवि यणं जले बहुमच्छकच्छभाइन्ने णो चेव णं आउयवहुले भविस्सति,तए णं ते मणुया सुरुग्गमणमुहुरासि य सूरत्वमणमुहुर्ससि य बिलहितो २ निदाइत्ता मच्छकच्छभे थलाइंगाहे-18 हिंति सीयायवतत्तएहिं मच्छकच्छएहिं एकवीसं वाससहस्साई वित्ति कप्पेमाणा बिहरिस्संति ॥ ते णं भंते मणुया निस्सीला निग्गुणा निम्मेरा निप्पचक्खाणपोसहोववासा ओसपणं मंसाहारा मच्छाहारा खोद्दाहारा कुणिमाहारा कालमासे कालं किच्चा कहिं गच्छिहिंति? कहिं उववजिहिंति?,गोयमा! ओसन्नं नरगतिरिक्खजोणिएसु उववजंति, ते णं भंते ! सीहा वग्धा बगा दीविया अच्छा तरच्छा परस्सरा निस्सीला दीप अनुक्रम [३६०] SAA5%8ॐॐॐ -%A RK दुषम-सुषम: आरकस्य वर्णनं ~619~ Page #621 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-1, अंतर्-शतक [-], उद्देशक [६], मूलं [२८८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२८८] CREAS दीप अनुक्रम [३६०] RECENESS तहेव जाव कहिं उववजिहिति', गोयमा! ओसन्नं नरगतिरिक्खजोणिएमु उववजिहिति, ते ण भंते ! ढका कंका विलका मदुगा सिही निस्सीला तहेव जाव ओसन्नं नरगतिरिक्खजोणिएमु उपजिहिति । सेवं भंते ।। सेवं भंते ! त्ति (सूत्रं २८८) ॥ सत्तमस्स छटो उद्देसओ ।। ७-६॥ 'दुरूवत्ति दुःस्वभावा 'अणाएजवयणपञ्चायाय'त्ति अनादेयवचनप्रत्याजाते येषां ते तथा, प्रत्याजातं तु जन्म, 'कूडे'त्यादौ कूट-भ्रान्तिजनकद्रव्यं कपट-वञ्चनाय वेषान्तरादिकरणं 'गुरुनिओगविणपरहिया यत्ति गुरुषु-मात्रा-2 || दिषु नियोगेन-अवश्यतया यो विनयस्तेन रहिता ये ते तथा, चः समुच्चये 'विकलरूवत्ति असम्पूर्ण रूपाः 'खरफरुस उझामवण्ण'त्ति खरपरुषाः स्पर्शतोऽतीवकठोराः ध्यामवर्णा-अनुज्वलवर्णास्ततः कर्मधारयः 'फुट्टसिर'त्ति विकीर्ण | शिरोजा इत्यर्थः 'कविलपलियकेस'त्ति कपिलाः पलिताश्च-शुक्लाः केशा येषां ते तथा 'बहुण्हारसंपिणद्ध उद्दसणिज्जरूवत्ति बहुस्नायुभिः संपिनद्ध-पद्धमत एव दुःखेन दर्शनीयं रूपं येषां ते तथा 'संकुडियवलीतरंगपरिवे| दियंगमंगा' सङ्कटितं पलीलक्षणतरङ्गैः परिवेष्टितं चाहं येषां ते तथा, क इव ? इत्यत आह-'जरापरिणयव थेरयणर'त्ति जरापरिगतस्थविरनरा इवेत्यर्थः, स्थविराश्चान्यथाऽपि व्यपदिश्यन्त इति जरापरिणताहणं, तथा 'पविरलपरिसडियदंतसेढी' प्रविरला दन्तविरलत्वेन परिशटिता च दन्तानां केषाश्चित्पतितत्वेन भन्नत्वेन वा दन्तश्रेणिर्थेषां ते तथा 'उन्भडघडमुह'त्ति उद्भट-विकराल घटकमुखमिव मुखं तुच्छदशनच्छदत्वाद्येषां ते तथा 'उन्भडघाडामुह'त्ति कचित्तत्र उद्भटे-स्पष्टे घाटामुखे-शिरोदेशविषयौ येषां ते तथा 'चकवलीविगयभेसणमुह'त्ति वत-वक्र पाठान्तरेण CIENCESCORG SHREILLEGunintentiational दुषम-सुषम: आरकस्य वर्णनं ~620~ Page #622 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-1, अंतर्-शतक [-], उद्देशक [६], मूलं [२८८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२८८] दीप अनुक्रम [३६०] व्याख्या-कायलानालामा || व्यङ्गं-सलाञ्छनं वलिभिर्विकृतं च बीभत्स भेषणं-भयजनकं मुखं येषां ते तथा कच्छू कसराभिभूया'कच्छू:-पामणा(मा) ७ शतके प्रज्ञप्तिः तया कशरैश्च-खशरैरभिभूता-व्याप्ता ये ते तथा, अत एव 'स्वरतिक्खनखकंडुइयविक्खयतणु'त्ति खरतीक्ष्णनखाना उद्देशः ६ अभयदेवी-Pil कण्डूयितेन विकृता-कृतत्रणा तनुः-शरीरं येषां ते तथा, 'दहुकिडिभसिंझफुडियफरुसच्छवि'त्ति ददुकिडिमसि-18 पष्ठारकवया वृत्तिः१ध्मानि क्षुद्रकुष्ठविशेषास्तत्प्रधाना स्फुटिता परुषा च छविः-शरीरत्वग् येषां ते तथा, अत एव 'चित्तलंगति कर्बुरावयवाः, नसू२८८ ॥३०८॥ 'टोलेत्यादि, टोलगतय:-उष्ट्रादिसमप्रचाराः पाठान्तरेण टोलाकृतयः-अप्रशस्ताकाराः विषमाणि इस्वदीर्घत्वादिना सन्धि| रूपाणि बन्धनानि येषां ते विषमसन्धिबन्धनाः उत्कुटुकानि-पथास्थानमनिविष्टानि अस्थिकानि-कीकसानि विभक्का नीव च-दृश्यमानान्तरालानीव येषां ते उत्कुटुकास्थिकविभक्ताः अधवो कुटुकस्थितास्तथास्वभावत्वाद्विभक्ताश्च-भोजन विशेषरहिता ये ते तथा, दुर्बला-बलहीनाः कुसंहननाः-सेवार्तसंहननाः कुप्रमाणा:-प्रमाणहीनाः कुसंस्थिता:-दुःसं-IN स्थानाः, तत एषां 'टोलगे'त्यादिपदानां कर्मधारयः, अत एव 'कुरूव'त्ति कुरूपाः 'कुट्टाणासणकुसेजकुभोइणो'त्ति ४ कुत्सिताश्रयविष्टरदुःशयनदुर्भोजनाः 'असुइणों'त्ति अशुचयः खानब्रह्मचर्यादिवर्जितत्वात् , अश्रुतयो वा शास्त्रवर्जिताः, 'खलंतविझलगइ'त्ति खलन्ती-स्खलन्ती विह्वला च-अर्दवितर्दा गतिर्येषां ते तथा अनेकन्याधिरोगपीडितत्वात् Pi'विगयचेट्टानढतेय'ति विकृतचेष्टा नष्टतेजसश्चेत्यर्थः 'सीए'त्यादि शीतेनोष्णेन खरपरुषवातेन च 'विज्ञडिय'त्ति || ॥३०८॥ मिश्रितं व्याप्तमित्यर्थः मलिनं च पांशुरूपेण रजसा द्रव्यरजसेत्यर्थः 'उग्गुंडिय'त्ति उडूलितं चाॉ२ येषां ते तथा &ा असुहदुक्ख भागि'त्ति दुःखानुबन्धिदुःखभागिन इत्यर्थः 'ओसणं ति बाहुल्येन 'धम्मसपण'त्ति धर्मश्रद्धाऽवसन्ना wirelunurary.org दुषम-सुषम: आरकस्य वर्णनं ~621~ Page #623 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-1, अंतर्-शतक [-], उद्देशक [६], मूलं [२८८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२८८] दीप अनुक्रम [३६०] गलिता सम्यक्त्वभ्रष्टा 'रथणिपमाणमेत्त'त्ति रत्नेः-हस्तस्य यत्प्रमाणं-अङ्गुल चतुर्विंशतिलक्षणे तेन मात्रा-परिमाणं | येषां ते रलिप्रमाणमात्राः 'सोलसवीसइवासपरमाउसो'त्ति इह कदाचित् षोडश वर्षाणि कदाचिच्च विंशतिर्वर्षाणि परमायुर्वेषां ते तथा 'पुत्तनत्तुपरियालपणयबहुल'त्ति पुत्राः-सुताः नतार:-पौत्रा दौहित्राश्च एतलक्षणो यः परिवारस्तत्र यः प्रणया-स्नेहः स बहुलो-बहुर्येषां ते तथा, पाठान्तरे 'पुत्तनत्तुपरिपालणबहुल'त्ति तत्र च पुत्रादीनां परिपालनं बहुलं-बाहुल्येन येषां ते तथा, अनेनाल्पायुष्कत्वेऽपि बह्वपत्यता तेषामुक्ताऽल्पेनापि कालेन यौवनसद्भावादिति, 'निस्साए'त्ति निवाय-निनां कृत्वेत्यर्थः 'निओय'त्ति निगोदाः-कुटुम्बानीत्यर्थः 'वीर्य'ति बीजमिव पीजं भविष्यतां | जनसमूहानां हेतुत्वात् 'बीयमेतत्ति बीजस्येव मात्रा-परिमाणं येषां ते बीजमात्राः स्वल्पाः स्वरूपत इत्यर्थः ॥ रहपहत्ति रथपथः-शकटचक्रद्वयप्रमितो मार्गः 'अक्खसोयप्पमाणमत्त ति अक्षश्रोतः-चक्रधुरः प्रवेशरन्धं तदेव प्रमाणमक्षश्रोतःप्रमाणं तेन मात्रा-परिमाणमवगाहतो यस्य तत्तथोक्का 'वोज्झिहिंति, सेवि य णं जले' वक्ष्यतः 'आऊबहुले'त्ति बह्वप्कायमित्यर्थः 'निहाहिति'त्ति 'निर्झविष्यन्ति' निर्गमिष्यन्ति 'गाहेहिति'त्ति 'ग्राहयिष्यन्ति' प्रापयिप्यन्ति स्थलेषु स्थापयिष्यन्तीत्यर्थः वित्तिं कप्पेमाणे ति जीविका कुर्वन्तः ॥ 'निस्सील'त्ति महाव्रताणुव्रतविकलाः 'निग्गुण'त्ति उत्तरगुणविकलाः 'निम्मेर'त्ति अविद्यमानकुलादिमर्यादा: 'निपचक्खाणपोसहोववास'त्ति असत्पी रुध्यादिनियमा अविद्यमानाष्टम्यादिपर्वोपवासाश्चेत्यर्थः 'ओसन्नं'ति प्रायो मांसाहाराः, कथम् । इत्याह-मत्स्याहारा | इयतः, तथा 'खोद्दाहार'त्ति मधुभोजिनः भूक्षोदेन वाऽऽहारो येषां ते क्षोदाहाराः 'कुणिमाहारे'ति कुणपः-शबस्तद्र PROGRASSOC%ACRORSCOM SAREautatininternational दुषम-सुषम: आरकस्य वर्णनं ~622~ Page #624 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-1, अंतर्-शतक [-], उद्देशक [६], मूलं [२८८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२८८] व्याख्याप्रज्ञाप्त: या वृत्तिः ॥३०९॥ SASSASSAS दीप अनुक्रम [३६०] सोऽपि वसादिः कुणपस्तदाहाराः। ते णं ति ये तदानी क्षीणावशेषाश्चतुष्पदाः केचन भविष्यन्ति 'अच्छत्ति ऋक्षाः ७ शतके 'तरच्छत्ति व्याप्रविशेषाः 'परस्सर'त्ति शरभाः, 'हुंक'त्ति काकाः 'मग'त्ति मद्गवो-जलवायसाः 'सिहि'त्ति मयूराः॥ सप्तमशते षष्ठः॥ ७-६॥ संवृतक्रियाः सता 18 २८९ काम भोगः २९० M अनन्तरोद्देशके नरकादावुत्पत्तिरुक्ता, सा चासंवृतानाम् , अथैतद्विपर्ययभूतस्य संवृतस्य यद्भवति तत्सप्तमोद्देशके आह संवुडस्स णं भंते ! अणगारस्स आउत्तं गच्छमाणस्स जाव आउत्तं तुयहमाणस्स आउत्तं वत्धं पडिग्गहं| कंबलं पायपुंछणं गेण्हमाणस्स वा निक्खिवमाणस्स वा तस्स णं भंते । किं ईरियावहिया किरिया कज्जा संपराइया किरिया कबइ ?, गोयमा ! संचुडस्स णं अणगारस्स जाव तस्स णं ईरियावहिया किरिया कजह णो संपराइया किरिया कजइत्ति । से केणटेणं भंते ! एवं बुचइ-संवुडस्स णं जाव संपराइया किरिया कज्जइ, गोयमा । जस्स णं कोहमाणमायालोमा बोच्छिन्ना भवंति तस्स णं ईरियावहिया किरिया कज्जा, तहेव जाव उस्सुत्तरीयमाणस्स संपराइया किरिया कजइ, सेणं अहामुत्तमेव रीयह, से तेणटुणं गोयमा।| जाव नो संपराईया किरिया कजइ ॥ (सूत्रं २८९)॥ रुवी भंते ! कामा अरूवी कामा?, गोयमा ! रूवी | ॥३०९॥ कामा समणाउसो! नो अरूवी कामा। सचित्ता भंते ! कामा अचित्ता कामा ?, गोयमा ! सचित्तावि | कामा अचित्तावि कामा । जीवा भंते ! कामा अजीवा कामा ?, गोयमा ! जीवावि कामा अजीवावि ACCACAN अत्र सप्तम-शतके षष्ठं-उद्देशक: समाप्त: अथ सप्तम-शतके सप्तम-उद्देशक: आरम्भ: ~623~ Page #625 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२८९-२९०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: k + प्रत सूत्रांक [२८९-२९०] र कामा । जीवाणं भंते ! कामा अजीवाणं कामा?, गोयमा ! जीवाणं कामा नो अजीवाणं कामा, कतिविहाणं भंते ! कामा पन्नता ?, गोयमा दुविहा कामा पन्नत्ता, तंजहा-सदा य रूवा य, रुवी भंते! | भोगा अरूवी भोगा?, गोयमा ! रूवी भोगा नो अरूवी भोगा, सचित्ता भंते ! भोगा अचित्ता भोगा 1.8 गोयमा ! सचित्तावि भोगा अचित्तावि भोगा, जीवा णं भंते ! भोगा ? पुच्छा, गोयमा! जीवावि भोगा अजीवावि भोगा, जीवाणं भंते । भोगा अजीवाणं भोगा, गोयमा ! जीवाणं भोगा नो अजीवाणं भोगा, कतिविहा णं भंते ! भोगा पन्नत्ता ?, गोयमा ! तिविहा भोगा पन्नत्ता तंजहा-गंधा रसा फासा । कतिविहाण भंते ! कामभोगा पन्नत्ता, गोयमा! पंचविहा कामभोगा पन्नत्सा, तंजहा-सहा रूवा गंधा रसा फासा । जीचा भंते । किं कामी भोगी, गोयमा ! जीवा कामीवि भोगीवि । से केणतुणं भंते ! एवं | वुच्चइ जीवा कामीवि भोगीवि ?, गोयमा! सोइंदियचक्खिदियाई पडुच कामी धाणिदियजिभिदियफासिंदियाई पहुच भोगी, से तेण?णं गोयमा ! जाव भोगीवि । नेरहया ण भंते ! किं कामी भोगी !, एवं चेव || एवं जाव धणियकुमारा । पुढधिकाइयाणं पुच्छा, गोयमा ! पुढविकाइया नो कामी भोगी, से केणष्टेणं जाव भोगी, गोयमा ! फासिंदियं पडुच से तेणटेणं जाव भोगी, एवं जाच वणस्सइकाइया, वेइंदिया एवं चेव नवरं जिन्भिदियफासिंदियाइं पटुच्च भोगी,तेइंदियावि एवं चेव नवरं घाणिदियजिभिदियफासिदियाई पडच | भोगी, चरिंदियाणं पुच्छा गोयमा! चरिंदिया कामीवि भोगीवि, से केणटेणं जाव भोगीधि ?, गोयमा! दीप अनुक्रम [३६१ SARKA4%AACAROG ३६२] 564 PATurmurary.org ~624~ Page #626 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२८९-२९०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२८९-२९०] 6456 व्याख्या चक्खिदियं पटुच्च कामी घाणिदियजिभिदियफासिंदियाई पडुच्च भोगी, से तेणडेणं जाव भोगीवि, अब-||७ शतके प्रज्ञप्तिः सेसा जहा जीवा जाव वेमाणिया ।। एएसि णं भंते ! जीवाणं कामभोगीणं नोकामीणं नोभोगीणं भोगीण| उद्देशः ७ अभयदेवी-लय कयरे कयरेहिंतो जाच विसेसाहिया वा?, गोयमा! सवस्थोवा जीवा कामभोगी नोकामीनोभोगी। या वृत्तिः १ अणतगुणा भोगी अर्णतगुणा ।। (सूत्रं २९०)॥ ॥३१०॥ | 'संवुडे'त्यादि । संवृतश्च कामभोगानाश्रित्य भवतीति कामभोगप्ररूपणाय 'रूवी'त्यादि सूत्रवृन्दमाह-तत्र रूप-मूर्तता || तदस्ति येषां ते रूपिणः, तद्विपरीतास्त्वरूपिणः, काम्यन्ते-अभिलप्यन्ते एव न तु विशिष्टशरीरसंस्पर्शद्वारेणोपयुज्यन्ते ये ते कामा:-मनोज्ञाः शब्दाः संस्थानानि वर्णाश्च, अत्रोत्तरं-रूपिणः कामा नो अरूपिणः, पुद्गलधर्मत्वेन तेषां मूर्सस्वादिति, 'सचित्तेत्यादि, सचित्ता अपि कामाः समनस्कपाणिरूपापेक्षया, अचित्ता अपि कामा भवन्ति, शब्दद्रव्यापेक्षयाऽसज्ज्ञिजीवशरीररूपापेक्षया चेति । 'जीवेत्यादि, जीवा अपि कामा भवन्ति जीवशरीररूपापेक्षया, अजीवा अपि कामा भवन्ति शब्दापेक्षया चित्रपुत्रिकादिरूपापेक्षया चेति । 'जीवाण'मित्यादि, जीवानामेव कामा भवन्ति काम| हेतुत्वात्, अजीवानां न कामा भवन्ति तेषां कामासम्भवादिति । 'रूवि'मित्यादि, भुज्यन्ते-शरीरेण उपभुज्यन्ते इति ना भोगा:-विशिष्टगंधरसस्पर्शद्रव्याणि 'रूविं भोग'त्ति रूपिणो भोगा नो अरूपिणः पुद्गलधर्मत्वेन तेषां मूर्त्तत्वादिति । | ॥३१०॥ 'सचित्ते'त्यादि, सचित्ता अपि भोगा भवन्ति गन्धादिप्रधानजीवशरीराणां केषाश्चित्समनस्कत्यात् , तथाऽचित्ता अपि । भोगा भवन्ति केषाश्चिन्नधादिविशिष्टजीवशरीराणाममनस्कत्वात् , 'जीवावि भोग'त्ति जीवशरीराणां विशिष्टगन्धा दीप अनुक्रम [३६१ ३६२] ~625~ Page #627 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२८९-२९०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२८९-२९०] LEAR ** दिगुणयुक्तत्वात् , 'अजीवावि भोग'त्ति अजीवद्रव्याणां विशिष्टगन्धादिगुणोपेतत्वादिति ॥ 'सवत्थोवा कामभोगि'त्ति ते हि चतुरिन्द्रियाः पञ्चेन्द्रियाश्च स्युस्ते च स्तोका एव, 'नो कामी नो भोगि'त्ति सिद्धास्ते च तेभ्योऽनन्तगुणा एव, I'भोगि'त्ति एकद्वित्रीन्द्रियास्ते च तेभ्योऽनन्तगुणा वनस्पतीनामनन्तगुणत्वादिति ॥ भोगाधिकारादिदमाह छउमरधे ण भंते। मणसे जे भविए अन्नयरेसु देवलोपसु देवत्ताए उववजित्तए, से नूर्ण भंते ! से खीणभोगी नो पभू उहाणेणं कम्मेणं बलेणं वीरिएणं पुरिसकारपरकमेणं चिउलाई भोगभोगाई ४ा मुंजमाणे विहरित्तए ?, से नूर्ण भंते ! एयम एवं वयह ?, गोयमाणो इणठे समढे, पभू णं उठाणेणवि कम्मेणथि बलेणवि वीरिएणवि पुरुसकारपरकमेणवि अन्नयराई विपुलाई भोगभोगाई भुंजमाणे विहरित्तए, तम्हा भोगी भोगे परिचयमाणे महानिज़रे महापज्जवसाणे भवइ । आहोहिए भंते ! मणुस्से जे भविए | अन्नयरेसु देवलोएसु एवं चेव जहा छउमत्थे जाव महापज्जवसाणे भवति । परमाहोहिए णं भंते । मणुस्से जे भविए तेणेव भवग्गहणेणं सिज्झित्तए जाव अंतं करेत्तए ?, से नूणं भंते ! से खीणभोगी सेसं जहा छउआमत्थस्सवि । केवली णं भंते ! मणुस्से जे भविए तेणेव भवग्गहणणं एवं जहा परमाहोहिए जाव महापज्ज वसाणे भवइ ।। (सूत्रं २९१)॥ | 'छउमत्थे 'मित्यादि सूत्रचतुष्क, तत्र च 'से नूणं भंते ! से खीणभोगि'त्ति 'से'त्ति 'असौं' मनुष्यः 'ननं' निश्चितं भदन्त ! 'से'त्ति अयम(था)र्थः अथशब्दश्च परिप्रश्नार्थः 'खीणभोगि'त्ति भोगो जीवस्य यत्रास्ति तभोगि-शरीरं दीप अनुक्रम [३६१ -4-560900-64564CK ** ३६२] *%% mitaram.org ~626~ Page #628 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२९१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२९१] व्याख्या- तत्क्षीणं तपोरोगादिभिर्यस्य सःक्षीणभोगी क्षीणतनुर्दुर्बल इतियावत् , 'णो पभुत्ति न समर्थः 'उहाणेणं'ति ऊनी- ७ शतके मज्ञप्तिः भवनेन 'कम्मेणं'ति गमनादिना 'बलेणं'ति देहप्रमाणेन 'पीरिएणं'ति जीवबलेन 'पुरिसक्कारपरकमेणं'ति पुरुषाभि- उद्देशः ७ अभयदेवी- मानेन तेनैव च साधितस्वप्रयोजनेनेत्यर्थः "भोगभोगाईति मनोज्ञशब्दादीन् 'से नूर्ण भंते ! एयमहूँ एवं वयह' वृत्तिा अथ निश्चितं भदन्त ! एतम्-अनन्तरोक्कमर्थमेवम्-अमुनैव प्रकारेण वदथ यूयम् । इति प्रश्नः, पृच्छतोऽयमभिप्रायः॥३१॥ यद्यसौ न प्रभुस्तदाऽसौ भोगभोजनासमर्थत्वान्न भोगी अत एव न भोगत्यागीत्यतः कथं निर्जरावान् ? कथं वा देवलोहै कगमनपर्यवसानोऽस्तु , उत्तरं तु 'नो इणढे सम?'त्ति, कस्माद् !, यतः 'पभू णं से'त्ति स क्षीणभोगी मनुष्यः 'अन्नतराईति एकतरान् कांश्चित्क्षीणशरीरसाधूचितान् , एवं चोचितभोगभुक्तिसमर्थत्वाोगित्वं तत्प्रत्याख्यानाच्च तत्त्यागित्वं ततो निर्जरा ततोऽपि च देवलोकगतिरिति । 'आहोहिए णं'ति 'आधोऽवधिकः नियतक्षेत्र विषयावधिज्ञानी 'परमाहोहिए 'ति परमाधोऽवधिकज्ञानी, अयं च चरमशरीर एव भवतीत्यत आह-'तेणेव भवग्गहणेणं सिज्झित्तए'इत्यादि ॥ अनन्तरं छद्मस्थादिज्ञानवक्तव्यतोक्ता, अथ पृथिव्याचज्ञानिवक्तव्यतोच्यते5. जे इमे भंते ! असन्निणो पाणा, तंजहा-पुढचिकाइया जाव वणस्सइकाइया छट्ठा य एगतिया तसा, एए|||||३११॥ जाणं अंधा मूढा तमंपविट्ठा तमपडलमोहजालपडिकछण्णा अकामनिकरणं वेदणं वेदंतीति बत्तघं सिया, हंता गोयमा! जे इमे असनिणो पाणा जाच पुढविकाइया जाव वणस्सइकाइया छट्ठा य जाव बेदर्ण वेदंतीति || वित्त सिया ॥ अस्थि णं भंते ! पभूवि अकामनिकरणं वेदणं वेदंति ?, हंता गोयमा ! अस्थि, कहनं भंते! K545% दीप अनुक्रम [३६३] 6999% ~627~ Page #629 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-1, अंतर्-शतक [-], उद्देशक [७], मूलं [२९२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२९२] दीप अनुक्रम [३६४] CANCSCG4564CRUGk पभूवि अकामनिकरणं वेदणं वेदेति ?, गोयमा ! जे णं णो पभू विणा दीवेणं अंधकारंसि रूवाई पासित्तए |जे णं नो पभू पुरओ रूवाई अणिज्झाइत्ता णं पासित्तए जे शं नो पभू मग्गओ रूवाई अणवयक्खित्ता णं पासित्तए [जे शं नो पभू पासओ रूवाई अणुलोइत्ता णं पासित्तए जे णं नो पभू उहुं रूवाई अणालोएताण पासित्तए जे शं नो पभू अहे रूवाई अणालोयएत्ताणं पासित्तए] एस णं गोयमा! पभूवि अकामनि-18 करणं चेदर्ण वेदेति ॥ अस्थि णं भंते । पवि पकामनिकरणं वेदणं वेदेति ?, हंता अस्थि, कहनं भंते ! पभूवि पकामनिकरणं वेदणं वेदति ?, गोयमा! जेणं नो पभू समुदस्स पारं गमित्तए जे शं नो पभू समु-17 इरस पारगयाई रुवाई पासित्तए जे शं नो पभू देवलोगं गमित्तए जे शं नो पभू देवलोगगयाई रुवाई पासि|त्तए एस णं गोयमा ! पभूवि पकामनिकरणं वेदणं वेदेति । सेवं भंते ! सेवं भंते ! त्ति ॥ (सूत्र २९२)। सत्तमस्स सत्तमो उद्देसओ समत्तो ॥ ७-७॥ _ 'जे इमे'इत्यादि, 'एगइया तसत्ति 'एके' केचन न सर्वे संमूच्छिमा इत्यर्थः 'अंध'त्ति अंध इवान्धा-अज्ञानाः 'मूढ'त्ति मूढाः तत्त्वश्रद्धानं प्रति एत एवोपमयोच्यन्ते 'तमंपविट्ठ'त्ति तमः प्रविष्टा इव तमःप्रविष्टाः 'तमपडलमोहजालपडिच्छन्न'त्ति तमःपटलमिव तमःपटलं-ज्ञानावरणं मोहो-मोहनीयं तदेव जालं मोहजालं ताभ्यां प्रतिच्छन्ना| आच्छादिता येते तथा 'अकामनिकरणं'ति अकामो-वेदनानुभावेऽनिच्छाऽमनस्कत्वात् स एव निकरणं-कारणं यत्र |तदकामनिकरणम् अज्ञानप्रत्ययमिति भावस्तद्यथा भवतीत्येवं 'वेदनां' सुखदुःखरूपां वेदनं वा-संवेदनं 'वेदयन्ति' अनु SARERainintenmarana ~628~ Page #630 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [२९२] दीप अनुक्रम [३६४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [७], वर्ग [-] अंतर् शतक [-] उद्देशक [७] मूलं [ २९२] मुनि दीपरत्नसागरेण संकलित व्याख्याप्रज्ञप्तिः अभयदेवी यावृत्तिः १ ॥३१२॥ Jan Eucatur आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः भवन्तीति ॥ अथासम्क्षिविपक्षमाश्रित्याह- 'अत्थी' त्यादि, अस्त्ययं पक्षो यदुत 'पभूवि'त्ति प्रभुरपि सञ्ज्ञित्वेन यथावद्रूपादिज्ञाने समर्थोऽप्यास्तामसतित्वेनाप्रभुरित्यपिशब्दार्थः 'अकामनिकरणम्' अनिच्छाप्रत्ययमनाभोगात्, अन्येत्याहु:अकामेन अनिच्छया 'निकरणं' क्रियाया इष्टार्थप्राप्तिलक्षणाया अभावो यत्र वेदने तत्तथा तद्यथा भवतीत्येवं वेदनां वेदयन्तीति प्रश्नः, उत्तरं तु 'जे णं'ति यः प्राणी सज्ञित्वेनोपायसद्भावेन च हेयादीनां हानादौ समर्थोऽपि 'नो पहु'ति न समर्थी विना प्रदीपेनान्धकारे रूपाणि 'पासितए 'त्ति द्रष्टुम् एषोऽकामप्रत्ययं वेदनां वेदयतीति सम्बन्धः, 'पुरओ'ति अग्रतः 'अणिज्झाएता नं'ति 'अनिर्व्याय' चक्षुरव्यापार्य 'मग्गओ'त्ति पृष्ठतः 'अणवपक्खित्ताणं'ति 'अनवेक्ष्य' पश्चाद्भागमनवलोक्येति ॥ अकामनिकरणं वेदनां वेदयतीत्युक्तम्, अथ तद्विपर्ययमाह - 'अस्थि ण'मित्यादि, 'प्रभुरपि' सज्ञित्वेन रूपदर्शनसमर्थोऽपि 'पकामनिकरणंति प्रकामः - ईप्सितार्थाप्राप्तिः प्रवर्द्धमानतया प्रकृष्टोऽभि लाषः स एव निकरणं कारणं यत्र वेदने तत्तथा, अन्ये त्याहुः प्रकामे - तीत्राभिलावे सति प्रकामं वा अत्यर्थ निकरणम्इष्टार्थसाधक क्रियाणामभावो यत्र तत् प्रकामनिकरणं तद्यथा भवतीत्येवं वेदनां वेदयतीति प्रश्नः, उत्तरं तु 'जे ण'मित्यादि, यो न प्रभुः समुद्रस्य पारं गन्तुं तद्गतद्रव्यप्रात्यर्थे सत्यपि तथाविधशक्तिवैकल्यात्, अत एव च यो न प्रभुः समुद्रस्य पारगतानि रूपाणि द्रष्टुं स तद्गताभिलाषातिरेकात् प्रकामनिकरणं वेदनां वेदयतीति ॥ सप्तमशते सप्तमः ॥७-७॥ सप्तमोदेशकस्यान्ते छद्मस्थिकं वेदनमुक्तमष्टमे त्वादावेव छद्मस्थ वक्तयतोच्यते, तत्र चेदं सूत्रम्- अत्र सप्तम शतके सप्तम उद्देशकः समाप्तः अथ सप्तम शतके अष्टम उद्देशक: आरम्भः For Parts Only ~629~ ७ शतके उद्देशः ७ ॥३१२ ॥ Page #631 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [२९३-२९४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 6 AI 5 प्रत सूत्रांक [२९३-२९४] दीप छउमत्थे णं भंते ! मणूसे तीयमणंतं सासयं समयं केवलेणं संजमेणं एवं जहा पढमसए चउत्थे उद्देसए तहा भाणियचं जाव अलमत्थु ।। (सूत्र २९३ ) ॥ से गूणं भंते! हथिस्स य कुंथुस्स य समे चेव जीवे ?, लाता गोयमा । हस्थिस्स कुंथुस्स य, एवं जहा रायप्पसेणइज्जे जाव खुड्डियं वा महालियं वा से तेणद्वेर्ण गोय-| माजाव समे चेव जीवे (सूत्रं २९४)। छउमत्थे णमित्यादि, एतच यथा प्राग् व्याख्यातं तथा द्रष्टव्यम् ॥ अथ जीवाधिकारादिदमाह-से णूण'मित्या-18 दि, 'एवं जहा रापप्पसेणइज्जेत्ति, तत्र चैतत्सूत्रमेव-समे चेव जीवे, से गूणं भंते । हत्थीओ कुंथू अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव कुंथुओ हत्थी महाकम्मतराए व ४१, हंता गोयमा ! । कम्हा थे भते । हत्थिस्स य कुंथुस्स य समे चेव जीवे ?, गोयमा से जहानामए-कूडागारसाला सिया दुहओ लित्ता गुत्ता गुसदुवारा निवाया निवायगंभीरा अहे णं केई पुरिसे पईवं च जोई च गहाय तं कूडागारसालं अंतो २ अणुपविसेइ २ तीसे कूडा गारसालाप सबओ समंता घणनिचियनिरन्तरनिच्छिड्डाई दुवारवयणाई पिहेति तीसे व बहुमझदेसभाए तं पईवं पलीजावेजा, से य पईवे कूडागारसालं अंतो २ ओभासति उज्जोएइ तवइ पभासेह नो चेव णं कूडागारसालाए बाहि, तए णं 5 से पुरिसे तं पईवं इहरेणं पिहेइ, तए ण से पईवे इडुरस्स अंतो २ ओभासेइनो चेवणं रस्स बाहि, एवं गोकिल-II ||जएणं गंडवाणियाए पच्छिपिडएणं आढएर्ण अद्धाढएणं पत्थएणं अद्धपत्थएणं कुलवेणे अखकुलवेणं चउम्भाइयाएका अभाइयाए सोलसियाए बचीसियाए चउसद्धियाए, तए णं से पुरिसे तं पईवं दीवगपणपणे पिहे, तए णं से पईवे अनुक्रम [३६५-३६६] % A4%82-64545CENS ~630~ Page #632 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [२९३-२९४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२९३-२९४] 45 व्याख्या- तं दीवगचंपणय अंतो २ ओभासद नो चेव दीवगचंपणयस्स बाहिं नो चेवणं चउसडियाए बाहिं जाव नो चेव पं. ७ शतके प्रज्ञप्तिः कूडागारसालाए बाहिं, एवामेव गोयमा ! जीवेवि जारिसियं पुवकम्मनिबद्धं बोंदि निवत्तेई तं असंखेजेहिं जीवपएसेहिं उद्देशः . अभयदेवीसचित्तीकरेई' शेषं तु लिखितमेवास्ति, अस्य चायमर्थः-कूटाकारेण-शिखराकृत्या युक्ता शाला कूटाकारशाला 'दुहओ हस्तिकुन्यू या वृत्तिः IS लित्ता' बहिरन्तश्च गोमयादिना लिप्ता 'गुप्ता' प्राकाराद्यावृता 'गुत्तदुवारा' कपाटादियुक्तद्वारा 'निवाया' वायुप्रवेशर समौसू२९४ || हिता, किल महदहं प्रायो निवातं न भवतीत्यत आह-निवायगंभीरा' निवातविशालेत्यर्थः 'पईव' तैलदशाभाजन || 'जोति अग्निं 'घणनिचयनिरन्तरं निच्छिड्डाई दुवारवयणाई पिहेति' द्वाराण्येव वदनानि-मुखानि द्वारवदनानि पिधत्ते, कीदृशानि कृत्वा ? इत्याह-धननिचितानि कपाटादिद्वारपिधानानां द्वारशाखादिषु गाढनियोजनेन तानि च तानि | निरन्तरं कपाटादीनामन्तराभावेन निश्छिद्राणि च-नीरन्ध्राणि घननिचितनिरन्तरनिन्छिद्राणि 'इडुरेणं'ति गरीढश्चनकेन 'गोकिलंजएण'ति गोचरणार्थं महावंशमयभाजनविशेषेण डल्लयेत्यर्थः 'गंडवाणियाए'त्ति 'गण्डपाणिका' वंशमयभाजनविशेष एव यो गण्डेन-हस्तेन गृह्यते डल्लातो लघुतरः 'पच्छिपिडएणं'ति पच्छिकालक्षणपिटकेन आढकादीनि प्रतीतानि नवरं 'चउन्भाइय'त्ति घटकस्य-रसमानविशेषस्य चतुर्थभागमात्रो मानविशेषः 'अट्ठभाइया' तस्यैवाष्ट ॥३१॥ मभागमात्रो मानविशेषः एवं 'सोलसिया' षोडशभागमाना 'वत्तीसिया' तस्यैव द्वात्रिंशद्भागमात्रा 'चतुष्पष्टिका' | तस्यैव चतुःषष्टितमांशस्वभावा पल मिति तात्पर्य 'दीवगचंपएणं'ति दीपकचम्पकेन दीपाच्छादनेन कोशिकेनेत्यर्थः, एतच सर्वमपि वाचनान्तरे साक्षाल्लिखितमेव दृश्यत इति ॥ जीवाधिकारादिदमाह % दीप अनुक्रम [३६५-३६६] C C+ 82%at + + ~631~ Page #633 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [२९५-२९६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२९५-२९६] %ER-5645545%256296494-9-2 दीप अनुक्रम [३६७-३६८] नेरइयाणं भंते ! पावे कम्मे जे यकडे जे यकज जे य कजिस्सइ सन्चे से दुक्खे जे निजिन्ने से सुहे ?, हंता गोयमा ! नेरइयाणं पावे कम्मे जाव सुहे, एवं जाब वेमाणियाणं (सूत्रं २९५)॥ कति णं भंते ! सन्नाओ-112 पन्नत्ताओ?, गोयमा। दस सन्नाओ पन्नत्ताओ, तंजहा-आहारसन्ना१भयसन्ना २ मेहुणसन्ना ३ परिग्गहसन्ना ॥ ४ कोहसन्ना ५ माणसन्ना ६ मायासन्ना ७ लोभसन्ना ८ लोगसन्ना ९ ओहसन्ना १०, एवं जाव वेमाणियाणं ॥ नेरइया दसविहं वेषणिज्जं पचणुभवमाणा विहरंति, तंजहा-सीयं उसिणं खुहं पिवासं कई परज्झं जरं दाह भयं सोग ।। (सूत्रं २९६)॥ 'नरइयाण'मित्यादि, 'सवे से दुक्खेति दुःखहेतुसंसारनिबन्धनत्वाद् दुःखं 'जे निजिन्ने से सुहे'त्ति सुखस्वरूपमोक्षहेतुत्वाधनिर्जीणे कर्म तत्सुखमुच्यते ॥ नारकादयश्च सचिन इति सज्ञा आह–'कति ण'मित्यादि, तत्र सज्ञानं | सज्ञा-आभोग इत्यर्थः मनोविज्ञानमित्यन्ये संज्ञायते वाऽनयेति सञ्ज्ञा वेदनीयमोहनीयोदयाश्रया ज्ञानदर्शनावरणक्षयोपशमाश्रया च विचित्राहारादिप्राप्तये क्रियैवेत्यर्थः, सा चोपाधिभेदाद्भिद्यमाना दशमकारा भवति, तद्यथा-'आहारसन्ने'त्यादि, तत्र क्षुद्वेदनीयोदयात् कावलिकाद्याहारार्थं पुद्गलोपादानक्रियैव संज्ञायतेऽनया तदानित्याहारसञ्ज्ञा, तथा भयमोहनीयोदयागयोद्धान्तदृष्टिवचनविकाररोमाञ्चोझेदादिक्रियैव सज्ञायतेऽनयेति भयसम्ज्ञा, तथा पुंवेदाद्युदयान्मधुनाय रुयाद्यङ्गालोकनप्रसन्नवदनसंस्तम्भितोरुवेपथुप्रभृतिलक्षणा क्रियैव सज्ञायतेऽनयेति मैथुनसम्झा, तथा लोभोदयात्प्रधानभवकारणाभिष्वङ्गपूर्विका सचित्तेतरद्रव्योपादानक्रियैव सज्ञायतेऽनयेति परिग्रहसज्ञा, तथा क्रोधोदयादावे ~632~ Page #634 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [२९५-२९६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: मज्ञप्तिः प्रत सूत्रांक [२९५-२९६] दीप अनुक्रम [३६७-३६८] व्याख्या ४ शगर्भा प्ररूक्षनयनदन्तच्छदस्फुरणादिचेष्टैव सज्ञायतेऽनयेति क्रोधसज्ञा, तथा मानोदयादहकारास्मिकोरसेकक्रियैव । |७ शतके IM सज्ञायतेऽनयेति मानसज्ञा, तथा मायोदयेनाशुभसक्केशादनृतसंभाषणादिक्रियैव सज्ञायतेऽनयेति मायासम्झा, तथा है| | उद्देशः८ अभयदेवी- लोभोदयालोभसमन्विता सचित्तेतरद्रव्यप्रार्थनैव सज्ञायतेऽनयेति लोभसज्ञा, तथा मतिज्ञानावरणक्षयोपशमाच्छन्दा- क्रियमाणयावृत्तिः द्यर्थगोचरा सामान्यावबोधक्रियैव सज्ञायते वस्त्वनयेति ओघसज्ञा, एवं शब्दाद्यर्थगोचरा विशेषावबोधक्रियैव सज्ञायते स्य दुखता निजीणस्य ऽनयेति लोकसज्ञा, ततश्चौघसम्ज्ञा दर्शनोपयोगो लोकसज्ञा तु ज्ञानोपयोग इति, व्यत्ययं त्वन्ये, अन्ये पुनरित्यमभि॥१४॥ सुखतासू दधति सामान्यप्रवृत्तिरोधसज्ञा लोकदृष्टिस्तु लोकसज्ञा, एताश्च सुखप्रतिपत्तये स्पष्टरूपाः पश्चेन्द्रियानधिकृत्योक्ताः, २९५संज्ञा एकेन्द्रियादीनां तुप्रायो यथोक्कक्रियानिवन्धनकोदयादिरूपा एवावगन्तब्या इति ॥ जीवाधिकारात्-'नेरइये त्यादि, सू २९६ स'परज्म'त्ति पारवश्यम् ॥ प्रार वेदनोका सा च कर्मवशात् तच्च क्रियाविशेषात् सा च महतामितरेषां च समै- माः क्रिया वेति दर्शयितुमाह २९७ आसेनूर्ण भंते ।हत्थिस्स य कुंथुस्सय समा चेव अपचक्खाणकिरिया कजति ?, हंता गोयमा । हस्थिरस याकमा न्धा २९८ &| कुंथुस्स प जाव कजति । से केणढणं भंते । एवं वुच्चइ जाव कन्जद, गोपमा । अविरति पहुच, से तेणद्वेणं जाव कज्जा (सूर्य २९७ ॥ आहाकम्मण्यं भंते ! मुंजमाणे किं बंधह? किंपकरेइ ? किं चिणा किं उव-11 ॥३१॥ चिणाइ एवं जहा पढमे सए नवमे उद्देसए सहा भाणियचं जाव सासए पंडिए पंडियसं असासयं, सेवं &भंते। सेवं भंते ति॥ (सूत्र २९८) सत्तमसयस्स अट्ठमउद्देसो॥७-८॥ Munaturanorm ~633~ Page #635 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [८,९], मूलं [२९७-२९८,२९९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: * * * प्रत सूत्रांक [२९७-२९८] 'से नूर्ण भंतेहत्यिस्से'त्यादि, अनन्तरमविरतिरुक्का सा च संयतानामप्याधाकर्मभोजिनां कथचिदस्तीत्यतः पृच्छति'अहे'त्यादि, 'सासए पंडिए पंडियत्तं असासयंति अयमर्थः-जीवः शाश्वतः पण्डितत्वमशाश्वतं चारित्रस्य वंशादिति ।। सप्तमशतेऽऽष्टमोद्देशकः ॥ ७-८॥ % 4% % % 4 दीप अनुक्रम [३६९-३७०] पूर्वमाधाकर्मभोक्तृत्वेनासंवृतवक्तव्यतोक्ता, नवमोद्देशकेऽपि तद्वतव्यतोच्यते, तत्र चादिसूत्रम् असंवुडे णं भंते ! अणगारे बाहिरए पोग्गले अपरियाइत्ता पभू एगवन्न एगरूवं विउषित्तए, णो तिणको समझे। असंवुडेणं भंते । अणगारे बाहिरए पोग्गले परियाइत्ता पभू एगवन एगरूवं जाव हंता पभू । से भंते ! किं इहगए पोग्गले परियाइत्ता विउवह तस्थगए पोग्गले परियाइत्ता विउबति अन्नत्थगए पोग्गले परिया& इत्ता विकुबह १, गोपमा ! इहगए पोग्गले परियाइत्ता विकुबह नो तत्थगए पोग्गले परिवाइत्ता विकुपहनो अन्नत्थगए पोग्गले जाव विकुवति, एवं एगवन्नं अणेगरूवं चउभंगो जहा गट्ठसए नवमे उद्देसए तहा इहावि X|| भाणिपर्ष, नवरं अणगारे इहगयं इहगए चेव पोग्गले परियाइत्ता विकुषह, सेसं तं चेव जाव लुक्खपोग्गलं * निसपोग्गल साए परिणामेत्तए ?, हंता पभू, से भंते । किं इहगए पोग्गले परियाइत्ता जाच नो अन्नस्थगए पोग्गले परियाइत्ता विकुबह ।। (सूत्रं २९९)॥ | 'असंखुडे ण'मित्यादि, 'असंवृतः' प्रमत्तः 'इहगए'त्ति इह प्रच्छको गौतमस्तदपेक्षया इहशब्दवाच्यो मनुष्यलोक 4% R -NCE SARERatunintentational Judurary.com अत्र सप्तम-शतके अष्टम-उद्देशक: समाप्त: अथ सप्तम-शतके नवम-उद्देशक: आरम्भ: ~634~ Page #636 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [२९९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२९९] व्याख्या- स्ततश्च 'इहगतान' नरलोकव्यवस्थितान् 'तत्थगए'त्ति वैक्रियं कृत्वा यत्र यास्यति तत्र व्यवस्थितानित्यर्थः 'अन्नस्थ- शतके प्रज्ञतिः गए'त्ति उक्तस्थानद्वयव्यतिरिक्तस्थानाश्रितानित्यर्थः 'नवरंति अयं विशेष:-'इहगए इति इहगतः अनगार इति इह- उद्देशः ९ अभयदेवी पदवागतान् पुद्गलानिति च वाच्यं, तत्र तु देव इति तत्रगतानिति चोक्कमिति ॥ अनन्तरं पुद्गलपरिणामविशेष उक्तः, स|| इहातादिपुया वृत्तिः सलामे सविशेषो भवतीति सङ्कामविशेषवक्तव्यताभणनाय प्रस्तावयन्नाह गलाद्वैक्रियं सू२९९महा ॥३१५॥ । णायमेयं अरहया सुयमेयं अरहया विनायमेवं अरहया महासिलाकंटए संगामे २ ॥ महासिलाकंटए शिलाकण्ट भंते ! संगामे वहमाणे के जइत्था के पराजइत्था ?, गोयमा ! वजी विदेहपुत्ते जइत्था, नवमल नवलेकाछकासू ३०० कासीकोसलगा अट्ठारसवि गणरायाणो पराजइत्या ॥ तए णं से कोणिए राया महासिलाकंटकं संगाम | उवडियं जाणित्ता कोडंबियपुरिसे सहावेइ २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! उदाई हत्थिरायं |पडिकप्पेह हयगयरहजोहकलियं चाउरंगिणिं सेणिं सन्नाह २त्ता मम एयमाणत्तियं खिप्पामेव पञ्चप्पिणह । तए णं ते कोटुंबियपुरिसा कोणिएणं रन्ना एवं चुत्ता समाणा हतुट्ट जाव अंजलि कडु एवं सामी! तहत्ति आणाए विणएणं वयणं पडिसुणतिर खिप्पामेव छेयायरियोवएसमतिकप्पणाविकप्पेहि सुनिउणेहिं एवं जहा। उववाइए जाव भीमं संगामियं अउज्झं उदाई हस्थिरायं पडिकति हयगय जाव सन्नाति २ जेणेव कूणिए ॥१५॥ राया तेणेव उवागच्छद तेणेव उवागच्छइत्ता करयल• कूणियस्स रन्नो तमाणत्तियं पचप्पिणंति, तए णं से || कूणिए राया जेणेव मजणघरे तेणेव उचागच्छइ तेणेव उवागच्छित्ता मजणघरं अणुपविसह मजणघरं अणु दीप -6-564%* अनुक्रम [३७१] Tulturary.com ~635~ Page #637 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३००] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३००] * 444564 पविसित्ता हाए कयबलिकम्मे कयकोउयमंगल पायच्छित्ते सघालंकारविभूसिए सन्नहबद्धवम्मियकवए पप्पी लियसरासणपहिए पिणद्धगेवेने विमलबरबहचिंधपट्टे गहियाउहप्पहरणे सकोरिंटमल्लदामेणं छत्तेणं धरि| जमाणेणं चचामरबालवीतियंगे मंगलजयसद्दकयालोए एवं जहा जबवाइए जाव उवागकित्ता उदाई | हस्थिरायं दुरूहे, तए णं से कूणिए राया हारोत्थयसुकयरइयवच्छे जहा उववाइए जाव सेयवरचामराहिं | उडुबमाणीहिं उडुबमाणीहिं हयगयरहपवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिबुडे महया भडचाडगरविंदपरिक्खित्ते जेणेच महासिलाए कंटए संगामे तेणेव उवागच्छइ तेणेव उचागच्छित्ता महासिलाकंटयं संगामं ओयाए, पुरओ प से सक्के देविंदे देवराया एगं महं अभेजकवयं वइरपडिरूवर्ग विउवित्ताणं चिट्ठति, एवं खलु दो इंदा संगामं संगामेति, तंजहा-देविंदे य मणुइंदे य, एगहत्थिणाविणं पभू कूणिए राया पराजि|णित्तए, तए णं से कूणिए राया महासिलाकंटक संगाम संगामेमाणे नव मल्लइ नव लेच्छइ कासीकोसलगा * अट्ठारसवि गणरायाणो हयमहियपवरवीरघाइयवियडियधिद्वयपहागे किच्छपाणगए दिसो दिसिं पति४ सेहित्था ॥से केण?णं भंते ! एवं बुच्चइ महासिलाकंटए संगामे ?, गोयमा महासिलाकंटए णं संगामे | ४ वट्टमाणे जे तत्थ आसे वा हत्थी वा जोहे वा सारही वा तणेण वा पत्तेण वा कट्टेण वा सकराए वा अभि हम्मति सबे से जाणइ महासिलाए अहं अभिहए म०२, से तेणटेणं गोयमा । महासिलाकंटए संगामे । महासिलाकंटए णं भंते! संगामे वहमाणे कति जणसयसाहस्सीओ वहियाओ?, गोयमा! चउरासीई जण दीप अनुक्रम [३७२] सलमन्स 4%%2546434 SAREarattin international महाशीलाकंटकं संग्राम ~636~ Page #638 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३००] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३०० व्याख्या- प्रज्ञप्तिः अभयदेवी- या वृत्तिः१॥ ॥३१॥ दीप अनुक्रम [३७२] सयसाहस्सीओ वहियाओ। ते णं भंते ! मणुया निस्सीला जाव निप्पचक्खाणपोसहोववासा स्टा परि- शतके कुचिया समरवहिया अणुवसंता कालमासे कालं किच्चा कहिं गया कहिं उववन्ना, गोयमा ! ओसनं नरग- उद्देशा तिरिक्खजोणिएसु उववन्ना (सूत्रं ३००)। महाशिला'णायमेय'मित्यादि, ज्ञातं सामान्यतः एतत्' वक्ष्यमाणं वस्तु 'अर्हता' भगवता महावीरेण सर्वज्ञत्वात् , तथा 'सुर्य'ति है कण्टका सू३०० स्मृतमिव स्मृतं स्पष्टप्रतिभासभावात्, विज्ञातं विशेषतः, किं तत् ? इत्याह-'महासिलाकंटए संगामे सि महा-| शिलैव कण्टको जीवितभेदकत्वात् महाशिलाकण्टकस्ततश्च यत्र तृणशलाकादिनाऽप्यभिहतस्याश्वहस्त्यादेमहाशिलाकण्ट-| केनेवाभ्याहतस्य वेदना जायते स सङ्कामो महाशिलाकण्टक एवोच्यते, द्विर्वचनं चोल्लेखस्यानुकरणे, एवं च किलाय सङ्ग्रामः सञ्जातः-चम्पायां कूणिको राजा बभूव, तस्य चानुजौ हल्लविहल्लाभिधानी धातरौ सेचनकाभिधानगम्धहस्तिनि समारूढी दिव्यकुण्डलदिव्यवसनदिव्यहारविभूषितौ विलसन्ती दृष्ट्वा पद्मावत्यभिधाना कूणिकराजस्य भार्या मत्सराद्दन्तिनोऽपहाराय तं प्रेरितवती, तेन तौ तं याचितौ, तौ च तद्याद्वैशाल्यां नगर्या स्वकीयमातामहस्य चेटकाभिधानस्य राज्ञोऽन्तिक सहस्तिको सान्तःपुरपरिवारौ गतवन्ती, कूणिकेन च दूतप्रेषणतो मार्गिती, न च तेन प्रेषिती, ततः कृणिकेन भाणित-यदि न प्रेषयसि भो! तदा युद्धसजो भव, तेनापि भाणितम्-एष सज्जोऽस्मि, ततः ॥३१६॥ कूणिकेन कालादयो दश स्वकीया भिन्नमातृका भ्रातरो राजानश्चेटकेन सह सङ्कामायाहूताः, तत्रैकैकस्य त्रीणि २ हस्तिनां सहस्राणि, एवं रथानामश्वानां च, मनुष्याणां तु प्रत्येकं तिनः २ कोटयः, कूणिकस्याप्येवमेव, एनं च व्यतिकरं ज्ञात्वा | महाशीलाकंटक संग्राम ~637~ Page #639 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३००] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३००] चेटकेनाप्यष्टादश गणराजा मिलिताः, तेषां चेटकस्य च प्रत्येकमेवमेव हस्त्यादिपरिमाणं, ततो युद्ध संप्रलग्नं, चेटकराजश्च प्रतिपन्नव्रतत्वेन दिनमध्ये एकमेव शरं मुञ्चति, अमोघवाणश्च सः, तत्र च कूणिकसैन्ये गरुडव्यूहः, [ग्रस्थाग्रं ७.००] चेटकसैन्ये च सागरव्यूहो विरचितः, ततश्च कूणिकस्य कालो दण्डनायको युद्ध्यमानस्तावद्गतो यावञ्चेटकः, ततस्तेनैकशरनिपातेनासौ निपातितो, भग्नं च कूणिकबलं, गते च द्वे अपि बले निजं निजमावासस्थानम्, एवं च दशसु दिवसेषु चेटकेन विनाशिता दशापि कालादयः, एकादशे तु दिवसे चेटकजयार्थ देवताराधनाय कूणिकोऽष्टमभक्तं प्रजग्राह, ततः शक्रचमरावागतो, ततः शक्रो बभाण-चेटकः श्रावक इत्यहं न तं प्रति प्रहरामि नवरं भवन्तं संरक्षामि, ततोऽसौ तद्रक्षार्थं वज्रप्रतिरूपकमभेद्यकवचं कृतवान्, चमरस्तु द्वौ सङ्ग्रामौ विकुर्वितवान्-महाशिलाकण्टक रथमुशलं चेति ।। जइत्य'ति जितवान् ‘पराजइत्य'त्ति पराजितवान् हारितवानित्यर्थः 'वजित्ति'वजी' इन्द्रः'विदेहपुत्ते'त्ति कोणिकः, 1 एतावेव तत्र जेतारौ नान्यः कश्चिदिति 'नव मल्लईत्ति मल्लकिनामानो राजविशेषाः 'नव लेच्छईत्ति लेच्छकिनामानो &| राजविशेषा एव 'कासीकोसलग'त्ति काशी-वाणारसी तजनपदोऽपि काशी तत्सम्बन्धिन आधा नव कोशला-अयो- ध्या तजनपदोऽपि कोशला तत्सम्बन्धिनो नव द्वितीयाः, 'गणरायाणो'त्ति समुत्पन्ने प्रयोजने ये गणं कुर्वन्ति ते गणप्र-IA धाना राजानो गणराजाः सामन्ता इत्यर्थः, ते च तदानी चेटकराजस्थ वैशालीनगरीनायकस्य साहाय्याय गणं कृतवन्त द इति ॥ अथ महाशिलाकण्टके सङ्ग्रामे चमरेण विकुर्विते सति कुणिको यदकरोत्तदर्शनार्थमिदमाह-तए णमित्यादि, ततो' महाशिलाकण्टकसङ्ग्रामविकुर्बणानन्तरमुदायिनामानं 'हत्धिराय'ति हस्तिप्रधान 'पडिकप्पेह'त्ति सन्नद्धं कुरुत * दीप अनुक्रम [३७२] महाशीलाकंटकं संग्राम ~638~ Page #640 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३००] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३०० श्र व्याख्या-18 प्रज्ञप्तिः IPI पचप्पिणह'त्ति प्रत्यर्पयत निवेदयतेत्यर्थः, 'हहह' इह यावत्करणादेवं दृश्यम्-'हद्वतुद्दचित्तमाणंदिया मंदिया ||७ शतके अभयदेवी पाहमणा'इत्यादि, तत्र दृष्टतुष्ट-अत्यर्थं तुष्टं हृष्टं वा-विस्मितं तुष्टं च-तोषवचित्त-मनो यत्र तत्तथा तद् हटतुएचित्तं यथा| पा वृत्तिा भवति इत्येवमानन्दिता-ईपन्मुखसौम्यतादिभावैः समृद्धिमुपगताः, ततश्च नन्दिताः-समृद्धितरतामुपगताः प्रीतिः-॥ दमहाशिलापाणने-आप्यायनं मनसि येषां ते प्रीतिमनसः 'अंजलिं क१'त्ति, इदं वं रश्यम्-'करयलपरिग्गहियं दसणह सिरसा-IX| कण्टका ॥३१॥ सू ३०० वत्तं मत्थए अंजलिं कई तत्र शिरसाऽप्राप्त-असंस्पृष्ट मस्तकेऽञ्जलिं कृत्वेत्यर्थः 'एवं सामी! तहत्ति आणाए विणएणं वयणं पडिसुणेति'त्ति एवं स्वामिन् । तथेति आज्ञया इत्येवंविधशब्दभणनरूपो यो विनयः स तथा तेन वचनं राज्ञः सम्बन्धि 'प्रतिशृण्वन्ति' अभ्युपगच्छन्ति 'छेयायरिओवएसमइकप्पणाविगप्पेहिति छेको-निपुणो य आ-| चार्य:-शिल्पोपदेशदाता तस्योपदेशाद् या मतिः-बुद्धिस्तस्या ये कल्पनाविकल्पा:-कृतिभेदास्ते तथा तैः प्रतिकल्पयन्तीति योगः 'मुनिउणेहिति कल्पनाविकल्पानां विशेषणं नरैर्वा सुनिपुणैः, 'एवं जहा उपवाइए'त्ति तत्र चेदं सूत्र| मेवम्-'उज्जलनेवस्थहवपरिवच्छिय' उज्वलनेपथ्येन-निर्मलवेषेण 'हवं'ति शीघ्रं परिपक्षितः-परिगृहीतः परिवृतो यः स | तथा ते, सुसज्ज 'चम्मियसन्नद्धबद्धकवइयाउप्पीलियवच्छकच्छगेवेजगबद्धगलगवरभूसणविराइय' धर्मणि नियुक्ताश्चाम्मि ॥३१७॥ कास्तः सन्नद्धा-कृतसन्नाहश्चाम्मिकसंनद्धः बद्धा कवचिका-सन्नाहविशेषो यस्य स बद्धकवचिकः उत्पीडिता-गाढीकृता वक्षसि कक्षा-हृदयरजर्यस्य स तथा अवेयकं बर्द्ध गलके यस्य स तथा वरभूषणपिराजितो यः स तथा ततः कर्मधारयोsतिस्तम् 'अहियतेयजुत्तं विरइयवरकण्णपूरसललियपलंबावचूलचामरोयरकर्यधयार' विरचिते वरकर्णपूरे-प्रधानकर्णाभरण -- - दीप अनुक्रम [३७२] 4मर SantauratoneCMnd | महाशीलाकंटक संग्राम ~639~ Page #641 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ३००] दीप अनुक्रम [३७२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [७], वर्ग [-], अंतर् शतक [-] उद्देशक [९] मूलं [ ३००] मुनि दीपरत्नसागरेण संकलित | विशेषो यस्य स तथा सललितानि प्रलम्बानि अबबूलानि यस्य स तथा चामरोत्करेण कृतमन्धकारं यत्र स तथा ततः कर्मधा|रयोऽतस्तं, 'चित्तपरिच्छोयपच्छयं' चित्तपरिच्छोको लघुः प्रच्छदो-वस्त्रविशेषो यस्य स तथाऽतस्तं 'कणगघडियसुसगसुबद्धकच्छं' कनकघटितसूत्रकेण सुष्ठु बद्धा कक्षा-उरोबन्धनं यस्य स तथा तं 'बहुपहरणावरणाभरियजुज्झसज्झ बहूनां प्रहरणाना ( मस्यादीना) मावरणानां च स्फुरककण्टकादीनां भृतो युद्धसज्जश्च यः स तथाऽतस्तं 'सछतं सज्झयं सघंर्ट' 'पंचामेलियपरिमंडियाभिरामं पञ्चभिरापीडिकाभिः चूडाभिः परिमण्डितोऽभिरामश्च - रम्यो यः | स तथाऽतस्तम् 'ओसारियजमलजुयलघंट' अवसारितं - अवलम्बितं यमलयुगलं-द्वयं घण्टयोर्यत्र स तथाऽतस्तं 'विज्जुपिणद्धं व काल मेहं' भास्वरप्रहरणाभरणादीनां विद्युत्कल्पना (त्वात् ) कालत्वाच्च गजस्य मेघसमतेति 'उप्पाश्यपचयं व सक्ख' औरपातिकपर्वतमिव साक्षादित्यर्थः 'मत्तं मेहमिव गुलुगुलंलं' 'मणपवणजइणवेगं' मनःपवनजयी वेगो यस्य स - | तथाऽतस्तं, शेषं तु लिखितमेवास्ति वाचनान्तरे त्विदं साक्षालिखितमेव दृश्यत इति, 'कयबलिकम्मे 'त्ति देवतानां | कृतबलिकर्मा 'कयकोउयमंगलपायच्छिते त्ति कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानीव दुःस्वप्नादिव्यपोहायावश्यं कर्त्तव्यत्वात् प्रायश्चित्तानि येन स तथा तत्र कौतुकानि - मषीपुण्ड्रादीनि मङ्गलानि - सिद्धार्थकादीनि 'सन्नद्धवद्धवम्मियकवएति सन्नद्धः संहननिकया तथा बद्धः कशाबन्धनतो वर्मितो वर्म्मतया कृतोऽङ्गे निवेशनात् कवचःकङ्कटो येन स तथा ततः कर्मधारयः, 'उप्पीलिपसरासणपट्टिएत्ति उत्पीडिता - गुणसारणेन कृतावपीडा शरासनपट्टिका - धनुर्दण्डो येन स तथा, उत्पीडिता वा चाहौ बद्धा शरासनपट्टिका चाहुपट्टिका येन स तथा, 'पिणद्धगेवेल Education Internationa आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः महाशीलाकंटकं संग्रामं For Pale Only ~640~ yor Page #642 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३००] दीप अनुक्रम [३७२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [७], वर्ग [-], अंतर् शतक [-] उद्देशक [९] मूलं [ ३००] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञसिः अभयदेवी यावृत्तिः १ ॥११८॥ Ja Erato | विमलवरबद्धचिंधपट्टे' त्ति पिनद्धं परिहितं चैवेयकं ग्रीवाभरणं येन स तथा विमलवरो बद्धश्चिपट्टो योधचिह्न पट्टो येन स तथा ततः कर्म्मधारयः, 'गहियाउहपहरणे'त्ति गृहीतानि आयुधानि शस्त्राणि प्रहरणाय परेषां प्रहारकरणाय येन स तथा, अथवाऽऽयुधानि - अक्षेप्य शस्त्राणि खङ्गादीनि प्रहरणानि तु क्षेप्यास्त्राणि नाराचादीनि ततो गृहीतान्यायुधप्रहरणानि येन स तथा, 'सकोरिंटमलदामेणं ति सह कोरिण्टप्रधान :- कोरिण्टकाभिधान कुसुमगुडेर्माल्यदा| मभिः- पुष्पमालाभिर्यत्तत्तथा तेन, 'चडचामरवालवी इयंगे त्ति चतुर्णां चामराणां वालैवजितमङ्गं यस्य स तथा, 'मंग| लजयसद्दकपालोए'त्ति मङ्गलो- माङ्गल्यो जयशब्दः कृतो जनैर्विहित आलोके-दर्शने यस्य स तथा 'एवं जहा उबवाइए जाव' इत्यनेनेदं सूचितम् -'अणेगगणनायगदंडनाथ गराईसर तलवर माडंबिय को डुंबियमंतिमहामंतिगणगदोत्रारियअमञ्चचेडपीढमद्दणगर निगम से डिसेणावइत्थवाहय संधिपाठ सद्धिं संपरिवुडे धवलमहामेहनिग्गरविव गहगणदिप्पंतरिक्खतारागणाण मझे ससिह पियदंसणे नरवई मज्जणघराओ पडिनिक्खमइ मजणघराओ पडिनिक्खमित्ता जेणेव बाहिरिया उवद्वाणसाला जेणामेव उदाई हत्थिराया तेणामेव उवागच्छत्ति तत्रानेके ये गणनायकाः- प्रकृतिम | हत्तराः दण्डनायकाः-तन्त्रपाठाः राजानो - माण्डलिकाः ईश्वरा -युवराजाः तलवराः - परितुष्टनरपतिप्रदत्त पट्टबन्धविभूपिता राजस्थानीया माडम्बिका:-छिन्नमडम्बाधिपाः कौटुम्बिका:- कतिपयकुटुम्ब प्रभवोऽवलगकाः मन्त्रिणः प्रतीताः | महामन्त्रिणो-मन्त्रिमण्डलप्रधानाः गणकाः- ज्योतिषिकाः भाण्डागारिका इत्यभ्ये दौवारिकाः प्रतीहाराः अमात्या-राज्याधिष्ठायकाः चेटा:-पादमूलिकाः पीठमर्दा:- आस्थाने आसनासीनसेवकाः वयस्या इत्यर्थः नगरमिह सैन्यनिवासिप्र महाशीलाकंटकं संग्रामं For Parts Only ~641~ ७ शतके उद्देशः ९ महाशिला कण्टका सु ३०० ||३१८॥ Page #643 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ३००] दीप अनुक्रम [३७२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [७], वर्ग [-], अंतर् शतक [-] उद्देशक [९] मूलं [ ३००] मुनि दीपरत्नसागरेण संकलित कृतयः निगमाः- कारणिका वणिजो वा श्रेष्ठिनः -श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयो नृपतिनिरूपि| तचतुरङ्गसैन्यनायकाः सार्थवाहाः प्रतीताः दूता-अन्येषां राजादेश निवेदकाः सन्धिपालाः- राज्यसन्धिरक्षकाः, एतेषां द्वन्द्वस्ततस्तैः इह तृतीया बहुवचनलोपो द्रष्टव्यः 'सर्द्धिति सार्द्धं सहेत्यर्थः, न केवलं तत्सहितत्वमेव अपि तु तैः समिति| समन्तात् परिवृतः परिकरित इति, 'हारोत्थयसुकयरयवच्छे' हारावस्तृतेन- हारावच्छादनेन सुष्ठु कृतरतिकं वक्षः-उरो यस्य स तथा जहा चेव उववाइए' त्ति तत्र चैवमिदं सूत्रम् - पालंबलंबमाणपडसुकयउत्तरिज्ये' इत्यादितत्र प्रालम्बेनदीर्घेण प्रलम्बमानेन झुम्बमानेन पटेन सुष्ठु कृतमुत्तरीयं- उत्तरासङ्गो येन स तथा, 'महया भडचडगरवंदपरिक्खित्ते' त्ति महाभटानां विस्तारवत्सन परिकरित इत्यर्थः 'ओयाए'त्ति 'उपयातः' उपागतः 'अभेजकवयं'ति परप्रहरणाभेद्यावरणं | 'वइरपडिरूवर्ग' ति वज्रसदृशम् 'एगहत्थिणावि'त्ति एकेनापि गजेनेत्यर्थः 'पराजिणित्तए 'त्ति परानभिभवितुमित्यर्थः । 'हयमहियपवरवीरघाह यविवडियविधद्वयपडागे' ति हताः प्रहारदानतो मथिता-माननिर्मथनतः प्रवरवीराः-प्रधा | नभटा घातिताश्च येषां ते तथा, विपतिताश्चिह्नध्वजाः- चक्रादिचिह्न प्रधानध्वजाः पताकाश्च तदन्या येषां ते तथा, ततः | कर्म्मधारयोऽतस्तान्, 'किच्छपाणगए ति कृच्छ्रगतप्राणान् कष्टपतितप्राणानित्यर्थः 'दिसो दिसिं'ति दिशः सकाशा| दन्यस्यां दिशि अभिमतदिक् त्यागाद्दिगन्तराभिमुखेनेत्यर्थः, अथवा दिगेवापदिग् नाशनाभिप्रायेण यत्र प्रतिषेधने तद्दिगपदिकू तद्यथा भवत्येवं, 'पडिसेहित्य'त्ति प्रतिषेधितवान् युद्धान्निवर्त्तितवानित्यर्थः ॥ णायमेयं अरहया सुयमेयं अरहया विन्नायमेयं अरहया रहमुसले संगामे, रहमुसले णं भंते । संगामे Education International आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः महाशीलाकंटकं संग्रामं, रथमुशलं संग्रामं For Pass Use Only ~642~ Page #644 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ३०१ -३०४] दीप अनुक्रम [३७३-३७६] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [७], वर्ग [-] अंतर् शतक [-] उद्देशक [९], मूलं [ ३०१-३०४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] व्याख्याप्रज्ञसिः अभयदेवीया वृत्तिः १ ॥३१९॥ रथमुशलं संग्रामं वहमाणे के जइत्था के पराजहत्था ?, गोयमा ! वज्जी विदेहपुत्ते चमरे असुरिंदे असुरकुमारराया जत्था नव मल्लई नव लेच्छई पराजहत्था, तए णं से कूणिए राया रहमुसलं संगामं उबद्वियं सेसं जहा महासिलाकंटए नवरं भूयाणंदे हत्थिराया जाव रहमुसलसंगामं ओयाए, पुरओ य से सके देविंदे देवराया, एवं तहेव जावंचिड़ंति, मग्गओ य से चमरे असुरिंदे असुरकुमारराया एवं महं आयासं किडिणपडिरूवगं विउच्चित्ताणं चिट्ठइ, एवं खलु तओ इंदा संगामं संगामेंति, तंजहा- देविंदे य मणुदे य असुरिंदे य, एगहत्थिणावि णं पभू कूणिए राया जइतर तहेब जाव दिसो दिसिं पडिसेहित्था । से केणट्टेणं भंते ! रहमुसले संगामे २१, गोयमा ! रहमुसले णं संगामे वट्टमाणे एगे रहे अणासए असारहिए अणारोहए सम्मुसले महया अणक्खयं जणवहं जणप्पमदं जणसंवहकप्पं रुहिरकद्दमं करेमाणे सबओ समता परिधावित्था से तेणट्टेणं जाव रहमुसले संगामे । रहमुसले णं भंते! संगामे वहमाणे कति जणसयसाहस्सीओ वहियाओ ?, गोयमा ! छन्नडतिं जणसय साहूस्सीओ बहियाओ । ते णं भंते । मणुया निस्सीला जाब उवबन्ना ?, गोयमा ! तत्थ णं दस साहस्सीओ | एगाए मच्छीए कुच्छिसि उववन्नाओ, एगे देवलोगेसु उबवन्ने, एगे सुकुले पञ्चायाए, अबसेसा ओसन्नं नरगतिरिक्खजोणिएस उबवन्ना । (सूत्रं ३०१ ) कम्हा णं भंते ! सके देविंदे देवराया चमरे असुरिंदे असुरकुमारराया कूणियस्स रन्नो साहेजं दलहत्था ?, गोयमा ! सक्के देविंदे देवराया पुवसंगतिए चमरे असुरिंदे | असुरकुमारराया परियायसंगतिए, एवं खलु गोयमा ! सक्के देविंदे देवराया चमरे य असुरिंदे असुरकुमारराया For Penal Use Only "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~643~ ७ शतके उद्देशः ९ ३०१ रथमुसल सू३०२ इ सान्निध्यं ॥३१९॥ Page #645 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३०१-३०४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३०१ -३०४] - दीप अनुक्रम [३७३-३७६] ट्राणियस्स रनो साहिजं दलहत्था ॥(मत्रं३०२) बहुजणे णं भंते ! अन्नमन्नस्स एवमाइक्खंति जाव परुति एवं खलु बहवेमणुस्सा अन्नयरेसु उच्चावएसु संगामेसु अभिमुहा चेव पहया समाणा कालमासे कालं किच्चा अन्नय-12 रेसु देवलोएम देवत्ताए उववत्तारो भवंति, से कहमेयं भंते ! एवं ?, गोयमा !जण्णं से बहुजणो अन्नमन्नस्स एवं आइक्खति जाव उबवत्तारो भवंति जे ते एवमासु मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइ क्खामि जाव परूवेमि-एवं खलु गोयमा! तेणं कालेणं तेणं समएणं वेसाली नाम नगरी होत्था, वण्णओ, तत्व मणं वेसालीए णगरीए वरुणे नामं णागनत्तुए परिवसइ अढे जाव अपरिभूए समणोवासए अभिगयजीवा जीवे जाव पडिलामेमाणे छ8 छटेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे विहरति, तए णं से है वरुणे णागनत्तुए अन्नया कयाइ रायाभिओगेणं गणाभिओगेणं घलाभियोगेणं रहमुसले संगामे आणत्ते समाणे छट्टभत्तिए अट्ठमभत्तं अणुवति अट्ठमभत्तं अणुवद्देत्ता कोटुंबियपुरिसे सद्दावेइ २ एवं बदासी-खिप्पामेव भो देवाणुपिया! चाउग्घंटं आसरहं जुत्तामेव उचट्ठावेह हयगयरहपवर जाव सन्नाहेत्ता मम एयमाणत्तियं पञ्चप्पिणह, तए णं से कोडुबियपुरिसा जाव पडिसुणेत्ता खिप्पामेव सच्छत्तं सज्झयं जाय उवट्ठावेंति हयगयरह जाब सन्नाति २ जेणेव वरुणे नागनतुए जाव पचप्पिणंति, तए णं से वरुणे मागनतुए जेणेच मनणघरे तेणेव उवागच्छति जहा कृणिओ जाव पायच्छित्ते सबालंकारविभूसिए सन्नद्धवद्धे सकोरेंटमल्लदामेणं जाव धरिजमाणेणं अणेगगणनायग जाव दूयसंधिपाल सईि संपरिवुडे मजणघराओ पडिनिक्खमति GRECROCARD रथमुशलं संग्राम ~644~ Page #646 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३०१-३०४] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३०१-३०४] दीप व्याख्या- पडिनिक्खमित्ता जेणेव बाहिरिया उबट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छड उवागच्छइत्ताह शतके प्रज्ञप्तिःट चाउग्घंटं आसरहं दुरूहद २ हयगयरह जाव संपरिबुडे महया भडचडगर जाव परिक्खित्ते जेणेव रहमुअभयदेवी- सले संगामे तेणेव उवागच्छइरत्ता रहमुसलं संगाम ओयाओ, तए णं से वरुणे णागणतुए रहमुसलं संगाम ३०युद्धया वृत्तिःला | ओयाए समाणे अयमेयारूवं अभिग्गहं अभिगिण्हइ-कप्पति मे रहमुसलं संगाम संगामेमाणस्स जे पुचि हतदेवत्व ॥२०॥ | पहणइ से पडिहणित्तए अवसेसे नो कप्पत्तीति, अयमेयारूवं अभिग्गहं अभिगेण्हह अभिगेण्हइत्ता रहमुसलं प्रघोषहेतु संगाम संगामेति, तए णं तस्स वरुणस्स नागनत्तुयस्स रहमुसलं संगाम संगामेमाणस्स एगे पुरिसे सरिसए |सरिसत्तए सरिसपए सरिसभंडमत्तोवगरणे रहेणं पडिरह हदमागए, तए णं से पुरिसे वरुणं णागणत्तुर्य एवं वयासी-पहण भो वरुणा ! णागणतुया ! प०२, तए णं से वरुणे णागणतुए तं पुरिसं एवं बदासी नो खलु मे कप्पइ देवाणुप्पिया ! पुषिं अहयस्स पणित्तए, तुम चेव णं पुवं पहणाहि, तए णं से पुरिसे वरुणे Mणागणचएणं एवं बुत्ते समाणे आसुरुत्ते जाव मिसिमिसेमाणे धणुं परामुसइ २ उK परामुसइ उK परामु सित्ता ठाणं ठाति ठाणं ठिच्चा आययकन्नाययं उसुं करेइ आययकन्नाययं उसुकरेत्ता वरुणं णागणतुयं गाढप्पहारी करेइ, तए णं से वरुणे णागनत्तुए तेणं पुरिसेणं गाढप्पहारीकए समाणे आसुरुत्ते जाव मिसिमिसेमाणे ॥३२०॥ ४ घणु परामुसइ धणुं परामुसित्ता उK परामुसह उK परामुसित्ता आययकन्नाययं उसुं करेइ आययकन्नापयं०२ तं पुरिसं एगाहचं कूडाहचं जीवियाओ ववरोवह, तए णं से वरुणे णागणतुए तेणं पुरिसेणं गाढप्पहारी अनुक्रम [३७३-३७६] रथमुशलं संग्राम ~645~ Page #647 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ३०१ -३०४] दीप अनुक्रम [३७३-३७६] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [७], वर्ग [-], अंतर् शतक [-], उद्देशक [९], मूलं [३०१-३०४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः | कए समाणे अत्थामे अबले अवीरिए अपुरिसकारपरक्कमे अधारणिजभितिकट्टु तुरए निगिन्es तुरए निगिपिहत्ता रहं परावतेइ रहं परावत्तित्ता रहमुसलाओ संगामाओ पडिनिक्खमति २एगंतमंतं अवकमर एगंतमत अवक्कमित्ता तुरए निगिण्हइ २ रहं ठबेइ २ ता रहाओ पचोरहर रहाओ २ रहाओ तुरप मोएह तुरए मोए ता तुरए बिसज्जेइ २ ता [ ग्रन्थ ४००० ] २ दम्भसंधारगं संधरइ २ [ पुरच्छाभिमुहे दुरूहइ दन्नसं० २] पुरच्छाभिमुद्दे संपलियंकनिसन्ने करयल जाव कट्टु एवं वयासी-नमोत्थु णं अरिहंताणं जाव संपत्ताणं नमोऽत्यु णं समणस्स भगवओ महावीरस्स आइगरस्स जाव संगाविउकामस्स मम धम्मायरियस्स धम्मोवदेसगस्स वंदामि णं भगवन्तं तत्थगयं इहगए पासउ मे से भगवं तत्थगए जाव वंदति नम॑सति २ एवं व यासी - पुर्विपि मए समणस्स भगवओ महावीरस्स अंतिए धूलए पाणातिवाद पञ्चकखाए जावजीवाए एवं | जाव धूलए परिग्गहे पचक्खाए जावज्जीवाए, इयाणिंपिणं अरिहंतस्स भगवओ महावीरस्स अंतियं सवं पाणा| तिवायं पञ्चक्खामि जावज्जीवाए एवं जहा खंदओ जाव एयंपि णं चरमेहिं ऊसासनीसासेहिं बोसिरिस्सामित्तिक सन्नाहपट्टे मुबइ सन्नाहपट्टे मुइत्ता समुद्धरणं करेति समुद्धरणं करेत्ता आलोइयपडिकंते समाहिपत्ते आणुपुछीए कालगए, तए णं तरस वरुणस्स णागनत्तुयस्स एगे पियवालवयंसर रहमुसलं संगाम | संगामेमाणे एगेणं पुरिसेणं गाढप्पहारीकए समाणे अस्थामे अबले जाव अधारणिज्यमितिकट्टु वरुणं णागनसुयं रहमुसलाओ संगामाओ पडिनिक्खममाणं पासइ पासइत्ता तुरए निगेण्et तुरए निगेण्हित्ता जहा Education Internation रथमुशलं संग्रामं, वरुण - नागपुत्रस्य एकावतारित्वं For Penal Use Only ~ 646~ Page #648 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३०१-३०४] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३०१-३०४] दीप व्याख्या-13 वरुणे जाव तुरए विसज्जेति पडिसंधारगं दुरूहह पडिसंथारगं दुरूहित्ता पुरत्याभिमुहे जाव अंजलि कटु ७ शतके प्रज्ञप्तिः एवं वयासी-जाणं भंते ! मम पियवालवयस्सस्स वरुणस्स नागनत्तुयस्स सीलाई बयाई गुणाई वेरमणाई उद्देशः ९ पचक्याणपोसहोववासाई ताइ णं ममंपि भवंतुत्तिकद्द सन्नाहपट्टे मुयह२ सद्धरणं करेति सद्धरणं करेत्ता २०४वरुणआणुपुषीए कालगए, तए णं तं वरुणं णागणनुयं कालगयं जाणित्ता अहासन्निहिएहिं वाणमंतरेहिं देवेहि 8 स्येकावता रिता | दिवे सुरभिगंधोदगवासे बुढे दसद्धबन्ने कुसुमे निवाडिए दिवे य गीयगंधवनिनादे कए यावि होत्या, तए णं तस्स वरुणस्स णागनत्तुयस्स तं दिवं देविहि दिवं देवजुर्ति दिवं देवाणुभागं सुणित्ता य पासित्ता य बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव परूवेति-एवं खलु देवाणुप्पिया ! बहवे मणुस्सा जाव उववत्तारो भवंति ॥ (सूत्रं ३०३) वरुणे णं भंते !नागनत्तुए कालमासे कालं किचा कहिं गए कहिं उपवने, गोयमा! सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववन्ने, तस्थ णं अत्थेगतियाणं देवाणं चत्तारि पलिओवमाणि ठिती | पन्नता, तस्थ णं वरुणस्सवि देवस्स चत्तारि पलिओवमाइं ठिती पन्नत्ता । से णं भंते ! वरुणे देवे ताओ देवलोगाओ आउखएणं भवक्खएणं ठिइक्खएणं जाव महाविदेहे वासे सिझिहिति जाव अंतं करेहिति।। वरुणस्स णं भंते ! णागणनुपस्स पियवालवयंसए कालमासे कालं किचा कहिं गए? कहिं उववन्ने ?,गोयमा सुकुले पचायाते।से णं भंते तओहिंतो अणंतर उच्चट्टित्ता कहिं गच्छहिति कहिं उववजहिति?, गोयमा !महाविदेहे वासे सिजिझरिति जाव अंतं करेंति।सेच भंते से भंते !सि(सूत्रं३०४)सत्तमस्स णवमो उद्देसो॥७९॥ ||४|| अनुक्रम [३७३-३७६] ॥३२॥ वरुण-नागपुत्रस्य एकावतारित्वं ~647~ Page #649 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३०१-३०४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३०१ -३०४] दीप अनुक्रम [३७३-३७६] 'साम'त्ति संरुष्टाः मनसा 'परिकुचिय'त्ति शरीरे समन्ताद्दर्शितकोपविकाराः 'समरवहिय'त्ति सचामे हता 'रहमुसले ति यत्र रधो मुशलेन युक्तः-परिधावन महाजनक्षयं कृतवान् असौ रथमुशलः 'मग्गओ'त्ति पृष्ठतः 'आय'ति || लोहमयं 'किडिणपडिरूवगंति किठिन-वंशमयस्तापससम्बन्धी भाजनविशेषस्तत्प्रतिरूपक-तदाकारं वस्तु 'अणासए'त्ति अश्वरहितः 'असारहिए'त्ति असारथिकः 'अणारोहए'त्ति 'अनारोहकः' योधवर्जितः 'महताजणक्खयं ति महाजनविनाशं 'जणवहति जनवध जनव्यथां वा 'जणपमईति लोकचूर्णन 'जणसंवट्टकप्पं ति जनसंवर्त इव-लोकसंहार इब जनसंवर्तकल्पोऽतस्तम् । 'एगे देवलोगेसु उववन्ने एगे सुकुलपञ्चायाए'त्ति एतत्स्वभावत एव वक्ष्यति । 'पुवसंगइए'त्ति कार्तिकश्रेष्ट्यवस्थायां शक्रस्य कूणिकजीवो मित्रमभवत् 'परियायसंगइए'त्ति पूरणतापमावस्थायां चमरस्यासौ तापसपर्यायवर्ती मित्रमासीदिति ॥ 'जन्नं से बहुजणो अन्नमन्नस्स एवमाइक्खइ' इत्यत्रैकवचनप्रक्रमे 'जे ते| एचमाहंसु' इत्यत्र यो बहुवचननिर्देशः स व्यक्त्यपेक्षोऽवसेयः 'अहिगयजीवाजीवे'इत्यत्र यावत्करणात् 'उवलद्धपुनपावा' इत्यादि दृश्यं 'पडिलाभेमाणे ति, इदं च 'समणे निम्गथे फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वस्थपडिग्गहकंबलरओहरणेणं पीढफलगसेज्जासंथारएणं पडिलाभेमाणे विहरई' इत्येवं दृश्यं, 'चाउग्छति घण्टाचतुष्टयोपेतम् 'आसरहंति अश्ववहनीयं रथं 'जुत्तामेव'त्ति युक्तमेव रथसामग्येति गम्यं 'सज्झयमित्यत्र यावत्करणादिदं श्य-सघंटं सपडागं सतोरणवरं सणंदिघोसं सकिंकिणीहेमजालपेरंतपरिक्खित्तं' सकिङ्किणीकेन-क्षुद्रघण्टिका४ युक्तेन हेमजालेन पर्यन्तेषु परिक्षिप्तो यः स तथा तं 'हेमवयचित्ततेणिसकणगनिउत्तदारुयागं' हैमवतानि-हिमवनि CRECORDCREAKISCCAM Meaninrary.om वरुण-नागपुत्रस्य एकावतारित्वं ~648~ Page #650 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३०१-३०४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक प्रज्ञप्तिः [३०१ -३०४] व्याख्या- रिजातानि चित्राणि-विचित्राणि तैनिशानि-तिनिशाभिधानवृक्षसम्बन्धीनि स हिमवतीति तहणं कनकनियुक्तानि- शतके नियुक्तकमकामि दारूणि यत्र स तथा तं 'संविद्धचकमंडलधुरागं' सुष्टु संविद्धे चके यत्र मण्डला च-वृत्ता धूर्यत्र स तथा| उद्देशः ९ समयदेवीया वृत्तिः१] |तं 'कालायससुकयनेमिजंतकम्म' कालायसेन-लोहविशेषेण सुष्टु कृतं नेमेः-चक्रमण्डलमालाया यन्त्रकर्म-बन्धनक्रिया है यत्र स तथा तम्, 'आइनवरतुरयसुसंपउत्तं' जात्यप्रधानाश्वैः सुषु संप्रयुक्तमित्यर्थः, 'कुसलनरच्छेयसारहिसुसं॥३२२॥ पग्गहियं कुशलनररूपो यश्छेकसारथि:-दक्षप्राजिता तेन सुष्ठ संप्रगृहीतो यः स तथा तं, 'सरसयबत्तीसयतोणप-10 | रिमंडिय' शराणां शतं प्रत्येक येषु ते शरशतास्तैात्रिंशता तोणः-शरधिभिः परिमण्डितो यः स तथा तं, 'सकंकडवडेंसगं' सह कटैः कवचैरवर्तसैश्च-शेखरकैः शिरस्त्राणभूतैर्यः स तथा तं, सचावसरपहरणावरणभरियजोहजुद्धसज्ज' सह चापशरैर्यानि प्रहरणानि-खगादीनि आवरणानि च-स्फुरकादीनि तेषां भृतोऽत एव योधानां युद्धसज्जश्च-युद्धप्र| गुणो यः स तथा तं, 'चाउघंट आसरहं जुत्तामेवत्ति, वाचनान्तरे तु साक्षादेवेदं दृश्यत इति, 'अयमेयारूवं'ति || प्राकृतत्वादिदम् 'एतदूपं वक्ष्यमाणरूपं 'सरिसए'त्ति सदृशक:-समानः 'सरिसत्तए'त्ति सदृशत्वक् 'सरिसवए'त्ति सदृग्वयाः 'सरिसभंडमत्तोवगरणे'त्ति सदृशी भाण्डमात्रा-प्रहरणकोशादिरूपा उपकरणं च-ककटादिकं यस्य स तथा, 'पडिरहंति रथं प्रति 'आसुरुत्ते'त्ति आशु-शीघं रुप्तः-कोपोदयाद्विमूढः 'रूप लुप विमोहने' इति वचनात् , स्फुरि |OL ॥३२२॥ तकोपलिङ्गो वा, यावत्करणादिदं दृश्यं रुढे कुविए चंडिकिए'त्ति तत्र 'रुष्टा' उदितक्रोधः 'कुपितः' प्रवृद्धकोपोदयः॥ 'चाण्डिकितः' सब्जातचाण्डिक्यः प्रकटितरौद्ररूप इत्यर्थः 'मिसिमिसीमाणे'त्ति कोधाग्निना दीप्यमान इव, एकाथिका SASHASANSAR दीप अनुक्रम [३७३-३७६] वरुण-नागपुत्रस्य एकावतारित्वं ~649~ Page #651 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ३०१ -३०४] दीप अनुक्रम [३७३-३७६] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [७], वर्ग [-], अंतर् शतक [-], उद्देशक [९], मूलं [३०१-३०४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः वैते शब्दाः कोपप्रकर्षप्रतिपादनार्थमुक्ताः 'ठाणं'ति पादन्यास विशेषलक्षणं 'ठाति'त्ति करोति 'आययकण्णायय'ति आयतः- आकृष्टः सामान्येन स एव कर्णायतः- आकर्णमाकृष्ट आयतकर्णायतस्तम्, 'एगाहचं' ति एका हत्या- हननं प्रहारो यत्र जीवितव्यपरोपणे तदेकाहत्यं तद्यथा भवति, 'कूडाहति कूदे इव तथाविधपापाणसंपुटादौ कालविलम्बाभावसाधर्म्यादाहत्या - आहननं यत्र तत् कुटाहत्यम् 'अत्थामे 'ति' अस्थामा' सामान्यतः शक्तिविकलः 'अबले' त्ति शरीरशक्तिवर्जितः 'अवीरिए'ति मानसशक्तिवर्जितः 'अपुरिसक्कारपरक्कमेति व्यक्त नवरं पुरुषक्रिया पुरुषकार:- पुरुषाभिमानः | स एव निष्पादितस्वप्रयोजनः पराक्रमः 'अधारणिज्जं 'ति आत्मनो धरणं कर्त्तुमशक्यम् 'इतिक'त्ति इतिकृत्वा इतिहेतोरित्यर्थः 'तुरए गिगिन्हइति अश्वान् गच्छतो निरुणद्धीत्यर्थः 'एगंतमंत' ति 'एकान्तं' विजनम् 'अन्त' भूमिभागं 'सीलाई 'ति फलानपेक्षा: प्रवृत्तयः ताश्च प्रक्रमाच्छुभाः 'वयाई 'ति अहिंसादीनि 'गुणाई'ति गुणव्रतानि 'वेरमणाई' ति सामान्येन रागादिविरतयः 'पञ्चकखाणपोसहोववासाई'ति प्रत्याख्यानं - पौरुष्यादिविषयं पौषधोपवासः - पर्वदिनोपवासः 'गीयगंधवनिनाए 'ति गीतं गानमात्रं गन्धर्व - तदेव मुरजादिध्वनिसनार्थं तलक्षणो निनादः - शब्दो गीतगन्धर्वनिनादः ॥ 'कालमासे 'ति मरणमासे मासस्योपलक्षणत्वात् कालदिवसे इत्याद्यपि द्रष्टव्यं 'कहिं गए कहिं उवचने ति प्रश्नद्वये 'सोहम्मे 'त्याद्येकमेवोत्तरं गमनपूर्वकत्वादुत्पादस्योत्पादाभिधानेन गमनं सामर्थ्यादवगतमेवेत्यभिप्रायादिति । 'आउकखणं आयुः कर्मदलिक निर्जरणेन भवक्खणं ति देवभवनिबन्धनदेवगत्यादिकर्मनिर्जरणेन 'ठिइक्खपूर्ण'ति आयुष्कादिकर्म्मणां स्थितिनिर्जरणेनेति ॥ सप्तमशते नवमोद्देशकः सम्पूर्णः ॥ ७-९ ॥ 01010 Education Internation अत्र सप्तम शतके नवम उद्देशकः समाप्तः For Penal Use Only ~ 650~ junrary org Page #652 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [३०५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३०५] दीप अनुक्रम [३७७] अनन्तरोद्देशके परमतनिरास उक्तो दशमेऽपि स एवोच्यते इत्येवंसम्बन्धस्यास्येदं सूत्रम् ७शतके व्याख्याप्रज्ञप्तिः | उद्देशा १० तेणं कालेणं तेणं समएणं रायगिहे नाम नगरे होत्था बन्नओ, गुणसिलए चेइए वन्नओ, जाव पुढविसिलाप ३०५ काअभयदेवी-दए वणओ, तस्स णं गुणसिलयस्स चेझ्यस्स अदूरसामंते यहवे अन्नउत्थिया परिवसंति, संजहा-कालोदाई| लोदाविप या वृत्तिः१४॥ सेलोदाई सेवालोदाई उदए नामुदए तम्मुदए अन्नवालए सेलवालए संखवालए सुहत्थी गाहावई, तए णं ति बोधः ॥३२३॥ तेर्सि अन्नउस्थियाणं भंते ! अन्नया कयाईएगयओ समुवागयाणं सन्निविट्ठाणं सन्निसाणं अयमेयारूवे मिहो है। कहासमुल्लावे समुप्पजित्था-एवं खलु समणे नायपुत्ते पंच अस्थिकाए पन्न वेति, तंजहा-धम्मत्धिकार्य जावडू आगासस्थिकार्य, तत्थ णं समणे नायपुत्ते चत्तारि अधिकाए अजीवकाए पन्नवेति, तंजहा-धम्मस्थिकायं * ४ अधम्मस्थिकार्य आगासस्थिकायं पोग्गलस्थिकायं, एगं च समणे णायपुत्ते जीवस्थिकार्य अरूविकायं जीवकायं पन्नवेति, तस्थ णं समणे णायपुत्ते चत्तारि अस्थिकाए अरूविकाए पन्नवेति, तंजहा-धम्मत्थिकायं अधम्मत्धिकायं आगासस्थिकायं जीवत्थिकायं, एगं च णं समणे णायपुते पोग्गलत्थिकायं रूविकायं अजी ॥३२॥ वकार्य पन्नचेति, से कहमेयं मन्ने एवं?, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव गुणसिलए चेइए। समोसढे जाव परिसा पडिगया, तेणं कालेणं तेणंसमएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूईणामं अणगारे गोयमगोत्तेणं एवं जहा वितियसए नियंटुद्देसए जाव भिक्खायरियाए अडमाणे अहापज्जतं | भत्तपाणं पडिग्गहित्ता रायगिहाओ जाव अतुरियमचवलमसंभंतं जाव रियं सोहेमाणे सोहेमाणे तेसि अन्नज अथ सप्तम-शतके दशम-उद्देशक: आरम्भ: कालोदायी-श्रमणस्य कथा ~6514 Page #653 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [३०५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३०५] थियाणं अदूरसामंतेणं वीइवयति, तए णं ते अन्नउत्थिया भगवं गोयमं अदूरसामंतेणं वीइवयमाणं पासंति IXपासेता अनमन्नं सदाति अन्नमन्नं सदावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया! अम्हं इमा कहा अविप्प कडा अयं च णं गोयमे अम्हं अदूरसामंतेणं वीइवयइ त सेयं खलु देवाणुप्पिया! अम्हं गोयम एयम8 पुच्छि४सएत्तिकहु अन्नमन्नस्स अंतिए एयमझु पडिमुणेति २त्ता जेणेव भगवं गोयमे तेणेव उवागमछति तेणेव 8 उचागच्छित्ता ते भगवं गोयम एवं वयासी-एवं खलु गोयमा ! तव धम्मायरिए धम्मोवदेसए समणे णायपुत्ते पंच अधिकाए पनवेति, तंजहा-धम्मत्थिकायं जाव आगास स्थिकायं, तं चेव जाव रूविकार्य अजीब कार्य पन्नवेति से कहमेयं भंते! गोयमा ! एवं, तए णं से भगवं गोयमे ते अन्न उत्थिए एवं वयासी-नो खलु वयं & देवाणुप्पिया! अस्थिभावं नस्थित्ति चदामो नत्थिभावं अस्थिति बदामो, अम्हे णं देवाणुप्पिया! सर्व अस्थिभावं अस्थीति बदामो सर्व नस्थिभावं नत्थीति वयामो, तं चेव सा खलु तुम्भे देवाणुप्पिया! एयमद्वं सयमेयं पशुवेक्खहत्तिकड्डु ते अन्नउस्थिए एवं वयासी-एवं २, जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे एवं जहा नियंदुहेसए जाव भत्तपार्ण पडिदसति भत्तपाणं पडिदंसेत्ता समणं भगवं महावीर चंदादी नमसह २ नचासन्ने जाव पजुवासति । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे महाकहापडिवन्ने यावि होत्था, कालोदाई यतं देसं हवमागए, कालोदाईति समणे भगवं महावीरे कालोदाई एवं बयासी-से लिनू] [भंते ! ] कालोदाई अन्नया कयाई एगयओ सहियाणं समुवागयाणं सन्निचिट्ठाणं तहेव जाव से कहमेयं NAGARIKARAR दीप अनुक्रम [३७७] कालोदायी-श्रमणस्य कथा ~652~ Page #654 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [३०५] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३०५] GalesCKRCS ७ शतके उद्देशः१० ३०५ कालोदायिपतिबोधः दीप अनुक्रम [३७७] व्याख्या-3मन्ने एवं ?, से नूर्ण कालोदाई अत्थे समझे ?, हंता अस्थि सं०, सचे गं एसमढे कालोदाई अहं पंचत्थिकायं प्रज्ञप्तिः पनवेमि, तंजहा-धम्मस्थिकार्य जाब पोग्गलस्थिकार्य, तत्थ णं अहं चत्तारि अस्थिकाए अजीवस्थिकाए अभयदेवी-|| अजीवतया पन्नवेमि तहेव जाव एग चणं अहं पोग्गलस्थिकायं रूविकायं पन्नवेमि, तए णं से कालोदाई| यावृत्तिः१ समणं भगवं महावीरं एवं वदासी-एयंसिणं भंते ! धम्मत्धिकार्यसि अधम्मत्यिकार्यसि आगासत्थिकार्यसि ॥२४॥ || अरूविकासि अजीवकायंसि चकिया केह आसइत्तए वा १ सइत्तए वा २ चिट्ठइत्तए वा ३ निसीइत्तए। है वा ४ तुयट्टित्तए वा ५१, णो तिणडे, कालोदाई एगंसि गं पोग्गलस्थिकार्यसि रूविकायंसिअजीवकार्यसि चकिया केइ आसइत्तए वा सइत्तए चा जाव तुयट्टित्तए वा, एयंसि णं भंते! पोग्गलत्थिकार्यसि रूविकायंसि | अजीवकायंसि जीवाणं पावा कम्मा पावकम्मफलविवागसंजुत्ता कन्जंति!,णो इणढे समढे कालोदाई !, एयं| सिणं जीवस्थिकायंसि अरूविकायंसिजीवाणं पावा कम्मा पावफलविवागसंजुत्ता कति ?, हंता कलंति, एत्थ णं से कालोदाई संबुद्धे समणं भगवं महावीरं वंदहनमंसद वंदित्ता नमंसित्ता एवं वयासी-इच्छामिणं भंते।। तुम्भं अंतियं धम्म निसामेत्तए एवं जहा खंदए तहेव पचइए तहेव एकारस अंगाई जाब विहरद (सर्व ३०५) 'तेण'मित्यादि, 'एगयओ समुवागयाण ति स्थानान्तरेभ्य एकत्र स्थाने समागतानामागत्य च 'सन्निविट्ठाण'ति | उपविष्टानाम् , उपवेशनं चोत्कुटुकरवादिनाऽपि स्यादत आह-सन्निसन्नाणं'ति संगततया निषण्णानां सुखासीनानामिति दयावत् 'अस्थिकाए'त्ति प्रदेशराशीन 'अजीवकाए'त्ति अजीवाश्च-ते अचेतनाः कायाश्च-राशयोऽजीवकायास्तान् 'जीव-|| C ॥३२॥ कालोदायी-श्रमणस्य कथा ~653~ Page #655 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [३०५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: * He प्रत सूत्रांक [३०५] दीप अनुक्रम [३७७] 49454 स्विकाय'मित्येतस्य स्वरूपविशेषणायाह-'अरूविकार्य'ति अमूर्तमित्यर्थः 'जीवकार्य'ति जीवनं जीवो-ज्ञानाद्युपयोगस्तत्प्रधानः कायो जीवकायोऽतस्त, कैश्चिज्जीवास्तिकायो जडतयाऽभ्युपगम्यतेऽतस्तन्मतव्युदासायेदमुक्तमिति, 'से, कहमेयं मन्ने एवं ? ति अथ कथमेतदस्तिकायवस्तु मन्य इति वितकार्थः 'एवम्' अमुना चेतनादिविभागेन भव* तीति, एषां समुल्लापः, 'इमा कहा अविपकड'त्ति इयं कथा-एषाऽस्तिकायवक्तव्यताऽप्यानुकूल्येन प्रकृता-प्रक्रान्ता, अधवा न विशेषेण प्रकटा अविप्रकटा, 'अविउपकड'त्ति पाठान्तरं तत्र अविद्वत्प्रकृताः-[अविज्ञप्रकृता] अथवा न | विशेषत उत्-पावल्यतश्च प्रकटा अव्युत्प्रकटा 'अयं चत्ति अयं पुनः 'तं चेयसा' इति यस्माद्यं सर्वमस्तिभावमेवास्तीति वदामः तथाविधसंवाददर्शनेन भवतामपि प्रसिद्धमिदं तत्-तस्मात् 'चेतसा' मनसा 'वेदसत्ति पाठान्तरे ज्ञानेन प्रमाणाबाधितत्वलक्षणेन 'एयमझुति अमुमस्तिकायस्वरूपलक्षणमध स्वयमेव 'प्रत्युपेक्षध्वं' पर्यालोचयतेति, 'महाकहापडिबन्ने'|त्ति महाकथाप्रबन्धेन महाजनस्य तत्वदेशनेन, 'एयंसिणं'ति एतस्मिन् उक्तस्वरूपे 'चकिया केई'त्ति शकुयात् कश्चित् ॥ | 'एयंसि णं भंते ! पोग्गलत्थिकार्यसि'इत्यादि, अयमस्य भावार्थ:-जीवसम्बन्धीनि पापकर्माण्यऽशुभस्वरूपफललक्षणविपाकदायीनि पुद्गलास्तिकाये न भवन्ति, अचेतनत्वेनानुभववर्जितत्वात्तस्य, जीवास्तिकाय एव च तानि तथा भवन्ति अनुभवयुक्तत्वात्तस्येति । प्राकालोदायिप्रश्नद्वारेण कर्मवक्तव्यतोका, अधुना तु तत्पश्चद्वारेणैव तान्येव यथा पाप| फलविपाकादीनि भवन्ति तथोपदिदर्शयिषुः 'एत्थ णं से' इत्यादि संविधानकशेषभणनपूर्वकमिदमाह तए णं समणे भगवं महावीरे अन्नया कयाइरायगिहाओगुणसिलए(या) चेहए(या) पडिनिक्खमति पहिया 93595%2545%-RICA कालोदायी-श्रमणस्य कथा ~654~ Page #656 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [३०६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३०६] दीप अनुक्रम [३७८] व्याख्या- जणवयविहारं विहरइ, तेणं कालेणं तेणं समएणरायगिहे नाम नगरे गुणसिले णाम चेहए होत्था,तएशंसमणे | |७शतके प्रज्ञप्तिः भगवं महावीरे अन्नया कयाइ जाव समोसढे परिसा पडिगया, तए णं से कालोदाई अणगारे अन्नया कयाइ | उद्देशः१० अभयदेवी मोजेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समर्ण भगवं महावीरं वंदा नमसइ वंदित्ता नमंसित्ता एवं व- पापकल्याया वृत्तिः || यासी अस्थि भंते ! जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कजति ?,हंता अस्थि । कहपण भंते ! जीवाणं || कःकालोदा ॥३२५ पावा कम्मा पावफल विवागसंजुत्ता कजंति, कालोदाई से जहानामए के पुरिसे मणुन्न थालीपागसुद्धं प्यधिकारः अट्ठारसबंजणाउलं विससंमिस्सं भोयणं मुंजेज्जा तस्स णं भोयणस्स आवाए भद्दए भवति तओ पच्छा परिणममाणे परि० दुरूवत्ताए दुगंधत्ताए जहा महासवए जाव भुजो २ परिणमति एवामेव कालोदा जीलावाणं पाणाइवाए जाब मिच्छादसणसल्ले तस्स णं आवाए भद्दए भवइ तओ पच्छा विपरिणममाणे २ दुरू-|| |वत्ताए जाय भुजो २ परिणमति, एवं खलु कालोदाई जीवाणं पाचा कम्मा पावफलविवाग० जाव कजंति ।। अस्थि णं भंते ! जीवाणं कल्लाणा कम्मा कल्लाणफलविवागसंजुत्ता कचंति, हंता अस्थि, कहन्नं भंते ! जी| वाणं कलाणा कम्मा जाव कर्जति ?, कालोदाई से जहानामए केह पुरिसे मणुन्न थालीपागसुद्ध अहारसवं| जणाकुलं ओसहमिस्सं भोषणं भुजेज्जा, तस्स णं भोयणस्स आवाए नो भद्दए भवइ, तओ पच्छा परिण- ॥३२५॥ ममाणे २ सुरूवत्ताए सुवन्नत्ताए जाव सुहत्ताए नो दुक्खत्ताए भुज्जो २ परिणमति, एवामेव कालोदाई। |जीवाणं पाणाइवायवेरमणे जाव परिग्गहवेरमणे कोहविवेगे जाव मिच्छादसणसल्लविवेगे तस्स णं आवाए कालोदायी-श्रमणस्य कथा ~ 655~ Page #657 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [३०६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३०६] दीप अनुक्रम [३७८] दिनो भद्दए भवइ तओ पच्छा परिणममाणे २ सुरूवत्ताए जाच नो दुक्खत्ताए भुजो २ परिणमह, एवं खल कालोदाई ! जीवाणं कल्लाणा कम्मा जाव कजंति । (सूत्रं ३०६)॥ 'अस्थि ण'मित्यादि, अस्तीदं वस्तु यदुत जीवानां पापानि कर्माणि पापो यः फलरूपो विपाकस्तत्संयुक्तानि भवम्तीत्यर्थः काथालीपागसुद्धति स्थाल्यां-उखायां पाको यस्य तत् स्थालीपाकम्, अन्यत्र हि पक्कमपक्वं वान तथाविध स्यादितीद है। विशेषणं, शुद्ध-भक्तदोषवर्जितं, ततः कर्मधारयः, स्थालीपाकेन वाशुद्धमिति विग्रहः, 'अट्ठारसवंजणाउलं'ति अष्टादशभिलोकप्रतीतैर्व्यञ्जनैः-शालनकैस्तकादिभिर्वा आकुलं सङ्कीर्ण यत्तत्तथा, अथवाऽष्टादशभेदं च तव्यञ्जनाकुलं चेति, अत्र भेदपदलोपेन समासः, अष्टादश भेदाश्चैते-"सूओ १ दणो २ जवन्नं ३ तिन्नि य मंसाई ६ गोरसो ७ जूसो ८ । भक्खा ९८ गुललावणिया १० मूलफला ११ हरियगं १२ डागो १३ ॥१॥ होइ रसालू य १४ तहा पाणं १५ पाणीय १६ पाणगं १७ चेव । अहारसमो सागो १८ निरुवहओ लोइओपिंडो॥" तत्र मांसत्रय-जलजादिसक 'जूषो' मुगतन्दुलजीरककदुभाण्डादिरसः 'भक्ष्याणि'खण्डखाद्यादीनि 'गुललावणिया' गुडपपेटिका लोकप्रसिद्धा गुडधाना वा, मूलफलान्येकमेव| पदं 'हरितक' जीरकादि 'डाको वास्तुलकादिभर्जिका रसालू मजिका, तलक्षणं चेदम्-"दो घयपला महुपलं दहिय-1 |स्सद्धाढय मिरियषीसा । दस खंडगुलपलाई एस रसालू निवइजोगो ॥१॥" 'पानं' सुरादि 'पानीयं जलं 'पान || द्राक्षापानकादि शाका-क्रसिद्ध इति, 'आवाय'त्ति आपातस्तत्प्रथमतया संसर्गः 'भदपत्ति मधुरत्वान्मनोहर'दुरूव RECACROSNOREXXX कालोदायी-श्रमणस्य कथा ~ 656~ Page #658 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [३०६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३०६] दीप अनुक्रम [३७८] व्याख्या- ताए'त्ति दूरूपतया हेतुभूतया 'जहा महासवए'त्ति षष्ठ शतस्य तृतीयोद्देशको महाश्रवकस्तत्र यथेदं सूत्रं तहाप्यध्येप्रज्ञप्तिः यम्, 'एवामेव ति विषमिश्रभोजनवत् । 'जीवा णं भंते ! पाणाइवाए'इत्यादौ भवतीतिशेषः 'तस्स णति तस्य | ४७शतके अभयदेवी उद्देशः१० प्राणातिपातादेः 'तओ पच्छा विपरिणममाणे'त्ति 'ततः पश्चात् आपातानन्तरं 'विपरिणमत्' परिणामान्तराणि || ज्वालक या वृत्तिः१] गच्छत् प्राणातिपातादि कार्य कारणोपचारात् प्राणातिपातादिहेतुकं कम्मेति 'दुरूवत्ताए'त्ति दूरूपताहेतुतया परिणमति विध्यापक ॥३२६॥॥ दूरूपंतां करोतीत्यर्थः । 'ओसहमिस्संति औषधं-महातितकघृतादि 'एवामेव'त्ति औषधमिश्रभोजनवत् 'तस्स णं' तियोः कर्म प्राणातिपातविरमणादेः 'आवाए नो भदए भवति'त्ति इन्द्रिय प्रतिकूलत्वात , 'परिणममाणे'त्ति प्राणातिपातविरम |सू ३०७ णादिप्रभवं पुण्यकर्म परिणामान्तराणि गच्छत् ॥ अनन्तरं कर्माणि फलतो निरूपितानि, अथ क्रियाविशेषमाश्रित्य तत्कनुपुरुषद्वयद्वारेण कर्मादीनामल्पबहुस्वे निरूपयति दो भंते ! पुरिसा सरिसया जाव सरिसभंडमत्तोबगरणा अनमनेणं सद्धिं अगणिकार्य समारंभंति तत्थ ४॥ ४ एगे पुरिसे अगणिकायं उजालेति एगे पुरिसे अगणिकार्य निवावेति, एएसिणं भंते ! दोण्हं पुरिसाणं &कयरे २ पुरिसे महाकम्मतराए चेव महाकिरियतराए चेव महासवतराए चेय महायणतराए चेव कयरे वा पुरिसे अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव, जे से पुरिसे अगणिकायं उजालेइ जे चा से पुरिसे अगणिकायं निवावेति !, कालोदाई। तत्थ ण जे से पुरिसे अगणिकार्य उज्जालेह से गं पुरिसे महा-|| कम्मतराए चेव जाव महावेषणतराए चेव, तत्थ णं जेसे पुरिसे अगणिकायं निवावेह से णं पुरिसे अप्पकम्म ॐॐॐॐॐॐ - कालोदायी-श्रमणस्य कथा ~657~ Page #659 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [३०७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 8C % प्रत सूत्रांक [३०७] दीप अनुक्रम [३७९] तराए चेव जाव अप्पवेयणतराए चेव । से केणट्टेणं भंते!एवं बुच्चइ-तत्थ णं जे से पुरिसेजाव अप्पवेयणतराए व, कालोदाई। तत्थ णं जे से पुरिसे अगणिकायं उज्जालेइ से णं पुरिसे बहुतरागं पुढविकार्य समारंभति। बहुतराग आउकार्य समारंभति अप्पतरायं तेऊकार्य समारंभति बहुतरागं वाऊकार्य समारंभति बहुतराय प्रावणस्सइकार्य समारंभति बहुतरागं तसकायं समारंभति, तत्थ णं जे से पुरिसे अगणिकार्य निवावेति से णं | पुरिसे अप्पतराय पुढविकार्य समारंभइ अप्पतरागं आउक्कार्य समारंभइ बहुतरागं तेउकार्य समारंभति अप्पतरागं वाउकार्य समारंभइ अप्पतरागं वणस्सइकार्य समारंभइ अप्पतरागं तसकार्य समारंभति से 2 तेण?णं कालोदाई ! जाव अप्पवेयणतराए चेव ॥ (मूत्रं ३०७)॥ ४ा 'दो भंते ! इत्यादि, 'अगणिकायं समारंभंति'त्ति तेजाकार्य समारभेते उपद्रवयतः, तत्रैक उज्जवालनेनान्यस्तु | विध्यापनेन, तत्रोज्वालने बहुतरतेजसामुत्पादेऽप्यल्पतराणां विनाशोऽप्यस्ति तथैव दर्शनात् , अत उक्तं 'तत्थ एगें ४ इत्यादि, 'महाकम्मतराए चेव'त्ति अतिशयेन महत्कर्म-ज्ञानावरणादिक यस्य स तथा, चैवशब्द: समुच्चये, एवं 'महाकिरियतराए चेव'त्ति नवरं क्रिया-दाहरूपा 'महासवतराए चेव'त्ति बृहत्कर्मबन्धहेतुकः 'महावेयणतराए चेव'त्ति महती वेदना जीवानां यस्मात्स तथा ॥ अनन्तरमग्निवक्तव्यतोक्का, अग्निश्च सचेतनः सन्नवभासते, एवमचित्ता अपि पुद्गलाः किमवभासन्ते ? इति प्रश्चयन्नाह अस्थि णं भंते ! अचित्तावि पोग्गला ओभासंति उज्जोवेंति तति पभाति !, हंता अस्थि । कयरे गं कालोदायी-श्रमणस्य कथा ~658~ Page #660 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [३०८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३०८] उद्देशा१० अचित्तपुद्गलावभासादिःसू३०८ व्याख्या- भंते ! अचित्तावि पोग्गला ओभासंति जाव प्रभासेंति ?, कालोदाई ! कुद्धस्स अणगारस्स तेयलेस्सा प्रशतिः | निसहा समाणी दूरं गंता दूरं निपतइ देसं गंता देसं निपतइ जहिं जहिं च णं सा निपतह तहिं तहिं च णं अभयदेवी ते अचित्तावि पोग्गला ओभासंति जाव पभासंति, एएणं कालोदाई ! ते अचित्तावि पोग्गला ओभासंति या वृत्ति: जाव पभासेंति, तए णं से कालोदाई अणगारे समणं भगवं महावीरं वंदति नमंसति २ बहुहि चउत्थछट्ट॥२७॥ का हम जाव अप्पाणं भावेमाणे जहा पढमसए कालासवेसियपुत्तेजाव सबतुक्खप्पहीणे । सेवं भंते सेवं भंते त्ति । (सूत्रं ३०८)७-१०॥ सत्तमं सयं समतं ॥७॥ ___ 'अस्थि णमित्यादि, 'अचित्तावि'त्ति सचेतनास्तेजस्कायिकादयस्तावदवभासन्त एवेत्यपिशब्दार्थः, 'ओभासंति'-1 त्ति सप्रकाशा भवन्ति 'उज्जोइंति'त्ति वस्तूयोतयन्ति तवंति'त्ति तापं कुर्वन्ति 'पभासंतित्ति तथाविधवस्तुदाहकत्वेन | प्रभावं लभन्ते 'कुद्धस्स'त्ति विभक्तिपरिणामाक्रुद्धेन 'दूरं गन्ता दूरं निवयइत्ति दूरगामिनीति दूरे निपततीत्यर्थः, |अथवा दूरे गत्वा दूरे निपततीत्यर्थः, 'देसं गंता देसं निवयई'त्ति अभिप्रेतस्य गन्तव्यस्य क्रमशतादेर्देशे-तदर्भादौ गम-1 नस्वभावेऽपि देशे तदर्भादौ निपततीत्यर्थः, क्त्वाप्रत्ययपक्षोऽप्येवमेव, 'जहिं जहिं च'त्ति यत्र यत्र दूरे वा तद्देशे वा सा|| तेजोलेश्या निपतति 'तहि तहिं तत्र तत्र दूरे तद्देशे वा 'ते'त्ति तेजोलेश्यासम्बन्धिनः। सप्तमशते दशमोद्देशकः॥७-१०॥ शिष्टोपदिष्टयष्ट्या पदविन्यासं शनैरहं कुर्वन् । सप्तमशतविवृतिपथं लडिन्तवान वृद्धपुरुष इव ॥१॥ दीप अनुक्रम [३८०] 94545555555 ॥३२७॥ ॥समाप्तं च सप्तमं शतं वृत्तितः ॥७॥ FAPPOINDurgamPAPTEMPiprarapmirmirsiminimamimanilaununhatanAmasti Jurasurary.org तत् समाप्ते सप्तमं शतकं अपि समाप्तं अत्र सप्तम-शतके दशम-उद्देशक: समाप्त: कालोदायी-श्रमणस्य कथा ~659~ Page #661 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ३०९ ] गाथा दीप अनुक्रम [३८१ -३८२] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [८], वर्ग [-], अंतर् शतक [ - ], उद्देशक [१], मूलं [ ३०९] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः ॥ अथ अष्टमशतकम् ॥ पूर्वाभावः प्ररूपिता इहापि त एव प्रकारान्तरेण प्ररूप्यन्त इत्येवं संबद्धमथाष्टमशतं विनियते, तस्य चोदेशसङ्ग्रहार्थ' 'पुग्गले'त्यादिगाथामाह पोग्गल १ आसीविस २ रुक्ख ३ किरिय ४ आजीव ५ फासुग ६ मदत्ते ७ । पडिणीय ८ बंध ९ आराहणा य १० दस अट्ठमंमि सए ॥ १ ॥ रायगिहे जाव एवं बयासी-कइविहा णं भंते! पोग्गला पन्नत्ता १, गोयमा तिविहा पोग्गला पत्ता, | तंजहा-पओगपरिणया मीससापरिणया वीससापरिणया । (सूत्रं ३०९ ) ॥ 'पोग्गल’त्ति पुद्गलपरिणामार्थः प्रथम उद्देशकः पुद्गल एवोच्यते एवमन्यत्रापि १, 'आसीविस'ति आशीविषादि - विषयो द्वितीयः २ 'रुक्ख'ति सङ्ख्यात जीवादिवृक्षविषयस्तृतीयः ३ 'किरिय'ति कायिक्यादिक्रियाभिधानार्थश्चतुर्थः ४ 'आजीव'त्ति आजीविक वक्तव्यतार्थः पञ्चमः ५ 'फासुग'सि प्रासुकदानादिविषयः षष्ठः ६ 'अदत्ते'त्ति अदत्तादानविचारणार्थः सप्तमः ७ 'पडिणीय'त्ति गुरुप्रत्यनीकाद्यर्थप्ररूपणार्थोऽष्टमः ८ 'बंध'त्ति प्रयोगवन्धाद्यभिधानार्थी नवमः ९ 'आराहण' ति देशाराधनाद्यर्थो दशमः १० ॥ 'पओगपरिणय'ति जीवव्यापारेण शरीरादितया परिणताः 'मीससापरिणयत्ति मिश्रकपरिणताः - प्रयोगविस्रसाभ्यां परिणताः प्रयोगपरिणाममत्यजन्तो विस्रसया स्वभावान्तरमापादिता Education Internationa अथ अष्टम- शतके प्रथम उद्देशक: आरभ्यते For Penal Use Only अथ अष्टम-शतक आरम्भः ~660~ Page #662 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ३०९ ] गाथा दीप अनुक्रम [३८१ -३८२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [१], मूलं [ ३०९] मुनि दीपरत्नसागरेण संकलित व्याख्याप्रज्ञठिः अभयदेवीया वृत्तिः १ ॥१२८॥ आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः मुक्तकडेवरादिरूपाः, अथवदारिकादिवर्गणारूपा विसया निष्पादिताः सन्तो ये जीवप्रयोगेणै केन्द्रियादिशरीरप्रभृतिपरिणामान्तरमापादितास्ते मिश्रपरिणताः, ननु प्रयोगपरिणामोऽप्येवंविध एव ततः क एषां विशेषः १, सत्यं, किन्तु प्रयोगपरिणतेषु विस्रसा सत्यपि न विवक्षिता इति । 'वीससापरिणय'त्ति स्वभावपरिणताः ॥ अथ 'पओगपरिणयाणमित्यादिना ग्रन्थेन नवभिर्दण्डकैः प्रयोगपरिणतपुद्गलान् निरूपयति, तत्र च पगपरिणया णं भंते! पोग्गला कहविहा पत्ता १, गोयमा 1 पंचविहा पत्नत्ता, तंजहा- एर्गिदियपओगपरिणया बेइंदिपपओगपरिणया जाब पंचिंदियपओगपरिणया । एर्गिदियपओगपरिणया णं भंते! पोग्गला कहविहा पन्नत्ता ?, गोयमा ! पंचविहा, तंजहा पुढविकाइयएगिंदियपयोगपरिणया जाव वणस्सइकाइयए| गिंदियपयोगपरिणया । पुढविकाइयए गिंदियपओगपरिणया णं भंते! पोग्गला कहविहा पत्नत्ता १, गोयमा ! दुविहा पक्षता, तंजा-सुमपुढविकाइथए गिंदियपओगपरिणया बादरपुट विकाइयएगिंदियपयोगपरिणया, आउकाइयएर्गिदिपपभोगपरिणया एवं चैव, एवं दुपपओ भेदो जाव वणस्सइकाइ या य । बेइंदिपपयोगपरिगया णं पुच्छा, गोवमा ! अणेगविहा पन्नत्ता, तंजहा-, एवं तेइंदियचउरिंदियपओग परिणयादि । पंचिंदिय पयोगपरिणयाणं पुच्छा, गोपमा ! चडविहा पन्नत्ता, तंजा-नेरइयपंचिंदियपयोगपरिणया तिरिक्ख०, एवं मणुस्स० देवपंचिंदिय०, नेरइयपंचिंदियपओग० पुच्छा, गोयमा ! सत्तविहा पनत्ता, तंजहा - रयणप्पभापुढविनेरइयपयोगपरिणयावि जाव आहेसत्तमपुढविनरश्य पंचिंदियपयोग परिणयावि, तिरिक्खजोणियपचि Education internationa For Pernal Use Only ~661~ ८ शतके उद्देशः १ प्रयोगादिः परिणामः सू ३०९ प्रायोगिकः सू ३१० ॥३२८॥ yor Page #663 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३१०] दियपओगपरिणया णं पुच्छा, गोयमा!तिविहा पन्नत्ता, तंजहा-जलचरपंचिंदियतिरिक्खजोणिय थलचरतिरिक्खजोणियपंचिंदियः खहचरतिरिक्खपंचिंदिय०, जलयरतिरिक्खजोणियपओगपुच्छा, गोयमा ! दुविहार पन्नत्ता, तंजहा-समुच्छिमजलयर० गन्भवतियजलयर०, थलयरतिरिक्ख० पुच्छा, गोयमा ! दुविहा पनत्ता, तंजहा-चउप्पयधलयर० परिसप्पधलयर०, चउप्पयथलयर० पुच्छा, गोयमा ! दुविहा पन्नत्ता, तंजहा समुच्छिमचउप्पयथलयर गम्भवतियचउप्पयथलयर, एवं एएणं अभिलावेणं परिसप्पा दुविहा पन्नत्ता, सतंजहा-उरपरिसप्पा य भुषपरिसप्पा य, उरपरिसप्पा दुविहा पन्नत्ता, तंजहा-संमुच्छा य गम्भवतिया | &ाय, एवं भुयपरिसप्पावि, एवं खहयराचि । मणुस्सपंचिदियपयोगपुच्छा, गोयमा । दुविहा पन्नता, तंजहा-द समुच्छिममणुस्स० गम्भवकं तियमणुस्सः । देवपंचिंदियपयोगपुच्छा, गोयमा ! चउविहा पन्नत्ता, तंजहाभवणवासिदेवपंचिंदियपयोग एवं जाव घेमाणिया । भवणवासिदेवपंचिंदियपुच्छा, गोयमा ! दसविहा |पन्नत्ता, तंजहा-असुरकुमारा जाव धणियकुमारा, एवं एएणं अभिलावणं अट्ठविहा घाणमंतरा पिसाया | जाव गंधवा, जोइसिया पंचविहा पन्नता, तंजहा-चंदविमाणजोतिसिय जाव ताराविमाणजोतिसियदेव०, वेमाणिया दुविहा पन्नत्ता, तंजहा-कप्पोववन्न० कप्पातीतगवेमाणिय, कप्पोवगा दुवालसविहा पण्णत्ता, तंजहा-सोहम्मकप्पोवग जाव अनुयकप्पोबगवेमाणिया । कप्पातीत०, गो! दुविहा पण्णत्ता, तंजहागेवेजकप्पातीतये. अणुत्तरोववाइयकप्पातीतवे०, गेवेजकप्पातीतगा नवविहा पण्णत्ता, तंजहा-हेट्ठिम २ दीप अनुक्रम [३८३] ~662~ Page #664 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३१०] दीप अनुक्रम [३८३] व्याख्या गेवेजगकप्पातीतग० जाव उवरिम २ गेविजगकप्पातीय० । अणुत्तरोववाइयकप्पातीतगयेमाणियदेवपंचिंदिअशाप्तः४॥ यपयोगपरिणया णं भंते ! पोग्गला काविहा पण्णत्ता, गोयमा ! पंचविहा पण्णत्ता, तंजहा-विजयअणु-II ८ शतके अभयदेवीया वृत्तिः बाद सरोववाइय जाव परिण जाव सबसिद्धअणुत्तरोववाइयदेवपंचिंदिय जाव परिणया ।। सुहमपुढविकाइ प्रायोगिक यएगिदियपयोगपरिणया णं भंते ! पोग्गला काविहा पण्णत्ता, गोयमा ! दुविहा पण्णता, [के अपनत्तगंपरिणामः ॥२९॥ पढम भणनि पच्छा पज्जत्तगं, ] पज्जत्तगसुहुमपुढविकाइय जाव परिणया य अपनत्तसुहमपुढविकाइय जाव* सू३१० परिणया य, यादरपुढविकाइयएगिदिय० जाव वणस्सइकाइया, एकेका दुविहा पोग्गला-मुहुमा य यादरा य पज्जत्तगा अपजत्सगा य माणियचा । दियपयोगपरिणया णं पुच्छा, गोयमा ! दुविहा पन्नत्ता, तंजहा पजत्तवेदियपयोगपरिणया य अपजत्तग जाव परिणया य, एवं तेईदियावि एवं चरिंदियावि । रयणप्पभा| पुढविनेरइय० पुच्छा, गोयमा ! दुविदा पन्नत्ता, तंजहा-पज्जत्तगरयणप्पभापुढवि जाव परिणया य अपजत्त- गजावपरिणया प, एवं जाय अहेसत्तमा । समुच्छिमजलयरतिरिक्खपुच्छा, गोयमा ! दुविहा पन्नत्ता,* |तंजहा-पज्जत्तग० अपजत्तग०, एवं गन्भवतियाचि, समुच्छिमचउप्पयथलयरा एवं चेव गम्भवतिया य, M ॥३२९॥ एवं जाच संमुच्छिमखहयरगन्भवतिया य एकेके पज्जत्तगा य अपजत्तगा य भाणियथा । समुच्छिममणुस्सपंचिंदियपुच्छा, गोयमा! एगविहा पन्नत्ता, अपज्जत्तगा चेव । गम्भवतियमणुस्सपंचिंदियपुच्छा, गोयमा!|| दुविहा पन्नत्ता, तंजहा-पञ्चत्तगगम्भवतियावि अपज्जत्तगगम्भवतियावि । असुरकुमारभवणवासिदे CG-36 ~663~ Page #665 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३१०] वाणं पुच्छा, गोयमा ! दुविहा पन्नत्ता, तंजहा-पजत्तगअसुरकुमार अपज्जत्तगअसुर०, एवं जाव धणियकुमारा |पज्जत्तगा अपजसगा य, एवं एएणं अभिलावणं दुयएणं भेदेणं पिसाया य जाव गंधवा, चंदा जाय ताराविमाणा०, सोहम्मकप्पोवगा जाव अच्चुओ, हिडिमहि हिमगेविजकप्पातीय जाव उपरिमउवरिमगेविज०, |विजयअणुत्तरो. जाव अपराजिय० सबद्दसिद्धकप्पातीयपुच्छा, गोयमा! दुविहा पन्नत्ता, तंजहा-पज्जत्तसबदृसिद्धअणुत्तरो० अपजत्तगसबढ जाव परिणयावि, २ दंडगा । जे अपज्जत्ता मुहुमपुढवीकाइयएगिदियपयोगपरिणया ते ओरालियतेयाकम्मगसरीरप्पयोगपरिणया जे पजत्ता सुहम० जाव परिणया ते ओरालियतेयाकम्मगसरीरप्पयोगपरिणया एवं जाव चउरिदिया पजत्ता, नवरं जे पजत्तबादरवाउकाइयएगिदिय|पयोगपरिणया ते ओरालियबेउवियतेयाकम्मसरीर जाव परिणता, सेसं तं चेव, जे अपजत्तरयणप्पभापुढविनेरझ्यपंचिंदियपयोगपरिणया ते वेउधियतेयाकम्मसरीरप्पयोगपरिणया, एवं पज्जत्तयावि, एवं जाव अहे सत्तमा । जे अपजत्तगसमुच्छिमजलयरजावपरिणया ते ओरालियतेयाकम्मासरीर जाच परिणया एवं पजलात्तगावि, गन्भवतिया अपजत्तया एवं चेव पजत्तयाणं एवं चेव नवरं सरीरगाणि चत्तारि जहा बादरवाउ. काइयाणं पजत्तगाणं, एवं जहा जल चरेसु चत्तारि आलाचगा भणिया एवं चउप्पयउरपरिसप्पभुयपरिसप्पखहयरेसुवि चत्तारि आलावगा भाणियचा । जे संमुच्छिममणुस्सपंचिंदियपयोगपरिणया ते ओरालियतेयाकम्मासरीर जाव परिणया, एवं गम्भवतियावि अपज्जत्तगावि पज्जत्तगावि एवं चेव, नवरं सरीरगाणि दीप अनुक्रम [३८३] ~664 ~ Page #666 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३१०] दीप अनुक्रम [३८३] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-1, अंतर् शतक [-] उद्देशक [१], मूलं [ ३१०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः ॥ ३३० ॥ व्याख्या. 3 पंच भाणियवाणि, जे अपत्ता असुरकुमारभवणवासि जहा नेरइया तहेव एवं पञ्चत्तगावि, एवं दूधप्रज्ञप्तिः एणं भेदेणं जाव धणियकुमारा एवं पिसाया जाव गंधवा चंदा जाव ताराविमाणा, सोहम्मो कप्पो जाव अभयदेवी- अओ हेट्ठिम २ गेवेज्जजावज्वरिम २ गेवेज्ज० विजयअणुत्तरोवबाइए जाब सबसिद्धअणु० एकेकेणं दुयओ यावृत्तिः १ ४ भेदो भाणियवो जाब जे पजत्तसबह सिद्धअणुत्तरोबवाइया जाय परिणया ते वेडवियतेयाक म्मासरीरपयोगपरिणया, दंडगा ३ ॥ जे अपजत्ता सुमपुरधिकाइयएर्गिदियपयोगपरिणता ते फासिंदियपयोगपरिणया जे पजस्ता सुहमपुढविकाइया एवं चेव, जे अपजत्ता बादरपुढविकाइया एवं चेव, एवं पचत्तगावि, एवं चणं भेदेणं जाव वणस्सइकाइया, जे अपजस्ता बेइंद्रियपयोगपरिणया ते जिम्भिदियफासिंदियपयोगपरिणया जे पज्जन्त्ता बेइंदिया एवं चेव, एवं जाव चउरिंदिया नवरं एकेक इंदियं वह्नेयवं जाव अपजन्ता स्यणप्पभापुढविनेरइया पंचिंदियपयोगपरिणया ते सोइंदियचक्खिदियघाणिदियजिभि| दियफासिंदियपयोगपरिणया एवं पञ्जत्तगावि, एवं सबै भाणियधा, तिरिक्खजोणियमणुस्सदेवा जाव जे पजता सबट्टसिद्धअणुत्तरोववाइय जाव परिणया ते सोइंदियचक्खिदिय जाब परिणया ४ ॥ जे अपजन्ता सुमपुढविकाइयएगिंदियओरालियतेय कम्मासरीरप्पयोगपरिणया ते फासिंदिपयोगपरिणया जे पलत्ता मुहम० एवं चैव बादर० अपजत्ता एवं चेव, एवं पञ्जन्तगावि, एवं एएवं अभिलावेणं जस्स जहंदियाणि सरीराणि य ताणि भाणियाणि जाव जेय पजता सबट्ट सिद्धअणुत्तरोववाइय जाव देवपंचिदिद्यवेड वियतेया Eucation International For PanalPrata Use Only ~665~ ८ शतके उद्देशः १ प्रायोगिक परिणामः सू ३१० ॥३३०॥ waryra Page #667 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३१०] दीप अनुक्रम [३८३] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-1, अंतर् शतक [-] उद्देशक [१], मूलं [ ३१०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः कम्मासरीरपयोगपरिणया ते सोइंदियचक्खिदिय जाव फासिंदियपयोगपरिणया ५ ॥ जे अपजन्ता सुम| पुढविकाइय एगिंदियपयोगपरिणया ते वन्नओ कालवन्नपरिणयावि नील० लोहिय• हालिद्द० सुकिल्ल• गंधभ | सुभिगंध परिणयावि दुभिगंधपरिणयावि रसओ तित्तरसपरिणयावि कड्डयरसपरिणयावि कसायरसप० अंबिलरसप० मधुररसप० फासओ कक्खडफासपरि० जाव लुक्खफासपरि० संठाणओ परिमंडल संठा|णपरिणयावि बहु० तंस• चउरंस० आयतसंठाणपरिणयावि, जे पत्ता सुमपुढवि० एवं चैव एवं जहाणुपुबीए नेयवं जाव जे पज्जत्ता सङ्घद्वसिद्ध अणुत्तरोववाइय जाव परिणयावि ते वन्नओ कालवन्नपरिणयावि जाब | आययसंठाणपरिणयावि ६ || जे अपजत्ता सुहुम पुढवि० एगिंदियओरालियतेयाक म्मासरीरप्पयोगपरिणया ते बन्नओ कालवन्नपरि० जाव आययसंठाणपरि० जे पत्ता मुहमपुढवि० एवं वेव, एवं जहाणुपुबीए नेयवं जस्स जइ सरीराणि जाव जे पजत्ता सबट्टसिद्ध अणुत्तरोववाह यदेवपंचिंदियविउद्वियते या कम्मासरीरा जाव परिणया ते बनओ कालवन्नपरिणयावि जाब आयतसंठाणपरिणयादि ७ ॥ जे अपजन्त्ता सुमपुढविकाइय| एगिंदियफा सिंदियपयोगपरिणया ते वन्नओ कालवन्नपरिणया जाव आययसंठाणपरिणयावि जे पज्जन्त्ता | सुहुमपुढवि एवं चैव एवं जहाणुपुबीए जस्स जइ इंदियाणि तस्स तत्तियाणि भाणियवाणि जाव जे पत्ता सबइसिद्ध अणुत्तर जावदेवपंचिंदियसोइंदिय जाव फासिंदियपयोगपरिणयाचि ते वन्नओ कालवन्नपरिणया जाव आययसंठाणपरिणयादि ८ ॥ जे अपजत्ता सुमपुढ विकाइयए गिंदियओरालियते या कम्माफा सिंदियपयो Education International For Parts Only ~666~ wor Page #668 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३१०] दीप अनुक्रम [३८३] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-1, अंतर् शतक [-] उद्देशक [१], मूलं [ ३१०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥३३१॥ गपरिणया ते वन्नओ कालवन्नपरिणयावि जाव आयतसंठाणप० जे पज्जन्ता सुहमपुढवि० एवं चेव, एवं जहांणुपुवीए जस्स जइ सरीराणि इंदियाणि य तस्स तइ भाणियवा जाव जे पत्ता सबट्टसिद्ध अणुत्तरोववाइया जाव देवपंचिंदियवेद्दियतेयाकम्मा सोइंदिय जाब फासिंदियपयोगपरि० ते वन्नओ कालवन्नपरि० जाव आययसंठाणपरिणयावि, एवं एए नव दंडगा ९ ॥ ( सूत्रं ३१० ) ॥ एकेन्द्रियादिसर्वार्थसिद्धदेवान्तजीवभेदविशेषितप्रयोगपरिणतानां पुद्गलानां प्रथमो दण्डकः, तत्र च 'आउक्काइयएगिंदिय एवं चैव त्ति पृथिवीकायि के केन्द्रियप्रयोगपरिणता इव अप्रकायिकै केन्द्रियप्रयोगपरिणता वाच्या इत्यर्थः 'एवं दुयओ'त्ति पृथिव्यप्कायप्रयोग परिणतेष्विव द्विको-द्विपरिणामो द्विपादो वा भेदः - सूक्ष्मबादरविशेषणः कृतस्ते (स्तथा तेजः कायिकै केन्द्रियप्रयोगपरिणतादिषु वाच्य इत्यर्थः, 'अणेगविह'त्ति पुलाककृमिकादिभेदत्वाद् द्वीन्द्रियाणां त्रीन्द्रियप्रयोगप| रिणता अप्यनेकविधाः कुन्थुपिपीलिकादिभेदत्वात्तेषां चतुरिन्द्रियप्रयोगपरिणता अष्यनेकविधा एंव मक्षिकामशकादिभेदत्वात्तेषाम् एतदेव सूचयन्नाह - 'एवं तेहंदी' त्यादि । 'सुमपुढविकाइए' इत्यादि सर्वार्थसिद्धदेवान्तः पर्याप्तकापर्यातकविशेषणो द्वितीयो दण्डकः, तत्र 'एक्केके'त्यादि एकैकस्मिन् काये सूक्ष्मवादरभेदाद्विविधाः पुद्गला वाच्याः, ते च प्रत्येकं पर्याप्तकापर्याप्त कभेदात्पुनर्द्विविधा वाच्या इत्यर्थः ॥ 'जे अपज्जन्त्ता सुहुमपुढवी त्यादिरौदारिकादिशरीर विशेषणस्तृतीयो दण्डकः, तत्र च 'ओरालियतेया कम्म सरीरपओगपरिणय'त्ति औदारिकतेजसकार्मणशरीराणां यः प्रयोगस्तेन परिणता ये ते तथा, पृथिव्यादीनां हि एतदेव शरीरत्रयं भवतीति कृत्वा तत्प्रयोगपरिणता एव ते भवन्ति, बादरपर्याप्त कवा Internationa For Parts Only ~667~ शतके उद्देशः १ पुनले प्रायोगिकप रिणामः सू ३१० ॥३३१॥ Page #669 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३१०] ॐॐॐॐ+ | चूनां स्वाहारकवर्जशरीरचतुष्टयं भवतीतिकृत्वाऽऽह-नवर 'जे पजसे त्यादि । एवं गन्भवतियोवि अपराग तिटी बैंक्रियाहारकशरीराभावादू गर्भव्युत्क्रान्तिका अप्यपर्याप्तका मनुष्यात्रिशरीरा एवेत्यर्थः । 'जे अपवत्ता सुहमपुढवी-12 त्यादिरिन्द्रियविशेषणश्चतुर्थों दण्डकः ४॥'जे अपज्जत्ती सुहमपुढवी'त्यादिरौदारिकादिशरीरस्पर्शादीन्द्रियविशेषणः पञ्चमः ५॥ 'जे अपज्जत्ता सुष्टुमपुढवी त्यादि वर्णगन्धरसस्पर्शसंस्थानविशेषणः षष्ठः ६॥ एवमौदारिकादिशरीरवर्णादिमावविशेषणः सप्तमः ७॥ इन्द्रियवर्णादिविशेषणोऽष्टमः ८॥शरीरेन्द्रियवर्णादिविशेषणो नवम इति, अत एवाह-- एते नव दण्डकाः ॥ मीसापरिणया णं भैते ! पोग्गला कतिबिहा पण्णत्ता ?, गोयमा! पंचविहा पणत्ता, तंजहा-एगिदियमीसापरिणया जाव पंचिंदियमीसापरिणया एगिदियमीसांपरिणया णं भंते ! पोग्गला कतिविहा पण्णता?, गोयमा ! एवं जहा पओगपरिणएहिं नव दंडगा भणिया एवं मीसापरिणएहिवि नव दंडगा भाणियबा, तहेव सर्व निरवसेस, नवरं अभिलावो मीसापरिणया भाणियचं, सेसं तं चेच, जाव जे पजत्ता सबट्ठसिद्धअणुत्तर जाव आययसंठाणपरिणयावि ॥ (सूत्रं ३११)॥ वीससापरिणया भंते ! पोग्गला कतिविहा पन्नत्ता ?, गोयमा ! पंचविहा पन्नत्ता, तंजहा-बन्नपरिणया गंधपरिणया रसपरिणया फासपरिणया संठाणपरिणया, जे | वनपरिणया ते पंचविहा पन्नत्ता, तंजहा-कालवनपरिणया जाव सुकिल्लवनपरिणया, जे गंधपरिणया ते &| दुविहा पन्नत्ता, तंजहा-सुम्भिगंधपरिणयावि दुन्भिगंधपरिणयावि, एवं जहा पन्नवणापदे तेहेव निरवसैसं दीप अनुक्रम [३८३] SAREarattin international ~668~ Page #670 -------------------------------------------------------------------------- ________________ प्रत सूत्रांक [३११ -३१२] दीप अनुक्रम [३८४ -३८५] व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥१३२॥ “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः ) शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [३११-३१२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः जाव जे संठाणओ आयतसंठाणपरिणया ते वन्नओ कालवन्नपरिणयाविजाब लुक्खफास परिणयावि (सूत्रं ३१२)। मिश्रपरिणतेष्वप्येत एव नव दण्डका इति ॥ अथ विश्रसापरिणतपुद्गलांश्चिन्तयति - 'बीससापरिणया णमित्यादि, 'एवं जहा पन्नवणापए 'ति तत्रैवमिदं सूत्रं 'जे रसपरिणया ते पंचविहा पन्नत्ता, तंजहा- तित्तरसपरिणया एवं कहुय० कसाय० अंबिल० महुररसपरिणया, जे फासपरिणया ते अट्ठविहा प० सं०- कक्खडफासपरिणया एवं मजय० गरुय० | लहुय० सीय० उसिण० नि० लुक्सफासपरिणया य' इत्यादि ॥ अथैकं पुद्गलद्रव्यमाश्रित्य परिणामं चिन्तयन्नाह एगे भंते । दबे किं पयोगपरिणए मीसापरिणए वीससापरिणए?, गोयमा ! पयोगपरिणए वा मीसापरिणए वा वीससापरिणए वा । जइ पयोगपरिणए किं मणप्पयोगपरिणए वहप्पयोगपरिणय कायप्पयोगपरिणए ?, गोषमा ! मणप्पयोगपरिणए वा बहप्पयोगपरिणए वा कायप्पओगपरिणए वा, जइ मणप्पओगपरिणए किं सचमणप्पओगपरिणए मोसमणप्पयोग० सच्चामोसमणप्पयो० असच्चामोसमणप्पयो० १, गोयमा ! सचमणप्पयोगपरिणए० मोसमणप्पयोगः सचामोसमणप्प० असच्चामोसमणप्प०, जह सचमणप्पओ गप० किं आरंभसचमणप्पयो० अणारंभसचमणप्पयोगपरि० सारंभसचमणप्पयोग० असारंभसचमण० | समारंभसंचमणप्पयोगपरि० असमारंभसचमणप्पयोगपरिणए ?, गोयमा ! आरंभसचमणप्पओगपरिणए वा - जाव असमारंभसचमणप्पयोगपरिणए वा, जइ मोसमणप्पयोगपरिणए किं आरंभमोसमणप्पयोगपरिगए वा ? एवं जहा सचेणं तहा मोसेणवि, एवं सचामोसमणप्पओगपरिणएवि, एवं असचामोसमणप्पयो Education Inteirational For Par Use Only ~669~ ८ शतके उद्देशः १ मिश्रविश्वसापरिणामौसू३११३१२एकद्रव्यपरिणा मा सू३१३ ॥१३२॥ Page #671 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३१३] गणवि । जइ वइप्पयोगपरिणए कि सचवइप्पयोगपरिणए मोसवयप्पयोगपरिणए ? एवं जहा मणप्पयोग-3 ट्रपरिणए तहा वयप्पयोगपरिणएवि जाव असमारंभवयप्पयोगपरिणए चा। जइ कायप्पयोगपरिणए किं Kओरालियसरीरकायप्पयोगपरिणए ओरालियमीसासरीरकायप्पयो० बेचियसरीरकायप्प घेउबियमीसा सरीरकायप्पयोगपरिणए आहारगसरीरकायप्पओगपरिणए आहारकमीसासरीरकायप्पयोगपरिणए कम्मा-3 All सरीरकायप्पओगपरिणए ?, गोयमा ! ओरालियसरीरकायप्पओगपरिणए वा जाव कम्मासरीरकायप्पओ- गपरिणए वा, जइ ओरालियसरीरकायप्पओगपरिणए किं एगिदियओरालियसरीरकायप्पओगपरिणए एवं जाय पंचिंदियओरालिय जाव परि० १, गोयमा ! एगिदियओरालियसरीरकायप्पओगपरिणए वा दियजाव परिणए वा पंचिंदिय जाव परिणए वा, जइ एगिदियओरालियसरीरकायप्पओगपरिणए किं पुढविकाइयएगिदिय जाव परिणए जाव वणस्सइकाइयएगिदियओरालियसरीरकायप्पओगपरिणए वा?, गोयमा ! पुढविक्काइयएगिदियपयोग जाव परिणए वा जाव वणस्सइकाइयएगिदिय जाव परिणए वा, जह पुढविका-12 ४ इयएगिदियओरालियसरीर जाव परिणए कि सुहुमपुढविकाइय जाव परिणए बायरपुढविक्काइयएगिदिय जाव परिणए ?, गोयमा! सुहुमपुढविकाइयएगिदिय जाव परिणए बायरपुढविक्काइय जाव परिणए, जइ मुहुमपुदविकाइय जाव परिणए किं पजत्तमुहुमपुढवि जाव परिणए अपजत्तमुहुमपुढची जाव परिणए ?, गोयमा! पज्जत्तमुहुमपुढविकाइय जाव परिणए वा अपज्जत्तमुहुमपुढविकाइय जाव परिणए वा, एवं बाद दीप अनुक्रम [३८६] ~670~ Page #672 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३१३] ३१२एकद दीप अनुक्रम [३८६] रापि, एवं जाव वणस्सइकाइयाणं चजकओ भेदो, बेइंदियतेइंदियचरिदियाणं दुयओ मेदो पळसगा || प्रज्ञप्तिः * शतके अपज्जत्तगाय । जइपंचिंदियओरालियसरीरकायप्पओगपरिणए किं तिरिक्खजोणियपंचिंदियओरालियसरी-18 अभयदेवीला उद्देशः१ I रकायप्पओगपरिणए मणुस्सपंचिंदिय जाव परिणए , गोयमा ! तिरिक्खजोणिय जाव परिणए वा मणु-मिश्रविश्व स्सपंचिंदिय जाव परिणए बा, जइ तिरिक्खजोणिय जाव परिणए किंजलचरतिरिक्खजोणिय जाच परि-15 सापरिणा॥३३॥ णए वा थलचरसहचर०, एवं चउक्कओ भेदो जाव खहचराणं । जइ मणुस्सपचिंदिय जाव परिणए कि संमु- मोसू३११ च्छिममणुस्सपंचिंदिय जाव परिणए गम्भवकंतियमणुस्स जाव परिणए ?, गोयमा ! दोसुवि, जइ गम्भवतियमणुस्स जाव परिणए किं पचत्तगब्भवतिय जाय परिणए अपनत्तगन्भवतियमणुस्सपंचिंदियओरा-1 व्यपरिणा मासू३१३ लियसरीरकायप्पयोगपरिणए ?, गोयमा ! पजत्तगन्भवतिय जाव परिणए वा अपजसगन्भवतिय जाव परिणए १। जइ ओरालियमीसासरीरकायप्पओगपरिणए किं एगिदियओरालियमीसासरीरकायापओगपरिणए बेईदियजावपरिणए जाव पंचेंदियओरालिय जाव परिणए, गोयमा ! एंगिदियओरालिय एवं जहा ओरालियसरीरकायप्पयोगपरिणएणं आलावगो भणिो तहा ओरालियमीसा सरीरकायप्पओगपरिणएवि आलावगो भाणियबो, नवरं वायरवाउक्काइयगन्भवतियपंचिंदियतिरिक्खजोणियगन्भवतियमणुस्साणं, एएसि गं पज्जत्तापज्जत्तगाणं सेसाणं अपजत्तगाणं २। जई वेउवियसरीरकायप्पयोगपरिणए किं एगिदियवेउवियसरीरकायप्पओगपरिणए जाव पंचिंदियवेउवियसरीर जाव ॥३३॥ ~671~ Page #673 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३१३] दीप अनुक्रम [३८६] परिणए ?, गोयमा । एगिदिय जाव परिणए वा पंचिंदिय जाव परिणए, जह ऐगिदिय जाव परिणए किवाड-14 काइयएगिदिय जाच परिणए अवाउकाइयएगिदिय जाव परिणए ?, गोयमा! वाउकाइयएगिदिय जाव परिणए दिनो अवाउकाइय जाव परिणए, एवं एएणं अभिलावेणं जहा ओगाहणसंठाणे वेउवियसरीरं भणियं तहा इहवि भाणियई जाव पज्जत्तसबढसिद्धअणुत्तरोववातियकप्पातीयवेमाणियदेवपंचिंदियवेउधियसरीरकायप्पओगपरिणए वा अपज्जत्तसव्ववसिद्धकायप्पयोगपरिणए वा ३ । जइ वियमीसासरीरकायप्पयोगपरिणए किं एगिदियमीसासरीरकायप्पओगपरिणए वा जाव पंचिंदियमीसासरीरकायप्पयोगपरिणए ?,एवं जहा वेउवियं सहा मीसगंपि, नवरं देवनेरइयाणं अपनत्तगाणं सेसाणं पज्जसगाणं तहेव जाव नो पज्जत्तसचट्ठसि अणुत्तरोजाब पओग० अपजत्तसबट्टसिद्धअणुत्तरोववातियदेवपंचिंदियवेउवियमीसासरीरकायप्पओगपरिगए ४। जइ आहारगसरीरकायप्पओगपरिणए किं मणुस्साहारगसरीरकायप्पओगपरिणए अमणुस्साहारगजावप०१, एवं जहा ओगाहणसंठाणे जाव इहिपत्तपमत्तसंजयसम्मछिट्टिपजत्तगसंखेनवासाउय जाव परि || णए नो अणिहिपत्तपमत्तसंजयसम्मद्दिटिपज्जत्तसंखेजवासाउय जाब प०५।जह आहारगमीसासरीरकायप्पयोगप० किं मणुस्साहारगमीसासरीर० १ एवं जहा आहारगं तहेच मीसगपि निरवसेसं भाणियई ६। जइ कम्मासरीरकायप्पओगप० किं एगिदियकम्मासरीरकायप्पओगप० जाव पंचिंदियकम्मासरीर जाव || जाप, गोयमा । एगिदियकम्मासरीरकायप्पओ० एवं जहा ओगाहणसंठाणे कम्मगस्स भेदो तहेव इहावि SOTE ~672~ Page #674 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३१३] दीप अनुक्रम [३८६] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [३१३] मुनि दीपरत्नसागरेण संकलित व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः १ ॥ ३३४॥ आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः जाव पज्जत्तसङ्घट्टसिद्ध अणुत्तरोववाइय जाव देवपचिंदियकम्मासरीरकायप्पयोगपरिणए अपनत्तसङ्घट्टसिद्ध| अणु० जाव परिणए वा ७ ॥ जइ मीसापरिणए किं मणमीसापरिणए वयमीसापरिणए कायमीसापरिणए ?, गोयमा ! मणमीसापरिणए वयमीसा० कायमीसापरिणए वा, जइ मणमीसापरिणए किं सचमणमीसापरिणए वा मोसमणमीसापरिणए वा जहा पओगपरिणए तहा मीसापरिणएवि भाणियवं निरवसेसं जाव पञ्चत्त सघट्टसिद्ध अणुत्तरोववाइय जाव देवपंचिंदियकम्मासरीरगमीसापरिणए वा अपात्तसङ्घट्टसिद्ध अणु०जाव कम्मासरीरमीसापरिणए वा । जह वीससापरिणए किं वन्नपरिणए गंधपरिणए रसपरिणए फासपरिणए संठाणपरिणए ?, गोयमा ! वन्नपरिणए वा गंधपरिणए वा रसपरिणए वा फासपरिणए वा संठाणपरिणए वा, | जइ वनपरिणए किं कालवन्नपरिणए नील जाव सुकिल्लवन्नपरिणए?, गोयमा ! कालवन्नपरिणए जाव सुकिल्लवअपरिणए, जइ गंघपरिणए किं सुब्भिगंधपरिणए दुभिगंधपरिणए ?, गोयमा ! सुब्भिगंधपरिणए दुब्भिगंघपरिणए, जइ रसपरिणए किं तित्तरसपरिणए १५, पुच्छा, गोयमा ! तित्तरसपरिणए जाव मधुररसपरिणए, जइ फासपरिणए किं कक्खडफासपरिणए जाव लुक्खफासपरिणए ?, गोयमा ! कक्खडफासपरिणए | जाव लुक्खफासपरिणए, जइ संठाणपरिणए पुच्छा, गोयमा । परिमंडलसंठाणपरिणए वा जाव आययसंठाणपरिणए वा ॥ ( सू ३१३ ) ॥ 'एगे' इत्यादि, 'मणप ओग परिणए'त्ति मनस्तया परिणतमित्यर्थः 'वहप्पयोगपरिणएत्ति भाषाद्रव्यं काययोगेन Education Internationa For Parts Only ~673~ ८ शतके उद्देशः १ मिश्रविश्रसापरिणा मोसू १११ २१२एक व्यपरिणा मः सू३१३ ॥१३४॥ Page #675 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: + 5 प्रत सूत्रांक [३१३] गृहीत्वा वाग्योगेन निसृज्यमानं वाक्प्रयोगपरिणतमित्युच्यते 'कायप्पओगपरिणए'त्ति औदारिकादिकाययोगेन गृही-IIK |तमौदारिकादिवर्गणाद्रव्यमौदारिकादिकायतया परिणतं कायप्रयोगपरिणतमित्युच्यते, 'सचमणे'त्यादि सद्भूतार्थचिन्तननिबन्धनस्य मनसःप्रयोगः सत्यमनःप्रयोग उच्यते, एवमन्येऽपि, नवरं मृषा-असद्भूतोऽर्थः सत्यमृषा-मिश्रो यथा पञ्चसु दारकेषु जातेषु दश दारका जाता इति, असत्यमृषा-सत्यमृषास्वरूपमतिक्रान्तो यथा देहीत्यादि, 'आरंभसचेत्यादि, || आरम्भो-जीवोपघातस्तद्विषयं सत्यमारम्भसत्यं तद्विषयो यो मनम्प्रयोगस्तेन परिणतं यत्तत्तथा, एवमुत्तरत्रापि नवरमना-II जारम्भो-जीवानपघातः 'सारंभ'त्ति संरम्भो-वधसङ्कल्पः समारम्भस्तु परिताप इति । 'ओरालिए'त्यादि, औदारिकश-15 रीरमेव पुदलस्कन्धरूपत्वेनोपचीयमानत्वादू काय औदारिकशरीरकायस्तस्य यः प्रयोगः औदारिकशरीरस्य वा यः कायमयोगः स तथा. अयं च पर्याप्तकस्यैव वेदितव्यस्तेन यत् परिणतं तत्तथा, 'ओरालिपमिस्सासरीरकापप्पयोगपरिणय'त्ति औदारिकमुत्पत्तिकालेऽसम्पूर्ण सत् मित्रं कार्मणेनेति औदारिकमिदं तदेवीदारिकमिश्रर्क तलक्षणं शरीरमौ-13 दारिकमिश्रकशरीरं तदेव कायस्तस्य यः प्रयोगः औदारिकमिश्नकशरीरस्य वा यः कायप्रयोगः स औदारिकमिश्रकशरीहैरकायप्रयोगस्तेन परिणतं यत्तत्तथा, अयं पुनरौदारिकमिश्रकशरीरकायप्रयोगोऽपर्याप्तकस्यैव वेदितव्यः, यत आह "जोएण कम्मएणं आहारेई अणंतरं जीवो। तेण परं मीसेणं जाव सरीरस्स निष्फत्ती ॥१॥" [उत्पत्त्यनन्तरं जीवः कार्मणेन योगेनाहारयति ततो यावच्छरीरस्य निष्पत्तिः (शरीरपर्याप्तिः) तावदीदारिकमिश्रेणाहारयति ॥१॥] एवंद्र तावत् कार्मणेनौदारिकशरीरस्य मिश्रता उत्पत्तिमाश्नित्य तस्य प्रधानत्वात् , यदा पुनरौदारिकशरीरी वैक्रियलब्धिसं दीप अनुक्रम [३८६] ~674~ Page #676 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३१३] दीप अनुक्रम [३८६] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [३१३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या या वृत्तिः १ पन्नो मनुष्यः पञ्चेन्द्रियतिर्यग्योनिकः पर्याप्तत्रादरवायुकायिको वा वैक्रियं करोति तदा औदारिककाययोग पैव वर्त्त- ३८ शतके प्रज्ञप्तिः ४ मानः प्रदेशान् विक्षिप्य वैक्रियशरीरयोग्यान् पुद्गलानुपादाय यावद् वैक्रियशरीरपर्याध्या न पर्यातिं गच्छति तावद्वैकिअभयदेवी येणीदारिकशरीरस्य मिश्रता, प्रारम्भकत्वेन तस्य प्रधानत्वात् एवमाहारकेणाप्यौदारिकशरीरस्य मिश्रता वेदितव्येति 'वेडवियसरीरकायप्पओगपरिणएत्ति इह बैक्रियशरीरकायप्रयोगो वैक्रियपर्याप्तकस्येति । 'वैविधमी सासरीरकायेंप्पओगपरिणएत्ति, इह वैक्रियमिश्रकशरीरकायप्रयोगो देवनारके पूत्पद्यमानस्यापर्याष्टकस्य, मिश्रता चेह वैकियशरीरस्य कार्मणेनैव, सन्धिवैक्रियपरित्यागे त्वौदारिकप्रवेशाज्जायामीदारिकोपादानाय प्रवृत्ते वैक्रियप्राधान्यादीदारिकेणापि वैक्रियस्य मिश्रतेति । 'आहारगसरीरकार्यप्पयोगपरिणए ति इहाहारकशरीरकायप्रयोग आहारकेशरीरनिर्वृसौ सत्यां तदानीं तस्यैव प्रधानत्वात् । 'आहारगमीसा सरीरकायप्पयोगपरिणए'त्ति इहाहारकमिश्रशरीरकायप्रयोग आहारकस्यौदारिकेण मिश्रतायां, स चाहारकत्यागेनौदारिकग्रहणाभिमुखस्य, एतदुक्तं भवति यदाऽऽहारकशरीरी भूत्वा कृतकार्यः | पुनरप्यौदारिकं गृह्णाति तदाऽऽहारकस्य प्रधानत्वादीदारिकप्रवेशं प्रति व्यापारभावान्न परित्यजति यावत्सर्वथैवाहारकं | तावदौदारिकेण सह मिश्रतेति, ननु तत्तेन सर्वथाऽमुक्तं पूर्वनिर्वर्त्तितं तिष्ठत्येव तत्कथं गृह्णाति १, सत्यं तिष्ठति तत् तथा|ऽप्यौदा रिकशरीरोपादानार्थं प्रवृत्त इति गृह्णात्येवेत्यच्यत इति । 'कम्मासरीरकायप्पओगपरिणपत्ति इह कार्म्मणशरीरकायप्रयोगो विग्रहे समुद्घातगतस्य च केवलि नस्तृतीय चतुर्थपञ्चमसमयेषु भवति, उक्तं च- " कार्म्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये चेति, एवं प्रज्ञापनादकानुसारेणौदा रिकशरीरकायप्रयोगादीनां व्याख्या, शतकटीकाऽनुसारतः उद्देशः १ मिश्रविश्रसापरिणा४ मो सू. ३११३१२एकद्रव्यपरिणामः सू ३१३ ||३३५|| Eucation International For Parts Only ~675~ ||३३५|| waryra Page #677 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३१३] पुनर्मिश्रकार्यप्रयोगाणामेर्व-औदारिकमिश्न औदारिक एवापरिपूर्णो मिश्र उच्यते, यथा गुडमिश्नं दधि, न गुडतया नापि दतिया व्यपदिश्यते तत् ताभ्यामपरिपूर्णत्वात् , एवमौदारिक मिश्र कार्मणेनैव नौदारिकतया नापि कार्मणतया व्यप-1 देष्टुं शक्यमपरिपूर्णत्वादिति तस्यौदारिकमिश्रव्यपदेशः, एवं वैक्रियाहारकमिश्रावपीति, नवरं 'यापरवाउचाइए'इत्यादि, MP यथौदारिकशरीरकायप्रयोगपरिणते सूक्ष्मपृथिवीकायिकादि प्रतीत्यालापकोऽधीतस्तथीदारिकमिश्रशरीरकायप्रयोगपरिणते-|| |ऽपि वाच्यो, नवरमयं विशेष:-तत्र सर्वेऽपि सूक्ष्मपृथिवीकायिकादयः पर्याप्तापर्याप्तविशेषणा अधीता इह तु बादरषायु-| | कायिका गर्भजपश्चेन्द्रियतिर्यग्मनुष्याश्च पर्याप्तकापर्याप्तकविशेषणा अध्येतव्याः, शेषास्त्वपर्याप्तकविशेषणा एव, यतो बादरवायुकायिकादीनां पर्याप्तकावस्थायामपि वैक्रियारम्भणत औदारिकमिश्रशरीरकायप्रयोगो लभ्यते, शेषाणां पुनरपर्याप्तकावस्थायामेवेति । 'जहा ओगाहणसंठाणे'त्ति प्रज्ञापनायामेकविंशतितमपदे, तत्र चैवमिदं सूत्र-जइ वाउकाइयएगिंदि| यवेउबियसरीरकायप्पयोगपरिणए किं मुहुमवाउकाइयएगिदिय जाव परिणए बादरवाउक्काइयएगिदिय जाव परिणए,गोय मा ! नो सहुम जाव परिणए बायर जाव परिणए'इत्यादीति। एवं जहा ओगाहणसंठाणे'त्ति तत्र चैवमिदं सूत्र-गोयमा! जो अमणुस्साहारगसरीरकायप्पओगपरिणए मणुस्साहारगसरीरकायप्पओगपरिणए'इत्यादि । 'एवं जहा ओगाहणासंठाणे कम्मगरस भेओ'त्ति स चायं भेद:-'वेइंदियकम्मासरीरकायष्पओगपरिणए वा एवं तेइंदियचउरिदिय'इत्यादि-2 रिति ॥ अथ द्रव्यद्वयं चिन्तयन्नाह दो भंते ! दवा किं पयोगपरिणया मीसापरिणया वीससापरिणया ?, गोयमा ! पोगपरिणया वा १ दीप अनुक्रम [३८६] %A5%CE ~676~ Page #678 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३१४] - व्याख्या-1 मीसापरिणया वा २ वीससापरिणया था ३ अहवा एगे पओगपरिणए एगे मीसापरिणए ४ अह- दशतके प्रज्ञप्तिः वेगे पओगप० एगे वीससापरि०५ अहवा एगे मीसापरिणए एगे वीससापरिणए एवं ६। जइ पओगपरि- उद्दशः। अभयदेवीणया कि मणप्पयोगपरिणया वइप्पयोग कायप्पयोगपरिणया?, गोयमा ! मणप्पयो बइप्पयोगप० काय द्रव्यद्वययावृत्तिः१ | परिणाम: प्पयोगपरिणया वा अहवेगे मणप्पयोगप० एगे वयप्पयोगप०, अहवेगे मणप्पयोगपरिणए कायप०, अहवेगे | सू.१४ ॥३१६॥ वयप्पयोगप० एगे कायप्पओगपरि०, जइ मणप्पयोगप० किं सचमणप्पयोगप०४१, गोयमा ! सचमणप्पयो गपरिणया वा जाव असचामोसमणप्पयोगप०१ अहवा एगे सचमणप्पयोगपरिणए एगे मोसमणप्पओगप|रिणए १ अहवा एगे सचमणप्पओगप० एगे सच्चामोसमणप्पओगपरिणए २ अहवा एगे सचमणप्पयोगप-|| रिणया एगे असचामोसमणप्पओगपरिणए ३ अहवा एगे मोसमणप्पयोगप० एगे सचामोसमणप्पयोगप०४४ अहवा एगे मोसमणप्पयोगप० एगे असचामोसमणप्पयोगप०५ अहवा एगे सचामोसमणप्पओगप० एगे असचामोसमणप्पओगप०६ । जइ सचमणप्पओगप किं आरंभसच्चमणप्पयोगपरिणए जाव असमारंभसच्च|मणप्पयोगप०१, गोयमा | आरंभसचमणप्पयोगपरिणया वा जाव असमारंभसचमणप्पयोगपरिणया वा, अहवा एगे आरंभसचमणप्पयोगप० एगे अणारंभसचमणप्पयोगप० एवं एएणं गमएणं दुयसंजोएणं नेयवं, |सचे संयोगा जत्थ जत्तिया उडेति ते भाणियवा जाव सबइसिद्धगत्ति । जह मीसाप० किं मणमीसापरि०|| एवं मीसापरि० वि० । जइ वीससापरिणया कि वनपरिणया गंधप० एवं वीससापरिणयावि जाव अहवा एगे। - दीप अनुक्रम [३८७] - - 14 ~677~ Page #679 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: --- 3 -१०-- प्रत सूत्रांक [३१४] 7 - 0 चउरंससंठाणपरि० एगे आययसंठाणपरिणए वा । तिन्नि भंते ! दद्या किं पयोगपरिणयामीसाप० बीससाप०१, द गोयमा । पयोगपरिणया वा मीसापरिणया या वीससापरिणया वा १ अहया एगे पयोगपरिणए दो मीसाप १ अहवेगे पयोगपरिणए दो बीससाप०२ अहवा दो पयोगपरिणया एगे मीससापरिणए ३ अहवा दो पयोगप० एगे वीससाप०४ अहवा एगे मीसापरिणए दो बीससाप०५ अहवा दो मीससापक एगे वीससाप०६ अहवा एगे पयोगप० एगे मीसापरि० एगे वीससाप०७। जइ पयोगप० किं मणप्पयोगपरिणया वइप्पयोगप० कायप्पयोगप०१, गोयमा ! मणप्पयोगपरिणया चा एवं एकगसंयोगो दुयासंयोगो तियासंयोगो|| भाणियो, जइ मणप्पयोगपरि० किं सचमणप्पयोगपरिणए ४१, गोयमा ! सच्चमणप्पयोगपरिणया वा जाव असचामोसमणप्पयोगपरिणए वा ४, अहवा एगे सच्चमणप्पयोगपरिणए दो मोसमणप्पयोगपरिणया वा, |एवं दुयासंयोगो तियासंयोगो भाणियचो, पत्थवि तहेव जाव अहवा एगे तंससंठाणपरिणए वा एगे चउरं| ससंठाणपरिणए वा एगे आपयसंठाणपरिणए चा॥ चत्तारि भंते ! दद्या किंपओगपरिणया ३१, गोपमा ! पपोगपरिणया वा मीसापरिणया वा बीससापरिणया वा, अहवा एगे पओगपरिणए तिन्नि मीसापरिणया १|| अहवा एगे पओगपरिणए तिनि वीससापरिणया २ अहवा दो पयोगपरिणया दो मीसापरिणया ३ अहवा दो पयोगपरिणया दो वीससापरिणया ४ अहवा तिन्नि पओगपरिणया एगे मीससापरिणया ५ अहवा तिन्नि ॥पओगपरिणया एगे चीससापरिणए ६ अहवा एगे मीससापरिणए तिन्नि वीससापरिणया ७ अहवा दो दीप अनुक्रम [३८७] 5456-5- --9846464 - ~678~ Page #680 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३१४] व्याख्यानीसापरिणया दोवीससापरिणया ८ अहवा तिन्नि मीसापरिणया एगे वीससापरिणए ९ अहवा एगे पओगपरि- 14 शतके प्रज्ञप्तिःणए दो चीससापरिणया (एगे मीसापरिणए)१ अहवा एगेपयोगपरिणए दो मीसापरिणया एगे वीससापरिणएला उद्देशः१ अभयदेवी- है अहवा दो पयोगपरिणया एगे मीसापरिणए एगेधीससापरिणए ।जह पयोगपरिणया किंमणप्पयोगपरिणया एकादिद्रया वृत्ति all३॥ एवं एएणं कमेणं पंच छ सत्त जाव दस संखेज्जा असंखेज्जा अणंता य दबा भाणियबा (एकगसंजोगेण) | व्यपरिणा॥३३७॥ |दुयासंजोएणं तियासंजोएणं जाव दससंजोएणं बारससंजोएणं उबजुंजिऊणं जत्थ जत्तिया संजोगा उद्रेतिमाखू ३१४ ते सबे भाणियन्वा, एए पुण जहा नवमसए पवेसणए भणिहामि तहा उबजुञ्जिऊण भाणियथा जाव असं| खेजा अर्णता एवं चेव, नवरं एकं पदं अम्भाहियं, जाव अहवा अर्णता परिमंडलसंठाणपरिणया जाव अर्णता आययसंठाणपरिणया ॥ (सूत्रं ३१४)॥ 'दो भंते !'इत्यादि, इह प्रयोगपरिणतादिपदत्रये एकत्वे त्रयो विकल्पाः, द्विकयोगेऽपि त्रय एवेत्येवं षट्, एवं मन:प्रयोगादित्रयेऽपि, सत्यमनःप्रयोगपरिणतादीनि तु चत्वारि पदानि तेष्वेकत्वे चत्वारि द्विकयोगे तु षट् एवं सर्वेऽपि दश,18 आरम्भसत्यमनःप्रयोगपरिणतादीनि च पटू पदानि, तेष्वेकत्वे पडू द्विकयोगे तु पश्चदश सर्वेऽप्येकविंशतिः ६, (एकत्वे १ ॥३३७॥ २-३-४-५-६ ॥ द्वित्वे १५। २ ९) सूत्रे च 'अहवा एगे आरंभसचमणप्पओगपरिणए'इत्यादिनेह द्विकयोगे प्रथम एव भङ्गको "दर्शितः, शेषांस्तदन्यपदसम्भवांश्चातिदेशेन पुनदर्शयतोक्तम्-एवं ४ एएणं गमेणं इत्यादि एवमेतेन गमेनारम्भसत्यमनःप्रयोगादिपदप्रदर्शितेन द्विकसंयोगेन नेतन्यं समस्तं द्र SHARMA दीप अनुक्रम [३८७] % ~679~ Page #681 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३१४] +599359-%ES व्यद्वयसूत्र, द्विकसंयोगस्य चैकत्वविकल्पाभिधानपूर्वकत्वादेकत्वविकल्पैश्चेति दृश्य, तत्र च यत्रारम्भसत्यमनःप्रयोगादिपदसमूहे यावन्तो द्विकसंयोगा उत्तिष्ठन्ते सर्वे ते तत्र भणित व्याः,तत्र चारम्भसत्यमनःप्रयोगा दर्शिता एव,आरम्भादिपदषविशे-12 पितेषु पुनरित्थमेव त्रिषु मृषामनःप्रयोगादिषु,चतुषु च सत्यवाक्प्रयोगादिषु तु प्रत्येकमेकत्वे षड् विकल्पाः द्विकसंयोगे तु पञ्चदशेत्येवं प्रत्येकमेवमेव सर्वेष्यध्ये कविंशतिः, औदारिकशरीरकायप्रयोगादिषु तु सप्तसुपदेष्वेकत्वे सप्त द्विकयोगे त्वेकविंश- तिरित्येवमष्टाविंशतिरिति (एकत्वे १-२-३-४-५-६-७द्वित्वे २१॥ १-२२-३३-१४-५ ५.६६-01 एवमेकेन्द्रियादिपृथिब्यादिपदप्रभृतिभिः पूर्वोक्तक्रमेणीदारिकादिकायप्रयोगपरिणतद्र-१-३२-४५-५/४-६५-७ व्यद्वयं प्रपञ्चनीय, कियहूरं यावत् ? इत्याह-जाव सबद्दसिद्धग'त्ति, एतच्चैवं-१-४२-५/३.८४-७ 'जाव सबइसिद्धअणुसरोववाइयकप्पातीतगवेमाणियदेवपंचेंदियकम्मासरीरकायप्पओग १-५/२-६३-७/ परिणया किं पज्जत्तसबढसिद्धजाव परिणया अपज्जत सबट्टसिद्ध जाव परिणया था?, गो-१.६/२-७/ यमा ! पज्जत सबहसिद्ध जाव परिणया वा अपजस सबसिद्ध जावपरिणया वा', अहया १-६/ एगे पज्जत सबहसिजाव परिणए एगे अपजत्त सबसिद्ध जाव परिणएत्ति, एवं बीससापरिणयाविति एवमिति-प्रयोगपरिणतद्रव्यद्धयवत्प्रत्येकविकल्पैद्धिकसंयोगैश्च विश्रसापरिणते अपि द्रव्ये वर्णगन्धरसस्पर्शसंस्थानेषु पञ्चादिभेदेषु वाच्ये, कियड्रं यावत् | II इत्याह-'जाव अहवेगे'इत्यादि, अयं च पञ्चभेदसंस्थानस्य दशानां द्विकसंयोगानां दशम इति ॥ अथ द्रव्यत्रयं चिन्त-1 | यन्नाह-तिन्नी'त्यादि, इह प्रयोगपरिणतादिपदत्रये एकत्वे त्रयो विकल्पाः द्विकसंयोगे तुषट् , कथम् ?, आद्यस्यैकत्वे शेषयोः दीप अनुक्रम [३८७] ~680~ Page #682 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३१४] दीप अनुक्रम [३८७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-], अंतर-शतक [-] उद्देशक [१], मूलं [ ३१४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ ३३८ ॥ क्रमेण द्वित्वे द्वौ तथाssद्यस्य द्वित्वे शेषयोः क्रमेणैकत्वेऽन्यौ द्वौ ४ तथा द्वितीय स्यैकत्वे तृतीयस्य च द्वित्वेऽभ्यः ५ तथा द्विती- ८ शतके यस्य द्वित्वे तृतीयस्य चैकत्वेऽन्यः ६ इत्येवं पट्, त्रिकयोगे त्वेक एवेत्येवं सर्वे दश, एवं मनःप्रयोगादिपदत्रयेऽपि, अत एवाह-- २ उद्देशः १ 'एवमेक्का संजोगो' इत्यादि, सत्यमनःप्रयोगादीनि तु चत्वारि पदानीत्यत एकत्वे चत्वारो द्विक्संयोगे तु द्वादश, कथम् ?, एकादिद्रआद्यस्यैकत्वेन शेषाणां त्रयाणां क्रमेणानेकत्वेन त्रयो लब्धाः, पुनरम्ये त्रय आद्यस्यानेकत्वेन शेषाणां त्रयाणां क्रमेणैकत्वेन ६, * व्यपरिणातथा द्वितीयस्यैकत्वेन शेषयोः क्रमेणानेकत्वेन द्वौ, पुनर्द्वितीयस्यानेकत्वेन शेषयोः क्रमेणैवैकत्वेन द्वावेव तृतीयचतुर्थयोरेकत्वा- २ मः सू ३१४ नकेत्वाभ्यामेकः पुनर्विपर्ययेणैक इत्येवं द्वादश त्रिकयोगे तु चत्वार इत्येवं सर्वेऽपि विंशतिरिति । सूत्रे तु कांश्चिदुपदर्श्य | शेषानतिदेशत आह-' एवं दुपासंजोगो' इत्यादि, 'एत्थवि तहेव'त्ति अत्रापि द्रव्यत्रयाधिकारे तथैव वाच्यं सूत्रं यथा द्रव्यद्वयाधिकारे उक्तं तत्र च मनोवाक्कायप्रभेदतो यः प्रयोगपरिणामो मिश्रतापरिणामो वर्णादिभेदतश्च विश्वसापरिणाम उक्तः स इहापि वाध्य इति भावः, किमन्तं तत्सूत्रं वाच्यम् ? इत्याह-'जावे'त्यादि, इह च परिमण्डलादीनि पञ्च | पदानि तेषु चैकत्वे पञ्च विकल्पाः द्विकसंयोगे तु विंशतिः, कथम् १, आद्यस्यैकत्वे शेषाणां च क्रमेणानेकत्वे तथाऽऽद्यस्यानेकत्वे शेषाणां तु क्रमेणैवैकत्वे एवं द्वितीयस्यैकत्वेऽनेकत्वे च शेषत्रयस्य चानेकरखे एकत्वे च पटू तथा तृतीयस्यैकत्वे च द्वयोश्चानेकत्वे एकत्वे च चत्वारः तथा चतुर्थस्यैकत्वेऽनेकत्वे च पञ्चमस्य चानेकत्वे एकत्वे च द्वावित्येवं सर्वेऽपि १ ॥३३८॥ विंशतिः, त्रिकयोगे तु दश, अत्र च 'अहवा एगे तंसठाणे इत्यादिना त्रिकयोगानां दशमो दर्शित इति । अथ द्रव्यचतुष्कमाश्रित्याह--'चन्तारि भंते । इत्यादि, इह प्रयोगपरिणतादित्रये एकत्वे त्रयो द्विकसंयोगे तु नव, कथम् ?, Education International For Park Lise Only ~681~ Page #683 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३१४] आद्यस्यैकत्वे द्वयोश्च क्रमेण त्रित्वे द्वौ, तथाऽऽद्यस्य द्वित्वे द्वयोरपि क्रमेणैव द्वित्वेऽन्यो द्वौ, तथाऽऽद्यस्य त्रित्वे द्वयोश्च क्रमेणैवैकत्वेऽन्यौ द्वौ, तथा द्वितीयस्यैकत्वेऽन्यस्य त्रित्वे तथा द्वयोरपि द्वित्वे तथा द्वितीयस्य त्रित्वेऽन्यस्य चैकत्वे त्रयोऽन्ये इत्येवं सर्वेऽपि नव प्रययोगे तु वय एव भवन्तीत्येवं सर्वेऽपि पञ्चदश इति । 'जह पओगपरिणया कि मणप्पओगे'त्यादिना चोक्तशेष द्रव्यचतुष्कप्रकरणमुपलक्षितं, तच्च पूर्वोक्तानुसारेण संस्थानसूत्रान्तमुचितभङ्गकोपेतं समस्तमध्येयमिति । अथ पञ्चादिद्रव्यप्रकरणान्यतिदेशतो दर्शयन्नाह-एवं एएण'मित्यादि, एवं चाभिलाप:-'पंच भंते ! दबा किं पओगपरिणया ३१, गोयमा ! पओगपरिणया ३ अहवा एगे पओगपरिणए चत्तारि मीसापरिणया' इत्यादि, इह च द्विकसंयोगे विकल्पा द्वादश, कथम् , एक चत्वारि च १ द्वे त्रीणि च २ त्रीणि द्वे च ३ चत्वार्येकं च ४ इत्येवं चत्वारो विकल्पा द्रव्यपञ्चकमाश्रित्यैकत्र द्विकसंयोगे पदत्रयस्य त्रयो द्विकसंयोगास्ते च चतुर्भिर्गुणिता द्वादशेति, त्रिकयोगे तु षट्, कथम् , त्रीण्येकमेकं च १ एकं त्रीण्येकं च २ एकमेकं त्रीणि च द्वे द्वे एकं च ४ द्वे एक द्वे च ५एकं| देवेच ६ इत्येवं षट्, 'जाव दससंजोएण'ति इह यावत्करणाच्चतुष्कादिसंयोगाः सूचिताः, तत्र च द्रव्यपश्चकापेक्षया सत्यमनःप्रयोगादिषु चतुर्यु पदेषु द्वित्रिकचतुष्कसंयोगा भवन्ति, तत्र च द्विकसंयोगाश्चतुर्विंशतिः २४, कथम् , चतुर्णी पदानां षट् द्विकर्मयोगाः, तत्र कस्मिन् पूर्वोक्तक्रमेण चत्वारो विकल्पाः पण्णां च चतुर्भिर्गुणने [प] चतुर्विंशतिरिति, त्रिकसंयोगा अपि चतुर्विंशतिः, कथम् !, चतुर्णा पदानां त्रिकसंयोगाश्चत्वारः, एकैकस्मिंश्च पूर्वोतक्रमेण पडू विकल्पाः, चतुर्णी च पद्भिर्गुणने चतुर्विशतिरिति, चतुष्कसंयोगे तु चत्वारः, कथम् ?, आदौ । त्रिषु चेक १ तथा द्वितीयस्थाने दीप अनुक्रम [३८७] ~682~ Page #684 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः प्रत सूत्रांक [३१४] व्याख्या- शेषेषु चैकै २ तथा तृतीये स्थाने द्वे शेषेषु चैकैक ३ तथा चतुर्थे । शेषेषु चैकैकम् ४ इत्येवं चत्वार इति, एकेन्द्रि- ८ शतके | यादिषु तु पञ्चसु पदेषु द्विकचतुष्कपश्चकसंयोगा भवन्ति, तत्र च द्विकसंयोगाश्चत्वारिंशत् , कथम् , पञ्चानां पदानां उद्देशः१ अभयदेवी दश द्विकसयोगा एकैकमिश्च द्विकसंयोगे पूर्वोक्तक्रमेण चत्वारो विकल्पा दशानां च चतुर्भिर्गुणने चत्वारिंशदिति, या दृत्तिः१ एकादिद्र|त्रिकसंयोगे तु षष्टिः, कथम् ?, पञ्चानां पदानां दश त्रिकसंयोगाः एकैकस्मिंश्च त्रिकसंयोगे पूर्वोक्तक्रमेण षड् विकल्पाः || ज्यपरिणा॥३३॥ मासू३१४ दशानां च पडूभिर्गुणने पष्टिरिति, चतुष्कसंयोगास्तु विंशतिः, कथम् ?, पञ्चानां पदानां तु चतुष्कसंयोगे पश्च विकल्पा एकैकस्मिंश्च पूर्वोक्तक्रमेण चत्वारो भङ्गाः पञ्चानां चतुर्भिर्गुणने विंशतिरिति, पञ्चकसंयोगे स्वेक एवेति, एवं षवादिसंयोगा अपि वाच्याः, नवरं पटूसंयोग आरम्भसत्यमनःप्रयोगादिपदान्याश्रित्य सप्तकसंयोगस्त्वौदारिकादिकायप्रयो| गमाश्रित्य अष्टकसंयोगस्तु व्यन्तरभेदान् नवकसंयोगस्तु अवेयकभेदान् दशकसंयोगस्तु भवनपतिभेदानाश्रित्य | वैक्रिय शरीरकायप्रयोगापेक्षया समवसेयः, एकादशसंयोगस्तु सूत्रे नोक्तः, पूर्वोक्तपदेषु तस्यासम्भवात, द्वादशसंयोगस्तु ४ कल्पोपपन्नदेवभेदानाश्रित्य वैक्रियशरीरकायप्रयोगापेक्षया वेति । 'पवेसण'त्ति नवमशतकसत्कर्तृतीयोद्देशके गाङ्गेयाभि ॥३३॥ धानानगारकृतनरकादिगतप्रवेशनविचारे, कियन्ति तदनुसारेण द्रव्याणि वाच्यानि ! इत्याह-'जाच असंखेजेति3 १ यद्यपि नवमे शतके द्वात्रिंशत्तमोदेशके वक्तव्यतैषा तथाऽपि उत्पातोद्वर्तनाख्याधिकारद्वयानन्तरं प्रवेशनकस्य तृतीयस्य भावात् | Pil द्वात्रिंशचमोदेशकस्य तृतीये उद्देशे-विभागापरनामके इदं ज्ञेयम्, ABHISHES दीप अनुक्रम [३८७] ~683~ Page #685 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१४,३१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३१४, ३१५] असलयाताम्तनारकादिवक्तव्यताश्रयं हि तत्सूत्रम्, इह तु यो विशेषस्तमाह-'अणंता इत्यादि, एतदेवाभिलापतो दर्शय-III शाह-'जाव अणं'इत्यादि । अथैतेषामेवाल्पबहुस्वं चिन्तयन्नाह एएसिणं भंते ! पोग्गलाणं पयोगपरिणयाणं मीसापरिणयाणं वीससापरिणयाण य कयरे २ हितो जाव विसेसाहिया वा?, गोयमा ! सबत्थोवा पोग्गला पयोगपरिणया मीसापरिणया अर्णतगुणा वीससा-II का परिणया अणन्तगुणा । सेवं मंते ! सेवं भंते ! त्ति॥(सूत्रं ३१५)। अहमसयस्स पदमो उद्देसो समत्तो॥८-१॥ 'एएसि ण'मित्यादि, 'सबत्थोवा पुग्गला पओगपरिणय'त्ति कायादिरूपतया, जीवपुद्गलसम्बन्धकालस्य स्तोकत्वात् , 'मीसापरिणया अणंतगुण'त्ति कायादिप्रयोगपरिणतेभ्यः सकाशान्मिश्रकपरिणता अनन्तगुणाः, यतः प्रयोगकृतमाकारमपरित्यजन्तो विश्रसया ये परिणामान्तरमुपागता मुक्तकडेवराद्यवयवरूपास्तेऽनन्तानन्ताः, विश्रसापरिणतास्तु तेभ्योऽप्यनन्तगुणाः, परमाण्वादीनां जीवाग्रहणप्रायोग्याणामध्यनन्तत्वादिति ॥ अष्टमशते प्रथमः ॥८-१॥ दीप अनुक्रम EARSBASS [३८७, ३८८] प्रथमे पुद्गलपरिणाम उक्को, द्वितीये तु स एवाशीविषद्वारेणोच्यते इत्येवंसम्बन्धस्यास्यादिसूत्रम्--- कतिविहाणं भंते ! आसीविसा पन्नत्ता ?, गोयमा! दुविहा आसीविसा पन्नत्ता, तंजहा-जातिआसी-15 विसा य कम्मआसीविसा य, जाइआसीविसा णं भंते ! कतिविहा पन्नत्ता ?, गोयमा ! चउबिहा पन्नत्ता, तंजहा-विच्छयजातिआसीविसे मंडुक्कजाइआसीविसे उरगजातिआसीविसे मणुस्सजातिआसीविसे, अत्र अष्टम-शतके प्रथम-उद्देशक: समाप्त: अथ अष्टम-शतके दवितीय-उद्देशक: आरभ्यते आशीविषस्य अधिकार: ~684~ Page #686 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: धिकार प्रत सूत्रांक [३१६]] दीप अनुक्रम [३८९] व्याख्या विच्छुयजातिआसीविसस्स णं भंते ! केवतिए विसए पन्नत्ते?, गोयमा ! पभू णं विच्छ्यजातिआसीविसे शतके प्रज्ञप्तिः र अद्धभरहप्पमाणमेत्तं बोदि विसेणं विसपरिगयं विसट्टमाणं पकरेत्तए, विसए से विसट्टयाए नो चेव णं संप-8 उद्देशार अभयदेवी- तीए करेंसु वा करेंति वा करिस्संति वार,मंडफजातिआसीविसपुच्छा, गोयमा! पभूणं मंडुकाजातिआसीविसे आशीविषायावृत्तिः१|| | भरहप्पमाणमेतं बोदिं विसेणं विसपरिगयं सेसं तं चेव जाव करेस्संति वा २, एवं उरगजातिआसीविस सू३१६ |स्सवि नवरं जंबुद्दीवप्पमाणमेत्तं बोंदि विसेणं विसपरिगयं सेसं तं चेव जाव करेस्संति वा ३, मणुस्सजाति॥३४॥ त आसीविसस्सवि एवं चेव नवरं समयखेत्तप्पमाणमेत्तं बॉदि विसेण विसपरिगयं सेसं तं चेव जाव करेस्संति वा ४। जइ कम्मआसीविसे किं नेरइयकम्मआसीविसे तिरिक्खजोणियकम्मआसीविसे मणुस्सकम्मआसी-12 विसे देवकम्मासीविसे?, गोयमा! नो नेरइयकम्मासीविसे तिरिक्खजोणियकम्मासीषिसेवि मणुस्सकम्मा देवकम्मासी०, जह तिरिक्खजोणियकम्मासीविसे किं एगिदियतिरिक्खजोणियकम्मासीविसे जाव पंचिंदियतिरिक्खजोणियकम्मासीविसे, गोयमा! नो एगिदियतिरिक्खजोणियकम्मासीविसे जाव नो चउरि-| दियतिरिक्खजोणियकम्मासीविसे पंचिंदियतिरिक्खजोणियकम्मासीविसे,जह पंचिंदियतिरिक्खजोणियजावकम्मासीविसे किं समुच्छिमपंचेंदियतिरिक्खजोणियजावकम्मासीविसे गन्भवतियपंचिंदियतिरिक्खजो- ॥३४॥ णियकम्मासीविसे, एवं जहा वेवियसरीरस्स भेदो जाव पज्जत्तासंखेजवासाउपगम्भवर्कतियपंचिदियति-| |रिक्खजोणियकम्मासीविसे नो अपज्जत्तासंखेजवासाउयजावकम्मासीविसे । जह मणुस्सकम्मासीविसे कि आशीविषस्य अधिकार: ~685~ Page #687 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३१६] समुच्छिममणुस्सकम्मासीविसे गन्भवतियमणुस्सकम्मासीविसे?, गोयमा ! णो समुच्छिममणुस्सकम्मा-16 सीविसे गन्भवतियमणुस्सकम्मासीविसे एवं जहा वेउवियसरीरं जाव पजत्तासंखेजवासाउयकम्मभूमगगन्भवतियमणूसकम्मासीविसे नो अपज्जत्ता जाव कम्मासीविसे । जइ देवकम्मासीविसे किं भवणवासी-|| देवकम्मासीविसे जाव वेमाणियदेवकम्मासीबिसे, गोयमा! भवणवासीदेवकम्मासीविसे वाणमंतर जोति|| सिय० चेमाणियदेवकम्मासीबिसे, जइ भवणवासिदेवकम्मासीविसे से किं असुरकुमारभवणवासिदेवक म्मासीविसे जाब थणियकुमार जाव कम्मासीविसे, गोयमा! असुरकुमारभवणवासिदेवकम्मासीविसेवि ★ जाच थणियकुमारआसीविसेवि, जइअसुरकुमार जाच कम्मासीविसे किं पज्जत्त असुरकुमार जाव कम्मासीविसे अपज्जस असुरकुमारभवणवासिकम्मासीविसे? गोयमा! नो पज्जत्त असुरकुमार जाव कम्मासीबिसे अपजत्तअसुरकुमारभवणवासिकम्मासीविसे एवं थणियकुमाराणं, जइ वाणमंतरदेवकम्मासीविसे किं पि-18I सायवाणमंतर० एवं सबेसिपि अपजत्तगाणं, जोइसियाणं सधेसि अपज्जत्तगाणं, जब वेमाणियदेवकम्मा-| सीविसे किं कप्पोवगवेमाणियदेवकम्मासीविसे कप्पातीयवेमाणियदेवकम्मासीविसे ?, गोयमा ! कप्पो| वगवेमाणियदेवकम्मासीविसे नो कप्पातीयवमाणियदवे जाव कम्मासीविसे, जह कप्पोवगवेमा-181 |णियदेवकम्मासीषिसे किं सोहम्मकप्पोव. जाव कम्मासीविसे अचुपकप्पो वा जाव कम्मासीविसे ?, गोयमा! सोहम्मकप्पोवगवेमाणियदेवकम्मासीविसेवि जाव सहस्सारकप्पोवगवेमाणियदेवक दीप अनुक्रम [३८९] SARA आशीविषस्य अधिकार: ~686~ Page #688 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३१६] दीप अनुक्रम [३८९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-1, अंतर् शतक [-] उद्देशक [२], मूलं [ ३१६] मुनि दीपरत्नसागरेण संकलित व्याख्या• प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥२४२॥ आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः म्मासीविसे, नो आणयकप्पोबग जाव नो अच्चुयकप्पोवगवेमाणियदेव०, जइ सोहम्मकप्पोवग जाव कम्मासी| विसे किं पञ्जत्तसोहम्मकप्पोवगवेमाणिय० अपज्जत्तगसोहम्मग० ?, गोयमा ! नो पत्त सोहम्मकप्पोचगवेमाणिय० अपज्जत्त सोहम्मकप्पोवगवेमाणियदेवकम्मासीविसे, एवं जाव नो पत्तासहस्सारक प्पोवगनेमाणिय जाव कम्मासीविसे, अपजत सहस्सारकप्पोव गजाचकम्मासीविसे ॥ ( सू ३१६ ) ॥ 'कवि' त्यादि, 'आसीविस'त्ति 'आशीविषा:' दंष्ट्राविषाः 'जाइआ सीविसति जात्या - जन्मनाऽऽशीविषा | जात्याशीविषाः 'कम्मआसीविस' ति कर्म्मणा-क्रियया शापादिनोपधातकरणेनाशीविषाः कर्माशीविषाः, तत्र पश्चेन्द्रि यतिर्यञ्चो मनुष्याश्च कर्माशीविषाः पर्याप्तका एव, एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणतः खल्वाशीविषा भवन्ति, | शापप्रदानेनैव व्यापादयन्तीत्यर्थः, एते चाशीविषलब्धिस्वभावात् सहस्रारान्तदेवेष्वेवोत्पद्यन्ते, देवास्त्थेत एव ये देवत्वे| नोत्पन्नास्तेऽपर्याष्ठकावस्थायामनुभूतभावतया कर्म्माशीविषा इति उक्तञ्च शब्दार्थभेदसम्भवादि भाष्यकारेण - "आसी | दाढा तग्गयमहा विसाऽऽसीविसा दुविहभेया । ते कम्मजाइभेएण गहा चउविहविगध्या ॥ १ ॥ " 'केवहए'त्ति कियान् 'विसए'त्ति गोचरो विषयस्येति गम्यम् 'अद्भभरहप्पमाणमेतं ति अर्द्धभरतस्य यत् प्रमाणं- सातिरेकत्रिषष्ट्यधिकयोजनशतद्वयलक्षणं तदेव मात्रा - प्रमाणं यस्याः सा तथा तां 'बोदिं'ति तनुं 'विसेणं' ति विषेण स्वकीयाशीप्रभवेण करणभूतेन 'विसपरिगयं'ति विषं भावप्रधानत्वान्निर्देशस्य विषतां परिगता-प्राप्ता विषपरिगताऽतस्ताम्, अत एव 'विस१- आश्यो- दंष्ट्रशस्तगतविषा आशीविषास्ते कर्मजातिभेदेन द्विविधाः कर्माशीविषा अनेकविधा जात्याशीविषाश्चतुर्विधविकल्पाः ॥१॥ आशीविषस्य अधिकार: For Pernal Use On ~ 687~ ८ शतके उद्देशः २ आशीविषाधिकारः सू ३१६ ॥३४१॥ wor Page #689 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३१६] ॐ555 हमाणिति विकसन्ती-विदलन्ती 'करेत्तए'त्ति कर्तुं 'विसए सेति गोचरोऽसौ, अथवा 'से'तस्य वृश्चिकस्य 'वि-181 सट्टयाए'त्ति विषमेवार्थो विषार्थस्तद्धावस्तत्ता तस्या विषार्थतायाः-विषत्वस्य तस्यां वा 'नो घेव' नैवेत्यर्थः 'संपत्तीए'त्ति | संपत्त्या एवंविधयोन्दिसंप्राप्तिद्वारेण 'करिसुति अकार्रवृश्चिका इति गम्यते, इह चैकवचनप्रक्रमेऽपि बहुवचन निर्देशो | वृश्चिकाशीविषाणां बहुत्वज्ञापनार्थम्, एवं कुर्वन्ति करिष्यन्तीत्यपि, त्रिकालनिर्देशश्चामीषां त्रैकालिकत्वज्ञापनार्थः, 'सम-18 | यक्वेत्त'त्ति 'समयक्षेत्र' मनुष्यक्षेत्रम् ‘एवं जहावेउवियसरीरस्स भेउ'त्ति यथा वैक्रिय भणता जीवभेदो भणितस्तथे| हापि वाच्योऽसावित्यर्थः, स चायं-'गोयमा ! नो समुच्छिमपंचिंदियतिरिक्खजोणियकम्मासीविसे गन्भवतियपंचिंदियतिरिक्खजोणियकम्मासीविसे, जइ गब्भवकंतियपंचिंदियतिरिक्खजोणियकम्मासीविसे किं संखेजवासाउयगन्भवतियपंचिंदियतिरिक्खजोणियकम्मासीबिसे असंखेजबासाउय जाव कम्मासीविसे ?, गोयमा ! संखेजवासाउय जाव कम्मासी| विसे नो असंखेज्जवासाउय जाव कम्मासीविसे, जइ संखेज जाव कम्मासीविसे किंपज्जत्तसंखेज जाव कम्मासीबिसे अपज्ज ससंखेज जाव कम्मासीविसे ?, गोयमा ! शेषं लिखितमेवास्ति । एतच्चोक्तं वस्तु अज्ञानो न जानाति, ज्ञान्यपि कश्चिद्दश ★ वस्तूनि कथञ्चिन्न जानातीति दर्शयन्नाह दस ठाणाई छमत्थे सबभावेणं न जाणइ न पासइ, संजहा-धम्मत्थिकायं १ अधम्मत्थिकार्य २ आगा-1 सत्थिकार्य जीवं असरीरपडिवद्धं ४ परमाणुपोग्गलं ५ सई ६ गंधं ७ वातं ८ अयं जिणे भविस्सइ वा ण वा || भविस्सह ९ अयं सवदुक्खाणं अंतं करेस्सति वा न वा करेस्सइ १०॥ एयाणि चेव उष्पन्ननाणदंसणधरे दीप अनुक्रम [३८९] आशीविषस्य अधिकार: ~688~ Page #690 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या प्रत सूत्रांक [३१७] दीप अनुक्रम [३९०] अरहा जिणे केवली सवभावेणं जाणइ पासइ, तंजहा-धम्मत्थिकार्य जाव करेस्संति वानवा करेस्संति|| दशतके प्रज्ञप्तिः त(सूत्रं ३१७)॥ उद्देशा२ अभयदेवीदसे'त्यादि, 'स्थानानि' वस्तूनि गुणपर्यायाश्रितत्वात् , छद्मस्थ इहावध्याचतिशयविकलो गृह्यते, अन्यथाऽमूर्तरवेन | दशस्थानयावृत्तिः१ ज्ञानाज्ञोने || धमोस्तिकायादीनजानापि परमाण्वादि जानात्येवासी, मूर्तत्वात्तस्य, समस्तमूर्त्तविषयत्वाचावधिविशेषस्य । अथ सर्व-/ सू११७ ॥३४२॥ भावेनेत्युक्तं ततश्च तत् कथशिजानन्नयनन्तपर्यायतया न जानातीति, सत्यं, केवलमेवं दशेति सक्यानियमो व्यर्थः स्यात्, घटादीनां सुबहूनामर्थानामकेवलिना सर्वपर्यायतया ज्ञातुमशक्यत्वात् , सर्वभावेन च साक्षात्कारेण-चक्षुम्प्रत्यक्षेणेति हृदयं, श्रुतज्ञानादिना स्वसाक्षात्कारेण जानात्यपि, 'जीवं असरीरपडिबद्धंति देहविमुक्तं सिद्धमित्यर्थः, 'परमाणुपुग्गलं'ति परमाणुश्वासी पुद्गलति, उपलक्षणमेतत्तेन वणुकादिकमपि कश्चिन्न जानातीति, अयमिति-प्रत्यक्षः कोऽपि | पाणी जिनो-धीतरागो भविष्यति न वा भविष्यतीति नवमम् ९ 'अय'मित्यादि च दशमम् ॥ उक्तव्यतिरेकमाह|'एयाणी'त्यादि, 'सबभावेणं जाणइति सर्बभावेन साक्षात्कारेण जानाति केवल ज्ञानेनेति हृदयम् ॥ जानातीत्युक्त मतो ज्ञानसूत्रम्। कतिविहे णं भंते ! नाणे पन्नते?,गोयमा! पंचविहे नाणे पन्नत्ते, तंजहा-आभिणियोहियनाणे सुयनाणे । ॥३४२॥ ओहिनाणे मणपज्जवनाणे केवलनाणे, से किं तं आभिणियोहियनाणे, आभिणियोहियनाणे चउबिहे | पन्नत्ते, तंजहा-उग्गहो ईहा अवाओ धारणा, एवं जहा रायप्पसेणइए जाणाणं भेदो तहेव इहवि HISEKSHEEMOCRXXX ज्ञानस्य भेद-प्रभेदाः ~689~ Page #691 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३१८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३१८] REC6 56564560 भाणियबो जाव से केवलनाणे ॥ अनाणे णं भंते ! कतिविहे पण्णते?, गोयमा! तिविहे पण्णते, जहा-81 मइअन्नाणे सुयअन्नाणे विभंगनाणे । से किं तं मइभन्नाणे १, २" चउबिहे पण्णत्ते, तंजहा-उग्गहो जाव धारणा । से किंतं जग्गहे १, २ विहे पपणत्ते, तंजहा-अस्थोग्गहे य वंजणोग्गहे य, एवं जहेव आभिणि-1 मा बोहियनाणं तहेव, नवरं एगट्ठियवजं जाव नोइंदियधारणा, सेत्तं धारणा, सेतं मइअन्नाणे । से किं तं सुय अन्नाणे ?, २ ज इमं अन्नाणिएहि मिच्छद्दिटिएहिं जहा नंदीए जाव चत्तारि वेदा संगोवंगा, सेत्तं सुयअ-II नाणे । से किं तं विभंगनाणे, २ अणेगविहे पण्णत्ते, तंजहा-गामसंठिए नगरसंठिए जाव संनिवेससं-| ठिए दीवसंठिए समुहसंठिए वाससंठिए वासहरसंठिए पव्वयसंठिए रुक्खसंठिए धूभसंठिए हयसंठिए गय-3 संठिए नरसंठिए किंनरसंठिए किंपुरिससंठिए महोरगगंधवसंठिए उसमसंठिए पसुपसयविहगवानरणाणा* संठाणसंठिए पण्णसे ॥जीवा णं भंते । किं नाणी अन्नाणी, गोयमा ! जीवा नाणीवि अन्नाणीवि, जे नाणी ते अत्धेगतिया दुनाणी अत्थेगतिया तिन्नाणी अत्धेगतिया चउनाणी अत्थेगतिया एगनाणी जे दु नाणी ते आभिणियोहियनाणी य सुचनाणी य जे तिनाणी ते आभिणियोहियनाणी सुयनाणी ओहिनाणी है अहवा आभिणियोहियनाणी सुयनाणी मणपजवनाणी जे चउनाणी ते आभिणियोहियनाणी सुयनाणी * ओहिनाणी मणपज्जवनाणी जे एगनाणी ते नियमा केवलनाणी, जे अन्नाणी ते अत्धेगतिया दुअन्नाणी अत्य-13 गतिया तिअनाणी जे दुअनाणी ते महअन्नाणी य सुयअन्नाणी य जे तियअन्नाणी ते महअन्नाणी सुयअन्नाणी द दीप अनुक्रम [३९१] कसकसकसकसक For P OW ज्ञानस्य भेद-प्रभेदा: ~ 690~ Page #692 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३१८] दीप अनुक्रम [३९१] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [२] मूलं [ ३१८ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥२४३॥ विभंगनाणी । नेरइया णं भंते! किं नाणी अन्नाणी ?, गोयमा ! नाणीचि अन्नाणीवि, जे नाणी ते नियमा तिन्नाणी, तंजहा- आभिणिबोहिः सुपना० ओहिना० जे अन्नाणी ते अत्थेगतिया दुअन्नाणी अत्थेगतिया तिअन्नाणी, एवं तिन्नि अन्नाणाणि भयणाए । असुरकुमारा णं भंते ! किं नाणी अन्नाणी ?, जहेव नेरइया तहेच तिनि नाणाणि नियमा, तिन्नि अन्नाणाणि भयणाए, एवं जाव धणियकु० । पुढविकाइया णं भंते ! किं नाणी अन्नाणी !, गोयमा नो नाणी अन्नाणी, जे अन्नाणी ते नियमा दुअन्नाणी- महअन्नाणी य सुयअन्ना, एवं जाव वणस्सइका० । वेइंदियाणं पुच्छा, गोयमा ! णाणीवि अन्नाणीवि, जे नाणी ते नियमा दुन्नाणी, तंजहा- आभिणिबोहियनाणी व सुयनाणी य, जे अन्नाणी ते नियमा दुअन्नाणी आभिणियोहियअन्नाणी सुयअन्नाणी, एवं तेइंदियचउरिंदियावि, पंचिंदियतिरिक्खजो० पुच्छा, गोयमा ! नाणीव अन्नाणीवि, जे नाणी ते अत्थे० दुन्नाणी अत्थे० तिन्ना० एवं तिनि नाणाणि तिन्नि अन्नाणाणि य भगणाए । मणुस्सा जहा जीवा तहेव पंच नाणाणि तिन्नि अन्नाणाणि भयणाए । वाणमंत० जहा ने० जोइसियवेमाणियाणं | तिन्नि नाणा तिन्नि अन्नाणा नियमा । सिद्धा णं भंते! पुच्छा, गोपमा ! णाणी नो अन्नाणी, नियमा एगनाणी केवलनाणी (सूत्रं ३१८ ) । ज्ञानस्य भेद-प्रभेदाः तत्र च 'आभिणिमोहियनाणे' त्ति अर्थाभिमुखोऽविपर्ययरूपत्वात् नियतोऽसंशयरूपत्वाद्बोधः- संवेदनमभिनिबोधः स एव स्वार्थिकेकप्रत्ययोपादानादाभिनिबोधिकं ज्ञातिशयते वाऽनेनेति ज्ञानम्, आभिनिबोधिकं च तज्ज्ञानं चेति Education Internation For Penal Use On ~691~ ८ शतके उद्देशः २ ज्ञानाज्ञानाधिकारः सू० ३१८ ॥ ३४३ ॥ Page #693 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३१८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३१८] आभिनियोधिकज्ञानम्-इन्द्रियानिन्द्रियनिमित्तो वोध इति । 'सुयनाणे'त्ति श्रूयते तदिति श्रुतं-शब्दः स एव ज्ञान है। |भावश्रुतकारणत्वात् कारणे कार्योपचारात् श्रुतज्ञानं, श्रुताद्वा-शब्दात् ज्ञानं श्रुतज्ञानम्-इन्द्रियमनोनिमित्तः श्रुतग्रन्थानुसारी बोध इति । 'ओहिणाणे'त्ति अवधीयते-अधोऽधो विस्तृतं वस्तु परिच्छिद्यतेऽनेनेत्यवधिः स एव ज्ञानम् अवधिना वा-मर्यादया मूर्तद्रव्याण्येव जानाति नेतराणीति व्यवस्थया ज्ञानमवधिज्ञानं 'मणपजवणाणे'त्ति मनसोमन्यमानमनोद्रव्याणां पर्यवः-परिच्छेदो मनापर्ययः स एव ज्ञानं मनःपर्यवज्ञानं मनःपर्यायाणां वा-तदवस्थाविशेषाणां ज्ञानं मनःपर्यायज्ञानम् । 'केवलणाणे'त्ति केवलमेकं मत्यादिज्ञाननिरपेक्षत्वात् शुद्ध वा आवरणमलकलङ्करहितत्वात् सकलं वा-तत्प्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेः असाधारणं वाऽनन्यसहशत्वात् अनन्तं वा ज्ञेयानन्तत्वात यथाऽवस्थिताशेषभूतभवद्राविभावस्वभावावभासीति भावना तच तत् ज्ञानं चेति केवलज्ञानम् । 'उग्गहो'त्ति सामान्यायस्य-अशेषविशेषनिरपेक्षस्थानिर्देश्यस्य रूपादेः अव इति-प्रथमतो ग्रहण-परिच्छेदनमवग्रहः 'ईहत्ति सदर्थविशेषा-1 | लोचनमीहा 'अवाओ'त्ति प्रक्रान्तार्थविनिश्चयोऽवायः 'धारणेति अवगतार्थविशेषधरणं धारणा एवं जहे'त्यादि, एवम्' उक्तक्रमेण यथा राजप्रश्नकृते द्वितीयोपाने ज्ञानानां भेदो भणितस्तथैवेहापि भणितव्यः, स चैवम्-'से किंतं उम्गहे , जग्गहे दुविहे पन्नत्ते, तंजहा-अत्थोग्गहे य वंजगोग्गहे य'इत्यादिरिति, यच्च वाचनान्तरे श्रुतज्ञानाधिकारे यथा नन्यामङ्गप्ररूपणेत्यभिधाय 'जाव भवियअभविया तत्तो सिद्धा असिद्धा येत्युक्तं तस्यायमर्थ:-श्रुतज्ञानसूत्रावसाने किल नन्द्यां श्रुतविषयं दर्शयतेदमभिहितम्-'इचेयंमि दुवालसंगे गणिपिडए अर्णता भावा अणंता 4560 दीप अनुक्रम [३९१] M astaram.org ज्ञानस्य भेद-प्रभेदा: ~692~ Page #694 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३१८] दीप अनुक्रम [३९१] व्याख्या प्रज्ञधिः अभयदेवी या वृत्तिः १ ॥ ३४४॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-], अंतर- शतक [-] उद्देशक [२], मूलं [ ३१८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः अभावा जाव अनंता भवसिद्धिया अनंता अभवसिद्धिया अनंता सिद्धा अनंता असिद्धा पन्नत्ते'ति, अस्य च सूत्रस्य या सङ्ग्रहगाथा - "भावमभावा हेकमहेड कारणम कारणा जीवा । अज्जीव भवियाऽभविया तत्तो सिद्धा असिद्धा य ॥ १ ॥" ४ इत्येवंरूपा तस्याः खण्डमिदमेतदन्तं श्रुतज्ञानसूत्रमिहाध्येयमिति ॥ ज्ञानविपर्ययस्त्वज्ञानमिति तत्सूत्रम् ---तत्र च 'अन्नाणे' ति नञः कुत्सार्थत्वात् कुत्सितं ज्ञानमज्ञानं, कुत्सितत्वं च मिथ्यात्व संचलितत्वात् उक्तञ्च - "अवि सेसिया मइश्चिय सम्मद्दिट्ठिस्स | सा मइन्नाणं । मइअन्नाणं मिच्छद्दिट्टिस्स सुर्यपि एमेव ॥ १ ॥” “विभंगणाणे'त्ति विरुद्धा भङ्गा - वस्तुविकल्पा यस्मिंस्तद्विभङ्गं तच तज्ज्ञानं च अथवा विरूपो भङ्गः-अवधिभेदो विभङ्गः स चासौ ज्ञानं चेति विभङ्गज्ञानम्, इह च कुत्सा विभङ्गशब्देनैव गमितेति न ज्ञानशब्दो नत्रा विशेषितः, 'अत्थोग्गहे य'त्ति अर्थ्यत इत्यर्थस्तस्यावग्रहः अर्थावग्रहःसकलविशेषनिरपेक्षानिर्देश्यार्थग्रहण मेकसामयिकमिति भावार्थ:, 'वंजणोग्गहे यत्ति व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं तत्रोपकरणेन्द्रियं शब्दादिपरिणत द्रव्यसङ्घातो वा ततश्च व्यञ्जनेन-उपकरणेन्द्रियेण व्यञ्जनानांवा-शब्दादिपरिणतद्रव्याणामवग्रहो व्यञ्जनावग्रहः, अत्रार्थावग्रहस्य सुलक्ष्यत्वात् सकलेन्द्रियार्थध्यापकत्वाश्च प्रथममुपन्यासः, 'एवं जहेवेत्यादि, यथैवाभिनिबोधिकज्ञानमधीतं तथैव मत्यज्ञानमप्यध्येयं तचैवम्— 'से किं तं बंजणोग्गहे १, २ चडबिहे पनन्ते, तंजहा- सोइंदियवंजणोग्गहे घाणिंदिद्यवंजणोग्गहे जिम्भिदियवंजणोग्गहे फासिंदियवंजणोग्गहे' १- भावा अभावा तवोऽहेतवः कारणान्यकारणानि जीवा अजीवा भव्या अभव्यास्ततः सिद्धा असिद्धाः ॥ ( द्वादशाङ्गीरूपमणिपिटके) । २- अविशेषिता मतिरेव सा सम्यम्टष्टेर्मतिज्ञानं मिथ्यादृष्टेर्मत्यज्ञानं श्रुतमप्येवमेव ॥ १ ॥ Education International ज्ञानस्य भेद-प्रभेदाः For Pernal Use On ~693~ ८ शतके उद्देशः २ ज्ञानाज्ञानाधिकारः सू ३१८ ॥३४४॥ Page #695 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३१८] दीप अनुक्रम [३९१] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [२] मूलं [ ३१८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः इत्यादि, यश्चेह विशेषस्तमाह — 'नवरं एगट्टियवज्जं ति इहाभिनिषोधिकज्ञाने 'उग्गिण्हणया अवधारणया सवणया अवलंबणया मेहेत्यादीनि [पञ्च] पञ्च पञ्चैकार्थिकान्यवग्रहादीनामधीतानि, मत्यज्ञाने तु न तान्यध्येयानीति भावः, 'जाव मोइंदियधारण' त्ति इदमन्त्यपदं यावदित्यर्थः, 'जं इमं अन्नाणिएहिं 'ति यदिदम् 'अज्ञानिकैः' निर्ज्ञानैः, तत्रा[ल्पज्ञानभावादधनवदशीलवद्वा सम्यग्दृष्टयोऽप्यज्ञानिकाः प्रोच्यन्तेऽत एवाह-मिथ्यादृष्टिभिः, 'जहा नंदीए 'त्ति, तत्रैवमेतत्सूत्रम् -'सच्छंदबुद्धिमविगप्पियं तंजहा- भारहं रामायण' मित्यादि, तत्रावग्रहेहे बुद्धिः अवायधारणे च मतिः, स्वच्छन्देन - स्वाभिप्रायेण तत्त्वतः सर्वज्ञप्रणीतार्थानुसारमन्तरेण बुद्धिमतिभ्यां विकल्पितं स्वच्छन्दबुद्धिमतिविकल्पितं - स्वबुद्धि कल्पनाशिल्पनिर्मितमित्यर्थः 'चत्तारि य वेय'त्ति साम ऋक् यजुः अथर्वा चेति 'संगोवंग' त्ति इहाङ्गानि-शिक्षादीनि षट् उपाङ्गानि च तद्व्याख्यानरूपाणि 'गामसंठिएति ग्रामालम्बनत्वाद् ग्रामाकारम्, एवमन्यान्यपि, नवरं 'वाससंठिए'ति भरतादिवर्षाकारं 'वासहरसंठिए' ति हिमवदादिवर्षधरपर्वताकारं 'हय संठिए' अभ्वाकारं, 'पसय'त्ति पसयसंठिए, तत्र पसय:- आटव्यो द्विखुरश्चतुष्पदविशेषः, एवं च नानाविधसंस्थानसंस्थितमिति ॥ अनन्तरं ज्ञानान्यज्ञानानि चोक्तानि, अथ ज्ञानिनोऽज्ञानिनश्च निरूपयन्नाह 'जीवा णं भंते!' इत्यादि, इह च नारकाधिकारे 'जे | नाणी ते नियमा तिक्षाणी'ति सम्यग्दृष्टिनारकाणां भवप्रत्ययमवधिज्ञानमस्तीतिकृत्वा ते नियमाश्रिज्ञानिनः, 'जे अन्नाणी ते अथेगतिया दुअन्नाणी अत्थेगतिया तिअन्नाणी'ति कथम् ?, उच्यते, असज्ञिनः सन्तो ये नारकेपूत्पद्यन्ते तेषामपर्याप्तकावस्थायां विभङ्गाभावादाद्यमेवाज्ञानद्वयमिति ते द्व्यज्ञानिनः ये तु मिथ्यादृष्टिसज्ञिभ्य उत्प Education Internation ज्ञानस्य भेद-प्रभेदाः For Parts Only ~694~ Page #696 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३१८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३१८] सू३१९ दीप अनुक्रम [३९१] व्याख्या-1 ली यन्ते तेषां भवप्रत्ययो विभङ्गो भवतीति ते त्र्यज्ञानिनः, एतदेव निगमयन्नाह-एवं तिन्नि अन्नाणाणि भयणाए'त्ति रातके प्रज्ञप्तिः Vाईदियाणमित्यादि, द्वीन्द्रियाः केचित् ज्ञानिनोऽपि सास्वादनसम्यग्दर्शनभावेनापर्याप्तकावस्थायां भवन्तीत्यत || उद्देशा२ अभयदेवी उच्यते 'नाणीवि अन्नाणीवित्ति ॥ अनन्तरं जीवादिषु पइविंशतिपदेषु ज्ञान्यज्ञानिनश्चिन्तिताः, अथ तान्येव गती- गत्यादिषु बा वृत्तिः न्द्रियकायादिद्वारेषु चिन्तयन्नाह ज्ञानाज्ञ नानि ॥३४५|| | निरयगइया णं भंते ! जीवा किं नाणी अन्नाणी, गोयमा ! नाणीवि अन्नाणीवि, तिन्नि नाणाई नियमा8 मातिनि अन्नाणाई भयणाए। तिरियगइया णं भंते ! जीवा किं नाणी अन्नाणी, गोयमा! दो नाणा दो। अन्नाणा नियमा । मणुस्सगइया णं भंते । जीवा किं नाणी अन्नाणी, गोयमा ! तिन्नि नाणाई भपणाए दो है अन्नाणाई नियमा, देवगतिया जहा निरयगतिया । सिद्धगतिया णं भंते! जहा सिद्धा ॥ सइंदिया णं भंते ! जीवा किं नाणी अन्नाणी, गोयमा ! चत्तारि नाणाई तिन्नि अनाणाईभयणाए । एगिदिया णं भंते! जीचा किं नाणी०१, जहा पुनविकाइया बेइंदियतेइंदियचाउरिदियाणं दो नाणा दो अन्नाणा नियमा। पंचिंदिया जहा सइंदिया । अणिदिया णं भंते ! जीवा किं नाणी०१, जहा सिद्धा॥ सकाइया णं भंते ! जीवा किं नाणी ॥३४५॥ अन्नाणी, गोयमा ! पंच नाणाणी तिन्नि अन्नाणाई भयणाए । पुढविकाइया जाव वणस्सइकाइया नो नाणी अन्नाणी नियमा दुअन्नाणी, तंजहा-मतिअन्नाणी य सुयअन्नाणी य, तसकाइया जहा सकाइया। अकाइया णं भंते ! जीवाकिंनाणी०?,जहा सिद्धा ३।। सुहुमा णं भंते जीवाकिंनाणी? जहा पुढविकाइया। | नैरयिक-गत्यादिषु ज्ञान-अज्ञानानि ~695~ Page #697 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३१९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३१९] -9% बादरा णं भंते जीवा किं नाणी०१ जहा सकाइया । नोमुहुमानोवादरा णं भंते ! जीवा जहा सिद्धा ४॥ पज्जत्ता णं भंते ! जीवा किं नाणी०१, जहा सकाइया । पज्जत्ता णं भंते ! नेरइया किं नाणी.१, तिन्नि । नाणा तिन्नि अन्नाणा नियमा जहा नेरहए एवं जाव थणियकुमारा । पुढविकाझ्या जहा एगिदिया, एवं जाव चरिंदिया। पजत्ताणं भंते ! पंचिंदियतिरिक्खजोणिया किं नाणी अन्नाणी?, तिन्नि नाणा तिन्नि अन्नाणा भयणाए । मणुस्सा जहा सकाइया। वाणमंतरा जोइसिया बेमाणिया जहा नेरइया । अपज्जत्ता णमंते । जीवा किं नाणी०२, तिनि नाणा तिन्नि अन्नाणा · भयणाए । अपज्जत्ता णं भंते ! नेरतिया किं| नाणी अन्नाणी, तिन्नि नाणा नियमा तिन्नि अन्नाणा भयणाए, एवं जाव थणियकुमारा । पुढविकाइया जाव वणस्सइकाइया जहा एगिदिया । दियाणं पुच्छा, दो नाणा दो अन्नाणा णियमा, एवं जाव पंचिंदियतिरिक्खजोणियाणं । अपज्जत्तगाणं भंते ! मणुस्सा किं नाणी अन्नाणी ?, तिन्नि नाणाई भयणाए दो | अन्नाणाई नियमा, वाणमंतरा जहा नेरइया, अपज्जत्तगा जोइसियवेमाणिया णं तिन्नि नाणा तिनि अन्नाणा ||S. नियमा । नो पज्जत्तगा नो अपजत्तगाणे भंते ! जीवा किं नाणी, जहा सिद्धा ५॥ निरयभवत्था णं भंते! जीवा किं नाणी अन्नाणी, जहा निरयगतिया । तिरियभवत्था णं भंते ! जीवा किंनाणी अन्नाणी, तिन्नि नाणा तिन्नि अन्नाणा भयणाए । मणुस्सभवस्था णं. जहा सकाझ्या । देवभवत्था णं भंते ! जहा निरयभवत्था । अभवत्था जहा सिद्धा ६ ॥ भवसिद्धिया णं भंते ! जीवा किं नाणी, 4 + दीप अनुक्रम [३९२] ACCOCALCCE | नैरयिक-गत्यादिषु ज्ञान-अज्ञानानि ~696~ Page #698 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३१९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३१९] बावृत्तिः पज्जवा चेहद नानि ध्या वा ज्ञानि- सू११९ जहा सकाइया, अभवसिद्धिपाणं पुच्छा, गोयमा ! नो नाणी अन्नाणी तिनि अन्नाणाई भषणाए । नो- व्याख्या शतके । भवसिद्धियानोअभवसिद्धिया णं भंते ! जीवा. जहा सिद्धा ७॥ सन्नीणं पुच्छा जहा सइंदिया, असन्नी उद्देशान अभयदेवी- जहा बेईदिया, नोसन्नीनोअसन्नी जहा सिहा ८॥ (सूत्र ३१९)॥ गत्यादिषु निरयगाया 'मित्यादि, गत्यादिद्वाराणि चैतानि-"गइईदिए य काए सुहुमे पजत्तए भवत्थे य । भवसिद्धिए य | ज्ञानाज्ञा४ सन्नी लखी उवओग जोगे य॥१॥लेसा कसाय वेए आहारे नाणगोयरे काले । अंतर अप्पाबहुयं च पज्जवा चेहए ॥४६॥ दोराई ॥२॥" तत्र च निरये गति:-गमनं येषां ते निरयगतिकास्तेषाम् , इह च सम्यग्दृष्टयो मिथ्यादृष्टयो वा ज्ञानि नोऽज्ञानिनो वा ये पवेन्द्रियतिर्यग्मनुष्येभ्यो नरके उत्पत्तुकामा अन्तरगती वर्तन्ते ते निरयगतिका विवक्षिताः, एतत्यनयोजनवाद्दतिग्रहणस्येति, 'तिमि नाणाई नियमत्ति अवधेर्भवप्रत्ययत्वेनान्तरगतावपि भावात् 'तिन्नि अन्नाणाइंडू भयणाए'त्ति असज्ञिनां नरके गच्छतां द्वे अज्ञाने अपर्याप्तकत्वे विभङ्गस्याभावात् सजिनां तु मिथ्यादृष्टीनां वीण्य ज्ञानानि भवप्रत्ययविभङ्गस्य सद्भावा अतस्त्रीण्यज्ञानानि भजनयेत्युच्यत इति । 'तिरियगइया णति तियेच गति:दागमनं येषां ते तिर्यग्गतिकास्तेषां तदपान्तरालपतिनां 'दो नाण'ति सम्यग्दृष्टयो बवधिज्ञाने प्रपतिते एव तिर्यक्षु गच्छ-15 शान्ति तेन तेषां वे पच ज्ञाने 'दो अनाणेति मिथ्यादृष्टयोऽपि हि विभङ्गज्ञाने प्रतिपतिते एव तिर्यक्षु गच्छन्ति तेन तेषां | १गतय एकेन्द्रियादिः पृथ्वीकायादिः सूक्ष्मः पर्याप्तः भवस्थश्च भवसिद्धिकश्च सम्झी लब्धिरुपयोगो योगश्च ॥ १॥ लेश्या कषायः | वेदः माहारः ज्ञानविषयः कालः भन्तरम् अल्पबहुखं च पर्यायावेह द्वाराणि ॥२॥ दीप अनुक्रम [३९२] | नैरयिक-गत्यादिषु ज्ञान-अज्ञानानि ~ 697~ Page #699 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३१९] दीप अनुक्रम [३९२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [२] मूलं [ ३१९ ] मुनि दीपरत्नसागरेण संकलित | द्वे अज्ञाने इति । 'मणुस्सगइया 'मित्यादौ, 'तिन्नि माणाई भयणाए'ति मनुष्यगती हि गच्छन्तः केचिज्ज्ञानिनो|ऽवधिना सहैव गच्छन्ति तीर्थङ्करवत् केचिश्च तद्विमुच्य तेषां त्रीणि वा द्वे वा ज्ञाने स्यातामिति, ये पुनरज्ञानिनो मनु| ध्यगता वुत्पतुकामास्तेषां प्रतिपतित एव विभङ्गे तत्रोत्पत्तिः स्यादित्यत उक्तं 'दो अनाणाई नियम'ति । 'देवगइया जहा निरयगइय'ति देवगतौ ये ज्ञानिनो यातुकामास्तेषामवधिर्भवप्रत्ययो देवायुः प्रथमसमय एवोत्पद्यतेऽतस्तेषां नारकाणामिवोच्यते, 'तिनि नाणाई नियम'त्ति, ये त्वज्ञानिनस्तेऽसज्ञिभ्य उत्पद्यमाना द्व्यज्ञानिनः, अपर्याप्त कत्वे | विभङ्गस्याभावात् सञ्ज्ञिभ्य उत्पद्यमानास्त्वज्ञानिनो भवप्रत्ययविभङ्गस्य सद्भावाद् अतस्तेषां नारकाणामिवोच्यते'तिनि अन्नाणाई भयणाए 'ति । 'सिडिगइया णमित्यादि, यथा सिद्धाः केवलज्ञानिन एवं एवं सिद्धिगतिका अपि वाच्या इति भावः, यद्यपि च सिद्धानां सिद्धिगतिकानां चान्तरगत्यभावान्न विशेषोऽस्ति तथाऽपीह गतिद्वारबलायातत्वात्ते दर्शिताः, एवं द्वारान्तरेष्वपि परस्परान्तर्भावेऽपि तसद्विशेषापेक्षयाऽपौनरुक्तयं भावनीयमिति । अथेन्द्रियद्वारे'सइंदिये 'त्यादि, 'सेन्द्रियाः' इन्द्रियोपयोगवन्तस्ते च ज्ञानिनोऽज्ञानिनश्च तत्र ज्ञानिनां चरवारि ज्ञानानि भजनया | स्यात् द्वे स्यात् त्रीणि स्याच्चत्वारि, केवलज्ञानं तु नास्ति तेषाम् अतीन्द्रियज्ञानत्वात्तस्य द्वयादिभावश्च ज्ञानानां लब्ध्यपेक्षया, उपयोगापेक्षया तु सर्वेषामेकदैकमेव ज्ञानम्, अज्ञानिनां तु त्रीण्यज्ञानानि भजनयैव स्यात् द्वे स्वाश्रीणीति, 'जहा पुढविकाइय' सि एकेन्द्रिया मिथ्यादृष्टित्वादज्ञानिनस्ते च यज्ञाना एवेत्यर्थः । 'बेइंद्रिये त्यादि, एषां हे ज्ञाने, सासादनस्तेषूत्पद्यत इतिकृत्वा, सासादनश्चोत्कृष्टतः पडावलिकामानोऽतो द्वे ज्ञाने तेषु लभ्येत इति । Education Internation आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः नैरयिक- गत्यादिषु ज्ञान-अज्ञानानि For Prata Use Only ~698~ Page #700 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३१९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः प्रत सूत्रांक [३१९] सू३१६ व्याख्या-15 मिटियाति केवलिनः ॥ कायद्वारे-सकाइया ण'मित्यादि, सह कायेन-औदारिकादिना शरीरेण पृथिव्या- ८ शतके |दिषट्कायान्यतरेण वा कायेन ये ते सकायास्त एव सकायिकाः, ते च केवलिनोऽपि स्युरिति सकायिकानां सम्य-12 उद्देशः२ अभयदेवीया वृत्तिः वादग्दर्शा पश्च ज्ञानानि मिथ्यादृशां तु त्रीण्यज्ञानानि भजनया स्युरिति । 'अकाइया 'ति नास्ति कायः-उक्तलक्षणो गत्यादिषु येषां तेऽकायास्त एवाकायिकाः सिद्धाः ॥ सूक्ष्मद्वारे-'जहा पुढविकाइय'त्ति द्वबज्ञानिनः सूक्ष्मा मिथ्यादृष्टित्वादित्यर्थः | ज्ञानाज्ञा॥४७॥ 'जहा सकाइय'त्ति वादराः केवलिनोऽपि भवन्तीतिकृत्वा ते सकायिकवद्भजनया पञ्चज्ञानिनख्यज्ञानिनश्च वाच्या नानि इति ॥ पर्याप्तकद्वारे-'जहा सकाइय'त्ति पर्याप्तकाः केवलिनोऽपि स्युरिति ते सकायिकवत्पूर्वोक्तप्रकारेण वाच्याः। पर्याप्तकद्वार एव चतुर्विशतिदण्डके पर्याप्तकनारकाणां 'तिनि अन्नाणा नियम'त्ति अपर्याप्तकानामेवासज्ञिनारकाणां |विभङ्गाभाव इति पर्याप्तकावस्थायां तेषामज्ञानत्रयमेवेति । एवं जाव चउरिदिय'त्ति द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः पर्याप्तका यज्ञानिन एवेत्यर्थः । 'पज्जत्ता णं भंते! पंचिंदियतिरिक्वेत्यादि, पर्याप्त कपञ्चेन्द्रियतिरश्चामवधिविभङ्गो वा पाश्चित्स्यात्केषाश्चित्पुनति त्रीणि ज्ञानान्यज्ञानानि वा द्वे वा ज्ञाने अज्ञाने वा तेषां स्यातामिति । 'बेइंदियाणं दो नाणेत्यादि, अपर्याप्तकद्वीन्द्रियादीनां केपाश्चित्सासादनसम्यग्दर्शनस्य सद्भावाद् द्वे ज्ञाने केषाश्चित्पुनस्तस्यासद्धाबारे एवा&l ज्ञाने । अपर्याप्तकमनुष्याणां पुनः सम्यग्दृशामवधिभाव त्रीणि ज्ञानानि यथा तीर्थकराणां, तदभावे तु वे ज्ञाने, मिथ्या-1X मादा तु द्वे पवाज्ञाने, विभङ्गास्यापर्याप्तकत्वे तेषामभावात् , अत एवोक्तं तिन्नि नाणाई भयणाए दो अन्नाणाई नियम'ति। | ॥३४७॥ 'चाणमंतरे'ल्यादि, व्यन्तरा अपर्याप्तका नारका इव त्रिज्ञाना वज्ञानाख्यज्ञाना वा वाच्या, तेष्वप्यसजिभ्प उत्पद्य- ||2| दीप अनुक्रम [३९२] CUSSR | नैरयिक-गत्यादिषु ज्ञान-अज्ञानानि ~699~ Page #701 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३१९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३१९] मानानामपर्याप्तकानां विभङ्गाभावात् शेषाणां चावविभङ्गस्य वा भावात् । 'जोइसिए'त्यादि, एतेषु हि सजिभ्य एवोत्पद्यन्ते, तेषां चापर्याप्तकत्वेऽपि भवप्रत्ययस्यावधेर्विभङ्गस्य चावश्यम्भावात् त्रीणि ज्ञानान्यज्ञानानि वा स्युरिति । 'नोपज्जत्तगनोअपज्जत्तग'त्ति सिद्धाः ॥ भवस्थद्वारे–'निरयभवत्था 'मित्यादि, निरयभवे तिष्ठन्तीति निरयभ-|| वस्था:-प्राप्तोत्पत्तिस्थाना, ते च यथा निरयगतिकास्त्रिज्ञाना द्वयज्ञानाख्यज्ञानाश्चोक्तास्तथा वाच्या इति ॥ भवसिद्धिक-1131 द्वारे-'जहा सकाइय'त्ति भवसिद्धिकाः केवलिनोऽपीति ते सकायिकवद्भजनया पञ्चज्ञानाः तथा यावत्सम्यक्त्वं न प्रतिपन्नास्तावद्भजनयैव व्यज्ञानाश्च वाच्या इति । अभवसिद्धिकानां त्वज्ञानत्रयं भजनया स्यात् सदा मिथ्याष्टित्वात्तेषामत उक्तं 'नो नाणी अन्नाणी'त्यादीति ॥ सज्ज्ञिद्वारे-'जहा सइंदिय'त्ति ज्ञानानि चत्वारि भजनया अज्ञानानि च त्रीणि तथैवेत्यर्थः । 'असन्नी जहा इंदिय'त्ति अपर्याप्तकावस्थायां ज्ञानद्वयमपि सासादनतया स्यात्, पर्याप्तकाव-115 | स्थायां त्वज्ञानद्वयमेवेत्यर्थः ॥ लब्धिद्वारे लब्धिभेदान् दर्शयन्नाह४ काविहा णं भंते ! लद्धी पण्णता?, गोयमा ! दसविहा लद्वी पण्णत्ता, तंजहा-नाणलद्धी १दसणलद्वी २ चरित्तलद्धी ३ चरित्ताचरित्तलद्धी ४ दाणलद्धी ५ लाभलडी ६ भोगलद्धी ७ उवभोगलजी ८ वीरियलद्धी ९इंदियलद्धी १० । णाणलद्धी णं भंते ! कइविहा पण्णत्ता ?, गोयमा! पंचविहा पण्णत्ता, तंजहा-आभिणियोहियणाणलडी जाव केवलणाणलद्धी ।। अन्नाणलही णं भंते ! कतिविहा पपणत्ता, गोयमा ! तिविहा पण्णत्ता, तंजहा-महअन्नाणलद्धी सुपअन्नाणलद्धी विभंगनाणलडी ॥ दसणलद्धीर्ण भंते ! कतिविहा पन्नसा, दीप अनुक्रम [३९२] नैरयिक-गत्यादिषु ज्ञान-अज्ञानानि, 'लब्धि'शब्दस्य अर्थ एवं भेदा: ~ 700~ Page #702 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२०] व्याख्या- गोयमा! तिमिहा पणत्सा, तंजहा-सम्मईसणलही मिफादसणलद्धी सम्मामिछादसणलदी। परि- शतक प्रज्ञप्तिः सली भंले! कत्तिविहा पपणसा, मोयमा! पंचविहा पन्नत्ता, तंजहा-सामाझ्यचरित्तलखी छेदोषट्ठा- उद्देशान अमयदेवी-18 | वणिपलद्धी परिहारषिसुद्धलद्धी सुहुमसंपरागलद्धी अहक्खायचरित्सलद्धी । चरिसाचरित्तलद्धी णे भले ज्ञानादिलयावृत्तिः१ कतिविहा पण्णता, गोयमा ! एमागारा पपणत्ता, एवं जाव उवभोगलद्धी एगागारा पन्नत्ता ॥ बीरियल-|| सू ३२० द्धी गंभंते ! कत्तिविहा पण्णता, गोयमा ! तिविहा पण्णत्ता, तंजहा-बालवीरियलद्धी पंडियबीरियलद्धी ॥३४॥ वालपजियवीरियलद्धी। इंदियलद्धी णं भंते ! कतिविहा पण्णता?, गोयमा! पंचविहा पण्णत्ता, संजहाद्र सोइंदिवलद्धी जाव फासिंदियलद्धी ॥ नाणलद्धिया भंते ! जीवा किं नाणी अन्नाणी, गोषमा! नाणी नो अन्नाणी, अत्गतिथा दुन्नाणी, एवं पंच नाणाई भयणाए । तस्स अलीया गं भंते ! जीवा किं नाणी अन्नाणी, गोयमानो नाणी अनाणी, अत्धेगतिया दुअन्नाणी तिन्नि अन्नाणाणि भयणाए । आभिप्राणियोहियणाणलद्धिया णं भंते ! जीवा किं नाणी अन्नाणी?, गोयमा नाणी नो अनाणी, अत्धेगतिया 8 दुनाणी चत्तारि नाणाई भयणाए । तस्स अलद्धिया गंभंते ! जीवा किं नाणी अन्नाणी, गोयमा! नाणीवित अनाणीवि, जे नाणी ते नियमा एगनाणी केवलनाणी, जे अन्नाणी ते अत्थेगइया दुअन्नाणी तिन्नि अन्नादाणाई भयणाए। एवं सुयनाणलीयावि, तस्स अलद्धीयावि जहा आभिणियोहियनाणस्स लदीया। ओहि-18|| ॥३४८॥ नाणलद्धीया णं पुरुछा, गोयमा ! नाणी नो अनाणी, अत्धेगतिया तिन्नाणी अत्थेगतिया चउनाणी, जे | दीप अनुक्रम [३९३] 'लब्धि'शब्दस्य अर्थ एवं भेदा:, ज्ञानादि अधिकारः ~ 701~ Page #703 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२०] तिनाणी ते आभिणिबोहियनाणी सुयनाणी ओहिनाणी, जे चउनाणी ते आभिणियोहियनाणी सुय०ओहि मणपज्जवनाणी। तस्स अलद्वीया णं भंते ! जीचा किंनाणी,गोयमा नाणीवि अन्नाणीवि। एवं ओहिनाणवजाई चत्तारि नाणाई तिन्नि अन्नाणाई भयणाए । मणपज्जवनाणलद्धिया णं पुच्छा, गोयमा ! णाणी णो अन्नाणी, अस्थगतिया तिनाणी अत्थेगतिया चउनाणी, जे तिन्नाणी ते आभिणियोहियनाणी सुयणाणी मणपज्जच-12 णाणी, जे चउनाणी ते आभिणियोहियनाणी सुयनाणी ओहिनाणी मणपज्जवनाणी, तस्स अलरीया णं पुच्छा, गोयमा ! णाणीधि अन्नाणीवि, मणपजवणाणवजाई चत्तारि णाणाई, तिनि अन्नाणाई भयणाए। केवलनाणलद्धिया णं भंते ! जीवा किं नाणी अन्नाणी?, गोयमा! नाणी नो अन्नाणी, नियमा एगणाणी | केवलनाणी, तस्स अलबियाणं पुच्छा, गोयमा! नाणीवि अन्नाणिवि, केचलनाणवज्जाईचत्तारि णाणाई तिन्नि अन्नाणाई भयणाए ॥ अन्नाणलद्धिया गं पुच्छा, गोयमा !नो नाणी अन्नाणी, तिन्नि अन्नाणाई भयणाए, तस्स अलद्धियाणं पुच्छा, गोयमा ! नाणी नो अन्नाणी, पंच नाणाई भयणाए जहा अन्नाणस्स लद्धिया अलद्धिया य भणिया एवं मइअन्नाणस्स सुयअन्नाणस्स यलद्धिया अलद्धिया य भाणियबा । विभंगनागलद्धियाण तिन्नि अन्नाणाई नियमा, तस्स अलद्धियाणं पंच नाणाई भयणाए दो अनाणाई नियमा ॥ दसणलद्धिया णं भंते ! जीवा किं नाणी अन्नाणी?, गोयमा ! नाणीवि अन्नाणीवि, पंच नाणाई तिन्नि | || अन्नाणाई भयणाए, तस्स अलडिया णं भंते ! जीवा किनाणी अन्नाणी, गोयमा! तस्स अलतिया | CREAKHARA दीप अनुक्रम [३९३] ज्ञानादि अधिकार: ~702~ Page #704 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२०] व्याख्या- कानधिसम्ममणलतियाणं पंच नाणाई भयणाए, तस्स अलद्धियाणं तिन्नि अन्नाणाई भयणाए, मिच्छा-||||८ शतके प्रज्ञप्तिः |दसणलद्धिया णं भंते ! पुच्छा, तिन्नि अन्नाणाई भयणाए, तस्स अलद्धियाणं पंच नाणाई तिन्नि य अन्ना & उद्देशः२ अभयदेवीतणाई भयणाए, सम्मामिच्छादसणलद्विया य अलद्विया जहा मिच्छादसणलद्धी अलद्धी तहेव भाणियचं ॥ ज्ञानाज्ञाना या वृत्तिः || हानि गत्यादी चरित्तलद्धिया ण भंते ! जीचा किं नाणी अन्नाणी, गोयमा ! पंच नाणाई भयणाए, तस्स अलद्रियाणं सू० ३२० ॥३४९॥ मणपज्जवनाणवजाईचत्तारि नाणाई तिनि य अन्नाणाई भयणाए, सामाइयचरित्तलद्धिया भंते ! जीचा किं नाणी अन्नाणी, गोयमा! नाणी केवलबजाईचत्तारि नाणाई भयणाए, तस्स अलद्धियाणं पंच है. नाणाई तिन्नि य अन्नाणाई भयणाए, एवं जहा सामाइयचरित्तलद्धिया अलद्धिया य भणिया एवं जहा जाव अहक्खायचरित्तलद्धिया अलद्धिया य भाणियबा, नवरं अहक्खायचरित्तलद्धिया पंच नाणाईभ ॥ चरित्ताचरित्तलदिया गंभंते ! जीवा किं नाणी अन्नाणी?, गोयमा! नाणी नो अनाणी, अत्धेगड्या दुषणा-|| णी अत्धेगतिया तिन्नाणी, जे दुन्नाणी ते आभिणियोहियनाणी य सुयनाणी य, जे तिनाणी ते आमि० सुयना० ओहिना,तस्स अल. पंच नाणाई तिन्नि अन्नाणाई भयणाए ४ ॥दाणलद्धियणं पंच नाणाई तिनि । | अन्नाणाई भयणाए, तस्स अ० पुच्छा, गोयमा ! नाणी नो अन्नाणी, नियमा एगनाणी केबलनाणी । एवं| ॥३४९॥ | जाव वीरियस्स लद्धी अलद्धी य भाणियथा ॥ बालवीरियलद्धियाणं तिन्नि नाणाई तिनि अन्नाणाई भयणाए, तस्स अलद्धियाणं पंच नाणाई भयणाए । पंडियवीरियलद्धियाणं पंच नाणाई भयणाए, तस्स अलदिया दीप KISARK RSSIEWERS5064 अनुक्रम [३९३] ज्ञानादि अधिकार: ~ 703~ Page #705 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२०] मणपजवनाणबजाई णाणाई अन्नाणाणि तिन्नि य भयणाए । पालपंडियबीरियलद्भियाणं भंते ! जीवापर तिनि नाणाई भयणाए, तस्स अलद्रियाण पंच नाणाई तिन्नि अन्नाणाई भपणाए ॥ इंदिपलद्विपाणं भंते| Pाजीवा किं नाणी अन्नाणी, गोयमा ! चत्तारि णाणाई तिन्नि य अन्नाणाई भयणाए, तस्स अलद्धियाणं पुच्छा, गोयमा नाणी नो अन्नाणी नियमा एगनाणी केवलनाणी, सोइंदियलद्धियाणं जहा इंदियलद्धिया, तस्स * अलद्धियाण पुच्छा, गोयमा ! नाणीवि अन्नाणीवि, जे नाणी ते अत्धेगतिया दुनाणी अत्थेगतिया एगन्नाणी जे दुन्नाणी ते आभिणिवोहियनाणी सुयनाणी जे एगनाणी ते केवलनाणी, जे अन्नाणी ते नियमा दुअन्नाणी, तंजहा-मइअन्नाणी य सुयअन्नाणी य, चक्खिदियघाणिदियाणं लड़ियाणं अलद्धियाण य जहेब सोइंदियस्स, जिभिदियलद्धियाणं चत्तारि णाणाई तिन्नि य अन्नाणाणि भयणाए, तस्स अलड़ियाणं पुच्छा, गोयमा ! नाणीवि अन्नाणीवि जे नाणी ते नियमा एगनाणी केवलनाणी, जे अन्नाणी ते नियमा दुअन्नाणी, ४ तंजहा-मइअन्नाणी य सुयअन्नाणी य, फासिदियलद्धियाणं अलद्रियाणं जहा इंदियलद्धिया य अलद्धिया य॥ (सूत्रं ३२०)॥ 'कतिविहा ण'मित्यादि, तत्र लब्धिः-आत्मनो ज्ञानादिगुणानां तत्तत्कर्मक्षयादितो लाभः, सा च दशविधा, तत्र ४ मा ज्ञानस्य-विशेषबोधस्य पञ्चप्रकारस्य तथाविधज्ञानावरणक्षयक्षयोपशमाभ्यां लब्धिानलब्धिः, एवमन्यत्रापि, नवरं लाच दर्शनं-रुचिरूप आत्मनः परिणामः, चारित्रं-चारित्रमोहनीयक्षयक्षयोपशमोपशमजो जीवपरिणामः, तथा चरित्रं च - दीप SHOCACAREOGA%E5C अनुक्रम [३९३] -- + ज्ञानादि अधिकार: ~ 704~ Page #706 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२०] दीप व्याख्या- तदचरित्रं चेति चरित्राचरित्रं-संयमासंयमः, तच्चाप्रत्याख्यानकषायक्षयोपशमजो जीवपरिणामः, दानादिलब्धयस्तु पश्च- शतक प्रज्ञप्तिः प्रकारान्तरायक्षयक्षयोपशमसम्भवाः, इह च सकृदोजनमशनादीनां भोगः, पौनःपुन्येन चोपभोजनमुपभोगः, स च उद्देशार अभयदेवी- वस्त्रभवनादेः, दानादीनि तु प्रसिद्धानीति, तथा इन्द्रियाणां-स्पर्शनादीनां मतिज्ञानावरणक्षयोपशमसम्भूतानामेकेन्द्रिया- ज्ञानाज्ञाना या वृत्तिः १/४ दिजात्तिनामकर्मोदयनियमितकमाणां पर्याप्तकनामकर्मादिसामर्थ्यसिद्धानां द्रव्यभावरूपाणां लब्धिरात्मनीतीन्द्रियलब्धिः॥नि गत्यादी ॥३५०॥ अथ ज्ञानलब्धेविपर्ययभूताऽज्ञानलब्धिरित्यज्ञानलब्धिनिरूपणायाह-'अन्नाणलद्धी'त्यादि ॥ 'सम्मईसणे'त्यादि, इह स-II सू३२० म्यग्दर्शनं मिथ्यात्वमोहनीयकर्माणुवेदनोपशमक्षयरक्षयोपशम ३ समुत्थ आत्मपरिणामः, मिथ्यादर्शनमशुद्धमिथ्यात्व-8 दलिकोदयसमुत्थो जीवपरिणामः, सम्यग्मिध्यादर्शनं त्वर्द्धविशुद्धमिथ्यात्वदलिकोदयसमुत्थ आत्मपरिणाम एव ॥ 'सामाइयचरित्तलद्धि'त्ति सामायिक-सावद्ययोगविरतिरूपं एतदेव चरित्रं सामायिकचरित्रं तस्य लब्धिः सामायिकचरित्रलब्धिः, सामायिकचरित्रं च विधा-इत्वरं यावत्कथिकं च, तत्राल्पकालमित्वरं, तच्च भरतैरावतेषु प्रथमपश्चिमतीर्थ-18 X करतीर्थेवनारोपितमतख शिक्षकस्य भवति, यावत्कथिकं तु यावजीविक, तच्च मध्यमवैदेहिकतीर्थकरतीर्थान्तर्गतसाधूनामवसेयं, तेपामुपस्थापनाथा अभावात् , नन्वितरस्यापि यावज्जीवितया प्रतिज्ञानात् तस्यैव चोपस्थापनायां परित्या-ADI गात् कथं न प्रतिज्ञालोपः, अनोच्यते, अतिचाराभावात, तस्यैव सामान्यतः सावद्ययोगनिपुत्तिरूपेणावस्थितस्य | ॥३०॥ शुक्वन्तरापादनेन सज्ञामात्रधिशेषादिति । 'छेओवट्ठावणियचरित्तलद्धिति छेदे-पाकनसंयमस्य व्यवच्छेदे सति | यदुपस्थापनीय-साधावारोपणीचं सपदोपस्थापनीयं, पूर्वपर्यायच्छेदेन महानतानामारोपणमित्यर्थः, तच्च सातिचारमन-12 5453 अनुक्रम [३९३] ज्ञानादि अधिकार: ~ 705~ Page #707 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३२०] दीप अनुक्रम [३९३] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-1, अंतर् शतक [-] उद्देशक [२], मूलं [ ३२०] मुनि दीपरत्नसागरेण संकलित ज्ञानादि अधिकार: आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः तिचारं च तत्रानतिचारमित्वरसामायिकस्य शिक्षकस्यारोप्यते, तीर्थान्तरसङ्क्रान्तौ वा यथा पार्श्वनाथतीर्थाद्वर्द्धमानस्खामितीर्थ सङ्क्रामतः पञ्चयामधर्मप्राप्ती, सातिचारं तु मूलगुणघातिनो यद्वतारोपणं, तच तचरित्रं च छेदोपस्थापनीयच |रित्रं तस्य लब्धि छेदोपस्थापनीयचरित्रलब्धिः, 'परिहारविमुद्धिपचरितलद्धि'सि परिहारः- तपोविशेषस्तेन विशुद्धियस्मिंस्तत्परिहारविशुद्धिकं शेषं तथैव एतच्च द्विविधं निर्विशमानकं निर्विष्टकायिकं च तत्र निर्विशमान कास्तदासेवकास्तदव्यतिरेकात्तदपि निर्विशमानकम्, आसेवितविवक्षितचारित्रकायास्तु निर्विष्टकायास्त एवं निर्विष्टकायिकास्तदव्यतिरेकात्तदपि निर्विष्टकायिकमिति, इह च नवको गणो भवति, तत्र चत्वारः परिहारिका भवन्ति, अपरे तु तद्वैयावृत्त्यकराश्चत्वार एवानुपरिहारिकाः, एकस्तु कल्पस्थितो वाचनाचार्यो गुरुभूत इत्यर्थः, एतेषां च निर्विशमानकानामयं परिहार:- परिहारियाण उ तवो जहन्न मज्झो तहेव उकोसो | सीउण्हवासकाले भणिओ धीरेहिं पत्तेयं ॥ १ ॥ तत्थ जहलो गिम्हे चउत्थ छटं तु होइ मज्झिमओ । अठ्ठममिह उकोसो एत्तो सिसिरे पवक्खामि ॥ २ ॥ सिसिरे उ जहन्नाई छडाई दसमचरिमगा होति । वासासु अट्टमाई वारसपअन्तओ णेइ ॥ ३ ॥ पारणगे आयामं पंचसु गह दोसऽभिग्गहो भिक्खे। कप्पट्टिया य पइदिण करेंति एमेव आयामं ॥ ४ ॥ इह सप्तस्वेपणासु मध्ये आद्ययोरग्रह एव, पशसु पुनर्महः, Eucation International १ परिहारिकाणां तपो जघन्यं मध्यमं तथैवोत्कृष्टं शीतोष्ण वर्षाकाले धीरैः प्रत्येकं भणितम् ॥ १ ॥ तत्र जघन्यं श्रीष्मे चतुर्थः षष्ठं तु भवति मध्यमः । इहाष्टम उत्कृष्टं इतः शिशिरे प्रवक्ष्यामि ॥ २ ॥ शिशिरे तु जघन्यादिषु षष्ठायं दशमचरमं भवति । वर्षावष्टमादि ॥ द्वादशमपर्यन्तं नयति ततः ॥ ३ ॥ पारणके आचाम्लं पञ्चश्वेकस्य महः द्वयोरभिग्रहो मिक्षायाम् । कल्पस्पिताश्च प्रतिदिनमा चामाम्यमेव कुर्वन्ति ॥४॥ For Penal Use Only ~706~ www.andrary or Page #708 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३२०] दीप अनुक्रम [३९३] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-1, अंतर् शतक [-] उद्देशक [२], मूलं [ ३२०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः ॥ ३५१ ॥ तत्राप्येकतरया भक्तमेकतरया च पानकमित्येवं द्वयोरभिग्रहोऽवगन्तव्य इति । एवं छम्मासतवं चरितं परिहारिगा अणु| चरंति। अनुचरगे परिहारियपयट्ठिए जाव छम्मा सा||५|| कप्पट्टिओवि एवं छम्मासतवं करेइ सेसा उ । अणुपरिहारिगभायं वयंति ५ | कप्पट्ठियत्तं च ॥ ६ ॥ एवेसो अट्ठारसमासपमाणो उ वष्णिओ कप्पो । संखेवओ विसेसो मुत्ता एयस्स णायबो ॥ ७ ॥ | कष्पसमसीह तयं जिणकप्पं वा उवेंति गच्छं वा । पडिवजमाणगा पुण जिणस्सगासे पवजंति ॥ ८ ॥ तित्थयरसमीॐ वासेवगरस पासे व नो य अन्नस्स । एएसिं जं चरणं परिहारबिसुद्धियं तं तु ॥ ९ ॥” अभ्यैस्तु व्याख्यातं - परिहारतो मासिकं चतुर्दध्यादि तपश्चरति यस्तस्य परिहारिकचरित्रलब्धिर्भवतीति इदं च परिहारतपो यथा स्यात्तथोच्यते"नैवमस्स तइयवत्थं जहन्न उक्कोस कणगा दस उ सुत्तरथभिग्गहा पुण दबाइ तवो रयणमाती ॥ १ ॥" अयमर्थःयस्य जघन्यतो नवमपूर्व तृतीयं वस्तु यावद्भवति उत्कर्षतस्तु दश पूर्वाणि न्यूनानि सूत्रतोऽर्थतो भवन्ति, द्रव्यादयश्चाभिग्रहा रत्नावल्यादिना च तपस्तस्य परिहारतपो दीयते, तद्दाने च निरुपसर्गार्थं कायोत्सर्गो विधीयते, शुभे च नक्षत्रादौ १ एवं षण्मासी तपश्यरित्या परिहारिका अनुचरन्ति । अनुचरकाः परिहारिकपदस्थिता भवन्ति यावत्षण्मासाः ॥ ५ ॥ कल्पखितोऽप्येवं षण्मासीं तपः करोति शेषास्त्वनुपरिहारिकभावं कल्पस्थितत्वं च ब्रजन्ति ॥ ६ ॥ एवमेषोऽष्टादशमासप्रमाणस्तु कल्पो वर्णितः । सङ्क्षेपतो विशेवस्त्वेतस्य सूत्राज्ञातव्यः ॥ ७ ॥ कल्पसमाप्तौ तं जिनकरूपं वा गच्छं वोपयन्ति । प्रतिपद्यमान काः पुनर्जिनसकाशे प्रपद्यन्ते ॥ ८ ॥ तीर्थङ्करसमीपावकस्य पार्श्वे वा अन्यस्य पार्श्वे न एतेषां यच्चरणं तत्तु परिहारविशुद्धिकम् ॥ ९ ॥ २-नवमस्य तृतीयवस्तु यावज्जघन्यत उत्कृष्टत ऊनानि दश । सूत्रार्थाभ्यां द्रव्यादयोऽभिग्रहाः पुनस्तपो रत्नावल्यादि ॥ १ ॥ Eucatur International ज्ञानादि अधिकार: For Parts Only ~707~ ८ शतके उद्देशः २ ज्ञानाज्ञाना नि मत्यादौ सू ३२० ॥३५१|| Page #709 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२०] तत्पतिपत्तिः, तथा गुरुस्तं ब्रूते-यथाव्हं तव वाचनाचार्यः अयं च गीतार्थः साधुः सहायस्ते, शेषसाधवोऽपि वाच्याः, यथा स तवं पडिवजइ न किंचि आलवइ मा य आलवह । अत्तचिंतगस्स उवाघाओ भेन कायबो॥१॥" तथा कथमहमालापादिरहितः संस्तपः करिष्यामीत्येवं विभ्यतस्तस्य भयापहारः कार्यः, कल्पस्थितश्च तस्यैतत्करोति-"किइकम || |च पडिच्छइ परिन्न पडिपुच्छयपि से देइ । सोवि य गुरुमुवचिइ उदंतमवि पुच्छिओ कहइ ॥१॥" इह परिज्ञा-प्रत्या| ख्यानं प्रतिपृच्छा त्वालापकः, ततोऽसौ यदा ग्लानीभूतः सन्नुत्थानादि स्वयं कर्तुं न शक्नोति तदा भणति-उत्थानादि * कर्तुमिच्छामि, ततोऽनुपरिहारकस्तूष्णीक एव तदभिप्रेतं समस्तमपि करोति, आह च-"उडेज निसीएजा भिक्खं 8 हिंडेज भंडगं पेहे । कुरियपियवंधवस्स व करेइ इयरोवि तुसिणीओ ॥१॥" तपश्च तस्य ग्रीष्मशिशिरवर्षासु जघन्यादिभेदेन चतर्थादिद्वादशान्तं पूर्वोक्तमेवेति । 'मुहमसंपरायचरित्सलद्धि'त्ति संपरैति-पर्यटति संसारमेभिरिति सम्पराया:-कषायाः सूक्ष्मा-लोभांशावशेषरूपाः सम्पराया यत्र तत् सूक्ष्मसम्परायं शेषं तथैव, एतदपि द्विधा-विशुन्यमानक | सक्तिश्यमानक च, तत्र विशुद्ध्यमानक क्षपकोपशमकश्श्रेणिद्वयमारोहतो भवति १ सक्लिश्यमानक तूपशमश्रेणीतःप्रच्यवमानस्येति २ । 'अहक्खायचरित्तलही ति यथा-येन प्रकारेण आख्यातं-अभिहितमकषायतयेत्यर्थः तथैव यत्तद्य १ एष तपः प्रतिपद्यते न किञ्चिदालपिष्यति मा च लीलपध्वं । आत्मार्थचिन्तकस्य भवद्भिर्व्याघातो न कर्त्तव्यः ॥ १॥२ कृतिकर्म प्रतीच्छति प्रत्याख्यानं प्रतिपृच्छामपि तस्मै ददाति । सोऽपि च गुरुमुपतिष्ठते उदन्तमपि पृष्टः कथयति ॥१॥ ३-उत्तिष्ठेत् निषीदेव भिक्षा हिण्डेत भाण्डं प्रेक्षेत । कुपितप्रियवान्धवस्येव करोति इतरोऽपि तूष्णीकः ॥१॥ दीप अनुक्रम [३९३] ज्ञानादि अधिकार: ~ 708~ Page #710 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 1८शतके प्रत सूत्रांक [३२० व्याख्या-1 थाख्यात, तदपि द्विविधम्-उपशमकक्षपकश्श्रेणिभेदात, शेष तथैवेति ॥ एवं 'चरित्ताचरित्ते'त्यादी, 'एगागात्तिा प्रज्ञप्तिः मूलगुणोत्तरगुणादीनां तझेदानामविवक्षणात् द्वितीयकपायक्षयोपशमलभ्यपरिणाममात्रस्यैव च विवक्षणाचरित्राचरित्र-४ उद्देशार लब्धेरेकाकारत्वमवसेयम् । एवं दानलब्ध्यादीनामप्येकाकारत्वं, भेदानामविवक्षणात् ॥ 'बालवीरियलद्धी त्यादि, बाल- ज्ञानाज्ञाना यावृत्तिः स्य-असंयतस्य यद्वीर्य-असंयमयोगेषु प्रवृत्तिनिबन्धनभूतं तस्य या लब्धिश्चारित्रमोहोदयावीर्यान्तरायक्षयोपशमाञ्च सा नि गत्यादी 18 तथा, एवमितरे अपि यथायोग वाच्ये, नवरं पण्डितः-संयतो, बालपण्डितस्तु संयतासंयत इति ॥ 'तस्स अलद्धि-8| | सू३२० ॥३५२॥ या णं'ति तस्य ज्ञानस्य अलब्धिका:-अलब्धिमन्तः ज्ञानलब्धिरहिता इत्यर्थः । 'आभिणियोहियमाणे त्यादि, आभि| निबोधिकज्ञानलब्धिकामां चत्वारि ज्ञानानि भजनया, केवलिनो नास्त्याभिनिवोधिकज्ञानमिति, मतिज्ञानस्यालन्धिकास्तु ये ज्ञानिनस्ते केवलिनस्ते चैकज्ञानिन एव, ये त्वज्ञानिनस्तेऽज्ञानद्वयवन्तोऽज्ञानत्रयवन्तो वा, एवं श्रुतेऽपि । ओहिमाणलद्धी'त्यादि, अवधिज्ञानलग्धिकास्त्रिज्ञानाः केवलमनःपर्यायासद्भावे चतुर्ताना वा केवलाभावात्, अवधिज्ञानस्खालब्धिकास्तु ये ज्ञानिनस्ते द्विज्ञाना मतिश्रुतभावात् , त्रिज्ञाना वा मतिश्रुतमनःपर्यायभावात् , एकज्ञाना षा केवलभावात् , ये स्वज्ञानिनस्ते यज्ञाना मत्यज्ञानश्रुताज्ञानभावात् , व्यज्ञाना वाऽजानत्रयखापि भावा-13 त् ।'मणपज्जवे'त्यादि, मनःपर्यवज्ञानलब्धिकास्त्रिज्ञाना अवधिकेवलाभावात् , चतुर्माना वा केवलस्यैवाभावात् , मन:|पयेंवज्ञानस्यालब्धिकास्तु ये शानिनस्ते विज्ञाना आद्यद्वयभावात् , त्रिज्ञाना वाऽऽपत्रयभावात् , एकज्ञाना वा केवलदैव भावात्, ये त्वज्ञानिनस्ते यज्ञामा आद्याज्ञानद्वयभावात्, व्यज्ञाना वाऽज्ञानत्रयस्यापि भावात्, 'केचलमाणे त्यादि दीप अनुक्रम [३९३] ज्ञानादि अधिकार: ~709~ Page #711 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३२०] दीप अनुक्रम [३९३] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-1, अंतर् शतक [-] उद्देशक [२], मूलं [ ३२०] मुनि दीपरत्नसागरेण संकलित Eucation Internation ज्ञानादि अधिकार: आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः केवलज्ञानलब्धिका एकज्ञानिनस्ते च केवलज्ञानिन एव, केवलज्ञान स्वालब्धिकास्तु ये ज्ञानिनस्तेषामाद्यं ज्ञानद्वयं तत्रयं मतिश्रुतावधिज्ञानानि मतिश्रुतमनः पर्यायज्ञानानि वा केवलज्ञानवर्णानि चत्वारि वा ज्ञानानि भवन्ति, ये त्वज्ञानिनस्तेषामाधमज्ञानद्वयं तत्रयं वा भवतीत्येवं भजनाऽवसेयेति ॥ 'अन्नाणलद्धियाण' मित्यादि, अज्ञानलब्धिका अज्ञानिनस्तेषां व त्रीण्यज्ञानानि भजनया, द्वे अज्ञाने त्रीणि वाऽज्ञानानीत्यर्थः, अज्ञानालब्धिकास्तु ज्ञानिनस्तेषां च पञ्च ज्ञानानि भजनया पूर्वोपदर्शितया वाच्यानि, 'जहा अन्नाणेत्यादि, अज्ञानलब्धिकानां त्रीण्यज्ञानानि भजनयोक्तानि मत्यज्ञान श्रुताज्ञानलब्धिकानामपि तानि तथैव, तथाऽज्ञानालब्धिकानां पञ्च ज्ञानानि भजनयोकानि, मत्यज्ञानश्रुताज्ञानालब्धिकानामपि | पञ्च ज्ञानानि भजनयैव वाध्यानीति । 'विभंगे'त्यादि, विभङ्गज्ञानलब्धिकानां तु त्रीण्यज्ञानानि नियमात्, तदलब्धिकानां तु ज्ञानिनां पञ्च ज्ञानानि भजनया, अज्ञानिनां च द्वे अज्ञाने नियमादिति ॥ 'दंसणलकी' त्यादि, 'दर्शनलब्धिकाः' श्रद्धानमात्रलब्धिका इत्यर्थः ते च सम्यकश्रद्धानवन्तो ज्ञानिनस्तदितरे त्वज्ञानिनः, तत्र ज्ञानिनां पञ्च ज्ञानानि भजनया, अज्ञानिनां तु त्रीण्यज्ञानानि भजनयैवेति । 'तस्स अलद्धिया नत्थि'ति तस्य दर्शनस्य येषामलब्धिस्ते न सन्त्येव, सर्वजीवानां रुचिमात्रस्यास्तित्वादिति । 'सम्मद्दंसणलद्धियाणं'ति सम्यग्दृष्टीनां, 'तस्स अलद्विपाणमित्यादि, 'तस्यालब्धिकानां सम्यग्दर्शनस्यालब्धिमतां मिथ्यादृष्टीनां मिश्रदृष्टीनां च त्रीण्यज्ञानानि भजनयां, यतो मिश्रदृष्टीनामप्यज्ञानमेव, तात्विकसद्बोधहेतुत्वाभावान्मिश्रस्येति । 'मिच्छादंसणलद्धियाणं' ति मिथ्यादृष्टीनां, 'तस्स अलद्धियाण'मित्यादि, 'तस्यालब्धिकानां मिथ्यादर्शनस्यालब्धिमतां सम्यग्दृष्टीनां मिश्रदृष्टीनां च क्रमेण पश्च ज्ञानानि त्रीण्यज्ञानानि For Parts Only ~ 710~ Page #712 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२०] दीप व्याख्याच भजनयेति ॥'चरित्तलही त्यादि चरित्रलब्धिका ज्ञानिन एव, तेषां च पञ्च ज्ञानानि भजनया, यतः केवल्यपि शतके प्रज्ञप्तिः चारित्री। चारित्रालन्धिकास्तु ये ज्ञानिनस्तेषां मनःपर्यववर्जानि चत्वारि ज्ञानानि भजनया भवन्ति, कथम् ?, असंय- उद्देशः२ अभयदेवी- तत्वे आद्यं ज्ञानद्वयं तत्रयं वा, सिद्धत्वे च केवल ज्ञान, सिद्धानामपि चरित्रलब्धिशुन्यत्वाद् , यतस्ते नोचारित्रिणो ज्ञानाज्ञाना या वृत्तिःकानोअचारित्रिण इति, ये त्वज्ञानिनस्तेषां त्रीण्य ज्ञानानि भजनया। 'सामाइए'त्यादि, सामायिकचरित्रलब्धिका ज्ञानिन || नवादा सू३२० ॥२५॥ एव, तेषां च केवलज्ञानवर्जानि चत्वारि ज्ञानानि भजनया, सामायिकचरित्रालब्धिकास्तु ये ज्ञानिनस्तेषां पञ्च ज्ञानानि भजनया, छेदोपस्थापनीयादिभावेन सिद्धभावेन वा, ये त्वज्ञानिनस्तेषां त्रीण्यज्ञानानि भजनया। एवं छेदोपस्थापनी यादिष्वपि वाच्यम् , एतदेवाह-'एच'मित्यादि, तत्र छेदोपस्थापनीयादिचरित्रत्रयलब्धयो ज्ञानिन एव, तेषां चाद्यानि I ४ चत्वारि ज्ञानानि भजनया, तदलब्धयो यथाण्यातचारित्रलब्धयश्च ये ज्ञानिनस्तेषां पश्च ज्ञानानि भजनया, ये त्वज्ञानि-15 नस्तेषामज्ञानत्रयं भजनयैव, यथाख्यातचारित्रलब्धिकानां तु विशेषोऽस्ति अतस्तद्दर्शनायाह-'नवरं अहक्खायेत्यादि, द्र सामायिकादिचारित्रचतुष्टयलब्धिमतां छद्मस्थत्वेन चत्वार्येव ज्ञानानि भजनया, यथाख्यातचारित्रलब्धिमतां छद्मस्थेX/ तरभावेन पञ्चापि भजनया भवन्तीति तेषां तथैव तान्युक्तानीति ॥ 'चरिताचरिते'त्यादौ, तस्स अलद्धिय'त्ति चरि-13 वाचरित्रस्यालब्धिकाः श्रावकादन्ये, ते च ये ज्ञानिनस्ते (पां) पञ्च ज्ञानानि भजनया, ये त्वज्ञानिनस्तेषां त्रीण्यज्ञानानि | All Busn भजनयैव ॥ 'दाणलद्धी'त्यादि, दानान्तरायक्षयक्षयोपशमाद्दाने दातव्ये लब्धियेषां ते दानलब्धया,ते च ज्ञानिनोऽज्ञानि-1|| नश्च, तत्र ये ज्ञानिनस्तेषां पश्च ज्ञानानि भजनया, केवल ज्ञानिनामपि दानलब्धियुक्तत्वात् , ये खज्ञानिनस्तेषां त्रीण्यज्ञा अनुक्रम [३९३] ACANCE ज्ञानादि अधिकार: ~711~ Page #713 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३२०] दीप अनुक्रम [३९३] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [२], मूलं [ ३२०] मुनि दीपरत्नसागरेण संकलित Internationa ज्ञानादि अधिकार: आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः नानि भजनयैव, दानस्याब्धिकास्तु सिद्धास्ते च दानान्तरायक्षयेऽपि दातव्याभावात् सम्प्रदानासत्त्वादानप्रयोजनाभावाच्च दानालब्धय उक्तास्ते च नियमात्केवलज्ञानिन इति ॥ लाभभोगोपभोगवीर्यलब्धीः सेतरा अतिदिशन्नाह - 'एव'मित्यादि, इह चालब्धयः सिद्धानामेवोक्तन्यायादवसेयाः, ननु दानाद्यन्तरायक्षयात्केवलिनां दानादयः सर्वप्रकारेण | कस्मान्न भवन्ति ? इति उच्यते, प्रयोजनाभावात्, कृतकृत्या हि ते भगवन्त इति । 'बालबीरियलदियाण' मित्यादि, बालवीर्यलब्धयः-असंयताः तेषां च ज्ञानिनां त्रीणि ज्ञानानि अज्ञानिनां च त्रीण्यज्ञानानि भजनया भवन्ति, तदलब्धिकास्तु संयताः संयतासंयताश्च ते च ज्ञानिन एव एतेषां च पञ्च ज्ञानानि भजनया । 'पंडियबीरिये' त्यादौ, 'तस्स अलद्धियाणं ति असंयतानां संयतासंयतानां सिद्धानां चेत्यर्थः, तत्रासंयतानामाद्यं ज्ञानत्रयमज्ञानत्रयं च भजनया, संयतासंयतानां तु ज्ञानत्रयं भजनयैव भवति, सिद्धानां तु केवलज्ञानमेव, मनःपर्यायज्ञानं तु पण्डितवीर्यलब्धिमतामेव भवति नान्येषामत उक्तं 'मणपज्जवे'त्यादि, सिद्धानां च पण्डितवीर्यालब्धिकत्वं पण्डितवीर्यवाच्ये प्रत्युपेक्षणाद्यनुष्ठाने। प्रवृत्त्यभावात्, 'बालपंडिए' इत्यादौ, तस्स अलद्वियाणं'ति अश्रावकाणामित्यर्थः ॥ 'इंदियलद्धियाण' मित्यादि, इन्द्रि यलब्धिका ये ज्ञानिनस्तेषां चत्वारि ज्ञानानि भजनया, केवलं तु नास्ति तेषां केवलिनामिन्द्रियोपयोगाभावात्, ये त्वज्ञानिनस्तेषामज्ञानत्रयं भजनयैवेति, इन्द्रियालब्धिकाः पुनः केवलिन एवेत्येकमेव तेषां ज्ञानमिति । 'सोइंदिय' इत्यादि, श्रोत्रेन्द्रियलब्धय इन्द्रियलब्धिका इव वाच्याः, ते च ये ज्ञानिनस्तेऽकेवलित्यादाद्यज्ञानचतुष्टयवन्तो भजनया भवन्ति, अज्ञानिनस्तु भजनया व्यज्ञानाः, श्रोत्रेन्द्रियालब्धिकास्तु ये ज्ञानिनस्ते आद्य द्विज्ञानिनः, तेऽपर्याप्तकाः सासा For Parts Only ~712~ waryra Page #714 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२० व्याख्या- दनसम्यग्दर्शनिनो विकलेन्द्रियाः, एकज्ञानिनो वा केवलज्ञानिनः, ते हि श्रोत्रेन्द्रियालब्धिका इन्द्रियोपयोगाभावात् , ये 80 शतके प्रज्ञप्ति द त्वज्ञानिनस्ते पुनराद्याज्ञानद्वयवन्त इति । 'चक्खिदिए इत्यादि, अयमर्थः-यथा श्रोत्रेन्द्रियलब्धिमतां चत्वारि ज्ञानानि । उद्देशः २ अभयदेवीयावृत्तिः१ भजनया त्रीणि चाज्ञानानि भजनयैव तदलब्धिकानां च द्वे ज्ञाने द्वे चाज्ञाने एकच ज्ञानमुक्तमेवं चक्षुरिन्द्रियलब्धि- ज्ञानाज्ञाना कानां घाणेन्द्रियलब्धिकानां च तदलब्धिकानां च वाच्यं, तत्र चक्षुरिन्द्रियलब्धिका घ्राणेन्द्रियलब्धिकाश्च ये पश्चेन्द्रि- नगत्यादा यास्तेषां केवलवर्जानि चत्वारि ज्ञानानि त्रीणि चाज्ञानानि भजनयैव, ये तु विकलेन्द्रियाश्चक्षुरिन्द्रियमाणेन्द्रियलब्धि सू ३२० ॥३५४|| कास्तेषां सासादनसम्यग्दर्शनभावे आद्यं ज्ञानद्वयं तदभावे त्वाद्यमेवाज्ञानद्वयं, चक्षुरिन्द्रियघ्राणेन्द्रियालब्धिकास्तु यथायोगं त्रिोकेन्द्रियाः केवलिनश्च, तत्र द्वीन्द्रियादीनां सासादनभावे आद्यज्ञानद्वयसम्भवः, तदभावे त्वाचाज्ञानद्वयस-1 म्भवः, केवलिनां वे केवल ज्ञानमिति । 'जिन्भिदिय इत्यादौ, 'तस्स अलद्विय'त्ति जिह्वालन्धिवर्जिताः, ते च केव-| |लिन एकेन्द्रियाश्चेत्यत आह–'नाणीवी'त्यादि, ये ज्ञानिनस्ते नियमात्केवल ज्ञानिनः येऽज्ञानिनस्ते नियमाद् त्यज्ञा-| निनः एकेन्द्रियाणां सासादनभावतोऽपि सम्यग्दर्शनस्याभावाद् विभङ्गाभावाचेति । 'फार्सिदिय' इत्यादि, स्पर्शनेन्द्रि-1 |यलब्धिकाः केवलवर्जज्ञानचतुष्कवन्तो भजनया तथैवाज्ञानत्रयवन्तो वा, स्पर्शनेन्द्रियालब्धिकास्तु केवलिन एव, इन्द्रियलमध्यलब्धिमन्तोऽप्येवंविधा एवेत्यत उक्तं 'जहा इंदिए इत्यादि ॥ उपयोगद्वारे सागारोवउत्ताणं भंते ! जीवा किं नाणी अन्नाणी, पंच नाणा तिनि अन्नाणाई भयणाए ॥ आमिणि-18/ ॥२५॥ बोहियनाणसाकारोवउत्ता णं मंते ! चत्तारि णाणाई भयणाए । एवं सुयनाणसागारोवउत्तावि । ओहिना FACANA दीप अनुक्रम [३९३] ज्ञानादि अधिकार: ~713~ Page #715 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३२१] दीप अनुक्रम [३९४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [२] मूलं [ ३२१] मुनि दीपरत्नसागरेण संकलित णसागारोवउत्ता जहा ओहिना णलद्धिया, मणपज्जवनाणसागारोवउत्ता जहा मणपज्जवनाणलद्धिया, केवलनाणसागारोवउत्ता जहा केवलनाणलद्धिया, महअन्नाणसागारोवउत्ताणं तिन्नि अन्नाणाई भयणाए, एवं | सुयअन्नाणसागारोवउत्तावि, विभंगनाणसागारोवउत्ताणं तिन्नि अन्नाणारं नियमा || अणागारोवउत्ता णं भंते! जीवा किं नाणी अन्नाणी १, पंच नाणाई तिनि अन्नाणाई भयणाए । एवं चक्खुदंसणअचक्खुदंसणअणागारोवउत्सावि, नवरं चत्तारि णाणाई तिन्नि अन्नाणाई भयणाए, ओहिदंसणअणागारोवउत्ताणं पुच्छा, गोयमा ! नाणीवि अन्नाणीवि, जे नाणी ते अत्थेगतिया तिन्नाणी अत्येगतिया चडनाणी, जे तिन्नाणी ते आभिणिवोहिय० सुयनाणी ओहिनाणी, जे चउणाणी ते आभिणिवोहियनाणी जाव मणपञ्जवनाणी, जे अन्नाणी ते नियमा तिअन्नाणी, तंजहा- मइअन्नाणी सुयअन्नाणी विभंगनाणी, केवलदंसणअणागारोवउत्ता जहा केवलनाणलद्धिया ॥ सजोगी णं भंते । जीवा किं नाणी जहा सकाइया, एवं मणजोगी बहजोगी कायजोगीवि, अजोगी जहा सिद्धा ॥ सलेस्सा गं भंते! जहा सकाइमा, कण्हलेस्ला नं भंते ! जहा सईदिया, एवं जाब पहलेसा, सुकलेस्सा जहा सलेस्सा, अलेस्सा जहा सिद्धा ॥ सकसाई णं भंते ! जहां सदिया एवं जान लोहकसाई, अकसाई नं संते ! पंच माणाई भयणाए ॥ सवेदगा णं भंते ! जहा सईदिया, एवं इस्विवेदमावि, एवं पुरिसवेवगा एवं मपुंसक वेद, अवेदगा जहा अकसाई || आहारमा णं ते! Education Internation आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः उपयोगादिषु ज्ञानादि अधिकार: For Parts Only ~714~ Page #716 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक ज्ञानाज्ञाने [३२१] दीप व्याख्या- जीवा जहा सकसाई नवरं केवलनाणंपि, अणाहारगाणं भंते ! जीवा किं नाणी अन्नाणी, मणप-IXI ८ शतके प्रज्ञप्ति जवनाणवजाई नाणाई अन्नाणाणि य तिन्नि भयणाए ॥ (सूत्रं ३२१)॥ | उद्देशः२ अभयदेवीवृत्ति 'सागारोवउत्ते'त्यादि, आकारो-विशेषस्तेन सह यो बोधः स साकारः, विशेषग्राहको बोध इत्यर्थः, तस्मिन्नुपयुक्ताः || उपयोगा दिषु तसंवेदका ये ते साकारोपयुक्ताः, ते च ज्ञानिनोऽज्ञानिनश्च, तत्र ज्ञानिना पच ज्ञानानि भजनया-स्याद् द्वे स्थात्रीणि स्या॥५५॥ चत्वारि स्यादेक, यश्च स्यादेकं यच्च स्याद्वे इत्याधुच्यते तल्लब्धिमात्रमङ्गीकृत्य, उपयोगापेक्षया त्वेकदा एकमेव ज्ञानमज्ञानं ||3|| सू३२१ & वेति,अज्ञानिनां तु त्रीण्य ज्ञानानि भजनयैवेति॥ अथ साकारोपयोगभेदापेक्षमाह-'आभिणी'त्यादि, ओहिनाणसागारे'-IA त्यादि, अवधिज्ञानसाकारोपयुक्ता यथाऽवधिज्ञानलब्धिकाः प्रागुक्ताः स्यात् त्रिज्ञानिनो मतिश्रुतावधियोगात् स्याच्च-| || तुर्तानिनो मतिश्रुतावधिमनःपर्यवयोगात्तथा वाच्याः । 'मणपज्जवे'त्यादि, मनःपर्यवज्ञानसाकारोपयुक्ता यथा मनःपये&| वज्ञानलब्धिकाः प्रागुक्ताः स्थात्रिज्ञानिनो मतिश्रुतमनःपर्यवयोगात् स्याञ्चतानिनः केवलवर्जज्ञानयोगात्तथा धाच्या * इति ॥'अणागारोवउत्ता ण'मित्यादि, अविद्यमान आकारो यत्र तदनाकार-दर्शनं तत्रोपयुक्ताः-तत्संवेदनका ये ते | |४|| तथा, ते च ज्ञानिनोऽज्ञानिनश्च, तत्र ज्ञानिनां लब्ध्यपेक्षया पञ्च ज्ञानानि भजनया, अज्ञानिनां तु त्रीण्यज्ञानानि भज|नयैव । 'एच'मित्यादि, यथाऽनाकारोपयुक्ता ज्ञानिनोऽज्ञानिनश्चोक्काः एवं चक्षुर्दर्शनाद्युपयुक्ता अपि, 'नवरति विशेषः & ॥३५५|| पुनरयं-चक्षुर्दर्शनेतरोपयुक्ताः केवलिनो न भवन्तीति तेषां चत्वारि ज्ञानानि भजनयेति ॥ योगद्वारे-सजोगीण'मि-18 त्यादि, जहा सकाइय'त्ति प्रागुक्त कायद्वारे यथा सकायिका भजनया पञ्चज्ञानाख्यज्ञानाश्चोक्तास्तथा सयोगा अपि वाच्याः अनुक्रम [३९४] | उपयोगादिषु ज्ञानादि अधिकार: ~ 715~ Page #717 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ३२१] दीप अनुक्रम [३९४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [२], मूलं [ ३२१] मुनि दीपरत्नसागरेण संकलित एवं मनोयोग्यादयोऽपि, केवलिनोऽपि मनोयोगादीनां भावात् तथा मिथ्यादृशां मनोयोगादिमतामज्ञानत्रय भावाच्च, 'अजोगी जहा सिद्ध'त्ति अयोगिनः केवललक्षणैकज्ञानिन इत्यर्थः ॥ लेश्याद्वारे - 'जहा सकाइय'त्ति सलेश्याः सका| यिकवद्भजनया पञ्चज्ञानारुयज्ञानाश्च वाच्याः, केवलिनोऽपि शुकुलेश्यासम्भवेन सलेश्यत्वात्, 'कण्हलेसे' त्यादि, 'जहा सइंदिय'त्ति कृष्णलेश्याश्चतुर्ज्ञानिनख्यज्ञानिनश्च भजनयेत्यर्थः, 'सुक्कलेसा जहा सलेस' ति पञ्चज्ञानिनो भजनया त्र्यज्ञानिनश्चेत्यर्थः । 'अलेस्सा जहा सिद्ध त्ति एकज्ञानिन इत्यर्थः ॥ कषायद्वारे - 'सकसाई जहा सइंदिय'त्ति भजनया केवलवर्जचतुर्ज्ञानिनख्य ज्ञानिनश्चेत्यर्थः, 'अकसाईणमित्यादि, अकषायिणां पञ्च ज्ञानानि भजनया, कथम् 2, उच्यते, छद्मस्थो वीतरागः केवली चाकषायः, तत्र च छद्मस्थवीतरागस्याद्यं ज्ञानचतुष्कं भजनया भवति, केवलिनस्तु पश्चममिति ॥ वेदद्वारे - 'जहा सइंदिय'त्ति सवेदकाः सेन्द्रियवद्भजनया केवलवर्जचतुर्ज्ञानिनस्यज्ञानिनश्च वाच्याः, 'अवेद्गा जहा अकसाई'त्ति अवेदका अकषायिवद्भजनया पश्चज्ञाना वाघ्याः, यतोऽनिवृत्तिवादरादयोऽवेदका भवन्ति, तेषु च छद्मस्थानां चत्वारि ज्ञानानि भजनया केवलिनां तु पञ्चममिति । आहारकद्वारे — 'आहारगेत्यादि, सकषाया भजनया चतुर्ज्ञानाख्यज्ञानाश्चोक्काः आहारका अप्येवमेव, नवरमाहारकाणां केवलमप्यस्ति, केवलिन आहारकत्वादपीति, 'अणाहारगा णमित्यादि, मनःपर्यवज्ञानमाहारकाणामेव, आद्यं पुनर्ज्ञानत्रयमज्ञानत्रयं च विग्रहे भवति, केवलं च केवलिसमुद्घात शैलेशी सिद्धावस्थास्वनाहारकाणामपि स्यादत उर्फ 'मणपज्जवे'त्यादि ॥ अथ ज्ञानगोचरद्वारेआभिणिबोहियनाणस्स णं भंते! केवतिए विसए पन्नन्ते, गोयमा ! से समासओ चउविहे पन्नत्ते, तंज Education internation आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः उपयोगादिषु ज्ञानादि अधिकार: For Penal Use On ~716~ Page #718 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३२२ ३२३] दीप अनुक्रम [३९५ -३९६] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः ) शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [२] मूलं [३२२- ३२३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ ३५६ ॥ हा दद्दओ खेतओ कालओ भावओ, दवओ णं आभिणिवोहियनाणी आपसेणं सबदवाई जाणइ पासह, खेसओ आभिणिषोहियणाणी आएसेणं सङ्घप्तं जाणइ पासह, एवं कालओवि, एवं भावभवि । सुयनाणस्स णं भंते! केवतिए विसए पण्णत्ते ?, गोयमा ! से समासओ चविहे पण्णत्ते, तंजहा-दबओ ४, | दखओ णं सुयनाणी उवउसे सबदबाई जाणति पासति, एवं खेतओवि कालओवि, भावओ णं सुयनाणी उवउसे सबभावे जाणति पासति । ओहिनाणस्स णं भंते! केवतिए विसए पन्नत्ते ?, गोयमा ! से समासओ चउधिहे पण्णसे, तंजा-दबओ ४, दखओ णं ओहिनाणी रूविवाई जाणइ पास जहा नंदीए जाव भावओ। मणपूज्य व नाणस्स णं भंते । केबलिए बिसए पण्णसे?, गोयमा ! से समासभ चडविहे पण्णत्ते, संजहा-दखओ ४, | दवओ णं उज्जुमती अनंते अणतपदेसिए जहा नंदीए जाव भावओ। केवलनाणस्स णं भंते ! केवतिए बिसए पण्णत्ते ?, गोयमा ! से समासओ चउवि पनते, तंजहा- दबओ खेत्तओ कालओ भावओ, दद्दओ | केवलनाणी सङ्घदवाई जाणइ पासह एवं जाव भावओ ॥ मइअन्नाणस्स णं भंते ! केवतिए विसए पद्मसे १, गोयमा से समासओ चढविहे पनसे, तंजहा-दहओ खेत्तओ कालओ भावभो, दवओ नं मइअन्नाणीं महअनाणपरिगयाई दवाई जाणइ, एवं जान भावभो महअन्नाणी महअन्नाणपरिगए भावे जाणइ पासइ । | सुपअन्नाणस्स णं भंते! केवतिए विसए पण्णत्ते ?, गोधमा से समासओ चउविहे पण्णसे, तंजहा दखओ ४, | दवओ णं सुयअन्नाणी सुयभक्षणपरिमभाई दबाई आधवेति पनवेति परूवेह, एवं खेत्तओ कालभ, भावओ णं For Parts Only *** अत्र मूल - संपादने सूत्र क्रमांकने स्खलना दृश्यते- अत्र सू. ३२३ लिखितम्, तत् सू. ३२२ अस्ति ~717 ~ ८ शतके उद्देशः २ मत्यादीनां विषयः प र्यायाच सू ३२६ ॥ ३५६ ॥ Page #719 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३२२ ३२३] दीप अनुक्रम [३९५ -३९६] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः ) शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [२] मूलं [३२२-३२३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः सागरोवमाइं सुयअन्नाणी सुप अन्नाणपरिगए भाचे आघवेति तं चैव । विभंगणाणस्स णं भंते ! के लिए विसर पण्णसे १, गोयमा ! से समासओ चडविहे पण्णसे, तंजहा- दवओ ४, दखओ णं विभंगनाणी विभंगमाणपरिंग याई दवाई | जाणइ पासह, एवं जाव भावओ गं विभंगनाणी विभंगनाणपरिगए भावे जाणह पासह ॥ ( सू ३२२) पाणी णं भंते ! णाणीति कालओ केवचिरं होइ ?, गोयमा ! नाणी दुविहे पनन्ते, तंजहा-साइए वा अपनवसिए साइए वा सपज्जवसिए, तत्थ णं जे से साइए सपज्जबसिए से जहनेणं अंतोमुत्तं उक्कोसेणं हा | सातिरेगाई । आभिणिवोहियणाणी णं भंते ! आभिणियोहिय० एवं नाणी आभिणियो हिघनाणी जाय केवल| नाणी । अन्नाणी महअन्नाणी सुयअन्नाणी विभंगनाणी, एएसिं दसहवि संचिणा जहा कायठिईए | अंतरं सर्व जहा जीवाभिगमे ॥ अप्पाबहुगाणि तिन्नि जहा बहुवत्तहयाए । केवतिया णं भंते ! | आभिणियोहियणाणपज्जवा पण्णत्ता ?, गोयमा ! अनंता आभिणिबोहियणाणपज्जवा पण्णत्ता । केवतिया णं भंते! सुथनाणपज्जवा पण्णत्ता ?, एवं चैव एवं जाय केवलनाणस्स । एवं मइअन्नाणस्स सुयअन्नाणस्स, केव| तिया णं भंते! विभंगनाणपञ्जवा पण्णत्ता ?, गोयमा ! अनंता विभंगनाणपल्लवा पण्णत्ता, एएसि णं भंते! | आभिणियोहियनाणपजवाणं सुयनाण० ओहिनाण० मणपज्जवनाण० केवलनाणपजवाण ६ कयरे २ जाव विसेसाहिया वा ? गोयमा ! सहत्थोवा मणपज्जवनाणपजवा ओहिनाणपञ्जवा अनंतगुणा सुयनाणपञ्जवा अनंतगुणा आभिणिचोहियनाणपञ्जवा अनंतगुणा केवलनाणपजवा अनंतगुणा ॥ एएसिणं भंते ! महअन्ना Eucation International For Pasta Lise Only ~718~ Page #720 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३२२ ३२३] दीप अनुक्रम [३९५ -३९६] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः ) शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [२] मूलं [३२२-३२३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञष्ठिः अभयदेवीया वृत्तिः १ ॥३५७॥ णपज्जवाणं सुयअन्नाण० विभंगनाणपजवाण व कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सहत्थोवा विभंगनाणपल्लवा सुयअन्नाणपजवा अनंतगुणा मइअन्नाणपञ्जवा अनंतगुणा । एएसि णं भंते । आभिणिवोहियगाणपजवाणं जाव केवलनाणप० मइअन्नाणप० सुयअन्नाणप० विभंगनाणप० कयरे २ जाव विसेसाहिया वा ?, | गोयमा ! सङ्घत्थोवा मणपजवनाणपज्जवा विभंगनाणपञ्चवा अनंतगुणा ओहिणाणपञ्जवा अनंतगुणा सुयअन्नाणपञ्जवा अनंतगुणा सुयनाणपञ्चवा विसेसाहिया मइअन्नाणपज्जवा अनंतगुणा आभिणिबोहियनाणपजवा विसेसाहिया केवलणाणपज्जवा अनंतगुणा। सेवं भंते! सेवं भंते ! त्ति ॥ (सूत्रं ३२३ ) | अट्ठमस्स सयस्स वितिओ उद्देसो ॥ ८-२ ॥ 'वह'ति किं परिमाण: 'विसपत्ति गोचरो ग्राह्योऽर्थ इतियावत् तं च भेदपरिमाणतस्तावदाह - 'से' इत्यादि, 'सः' आभिनिबोधिक ज्ञानविषयस्तद्वाऽऽभिनियोधिक ज्ञानं 'समासतः सङ्क्षेपेण प्रभेदानां भेदेष्वन्तर्भावेनेत्यर्थः चतुर्विधचतुर्विधं वा द्रव्यतो-द्रव्याणि धर्मास्तिकायादीन्याश्रित्य क्षेत्रतो-द्रव्याधारमाकाशमात्रं वा क्षेत्रमाश्रित्य कालतः अद्धां | द्रव्यपर्यायावस्थितिं वा समाश्रित्य भावतः - औदयिकादिभावान् द्रव्याणां वा पर्यायान् समाश्रित्य 'दखओ णं ति द्रव्यमाश्रित्याभिनि बोधिकज्ञानविषयद्रव्यं वाऽऽश्रित्य यदाभिनिबोधिक ज्ञानं तत्र 'आएसेणं'ति आदेश :- प्रकार : सामान्यविशेषरूपस्तत्र चादेशेन-ओघतो द्रव्यमात्रतया न तु तद्गतसर्वविशेषापेक्षयेति भावः, अथवा 'आदेशेन' श्रुतपरिकमिततया 'सर्वद्रव्याणि' धर्मास्तिकायादीनि 'जानाति' अवायधारणापेक्षयाऽवबुध्यते, ज्ञानस्यावायधारणारूपत्वात्, Ja Education International For Parts Only ~719~ ८ शतके उद्देशः २ मत्यादीनां विषयः पर्यायाश्च सू ३२३ ॥ ३५७॥ Page #721 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३२२ ३२३] दीप अनुक्रम [३९५ -३९६] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः ) शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [२] मूलं [ ३२२-३२३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः 'पासइति पश्यति अवग्रहेहापेक्षयाऽवबुध्यते, अवग्रहेहयोर्दर्शनत्वात्, आह च भाष्यकारः - " नाणमवायधिईओ दंसणमिट्ठ जहो ग्गहेहाओ । तह तत्तरुई सम्मं रोइज्जइ जेण तं गाणं ॥ १ ॥” तथा “जं सामन्नग्गहणं दंसणमेयं विसेसियं नाणं" [ अपायधारणे ज्ञानमवग्रहेहे दर्शनं यथेष्टं तथा तत्त्वरुचिः सम्यक्त्वं येन रोच्यते तज्ज्ञानम् ॥१॥ यत्सामान्यग्रहणं दर्शन[मेतद् विशेषितं ज्ञानम् ।] अवग्रहेहे च सामान्यार्थग्रहणरूपे अवायधारणे च विशेषग्रहण स्वभावे इति, नन्वष्टाविंशतिभे| दमानमाभिनिबोधि क ज्ञानमुच्यते, यदाह - "आभिणिबोहियनाणे अट्ठावीसं हवंति पयडीओ"त्ति [ आभिनिबोधिक ज्ञाने प्रकृतयोऽष्टाविंशतिर्भवन्ति ] इह च व्याख्याने श्रोत्रादिभेदेन षड्भेदतयाऽवायधारणयोर्द्वादशविधं मतिज्ञानं प्राप्तं, तथा श्रोत्रादिभेदेनैव षड्भेदतयाऽर्थावग्रहईहयो र्व्यञ्जनावग्रहस्य च चतुर्विधतया षोडशविधं चक्षुरादिदर्शनमिति प्राप्तमिति । कथं न विरोधः १, सत्यमेतत् किन्त्वविवक्षयित्वा मतिज्ञानचक्षुरादिदर्शनयोर्भेदं मतिज्ञानमष्टाविंशतिधोच्यते इति पूज्या | व्याचक्षत इति, 'खेसओत्ति क्षेत्रमाश्रित्याभिनिबोधिक ज्ञानविषयक्षेत्रं वाऽऽश्रित्य यदाभिनिबोधिकज्ञानं तत्र 'आदेसेणं'ति ओघतः श्रुतपरिकर्मिततया वा 'सघं खेतं'ति लोकालोकरूपम्, एवं कालतो भावतश्चेति, आह च भाष्यकार:“आएसोत्ति पगारो ओघादेसेण सबदवाई | धम्मस्थिकाइयाई जाणइ न उ सवभावणं ॥ १ ॥ खेत्तं लोगालोगं कालं सबद्धमहब तिविहंपि । पंचोदइयाईए भावे जन्नेयमेवइयं ॥ २ ॥ आएसोत्ति व सुतं सुओवलद्धेसु तस्स मइनाणं । | पसरइ तव्भावणया विणावि सुत्ताणुसारेणं ॥ ३ ॥” इति [ आदेश इति प्रकार: सामान्यादेशेन सर्वद्रव्याणि धर्मास्तिकायादीनि जानाति न तु सर्वभायैः ॥ १ ॥ लोकालोकं क्षेत्रं सर्वाद्धां कालमथवा त्रिविधमपि । भावानीदविकादीन् पञ्च For Parts Only ~720~ Page #722 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२२-३२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२२ व्याख्या- यदेतावग्ज्ञेयम् ॥ २॥ यद्वा आदेश इति श्रुतं श्रुतोपलब्धेषु तस्य मतिज्ञानं प्रसरति तद्भावपया सूत्रानुसारेण विनाऽपि || सूत्रानुसारण विनाअपशतके प्रज्ञप्तिः ॥३॥] इदं च सूत्र नन्ग्रामिहेव वाचनान्तरे 'न पासईत्ति पाठान्तरेणाधीतम् , एवं ध मन्दिटीकाकृता व्याख्या-|| उद्देशः२ अभयदेवी-|| तम्-"आदेश:-प्रकारः, सच सामान्यतो विशेषतच, तत्र द्रव्यजातिसामान्यादेशेन सर्वव्याणि धर्मास्तिकायादीनि || मत्यादीनां या वृत्तिः १ जानाति, विशेषतोऽपि यथा धर्मास्तिकायो धर्मास्तिकायस्य देश इत्यादि, न पश्यति सर्वान् धर्मास्तिकायादीन, शब्दा-IMP विषयः पहदीस्तु योग्यदेशावस्थितान् पश्यत्यपीति, "उवउत्तेत्ति" भावभुतोपयुक्तो नानुपयुक्ता, स हि नाभिधानादभिधेयप्रतिपत्ति || यायाश्च १३५८॥ || समर्थो भवतीति विशेषणमुपास, 'सर्वद्रव्याणि धर्मास्तिकायादीनि 'जानाति विशेषतोऽवगच्छति, श्रुतज्ञानस्य सू ३२३ तत्स्वरूपत्वात् , पश्यति च श्रुतानुवर्सिना मानसेन अचक्षुदर्शनेन, सर्वव्याणि पाभिलाप्यान्यव जापाति, पश्यति || चाभिन्नदशपूर्वधरादिः श्रुतकेचली, तदारतस्तु भजना, सा पुनर्मतिविशेषतो ज्ञातव्येति, वृद्धः पुनः पश्यतीत्यत्रेदभुत| ननु पश्यतीति कथं १, कथं च न, सकलगोचरदर्शनायोगात् !, अत्रोच्यते, प्रज्ञापनावां श्रुतज्ञानपश्यत्वा प्रतिपादितत्वादनुत्तरविमानादीनां चालेख्यकरणात् सर्वथा चादृष्टस्यालेख्यकरणानुपपसे, एवं क्षेत्रादिष्वपि भावनीवमिति, अन्ये । तुन पासहति पठन्तीति, ननु 'भावओ ण सुयनाणी उपउत्ते सबभावे जाण' इति ययुक्तमिह तत् “मुए परिते || पजका सवे"त्ति [श्रुते चारित्रे न सर्वे पर्यायाः (अभिलाप्यापेक्षया)। अनेन च सह कथं न विरुध्यते, उच्यते, हा ॥५॥ सूत्रे सर्वग्रहणेन पश्चीदयिकादयो भावा गृह्यम्ते, लांब सर्वान् जातितो जानाति, अथवा यमप्यभिलाष्याणां भावानामनन्तभाग एवं श्रुतनिबद्धस्तथापि प्रसङ्गानुप्रसङ्गतः सर्वेऽप्यमिलाप्याः श्रुतविषया च्यन्ते असतदपेक्षया सर्वभावान | SCAREX ३२३ दीप अनुक्रम [३९५-३९६] ~721~ Page #723 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२२-३२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२२३२३] जानातीत्युक्तम् , अनभिलाप्यभावापेक्षया तु “सुए चरित्ते न पजवा सो" इत्युक्तमिति न विरोधः। दवओ 'मित्यादि, अवधिज्ञानी रूपिद्रव्याणि पुद्गलद्रव्याणीत्यर्थः, तानि च जघन्येनानन्तानि तैजसभापाद्रव्याणामपान्तरालवत्तीनि, यत | उक्त-"तेयाभासादवाण अंतरा एस्थ लभति पटवओ" सि, [अत्र प्रस्थापकस्तेजोभाषावर्गणयोरन्तरालद्रव्याणि जानाति] उत्कृष्टतस्तु सर्वबादरसूक्ष्मभेदभिन्नानि जानाति विशेषाकारेण, ज्ञानत्वात्तस्य, पश्यति सामान्याकारणावधिज्ञानिनोऽवधिदर्शनस्यावश्यम्भावात्, नन्वादी दर्शनं ततो ज्ञानमिति क्रमस्तकिमर्थमेनं परित्यज्य प्रथमं जानातीत्युक्तम् , ४ अत्रोच्यते, इहावधिज्ञानाधिकारात् प्राधान्यख्यापनार्थमादौ जानातीत्युक्तम् , अवधिदर्शनस्य त्ववधिविभङ्गसाधारणत्वे-४ & नाप्रधानत्वात् पश्चात्पश्यतीति, अथवा सो एव लब्धयः साकारोपयोगोपयुक्तस्योत्पद्यन्ते लब्धिवावधिज्ञानमिति साका-I16 रोपयोगोपयुक्तस्यावधिज्ञानलब्धिर्जायते इत्येतस्यार्थस्य ज्ञापनार्थ साकारोपयोगाभिधायकं जानातीति प्रथममुक्तं ततः ४ क्रमेणोपयोगप्रवृत्तेः पश्यतीति, 'जहा नंदीएत्ति, एवं च तत्रेदं सूत्र-'खेत्तओणं ओहिणाणी जहलेणं अंगुलस्स असं-18 खेजहभागं जाणइ पासह इत्यादि, व्याख्या पुनरेव-क्षेत्रतोऽवधिज्ञानी जघन्येनाङ्गलस्यासकवेयभागमुस्कृष्टतोऽसवे-16 यान्यलोके शक्तिमपेक्ष्य लोकममाणानि खण्डानि जानाति पश्यति, कालखोऽवधिज्ञानी जघन्येनावलिकाया असङ्ख्येयं |भागमुत्कृष्टतोऽसायेया उत्सर्पिण्यवसर्पिणीरतीता अनागताश्च अनाति पश्यति, तदतरूपिव्यावगमात्, अथ कियडूरं[४] यावदिह नन्दीसूत्र वाच्यम् । इत्याह-जाव भावओ'त्ति भावाधिकारं चावदित्यर्थः, स चैवं-भावतोऽवधिज्ञानी जघन्येनानन्तान् भावानाधारद्रव्यामन्तत्वाजानाति पश्यति, न तु प्रतिव्यमिति, उत्कृष्टतोऽप्वमन्तान् भावान् जानाति दीप अनुक्रम [३९५-३९६] ~722~ Page #724 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२२-३२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२२३२३ & व्याख्या- पश्यति च, तेऽपि चोत्कृष्टपदिनः सर्वपर्यायाणामनन्तभाग इति, 'उज्जमइति मननं मतिः संवेदनमित्यर्थः ऋग्वी-सा शतके प्रातः मान्यग्राहिणी मतिः ऋजुमतिः-घटोऽनेन चिन्तित इत्यध्यवसायनिवन्धना मनोद्रव्यपरिच्छित्तिरित्यर्थः, अथवा ऋज्वी उद्देश नमयदेवी मतिर्यस्यासावृजुमतिस्तद्वानेव गृह्यते, 'अणते'त्ति 'अनन्तान्' अपरिमितान् 'अणंतपएसिए'त्ति अनन्तपरमाण्वात्मकान मत्यादीनां पातिः 'जहा नंदीए'त्ति, तत्र चेदं सूत्रमेवं-'खंधे जाणइ पासइ'त्ति तत्र 'स्कन्धान विशिष्टैकपरिणामपरिणतान् सजिभिः विषयः प॥३५॥ पर्याप्तकैः प्राणिभिरर्बतृतीयद्वीपसमुद्राम्तयतिभिर्मनस्त्वेन परिणामितानित्यर्थः, 'जाणइति मनःपर्यायज्ञानावरणक्षयो-18| योयाश्च पशमस्य पटुत्वात्साक्षात्कारेण विशेषभूयिष्ठपरिच्छेदात् जानातीत्युच्यते, तदालोचितं पुनरर्थं घटादिलक्षणं मनःपर्याय सू ३२३ ज्ञानं स्वरूपाध्यक्षतो न जानाति किन्तु तत्परिणामान्यथाऽनुपपत्त्याऽतः पश्यतीत्युच्यते, उक्तश्च भाष्यकारेण-"जाणइ बझेऽणुमाणाओ"त्ति, [बाह्याननुमानाजानाति] इत्थं चैतदङ्गीकर्तव्यं, यतो मूलद्रव्यालम्बनमेवेदं, मन्तारश्चामूर्त्तमपि ट्रधर्मास्तिकायादिकं मन्येरन्, न च तदनेन साक्षात् कत्तुं शक्यते, तथा चतुर्विधं च चक्षुर्दर्शनादि दर्शनमुक्तमतो भिन्ना| लम्बनमेवेदमवसेय, तत्र च दर्शनसम्भवात्पश्यतीत्यपि न दुष्टम् , एकममात्रपेक्षया तदनन्तरभावित्वाचोपन्यस्तमित्यलमतिविस्तरेण, 'ते चेव उ विउलमई अमहियतराए वितिमिरतराए विसुद्धतराए जाणइ पासई तानेव स्कन्धान विपुला-3 विशेषमाहिणी मति विपुलमतिः-घटोऽनेन चिन्तितः स च सौवर्णः पाटलिपुत्रकोऽद्यतनो महानित्याद्यध्यवसायहेतुभूता||॥३५९॥ मनोद्रव्यविज्ञप्तिः, अथवा विपुला मतिर्यस्थासौ विपुलमतिस्तद्वानेव, 'अभ्यधिकतरकान्' माजुमतिदृष्टस्कन्धापेक्षया बहुतकारान् द्रव्यातया वर्णादिभिश्च वितिमिरतरा इय-अतिशयेन विगतान्धकारा इब ये ते वितिमिरतरास्त एव वितिमिर दीप अनुक्रम [३९५-३९६] I n marary.orm ~723~ Page #725 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२२-३२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२२३२३] |तरका अतस्तान , अत एव 'विशुद्धतरकान्' विस्पष्टतरकान् जानाति पश्यति च, तथा 'खेत्तओ णं जजुमई अहे जाव || इमीसे रयणप्पभाए पुढवीए उवरिमडिल्ले खुडागपयरे उहुंजाव जोइसरस उवरिमतले तिरियं जाव अंतोमणुस्सखेते है अट्ठाइजेसु दीवस मुद्देसु पन्नरससु कम्मभूमीसु छप्पन्नाए अंतरदीवगेसु सन्नीर्ण पंचिंदियाणं पज्जत्तगाणं मणोगए भावे| 24 जाणइ पासई' तत्र क्षेत्रत ऋजुमतिरधा-अधस्ताद् यावदमुध्या रत्नप्रभाषाः पृथिव्या उपरिमाधस्त्यान् क्षुल्लकप्रतरान Mतावत् , किं-मनोगतान भावान जानाति पश्यतीति योगः, तत्र रुचकाभिधानात्तिय'लोकमध्यादधो यावन्नव योजनमशतानि तावदमुष्या रलमभाया उपरिमाः क्षुल्लकप्रतराः, क्षुल्लकत्वं च तेषामधोलोकप्रतरापेक्षया, तेभ्योऽपि येऽधस्ताद धोलोकग्रामान यावत्तेऽधस्तनाः क्षुलकप्रतरा उर्दू यावज्योतिषश्च-ज्योतिश्चक्रस्योपरितलं 'तिरियं जाव अंतोमणुस्स खेत्तेत्ति तिर्यक् यावदन्तर्मनुष्यक्षेत्र मनुष्य क्षेत्रस्यान्तं यावदित्यर्थः, तदेव विभागत आह-'अहाइजेसु'इत्यादि, तथा Wil'तं चेव विउलमई अड्डाइजेहिं अंगुलेहिं अब्भहियतरागं विउलतरागं विसुद्धतरार्ग वितिमिरतरागं जाणइ पासईत्ति तत्र ४'तं चेव'त्ति इह क्षेत्राधिकारस्य प्राधान्यात्तदेव मनोलब्धिसमन्वितजीवाधार क्षेत्रमभिगृह्यते, तत्राभ्यधिकतरकमायामविष्कम्भावाश्रित्य विपुलतरकं बाहल्यमाश्रित्य 'विशुद्धतरक' निर्मलतरक वितिमिरतरकं तु तिमिरकल्पतदावरणस्य | विशिष्टतरक्षयोपशमसद्भावादिति, तथा-काल ओणं उज्जुमई जहन्नेणं पलिओषमस्स असंखेजाइभार्ग उक्कोसणवि पलिओविमस्स असंखेजइभार्ग जाणइ पासा अईयं अणागयं च, तं चेव विपुलमई विसुजतरागं वितिमिरतराग जाणइ पास। कियन्नन्दीसूत्रमिहाध्येयम् । इत्याह-'जाच भावओत्ति भावसूत्रं यावदित्यर्थः, तच्चैव-भावओ णं उज्जुमई अणते भावे दीप अनुक्रम [३९५-३९६] CAKACE% AC% illumtaram.org ~724~ Page #726 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२२-३२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२२३२३ व्याख्या- [3जाणइ पासइ सवभावाण अणत भाग जाणइ पासइ, त चेव विपुलमई विसुद्धतराग वितिमिरत्तराग जाणइ पासहति । ८ शतके प्रज्ञप्तिः | केवलणाणस्सेत्यादि, 'एवं जाव भावओ'त्ति 'एवम्' उक्तन्यायेन यावद्भावत इत्यादि तावत्केवलविषयाभिधायि अभयदेवीयावृत्तिः१ नन्दीसूत्रमिहाध्येयमित्यर्थः, तच्चैव-खेतओणं केवलनाणी सबखेतं जाणइ पासई' इह च धर्मास्तिकायादिसर्वद्रव्यत्र- मत्यादीनां 18|हणेनाकाशद्रव्यस्य ग्रहणेऽपि यत्पुनरुपादानं तत्तस्य क्षेत्रत्वेन रूढत्वादिति, कालओ णं केवलणाणी सर्व कालं जाणह| विषयः प॥३६॥ योयाश्च पासइ, भावओ णं केवली सबभावे जाणइ पासई' ॥ 'मइअनाणसे'त्यादि, 'मइअन्नाणपरिगयाईति मत्यज्ञानेन | सू३२३ मिथ्यादर्शनसंवलितेनावग्रहादिनौत्पत्तिक्यादिना च परिगतानि-विषयीकृतानि यानि तानि तथा, जानात्यपायादिना | पश्यत्यवग्रहादिना, यावत्करणादिदं दृश्य-'खेत्तओणं मइअन्नाणी मइअन्नाणपरिगय खेचं जाणइ पासह, कालओणं 31 दामहअन्नाणी मइअन्नाणपरिगयं कालं जाणह पासह'ति । 'सुपअन्नाणे' त्यादि, 'सुपअन्नाणपरिगयाईति श्रुताज्ञानेन-16 | मिथ्यादृष्टिपरिगृहीतेन सम्यक्नुतेन लौकिकश्रुतेन कुमावनिकश्रुतेन वा यानि परिगतानि-विषयीकृतानि तानि तथा 'आघवेइत्ति आग्राहयति अथोपयति वा आख्यापयति वा प्रत्याययतीत्यर्थः 'प्रज्ञापयति' भेदतः कथयति 'मरूपयति' | उपपत्तितः कथयतीति, वाचनान्तरे पुनरिदमधिकमवलोक्यते-'दंसेति निदंसेति उवदंसेति'त्ति तत्र च दर्शयति उपमामात्रतस्तच यथा गौस्तथा गवय इत्यादि, निदर्शयति हेवदृष्टान्तोपन्यासेन उपदर्शयति उपनयनिगमनाभ्यां मतान्तरदर्श-III |नेन वेति । 'दघओ णं विभंगनाणी'त्यादी 'जाणइत्ति विभङ्गज्ञानेन 'पासह'त्ति अवधिदर्शनेनेति ॥अथ कालद्वारे'साइए'इत्यादि, इहाद्यः केवली द्वितीयस्तु मत्यादिमान, तत्राबस्य साद्यपर्ववसितेति शब्दत एव कालः प्रतीयत इति ॥ दीप अनुक्रम [३९५-३९६] CACISCLACK ~725~ Page #727 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२२-३२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२२३२३] द्वितीयस्यैव तं जघन्येतरं भेदमुपदर्शयितुमिदमाह-'तत्थ णं जे से साइए' इत्यादि, तत्र च 'जहन्नेणं अंतोमुहत्तंति | आय ज्ञानद्वयमाश्नित्योकं, तस्यैव जघन्यतोऽन्तर्मुहर्तमानत्वात् , तथा 'उकोसेणं छावहि सागरोबमाई साइरेगाई'ति यदुक्तं तदाचं ज्ञानत्रयमाश्रित्य, तस्य हि उत्कर्षेणैतावत्येव स्थितिः, सा चैवं भवति-"दो वारे विजयाइस गयस्स तिनचुए अहव ताई। अइरेगं नरभवियं णाणाजीवाण सबर्द्ध ॥१॥"[विजयादिषु द्विरच्युते त्रिर्गतस्य अथ तानि नरभ-13 विकातिरेकाणि नानाजीवानां सर्वाद्धां ॥१॥] 'आभिणिनोहिये'त्यादि सूचामात्रम्, एवं चैतद्रष्टव्यम्-'आभिणि-II |बोहियणाणी णं भंते ! आभिणिवोहियनाणित्ति कालओ केवञ्चिरं होइ ? ति 'एवं नाणी आभिणियोहियनाणी'त्यादि अयमर्थः-एव मित्यनन्तरोकेन 'आभिणिचोहिए'त्यादिना सूत्रक्रमेण ज्ञान्याभिनिवोधिकज्ञानिश्रुतज्ञान्यवधिज्ञानिमनःपर्यवज्ञानिकेवलज्ञान्यज्ञानिमत्यज्ञानिश्रुताज्ञानिविभङ्गज्ञानिना 'संचिट्ठणे'ति अवस्थितिकालो यथा कायस्थिती प्रज्ञापनाया अष्टादशे पदेऽभिहितस्तथा वाच्यः, तत्र ज्ञानिनां पूर्वमुक्त एवावस्थितिकालः, यच्च पूर्वमुक्तस्याप्यतिदेशतः पुनर्भणनं तदेकप्रकरणपतितत्वादित्यवसेयम् , आभिनिवोधिकज्ञानादिद्वयस्य तु जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतस्तु सातिरे-12 काणि पट्षष्टिः सागरोपमाणि, अवधिज्ञानिनामप्येवं, नवरं जपम्यतो विशेषः, स चायम्-'ओहिनाणी जहनेणं एक समय र कथं , यदा विभङ्गज्ञानी सम्यक्त्वं प्रतिपद्यते तत्प्रथमसमय एव विभङ्गमवधिज्ञानं भवति तदनन्तरमेव च तत् प्रतिपतति तदा एक समयमवधिर्भवतीत्युच्यते । 'मणपज्जवनाणी णं भंते ! पुच्छा, गोयमा । जहन्नेणं एकं समयं उक्कोसेणं |देसूणा पुषकोडी, कथं, संयतस्याप्रमत्ताद्धायां वर्तमानस्य मनःपर्यवज्ञानमुत्पर्य तत उत्पत्तिसमयसमनन्तरमेव विनष्ट दीप अनुक्रम [३९५-३९६] % ~ 726~ Page #728 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२२-३२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२२ ३२३ व्याख्या- चेत्येवमेकं समयं, तथा घरणकाल उस्कृष्टो देशोना पूर्वकोटी, तत्प्रतिपत्तिसमनन्तरमेव च यदा मनःपर्यवज्ञानमुत्पन्नमा सानपुत्लनमा शतके प्रज्ञप्ति जन्म चानुवृत्तं तदा भवति मनःपर्यषस्योत्कर्षतो देशोना पूर्वकोटीति । केवलनाणी णं पुच्छा, गोयमा ! साइए अपज्जव-| FI उद्देशः२ अभयदेवीया वृत्तिा सिप, अशाणी महअन्नाणी सुयअन्नाणी णं पुच्छा, गोयमा ! अनाणी महअन्नाणी सुयअन्नाणी य तिषिहे पन्नते, तंजहा- ज्ञानाज्ञान अणाइए या अपज्जवसिए अभध्यानां १ अणाइए वा सपज्जवसिए भव्यानां २ साइए वा सपज्जवसिए प्रतिपतितसम्य- योः स्थिति॥ ६ ॥ ग्दर्शनानां ३, 'तस्थ ण जे से साइप सपज्जवसिए से जहन्नेणं अंतोमुहुर्त' सम्यक्त्वप्रतिपतितस्यान्तमहत्तोपरि सम्यक्त्व- है रन्तरं च प्रतिपत्ती, 'उकोसेणं अणतं कालं अर्णता उस्सप्पिणीओसप्पिणीमओ कालओ खेत्तो अवई पोग्गलपरियई देसूर्ण' सम्य सू३२३ क्वाअष्टस्य वनस्पत्यादिष्वनन्ता उत्सर्पिण्यवसर्पिणीरतिवाह्य पुनः प्राप्तसम्यग्दर्शनस्येति । 'विभंगनाणी णं भंते! पुच्छा, गोयमा । जहनेणं एक समयं उत्पत्तिसमयानन्तरमेव प्रतिपाते 'उकोसेणं तेत्तीस सागरोवमाई देसणपरकोडिअन्भहियाई देशोनां पूर्वकोटिं विभनितया मनुष्येषु जीवित्वाऽप्रतिष्ठानादावुत्पन्नस्येति ॥ अन्तरद्वारे-'अंतरं सर्व जहा | जीवाभिगमें'त्ति पश्चानां ज्ञानानां त्रयाणां चाज्ञानानामन्तरं सर्वं यथा जीवाभिगमे तथा वाच्यं, तचैवम्-आभिणिबोहियणाणसणं भंते । अंतरं कालओ केवचिरं होइ , गोयमा । जहन्नेणं अंतोमहतं उकोसेणं अणतं कालं जाव अवई पोग्गलपरिघट्ट देसूर्ण, सुयनाणिओहिनाणीमणपज्जवनाणीणं एवं चेब, केवलनाणिस्स पुच्छा, गोयमा ! नस्थि ॥३६१॥ अंतरं, मइअमाणिस्स सुयअन्नाणिस्स य पुच्छा, गोयमा! जहनेणं अंतोमुहुः उकोसेणं छावहिं सागरोचमाई साइरेगाई। ४ विभंगनाणिस्स पुच्छा, गोयमा ! जहन्नेणं अंतोमहत्तं उक्कोसेणं वणस्सइकालोति ॥ अल्पबहुत्वद्वारे-'अप्पाबहुगाणि ऊRIECE4545438 दीप अनुक्रम [३९५-३९६] Gos ~727~ Page #729 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२२-३२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२२३२३] | तिमि जहा बहवसषयाए'त्ति अल्पबहुत्वानि त्रीणि ज्ञानिनां परस्परेणाज्ञानिनां च ज्ञान्यज्ञानिनां च यथाऽरुपबह| त्ववक्तच्यतायां प्रज्ञापनासम्बन्धिन्यामभिहितानि तथा वाच्यानीति, तानि चैवम्-'एएसि णं भंते ! जीवाणं आभिणिवोहियनाणीणं ५ कयरे २ हिंतो अप्पा वा बहुया वा तुला वा विसेसाहिया वा!, गोयमा ! सबथोवा जीवा मणपज| वनाणी ओहिनाणी असंखेजगुणा आभिणियोहियनाणी सुयणाणी दोवि तुला विसेसाहिया केवलनाणी अणंतगुणा'. . इत्येकम् १। एएसिणं भंते । जीवाणं महअन्नाणीणं ३ कयरे २ हितो अप्पा वा बहुया वा तुला वा विसेसाहिया वा | गोयमा ! सवत्थोवा जीवा विभंगणाणी मइअन्नाणी सुयअन्नाणी दोवि तुल्ला अनंतगुणा' इति द्वितीयम् २ । 'एएसि || भंते ! जीवाणं आभिणिबोहियनाणीणं ५ मइअन्नाणीणं ३ कयरे २ हिंतो जाव विसेसाहिया वा?, गोयमा ! सब स्थोवा जीवा मणपज्जवणाणी ओहिनाणी असंखेजगुणा आभिणिबोहियनाणी सुथनाणी य दोवि तुल्ला विसेसाहिया || विभंगनाणी असंखेजगुणा केवलनाणी अणंतगुणा मइअन्नाणी सुयअन्नाणी दोवि तुल्ला अणंतगुण'त्ति, तत्र ज्ञानिसूत्रे || स्तोका मनापर्यायज्ञानिनो,यस्माद्धिप्राप्तादिसंयतस्यैव तद्भवति, अवधिज्ञानिनस्तु चतसृष्वपि गतिषु सन्तीति तेभ्योऽ.IN | सङ्घयेयगुणाः, आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्चान्योऽन्य तुल्याः, अवधिज्ञानिभ्यस्तु विशेषाधिकाः, यतस्तेऽवधिज्ञानिनोऽपि मनःपर्यायज्ञानिनोऽपि अवधिमनःपर्याय ज्ञानिनोऽपि अवध्यादिरहिता अपि पश्चेन्द्रिया भवन्ति सास्वा दनसम्यग्दर्शनसद्भावे विकलेन्द्रिया अपि च मतिश्रुतज्ञानिनो लभ्यन्त इति, केवलज्ञानिनस्त्वनन्तगुणाः, सिद्धानां सर्व& ज्ञानिभ्योऽनन्तगुणत्वात् । अज्ञानिसूत्रे तु विभङ्गज्ञानिनः स्तोकाः, यस्मात् पश्चेन्द्रिया एव ते भवन्ति, तेभ्योऽनन्तगुणा दीप अनुक्रम [३९५-३९६] ~ 728~ Page #730 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२२-३२३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: RX व्याख्या प्रत सूत्रांक [३२२ ३२३] || मत्यज्ञानिनः श्रुताज्ञानिनः, यतो मत्यज्ञानिनः श्रुताज्ञानिनश्चैकेन्द्रिया अपीति तेन तेभ्यस्तेऽनन्तगुणाः, परस्परतश्च || शतके II तुल्याः । तथा मिश्रसूत्रे स्तोका मनःपर्यायज्ञानिनः, अवधिज्ञानिनस्तु तेभ्योऽसयेयगुणाः, आभिनिबोधिकज्ञानिनः श्रुत-उद्देशः२ अभयदेवी- ज्ञानिनश्चान्योऽन्य तुल्याः प्राक्कनेभ्यश्च विशेषाधिकाः, इह युक्तिः पूर्वोक्तैव, आभिनिचोधिकज्ञानिश्रुतज्ञानिभ्यो विभङ्ग-18 ज्ञान्यज्ञाया वृत्तिः | ज्ञानिनोऽसत्येयगुणाः, कथम् ?, उच्यते, यतः सम्यग्दृष्टिभ्यः सुरनारकेभ्यो मिथ्यादृष्टयस्तेऽसजये यगुणा उक्तास्तेन निनामल्पः ॥३२॥ विभङ्गज्ञानिन आभिनिवोधिकज्ञानिश्रुतज्ञानिभ्योऽसावेयगुणाः, केवलज्ञानिनस्तु विभङ्गज्ञानिभ्योऽनन्तगुणाः, सिद्धा- बहुत्व नामेकेन्द्रियवर्जसर्वजीवेभ्योऽनन्तगुणत्वात्, मत्यज्ञानिनः श्रुताज्ञानिनश्चान्योऽन्य तुल्याः, केवलज्ञानिभ्यस्त्वनन्तगुणाः, वनस्पतिध्वपि तेषां भावात् , तेषां च सिद्धेभ्योऽप्यनन्तगुणत्वादिति ॥अथ पर्यायद्वारे-केवइया इत्यादि, आभि| निबोधिकज्ञानस्य पर्यवा:-विशेषधा आभिनिवोधिकज्ञानपर्यवाः, ते च द्विविधाः स्वपरपर्यायभेदात्, तत्र येऽवग्रहादयो| मतिविशेषाः क्षयोपशमवैचित्र्यात्ते स्वपर्यायास्ते चानन्तगुणाः, कथम् !, एकस्मादवप्रहादेरन्योऽवग्रहादिरनन्तभागवृद्ध्या विशुद्धः १ अन्यस्त्वसाधेयभागवृत्या २ अपरः सधेयभागवृद्ध्या ३ अन्यतरः सजवेयगुणवृक्ष्या ४ तदन्योऽसोयगुणवृक्ष्या ५ अपरस्त्वनन्तगुणवृक्ष्या ६ इति, एवं च सङ्ख्यातस्य सङ्ख्यातभेदत्वादसंख्यातस्य चासङ्ग्यातभेदत्वादनन्तस्य चान-IN |न्तभेदत्वादनम्ता विशेषा भवन्ति, अथवा तज्ज्ञेयस्यानन्तत्वात् प्रतिज्ञेयं च तस्य भिद्यमानत्वात् अथवा मतिज्ञानम-18 &ा विभागपरिच्छेदैर्बुद्ध्या छिद्यमानमनन्तखण्डं भवतीत्येवमनन्तास्तत्पर्यवाः, तथा ये पदार्थान्तरपर्यायास्ते तस्य परपर्या-IIX|१२॥ यास्ते च स्वपर्यायेभ्योऽनन्तगुणाः, परेपामनन्तगुणत्वादिति, ननु यदि ते परपर्यायास्तदा तस्येति न व्यपदेष्टुं युक्तं, दीप अनुक्रम [३९५-३९६] S+MARA ~ 729~ Page #731 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२२-३२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२२३२३] |परसम्बन्धित्वात्, अथ तस्य ते तदान परपर्यायास्ते व्यपदेष्टव्याः, स्वसम्बन्धित्वादिति, अत्रोच्यते, यस्मात्तत्रासम्ब-। द्धास्ते तस्मात्तेषां परपर्यायव्यपदेशः, यस्माच ते परित्यज्यमानत्वेन तथा स्वपर्यायाणां स्वपर्याया एते इत्येवं विशेषणहेतुत्वेन च तस्मिन्नुपयुज्यन्ते तस्मात्तस्य पर्यवा इति व्यपदिश्यन्ते, यथाऽसम्बद्धमपि धनं स्वधनं उपयुज्यमानत्वादिति, आह च-"जइ ते परपज्जाया न तस्स अह तस्स न परपज्जाया।[आचार्य आह] -जं तंमि असंबद्धा तो परपज्जायवः | 3वएसो॥१॥चायसपज्जायविसेसणाइणा तस्स जमुवजुजति । सधणमिवासंबद्ध हवंति तो पजवा तस्स ॥२॥"त्ति । यदि ते परपर्यायास्तस्य न अथ तस्य न परपर्यायाः। यत्तस्मिन्नसम्बद्धा ततः परपर्यायव्यपदेशः॥१॥ तस्य त्यागस्वपर्या यविशेषणत्वादिना यदुपयुज्यन्ते ततः स्वधनमिवासम्बद्धमपि तस्य पर्याया भवन्ति ॥ २॥] 'केवइया भंते ! सुय-14 दणाणे त्यादौ, 'एवं चेवत्ति अनन्ताः श्रुतज्ञानपर्यायाः प्रज्ञता इत्यर्थः, ते च स्वपर्यायाः परपर्यायाश्च, तत्र स्वपर्याया ये श्रुतज्ञानस्य स्वतोऽक्षरश्रुतादयो भेदास्ते चानन्ताःक्षयोपशमवैचित्र्यविषयानन्त्याभ्यां श्रुतानुसारिणां बोधानामनन्तत्वात् अविभागपलिच्छेदानन्त्याच्च, परपर्यायास्वनन्ताः सर्वभावानां प्रतीता एव, अथवा श्रुतं-प्रन्धानुसारि ज्ञानं श्रुतज्ञान, श्रुतग्रन्थश्चाक्षरात्मकः, अक्षराणि चाकारादीनि, तेषां चैकैकमक्षरं यथायोगमुदात्तानुदात्तस्वरितभेदात् सानुनासिकनिनारनुनासिकभेदात् अल्पप्रयत्नमहाप्रयत्नभेदादिभिश्च संयुक्तसंयोगासंयुक्तसंयोगभेदाद् व्यादिसंयोगभेदादभिधेयानन्त्याञ्च भिद्यमानमनन्तभेदं भवति, ते च तस्य स्वपर्यायाः, परपर्यायाश्चान्येऽनन्ता एव, एवं चानन्तपर्यायं तत् , आह च-"एकेमक्खरं पुण सपरपज्जायभेयओ भिन्नं । तं सबदवपज्जायरासिमाणं मुणेयर्व ॥ १॥ जे लब्भइ केबलो से सवन्नसहिओ यी दीप अनुक्रम [३९५-३९६] ~730~ Page #732 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३२२ ३२३] दीप अनुक्रम [३९५ -३९६] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [२] मूलं [३२२-३२३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः पज्जबेऽगारो । ते तस्स सपजाया सेसा परपज्जवा तरस ||२|| ति [ तद् एकैकमक्षरं स्वपर्यायभेदतो भिक्षं तत् पुनः सर्वद्र व्यपर्याय राशिप्रमाणं ज्ञातव्यम् ॥ १ ॥ यान् पर्यवान् लभते केवलोऽकारः सवर्णसहितञ्चाथ ते तस्य स्वपर्यायाः शेषा स्तस्य परपर्यायाः ॥ २ ॥] एवं चाक्षरात्मकत्वेनाक्षरपर्यायोपेतत्वादनन्ताः श्रुतज्ञानस्य पर्याया इति, 'एवं जाव'त्तिकरणादिदं दृश्यं - 'केवइया णं भंते ! ओहिनाणपज्जवा पन्नता ? गोयमा ! अनंता ओहिनाणपजवा पन्नत्ता । केवइया ॥३६॥ * भंते! मणपज्जवनाणपज्जवा पत्ता १, गोयमा ! अनंता मणपज्जवनाणपज्जवा पण्णत्ता । केवइया णं भंते! केवलनाणप व्याख्या प्रज्ञष्ठिः अभयदेवी - ४ या वृत्तिः १ जवा पन्नत्ता ?, गोयमा ! अनंता केवलनाणपजवा पन्नत्ता' इति, तत्रावधिज्ञानस्य स्वपर्याया येऽवधिज्ञानभेदाः भवप्रत्ययक्षायोपशमिकभेदात् नारकतिर्यगूमनुष्यदेव रूपतत्स्वामिभेदाद् असङ्ख्यात भेदतद्विषयभूत क्षेत्रकालभेदाद् अनन्तभेदतद्विषयद्रव्यपर्यायभेदादविभागपलिच्छेदाच्च ते चैवमनन्ता इति, मनःपर्यायज्ञानस्य केवलज्ञानस्य च स्वपर्याया ये स्वाम्यादिभेदेन स्वगता विशेष्यास्ते चानन्ता अनन्तद्रव्यपर्यायपरिच्छेदापेक्षयाऽविभागपरिच्छेदापेक्षया वेति, एवं मत्यज्ञाना| दित्रयेऽप्यनन्तपर्यायत्वमूह्यमिति । [ ग्रन्थाग्रम् ८००० ] अथ पर्यवाणा मेवाल्पबहुत्वनिरूपणायाह - 'एएसि णमित्यादि, इह च स्वपर्यायापेक्षयैर्वेषामल्पबहुत्वमवसेयं, स्वपरपर्यायापेक्षया तु सर्वेषां तुल्यपर्यायत्वादिति, तत्र सर्वस्तोका मनःपर्यायज्ञानपर्यायास्तस्य मनोमात्रविषयत्वात्, तेभ्योऽवधिज्ञानपर्याया अनन्तगुणाः, मनःपयायज्ञानापेक्षयाऽवधिज्ञानस्य द्रव्यपर्यायतोऽनन्तगुण विषयत्वात्, तेभ्यः श्रुतज्ञानपर्याया अनन्तगुणाः, ततस्तस्य रूप्यरूपिद्रव्यविषयत्वेनानन्तगुणविषयत्वात्, ततोऽप्याभिनिबोधिकज्ञानपर्याया अनन्तगुणाः, ततस्तस्याभिलाप्यानभिलाप्यद्रव्यादिविषयत्वेनानन्तगुणविषय Education international For Parata Lise Only ~ 731~ ८ शतके उद्देशः श् ज्ञानाज्ञानपर्यायाः सू ३२३ ॥ ३६३|| waryra Page #733 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२२-३२३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२२३२३] AARA वात् , ततः केवलज्ञानपर्याया अनन्तगुणाः, सर्वद्रव्यपर्यायविषयत्वात्तस्येति । एवमज्ञानसूत्रेऽप्यल्पबहुत्वकारणं सूत्रानुसारेणोहनीयं, मिश्रसूत्रे तु स्तोका मनःपर्यायज्ञानपर्यवाः, इहोपपत्तिः प्राग्वत्, तेभ्यो विभङ्गज्ञानपर्यवा अनन्तगुणाः, | मनःपर्यायज्ञानापेक्षया विभङ्गस्य बहुतमविषयत्वात् , तथाहि-विभङ्गज्ञानमूर्बाध उपरिमप्रैवेयकादारभ्य सप्तमपृथिव्यन्ते || क्षेत्रे तिर्यक् चासङ्ग्यातद्वीपसमुद्ररूपे क्षेत्रे यानि रूपिद्रव्याणि तानि कानिचिजानाति कांश्चित्तत्पर्यायांच, तानि च मन:पर्यायज्ञानविषयापेक्षयाऽनन्तगुणानीति, तेभ्योऽवधिज्ञानपर्यवा अनन्तगुणाः, अवधेः सकलरूपिद्रव्यप्रतिद्रव्यासङ्ख्यातपर्यायविषयत्वेन विभङ्गापेक्षया अनन्तगुणविषयत्वात् , तेभ्योऽपि श्रुताज्ञानपर्यवा अनन्तगुणाः, श्रुताज्ञानस्य श्रुतज्ञान-15 वदोघादेशेन समस्तमूर्तामूर्तद्रव्यसर्वपर्यायविषयत्वेनावधिज्ञानापेक्षयाऽनन्तगुणविषयत्वात् , तेभ्यः श्रुतज्ञानपर्यवा विशेउपाधिकाः, केषाश्चित् श्रुताज्ञानाविषयीकृतपर्यायाणां विषयीकरणाद्, यतो ज्ञानत्वेन स्पष्टावभासं तत् , तेभ्योऽपि मत्य ज्ञानपर्यवा अनन्तगुणाः, यतः श्रुतज्ञानमभिलाप्यवस्तुविषयमेव, मत्यज्ञानं तु तदनन्तगुणानभिलाप्यवस्तुविषयमपीति, ततोऽपि मतिज्ञानपर्यवा विशेषाधिकाः, केषाश्चिदपि मत्यज्ञानाविषयीकृतभावानां विषयीकरणात् , तद्धि मत्यज्ञानापेक्षया | स्फुटतरमिति, ततोऽपि केवल ज्ञानपर्यवा अनन्तगुणाः, सर्वोद्धाभाविनां समस्तद्रव्यपाँयाणामनन्यसाधारणावभासना| दिति ॥ अष्टमशते द्वितीयः ॥८-२॥ aaseeorअनन्तरमाभिनियोधिकादिक ज्ञान पर्यवतः प्ररूपितं, तेन च वृक्षादयोऽर्था ज्ञायन्तेऽतस्तृतीयोद्देशके वृक्षविशेषानाह-- कइविहा णं भंते ! रुक्खा पन्नत्ता, गोयमा ! तिविहा रुक्खा पण्णत्ता, तंजहा-संखेजजीविषा असंखे-|| SAMACAROSA दीप अनुक्रम [३९५-३९६] अत्र अष्टम-शतके द्वितीय-उद्देशकः समाप्त: अथ अष्टम-शतके तृतीय-उद्देशक: आरभ्यते ~732~ Page #734 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [3], मूलं [३२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: दशतक प्रत सूत्रांक [३२४] उहश संख्यातजीविताद्या सू१२४ दीप व्याख्या-मजावा, जजीविया अणंतजीविया । से किं तं संखेजजीविया, संखे. अणेगविहा पण्णत्ता, तंजहा-ताले तमाले प्रज्ञप्तिः तकलि तेतलि जहा पन्नवणाए जाव नालिएरी, जे यावन्ने तहप्पगारा, सेत्तं संखेजजीविया । से किं तं असंअभयदेवी- खेजजीविया ?, असंखेजजीविया दुविहा पण्णत्ता, तंजहा-एगहिया य बहुवीयगा य । से किं तं एगडिया, या वृत्तिः|| अणेगविहा पण्णता, तंजहा-निबंधजंबू० एवं जहा पन्नवणापए जाव फला बहुवीयगा, सेसं बहुषी॥६॥ यगा, सेतं असंखेजजीविया । से किं तं अणंतजीविया , अणंतजीविया अणेगविहा पण्णत्ता, तंजहा-आलुए मूलए सिंगवेरे, एवं जहा सत्तमसए जाव सीउण्हे सिउंढी मुसुंढी, जे यावन्ने त०, सेत्तं अणंतजीविया ॥ (सूत्रं ३२४)॥ 'कईत्यादि, संखेजजीविय'सि सङ्ख्याता जीवा येषु सन्ति ते सङ्ख्यातजीविकाः, एवमन्यदपि पदद्वयं, 'जहा पन्न-||४|| |वणाए'त्ति यथा प्रज्ञापनायां तथाऽनेदं सूत्रमध्येयं, तत्र चैवमेतत्-'ताले तमाले तकलि तेतलि साले य सालकल्लाणे || सरले जायइ केयर कंदलि तह चम्मरुक्खे य॥१॥ भुयरुक्खे हिंगुरुक्खे लवंगरुक्खे य होइ बोजवे । पूयफली खजूरी || | बोद्धवा नालिएरीय ॥२॥" 'जे यावन्ने तहप्पगारे ति ये चाप्यन्ये तथाप्रकारा वृक्षविशेषास्ते समातजीविका इति |५|| ॥३६॥ प्रक्रमः । 'एगडिया य'त्ति एकमस्थिक-फलमध्ये बीजं येषां ते एकास्थिकाः 'बहुवीयगा य'त्ति बहूनि बीजानि फलमध्ये | ॥ येषां ते बहुबीजका:-अनेकास्थिकाः 'जहा पनवणापए'त्ति यथा प्रज्ञापनाण्ये प्रज्ञापनाप्रथमपदे तथाऽनेद सूत्रमध्येयं, । तच्चैवं-"निबंवजंबुकोसंबसालअंकोल्लपीलुसलूया । सल्लइमोयइमालुय बउलपलासे करंजे य ॥१॥" इत्यादि । तथा “से | 494XXXX%*** अनुक्रम [३९७] ~ 733~ Page #735 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३२४] दीप अनुक्रम [३९७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-1, अंतर् शतक [-] उद्देशक [३], मूलं [ ३२४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः किं तं बहुबीयगा ?, बहुबीयगा अणेगविहा पण्णत्ता, तंजहा अस्थियतेंदुकविहे अंबाडगमा उलुंगविले व । आमलगफण| सदाडिम आसोढे उंबरवडे य ॥ १ ॥" इत्यादि । अन्तिमं पुनरिदं सूत्रमन्त्र- "एएस मूलावि असंखेजजीविया कंदावि | संधावि तयावि सालावि पवालावि, पत्ता पत्तेयजीविया पुष्फा अणेगजीविया फला बहुबीयगति, एतदन्तं चेदं वाच्य मिति दर्शयन्नाह - 'जावे'त्यादि ॥ अथ जीवाधिकारादिदमाह अह भंते ! कुम्मे कुम्मावलिया गोहे गोहाबलिया गोणे गोणावलिया मणुस्से मणुस्सावलिया महिसे महिसावलिया एएसि णं दुहा वा तिहा वा संखेज्जहावि छिन्नाणं जे अंतरा तेवि णं तेहिं जीवपएसेहिं फुडा १, हंता फुडा । पुरिसे णं भंते (जं अंतरं) ते अंतरे हत्थेण वा पादेण वा अंगुलियाए वा सलागाए वा कट्टेण वा कलिंचेण वा आमुसमाणे वा संमुसमाणे वा आलिहमाणे वा विलिहमाणे वा अन्नयरेण वा तिक्खेणं सत्थजाएणं आच्छिमाणे वा विच्छिदमाणे वा अगणिकाएणं वा समोडहमाणे तेसिं जीवपएसाणं किंचि आबाई वा विवाहं वा उपायह छविच्छेदं वा करे ?, णो तिणट्टे समट्ठे, नो खलु तत्थ सत्थं संकमह ॥ ( सूत्रे ३२५ ) ।। 'अहे' त्यादि, 'कुम्मे'त्ति 'कूर्मः' कच्छपः 'कुम्मावलिय'त्ति 'कूर्मावलिका' कच्छपपतिः 'गोहे'त्ति गोधा सरीसृप - विशेषः 'जं अंतर'न्ति याम्यन्तराठानि 'ते अंतरे' चि तान्यन्तराणि 'कलिंचेण व'ति क्षुद्रकाष्ठरूपेण 'आमुसमाणे Internationa For Pasta Lise Only ~734~ Page #736 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२५] वत्ति आमृशन् ईषत् स्पृशन्नित्यर्थः 'संमुसमाणे यत्ति संमृशन् सामस्त्येन स्पृशन्नित्यर्थः 'आलिहमाणे वत्ति आलि-|| व्याख्या ८ शतके प्रज्ञप्तिः खन् ईषत् सकृद्वाऽऽकर्षन् 'विलिहमाणे वत्ति विलिखन् नितरामनेकशी वा कर्षन् 'आञ्छिदभाणे वत्ति ईषत् सकृद्वा उद्देशः३ प्रदेशानाम अभयदेवी-छिन्दन् 'विच्छिदमाणे वत्ति नितरामसकृद्धा छिन्दन् 'समोडहमाणे'त्ति समुपदहन 'आवाहं वत्ति ईषद्बाधां या वृत्तिः स्तरावेद'वायाहं वत्ति व्यावाघां-प्रकृष्टपीडाम् ।। कूर्मादिजीवाधिकारात्तदुत्पत्तिक्षेत्रस्य रलप्रभादेश्चरमाचरमविभागदर्शनायाह- नाया ॥३६५| __ कति णं भंते ! पुढवीओ पण्णत्ताओ?, गोषमा | अट्ठ पुढवीओ पन्नत्ताओ, तंजहा-रयणप्पभा जाव अहे | अभाव सत्तमा पुढवि ईसिपम्भारा ।इमा णं भंते ! रयणप्पभापुढची किं चरिमा अचरिमा ?, चरिमपदं निरवसेसं ३२५ चरमादिः भाणिय जाव वेमाणिया णं भंते ! फासचरिमेणं किं चरिमा अचरिमा ?, गोयमा! चरिमावि अचरिमावि। सू ३२६ सेवं भंते !२ भग० गो०॥ (सूत्रं ३२६)॥८-३ ॥ 'कइ ण'मित्यादि, तत्र 'इमा णं भंते ! रयणप्पभापुढवी किं चरिमा अचरिमा?' इति, अथ केयं चरमाचरमIX परिभाषा इति, अत्रोच्यते, चरमं नाम प्रान्तं पर्यन्तवर्ति, आपेक्षिकं च चरमत्व, यदुक्तम्-"अन्यद्रव्यापेक्षयेदं चरम ||४/ IMI द्रव्यमिति, यथा पूर्वशरीरापेक्षया चरमं शरीर"मिति, तथा अचरम नाम अप्रान्त मध्यवर्ति, आपेक्षिकं चाचरमत्वं, | ॥३६५।। यदुक्तम्-"अन्यद्रव्यापेक्षयेदमचरम द्रव्यं, यथाऽन्त्यशरीरापेक्षया मध्यशरीर"मिति इह स्थाने प्रज्ञापनादशमं पदं वाच्यं, ४ एतदेवाह-चरिमें'त्यादि, तत्र पदद्वयं दर्शितमेव, शेषं तु दश्यते-चरिमाई अचरिमाई चरिमंतपएसा अचरिमंतपएसा ?, दीप अनुक्रम [३९८] ~ 735~ Page #737 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२६]] A% CENSEX EXSE594545 गोयमा ! इमा ण रयणप्पभापुढवी नो चरिमा नो अचरिमा नो चरिमाई नो अचरिमाई नो चरिमंतपएसा नो अचरिमतपएसा नियमा अचरिमं चरमाणि य चरिमंतपएसा य अचरिमंतपएसा य' इत्यादि, तत्र किं चरिमा अचरिमा इत्येकवचनान्तः प्रश्नः 'चरिमाइं अचरिमाई' इति बहुवचनान्तः प्रश्ना, 'चरिमंतपएसा अचरिमंतपएस'त्ति चरिमाठाण्येवान्तवत्तित्वादन्ताश्चरिमान्तास्तेषां प्रदेशा इति समासः, तथाऽचरममेवान्तो-विभागोऽचरमान्तस्तस्य प्रदेशा अचर-2 मान्तप्रदेशाः, 'गोयमा ! नो चरिमा नो अचरिमा' चरमत्वं ह्येतदापेक्षिकम् , अपेक्षणीयस्याभावाच कथं चरिमा भवि-४ &|| यति , अचरमत्वमप्यपेक्षयैव भवति ततः कथमन्यस्यापेक्षणीयस्याभावेऽचरमत्वं भवति ?, यदि हि रत्नप्रभाया मध्येऽन्यात | पृथिवी स्यात्तदा तस्याश्चरमत्वं युज्यते, न चास्ति सा, तस्मान्न चरमासौ, तथा यदि तस्या वाह्यतोऽन्या पृथिवी स्यात्तदा तस्था अचरमत्वं युज्यते न चास्ति सा तस्मानाचरमाऽसाविति, अयं च वाक्यार्थोऽत्र-किमियं रक्षप्रभा पश्चिमा उत | मध्यमा ? इति, तदेतद्वितयमपि यथा न संभवति तथोक्तम् , अथ 'नो चरिमाई नो अचरिमाईति कथं ?, यदा & तस्याश्चरमव्यपदेशोऽपि नास्ति तदा चरमाणीति कथं भविष्यति ?, एवमचरमाण्यपि, तथा 'नो चरिमंतपएसा नो अचरिमंतपएस'त्ति, अत्रापि चरमत्वस्याचरमत्वस्य चाभावात्तत्प्रदेशकल्पनाया अप्यभाव एवेत्यत उक्त-नो चरिमान्त प्रदेशा नोअचरिमान्तप्रदेशा रसप्रभा इति, किं तर्हि 'नियमात् नियमनाचरम च चरमाणि च, एतदुक्तं भवति-अव-131 ४ाश्यतयेयं केवलभङ्गवाच्या न भवति, अवयवावयविरूपत्वादसङ्ख्येयप्रदेशावगाढत्वाद्यधोक्तनिर्वचनविषयैवेति, तथाहि दीप अनुक्रम [३९९] 1-94 ~ 736~ Page #738 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [३,४], मूलं [३२६,३२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२६, ३२७] व्याख्या प्रज्ञप्ति अभयदेवीयावृत्तिः१ रतप्रभा तावदनेन प्रकारेण व्यवस्थितेति विनेयजनानुग्रहाय लिख्यते, स्थापना चेयम्एवमवस्थितायां यानि प्रान्तेषु व्यवस्थितानि तदध्यासितक्षेत्रखण्डानि तानि तथाविधविशिष्टैकपरिणामयुक्तत्वाच्चरमाणि, यत्पुनर्मध्ये महद् रसप्रभाकान्त क्षेत्रखण्डं तदपि तथा विधपरिणामयुक्तत्वादचरमं तदुभयसमुदायरूपा चेयमन्यथा तदभावप्रसङ्गात्, प्रदेशपरिकल्पनायां तु चरमान्तप्रदेशाचाचरमान्तप्रदेशाच, कथं , ये बाह्यखण्डप्रदेशास्ते परमान्तप्रदेशाः ये च मध्यखण्डप्रदेशास्तेऽचरमान्तप्रदेशा इति, अनेन चैकान्तदुर्णयनिरासप्रधानेन निर्वचनसूत्रेणावयवावयविरूपं वस्त्वित्याह, तयोश्च भेदाभेद इति । एवं शर्करादिष्वपि, अथ कियडूरं तद्वाच्यम् ? इत्याह-'जावे'त्यादि, ये वैमानिकभवसम्भवं स्पर्श न लप्स्यन्ते पुनस्तत्रानुत्पादेन मुक्तिगमनाते वैमानिकाः स्पर्शचरमेण चरमाः, ये तु तं पुनर्लप्स्यन्ते ते त्वचरमा इति ।। अष्टमशते तृतीयः॥८-३॥ ८ शतके उद्देशः३ चरमादिः सू १२६ काविक्या दयः सू३२७ दीप अनुक्रम CASCECACAREER [३९९, ४०० अनन्तरोद्देशके पैमानिका उक्तास्ते च क्रियावन्त इति चतोंद्देशके ता सच्यन्ते, तत्र च 'रायगिहे'इत्यादिसूत्रम् रायगिहे जाच एवं वयासी-कति णं भंते ! किरियाओ पन्नत्ताओ? गोयमा ! पंच किरियाओ पन्नत्ताओ, तंजहा-काइपा अहिगरणिया, एवं किरियापदं निरवसेसं भाणिपर्व जाव मायावत्तियाओ किरियाओ विसे-|| साहियाओ, सेवं भंते ! सेवं भंतेत्ति भगवं गोयमे०॥ (सूत्रं ३२७)॥८-४॥ अत्र अष्टम-शतके तृतीय-उद्देशक: समाप्त: अथ अष्टम-शतके चतुर्थ-उद्देशक: आरभ्यते ~ 737~ Page #739 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [३२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 4% प्रत सूत्रांक [३२७] BI एवं किरियापर्य'ति, 'एवम् एतेन क्रमेण क्रियापदं प्रज्ञापनाया द्वाविंशतितम, तश्चैत्र-काइया अहिगरणिया || All पाओसिया पारियावणिया पाणाइवायकिरिया' इत्यादि, अन्तिमं पुनरिदं सूत्रमत्र 'एयासि णं भंते ! आरंभियाण परि|| गहियाण अप्पचक्खाणियाणं मायावत्तियाण मिच्छादसणवत्तियाण य कयरेशहितो अप्पा वा बहया था तुला वा 18 विसेसाहिया था?, गोयमा । सपत्थोवा मिच्छादसणवत्तियाओ किरियाओ' मिथ्यादृशामेव तमावात, 'अप्पचक्याण-||४|| किरियाओ विसेसाहियाओ' मिथ्याशामविरतसम्यग्दृशां च तासां भावात् , 'परिग्गहियाओ विसेसाहियाओ' पूर्वोक्तानां देशविरतानां च तासां भावात् , 'आरंभियाओ किरियाओ विसेसाहियाओ' पूर्वोक्तानां प्रभत्तसंयतानां च तासां || भावात् , 'मायावत्तियाओ विसेसाहियाओ' पूर्वोक्तानामप्रमत्तसंयतानां च तदावादिति, एतदन्तं चेदं वाध्यमिति || दर्शयन्नाह-जावे'त्यादि, इह गाथे-"मिच्छापञ्चक्खाणे परिग्गहारंभमायकिरियाओ। कमसो मिपछा अविरयदेसपमत्त|प्पमत्ताण ॥१॥ मिच्छत्तवत्तियाओ मिच्छद्दिडीण चेव तो थोया । सेसाणं एक्केको यह रासी तभी अहिया ॥२॥"IPI इति ॥ [गतार्थे पूर्वोकेन] ॥ अष्टमशते चतुर्थोद्देशकः ॥ ८-४॥ * 5555 दीप % अनुक्रम [४००] क्रियाधिकारात्पश्चमोद्देशके परिग्रहादिक्रियाविषयं विचारं दर्शयन्नाहरायगिहे जाव एवं चयासी-आजीषिया णं भंते ! धेरे भगवंते एवं वयासी-समणोवासगस्स णं भंते ४ सामाइयकडस्स समणोवस्सए अच्छमाणस्स केइ भंडे अपहरेजा से णं भंते !तं भंडं अणुगवेसमाणे किं| अत्र अष्टम-शतके चतुर्थ-उद्देशकः समाप्त: अथ अष्टम-शतके पंचम-उद्देशक: आरभ्यते ~ 738~ Page #740 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [३२८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या-1 प्रज्ञप्तिः अभयदेवी- या वृत्तिः ॥३६॥ प्रत सूत्रांक [३२८] सामायिक HAPANE ण्डादि सय भंड अणुगवेसह परायगं भंडं अणुगवेसह ?, गोयमा ! सयं भंड अणुगवेसति नो परायगं भंडं अणुग-1 शतक वेसेह, तस्स णं भंते । तेहिं सीलषयगुणवेरमणपञ्चक्खाणपोसहोववासेहिं से भंडे अभंडे भवति ?, हंता | उद्देशः५ भवति ॥ से केणं खाइ णं अटेणं भंते ! एवं बुचइ सयं भंडं अणुगवेसइ नो परायगं मंहं अणुगवेसह गोयमा तस्स णं एवं भवति-णो मे हिरने नो मे सुबन्ने नो मे कंसे नो मे दूसे नो मे विउलधणकणगरयण-14 वतो भामणिमोत्तिषसंखसिलप्पवालरसरयणमादीए संतसारसावदेजे, ममत्तभावे पुण से अपरिणाए भवति, से सू ३२८ तेणद्वेणं गोयमा! एवं बुचइ-सयं भंड अणुगवेसइ नो परायगं भंडं अणुगवेसह ॥ समणोवासगस्स णं भंते ।। सामाइयकडस्स समणोवस्सए अच्छमाणस्स केनि जायं चरेजा से णं भंते ! किं जायं चरइ अजायं चरह, | गोयमा ! जायं चरइ नो अजायं चरइ, तस्स णं भंते ! तेहिं सीलवयगुणवेरमणपञ्चक्खाणपोसहोववासेहि सा जाया अजाया भवइ, हंता भवइ, से केणं खाइणं अटेणं भंते. एवं बुचह-जायं चरइ नो अजायं ।। चरह, गोयमा! तस्स णं एवं भवइ-णो मे माता णो मे पिता णो मे भाया णो मे भगिणी णो मे भज्जा | णो मे पुत्ता णो मे धूया नो मे सुण्हा, पेजबंधणे पुण से अवोच्छिन्ने भवइ, से तेण?णं गोयमा ! जाव नो ॥३६७॥ अजायं चरह ॥ (सूत्रं ३२८)॥ 'रायगिहें'इत्यादि, गौतमो भगवन्तमेवमवादीत-'आजीविका' गोशालकशिष्या भदन्त ! 'स्थविरान्' निर्मन्धान | भगवतः 'एवं' वक्ष्यमाणप्रकारमवादिषुः, यच्च ते तान् प्रत्यवादिषुस्तद्गौतमः स्वयमेव पृच्छमाह-'समणोवासगस्स दीप अनुक्रम [४०१] S E%45 ~ 739~ Page #741 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग -], अंतर्-शतक [-], उद्देशक [५], मूलं [३२८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: + प्रत सूत्रांक [३२८] 'मित्यादि, सामाइयक डस्ससि कृतसामायिकस्प-प्रतिपन्नावशिक्षावतस्य, श्रमणोपाश्रये हि श्रावकः सामायिक प्रायः प्रतिपद्यते इत्यत उक्तं श्रमणोपाश्चये आसीनस्येति, केइति कश्चित्पुरुषः 'भंड'ति वस्त्रादिकं वस्तु गृहवर्ति साधूपाश्रय-I का वत्ति वा 'अवहरेजति अपहरेत् 'सेति स श्रमणोपासकः 'तं भंड'ति तद्-अपहृतं भाण्डम् 'अणुगवेसमाणे'त्ति सामायिकपरिसमात्यनन्तरं गवेषयन् 'सभंडंति स्वकीयं भाण्डं 'परायगं'ति परकीयं वा?, पृच्छतोऽयमभिप्रायः-स्वसMम्बन्धित्वात्तत्स्वकीय सामायिकप्रतिपत्तौ च परिग्रहस्य प्रत्याख्यातत्वादस्वकीयमतः प्रश्नः, अत्रोत्तरं-सभंड'ति स्वभाण्ड, तेहिंति तैर्विवक्षितैर्यधाक्षयोपशमं गृहीतरित्यर्थः, 'सीले'त्यादि, तत्र शीलवतानि-अणुव्रतानि गुणा -गुणवतानि विरमणानि-रागादिविरतयः प्रत्याख्यान-नमस्कारसहितादि पौषधोपवास:-पर्वदिनोपवसनं तत एपो द्वन्द्वोऽतस्तैः, इह च * शीलवतादीनां महणेऽपि सावद्ययोगविरत्या विरमणशब्दोपात्तया प्रयोजनं तस्या एव परिग्रहस्थापरिग्रहतानिमित्तत्वेन भाण्डस्याभाण्डताभवन हेतुत्वादिति से भंडे अभंडे भवईत्ति 'तत्' अपहृतं भाण्डमभाण्ड भवत्यसंव्यवहार्यत्वात् ॥ || 'सेकेणं'ति अथ केन 'खाइ णति पुन: 'अट्ठणं ति अर्थेन हेतुना 'एवं भवति एवंभूतो मनःपरिणामो भवति'नो मे हिरन्ने' इत्यादि, हिरण्यादिपरिग्रहस्य द्विविघं त्रिविधेन प्रत्याख्यातत्वात् , उक्कानुक्कार्थानुसङ्ग्रहेणाह-'नो मे इत्यादि धन-गणिमादि गवादि वा कनक-प्रतीतं रत्नानि-कर्केतनादीनि मणयः-चन्द्रकान्तादयः मौक्तिकानि शवाश्च ४ प्रतीताः शिलाप्रवालानि-विद्रुमाणि, अथवा शिला-मुक्काशिलाद्याः प्रवालानि-विद्रुमाणि रक्तरतानि-पद्मरागादीनि |तत एषां द्वन्द्वस्ततो विपुलानि-धनादीन्यादिर्यस्य स तत्तथा 'संत'त्ति विद्यमानं 'सार'त्ति प्रधानं 'सावएज', दीप अनुक्रम [४०१] 5-55-55445% ~740~ Page #742 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [३२८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२८] त्ति स्वापतेयं द्रव्यम् , एतस्य च पदत्रयस्य कर्मधारयः, अथ यदि ताण्डमभाण्डं भवति तदा कथं स्वकीयं तद् गवेषयति ८ शतके प्रज्ञप्तिः इत्याशवाह-'ममत्ते'त्यादि, परिग्रहादिविषये मनोवाकायानां करण कारणे तेन प्रत्याख्याते ममत्वभावः पुनः-हिर-|3 उद्देश: अभयदेवी- ण्यादिविषये ममतापरिणामः पुनः 'अपरिज्ञात: अप्रत्याख्यातो भवति, अनुमतेरप्रत्याख्यातत्वात् , ममत्वभावस्य । श्रमणोपा-- या वृत्तिः चानुमतिरूपत्वादिति ।। 'केह जायं चरेजति कश्चिद् उपपतिरित्यर्थः 'जायां भार्या 'चरेत्' सेवेत, 'सुण्ह'त्ति स्नुषा-2 सकवत भाः पुत्रभार्या 'पेजबंधणे'त्ति प्रेमैव-प्रीतिरेव बन्धनं प्रेमवन्धनं तत्पुनः 'से' तस्य श्राद्धस्याव्यवच्छिन्नं भवति, अनुमते-18 ॥३६८। सू३२९ ४ारप्रत्याख्यातत्वात् प्रेमानुबन्धस्य चानुमतिरूपत्वादिति ॥ | समणोवासगस्स णं भंते ! पुषामेव थूलए पाणाइवाए अपचक्खाए भवद से णं भंते ! पच्छा पच्चाइक्खमाणे | किं करेति', गोयमा ! तीयं पडिकमइ पटुप्पन्नं संवरेइ अणागयं पञ्चक्खाति॥तीयं पडिकममाणे किं तिविह ६ तिषिहेणं पडिफमति १ तिविहं दुविहेणं पडिकमति २ तिविहं एगविहेणं पडिकमति ३ दुविहं तिविहेणं पडि कमति ४ दुविहं दुविहेणं पडिकमति ५ दुविहं एगविहेणं पडिक्कमति ६ एकविहं तिविहेणं परिशमति ७ एकविहं दुबिहेणं पडिक्कमति ८ एक्कविहं एगविहेणं पडिक्कमति ९, गोयमा ! तिविहं तिबिहेणं पडिकमति तिविहं दुविहेण वा पडिक्कमति तं चेव जाव एकविहं वा एक्कविहेणं पडिकमति, तिविहं वातिविहेणं पडिक्कममाणे न करेति न कारवेति करेंतं णाणुजाणइ मणसा वयसा कायसा १, तिविहं दुविहेणं पडिन क०मका०३६८॥ करेंतं नाणुजाणइ मणसा वयसा २, अहवा न करेइ न का० करतं नाणुजा मणसा कायसा ३, महन दीप अनुक्रम [४०१] श्रमणोपासकस्य व्रत एवं तस्य भेदा: ~741~ Page #743 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर-शतक [-], उद्देशक [५], मूलं [३२९-३३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२९-३३१] करेइ ३ वयसा कायसा ४,तिविहं एगविहेणं पडि० न करेति ३ सणसा ५, अहवा न करेइ ३ वयसा ६, अहवा न करेइ३ कायसा ७, दुविहं ति०प०न करेइ न का० मणसा वयसा कायसा ८, अहवा न करेइ करेंतं || नाणुजाणइ मण, वय काय०९, अहवा न कारवेइ करेंत नाणुजा मणसा वयसा कायसा १०, दु० दु०प० न कनका० म०व०११, अहवा न क न काम कायसा१२, अहवा न क०न का० वयसा कायसा १३, अहवा न करेइ करेंतं नाणुजाणइ मणसा वयसा १४, अहवा न करे० करेंतं नाणुजाणइ मणसा कायसा १५, PI अहवा न करेति करतं. नाणुजाणति वयसा कायसा १६, अहवा न कारवेति करतं भाणुजाणति मणसा || वयसा १७, अहवा न कारयेह करेंतं माणुजाणइ मणसा कायसा १८, अहवा न कारवेति करेंतं नाणुजाणहट वयसा कापसा १९, दुविहं एक्कविहेणं पडिकममाणे न करेति न कारवेति मणसा २०, अहवा न करेति न कारवेति वयसा २१, अहवा न करेति न कारवेति कायसा २२, अहवा न करेति करेंत नाणुजाणइ मणसा |२३, अहवा न करेइ करेत माणुजाणइ वयसा २४, अहवा न करेइ करेंतं नाणुजाणइ कायसा २५, अहवा न है कारवेइ करेंतं नाणुजाणइ मणसा २६, अहवा न कारवेइ करेंतं नाणुजाणइ वयसा २७ अहवा न कारवेइ करेंतं नाणुजाणइ कायसा २८, एगविहं तिविहेणं पडि न करेति मणसा वयसा कायसा २९, अहवा न| ४ कारवेह मण० वय कायसा ३०, अहवा करेंतं नाणुजा० मणसा ३३१, एक्कविहं दुविहेणं पडिकममाणे न करेति मणसा वयसा ३२, अहया न करेति मणसा कायसा ३३, अहवा न करेइ वयसा कायसा ३४, अहवा न | दीप अनुक्रम [४०२-४०४] 2054444 श्रमणोपासकस्य व्रत एवं तस्य भेदा: ~742~ Page #744 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [३२९-३३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२९-३३१] व्याख्या-ल कारवेति मणसा वयसा ३५, अहवा न कारवेति मणसा कायसा ३६, अहवा न कारवेइ वयसा कायसा ३७, शतक मज्ञात अहवा करेंतं नाणुजा मणसा वयसा ३८, अहवा करेंतं नाणुजा मणसा कायसा ३९, अहवा करतं नाणु-|४|| अभयदेवीजाणइ वयसा कायसा ४०, एकविहं एगविहेणं पडिकममाणे न करेति मणसा ४१, अहवा न करेति वयसा श्रमणोपा या वृत्तिः सकवत४२, अहषा न करेति कायसा ४३, अहवा न कारवेति मणसा ४४, अहवा न कारवेति वयसा ४५, अहवा||DI भङ्गाः ॥३९॥ न कारवेइ कायसा ४६, अहवा करेंतं नाणुजाणइ मणसा ४७ अहवाकरेंतं नाणुजा० वयसा ४८ अहवा करतं स ३२९ नाणुजाणइ कायसा ४९। पटुप्पन्नं संवरेमाणे किं तिविहं तिविहेणं संवरेइ ?, एवं जहा पडिकममाणेणंएगूण| पन्नं भंगा भणिया एवं संवरमाणेणवि एगूणपन्न भंगा भाणियबा अणागयं पच्चक्खमाणे किं तिविहं तिविहेणं |पचक्खाइएवं ते चेव भंगा एगणपन्ना भाणियवा जाव अहवा करेंतं नाणुजाणइ कायसा ।। समणोवासगस्स | भंते ! पुवामेव थूलमुसाबाए अपचक्खाए भवइ से णं भंते ! पच्छा पञ्चाइक्खमाणे एवं जहा पाणाइवायरस सीपालं भंगसयं भणियं तहामुसावायस्सवि भाणियत्वं । एवं अदिनादाणस्सवि, एवं धूलगस्स मेहुणस्सवि थूलगस्स परिग्गहस्सवि जाव अहवा करेंतं नाणुजाणइ कायसा ॥ एए खलु एरिसगा समणोवासगा भवंति, अनोखलु एरिसगा आजीवियोवासगा भवंति (सूत्रं३२९) आजीवियसमयस्स गं अयम? पण्णत्ते अक्खीणपडि- ॥३६९॥ भोइणो सधे सत्ता से हंता छेत्ता भेत्ता लुपित्ता विलुपित्ता उद्दवइत्ता आहारमाहारेंति,तत्व खलु इमे दुवालस आजीवियोवासगा भवंति, तंजहा-ताले १ तालपलंबे २ उबिहे ३ संविहे ४ अवविहे ५ उदए ६ नामुदए ७ दीप अनुक्रम [४०२-४०४] RELIGunintentATHREE श्रमणोपासकस्य व्रत एवं तस्य भेदा: ~743~ Page #745 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [३२९-३३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२९-३३१] णमुदए ८ अणुवालए ९ संखवालए १० अयंबुले ११ कायरए १२, इचेते दुवालसमाजीवियोवासगा अरिहंत देवतागा अम्मापिउसुस्मसगा पंचफलपटिकता, तंजहा-उबरेहिं वडेहिं बोरोहिं सतरेहिं पिलखूहि, पलंडुल्हहै सणकंदमूलविवजगा अणिलंछिएहि अणकभिन्नहिंगोणेहिं तसपाणविवजिएहिं चित्तेहि वित्ति कप्पेमाणे ४ | विहरंति, एएवि ताव एवं इच्छंति, किमंग पुण जे इमे समणोवासगा भवंति जेसिं नो कप्पंति इमाई पन्नरस कम्मादाणाई सयं करेत्तए वा कारवेत्तए वा करेंतं वा अन्नं न समणुजाणेत्तए, तंजहा-इंगालकम्मे वणकम्मे 6 साडीकम्मे भाडीकम्मे फोडीकम्मे दंतवाणिज्ने लक्खवाणिजे केसवाणिज्जे रसवाणिजे विसवाणिजे जंतपील-15 भाणकम्मे निल्लंछणकम्मे दवग्गिदावणया सरदहतलायपरिसोसणया असतीपोसणया, इयेते समणोबासगावं सुक्का मुक्काभिजातीया भषिया भवित्ता कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति ॥ (सूत्रं३३०) कतिविहा णं भंते ![देवा] देवलोगा पण्णता ?, गोयमा ! चउबिहा देवलोगा पण्णत्ता ४ तंजहा-भवणवासिवाणमंतरजोइसवेमाणिया, सेवं भंते २॥ (सूत्रं ३३१)॥ अट्ठमसयरस पंचमो॥८-40 __'समणोवासयस्स 'ति तृतीयार्थत्वात् षष्ट्याः श्रमणोपासकेनेत्यर्थः सम्बन्धमात्रविवक्षया वा पष्ठीयं, 'पुवामेव'त्ति प्राकालमेव सम्यक्त्वप्रतिपत्तिसमनन्तरमेवेत्यर्थः अपञ्चक्खाएत्ति न प्रत्याख्यातो भवति, तदा देशविरतिपरिणामस्याजा तत्वात् , ततश्च से णं'ति. श्रमणोपासकः 'पश्चात् प्राणातिपातविरतिकाले 'पचाइक्खमाणे त्ति प्रत्याचक्षाणः प्राणासातिपातमिति गम्यते किं करोति । इति प्रश्नः, वाचनान्तरे तु 'अपञ्चक्खाए' इत्यस्य स्थाने 'पचक्खाए'त्ति दृश्यते 'पञ्चा दीप अनुक्रम [४०२-४०४] ~744~ Page #746 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [३२९-३३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२९-३३१] व्याख्या का इक्खमाणे इत्यस्य च स्थाने 'पचक्खावेमाणे'त्ति दृश्यते, तत्र च प्रत्याख्याता स्वयमेव प्रत्याख्यापर्यश्च गुरुणा हेतुका || || शतके प्रज्ञप्तिः प्राणातिपातप्रत्याख्यानं गुरुणाऽऽत्मानं मायन्नित्यर्थ इति, 'तीत'मित्यादि, 'तीतम्' अतीतकालकृतं प्राणातिपातं || उद्देशा ५ अभयदेवी- प्रतिकामति'ततो निन्दाद्वारेण निवर्तत इत्यर्थः 'पडप्पन्नति प्रत्युत्पन्नं-वर्तमानकालीनं प्राणातिपातं 'संवृणोति' न आजीविया वृत्तिः१ करोतीत्यर्थः 'अनागतं भविष्यत्कालविषयं 'प्रत्याख्याति'न करिष्यामीत्यादि प्रतिजानीते ॥'तिविहं तिविहेण मित्यादि, कोपासकाः इह च नव विकल्पास्तत्र गाथा-"तिन्नि तिया तिन्नि दुवा तिन्नि य एक्का हवंति जोगेसु । तिदुएक तिदुएक तिदुएक चेव 8 है. देवेलोकाः सू३३०करणाई॥१॥"[त्रयस्त्रिकास्त्रयो द्विकात्रयश्चैकका भवन्ति योगेषु । त्रयो द्वावेक त्रयो द्वावेकं त्रयो द्वावेकं चैव कर- ३३३ णानि ॥१॥] एतेषु च विकल्पेष्वेकादयो विकल्पा लभ्यन्ते, आह च-"एगो तिन्नि य तियगा दो नवगा तह य तिन्नि | श्रमणोपानव नव य । भंगनवगस्स एवं भंगा एगणपन्नासं ॥१॥[एकश्च त्रयस्त्रिका द्वौ नवकी तथा च त्रयो नव नव च । भज- | सकतनवकस्यैवं भङ्गा एकोनपश्चाशत् ॥१॥] व्रतेषु ७३५ स्थापना चेयम्-२३३/२२२योगाः तत्र 'तिविहं तिविहेणं'ति भङ्गार |'त्रिविध' त्रिप्रकारं करणकारणानुमतिभेदात् प्राणातिपातयोगमिति ३२१ ३२३३२१ कर गम्यते, 'त्रिविधेन' मनोवचन कायलक्षणेन करणेन प्रतिक्रामति,ततो निन्दनेन विरमति, तिविहं दुवि- २९१५९१ ७हेण ति त्रिविधं बधकरणादि|| भेदात् 'द्विविधेन' करणेन मनःप्रभृतीनामेकतरवर्जिततयेन, 'तिविहं एगविहेण ति त्रिविधं तथैव 'एकविधेन' मनःप्र G ॥३७०॥ भृतीनामेकतमेन करणेनेति 'दुविहं तिविहेर्ण द्विविध' कृतादीनामन्यतमद्वयरूपं योग 'त्रिविधेन' मनःप्रभृतिकरणेन, एवमन्येऽपि, 'तिविहं तिविहेणं पडिकममाणे'इत्यादि,'न करोति' न स्वयं विदधाति अतीतकाले प्राणातिपातं, मनसा दीप अनुक्रम [४०२-४०४] श्रमणोपासकस्य व्रत एवं तस्य भेदा: ~~745~ Page #747 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ३२९ -३३१] दीप अनुक्रम [४०२ -४०४] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः ) शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [५] मूलं [ ३२९-३३१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः | हा हतोऽहं येन मना तदाऽसौ न हत इत्येवमनुध्यानात्, तथा 'न' नैव कारयति मनसैव यथा हा न युक्तं कृतं यदसौ परेण न घातित इति चिन्तनात्, तथा 'कुर्वन्तं' विधानमुपलक्षणत्वात् कारयन्तं वा समनुजानन्तं वा परमात्मानं प्राणातिपातं 'नानुजानाति 'नानुमोदयति, मनसैव वधानुस्मरणेन तदनुमोदनात्, एवं न करोति न कारयति कुर्वन्तं नानुजा| नाति वचसा, तथाविधवचनप्रवर्त्तनात्, एवं न करोति न कारयति कुर्वन्तं नानुजानाति कायेन तथाविधाङ्गविकारकरणादिति, न चेह यथासङ्ख्यन्यायो न करोति मनसा न कारयति वचसा नानुजानाति कायेनेत्येवंलक्षणोऽनुसरणीयो, वक्तृविवक्षाधीनत्वात् सर्वन्यायानां वक्ष्यमाणविकल्पायोगाच्चेति, एवं त्रिविधं त्रिविधेनेत्यत्र विकल्पे एक एव विकल्पः तदन्येषु पुनर्द्वितीयतृतीयचतुर्थेषु त्रयः २ पञ्चमषष्ठयोर्नव नव सप्तमे त्रयः अष्टमनवमयोर्नव नवेति, एवं सर्वेऽप्येकोनपञ्चाशत्, एवमियमतीतकालमाश्रित्य कृता करणकारणादियोजना, अथवैवमेषाऽतीतकाले मनःप्रभृतीनां कृतं कारित| मनुज्ञातं वा वधं क्रमेण न करोति न कारयति न चानुजानाति तन्निन्दनेन तदनुमोदननिषेधतस्ततो निवर्त्तत इत्यर्थः, तन्निन्दनस्याभावे हि तदनुमोदनानिवृत्तेः कृतादिरसौ क्रियमाणादिवि स्यादिति वर्त्तमानकालं त्वाश्रित्य सुगमैव, भविष्यत्कालापेक्षया त्वेवमसौ न करोति मनसा तं हनिष्यामीत्यस्य चिन्तनात्, न कारयति मनसैव तमहं घातयिष्या मीत्यस्य चिन्तनात्, नानुजानाति मनसा भाविनं वधमनुश्रुत्य हर्षकरणात् एवं वाचा कायेन च तयोस्तथाविधयोः करणादिति, अथचैवमेव भविष्यत्काले मनःप्रभृतिना करिष्यमाणं कारयिष्यमाणमनुमस्यमानं वा वधं क्रमेण न करोति न कारयति न चानुजानाति ततो निवृत्तिमभ्युपगच्छतीत्यर्थः, सर्वेषां चैषां भीलने सप्तचत्वारिंशदधिकं भङ्गकशतं भवति, दह Education International श्रमणोपासकस्य व्रत एवं तस्य भेदा: For Penal Use On ~746~ Page #748 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [३२९-३३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: S | उद्देशः ५ प्रत सूत्रांक [३२९-३३१] व्याख्या-1 अभयदेवी- या वृत्तिः ॥३७॥ 545 च त्रिविधं त्रिविधेनेति विकल्पमाश्रित्याक्षेपपरिहारौ वृद्धोक्तावेवम्-"न करेइञ्चाइतियं गिहिणो कह होइ देसविरयस्स शतके भन्नइ विसयस्स बहिं पडिसेहो अणुमईएवि ॥१॥ केई भणंति गिहिणो तिविहं तिविहेण नरिथ संवरणं । तं न जओ निदिई इहेव सुत्ते विसेसेजे ॥ २॥ तो कह निजुत्तीए ऽणुमइनिसेहोसि ? सो सविसयंमि । सामने वनस्पतिविह श्रमणोपातिविहेण को दोसो ॥३॥" [न करोतीत्यादि त्रिकं गृहिणो देशविरतस्य कथं भवति । भण्यते विषयाद्वहिरनुमत्या अपि * सकमतप्रतिषेधः॥१॥ केचिद्भणन्ति गृहिणस्त्रिविधं त्रिविधेन नास्ति संवरणं । तन्न यत इहैव सूत्रे विशिष्य निर्दिष्टम् ॥ २॥||3|| भङ्गाः ३३१ तदा कथं नियुक्तावनुमतिनिषेध इति, स स्वविषये । सामान्ये वा, तथा चान्यत्र विशेषे वा त्रिविधं त्रिविधेन स्यात् को दोषः। ॥३॥] इह च 'सविसर्यमिति स्वविषये यथानुमतिरस्ति 'सामने व' ति सामान्ये घाऽविशेषे प्रत्याख्याने सति 'अण्णस्थ उत्ति विशेषे स्वयंभूरमणजलधिमत्स्यादौ "पुत्ताइसंतइनिमित्तमेत्तमेगारसिं पवण्णरस । पंति केइ गिहिणो | दिक्खाभिमुहस्स तिविहंपि ॥१॥"[पुत्रादिसन्ततिनिमित्तमात्रमेकादशी प्रतिमा प्रपन्नस्य गृहिणस्त्रिविधं त्रिविधेन | केचित् जल्पन्ति दीक्षाभिमुखस्य ॥ १॥ यथा च त्रिविधं त्रिविधेनेत्यत्राक्षेपपरिहारौ कृतौ तथाऽन्यत्रापि कार्यों पत्रानुमते. रनुप्रवेशोऽस्तीति । अथ कथं मनसा करणादि !, उच्यते, यथा वाकाययोरिति, आह च-“आह कहं पुण मणसा करणं कारावर्ण अणुमई य।जह यहतणुजोगेहिं करणाई तह भवे मणसा ॥१॥ तयहीणता परतणुकरणाईणं च अहव ट्रा मणकरणं । सावज्जजोगमणर्ण पन्नतं वीयरागेहिं ॥२॥ कारावण पुण मणसा चिंतेह करेज एस सावज । चिंतेई य| कए उण सुडु कयं अणुमई होइ ॥३॥" इति [आह कथं पुनर्मनसा करणं कारापणमनुमतिश्च । यथा वाक्तनुयोगाम्यां दीप अनुक्रम [४०२-४०४] ॥३७॥ SHRE3%EOS श्रमणोपासकस्य व्रत एवं तस्य भेदा: ~747~ Page #749 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [३२९-३३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२९-३३१] SSCRRORSCOPE करणादि तथा मनसा भवेत् ॥१॥ तदधीनत्वाद्वाक्तनुकरणादीनां अथवा मनःकरणं सावद्ययोगमननं प्रज्ञप्तं वीतरागः | KIR॥ मनसा पुनः काराणं एष सावधं करोत्विति चिन्तयति कृते पुनः सुष्छु कृतमित्यनुमतिर्भवति चिन्तयति ॥३॥] इह काच पश्चस्वणुव्रतेषु प्रत्येक सप्तचत्वारिंशदधिकस्य भङ्गशतस्य भावाद् भङ्गकानां सप्त शतानि पञ्चत्रिंशदधिकानि भवन्तीति || यत् स्थविरा आजीविकः श्रमणोपासकगतं वस्तु पृष्टाः गौतमेन च भगवांस्तत्तावदुक्तम् , अथानन्तरोक्तशीलाः श्रमणो-18 पासका एव भवन्ति न पुनराजीविकोपासकाः आजीविकानां गुणित्वेनाभिमता अपीति दर्शयन्नाह-एए खला इत्यादि, 'एते खलु एत एवं परिदृश्यमाना निर्गन्धसत्का इत्यर्थः एरिसग'त्ति ईदृशकाः प्राणातिपातादिष्वतीतप्रतिकमणादिमन्ता, 'नो खलु'त्ति नैव एरिसग'त्ति उक्तरूपा उक्तार्थानामपरिज्ञानात् 'आजीविओवासय'त्ति गोशालक|शिष्यश्रावकाः ॥ अद्युतस्यैवार्थस्य विशेषतः समर्थनार्थमाजीविकसमयार्धस्य तदुपासकविशेषस्वरूपस्य चाभिधानपूर्वक माजीविकोपासकापेक्षया श्रमणोपासकानुत्कर्षयितुमाह-'आजीविए'त्यादि, आजीविकसमया-गोशालकसिद्धान्तः तस्य 81'अयमद्दे'त्ति इदमभिधेयम्-'अक्खीणपरिभोइणो सबै सत्त'त्ति अक्षीणं-अक्षीणायुष्कमप्रासुकं परिभुञ्जत इत्येवंशीला | & अक्षीणपरिभोगिनः, अथवा इनपत्ययस्य स्वार्थिकत्वादक्षीणपरिभोगा-अनपगताहारभोगासक्तय इत्यर्थः 'सवें सत्वाद असंयताः सर्वे प्राणिनः, यद्येवं ततः किम् ? इत्याह-से इंते'त्यादि, 'सेति ततः 'हंतत्ति हत्वा लगुडादिना अभ्य वहार्य प्राणिजातं 'छित्त्वा'असिपुत्रिकादिना द्विधा कृत्वा 'भित्त्वा' शूलादिना भिन्नं कृत्वा 'लुप्त्वा' पक्षादिलोपनेन | &ा विलुप्य' त्वचो विलोपनेन 'अपद्राव्यविनाश्याहारमाहारयन्ति, 'तस्य'त्ति 'तत्र' एवं स्थितेऽसंयतसत्त्ववर्ग हननादि दीप अनुक्रम [४०२-४०४] श्रमणोपासकस्य व्रत एवं तस्य भेदा: ~748~ Page #750 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [३२९-३३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिमा प्रत सूत्रांक [३२९-३३१] व्याख्या-1 दोषपरायणे इत्यर्थः आजीविकसमये वाऽधिकरणभूते द्वादशेति विशेषानुष्ठानत्वात् परिगणिता आनन्दादिश्रमणोपास-814 शतके कवदन्यथा बहवस्ते, 'ताले'त्ति तालाभिधान एका, एवं तालमलम्बादयोऽपि, अरिहंतदेवयाग'त्ति गोशालकस्य तत्कल्प-| उद्देशः५ अभयदेवीयावृत्तिः१ नयाऽर्हत्त्वात् , 'पंचफलपडिकंत'त्ति फलपञ्चकान्निवृत्ताः, उदुम्बरादीनि च पञ्च पदानि पञ्चमीबहुवचनान्तानि प्रतिका- आजीविअन्तशब्दानुस्मरणादिति, 'अनिलंछिएहिति अवर्द्धितकः 'अनकभिन्नेहि ति अनस्तितः । एतेवि ताव एवं इच्छति || कोपास ॥१७॥ एतेऽपि तावद्विशिष्टयोग्यताविकला इत्यर्थः एवमिच्छन्ति-अमुना प्रकारेण वाञ्छन्ति धर्ममिति गम्यम्, 'किमंग पुणे सू ३३१ त्यादि, किं पुनर्ये इमे श्रमणोपासका भवन्ति ते नेच्छन्तीति गम्यम् ?, इच्छन्त्येवेति, विशिष्टतरदेवगुरुपवचनसमाश्रि-2 || तत्वापा, 'कम्मादाणाईति कर्माणि-ज्ञानावरणादीन्यादीयन्ते यैस्तानि कर्मादानानि, अथवा कर्माणि च तान्यादादिनानि च-कर्मादानानि कर्महेतव इति विग्रहः, 'इंगाले त्यादि, अङ्गारविषयं कर्म अङ्गारकर्म-अङ्गाराणां करणविक्रयस्व-पद |रूपम्, एवमग्निव्यापाररूपं यदन्यदपीष्टकापाकादिकं कर्म तदङ्गारकोच्यते, अङ्गारशब्दस्य तदन्योपलक्षणत्वात्, 'वणकम्मे'त्ति वनविषयं कर्म वनकर्म-वनकछेदनविक्रयरूपम् , एवं बीजपेषणाद्यपि, 'साडीकम्मे'त्ति शकटाना वाहनघटनविक्रयादि भाडीकम्मे त्ति भाव्या-भाटकेन कर्म अन्यदीयद्रव्याणां शकटादिभिर्देशान्तरनयनं गोगृहादिसम ॥३७२॥ |प्पणं वा भाटीकर्म 'फोडीकम्मे त्ति स्फोटि:-भूमेः स्फोटनं हलकुद्दालादिभिः सैव कर्म स्फोटीकने 'दतवाणिज्जेत्ति || दन्तानां-हस्तिविषाणानाम् उपलक्षणत्वादेषां चर्मचामरपूतिकेशादीनां वाणिज्यं-क्रयविक्रयो दन्तवाणिज्यं 'लक्खवादिणिति लाक्षाया आकरे ग्रहणतो विक्रयः, एतच्च त्रससंसक्तिनिमित्तस्यान्यस्यापि तिलादेव्यस्य यद्वाणिज्यं तस्योपलक्षणं, दीप अनुक्रम [४०२-४०४] ACACANA SARERuralunintenarama श्रमणोपासकस्य व्रत एवं तस्य भेदा: ~749~ Page #751 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ३२९ -३३१] दीप अनुक्रम [४०२ -४०४] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः ) शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [५] मूलं [ ३२९-३३१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः 'केसवाणिज्ये'त्ति केशवज्जीवानां गोमहिषीस्त्रीप्रभृतिकानां विक्रयः 'रसवाणिज्जे'त्ति मद्यादिरसविक्रयः 'विसवाणिज्जे'| ति विषस्योपलक्षणत्वाच्छस्त्र वाणिज्यस्याप्यनेनावरोधः, 'जंतपीलणकम्मे 'त्ति यन्त्रेण तिलेश्वादीनां यत्पीडनं तदेव क यन्त्रपीडनक 'निलंडणकम्मे' त्ति निर्लाञ्छनमेव वर्द्धितककरणमेव कर्म निछन कर्म्म 'दवग्गिदायणय'त्ति दवाग्नेः|दवस्य दापनं - दाने प्रयोजकत्वमुपलक्षणत्वाद्दानं च दवाग्निदापनं तदेव प्राकृतत्वाद् 'दवग्गिदावणया' 'सरदहतला| घपरिसोसणय'त्ति सरसः - स्वयंसंभूतजलाशयविशेषस्य सदस्य नद्यादिषु निम्नतरप्रदेश लक्षणस्य तडागस्य-कृत्रिमजलाशयविशेषस्य परिशोषणं यत्तत्तथा तदेव प्राकृतत्वात् स्वार्थिकताप्रत्यये 'सरदहतलाय परिसोसणया' 'असईपोसणय' चि | दास्याः पोषणं तद्भाटीग्रहणाय, अनेन च कुर्कुटमार्जारादिक्षुद्रजीवपोषणमप्याक्षिप्तं दृश्यमिति, 'इचेते'त्ति 'इति' एवं प्रकाराः 'एते' निर्ग्रन्थसत्काः 'सुक्क'त्ति शुक्ला अभिन्नवृत्ता अमत्सरिणः कृतज्ञाः सदारम्भिणो हितानुबन्धाश्च 'सुकाभिजाइ य'त्ति 'शुक्लाभिजात्याः शुक्लप्रधानाः ॥ अनन्तरं देवतयोपपत्तारो भवन्तीत्युक्तमथ देवानेव भेदत आह'कतिविहा णमित्यादि ॥ अष्टमशते पञ्चमः ॥ ८-५ ॥ 4048994 चमे श्रमणोपासकाधिकार उक्तः, षष्ठेऽप्यसावेवोच्यते, इत्येवं सम्बन्धस्यास्येदं सूत्रम् - समणोबासगस्स णं भंते ! तहारूचं समणं वा माहणं वा फासुएस णिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणस्स किं कज्जति १, गोपमा ! एगंतसो निजरा कजइ नत्थि य से पावे कम्मे कज्जति । समणोवा अत्र अष्टम- शतके पंचम उद्देशकः समाप्तः अथ अष्टम- शतके षष्ठं उद्देशक: आरभ्यते श्रमणोपासकस्य व्रत एवं तस्य भेदा: For Penal Lise On ~750~ Page #752 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [३३२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३३२] व्याख्या-|सगस्स णं भंते !तहारूवं समणं वा माहणं वा अफासुगणं अणेसणिज्जेणं असणपाणजावपडिलामेमाणस्स प्रकृप्तिः किं कज्जद, गोयमा ! बहुतरिया से निजरा कज्जह अप्पतराए से पावे कम्मे कन्जद। समणोवासगस्स णं * उद्देशः६ , दाने निर्जसदवाद भंते तिहारूवं अस्संजयअविरयपडिहयपञ्चक्खायपावकम्मं फासुएण वा अफासुएण वा एसणिजेण वा घाता | अणेसणिजेण वा असणपाण जाव किं कज्जइ ?, गोयमा! एगंतसो से पावे कम्मे कज्जा नस्थि से कार नि- १२२ ॥३७३॥ जरा कजह ॥ (सूत्रं ३३२)॥ 'समणेत्यादि, 'किंकाइति किं फलं भवतीत्यर्थः, 'एगंतसो'त्ति एकान्तेन तस्य श्रमणोपासकस्य, 'नस्थिय से'त्ति | नास्ति चैतद् यत् 'से'तस्य पापं कर्म 'क्रियते'भवति अमासुकदाने इवेति, 'बहुतरिय'त्ति पापकर्मापेक्षया "अप्पत-1 राए'त्ति अल्पतरं निर्जरापेक्षया, अयमर्थः-गुणवते पात्रायामासुकादिद्रव्यदाने चारित्रकायोपष्टम्भो जीवघातो व्यवहारतस्तच्चारित्रवाधा च भवति, ततश्च-चारित्रकायोपष्टम्भान्निर्जरा जीवधातादेव पापं कर्म, तत्र च स्वहेतुसामथ्योत्पापापेक्षया बहुतरा निर्जरा निर्जरापेक्षया चाल्पतरं पापं भवति, इह च विवेचका मन्यन्ते-असंस्तरणादिकारणत एवापासु ॥३७३|| कादिदाने बहुतरा निर्जरा भवति नाकारणे, यत उक्तम्-"संथरणमि असुद्धं दोण्हवि गेहंतदितयाणऽहियं । आउरदिहतेणं तं चेव हियं असंधरणे ॥१॥" इति, [निर्वाहेऽशुद्धं गृह्णददतोईयोरप्यहितं । आतुरदृष्टान्तेन तदेवासंस्तरणे साहितं ॥१॥] अन्ये वाहु:-अकारणेऽपि गुणवत्पात्रायामासुकादिदाने परिणामवशाद्वहतरा निर्जरा भवत्यल्पतरं च पार्प | 2 कम्मेंति, निर्षिशेषणत्वात् सूत्रस्य परिणामस्य च प्रमाणत्वात्, आह च-"परमरहस्समिसीणं समत्तगणिपिडगझरिय SEARSEX दीप अनुक्रम [४०५] ~7514 Page #753 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [३३२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३३२] साराणं । परिणामियं पमाणं निच्छयमवलंबमाणाणं ॥१॥"[समस्तगणिपिटकस्मारितसाराणामृषीणां। परमरहस्यं निश्च-16 यमवलम्बयतां पारिणामिक प्रमाणम् ( विवादास्पदे दाने) ॥१॥] यच्चोच्यते 'संथरणंमि असुद्ध'मित्यादिनाऽशुद्धं || द्वयोरपि दातृगृहीत्रोरहितायेति तम्राहकस्य व्यवहारतः संयमविराधनात् दायकस्य च लुब्धकदृष्टान्तभावितत्वेनाब्यु४ पन्नत्वेन वा ददतः शुभाल्पायुष्कतानिमित्तत्वात्, शुभमपि चायुरल्पमहितं विवक्षया, शुभाल्पायुष्कतानिमित्तत्वं चाप्रा सुकादिदानस्याल्पायुष्कताफलप्रतिपादकसूत्रे प्राक् चर्चित, यत्पुनरिह तत्त्वं तस्केवलिगम्यमिति । तृतीयसूत्रे 'अस्संजयअविरये'त्यादिनाऽगुणवान् पात्र विशेष उक्तः, 'फासुएण वा अफासुएण वा इत्यादिना तु प्रासुकापासुकादेनस्य | पापकर्मफलता निर्जराया अभावश्चोक्का, असंयमोपष्टम्भस्योभयत्रापि तुल्यत्वात्, यश्च प्रासुकादी जीवघाताभावेन अप्रा| सकादौ च जीवघातसद्भावेन विशेषः सोऽत्र न विवक्षितः, पापकर्मणो निर्जराया अभावस्यैव च विवक्षितत्वादिति, सूत्र-12 त्रयेणापि चानेन मोक्षार्थमेव यद्दानं तच्चिन्तितं, यत्पुनरनुकम्पादानमौचित्यदानं वा तन्न चिन्तितं, निर्जरायास्तत्रानपेक्षणीयत्वाद् , अनुकम्पौचित्ययोरेव चापेक्षणीयत्वादिति, उक्तश्च-"मोक्खत्थं जं दाणं तं पद एसो विही समक्खाओ। | अणुकंपादाणं पुण जिणेहिं न कयाइ पडिसिद्धं ॥ १॥” इति [मोक्षार्थं यद्दान.तत्पति विधिरेष भणितः । अनुकम्पादानं Pilपुनर्न कदाचित्प्रतिषिद्धम् ॥१॥] दानाधिकारादेवेदमाह निग्गंथं च णं गाहावइकुलं पिंडवायपडियाए अणुप्पविर्ट केई दोहिं पिंडेहिं उवनिमंतेजा-एर्ग आउसो अप्पणा मुंजाहि एग थेराणं दलयाहि, से य तं पिण्डं पडिग्गहेज्जा, घेरा य से अणुगवेसियवा सिया जत्थेव दीप अनुक्रम [४०५] ~752~ Page #754 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [३३३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३३३] व्याख्याIC अणुगेवसमाणे धेरे पासिज्जा तत्थेवाणुप्पदायवे सिया नो चेव णं अणुगवेसमाणे धेरे पासिज्जा तं नो अप्पणा | शतके प्रज्ञप्ति जेजा नो अन्नेसि दावए एगते अणावाए अचित्ते बहुफासुए थंडिल्ले पडिलेहेत्ता पमजित्ता परिहायचे सि- उद्देश अभयदेवी- या। निग्गंथं च णं गाहावाकुलं पिंडवायपडियाए अणुप्पचिट्ठ केति तिहिं पिंडेहिं उवनिमंतेजा-एगं आउ-पिण्डादिदया वृत्तिः१|| सो! अप्पणा मुंजाहि दो थेराणं दलयाहि, से य ते पडिग्गहेजा, घेरा प से अणुगवेसेयवा सेसं तं चेव दशकनिमन्त्र जाव परिहावेयवे सिया, एवं जाच दसहिं पिंडेहिं उवनिमंतेज्जा नवरं एगं आउसो ! अप्पणा मुंजाहि नव णासू३३३ ॥३७४॥ धेराणं दलयाहि सेसं तं चेव जाव परिहावेयवे सिया । निग्गंधं च णं गाहावइ जाव केह दोहिं पडिग्गहे-181 ॥हिं उवनिमंतेजा एग आउसो! अप्पणा पडिभुंजाहि एग थेराणं दलयाहि, से यतं पडिग्गहेजा, तहेव |जाव तं नो अप्पणा पडिभुजेजा नो अन्नेसिं दावए सेसंत चेव जाव परिद्ववेयवे सिया, एवं जाव वसहिं| पडिग्गहेहि, एवं जहा पडिग्गहवत्तवया भणिया एवं गोच्छगरयहरणचोलपट्टगचललहीसंथारगवसबया |य भाणियवा जाव दसहिं संथारएहिं उवनिमंतेजा जाव परिहायचे सिया ॥ (सूत्रं ३३३)॥ RI 'निग्गंथं चे'त्यादि, इह चशब्दः पुनरर्थस्तस्य चैवं घटना-निर्ग्रन्थाय संयतादिविशेषणाय प्रासुकादिदाने गृहपतेरे-12 कान्तेन निर्जरा भवति, निर्मन्धः पुनः 'गृहपतिकुलं गृहिगृहं 'पिंडवायपडियाए'त्ति पिण्डस्य पातो-भोजनस्य पात्रे || || गृहस्थानिपतनं तत्र प्रतिज्ञा-ज्ञानं बुद्धिः पिण्डपातप्रतिज्ञा तया. पिण्डस्य पातो मम पात्रे भवत्वितिबुब्सेत्यर्थः, 'उव|निमंतेजत्ति भिक्षो ! गृहाणेदं पिण्डद्वयमित्यभिदध्यादित्यर्थः, तत्र च 'एग'मित्यादि, 'से यति स पुनर्निग्रन्धः 'त'ति || दीप अनुक्रम [४०६] 5515 Cons ~753~ Page #755 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३३३] दीप अनुक्रम [४०६] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [६], मूलं [३३३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः स्थविरपिण्डं 'घेरा य से'त्ति स्थविरा: पुनः 'तस्य' निर्ग्रन्थस्य 'सिय'त्ति स्युर्भवन्तीत्यर्थः, 'दाव'ति दद्यात् दापयेद्वा अदत्तादानप्रसङ्गात् गृहपतिना हि पिण्डोऽसी विवक्षितस्थविरेभ्य एव दत्तो नान्यस्मै इति, 'एगंतेत्ति जनालोकवर्जिते 'अणावाए'त्ति जनसंपातवर्जिते 'अचित्ते'त्ति अचेतने, नावेतनमात्रेणैवेत्यत आह- 'बहुफासुए'ति बहुधा प्रासुक बहुप्रासुकं तत्र, अनेन चाचिरकालकृते विकृते विस्तीर्णे दूरावगाढे त्रसप्राणवीजरहिते चेति सङ्गृहीतं द्रष्टव्यमिति, 'से य ते'त्ति स च निर्ग्रन्थः 'तो' स्थविरपिण्डौ 'पडिग्गाहेजत्ति प्रतिगृह्णीयादिति ॥ निर्ग्रन्थप्रस्तावादिदमाह निथेण य गाहावइकुलं पिंडवायपडियाए पविद्वेणं अन्नयरे अकिचट्ठाणे पडिसेविए, तस्स णं एवं भव| ति इहेव ताव अहं एयस्स ठाणस्स आलोएमि पडिक्कमामि निंदामि गरिहामि विजट्टामि विसोहेमि अकरणयाए अन्भुट्टेम अहारिहं पायच्छित्तं तवोकम्मं परिवज्जामि, तओ पच्छा घेराणं अंतियं आलोएस्सामि | जाव तवोकम्मं पडिवज्जिस्सामि, से य संपट्टिओ असंपत्ते थेरा य पुवामेव अमुहा सिया से णं भंते किं आराहए विराहए ?, गोयमा ! आराहए नो विराहए १ । से य संपट्टिए असंपते अप्पणा य पुद्दामेव अमुहा सिया से णं भंते । किं आराहए विराहए ?, गोयमा ! आराहए नो विराहए २, से य संपट्टिए असंपत्ते अपणा य पुधामेव थेरा य कालं करेजा से णं भंते! किं आराहए विराहए ?, गोयमा ! आराहए नो विराहुए है, से य संपट्टिए असंपत्ते अप्पणा य पुवामेव कालं करेजा से णं भंते । किं आराहए विराहए ?, गोयमा ! आराहए नो विराहए ४, से य संपट्टिए संपत्ते घेरा य अमुहा सिया से णं भंते । किं आराइए For Parts Only ~754~ Page #756 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३३४] दीप अनुक्रम [४०७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-], अंतर-शतक [-] उद्देशक [६], मूलं [ ३३४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्यामज्ञठिः अभयदेषी - या वृतिः १ ॥ ३७५॥ | विराहए ?, गोयमा ! आराहए नो विराहए, से य संपट्टिए संपते अप्पणा य, एवं संपत्तेणवि चत्तारि आलावगा भाणिया जहेब असंपत्तेणं । निग्गंथेण य वहिया विधारभूमिं विहारभूमिं वा निक्खतेणं अनपरे | अकिञ्चट्ठाणे पडिसेविए तस्स णं एवं भवति इहेव ताव अहं एवं एत्थवि एते चैव अट्ठ आलावगा भाणियद्दा | जाव नो विराहए। निग्गंथेण व गामाणुगामं दृइजमाणेणं अन्नपरे अकिचद्वाणे पडिसेविए तस्स णं एवं |भवति इहेव ताव अहं एत्थवि ते चेव अट्ट आलावगा भाणियवा जाव नो विराहए । निग्गंधीए य गाहावहकुलं पिंडवायपडियाए अणुपविद्वाए अन्नयरे अकिञ्चद्वाणे पडिसेविए तीसे णं एवं भवइ इहेव ताव अहं एयरस ठाणस्स आलोएमि जाव तवोकम्मं परिवज्जामि तओ पच्छा पवत्तिणीए अंतियं आलोएस्सामि जान | पडिवज्जिस्सामि, सा य संपट्टिया असंपत्ता पवत्तिणी व अमुहा सिया सा णं भंते । किं आराहिया विराहिया ?, गोयमा ! आराहिया नो विराहिया, सा प संपट्टिया जहा निग्गंधस्स तिन्निगमा भणिया एवं निग्र्गश्रीएवि तिन्नि आलावगा भाणियवा जाव आराहिया नो विराहिया ॥ से केणट्टणं भंते ! एवं बुचइ-आराह ए नो विराहए ?, गोयमा ! से जहा नामए केइ पुरिसे एगं महं उन्नालोमं वा गयलोमं वा सणलोमं वा कप्पासलोमं वा तणसूपं वा दुहा वा तिहा वा संखेजहा वा छिंदिशा अगणिकार्यसि पक्खिवेज्जा से नूणं गोयमा १ | छिनमाणे छिन्ने पक्खिप्पमाणे पक्खित्ते दज्झमाणे दहेत्ति वत्तवं सिया ?, हंता भगवं ! छिनमाणे छिन्ने जाव दहेत्ति बत्तवं सिया, से जहा वा केइ पुरिसे वत्थं अहतं वा धोतं वा तंतुग्गयं वा मंजिद्वादोणीए पक्खिवेज्जा Education internationa For Pernal Use On ~755~ ८ शतके उद्देशः ६ * अकृल्यसेवा यां तत्राभ्य+ श्रचप्रायश्चि ४ तं सू ३३४ 1130411 wor Page #757 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [३३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३३४] BARA दीप से नूर्ण गोषमा । एक्खिप्पमाणे उक्विते पक्खिप्पमाणे पक्खिसे रजमाणे रत्तेत्ति वत्त सिया १. ता| | भगवं ! उक्खिप्पमाणे उक्खिसे जाव रत्तेत्ति वत्तवं सिया, से तेणढणं गोपमा ! एवं चुचइ-आराहए नो विराहए ॥ (सूत्रं ३३४) 'निग्गंधण येत्यादि, इह चशब्दः पुनरर्थस्तस्य घटना चर्व-निर्मन्थं कश्चित् पिण्डपातप्रतिज्ञया प्रविष्टं पिण्डादिनोपनिमन्त्रयेत् तेन च निर्मन्थेन पुनः 'अकिञ्चट्ठाणे'त्ति कृत्यस्य-करणस्य स्थानं-आश्रयः कृत्यस्थानं तन्निषेधः अकृत्यस्थान-मूलगुणादिप्रतिसेवारूपोऽकार्यविशेषः 'तस्स णं'ति तस्य निर्घन्धस्य सञ्जातानुतापस्य एवं भवति' एवंप्रकारं मनो भवति 'एयरस ठाणस्स'त्ति विभक्तिपरिणामाद् एतत्स्थानम्' अनन्तरासेवितम् 'आलोचयामि' स्थापनाचार्यनिवेमदनेन 'प्रतिक्रमामि'मिथ्यादुष्कृतदानेन 'निन्दामि' स्वसमक्षं स्वस्याकृत्य स्थानस्य वा कुत्सनेन 'गहें' गुरुसमई कुत्स नेन 'विउहामित्ति वित्रोटयामि-तदनुबन्धं छिनझि 'विशोधयामि' प्रायश्चित्तपङ्क प्रायश्चित्ताभ्युपगमेन 'अकरणतया अकरणेन 'अभ्युत्तिष्ठामि अभ्युत्थितो भवामीति 'अहारिहति 'यथाई यथोचितम् , एतच्च गीतार्थतायामेव भवति नान्यथा, अंतियति समीपं गत इति शेपः 'धेरा य अमुहा सिय'त्ति स्थविराः पुनः 'अमुखाः निर्वाचः स्पर्वातादि-II दोषात्, ततश्च तस्यालोचनादिपरिणामे सत्यपि नालोचनादि संपद्यत इत्यतः प्रश्नयति-से ण'मित्यादि, 'आराहए' || &ाति मोक्षमार्गस्याराधकः शुद्ध इत्यर्थः भावस्य शुद्धत्वात् , संभवति चालोचनापरिणती सत्यां कथश्चित्तदप्राप्तावप्यारा-14 धकत्वं, यत उक्त मरणमाश्रित्य-"आलोयणापरिणओ सम्म संपडिओ गुरुसगासे । जइ मरइ अंतरे चिय तहावि सुद्धोत्ति RECERECRACK अनुक्रम [४०७] ~756~ Page #758 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [३३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३३४] भावाओ ॥ १॥ इति । [आलोचनापरिणतः सम्यक् संप्रस्थितो गुरुसकाशे । यदि वियतेऽन्तरेव तथाऽपि शुद्ध इति शतके भावात् ॥१॥] स्थविरात्मभेदेन चेह द्वे अमुखसूत्रे, द्वे कालगतसूत्रे, इत्येवं चत्वारि असंप्राप्तसूत्राणि ४, संप्राप्तसूत्रा- उद्देशः अभयदेवी- ण्यप्येवं चत्वार्येव ४, एवमेतान्यष्टौ पिण्डपातार्थ गृहपतिकुले प्रविष्टस्य, एवं विचारभूम्यादावष्ट ८, एवं ग्रामगमनेऽष्टी, प्रदोपादौ या दृत्तिः एवमेतानि चतुर्विंशतिः सूत्राणि । एवं निर्गन्थिकाया अपि चतुर्विंशतिः सूत्राणीति ॥ अथानालोचित एव कथमारा- मातप्रश्नः |धकः ? इत्याशङ्कामुत्तरं चाह-से केणढण'मित्यादि, 'तणसूयं वत्ति तृणाग्रं वा ' छिमाणे छिन्नेत्ति क्रियाकाल-| ॥३७६॥ निष्ठाकालयोरभेदेन प्रतिक्षणं कार्यस्थ निष्पत्तेः छिद्यमानं छिन्नमित्युच्यते, एवमसाबालोचनापरिणती सत्यापाराधना प्रवृत्त आराधक एवेति । 'अयं वत्ति 'अहत' नवं 'धोय'ति प्रक्षालित 'तंतुग्गयं ति तन्त्रोद्गतं तूरिवेमादेरुत्तीर्ण[४मात्र 'मंजिहादोणीए'त्ति मञ्जियारागभाजने ॥ आराधकश्च दीपबद्दीप्यत इति दीपस्वरूपं निरूपयवाह पईवस्स णं भंते ! झियायमाणस्स किं पदीवे झियाति लट्ठी झियाइ वत्ती झियाइ तल्ले झियाइ दीवचंपए लू |झियाइ जोति झियाइ ? गोयमा ! नो पदीये झियाइ जाव नो पदीवचंपए झियाइ जोड झियाइ ॥ अगारसणं भंते । तियायमाणस्स किं आगारे झियाह कुडा झियाइ कडणा झिधारणा शिवलहरणे हि वंसा-15 मला मि० बग्गा सिपाह छित्तरा झियाह छाणे झियाति जोति सियाति , गोयमा, नो अगारे सियाति नोट कुडा झियाति जाव नो छाणे झियाति जोति झियाति ।। (सूत्रं ३३५) जीवे णं भंते ! ओरालियसरीराओ कति किरिए, गोयमा सिय तिथिरिए सिय चउकिरिए सिय पंचकिरिए सिय अकिरिए। नेरइए णमंते । दीप अनुक्रम [४०७] ~ 757~ Page #759 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ३३५ -३३६] दीप अनुक्रम [ ४०८ -४०९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [६], मूलं [३३५,३३६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः ओरालियस राओ कतिकिरिया (ए) १, गोयमा ! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए। असुर रकुमारे णं भंते! ओरालिपसरीराओ कतिकिरिए ? एवं चेव, एवं जाव बेमाणिए, नवरं मणुस्से जहा जीवे जीवे णं भंते ! ओरालियसरीरेहिंतो कतिकिरिए ?, गोयमा ! सिय तिकिरिए जाव सिय अकिरिए । नेरइए णं भंते ! ओरालियसरीरेहिंतो कतिकिरिए १, एवं एसो जहा पढमो दंडओ तहा इमोवि अपरिसेसो भाणियो जाव बेमाणिए, नवरं मणुस्से जहा जीवे । जीवा णं भंते ! ओरालियसरीराओ कतिकिरिया ?, गोधमा ! सिय तिकिरिया जाव सिय अकिरिया, नेरइया णं भंते ! ओरालियसरीराओ कतिकिरिया १, एवं | एसोबि जहा पढमो दंडओ तहा भाणियचो, जाव वैमाणिया, नवरं मणुस्सा जहा जीवा । जीवा णं भंते ! | ओरालियसरीरेहिंतो कतिकिरिया ?, गोयमा ! तिकिरियावि चकरियावि पंचकिरियावि अकिरियावि, नेरइया णं भंते! ओरालियसरीरेहिंतो कइकिरिया ?, गोयमा । तिकिरियावि चउकिरियाबि पंचकिरियावि एवं | जाव बेमाणिया, नवरं मणुस्सा जहा जीवा ॥ जीवे णं भंते ! वेडवियसरीराओ कतिकिरिए ?, गोयमा ? सिप तिकिरिए सिय चउकिरिए सिय अकिरिए, नेरइए णं भंते ! वेडवियसरीराओ कतिकिरिए ?, गोयमा ! सिय तिकिरिए सिय चड किरिए एवं जाव वैमाणिए, नवरं मणुस्से जहा जीवे, एवं जहा ओरालिपसरीराणं चत्तारि दंडका तहा वेउधियसरीरेणचि चत्तारि दंडगा भाणियवा, नवरं पंचमकिरिया न भन्नइ, सेसं तं चैव, एवं जहा वेउचियं तहा आहारगंपि तेयगंपि कम्मगंपि भाणियां, एकेके चत्तारि दंडगा भाणिय Education International For Penal Use On ~758~ Page #760 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ३३५ -३३६] दीप अनुक्रम [ ४०८ -४०९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [६], मूलं [३३५,३३६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः १ ॥३७७॥ वा जाव वैमाणिया णं भंते ! कम्मगसरीरोहितो कहकिरिया १, गोयमा ! तिकिरियावि चकिरियावि सेवं भंते ! सेवं भंते ! || (सूत्रं ३३६ ) || अट्टमसयस्स छट्टो उद्देसओ समन्तो ॥ ८-६ ॥ "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः 'पदी वस्से' त्यादि, 'शियायमाणस्स'त्ति धमायतो ध्मायमानस्य वा ज्वलत इत्यर्थः ' पदीवे' त्ति प्रदीपो दीपयष्ट्यादिसमुदायः 'शियाई'त्ति घ्मायति ध्मायते वा ज्वलति 'लङ्घिति दीपयष्टिः 'वत्ति'त्ति दशा 'दीवचंपत्ति दीपस्थगनकं 'जोइ'त्ति अग्निः ॥ ज्वलनप्रस्तावादिदमाह - 'अगारस्स ण'मित्यादि, इह चागारं कुटीग्रहं 'कुडु'ति भित्तयः 'करण'त्ति ट्टिकाः 'धारण'त्ति बलहरणाधारभूते स्थूणे 'बलहरणे'त्ति धारणयोरुपरिवर्त्ति तिर्यगायतकाष्ठं 'मोभ' इति यत्सिद्धं 'वंस' त्ति वंशाछित्त्वराधारभूताः 'मल्ल'त्ति मल्लाः- कुख्यावष्टम्भन स्थाणयः बलहरणा धारणाश्रितानि वा छिवराधारभूतानि ऊर्द्धायतानि काष्ठानि 'वाग'ति वस्का - वंशादिवन्धनभूता घटादित्वचः 'हितर'त्ति छित्वराणि-वंशादिमयानि छादनाधारभूतानि किलिञ्जानि 'छाणे'ति छादनं दर्भादिमयं पटलमिति ॥ इत्थं च तेजसां ज्वलनक्रिया परशरीराश्रयेति परशरीरमादारिकाद्याश्रित्य जीवस्य नारकादेश्व क्रिया अभिधातुमाह- 'जीवे ण'मित्यादि, 'ओरालियासरी| राओत्ति औदारिकशरीरात्-परकीय मौदारिकशरीरमाश्रित्य कतिक्रियो जीवः १ इति प्रश्नः, उत्तरं तु 'सिय तिकिरिए' त्ति यदेको जीवोऽन्यपृथिव्यादेः सम्बन्ध्यादारिकशरीरमाश्रित्य कायं व्यापारयति तदा त्रिक्रियः, कायिक्यधिकरणिकीप्राद्वेषिकीनां भावात्, एतासां च परस्परेणाविनाभूतत्वात् स्यात्त्रिक्रिय इत्युक्तं न पुनः स्यादेकक्रियः स्याद्विक्रिय इति, अविनाभावश्च तासामेवम्-अधिकृतक्रिया ह्यवीतरागस्यैव नेतरस्य, तथाविधकर्मबन्धहेतुत्वात्, अवीतरागकायस्य चाधि For Parks Use Only ~759~ ८ शतके उद्देशः ६ औदारिका दितःक्रिया सू ३३६ ॥ ३७७॥ nirary org Page #761 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [३३५,३३६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३३५-३३६] || करणत्वेन प्रदेषान्वितत्वेन च कायक्रियासद्भावे इतरयोरवश्यंभावः, इतरभावे च कायिकीसद्भावः, उक्तश्च प्रज्ञापनाया| मिहार्थे-“जस्स णं जीवस्स काइया किरिया कजइ तस्स अहिंगरणिया किरिया नियमा कज्जइ, जस्स अहिंगरणिया किरिया कजइ तस्सवि काइया किरिया नियमा कजई" इत्यादि, तथाऽऽद्यक्रियात्रयसनावे उत्तरक्रियाद्वयं भजनया भवति, यदाह-"जस्सण जीवस्स काइया किरिया कजइ तस्स पारियावणिया सिय कजइ सिय नो कजई" इत्यादि, ततश्च यदा कायब्यापारद्वारेणाद्यक्रियात्रय एवं वर्तते न तु परितापयति न चातिपातयति तदा विक्रिय एवेत्यतोऽपि ||x | स्यात्त्रिक्रिय इत्युक्तं, यदा तु परितापयति तदा चतुष्क्रियः, आद्यक्रियात्रयस्य तत्रावश्यभावात्, यदा त्वतिपातयति तदा पश्चक्रिया, आद्यक्रियाचतुष्कस्य तत्रावश्यंभावात् , उक्तञ्च-"जस्स पारियावणिया किरिया कज्जइ तस्स काइया नि-IN यमा कजईत्यादीति, अत एवाह-'सिय चउकिरिए सिय पंचकिरिए'त्ति, तथा 'सिय अकिरियत्ति वीतरागावस्थामानित्य, तस्या हि वीतरागस्वादेव न सन्त्यधिकृतक्रिया इति ॥ 'नेरइए ण'मित्यादि, नारको यस्मादीदारिकशरीरवन्त | | पृथिव्यादिकं स्पृशति परितापयति विनाशयति च तस्मादौदारिकात् स्यात्त्रिक्रिय इत्यादि, अक्रियस्त्वयं न भवति, | अवीतरागत्वेन क्रियाणामवश्यंभाक्त्विादिति, ‘एवं चेव'त्ति स्यात्त्रिक्रिय इत्यादि सर्वेष्वसुरादिपदेषु वाच्यमित्यर्थः, 'मणुस्से जहा जीवेत्ति जीवपदे इव मनुष्यपदेऽक्रियत्वमपि वाच्यमित्यर्थः, जीवपदे मनुष्यसिद्धापेक्षयैवाक्रियत्वस्याधी-18 तत्वादिति, 'ओरालियसरीरेहिंतोत्ति औदारिकशरीरेभ्य इत्येवं बहुत्वापेक्षोऽयमपरो दण्डका, एवमेतौ जीवस्यैकत्वेन | ॐॐॐॐ455- 55 दीप अनुक्रम [४०८-४०९] Fur Permohonan de On orary.orm ~ 760~ Page #762 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ३३५ -३३६] दीप अनुक्रम [ ४०८ -४०९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [६], मूलं [३३५,३३६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीयावृत्ति: १ ॥ ३७८ ॥ द्वौ दण्डको, एवमेव च जीवस्य बहुत्वेनापरौ द्वौ, एवमादारिकशरीरापेक्षया चत्वारो दण्डका इति ॥ 'जीवे ण'मित्यादि, जीवः परकीयं वैक्रियशरीरमाश्रित्य कतिक्रियः १, उच्यते, स्यास्त्रिक्रिय इत्यादि, पञ्चक्रियश्चेह नोच्यते, प्राणातिपातस्य | वैक्रियशरीरिणः कर्त्तुमशक्यत्वाद्, अविरतिमात्रस्य चेहाविवक्षितत्वाद्, अत एवोक्तं- 'पंचमकिरिया न भन्नइति, 'एवं जहा वेउधियं तहा आहारपि तेयगपि कम्मगंपि भाणियवंति, अनेनाहारकादिशरीर त्रयमप्याश्रित्य दण्डकचतुष्टयेन नैरयिकादिजीवानां त्रिक्रियत्वं चतुष्क्रियत्वं चोक्तं, पञ्चक्रियत्वं तु निवारितं, मारयितुमशक्यत्वात्तस्येति, अथ नारक| स्याधोलोकवर्त्तित्वादाहारकशरीरस्य च मनुष्यलोकवर्त्तित्वेन तत्क्रियाणामविषयत्वात् कथमाहारकशरीरमाश्रित्य नारकः | स्यात्त्रिक्रियः स्याच्चतुष्क्रिय इति ?, अत्रोच्यते, यावत्पूर्वशरीरमभ्युत्सृष्टं जीवनिर्वर्त्तितपरिणामं न त्यजति तावत्पूर्वभाव| प्रज्ञापनानयमतेन निर्वर्तकजीवस्यैवेति व्यपदिश्यते घृतघटन्यायेनेत्यतो नारकपूर्वभवदेहो नारकस्यैव तद्देशेन च मनुष्यलोकवर्त्तिनाऽस्थ्यादिरूपेण यदाहारकशरीरं स्पृश्यते परिताप्यते वा तदाहार कदेहान्नार कस्त्रिक्रियश्चतुष्क्रियो वा भवति, कायिकीभावे इतरयोरवश्यंभावात् पारितापनिकीभावे चाद्यत्रयस्यावश्यंभावादिति । एवमिहान्यदपि वि ( तद्धि)पयमघगन्तव्यं यच्च तेजसकार्म्मणशरीरापेक्षया जीवानां परितापकत्वं तददारिकाद्याश्रितत्वेन तयोरवसेयं, स्वरूपेण तयोः परितापयितुमशक्यत्वादिति ॥ अष्टमशते पष्ठोद्देशः ॥ ८-६ ॥ अत्र अष्टम- शतके षष्ठं उद्देशकः समाप्तः For Parts Only ~761~ ८ शतके उद्देशः ६ औदारिका दितः क्रिया सू ३३६ ||३७८॥ wor Page #763 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३३७] दीप अनुक्रम [४१०] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-1, अंतर् शतक [-] उद्देशक [७], मूलं [ ३३७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः षष्ठोदेश के क्रियाव्यतिकर उक्त इति क्रियाप्रस्तावात् सप्तमोद्देश के प्रद्वेपक्रियानिमित्त कोऽन्ययूथिक विवादव्यतिकर उच्यते, इत्येवं सम्बन्धस्यास्येदमादिसूत्रम् - लेणं काले २ रायगिहे नगरे वन्नओ, गुणसिलए चेहए वन्नाओ, जाव पुढवि सिलावट्टओ, तस्स णं गुणसिलस्स चेइयस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति, तेणं कालेणं २ समणे भगवं महावीरे आदिगरे जाव समोसढे जाव परिसा पडिगया, तेणं कालेणं २ समणस्स भगवओ महावीरस्स बहवे अंतेवासी थेरा भगवंतो जातिसंपन्ना कुलसंपन्ना जहा वितियसए जाव जीवियासामरणभय विप्पमुक्का समणस्स भगवओ | महावीरस्स अदूरसामंते उहुंजाणू अहोसिरा झाणकोडोवगया संजमेणं तवसा अप्पाणं भावेमाणा जाव विहरंति, तरणं ते अन्नउत्थिया जेणेव थेरा भगवंतो तेणेव उवागच्छति २ ता ते धेरे भगवंते एवं वयासीतुम्भेणं अजो ! तिविहं तिविहेणं अस्संजयअविरयअप्पडिय जहा सत्तमसर बितिए उद्देसए जाव एवं तवाले यावि भवह, तए णं ते धेरा भगवंतो ते अन्नउत्थिए एवं वपासी-केण कारणेणं अजो ! अम्हे तिविहं |तिविहेणं अस्संजयअविरय जाव एगंतबाला यावि भवामो १, तए णं ते अन्नउत्थिया ते घेरे भगवंते एवं वयासी-तुम्भे णं अज्जो ! अदिन्नं गेव्हह अदिन्नं भुंजह अदिन्नं सातिजह, तए णं ते तुम्भे अदिन्नं गेण्हमाणा अदिनं भुंजमाणा अदिनं सातियमाणा तिविहं तिविहेणं अस्संजयअविरय जाव एगंतवाला यांवि भवह, तए णं ते घेरा भगवंतो ते अनउत्थिए एवं व्यासी केण कारणेणं अज्जो ! अम्हे अदिनं गेण्हामो अदिन्नं अथ अष्टम- शतके सप्तम उद्देशक: आरभ्यते For Penal Use On ~762~ Page #764 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [३३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३३७]] दीप व्याख्या- मामुंजामो अदिन्नं सातिवामो, जए णं अम्हे अदिनं गेण्हमाणा जाप अदिन सातिजमाणा तिविहं तिथि- ८ शतके प्रज्ञप्तिःट ४ हेणं अस्संजय जाब एगंतवाला यावि भवामो', तए णं ते अन्नउत्थिया ते धेरे भगवंते एवं वयासी-तुम्हा का उद्देशः अभयदेवी है अज्जो । दिज्जमाणे अदिने पडिग्गहेजमाणे अपडिग्गहिए निस्सरिजमाणे अणिसट्टे, तुम्भे गं अज्जो। दिल- या वृत्तिः१ दा माणं पडिग्गहगं असंपत्तं एस्थ णं अंतरा केह अवहरिजा, गाहावइस्स णं तं भंते ! नो खलु तं तुन्भं, तए थे। ॥३७॥ तुझे अदिन्नं गेण्हह जाव अदिन्नं सातिजह, तए णं तुझे अदिन्नं गेण्हमाणा जाब एगंतवाला यावि भवह, तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं चयासी-नो खलु अनो! अम्हे अदिन्नं गिण्हामो अदिन्नं भुंजामो अदिन्नं सातिजामो अम्हे णं अबो । दिन्नं गेल्हामो दिन्नं भुजामो दिन्नं सातिजामो, तए णं अम्हे दिन्नं गेण्ह-| माणा दिनं भुंजमाणा दिन्नं सातिजमाणा तिविहं तिविहेणं संजयविरयपडिहय जहा सत्तमसए जाव एर्गतपंडिया यावि भवामो, तए णं ते अन्नडस्थिया ते धेरे भगवंते एवं वयासी-केण कारणेणं अजो! तुम्हे| दिन गेण्हह जाव दिन्नं सात्तिजह, जए णं तुझे दिनं गेण्हमाणा जाब एगंतपंडिया पावि भवह, तए णंठ ॥३७९|| शते थेरा भंगवंतो ते अन्नउत्थिए एवं वयासी-अम्हे णं अजोदिजमाणे दिने पडिग्गज्जमाणे पडिग्गहिए निसि रिजमाणे निसट्टे जेणं अम्हे णे अजो ! दिजमाणं पडिग्गहगं असंपतं एत्थ ण अंतरा केह अवहरेजा अम्हाणं | मणो खलु तं गाहावइस्स, जए णं अम्हे दिन्नं गेमहामो दिन्नं भुजामो दिन सातिजामो तए णं अम्हे दिन ४ गेण्हमाणा जाच दिनं सातिजमाणा तिविहं तिचिहेणं संजय जाव एगंतपंडिया यावि भवामो, तुज्झे गं | अनुक्रम [४१०] CCCCCC ROR ~ 763~ Page #765 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [३३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३३७] ६|| अजो ! अप्पणा चेव तिविहं तिविहेणं अस्संजय जाव एगंतवाला यावि भवह, तए णं ते अन्नउस्थिया ते धेरै |भगवते एवं वयासी-केण कारणेणं अजो! अम्हे तिविहं जाव एगंतवाला याचि भवामो, तर ते थेरा भगवंतो से अनउस्थिए एवं वयासी-तुझे णं अज्जो ! अदिन्नं गेण्हह ३,तएणं तु अजो तुन्भे अदिनं गे०जाय एगंत, नए ण ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी-केण कारणेणं अजो ! अम्हे अदिलं गेण्हामो जाव & गंतवा, तए णं ते घेरे भगवंते ते अन्नउत्थिए एवं बयासी-तुझे णं अजो! दिनमाणे अदिन्ने तं चेव जाव गाहावइस्स णं णो खलु तं तुझे, तए णं तुझे अदिन्नं गेण्हह, तं चेव जाव एगंतवाला यावि भवह, तए णं ते अन्नउ० ते धेरे भ० एवं व०-तुझे णं अजो! तिविहं तिविहेर्ण अस्संजय जाव एगंतचा भवह, तए णे ते थेरा भ० ते अन्नउस्थिए एवं वयासी-केण कारणेणं अम्हे तिविहं तिविहेणं जाव एयंतवाला यावि Pाभवामो , तए णं ते अनस्थिया ते घेरे भगवंते एवं वयासी-तुज्झे गं अजोतरीयं रीयमाणा पुनर्वि पेचहर अभिहणह वह लेसेह संघाएह संघदेह परितावेह किलामेह उद्दवेह तए णं तुझे पुर्वि पेचेमाणा जाव पवद इवेमाणा तिविहं तिविहेणं असंजयअधिरय जाब एगंतवाला यावि भवह, तए णं ते थेरा भगवंतो ते अन्न उथिए एवं बयासी-नो खलु अज्जो ! अम्हे रीयं रीयमाणा पुडविं पेच्चेमो अभिहणामोजाव खवयमो अम्हे गं || अजोरीयं रीयमाणा कार्य वा जोयं वा रियं वा पडुच देसं देसेणं वयामो पएसं पएसेणं क्यामो ते णं अम्हे देसं देसेणं वयमाणा पएसं पएसेणं वयमाणा नो पुदविं पञ्चेमो अभिहणामो जाय उवद्दवेमो, तए थे। दीप HOCIECCCCASECCA: अनुक्रम [४१०] * * ~ 764~ Page #766 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [३३७-३३८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: शतके प्रत सूत्रांक [३३७, ३३८] व्याख्या- | अम्हे पुनर्वि अपेचेमाणा अणभिहणेमाणा जाव अगुवहवेमागा तिविहं तिविहणं संजय जाव एगंतपंडिया प्रज्ञप्तिः यावि भवामो, तुज्झे णं अजो ! अप्पणा चेव तिविहं तिविहेणं अस्संजय जाच बाला यावि भवह, तए ण ते देशाल अभयदेवी- अनउत्थिया घेरे भगवंते एवं वयासी-केण कारणेणं अज्जो। अम्हे तिविहं तिविहेणं जाव एगंतवाला यावि गतिप्रपात या वृत्तिः भवामो?, तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-तुझे णं अजो! रीयं रीयमाणा पुर्वि पे सू२३८ ॥३०॥ जाव उदवेह, तए णं तुझे पुढविं पेचेमाणा जाव उवहवेमाणा तिविहं तिविहेणं जाव एगंतवाला यावि भव-12 ह, तए ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी-तुझणं अजो ! गममाणे अगते वीतिकमिजमाणे अवीतिकते रायगिहं नगरं संपाविउकामे असंपत्ते, तए णं ते घेरा भगवंतो ते अनउस्थिर एवं बयासी-नो खलु अनो! अम्हं गममाणे अगए वीइकमिजमाणे अवीतिकते रायगिह नगरं जाव असंपत्ते, अम्हा गं भजो!गममाणे गए वीतिकमिजमाणे पीतिकंते रायगिह नगरं संपाविउकामे संपत्ते तुझे णं अप्पणा चेष गममाणे अगए वीतिशमिज्जमाणे अवीतिकते रायगिह नगरं जाव असंपत्ते, तए ण ते घेरा भगतो अन्नउथिए। एवं परिहणेन्ति पडिहणिसा गइप्पवायं नाम अझयणं पन्नवंइसु ॥ (सूत्रं ३३७)॥ कइविहे णं भंते! गइप्प ॥३८॥ कावाएपण्णत्ते ,गोयमा: पंचविहे गइप्पवाए पपणत्ते, तंजहा-पयोगगती ततगती बंधणछेयणगती सखवायकागती विहायगती, एत्तो आरम्भ पपोगपयं निरवसेसं भाणियर, जाव सेसं विहायगई। सेवं भंते ! सेवं भते! त्ति (सूत्रं ३३८)। भट्ठमसयस्स सत्तमो॥८-७॥ 46- 449++ दीप अनुक्रम 445CM [४१०, ४११] + For P OW ~765~ Page #767 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [३३७-३३८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३३७, ३३८] 'तेण मित्यादि, तत्र 'अज्जो'त्ति हे आव्ः ! 'तिविहं तिविहेणं'ति त्रिविधं करणादिकं योगमाश्रित्य त्रिविधेन मना-14 प्रभृतिकरणेन 'अदिनं साइजह'त्ति अदत्तं स्वदध्ये अनुमन्यध्व इत्यर्थः 'दिजमाणे अदिने' इत्यादि दीयमानमद, दीयमानस्य वर्तमानकालत्वाद् दत्तस्य चातीतकालवर्तित्वाद् वर्तमानातीतयोश्चात्यन्तभिन्नत्वाद्दीयमानं दत्तं न भवति XI दत्तमेव दत्तमिति च्यपदिश्यते, एवं प्रतिगृह्यमाणादावपि, तत्र दीयमानं दायकापेक्षया प्रतिगृह्यमाणं प्राहकापेक्षया Kा निसृज्यमान' क्षिप्यमाणं पात्रापेक्षयेति 'अंतरे'त्ति अवसरे, अयमभिप्रायः यदि दीयमानं पात्रेऽपतितं सद्दत्तं भवति तदा तस्य दत्तस्य सतः पात्रपतनलक्षणं ग्रहणं कृतं भवति, यदा तु तद्दीयमानमदत्तं तदा पात्रपतनलक्षणं ग्रहणमदत्त४ स्वेति प्राप्तमिति, निम्रन्थोत्तरवाक्ये तु 'अम्हे णं अजो! दिजमाणे दिने' इत्यादि यदुक्तं तत्र क्रियाकालनिष्ठाकाल योरभेदा दीयमानत्वादेर्दत्तत्वादि समवसेयमिति । अथ दीयमानमदत्तमित्यादेर्भवन्मतत्वाद् यूयमेवासंयतत्वादिगुणा इत्यावेदनाDilथान्यपूधिकान् प्रति स्थविराः प्राहुः-'तुझे गं अनो! अप्पणा चेवेत्यादि, 'रीय रीयमाण'त्ति रीतं गमनं | रीयमाणाः गच्छन्तो गमनं कुर्वाणा इत्यर्थः 'पुढविं पेयेह' पृथिवीमाक्रामथेत्यर्थः अभिहणह'त्ति पादाभ्यामाभिमुख्येन हथ 'वत्तेह'त्ति पादाभिघातेनैव 'वर्त्तयथ' श्लक्ष्णतां नयथ 'लेसेहत्ति 'श्लेषयथ' भूम्यां श्लिष्टां कुरुथ 'संघाएहत्ति 'सङ्घातयथ' संहतां कुरुथ 'संघट्टेह'त्ति 'सङ्घयथ' स्पृशथ 'परितावेह'त्ति 'परितापयथ' समन्ताज्जातसन्तापां कुरुथ 'किलामेह'त्ति कुमयथ-मारणान्तिकसमुद्घातं गमयथेत्यर्थः "उवहवेह'त्ति उपद्भवयथ मारयथेत्यर्थः 'कार्य वत्ति 'कार्य & शरीरं प्रतीत्योच्चारादिकायकार्यमित्यर्थः 'जोगं वत्ति 'योग' ग्लानवैयावृत्त्यादिव्यापार प्रतीत्य 'रियं वा पटुच्च'त्ति दीप अनुक्रम %% [४१०, +-% ४११] ~766~ Page #768 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३३७, ३३८] दीप अनुक्रम [४१०, ४११] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः ) शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [७], मूलं [३३७-३३८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञभिः अभयदेवीया वृत्तिः १ ॥१८२॥ 'ऋ' सत्यं प्रतीत्य- अष्कायादिजीवसंरक्षणं संयममाश्रित्येत्यर्थः 'देसं देसेणं वयामो त्ति प्रभूतायाः पृथिव्या ये विवक्षिता देशास्तैर्ब्रजामो नाविशेषेण, ईर्यासमितिपरायणत्वेन सचेतन देशपरिहारतोऽचेतन देशैर्ब्रजाम इत्यर्थः एवं 'पएसं परसेणं वयामो' इत्यपि नवरं देशो-भूमेर्महत्खण्डं प्रदेशस्तु-लघुतरमिति ॥ अथोक्तगुणयोगेन नास्माकमिवैषां गमनमस्तीत्यभिप्रायतः स्थविराः यूयमेव पृथिव्याक्रमणादितोऽसंयतत्वादिगुणा इति प्रतिपादनायान्ययूथिकान् प्रत्याहु: - 'तुझे णं | अज्जो' इत्यादि 'गप्पचायं ति गतिः प्रोद्यते- प्ररूप्यते यत्र तद्गतिप्रवादं गतेर्वा-प्रवृत्तेः क्रियायाः प्रपातः प्रपतनसम्भवः प्रयोगादिष्वर्थेषु वर्त्तनं गतिप्रपातस्तत्प्रतिपादकमध्ययनं गतिप्रपातं तत् प्रज्ञापितवन्तो, गतिविचारप्रस्तावादिति ॥ | अथ गतिप्रपातमेव भेदतोऽभिधातुमाह- 'कहविहे ण'भित्यादि, 'पभोगगति'ति इह गतिप्रपातभेदप्रक्रमे यङ्गतिभेद| भणनं सद्गतिधर्मत्वात् प्रपातस्य गतिभेदभणने गतिप्रपातभेदा एव भणिता भवन्तीति न्यायादवसेयं तत्र प्रयोगस्य | सत्यमनःप्रभृतिकस्य पञ्चदशविधस्य गतिः प्रवृत्तिः प्रयोगगतिः, 'ततगह 'ति ततस्य-ग्रामनगरादिकं गन्तुं प्रवृत्तत्वेन तञ्चाप्राप्तत्वेन तदन्तरालपथे वर्त्तमानतया प्रसारितक्रमतया च विस्तारं गतस्य गतिस्ततगतिः, ततो वाऽवधिभूतग्रामादेर्नगरादौ गतिः प्राकृतत्वेन ततगई, अस्मिंश्च स्थाने इतः सूत्रादारभ्य प्रज्ञापनायां षोडशं प्रयोगपदं 'सेन्तं विहायगई ' | एतत्सूत्रं यावद्वाथ्यमेतदेवाह - 'एन्तो' इत्यादि, तच्चैवं- 'बंधणलेयणगई जववायगई विहायगई इत्यादि, तत्र बन्धनच्छेदन| गतिः- बन्धनस्य कर्मणः सम्बन्धस्य वा छेदने अभावे गतिर्जीवस्य शरीरात् शरीरस्य वा जीवाद्बन्धनच्छेदनगतिः, उप| पातगतिस्तु त्रिविधा- क्षेत्रभवनो भवभेदात्, तत्र नारकतिर्यगूनरदेव सिद्धानां यत् क्षेत्रे उपपाताय-उत्पादाय गमनं सा Education Internation For Parts Only अत्र मूल संपादने सूत्र क्रमांकने एका स्खलना जाता, उद्देशक: ७ स्थाने ८ लिखितं ~767~ ८ शतके उद्देशः ८ गतिप्रपातः सू ३३८ | ॥ ३८१ ॥ Page #769 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [३३७-३३८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक + [३३७, + ३३८] क्षेत्रोपपातगतिः, या च नारकादीनामेव स्वभवे उपपातरूपा गतिः सा भवोपपातगतिः, यच्च सिद्धपुद्गलयोर्गमनमा सा नोभवोपपातगतिः, विहायोगतिस्तु स्पृशद्गत्यादिकाऽनेकविधेति ॥ अष्टमे शते सप्तमः ॥७॥ अनन्तरो देशके स्थविरान् प्रत्यन्ययूथिकाः प्रत्यनीका उक्ताः, अष्टमे तु गुर्वादिप्रत्यनीका उच्यन्ते, इत्येवंसम्ब-IK ४ान्धस्यास्येदं सूत्रम् रायगिहे नयरे जाच एवं वयासी-गुरू णं भंते ! पडुच्च कति पडिणीया पण्णता ?, गोयमा ! तओ पडिणीया पण्णत्ता, तंजहा आयरियपडिणीए उवज्झायपडिणीए थेरपडिणीए ।। गई णं भंते ! पडुच्च कति पडिणी-1 या पण्णत्ता, गोयमा ! तओ पडिणीया पण्णता, तंजहा-दहलोगपडिणीए परलोगपडिणीए दुहओलोगपडिणीए । समूहण्णं भंते ! पडुच्च कति पडिणीया पण्णत्ता?, गोयमा! तओ पडिणीया पपणत्ता, तंजहाकुलपडिणीए गणपडिणीए संघपडिणीए ॥ अणुकंपं पडच्च पुच्छा, गोयमा ! तो पडिणीया पण्णत्ता, तंजहा- तवस्सिपडिणीए गिलाणपडिणीए सेहपडिणीए ॥ सुयणं भंते ! पडुच्च पुच्छा, गोयमा ! तओ पडिणी या पण्णत्ता, तंजहा-मुत्तपडिणीए अत्यपडिणीए तदुभयपडिणीए । भावं णं भंते ! पडच पुच्छा, गोयमा! *तो पडिणीया पन्नत्ता, तंजहा-नाणपडिणीए दंसणपडिणीए चरित्तपडिणीए ॥ (सूत्रे ३३९)॥ 'रायगिहे'इत्यादि, तत्र 'गुरूण ति 'गुरून्' तत्त्वोपदेशकान् प्रतीत्य-आश्रित्य प्रत्यनीकमिव-प्रतिसैन्यमिव प्रतिकू दीप अनुक्रम * [४१०, 45* ४११] For P OW अत्र अष्टम-शतके सप्तम-उद्देशक: समाप्त: अथ अष्टम-शतके अष्टम-उद्देशक: आरभ्यते आचार्यादिनाम् प्रत्यनिकाः ~768~ Page #770 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः प्रत सूत्रांक [३३९] व्याख्या लतया ये ते प्रत्यनीकाः, तत्राचार्य:-अर्थव्याख्याता उपाध्यायः-सूत्रदाता स्थविरस्तु जातिश्रुतपर्यायैः, तत्र जात्या षष्टि- तके वर्षजातः श्रुतस्थविरः-समवायधरः पर्यायस्थविरो-विंशतिवर्षपर्यायः, एतत्प्रत्यनीकता चैवम्-"जच्चाईहि अवर्ष भासह देशात अभयदेवी- वइ न यावि उववाए । अहिओ छिद्दप्पेही पगासवाई अणणुलोमो ॥१॥ अहवावि वए एवं उवएस परस्स देंति एवं गुर्वादिप्रत्य या वृत्तिः|| तु । दसविहवेयावच्चे कायब सयं न कुर्वति ॥२॥" [जात्यादिभिरवर्ण भापते न चाप्युपपाते वर्त्तते । अहितश्छिद्रप्रेक्षी नीकाः ॥३८२॥ प्रकाशवादी अननुलोमः ॥१॥ अथवापि वदेदेवमुपदेशमेवं परस्य ददति दशविधवैयावृत्यं यत्कर्त्तव्यं स्वयं तु न कुर्वन्ति || सू२३९ ME||॥२॥ गई ण'मित्यादि, 'गर्ति' मानुष्यत्वादिकां प्रतीत्य तत्रेहलोकस्य-प्रत्यक्षस्य मानुषत्वलक्षणपर्यायस्य प्रत्यनीक इन्द्रियार्थप्रतिकूलकारित्वात् पश्चाग्नितपस्विवद् इहलोकप्रत्यनीका, परलोको-जन्मान्तरं तत्प्रत्यनीकः-इन्द्रियार्थतत्पररा, ४ द्विधालोकप्रत्यनीकच चौर्यादिभिरिन्द्रियार्थसाधनपरः ॥ 'समूहपणं भंते इत्यादि, 'समूह' साधुसमुदायं प्रतीत्य तत्र कुलं-धान्द्रादिकं तत्समूहो गण:-कोटिकादिस्तत्समूहः सहा, प्रत्यनीकता चैतेषामवर्णवादादिभिरिति, कुलादिलक्षणं || शाचेदम्-"एत्थ कुलं विनेय एगायरियस्स संतई जाउ । तिण्ह कुलाण मिहो पुण सावेक्खाणं गणो होइ ॥ १॥ सपोवि || नाणदसणधरणगुणविहूसियाण समणाणं । समुदाओ पुण संघो गणसमुदाओत्तिकाऊणं ॥२॥" [अत्र कुलं विज्ञेयमे काचार्यस्य या सन्ततिः । त्रयाणां कुलानामिह सापेक्षाणां पुनर्गणो भवति ॥१॥ सर्वोऽपि ज्ञानदर्शनधरणगुणविभूषि तानां श्रमणानां समुदयः पुनः सो गुणसमुदाय इतिकृत्वा ॥२॥'अणुकंप'मित्यादि, अनुकम्पा-भक्तपानादिभिरुप-M॥२८२॥ जष्टम्भस्तां प्रतीत्य, तत्र तपस्वी-आपका दानो-रोगादिभिरसमर्थः शैक्षः-अभिनवप्रवजितः, एते ह्यनुकम्पनी या भवन्ति, 8 दीप अनुक्रम [४१२] आचार्यादिनाम् प्रत्यनिका: ~769~ Page #771 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३३९] है तदकरणाकारणाभ्यां च प्रत्यनीकतेति ॥ 'सुयाण मित्यादि, 'श्रुतं'सूत्रादि तत्र सूत्र-व्याख्येयम् अर्थ:-तळ्याख्यान । नियुक्त्यादि तदुभयं-एतद्वितयं, तत्प्रत्यनीकता च-"काया वया य ते चिय ते चेवपमाय अप्पमाया य । मोक्खाहिगारियाणं जोइसजोणीहिं किं कजं ॥१॥"[काया व्रतानि च तान्येव त एव प्रमादा अप्रमादाश्च । मोक्षाधिकारिणां (योनिप्राभृतादि) ज्योतिर्योनिभिः किं कार्यम् ॥१॥] इत्यादि दूषणोद्भावनं । 'भाव'मित्यादि, भावः-पर्यायः, सच जीवाजीवगतः, तत्र जीवस्य प्रशस्तोऽप्रशस्तश्च, तत्र प्रशस्तः-शायिकादिरप्रशस्तो विवक्षयौदयिका, क्षायिकादिः PIL पुनर्ज्ञानादिरूपोऽतो भावान ज्ञानादीन प्रति प्रत्यनीकः तेषां वितथप्ररूपणतो दूषणतो वा, यथा-"पाययसुत्तनिवद्धं को X||वा जाणडपणीय केणेयं । किं वा चरणेणं तु दाणेण विणा उ हवइत्ति ॥ १॥"[प्राकृतनिबद्धं सत्र को वा जानाति || र केनेदं प्रणीतं ?, किंवा दानेन विना चरणेनैव भवति ? इति ॥ १॥] एते च प्रत्यनीका अपुनःकरणेनाभ्युत्थिताः शुद्धिIMA मर्हन्ति शुद्धिश्च व्यवहारादिति व्यवहारप्ररूपणायाह कइविहे णं भंते ! ववहारे पन्नत्ते ?, गोयमा ! पंचविहे ववहारे पन्नते, तंजहा-आगमे सुत्तं आणा धारणा जीए, जहा से तत्थ आगमे सिया आगमेणं ववहारं पट्टवेज्जा, णो य से तत्थ आगमे सिया जहा से तत्थ सुते सिया सुएणं ववहारं पट्टवेजा, णो वा से तत्थ सुए सिया जहा से तत्थ आणा सिया आणाए ववहारं पट्टवेजा, णो य से तत्थ आणा सिया जहा से तत्थ धारणा सिया धारणाए णं ववहारं पट्टवेज्जा, णो य से दीप अनुक्रम [४१२] आचार्यादिनाम् प्रत्यनिका:, आगम आदि पञ्चविध-आचारा: ~~770~ Page #772 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४०-३४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या- तत्प प्रत सूत्रांक [३४०-३४१] दा बन्धः का तत्थ धारणा सिया जहा से तत्थ जीए सिया जीएणं ववहारं पट्टवेजा, इओएहिं पंचहिं ववहारं पडवेजा, शतके प्रज्ञप्तिः तंजहा-आगमेणं सुएणं आणाए धारणाए जीएणं, जहा २ से आगमे सुए आणा धारणा जीए तहा श्ववहारं उद्दशः८ अभयदेवी- पट्टवेजा ॥ से किमाए भंते !, आगमवलिया समणा निग्गंथा इवेतं पंचविहं बवहारं जया २जहिं २ तहा २४ ब्ववहाराः तहिं २ अणिस्सिओषसित सम्म बचहरमाणे समणे निग्गंथे आणाएआराहए भवइ (सूत्रं ३४०)। कइविहे गं | ॥३८॥४ाभंते बंधे पण्णत्ते ,गोयमा! दुविहे बंधे पन्नत्ते, तंजहा-ईरियावहियाबंधे य संपराइयबंधे या ईरियावहियणं । सू३४१ |भंते ! कम्मं किं नेरइओ बंधइ तिरिक्खजोणिओ बंधइ तिरिक्खजोणिणी बंधइ मणुस्सो बंधइ मणुस्सी ब० देवो PR० देवी पं०१, गोयमा ! नो नेरइओ बंधद नोतिरिक्खजोणीओ बंधड नो तिरिक्खजोणिणी बंघइ नो देवो बंधइ नो देवी बंधड पुवपडिवन्नए पडुच्च मणुस्सा य मणुस्सीओ य बं० पडिबजमाणए पडच मणुस्सो वा बंधा १मणुस्सी वा बंधइ २ मणुस्सा वा बंधति ३ मणुस्सीओ वा बंधंति ४ अहवा मणुस्सो य मणुस्सी य बंधइ ५४ अहवा मणुस्सो य मणुस्सीओ य बंधन्ति अहवा मणुस्सा यमणुस्सी य बंधंति७ अहवा मणुस्सा य मणुस्सीओ प ० ॥ तं भंते ! किं इत्थी बंधर पुरिसो बंधा नपुंसगो बंधति इत्थीओ बंधन्ति पुरिसा पं० नपुंसगा ॥३८३॥ बंधन्ति नोइत्थीनोपुरिसोनोनपुंसओ बंधन ?, गोयमा नो इत्थी बंधद मो पुरिसो पंजाब नो नपुंसगा| बंधन्ति पुर्वपडिवन्नए पडुच्च अवगयवेदा पंधति, पडिवजमाणए य पहुंच अवगयवेदो वा बंधति अवगयवेदा । ४वा बंधति ॥ जइ भंते ! अवगयवेदो चा बंधइ अवगयवेदा वा बंधति ते भंते ! किं इत्थीपच्छाकडो बं० पुरि-||Bi दीप अनुक्रम [४१३४१४] आगम आदि पञ्चविध-आचारा:, बन्ध: एवं बन्धस्य भेदा: ~771~ Page #773 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४०-३४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४०-३४१] सपच्छाकडो ०२ नपुंसकपच्छाकडो ५०३ इत्थीपच्छाकडा बंधति ४ पुरिसपच्छाकडावि पंधति ५ नपुंसगपच्छाकडावि पं० ६ उदाहु इत्थिपच्छाकहो य पुरिसपच्छाकडो य बंधति ४ उदाहु इत्थीपच्छाकडो य णपुंसगपच्छाकहो य बंधा ४ उदाहु पुरिसपच्छाकडो य णपुंसगपच्छाकहो य पंधर ४ उदाह इत्थिपच्छाक-12 डोय पुरिसपच्छाकडो य णपुंसगपच्छाकडो य भाणियचं ८, एवं एते छवीसं भंगा २६ जाव उदाहु इत्थी-18 | पच्छाकडा यं पुरिसप० नपुंसकप. चंति, गोयमा ! इत्थिपच्छाकडोवि बंधह १ पुरिसपच्छाकडोचि०२] नपुंसगपच्छाकडोवि ०३ इत्थीपच्छाकडावि ०४ पुरिसपच्छाकडाधि ०५नपुंसकपच्छाकहावि०६|| ४ अहवा इत्थीपच्छाकडा पुरिसपच्छाकडो य बंधइ ७ एवं एए चेव छपीसं भंगा भाणियषा, जाव अहवा इस्थिपकछाकडा य पुरिसपच्छाकडा य नपुंसगपच्छाकडा य बंधति ॥ तं भंते ! कि पंधी बंधा बंधिस्सह १ पंधी बंधइ न बंधिस्सइ २ बंधी न पंधर बंधिस्सइ ३ बंधी न बंधह न बंधिस्सह ४ न बंधी बंधइ बंधिस्सइ ५ सन बंधी बंधहन बंधिस्सइ ६ न बंधी न बंधा बंधिस्सइन बंधी न बंधइन बंधिस्सह ८१, गोयमा! भवा गरिसं पडुच्च अत्धेगतिए बंधी बंधह बंधिस्सह अत्थेगतिए बंधी बंधइन बंधिस्सइ, एवं तं चेव सर्व जाव अत्धेगतिए म पंधी न बंधइन बंधिस्सह, गहणागरिसं पटु अत्धेगतिए बंधी बंधइ बंधिस्सह एवं जाव | अत्धेगतिए न बंधी बंधद पंधिस्सइ, णो चेव णं न बंधी बंधइन पंधिस्सइ, अस्धेगतिए न पंधी न बंघहबंधि-18/ स्सइ अत्थेगतिए न बंधी न बंधइ न बंधिस्सइ ॥ तं भंते ! किं साइयं सपज्जवसिय संघद साइयं अपज्जवसि दीप अनुक्रम [४१३४१४] USACRACCRA बन्ध: एवं बन्धस्य भेदा: ~772~ Page #774 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ३४० -३४१] दीप अनुक्रम [४१३ ४१४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [८], मूलं [ ३४०-३४१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीयावृत्तिः १ ७ ॥ ३८४॥ पं बंधइ अणाइयं सपज्जवसियं बंधइ अणाइयं अपज्जवसियं बंधइ ?, गोयमा ! साक्ष्यं सपञ्जवसियं बंध नो साइयं अपल्लवसियं बंधइ नो अणाइयं सपज्जवसियं बंधइ नो अणाइयं अपनवसियं बंधइ ॥ तं भंते ! किं देसेणं देसं बंधइ देसेणं सर्व्वं बंधइ सघेणं देसं बंधइ सघेणं सर्व बंधइ ?, गोयमा ! नो देसेणं देसं बंधइ णो देसेणं सवं बंधइ नो सवेणं देवं बंधइ सवेणं सर्व बंधह ॥ ( सू ३४१ ) ॥ 'कविहे णमित्यादि, व्यवहरणं व्यवहारो-भुमुक्षुप्रवृत्तिनिवृत्तिरूपः इह तु तन्निबन्धनत्वात् ज्ञानविशेषोऽपि व्यवहारः, तत्रागम्यन्ते परिच्छिद्यन्ते अर्था अनेनेत्यागमः - केवलमनः पर्यायावधिपूर्वचतुर्दशकदशकनवकरूपः, तथा श्रुतंशेषमाचारप्रकल्पादि, नवादिपूर्वाणां च श्रुतत्वेऽध्यतीन्द्रियार्थेषु विशिष्टज्ञानहेतुत्वेन सातिशयत्वादागमव्यपदेशः केवलवदिति, तथाऽऽज्ञा - यदगीतार्थस्य पुरतो गूढार्थपदैर्देशान्तरस्थगीतार्थनिवेदनायातीचारालोचनं इतरस्यापि तथैव शुद्धिदानं, तथा धारणा - गीतार्थसंविग्नेन द्रव्याद्यपेक्षया यत्रापराधे यथा या विशुद्धिः कृता तामवधार्य यदगुप्तमेवालोचनदानतस्तत्रैव तथैव तामेव प्रयुङ्क्ते इति वैयावृत्यकरादेर्वा गच्छोपग्रहकारिणोऽशेषानुचितस्य प्रायश्चित्तपदानां प्रदर्शितानां धरणमिति, तथा जीतं द्रव्यक्षेत्र कालभावपुरुषप्रति सेवानुवृत्या संहननधृत्यादिपरिहाणिमवेक्ष्य यत् प्रायश्चित्तदानं यो वा यत्र गच्छे सूत्रातिरिक्तः कारणतः प्रायश्चित्तव्यवहारः प्रवर्त्तितो बहुभिरन्यैश्चानुवर्त्तित इति । आगमादीनां व्यापारणे उत्सर्गापवादावाह - ' जहे 'त्यादि, यथेति यथाप्रकारः केवलादीनामन्यतमः 'से' तस्य व्यवहर्तुः स चोकलक्षणो व्यवहारः 'तत्र' तेषु पञ्चसु व्यवहारेषु मध्ये तस्मिन् वा प्रायश्चित्तदानादिव्यवहारकाले व्यवहर्त्तव्ये वा वस्तुनि विषये 'आगमः' Education International आगम आदि पञ्चविध-आचारा, बन्धः एवं बन्धस्य भेदा: For Park Use Only ~773~ ८ शतके उद्देशः ८ व्यवहाराः सू ३४० बन्धः सू ३४१ ૫૨૮૪) Page #775 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४०-३४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४०-३४१] ४|| केवलादिः 'स्यात्' भवेत् ताहशेनेति शेषः आगमेन 'व्यवहार' प्रायश्चित्तदानादिकं 'प्रस्थापयेत्' प्रवर्तयेत् न शेषैः, त आगमेऽपि षविधे केवलेनावन्ध्ययोधत्वासस्य, तदभावे मनःपर्यायेण, एवं प्रधानतराभावे इतरेणेति ।अध 'नो नैव चशब्दो यदिशब्दार्थः 'से' तस्य स वा तत्र व्यवहर्त्तव्यादावागमः स्यात् , 'यथा' यत्प्रकार से तस्य तत्र व्यवह व्यादौ श्रुतं स्यात् तादृशेन श्रुतेन व्यवहारं प्रस्थापयेदिति, 'इचेएहिं'इत्यादि निगमनं सामान्येन, 'जहा जहा से इत्यादि तु विशेषनिगमनमिति ॥ एतैर्व्यवहर्तुः फलं प्रश्नद्वारेणाह-'से कि'मित्यादि, अथ किं हे भदन्त !-भट्टारक 'आहुः' प्रतिपादयन्ति ! ये 'आगमयलिका' उक्तज्ञानविशेषबलवन्तः श्रमणा निर्घन्धाः केवलिप्रभृतयः'इयं ति इत्येतद्वक्ष्यमाणं, अथवा इत्येवमिति एवं प्रत्यक्षं पञ्चविधं व्यवहारं प्रायश्चित्तदानादिरूपं 'सम्मं वषहरमाणे'त्ति संवध्यते, व्यवहरन् प्रवर्त्तयन्नित्य, कथं -'सम्म'ति सम्यक्, तदेव कथम् । इत्याह-'यदा २' यस्मिन् २ अवसरे 'यत्र | प्रयोजने या क्षेत्रे वा यो य उचितस्तं तमिति शेषः तदा २ काले तस्मिन् २ प्रयोजनादी, कथम्भूतम् १ इत्याह-अनिश्रितैः-सर्वाशंसारहितैरुपाश्रितः-अङ्गीकृतोऽनिश्रितोपाश्रितस्तम्, अथवा निश्रितश्च-शिष्यलादि प्रतिपक्षः उपाश्रितश्चस एव वैयावृत्त्यकरत्वादिना प्रत्यासन्नतरस्ता, अथवा निश्रित-रागः उपानितंच-पस्ते, अथवा निमितं च-आहारा दिलिप्सा उपाश्रितं च-शिष्यप्रतीच्छककुलाद्यपेक्षा ते न तो यत्र तत्तथेति क्रियाविशेषणं, सर्वथा पक्षपातरहितत्वेन । ॥ यथावदित्यर्थः, इह पृज्यव्याख्या-"रागो य होइ निस्सा उवस्सिओदोससंजुत्तो ॥ महवण आहाराई दाही मज तु एस] निस्सा उ । सीसो पडिन्छओ वा होइ उबस्सा कुलादीया ॥१॥"इति [रागमा अवप्ति निक्षा उपाभितो भवति दो-MEH %9454544%%%ACAS दीप अनुक्रम [४१३ ४१४] | आगम आदि पञ्चविध-आचारा:, बन्ध: एवं बन्धस्य भेदा: ~774~ Page #776 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४०-३४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या प्रज्ञप्तिः मभयदेवीया वृत्तिः प्रत सूत्रांक [३४०-३४१] ॥२८॥ संयुक्तः । अथवाऽऽहारादि मह्यं दास्यत्येवेति तु निश्रा। शिष्यः प्रतीच्छको वा भवत्युपश्रा कुलादिका ॥१॥] आज्ञाया- ८ शतके जिनोपदेशस्याराधको भवतीति, हन्त ! आहुरेवेति गुरुवचनं गम्यमिति, अन्ये तु 'से किमाहुभंते । इत्याद्येवं व्या | उद्देशः८ व्यवहारा ख्यान्ति-अथ किमाहुर्भदन्त ! आगमबलिकाः श्रमणा निम्रन्थाः ! पञ्चविधव्यवहारस्य फलमिति शेषः, अत्रोत्तरमाह सु.३४० I'इचेय'मित्यादि । आज्ञाराधकश्च कर्म क्षपयति शुभं वा तद् बनातीति धन्ध निरूपयवाह-कर्ड'त्यादि, 'पंधे'त्ति || इपिथिक द्रव्यतो निगडादिबन्धो भावतः कर्मबन्धः, इह च प्रक्रमात् कर्मबन्धोऽधिकृतः 'ईरियावहियावधे यत्ति ईर्या-गमन | बन्धः तत्प्रधानः पन्था-मार्ग ईर्यापथस्तत्र भवमैर्यापथिक केवलयोगप्रत्ययं कर्म तस्य यो बन्धः स तथा, स चैकस्य वेदनी- सू ३४१ | यस्य, 'संपराइयबंधे यत्ति संपरैति-संसारं पर्यटति एभिरिति सम्परायाः कषायास्तेषु भवं साम्परायिक कर्म तस्य यो || वन्धः स साम्परायिकवन्धः कपायप्रत्यय इत्यर्थः, स चावीतरागगुणस्थानकेषु सर्वेष्विति । 'नो मेहओ'इत्यादि, मनुप्यस्यैव तद्बन्धो, यस्मादुपशान्तमोहक्षीणमोहसयोगकेवलिनामेव तद्वन्धनमिति, 'पुवपडिवन्नए' इत्यादि, पूर्व-प्राकाले प्रतिपन्नमैर्यापथिकबन्धकत्वं यैस्ते पूर्वप्रतिपन्नकांस्तान् , तद्वन्धकत्वद्वितीयादिसमयवर्त्तिन इत्यर्थः, ते च सदैव बहवः पुरुषाः स्त्रियश्च सन्ति उभयेषां केवलिनां सदैव भावादत उक्तं 'मणुस्सा य मणुस्सीओ य बंधंतित्ति, 'पडिवजमा ॥३८५|| गए'त्ति प्रतिपद्यमानकान ऐपिथिककर्मबन्धनप्रथमसमयवर्त्तिन इत्यर्थः, एषां च विरहसम्भवाद् एकदा मनुष्यस्य । स्त्रियाश्चकैकयोगे एकत्वबहुत्वाभ्यां चत्वारो विकल्पाः, द्विकसंयोगे तथैव चत्वारः, एवमेते सर्वेऽप्यष्टौ, स्थापना चेयमे दीप अनुक्रम [४१३४१४] आगम आदि पञ्चविध-आचारा:, बन्ध: एवं बन्धस्य भेदा: ~775~ Page #777 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४०-३४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४०-३४१] ६ पाम्-पु१खी १ पुं३ खी खी । एतदेवाह-'मणुस्से वा इत्यादि, एषां च पुंस्त्वादि तत्तल्लिङ्गापेक्षया न तु & वेदापेक्षया, क्षीणोपशान्तवेदत्वात्। अथ चेदापेक्षं खीत्वाधधिकृत्याह-तं भंते ! कि'मित्यादि, 'नो इत्थी' || इत्यादि च पदत्रयनिषेधेनावेदकः प्रश्चितः, उत्तरे तु षण्णां पदानां निषेधः सप्तमपदोक्तस्तु व्यपगतवेदः, तत्र च पूर्वप्रतिपन्नाः प्रतिपद्यमानकाच || भवन्ति, तत्र पूर्वप्रतिपन्नकानां विगतवेदानां सदा बहुत्वभावात् आह'पुषपडिवन्ने'त्यादि, प्रतिपद्यमानकानां तु सामयिकत्वाखू विरहभावेनैकादिसम्भवादिकल्पद्वयमत एवाह-पडिवज्ज-18 माणे त्यादि ॥ अपगतवेदमैर्यापथिकबन्धमाश्रित्य खीत्वादि भूतभावापेक्षया विकल्पयन्नाह-'जईत्यादि, 'तं भंते ! तदा भदन्त ! तदा कर्म 'इत्थीपच्छाकडे'त्ति भावप्रधानत्वानिर्देशस्य स्त्रीत्वं पश्चात्कृत-भूतता नीतं येनावेदकेनासौ. खीपश्चात्कृतः, एवमन्यान्यपि, इहैककयोगे एकत्वबहुत्वाभ्यां पडू विकल्पाः द्विकयोगे तु तथैव द्वादश त्रिकयोगे पुनस्तथैवाष्टी, एते च सर्वे पडूविंशतिः, इयं चैषां स्थापना-खी १ पु०१०१खी ३ पु०३ न०३ । सूत्रे च चतुर्भजवष्टभ-|| हीनां प्रथमविकल्पा दर्शिताः सर्वान्तिमश्चेति । प्रस्तार अथैर्यापथिककर्मबन्धनमेव कालत्रयेण विकल्पयन्नाह-तंभंते!' इत्यादि, 'त' ऐपिधिक कर्म पंधी की पनाति बद्धवान् बनाति भन्स्यति चेत्येको विकल्पः, एवमन्येऽपि सप्त, एषां च स्थापना खी खी न | न.२२ H1 उत्तरं तु भवेत्यादि, भवे अनेकत्रोपशमादिश्रेणिप्राप्त्या आकर्षः-ऐयोपधिकक- ३१३ S णुग्रहणं भवाकर्षस्तं प्रतीत्य 'अस्त्यैकः' भवत्येकः कश्चिज्जीवः प्रथमवैकल्पिकः, तथा- ii 5. हि-पूर्वभवे उपशान्तमोहत्त्वे सत्यैर्यापथिक कर्म बद्धवान् वर्तमानभवे चोपशान्तमोहत्वे बध्नाति, अनागते चोपशान्तमोहावस्थायां भन्तस्यतीति १, द्वितीयस्तु STAAR दीप अनुक्रम [४१३४१४] 3%%A5%-555 १११११ ३१३१३ IIS SAREauraton international बन्ध: एवं बन्धस्य भेदा: ~~776~ Page #778 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ३४० -३४१] दीप अनुक्रम [४१३ ४१४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [८], मूलं [ ३४०-३४१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञष्ठिः अभयदेवी- ५ या वृत्तिः १ ॥३८६ ॥ यः पूर्वस्मिन् भवे उपशान्तमोहत्वं लब्धवान् वर्त्तमाने च क्षीणमोहत्वं प्राप्तः स पूर्व बद्धवान् वर्त्तमाने च बध्नाति शैलेव्यवस्थायां पुनर्न भम्रस्यतीति २, तृतीयः पूर्वजन्मनि उपशान्तमोहत्वे बद्धवान् तत्प्रतिपतितो न पनाति अनागते चोपशान्तमोहत्वं प्रतिपत्स्यते तदा भम्स्यतीति ३, चतुर्थस्तु शैलेशी पूर्वकाले बद्धवान् शैलेश्यां च स याति न च पुनर्भन्त्स्यतीति ४, पञ्चमस्तु पूर्वजन्मनि नोपशान्तमोहत्वं लब्धवानिति न वद्धवान् अधुना लब्धमिति बध्नाति पुनरप्येष्यत्काले उपशान्तमोहाद्यवस्थायां भन्त्स्यतीति पञ्चमः ५, षष्ठः पुनः क्षीणमोहत्यादि न लब्धवानिति न पूर्व बद्धवान् | अधुना तु क्षीणमोहत्वं लब्धमिति बनाति शैलेश्यवस्थायां पुनर्न भन्त्स्यतीति षष्ठः ६, सक्षमः पुनर्भव्यस्य स ह्यनादी कालेन बद्धवान् अधुनाऽपि कश्चिन्न बनाति कालान्तरे तु भन्त्स्यतीति ७, अष्टमस्त्वभव्यस्य ८, स च प्रतीत एव । "गहनागरिस'मित्यादि, एकस्मिन्नेव भवे ऐर्यापथिककर्मपुद्गलानां ग्रहणरूपो य आकर्षोऽसौ ग्रहणाकर्षतं प्रतीत्यास्त्येकः कश्चिज्जीवः प्रथमवैकल्पिकः, तथाहि —उपशान्तमोहादिर्यदा ऐर्यापथिकं कर्म ना बनाति तदाऽतीतसमयापेक्षया बद्धवान् वर्त्तमानसमयापेक्षया च बध्नाति अनागतसमयापेक्षया तु भन्त्स्यतीति १, द्वितीयस्तु केवळी, सातीतकाले बद्धवान् वर्त्तमाने च बध्नाति शैलेश्यावस्थायां पुनर्न भन्त्स्यतीति २, तृतीयस्तूपशान्तमोहत्वे बद्धवान् तत्प्रतिपतितस्तु न विभाति पुनस्तत्रैव भने उपशमश्रेण प्रतिपन्नो मन्त्स्यतीसि, एकभवे चोपशमश्रेणी द्विर्वारं प्राप्यत एवेति चतुर्थः पुनः | सयोगित्वे बद्धवान् शैलेश्यवस्थायां न बध्नाति न च सरस्वतीति ४, पञ्चमः पुनरायुषः पूर्वभागे उपशान्तमोहत्वादि न लब्धमिति न मद्धवान् अधुना तु लब्धमिति ब्रन्नाति तदद्धाया एवं चैष्यत्समयेष्ठ पुनर्भन्तस्ातीति ५, परतु नास्त्येव, बन्धः एवं बन्धस्य भेदा: For Parts Only ~777~ ८ शतके उद्देशः ८ व्यवहारा सू. ३४० ईर्यापथिक बन्धः सू ३४१ ॥१८६॥ Page #779 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर-शतक [-], उद्देशक [८], मूलं [३४०.३४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४०-३४१] ॐ155555 तत्र बद्धवान् बनातीत्यनयोरुपपद्यमानत्वेऽपि न भन्स्यतीति इत्यस्यानुपपद्यमानत्वाम् , तथाहि-आयुषः पूर्वभागे | उपशान्तमोहत्वादि न लब्धमिति न बद्धवान् सल्लाभसमये च बनाति ततोऽनन्तरसमयेच अन्तस्यत्येव तु नट भन्स्यति, समयमात्रस्य बन्धस्येहाभावात् , यस्तु मोहोपशमनिर्ग्रन्थस्य समयानन्तरमरणेनैपथिककर्मबन्धः समयमात्रो भवति नासौ पठविकल्पहेतुः, तदनन्तरर्यापथिककर्मबन्धाभावस्य भवान्तरवर्तित्वाग्रहणाकर्षस्य चेह प्रक्रान्तत्वात्,8 यदि पुनः सयोगिचरमसमये बनाति ततोऽनन्तरं न भन्स्यतीति विवक्ष्येत तदा यत्सयोगिचरमसमये बनातीति तद्वन्ध-6 | पूर्वकमेव स्यानाबन्धपूर्वक, तत्पूर्वसमये तस्य बन्धकत्वात् , एवं च द्वितीय एव भङ्गः स्यामा पुनः षष्ठ इति , सप्तमः पुनर्भव्यविशेषस्य ७, अष्टमस्त्वभव्यस्येति ८, इह च भवाकर्षापेक्षेष्वष्टसु भनकेषु'बंधी बंधा बंधिस्सई' इत्यत्र प्रथमे भने उपशान्तमोहः, 'बंधी बंधान बंधिस्सई' इत्यत्र द्वितीये क्षीणमोहा, 'बंधी न बंधइ अंधिस्सई' इत्यत्र तृतीये उपशान्तमोहां, 'बंधी न बंधइन बंधिस्सई' इत्यत्र चतुर्थे शैलेशीगतः, 'न बंधी संघ संधिस्सह इत्यत्र पश्चमे उपशान्तमोहा, 'न बंधी बंधइन बंधिस्सई' इत्यत्र षष्ठे क्षीणमोहा, 'न बंधीन बंधा बंधिस्साई' इत्यत्र सप्तमे भव्यः, 'न घंधी न पंधान बंधिस्सई' इत्यत्राष्टमेऽभव्या, ग्रहणाकर्षापेक्षेषु पुनरेतेष्वेव प्रथमे उपशान्तमोहः क्षीणमोहो या, द्वितीये तु केवली, तृतीये तूपशान्तमोहा, चतुर्थे शैलेशीगतः पञ्चमे उपशान्तमोक्षीणमोहो वा, पष्ठः शून्या, सप्तमे भन्यो भाविमोहोपशमो भाविमोहक्षयो वा, अष्टमे त्वभव्य इति । अधैर्यापथिकबन्धमेव निरूपयमाह-'स'मित्यादि, 'तत्' ऐयोपथिक कर्म 'साइयं सपनवसिय मित्यादि चतुर्भशी, तत्र चैर्यापथिककर्माणः प्रथम एव भने बन्धोऽन्येषु **CHOSXXXXX दीप अनुक्रम [४१३४१४] For P OW बन्ध: एवं बन्धस्य भेदा: ~~778~ Page #780 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४०-३४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: FICशतके प्रत सूत्रांक [३४०-३४१] व्याख्या-5 तदसम्भवादिति 'त' मित्यादि, 'तत्' ऐपिथिक कर्म 'देसेणं देस'ति 'देशेन' जीवदेशेन 'देश' कर्मदेशं बनाती-13 प्रज्ञप्तिः त्यादि चतुर्भङ्गी, तत्र च देशेन कर्मणो देशः सर्व वा कर्म सर्वात्मना वा कर्मणो देशो न बध्यते, किं तर्हि १, सर्वा- उद्देशः८ अभयदेवी-|| त्मना सर्वमेव बध्यते, तथास्वभावत्वाजीवस्येति ॥ अथ साम्परायिकबन्धनिरूपणायाह सांपरायिया वृत्तिः१॥ | संपराइयण्णं भंते ! कम्मं किं नेरइयो बंधइ तिरिक्खजोणीओ बंधइ जाव देवी बंधइ ?, गोयमा ! नेरइ-|| क बन्धः सू ३४३ ॥३८॥ माओवि पंधर तिरिक्खजोणीओवि बंधा तिरिक्खजोणिणीवि बंधह मणस्सोवि बंधइ मणुस्सीवि बंधा देवोविद || बंधइ देवीवि बंधइ ॥ तं भंते ! किं इत्थी बंधइ पुरिसो बं० तहेव जाब नोइत्थीनोपुरिसोनोनपुंसओ बंधइ ?, ट्र गोयमा! इत्थीवि वं० पुरिसोवि बंधइ जाव नपुंसगोवि बंधइ अहवेए य अवगयवेदो य बंधड़ अहए य अवगयवेया य बंधा । जह भंते । अवगयवदो य बंधइ अवगयवेदा य बंधन्ति तं भंते ! किं इत्थीपच्छाकडो बंधह पुरिसपच्छाकडो बंधइ ? एवं जहेब ईरियावहियाबंधगस्स तहेव निरवसेसं जाव अहवा इत्थीपच्छा कडा य पुरिसपच्छाकडा य [बंध ] नपुंसगपच्छाकडा य बंधति ॥ तं भंते ! किंबंधी बंधा बंधिस्सह १ है बंधी बंधड़ न वंधिस्सइ २ बंधी न बंधइ बंधिस्सइ ३ बंधी न बंधइ न बंधिस्सइ ४१, गोयमा ! अस्थगतिए बंधी बंधड बंधिस्सइ १ अत्धेगतिए बंधी बंधइ न बंधिस्सइ २ अत्धेगतिए बंधी न घंघह बंधिस्सह ३ अस्थेगतिए बंधीन बंधइन बंधिस्सइ ॥ तं भंते । किसाइयं सपज्जवसियं बंधइ ? पुच्छा तहेव, गोयमा ! साइयं वा 8 सपज्जवसियं बंधइ अणाइयं वा सपज्जवसियं बंधइ अणाइयं वा अपज्जवसियं बंधहणो चेव णं साइर्य अप-ट ॥३८७॥ दीप अनुक्रम [४१३४१४] अत्र मूल-संपादने सूत्र-क्रमांकने एका स्खलना जाता, सू.३४२ स्थाने सू.३४३ लिखितं बन्ध: एवं बन्धस्य भेदा: ~779~ Page #781 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ३४२] दीप अनुक्रम [४१५] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [८], मूलं [ ३४२ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः जबसियं यं । तं भंते । किं देसेणं देसं बंध एवं जहेव ईरियावहियाबंधगस्स जाव सघेणं सर्व बंध (सूत्रं ३४२ ) ॥ 'पराइयं 'मित्यादि, 'किं नेरइओ' इत्यादयः सप्त प्रश्नाः, उत्तराणि च सप्तैव, एतेषु च मनुष्यमनुषीवजः पच साम्परायिकबन्धका एव सकषायत्वात्, मनुष्यमनुष्यौ तु सकषायित्वे सति साम्परायिकं बध्नीतो न पुनरन्यदेति ॥ साम्परायिकबन्धमेव ख्याद्यपेक्षया निरूपयन्नाह - 'तं भंते । किं इत्थी' त्यादि, इह ख्यादयो विवक्षितैकत्वबहुत्वाः षट् सर्वदा साम्परायिकं वनन्ति, अपगतवेदश्च कदाचिदेव, तस्य कादाचित्कत्वात्, ततश्च ख्यादयः केवला बनम्ति अपगतवेदसहिताश्च ततश्च यदाऽपगतवेदसहितास्तदोच्यते अथवैते ख्यादयो वनन्ति अपगतवेदश्च तस्यैकस्यापि सम्भवात्, अथवैते ख्यादयो बध्नन्ति अपगतवेदाश्च तेषां बहूनामपि सम्भवात्, अपगतवेदश्च साम्परायिकबन्धको वेदत्रये उपशान्ते क्षीणे वा यावद्यथाख्यातं न प्राप्नोति तावल्लभ्यत इति, इह च पूर्वप्रतिपन्नप्रतिपद्यमानकविवक्षा न कृता, द्वयोरप्येकत्व बहुत्वयोर्भावेन निर्विशेषत्वात्, तथाहि-- अपगतवेदत्वे साम्परायिकबन्धोऽल्पकालीन एव, तत्र च योऽपगतवेदत्वं प्रतिपन्नपूर्वः साम्परायिकं बन्नात्य सावेकोऽनेको वा स्यात्, एवं प्रतिपद्यमानकोऽपीति ॥ अथ साम्परायिकक| बन्धमेव कालत्रयेण विकल्पयन्नाह - 'तं भंते ! किमित्यादि, इह च पूर्वोक्तेष्वष्टासु विकल्पेष्वाद्याश्चत्वार एव संभवन्ति नेतरे, जीवानां साम्परायिक कर्मबन्धस्यानादित्वेन 'न बंधी' त्यस्यानुपपद्यमानत्वात्, तत्र प्रथमः सर्व एव संसारी | यथाख्यातासंप्राप्तोपशम कक्षपकावसानः स हि पूर्व बद्धवान् वर्त्तमानकाले तु बन्नाति अनागतकालापेक्षया तु भन्त्स्यति Eucatur intention बन्धः एवं बन्धस्य भेदा: For Parts Use One ~780~ Mayor Page #782 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४२] व्याख्या १, द्वितीयस्तु मोहक्षयात्पूर्वमतीतकालापेक्षया बद्धवान् वर्तमानकाले तु वनाति भाविमोहक्षयापेक्षया तुम भत्स्यति || शतके प्रज्ञप्तिः ॥२, तृतीयः पुनरुपशान्तमोहत्वात् पूर्व बद्धवान् उपशान्तमोहत्येन बासि तस्माच्युतः पुनर्भन्स्पतीप्ति ३, चतुर्थस्तु उद्देशा अभयदेवी- मोहक्षयात्पूर्व साम्परायिकं कर्म बद्धवान् मोहक्षये न बनाति न च भन्स्यत्तीति ॥ साम्परायिककर्मबन्धमेवाश्रित्याह- परीपहाणों तमित्यादि, 'साइयं वा सपञ्जवसियं बंधईत्ति उपशान्तमोहतायाश्च्युतः पुनरुपशान्तमोहतां क्षीणमोहसां पा प्रति-* दिसू ३४३ ॥३८८॥ पत्स्यमाना, 'अणाइयं वा सपजवसिय बंधह'त्ति आदितः क्षपकापेक्षमिदम्, 'अणाइवं या अपज्जवसियं बंधा'ति|| ॥ एतच्चाभब्यापेक्ष, 'नो चेव णं साइयं अपजवसियं बंधईति, सादिसाम्परायिकबन्धो हि मोहोपशमाशयुतस्यैव भवति, तस्य चावश्यं मोक्षयायित्वात्साम्परायिकबन्धस्य व्यवच्छेदसम्भवः, ततश्च न सादिरपर्यवसानः साम्परायिकबन्धोऽस्तीति ॥ अनन्तरं कर्मवक्तव्यतोक्का, अब कर्मस्वेब यथायोगं परीपहावतारं निरूपयितुमिच्छ कर्मप्रकृती 15 ॥ परीषहांश्च तावदाह कह णं भंते । कम्मपयडीओ पन्नत्ताओ?, गोयमा ! अह कम्मपयडीओ पन्नताओ, संजहा-णाणावरणिज्नं जाव अंतराइयं ॥ कह णं भंते ! परीसहा पण्णत्ता, गोयमा 1 बावीसं परीसहा पत्ता, तंजहा-दि-12 गिंछापरीसहे पिवासापरीसहे जाव दंसणपरीसहे । एए णं भंतेवावीसं परीसहा कतिसु कम्मपगडीसुद समोयरंति, गोयमा । चउसु कम्मपयडीसु समोयरंति, तंजहा-माणावरणिजे वेयणिजे मोहणिजे अंतराहए । नाणावरणिले पां भंते । कम्मे कति परीसहा समोकांति, गोपमा 1ो पीसहा समोलति, संजदा-13/ दीप अनुक्रम [४१५] ACTRESCRACCEEKS बन्ध: एवं बन्धस्य भेदाः, कर्म-प्रकृत्ति:, कर्मन: भेदा: ~ 781~ Page #783 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग -1, अंतर्-शतक [-], उद्देशक [८], मूलं [३४३] +गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: R प्रत सूत्रांक [३४३] ASSSS गाथा: पन्नापरीसहे नाणपरीसहे य, चेयणिज्ने णं भंते ! कम्मे कति परीसहा सम्मोमालि, गोयमा ! एकारस परीसहा समोयरंति, तंजहा-पंचेच आणुपुषी चरिया सेज्जा बहेयरोगे यालणास जन्मेवय एकारस वेदणिबंमि ॥१॥दसणमोहणिजे णं भंते ! कम्मे कति परीसहा समोयाति १, गोयनाएको दसपापरीसहे समोयह, चरितमोहणिजे भंते ! कम्मे कति परीसहा समोयरंति ,गोयमा सत्तापरीसहा समोयरलि, तंजहाअरती अचेल इत्थी निसीहिया जायणा य अकोसे । सकारपुरकारचरितमोरभि सत्तेते ॥१॥ अंतराइए । ण भंते ! कम्मे कति परीसहा समोयरंति ?, गोयमा ! एगे अलाभपरीसहे समोयरद । सत्तविहबंधगस्स गं भले ! कति परीसहा पण्णता?, गोयमा ! बावीसं परीसहा पण्णत्ता, वीसं पुण वेदाजं समयं सीयपरी| सर वेदेति णोतं समय उसिणपरीसह वेदेह जं समयं उसिणपरीसहं वेदेह पोतं सामपं सीयपरीसहं वेदेह || जं समयं चरियापरीसहं वेदेति णो तं समयं निसीहियापरीसह बेदेति जं समपं निम्सीहियारीसहं वेदेव । जो तं समयं चरियापरीसहं घेदेह । अवधिहबंधणस्स णं भले ! कति परीसहा पण्णसा !, गोयमा ! बावीस || परीसहा पण्णसा, तंजहा-छुहापरीसहे पिवासापरीसहे सीयप० दंसफ० मसग. जाव अलाभप०, एवं अट्ठविहवंधगस्सवि सत्तविहबंधगस्सवि । छबिहबंधगस्स भंते ! सरागसमत्थस्स कत्ति परीसहा पण्ण-181 सा, गोयमा! चोइस परीसहा पण्णता बारस पुण बेदेड, जं समयं सीयपरीसहं वेदेह णो तं समयं उसि-6 कणपरीसहं वेदेड जं समर्ष पसिणपरीसह वेदेव मोतं समयं सीयपरीसह देश, जं समय पारियापरीसह दीप अनुक्रम [४१६-४२० 5C% ECEBSC | कर्म-प्रकृत्तिः , कर्मन: भेदाः, परिषहा: ~782~ Page #784 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४३] गाथा: व्याख्या-सावद ॥ वेदेति णो तं समयं सेज्जापरीसहं वेदेइ ज समय सेजापरीसहं वेदेति णो तं समयं चरियापरीसहं वेदेइ । लद शतके प्रज्ञप्तिः || एकविहबंधगस्स गं भंते ! बीयरागमस्थरस कति परीसहा पण्णसा', गोयमा ! एवं चेव जहेव छविह-|| उद्देशा अभयदेवी- बंधगस्सणं । एगविहबंधगस्स णं भंते ! सजोगिभवत्थकेवलिस्स कति परीसहा पण्णत्ता, गोयमा! एकार- परीपहाणां या वृत्तिः स परीसहा पण्णत्ता, नव पुण वेदेइ, सेसं जहा छबिहबंधगस्स । अबंधगस्स णं भंते ! अजोगिभवत्थकेव- कर्मण्यवता meen| लिस्स कति परीसहा पपणत्ता, गोयमा ! एक्कारस परीसहा पण्णत्ता, नव पुण वेदेइ, जं समयं सीयपरी-| रसू ३४३ है सहं वेदेति नो तं समयं उसिणपरीसहं वेदेइ जं समयं उसिणपरीसहं वेदेति नो तं समयं सीयपरीसहं वेदेह, जं समयं चरियापरीसहं वेदेह नो तं समयं सेजापरीसहं वेदेति जं समर्थ सेजापरीसहं वेदेह नो तं समयं| चरियापरीसहं वेदेव (सूत्रं ३४३)॥ 'कति ण'मित्यादि, 'परीसह'त्ति परीति-समन्तात् स्वहेतुभिरुदीरिता मार्गाच्यवननिर्जरार्थ साध्वादिभिः सह्यन्त इति परीषहास्ते च द्वाविंशतिरिति 'दिगिछत्ति बुभुक्षा सैव परीपहा-तपोऽर्थमनेषणीयभक्तपरिहारार्थ वा मुमुक्षुणा परिषद्यमाणत्वात् दिगिंछापरीसहेत्ति, एवं पिपासापरीसहोऽपि, यावच्छन्दलब्धं सव्याख्यानमेवं रश्य-'सीयपरीसहे| उसिणपरीसहे' शीतोष्णे परीषही आतापनार्थ शीतोष्णवाधायामप्यग्निसेवास्नानाचकृत्यपरिवर्जनार्थं वा मुमुक्षुणा तयोः परिपह्यमाणत्वात् , एवमुत्तरत्रापि, 'दंसमसगपरीसहे' दंशा मशकाच-चतुरिन्द्रियविशेषा, उपलक्षणत्वाच्चैषां यूकामत्कुणमक्षिकादिपरिग्रहः, परीषहता चैतेषां देहव्यथामुत्पादयत्स्वपि तेष्वनिवारणभयद्वेषाभावतः दीप अनुक्रम [४१६-४२० ॥३८९॥ | कर्म-प्रकृत्तिः , कर्मन: भेदाः, परिषहा: ~ 783~ Page #785 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ३४३] गाथा: दीप अनुक्रम [४१६ -४२०] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-1, अंतर् शतक [-] उद्देशक [८], मूलं [ ३४३] मुनि दीपरत्नसागरेण संकलित 'अचेलपरीस हे 'चेलानां - वाससामभावोऽचेलं तच्च परीषहोऽचेलतायां जीर्णापूर्णमलिनादिचेलत्वे च लज्जादैन्याकाङ्गाद्यकरणेन परिषद्यमाणत्वादिति, 'अरइपरीसहे' अरति : - मोहनीयजो मनोविकारः सा च परीषहस्तन्निषेधनेन सहनादिति 'इत्थियापरीस हे' स्त्रियाः परीषहः २ तत् परीषणं च तन्निरपेक्षत्वं ब्रह्मचर्यमित्यर्थः 'चरियापरीस हे' चर्या - ग्रामनगरादिषु संचरणं तत्परिषहणं चाप्रतिबद्धतया तत्करणं 'निसीहियापरीसहे' नैषेधिकी स्वाध्यायभूमिः शून्यागारादिरूपा तत्परिषहणं च तत्रोपसर्गेष्वासः 'सेज्जापरीस हे' शय्या वसतिस्तत्परिषहणं च तज्जन्यदुःखादेरुपेक्षा 'अकोसपरीसहे' आक्रोशो- दुर्वचनं 'बहपरीसहे' व्यधो वधो वा यष्टवादिताडनं तत्परीषणं च क्षान्त्यवलम्बनं 'जायणापरीसहे' याव्या-भिक्षणं तत्परिषहणं च तत्र मानवर्जनम् 'अलाभपरीसदे' अलाभः - प्रतीतस्तत्परिषहणं च तत्र दैन्याभावः 'रोगपरीस हे' रोगो-रुक् तत्परिषहणं च तत्पीडासहनं चिकित्सावर्जनं च 'तणफासपरीसहे' तृणस्पर्शः-कुशादिस्पर्शस्तर परिवहणं च कादाचित्कतृणग्रहणे तत्संस्पर्शजन्यदुःखाधिसहनं 'जलपरीसहे' जल्लो- मलस्तत्परिषहणं च देशतः सर्वतो वा स्नानोद्वर्त्तनादिवर्जनं 'सकारपुरकार परीसहे' सत्कारो - वस्त्रादिपूजा पुरस्कारो - राजादिकृताभ्युत्थानादिस्त| त्परिषहणं च तत्सद्भावे आत्मोत्कर्षवर्जनं तदभावे दैन्यवर्जनं तदनाकाङ्क्षा चेति 'पण्णापरीसहे' प्रज्ञा- मतिज्ञानवि| शेषस्तत्परिषहणं च प्रज्ञाया अभावे उद्वेगाकरणं तद्भावे च मदाकरणं 'नाणपरीसहे' ज्ञानं मत्यादि तत्परिषहणं च तस्य विशिष्टस्य सद्भावे मदवर्जनमभावे च दैन्यपरिवर्जनं, ग्रन्थान्तरे त्वज्ञानपरीषह इति पठवते, 'दंसणपरीसहे' दर्शनं तत्त्वश्रद्धानं तत्परिषहणं च जिनानां जिनोतसूक्ष्मभावानां चाश्रद्धानवर्जनमिति । 'कइस कम्मपयटीस समो Education International आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः कर्म-प्रकृत्तिः, कर्मन: भेदाः, परिषहाः For Parts Only ~784~ yor Page #786 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४३] गाथा: व्याख्या-1 यरंति'त्ति कतिषु कर्मप्रकृतिषु विषये परीषहाः समषतारं व्रजन्तीत्यर्थः पण्णापरीसहें'इत्यादि प्रज्ञापरीमहो शामावरणे-3 शतके प्रज्ञप्तिः मतिज्ञानावरणरूपे समवतरति,प्रज्ञाया अभावमाश्रित्य, तदभावस्य ज्ञानाबरणोदयसम्भवत्यातू, यशु सदभाबे दैन्यपरिवर्जनं | उद्देश अभयदेवी- तत्सद्भावेच मानवजनं तच्चारित्रमोहनीयक्षयोपशमादेरिति, एवं ज्ञानपरीषहोऽपि.नवरं मत्यादिज्ञानावरणेऽक्तरति, 'पंचे- परीपहाणां वृत्तिः ॥ त्यादिगाथा, 'पंचेव आणुपची ति क्षुत्पिपासाशीतोष्णदंशमशकपरीपहा इत्यर्थः, पतेषु च पीडैव वेदनीयोत्था तदधिसहनं || l कर्मण्यवता रासू३४३ ॥१९॥ तु चारित्रमोहनीयक्षयोपशमादिसम्भवं, अधिसहनस्य चारित्ररूपत्वादिति ॥ 'एगे दंसणफीसहे समोयरतित्ति यतो || दर्शन तत्त्वश्रद्धानरूपं दर्शनमोहनीयस्य क्षयोपशमादौ भवति उदये तु न भवतीत्यतस्तन दर्शममीपहः समवत्तरतीति, ४|| 'अरई'त्यादि गाथा, तत्र चारतिपरीघहोऽरतिमोहनीये तज्जन्यत्वात् , अचेलपरीषहो जुगुप्सामोहमीये रुणापेक्षया, है खीपरीषहः पुरुषवेदमोहे ख्यपेक्षया तु पुरुषपरीपहः खीवेदमोहे, तत्त्वतः स्याद्यभिलाषरूपत्वात्तस्य, नैषेधिकीपरीषहो भयमोहे उपसर्गभयापेक्षया, याबापरीपहो मानमोहे ताष्करत्यापेक्षया, आक्रोशपरीपहः क्रोधमोहे क्रोधोत्पत्त्यपेक्षया, | सत्कारपुरस्कारपरीषहो मानमोहे मदोत्पत्त्यपेक्षया समवतरति, सामान्यतस्तु सर्वेऽप्येते चारित्रमोहनीये समवतन्तीति। है 'एगे अलाभपरीसहे समोयरतित्ति अलाभपरीषह एवान्तराये समवतरति, अन्तरायं चेह लाभान्तरार्थ, तदुदय ॥ एष लाभाभावात् , तदधिसहन व चारित्रमोहनीयक्षयोपशम इति ॥ अथ बन्धस्थानान्याश्रित्य परीषहान विचारयक्षाह ॥३९॥ 8||'सत्तविहे त्यादि, सप्तविधवन्धक:-आयुर्वर्जशेषकर्मबन्धकः 'जं समयं सीपपरीसहमित्यादि, यत्र समये शीसमरी-| पहं वेदयते न तत्रोष्णपरीसई, शीतोष्णयोः परस्परमलसन्सविरोधेनकदैकनासम्भवात, अब यद्यपि शीतोष्णयोऐकावक-|||| दीप अनुक्रम [४१६-४२० | कर्म-प्रकृत्तिः , कर्मन: भेदाः, परिषहा: ~ 785~ Page #787 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ३४३] गाथा: दीप अनुक्रम [४१६ -४२०] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [८], मूलं [ ३४३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] | त्रासम्भवस्तथाऽप्यात्यन्तिके शीते तथाविधाग्निसन्निधौ युगपदेवैकस्य पुंस एकस्यां दिशि शीतमभ्यस्यां चोष्णमित्येवं | द्वयोरपि शीतोष्णपरीषयोरस्ति सम्भवः, नैतदेवं, कालकृतशीतोष्णाश्रयत्वादधिकृतसूत्रस्यैवंविधव्यतिकरस्य वा प्रायेण तपस्विनामभावादिति । तथा 'जं समयं चरियापरीसह मित्यादि तत्र चर्या - प्रामादिषु संचरणं नैषेधिकी च-प्रामादिषु | प्रतिपन्नमासकल्पादेः स्वाध्यायादिनिमित्तं शय्यातो विविकत रोपाश्रये गत्वा निषदनम् एवं चानयोर्विहारावस्थानरूपत्वेन परस्पर विरोधानैकदा सम्भवः, अथ नैषेधिकीवच्छय्याऽपि चर्यया सह विरुद्धेति न तयोरेकदा सम्भवस्ततैश्च कोनविं| शतेरेव परीषाणामुत्कर्षेर्णेकदा वेदनं प्राप्तमिति, नैवं यतो ग्रामादिगमनप्रवृत्तौ यदा कश्चिदीत्सुक्याद निवृत्ततत्परिणाम एव विश्रामभोजनाद्यर्थमित्यरशय्यायां वर्त्तते तदोभयमप्यविरुद्धमेव, तस्वतश्चर्याया असमाप्तत्वाद् आश्रयस्य चाश्रयणादिति, यद्येवं तर्हि कथं पधिबन्धकमाश्रित्य वक्ष्यति 'जं समयं चरियापरीसहं वेएति नो तं समयं सेज्जापरीसह वेएह' इत्यादीति १, अत्रोच्यते, पबिधबन्धको मोहनीयस्याविद्यमानकरूपत्वात् सर्वत्रौत्सुक्याभावेन शय्याकाले शय्या| यामेव वर्त्तते न तु बादरागवदौत्सुक्येन विहार परिणामाविच्छेदाच्चर्यायामपि, अतस्तदपेक्षया तयोः परस्परविरोधाद्युगपेदसम्भवः, ततश्च साध्वेव 'जं समयं चरिए'त्यादीति । 'छविबंधे 'त्यादि, पश्धिवन्धकस्यायु महर्जानां बन्धकस्य १ अत एव ऋजुसूत्रादीनां संयतानामेव परीवहा इति कथने अविरतदेश विरतानां परीपहा इति पक्षरूपाभ्यां नैगमव्यवहाराभ्यां विशिष्टता, क्रमेणोपयोगे सहजसमाधानमिदं, तथापि विंशतिपरी पहयौगपद्यप्रतिपादकसूत्रविरोधात् न तत्कल्पना, भवतु वान्येषां परस्पराविरुद्धानां समुदित उपयोगो नानयोर्द्वयोः परस्परं विरुद्धयोः, वेदनाद्वयस्य यौगपद्याभावात् । Education internation कर्म-प्रकृत्तिः, कर्मन: भेदाः, परिषहा: "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः For Parts Only ~786~ Page #788 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४३] गाथा: व्याख्या- । सूक्ष्मसम्परायस्येत्यर्थः, एतदेवाह-सरागछाउमस्थस्से'त्यादि, सूक्ष्मलोभाणूनां वेदनात्सरागोऽनुत्पन्नकेबलत्वाच्छन-|| ८शतके प्रज्ञप्ति उद्देशः ]] स्थस्ततः कर्मधारयोऽतस्तस्य 'चोइस परीसह'त्ति अष्टानां मोहनीयसम्भवानां तस्य मोहाभावेनाभावाद्वाविंशतः शेषा-|| अभयदेवी परीषहाः या वृत्ति चतुर्दशपरीपहा इति, ननु सूक्ष्मसम्परायस्य चतुर्दशानामेवाभिधानान्मोहनीयसम्भवानामष्टानामसम्भव इत्युक्तं, ततश्च|| ३४३ 3 सामोद निवृत्तिवादरसंपरायस्य मोहनीयसम्भवानामष्टानामपि सम्भवः प्राप्तः, कथं चैतदू युज्यते ।, यतो दर्शनसप्त कोपशमे वादरकषायस्य दर्शनमोहनीयोदयाभावेन दर्शनपरीषहाभावात्सधानामेव सम्भवो नाष्टानां, अथ दर्शनमोहनीक्स|त्तापेक्षयाऽसावपीष्यत इत्यष्टावेव तहि उपशमकत्वे सूक्ष्मसम्परायस्यापि मोहनीयसत्तासद्भावात्कथं तदुत्थाः सर्वेऽपि परीपहा न भवन्ति । इति, न्यायस्य समानत्वादिति, अनोच्यते, यस्मादर्शनसप्तकोपशमस्योपर्येव नपुंसकवेदाधुपचायकाले ऽनिवृत्तिवादरसम्परायो भवति, स चावश्यकादिव्यतिरिक्तग्रन्थान्तरमतेन दर्शनत्रयस्य बृहति भागे उपशान्ते शेष चानुIM|| पशान्ते एव स्यात्, नपुंसकवेदं चासौ तेन सहोपशमयितुमपक्रमते, ततच नपुंसकवेदोपशमावसरेऽनिवृत्तिबादरसम्पराकायस्य सतो दर्शनमोहस्य प्रदेशत उदयोऽस्ति न तु सत्तैव, ततस्तत्प्रत्ययो दर्शनपरीषहस्तस्यास्तीति, ततश्चाष्टावपि भव न्तीति, सूक्ष्मसम्परायस्य तु मोहसत्तायामपि न परीषहहेतुभूतः सूक्ष्मोऽपि मोहनीयोदयोऽस्तीति न मोहजन्यपरीषहस-18| म्भवः, आह च-"मोहनिमित्ता अझवि बायररागे परीसहा किह । किह वा सहमसरागे न होंति उवसामए समे" || ॥३९१॥ Du१॥ आचायें आह-सत्तगपरओश्चिय जेण वायरो जं च सावसेसंमि। मम्गिल्लंमि पुरिले लग्गइ तो दंसणस्सावि ॥२॥ | लग्भइ पएसकर्म पडुच्च सुहुमोदओ तओ अट्ठ । तस्स भणिया न सहमे न तस्स सुहुमोदओऽवि जओं ॥३॥ दीप अनुक्रम [४१६-४२० | कर्म-प्रकृत्तिः , कर्मन: भेदाः, परिषहा: ~ 787~ Page #789 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४३] गाथा: वादरसम्परावे मोहनिमित्ता अष्टौ परीपहाः कथं । कथं वा सूक्ष्मसम्पराये औपशमिकेच सर्वे न भवन्ति ॥१॥ है दर्शनसप्तकपरत एव बादरो येन यस्माश्च सावशेपे पाश्चात्येऽग्रे लगति ततो दर्शनस्यापि ॥२॥ लभ्यते प्रदेशकर्म प्रतीत्य | सूक्ष्मोदयस्ततोऽष्टौ तस्य भणिताः, न सूक्ष्मे, न तस्य सूक्ष्मोदयोऽपि यतः॥३॥] यच सूक्ष्मसम्परायस्य सूक्ष्मलोभकिट्टिकानामुदयो नासौ परीषहहेतुर्लोभहेतुकस्य परीषहस्यानभिधानात् , यदिप कोपि कथञ्चिदसौ स्यात्तदा तस्येहा-18 त्यन्ताल्पत्वेनाविवक्षेति । 'एगविहवंधगस्स'त्ति वेदनीयबन्धकस्येत्यर्थः, कस्य तस्य ? इत्यत आह-वीयरागछ उमत्थस्स'त्ति उपशान्तमोहस्य क्षीणमोहस्य चेत्यर्थः 'एवं चेवे'त्यादि चतुर्दश प्रज्ञप्ता द्वादश पुनर्वेदयतीत्यर्थः, शीतोXणयोश्चर्याशय्ययोश्च पर्यायेण वेदनादिति ॥ अनन्तरं परीपहा उक्तास्तेषु चोष्णपरीपहस्तद्धेतवश्च सूर्या इत्यतः सूर्येवकव्यतायां निरूपयमाह जंबुद्दीवे णं भंते ! दीवे सरिया उग्गमणमुहुरासि दूरे य मूले य दीसंति मतियमुहुर्ससि मूले य दूरे य दीसंति अत्यमणमुहुर्ससि दूरे य मूले य दीसंति ,हंता गोयमा । जंबुद्दीवे गंदीचे सूरिया उग्गमणमुहुउत्तंसि दूरे यतं व जाप अस्थमणमुहसंसि दूरे य मूले य दीसंति । जंबडीवे णं भंते ! दीवे सरिया उग्ग-18 |मणमुहुरासि मजांसि य मुहत्तंसि य अत्यमणमुहुरासि य सवत्थ समा उच्चत्तेणं, हंता गोयमा ! जंबुडीवे णं दीवे सूरिया उग्गमण जाप उच्चसेणं । जहणं भंते ! जंबुद्दीवेरसरिया उग्गमणमुहुरासि य मज्झतिय अस्थमणमुहत्तंसि मूले जाप पञ्चत्तेणं से फेणं खाइ अट्टेणं भंते ! एवं चह जंबुद्दीषेणं दीवे सूरिया उपग-18 SECRECCANSACROCEAC% दीप अनुक्रम [४१६ -४२० | कर्म-प्रकृत्तिः , कर्मन: भेदाः, परिषहा: ~788~ Page #790 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: शतके प्रत सूत्रांक [३४४] व्याख्या मणमुहुरासि दूरे य मूले य दीसंति जाव अत्यमणमुहुरासि दूरे य मूले य दीसंति ?, गोपमा ! [अन्धा प्रज्ञप्तिः ५०००] लेसापडिघाएणं उग्गमणमुहुत्तसि दूरे य मूले य दीसंति लेसाभितावेणं महतियमुहत्तंसि | | उद्देशः८ अभयदेवी- समूले य दूरे य दीसंति लेस्सापडियाएणं अस्थमणमुहुर्त्तसि दूरे य मूले पदीसंति, से तेणटेणं गोपमा।|| सर्योदयादि या वृत्तिः१] एवं वुचइ-जंबुद्दीवेणं दीवे सूरिया उग्गमणमुहुत्तंसि दूरे य मूले य दीसन्ति जाव अस्थमण जाव दीसंतिता दर्शन जंबुद्दीवे णं भंते ! दीवे सूरिया किं तीयं खेत्तं गच्छंति पडप्पन्नं खेत्तं गच्छंति अणागयं खेसं गच्छति , ॥१९॥ सू३४४ गोयमाणो तीयं खेत्तं गच्छंति पडुप्पन्न खेत्तं गच्छंतिणो अणागयं खेत्तं गच्छंति, जंबुद्दीवे णं दीवे सूरिया | किंतीय खेत्तं ओभासंति पडप्पन्नं खेत्तं ओभासंति अणागयं खेत्तं ओभासंति ?, गोयमा ! नो तीयं खेतं ओभासंति पहुप्पन्न खेतं ओभासंति नो अणागयं खेतं ओभासंति, तं भंते ! किं पुढे ओभासंति अपुढे ओभासंति', गोयमा! पुढे ओभासंति नो अपुढे ओभासंति जाव नियमा छदिसि । जंबूदीवे णं भंते ! दीवे सूरिया किं तीयं खेतं उज्जो ति एवं चेव जाप नियमा छदिसिं, एवं तवति एवं भासंति जाव नियमा छदिसि ॥ जंबुद्दीवे णं भंते ! दीवे सूरियाणं किं तीए खेत्ते किरिया कज्जह पडुप्पने खेत्ते किरिया | कजई अणागए खेत्ते किरिया कजइ १, गोयमा । नो तीए खेत्ते किरिया कजइ पड्डप्पन्ने खेत्ते किरिया कजह | प्राणो अणागए खेत्ते किरिया कज्जइ, सा भंते ! किं पुट्ठा कजति अपुट्ठा कज्जा, गोयमा ! पुट्ठा कज्जा नो ॥३९२॥ अपुट्ठा कज्जति जाव नियमा छदिसि । जंबुदीवेणं भंते ! दीवे सूरिया केवतियं खेत्तं उई तवंति केवतियं खेत । दीप अनुक्रम [४२१] ~789~ Page #791 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३४४] दीप अनुक्रम [४२१] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-1, अंतर् शतक [-] उद्देशक [८], मूलं [ ३४४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः अहे तवंति केवतियं खेत्तं तिरियं तवंति ? गोयमा 1 एवं जोयणसयं उहुं तवंति अट्ठारस जोयणसयाई अहे तवंति सीयालीसं जोयणसहस्साइं दोन्नि तेवढे जोयणसए एकवीसं च सहियाए जोयणस्स तिरियं तवंति ॥ अंतो णं भंते! माणुसुत्तरस्स पचयरस जे चंदिमसूरियमहगणणक्ख सताराख्वा ते णं भंते । देवा किं उहोचवशगा जहा जीवाभिगमे तहेब निरवसेसं जाव उक्कोसेणं छम्मासा | बहिया णं भंते ! माणुसुतरस्स जहा जीवाभिगमे जाव इंदाणे णं भंते । केवतियं कालं उचवाएणं विरहिए पनते १, गोयमा ! जहनेणं एवं समयं उक्कोसेणं छम्मासा । सेवं भंते ! सेवं भंते । ॥ सूत्रं ३४४ ॥ अट्ठमसए अट्टमो उद्देसो समप्तो ॥ 'जंबुद्दी वे' इत्यादि, 'दूरेय मूले य दीसंति'त्ति 'दूरे च' द्रष्टृस्थानापेक्षया व्यवहिते देशे 'मूले च' आसने द्रष्टुप्रतीत्यपेक्षया सूर्यो दृश्येते द्रष्टा हि स्वरूपतो बहुभिर्योजन सहस्रैर्व्यवहितमुद्रमास्तमययोः सूर्य पश्यति, आसन्नं पुनर्मन्यते, सद्भूतं तु विप्रकर्ष सन्तमपि न प्रतिपद्यत इति । 'मज्झतिय मुहतसि मूले य दूरे य दीसंति'त्ति मध्यो- मध्यमोऽम्तो - | विभागो गगनस्य दिवसस्य वा मध्यान्तः स यस्य मुहूर्त्तस्यास्ति स मध्यान्तिकः स चासौ मुहूर्त्तश्चेति मध्यान्तिकमुहूर्तस्तत्र 'मूले च' आसने देशे द्रष्टृस्थानपेक्षया 'दूरे च' व्यवहिते देशे द्रष्टृप्रतीत्यपेक्षया सूर्यो दृश्येते द्रष्टा हि मध्याह्ने | उदयास्तमनदर्शनापेक्षयाऽऽसनं रविं पश्यति योजनशताष्टकेनैव तदा तस्य व्यवहितस्वात् मन्यते पुनरुदयास्तमयप्रतीत्यपेक्षया व्यवहितमिति । 'सवत्थ समा उच्चतेणं'ति समभूतठापेक्षया सर्वत्रोच्चत्वमष्टौ योजनशतानीतिकृत्वा, 'लेसा| पडिधारण' तेजसः प्रतिघातेन दूरतरत्वात् तद्देशस्य तदप्रसरणेनेत्यर्थः, लेश्याप्रतिघाते हि सुखदृश्यत्वेन दूरस्थोऽपि स्वरू Education International For Penal Use On ~790~ Page #792 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३४४] दीप अनुक्रम [४२१] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-1, अंतर् शतक [-] उद्देशक [८], मूलं [ ३४४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रशसिः अभयदेवीया वृतिः १ ॥२९३॥ पेण सूर्य आसन्नप्रतीतिं जनयति, 'लेसाभितावेणं' ति तेजसोऽभितापेन, मध्याह्ने हि आसन्नतरत्वात्सूर्यस्तेजसा प्रतपति, | तेजः प्रतापे च दुर्दृश्यत्वेन प्रत्यासन्नोऽप्यसी दूरप्रतीतिं जनयतीति । 'नो तीनं स्वेतं गच्छति'त्ति अतीतक्षेत्रस्यातिकान्तत्वात्, 'पप्पन्नं'ति वर्तमानं गम्यमानमित्यर्थः, 'नो अजागयंति गमिष्यमाणमित्यर्थः इह च यदाकाशखण्डमा २ | दित्यः स्वतेजसा व्याप्नोति तत् क्षेत्रमुच्यते, 'ओभासंति'त्ति 'अवमास्यतः' ईषदुद्योतयतः 'बुद्ध'ति तेजसा स्पृष्टं 'जाव नियमा छद्दिसिं'ति इह भावत्करणादिदं दृश्यं - 'तं भंते । किं ओगाढं ओभासह अणोगाढं ओभासइ ?, गोयमा ! ओगाढं ओभासइ नो अजोगाढ' मित्यादि 'तं भंते । कतिदिसिं ओभासेइ १, गोयमा !' इत्येतदन्तमिति । 'उज्जोति'सि 'उद्योतयतः' अत्यर्थं द्योतयतः 'तवंति'सि तापयतः उष्णरश्मित्यासयोः 'भासंति'ति भावयतः शोभयत इत्यर्थः ॥ उक्तमेवार्थ शिष्यहिताय प्रकारान्तरेणाह 'जंद' इत्यादि, 'किरिया कज्जहति अवभासनादिका क्रिया भवतीत्यर्थः 'पुढ'ति तेजसा स्पृष्टात्-स्पर्शनाद् या सा स्पृष्टा 'एगं जोयणसवं उहुं तवंति त्ति स्वस्वविमानस्यो|परि योजनशतप्रमाणस्यैव तायक्षेत्रस्य भावात् 'अट्ठारस जोयणसगाई आहे तवंति'त्ति, कथं १, सूर्यादष्टासु योजनशतेषु भूतलं भूतलाच योजनसहस्रेऽधोलोकग्रामा भवन्ति तांश्च यावदुद्योतनादिति, 'सीयालीस 'मित्यादि, एतच्च | सर्वोत्कृष्टदिवसे चक्षुःस्पर्शापेक्षयाऽक्सेवमिति ॥ अनन्तरं सूर्यवक्तव्यतोता, अथ सामान्येन ज्योतिष्कर कव्यतामाह-'अंतो णं भंते 'इत्यादि, 'जहा जीवाभिगमे तहेब निरवसेसं'ति तत्र वेदं सूत्रमेवं-- 'कप्पोववतमा विमाणोववचणा चारोवपक्षमा चारहिश्या गद्दरया गइसमावशगा १, गोयमा ! ते णं देवा नो अहोक्वन्नगा को कप्पोवचक्षण Education Intention For Parts Only ८ शतके उद्देशः ८ ४४ सूर्योदयादि दर्शनं सू ३४४ ~ 791~ ॥१९३॥ waryra Page #793 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४४] बिमाणोक्वनगा कारोववनगा'ज्योतिश्चकचरणोपलक्षितक्षेत्रोपपमा इत्यर्थः 'नो चारविश्या इस चारो-ज्योतिषामबहानक्षेनो नैव चारे स्थितियां ते तथा, अत एव 'गइरइया' अत एव 'गइसमावनगा इत्यादि, कियहरमिदं वाच्यम् || इत्याह-जाव कोसेणं छम्मास'चि इदं चैवं द्रष्टव्यम्-'इंदहाणे णं भंते ! केवइयं कालं विरहिए उववाएणं ?, गोयमा ! जहन्नेर्ण एक समय उक्कोसेणं छम्मास'त्ति, 'जहा जीवाभिगमे'त्ति, इदमप्येवं तत्र-'जे चंदिमसूरियगहगण४ नक्खत्ततारारूवा ते पं भंते ! देवा किं उट्टोववन्नगा इत्यादि प्रश्नसूत्रम् , उत्तरं तु 'गोयमा ! ते णं देवा नो उड्डोवनदिनमा नो कप्पोक्वन्नगा विमाणोचवञ्चगा नो चारोववन्नगा चारटिइया नो गइरइया नो गइसमावन्नगे'त्यादीति ॥ अष्टम शतेऽष्टमः ॥८-८॥ दीप + + अनुक्रम [४२१] अष्टमोद्देशके ज्योतिषां वक्तव्यतोक्का, लाच नसिकीति वैश्चसिकं प्रायोगिकं च बन्धं प्रतिपिपादयिपुर्नवमोहे-/ शकमाह, तस्य चेदमादिसूत्रम्-- काविहे ण मंते ! बंधे पण्णसे, मोयमा ! दुविहे बंधे पण्णसे, संजहा-पयोगधंधे वीससाधे य (सूत्रं ३४५) वीससाबंधे णं भंते ! कतिविहे पणते ?, गोयमा ! दुषिहे पलसे, संजहा-साइयवीससावंधे अणाइयवीससाबंधे य । अणाइयवीससाबंधे णं भंते ! कतिविहे पण्णते?, गोयमा ! तिविहे पण्णते, तंजहा-धम्मत्थिकायअन्नमनअणादीयवीससाचंधे अधम्मस्थिकायअनमत्रमणादीयवीससावंचे आमालस्थिका + SAREauratoninternational अत्र अष्टम-शतके अष्टम-उद्देशकः समाप्त: अथ अष्टम-शतके नवम-उद्देशक: आरभ्यते ~792~ Page #794 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर-शतक [-], उद्देशक [९], मूलं [३४५-३४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४५-३४६] व्याख्या॥ यअनमन्नअणादीयवीससाबंधे।धम्मत्थिकायअन्नमन्नअणादीयवीससाधंधेणं भंते किं देसर्वधे सवर्षधे?,गोयमा ८शतके प्रज्ञप्तिः देसबंधे नो सवबंधे, एवं चेव अधम्मस्थिकायअन्नमनअणादीयवीससाबंधेवि, एवमागासस्थिकायअन्नमन्नअ-il उद्देशः९ अभयदेवी- णादीयवीससाबंधे । धम्मत्थिकायअन्नमन्नअणाइयवीससाबंधे णं भंते ! कालओ केवचिरं होई, गोयमा || बन्धः या वृत्तिः सबद्ध, एवं अधम्मत्थिकाए, एवं आगासत्थिकाये। सादीयवीससाबंधे णं भंते ! कतिविहे पण्णत्ते, गोय- सू३४५ मा ! तिविहे पण्णत्ते, तंजहा-पंधणपञ्चइए भायणपचइए परिणामपञ्चइए । से कितं बंधणपचइए ?, २ जन्नं || विश्रसाब॥३९४॥ |परमाणुपुग्गला दुपएसिया तिपएसिया जाव दसपएसिया संखेजपएसिया असंखेजपएसिया, अर्णतपएसि-इन्धासूर४५ याण भंते !खंधाणं वेमायनिद्धयाए बेमालुक्खयाए वेमायनिद्धलुक्खयाए बंधणपचए णं बंधे समुप्पजइ जहन्नेणं एक समय उक्कोसेणं असंखेनं कालं, सेत्तं बंधणपचाए । से किं तं भायणपचहए, भा०२ जन्नं जुन्नसुराजु गुलजुन्नतंदुलाणं भायणपचइएणं बंधे समुप्पज्जइ जहन्नेणं अंतोमुहत्तं उकोसेणं संखेनं कालं, सेत्तं भायणपञ्च-2 |इए । से किं तं परिणामपचइए, परिणामपच्चइए जन्नं अन्माणं अभरुक्खाणं जहा ततियसए जाव अमोहा8 गं परिणामपचइए णं बंधे समुप्पजइ जहनेणं एक समयं उक्कोसेणं छम्मासा, सेत्तं परिणामपञ्चइए, सेत्तं सादीहै यवीससावंधे, सेत्तं बीससाबंधे (सूत्रं ३४६)॥ ___ 'कहविहे ण'मित्यादि 'बंधे'त्ति बन्धः-पुद्गलादिविषयः सम्बन्धः 'पओगबंधे यत्ति जीवप्रयोगकृतः 'बीससाबंधे य'त्ति स्वभावसंपन्नः। यथासत्तिन्यायमाश्चित्याह-वीससे'त्यादि, 'धम्मत्थिकायअन्नमन्नअणाईयवीससाबंधे यत्ति ॥३९४॥ ब दीप अनुक्रम [४२२-४२३] C ~ 793~ Page #795 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४५-३४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक ॐ [३४५ -३४६] धर्मास्तिकायस्यान्योऽन्य-प्रदेशानां परसरेण योऽनादिको विश्रसाबन्धः स तथा, एवमुत्तरत्रापि । 'देसबंधे 'त्ति देशतोPlदेशापेक्षया बन्धो देशबन्धो यथा सङ्कलिकाकटिकानां, 'सबबंधे'त्ति सर्वतः सर्वात्मना बन्धः सर्ववन्धो यथा क्षीरनी रयोः 'देसबन्धे नो सवधे'त्ति धर्मास्तिकायस्य प्रदेशानां परस्परसंस्पर्शेन व्यवस्थितत्वादेशबन्ध एव न पुनः सर्वबन्धः,18|| है। तत्र हि एकस्य प्रदेशस्य प्रदेशान्तरः सर्वथा बन्धेऽन्योऽन्यान्तर्भावेनैकप्रदेशत्वमेव स्यात् नासावेयप्रदेशत्वमिति ! PI'सपद्धति सर्वाद्धा-सर्वकालं 'साइयवीससाबंधे य'त्ति सादिको यो विश्रसाबन्धः स तथा, 'बंधणपचहए'ति बध्यते ऽनेनेति बन्धन-विवक्षितस्निग्धतादिको गुणः स एव प्रत्ययो-हेतुर्यत्र स तथा, एवं भाजनप्रत्ययः परिणामप्रत्ययश्च, नवरं। भाजन-आधारः परिणामो-रूपान्तरगमनं 'जन्नं परमाणुपुग्गले त्यादौ परमाणुपुद्गलः परमाणुरेव 'बेमायनिद्धयाएत्ति विषमा मात्रा यस्यां सा विमात्रा सा चासी स्निग्धता चेति विमात्रस्निग्धता तया,एवमन्यदपि पदद्वयम् ,इवमुकं भवति| "समनिद्धयाए बन्धो न होइ समलुक्खयाएविन होइ । वेमायनिद्धलुक्खत्तणेण बंधो उ खंधाणं ॥१॥" अयमर्थः-समगु स्निग्धस्य समगुणस्निग्धेन परमाणुव्यणुकादिना बन्धो न भवति, समगुणरूक्षस्यापि समगुणरूक्षेण, यदा पुनर्विपमा मात्रा तदा भवति बन्धः, विषममात्रानिरूपणार्थं चोच्यते-"निद्धस्स निद्रेण दुयाहिएणं, लुक्खस्त लुक्खेण दुयाहिएणं । निद्धस्स लुक्खेण उवे बंधो, जहन्नवजो विसमो समो वा ॥१॥" इति [स्निग्धस्य स्निग्धेन द्विकाधिकेन रूक्षस्य रुक्षेण द्विकाधिकेन । स्निग्धस्य रूक्षेणोपैति बन्धो जघन्यवों विषमः समो वा ॥१॥] 'बंधणपचहएणं'ति बन्धनस्यवन्धस्य प्रत्ययो-हेतुरुक्तरूपविमात्रस्निग्धतादिलक्षणो बन्धनमेव वा विवक्षितस्नेहादि प्रत्ययो बन्धनप्रत्ययस्तेन, इह च | दीप अनुक्रम [४२२-४२३] 45 ~794~ Page #796 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ३४५ -३४६] दीप अनुक्रम [ ४२२ -४२३] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [९], मूलं [ ३४५-३४६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ ३९५॥ ४ वन्धनप्रत्ययेनेति सामान्यं विभात्रखिग्धतत्वादयस्तु तनेदा इति । 'असंलेजं कालं ति अमेयोत्सर्पिण्यक्सर्पिणीरूपं 'जुनसुरे' त्यादि तत्र जीर्णसुरायाः स्त्वानी भवनलक्षणो बन्धः, जीर्णगुडस्य जीर्णसन्दुलानां च पिण्डीभवनलक्षणः ॥ से किं तं पयोनबंधे ?, पयोगबंधे तिविहे पण्माते, तंजहा-अगाइए वा अपज्जबसिए साइए वा अपजवसिर साइए का सपज्जबसिए, तत्थ णं जे से अणाइए अपजवसिए से णं अद्वण्हं जीवमापरसाणं ॥ तत्थवि णं तिहूं २ अणाइए अपजवस सेसाणं साइए तत्थ णं जे से सादीए अपज्जवसिए से णं सिद्धाणं तस्य णं जे से साइए सपजबसिए से णं हि पन्नले, तंजहा - आलावणबंधे अलियावणवधे सरीरबंधे सरीरप्पयोगबंधे ॥ से किं तं आलावणयंत्रे ?, आलावणयंत्रे जपणं तथभाराण वा कभाराज वा पत्त भाराण वा पलालमाराम वा बेल्लभाराम वा वेसल्यावागवरत्तरज्जुवलिसदन्भमादिएहिं आलावणबंधे समुपाजणं अंतमुहरू उकोसेणं संखेनं कालं, सेनं आलावणवधे । से किं तं अल्लियावणयंत्रे १, अलियावणयंत्रे चषि पश्नसे, तंजहा-लेसणाबंधे उचयबंधे समुच्चयबंधे साह्णणाबंधे से किं तं लेसणाबंधे ?, लेमसाबंधे जनं कुद्वाणं कोहिमाणं संभाणं फसायाणं कद्वाणं चम्माणं घडाणं पचाणं कदाणं छुहाचि सिलसिले लक्खमदुसित्थमाइएहिं लेसणएहिं बंधे समुप्याह जहणं अंतोमुहसं उक्कोसेणं संखेनं कालं, सेसं लेसणायचे, से किं तं उच्चयचे ?, उथपबंधे जनं तणरासीण वा कट्ठराखीण वा पसरासीण का तुसरासीण वा सुसरालीण वा गोमयरासीण या अवगररासीण वा उम्रन्तेणं बंधे समुष्पवद जहनेणं अंतोसुकुन्तं Education Internation प्रयोगबन्धः एवं तस्य भेदा: For Penal Use Only ~ 795~ ८ शतके उद्देशः ९ प्रयोगब घः सू२४७ ॥३९५|| Page #797 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: PER प्रत सूत्रांक [३४७] SACARE उकोसेणं संरकेनं कालं, खतं ज्यबंधे, से किं तं समुयबंधे , समुच्चयबंधे जलं अगडतडागनदीदवाकीपुक्सलिरिणीदीहियाणं मुंजालिया सराणं सरपंतिआणं सरसरपंतियाण विलपंतियाणं देवकुलसभापत्थूभखाइयाणं । करिहाणं पागारशलमचरियदारगोपुरतोरणाणं पासायचरसरणलेणभाषणामं सिंघाडगतिवचषकचचरचउम्र | हमहापहमादीणं हाथिसिलसिलेससमुचएणं बंधे समुच्चए णं बंधे समुप्पना जहन्नेणं अंतोमुहत्तं उकोसेणं || संखेनं कालं, सेतं समुभयकंधे, से किं तं साहणणाबंधे?, साहणणाचंधे दुविहे पाते, तंजहा-देससाहणणापंधे | य सवसाहणणाचंधे य, से किस देससाहणणावधे, देससाहणणाचे जन्नं सगडरहजागाजुपमगिविधिक सीयसंदमाणियालोहीलोहकडाहकटुच्छासणसवणखंभभंतमत्तोवगरणमाईणं देससाहणणाबंधे समुष्क- जह जहन्नेणं अंतोमुहुरा उकोसेर्ण संखेनं कालं, सेत्तं देससाहणणायंधे, से किं तं सघसाहमणबंधे ?, सञ्च साहणणायंधे से णं खीरोदगमाईणं, सेन्तं सघसाहणणायचे, सेसं साहणणाधे, सेसं अल्लियावणबंधे ॥ से ४ किं तं सरीरबंधे , सरीरबंधे दुषिहे पण्णते, तंजहा-पुप्पओगपञ्चइए य पदुप्पमपओगपचाइए य, से किं तं | पुवप्पयोगपञ्चइए , पुचपओमपचइए जलं नेहवाणं संसारवस्थाणं सबजीचाणं तत्थ २ तेसु २ कारणेलु समोहणमाणाणं जीवपदेसाणं बंधे समुपजाइ सेतं पुबप्पयोगपञ्चइए, से किं तं पडुप्पक्षणपयोगपञ्चइए १, २ अझ केवलमाणस्स अणमारस्स केवलिलमुग्धातणं समोहयस्स ताओ समुग्यायाओ पडिनियसेवाणस्स अंतरा मंचे माणस तेयाकम्माणं बंधे समुष्पलाइ, किं कारणं, ताहे से पएला एनसीगचा व भवंतिसि, सेल। दीप -% अनुक्रम [४२४] % प्रयोगबन्ध: एवं तस्य भेदा: ~ 796~ Page #798 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४७] व्याख्या-13पडप्पन्नप्पयोगपचहए, सेसं सरीरबंधे ॥से किंतं सरीरप्पयोगवंधे, सरीरप्पयोगवंधे पंचविहे पन्नत्ते, B८ शतके प्रज्ञप्तिः तंजहा-ओरालियसरीरप्पओगबंधे वेउवियसरीरप्पओगबंधे आहारगसरीरप्पओगबंधे तेयासरीरप्पयोगबंधे उद्देशः९ अभयदेवी-I|कम्मासरीरप्पयोगबंधे । ओरालियसरीरप्पयोगबंधे णं भंते ! कतिविहे पण्णत्ते ?, गोयमा! पंचविहे पन्नत्ते, | प्रयोगवया वृत्तिः१/तंजहा-एगिदियओरालियसरीरप्पयोगबंधे दियओ० जाच पंचिंदियओरालियसरीरप्पयोगबंधे । पगिदिय न्धःसू३४७ ओरालियसरीरप्पयोगवंधे गंभंते ! कतिविहे पण्णते?, गोयमा! पंचविहे पण्णत्ते, तंजहा-पुढविक्काइय॥३९६॥ एगिदिय० एवं एएणं अभिलावेणं भेदो जहा ओगाहणसंठाणे ओरालियसरीरस्स तहा भाणियबो जाव पजत्तगन्भवतियमणुस्सपंचिंदियओरालियसरीरप्पयोगबंधे य अपजत्तगन्भवतियमणूस. जाव बंधे य॥ ओरालियसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं?, गोयमा! चीरियसजोगसद्दवयाए पमादपचया कम्मं च जोगं च भवं च आउयं च पडुच ओरालियसरीरप्पयोगनामकम्मस्स उदएणं ओरालियसरीरप्पयो. गबंधे ॥ एगिदियओरालियसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं?, एवं चेव, पुढविकाइयएर्गिदियओरालियसरीरप्पयोगवंधे एवं चेव, एवं जाव वणस्सइकाइया, एवं बेइंदिया एवं तेइंदिया एवं चउरिदियतिरिक्खजोणिय०, पंचिंदियओरालियसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं ?, एवं चेव, मणुस्स. ॥३९६॥ ॥पंचिदियओरालियसरीरप्पयोगबंधे गं भंते । कस्स कम्मस्स उदएणं, गोयमा ! वीरियसजोगसहवयाए |पमादपञ्चया जाव आउयं च पडच मणुस्सपंचिंदियओरालियसरीरप्पयोगनामाए कम्मरस उदएणं ओरालि. दीप अनुक्रम [४२४] ASSROOMSAK प्रयोगबन्ध: एवं तस्य भेदा: ~ 797~ Page #799 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४७] HACA यसरीरप्पयोगबंधे णं भंते ! किं देसबंधे सवबंधे ?, गोयमा ! देसर्वधेवि सत्वबंधेवि, एगिदियओरालियसरी-2 दरप्पयोगबंधे णं भंते । किं देसबंधे सबबंधे, एवं चेव, एवं पुढविकाइया, एवं जाव मणुस्सपंचिंदियओरालि-11 यसरीरप्पयोगबंधे णं भंते ! किं देसबंधे सवबंधे?, गोयमा । देसबंधेवि सबबंधेवि ।। ओरालियसरीरप्पयोगबंधे थे भंते ! कालओ केवचिरं होइ?, गोयमा । सवर्षधे एकं समयं, देसबंधे जहनेणं एक समयं उक्कोसेणं| तिन्नि पलिओवमाई समयऊणाई, एगिदियओरालियसरीरप्पयोगबंधे णं भंते ! कालओ केवचिरं होइ,18 गोयमा सघर्षधे एकं समयं देसबंधे जहन्नेणं एवं समयं उक्कोसेणं बावीसं वाससहस्साई समऊणाई, पुढ-14 | विकाइयएगिदियपुच्छा, गोयमा सबबंधे एक समयं देसबंधे जहन्नेणं खुड्डागभवग्गहणं तिसमयऊणं | उकोसेणं बावीसं वाससहस्साई समऊणाई, एवं सवेसिं सर्वधो एक समयं देसपंधो जेसि नस्थि वेषविय-11 सरीरं तेसिं जहन्नेणं खुड्डागं भवरगहणं तिसमयऊर्ण उक्कोसेणं जा जस्स ठिती सा समऊणा कायवा, जेसिं पुण अस्थि वेषियसरीरं तेर्सि देसबंधो जहन्नेणं एवं समयं उकोसेणं जा जस्स ठिती सा समजणा कायदा जाच मणुस्साणं वेसबंधे जहन्नेणं एवं समयं उक्कोसेणं तिन्नि पलिओवमाई समयूणाई । ओरालियसरीरबंध|तरेण मंते ! कालओ केवचिरं होह, गोयमा सबबंधंतर जहन्नेणं खुड्डागं भवग्गहणं तिसमयऊणं उक्को सेणं तेत्तीसं सागरोचमाई पुबकोडिसमयाहियाई, देसबंधतरं जहन्नेणं एक समयं उक्कोसेणं तेत्तीसं सागरो|वमाई तिसमयाहियाई, एगिदियओरालियपुच्छा, गोयमा ! सबबंधंतरं जहन्नेणं खुड्डागं भवग्गहणं तिसमय दीप C अनुक्रम [४२४] -%25A प्रयोगबन्ध: एवं तस्य भेदा: ~ 798~ Page #800 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्याप्रतिः अभयदेवीया वृत्तिः१ प्रत सूत्रांक [३४७] शतक | उद्देशा औदारिक बन्धः |सू ३४८ ॥३९७॥ RECEN5ॐॐॐॐॐ कर्ण कोसेणं पायीसं वाससहस्साई समयाहियाई, देसर्वधंतरं जहनेणं एवं समयं कोसेणं अंतोमुह, पुढविकाइयएगिदियपुच्छा गो सवबंधतरं जहेव एगिदियस्स तहेच भाणियवं, देसर्वघंतरं जाहनेणं एक समय उकोसेणं तिन्नि समया जहा पुढविकाइयाणं, एवं जाव चरिंदियाणं वाउकाइयवजाणं, नवरं सवर्षधंतर | उक्कोसेणं जा जस्स ठिती सा समयाहिया कायद्या, वाउकाइयाणं सवबंधंतरं जहनेणं, खुड्डागभवग्गहण तिसमयऊणं उक्कोसेणं तिनि वाससहस्साईसमयाहियाई, देसबंधतरं जहन्नेणं एक समयं उक्कोसेणं अंतोमुहुसं, पंचिंदियतिरिक्खजोणियओरालियपुच्छा, सबबंधंतरं जहन्नेणं खुड्डागभवग्गहणं तिसमयऊणं उक्कोसेणं पुष-| कोडी समयाहिया, देसबंधंतरं जहा एगिदियाणं तहा पंचिंदियतिरिक्खजो०, एवं मणुस्साणवि निरवसेस भाणियचं जाव उक्कोसेणं अंतोमुहुर्त ॥ जीवस्स णं भंते ! एगिदियत्ते णोएगिदियत्ते पुणरवि एगिदियत्ते एगिदियओरालियसरीरप्पओगधंतर कालओ केवचिरं होई, गोयमा ! सवयंधतरं जहन्नेणं दो खुशागभवग्गहणाई तिसमयऊणाई उक्कोसेणं दो सागरोवमसहस्साई संखेज्जवासमन्भहियाई, देसबंधतरं जहन्नेणं खुट्टागं भवरगहणं समयाहियं उक्कोसेर्ण दो सागरोवमसहस्साई संखेजवासमभहियाई, जीवस्स णं भंते पुढविकाइयत्ते नोपुढविकाइयत्ते पुणरवि पुढविकाइयत्ते पुढविकाइयएगिंदियओरालियसरीरप्पयोगधंतरं कालओ केवचिरं होइ, गोयमा! सवयंघंतरं जहन्नेणं दो खुडाई भवग्गहणाई तिसमयऊणाई उकोसेणं अणतं कालं अणता उस्सपिणीओसप्पिणीओ कालो खेत्तओ अर्णता लोगा असंज्जा पोग्गलपरिपहा दीप अनुक्रम [४२४] अत्र मूल-संपादने सूत्र-क्रमांके सू. ३४८ किम लिखितं तत् अहम् न जानामि!!! (यहाँ सूत्र ३४७ चल रहा है, प्रतमे इस सूत्र के बिचमे कोई क्रमांक नहीं बदला, पूज्यपाद सागरानंदसूरीश्वरजी संपादित 'आगममञ्जूषा' में भी यह सूत्र सळंग ही संपादित हुआ है, फिर भी यहाँ दो पृष्ठ तक सू.३४७ लिखा है और बादमे सू.३४८ लिख दिया है, जो की इस प्रत के पृष्ठ ४०७ तक चलता है, बादमे नया सूत्र क्रम ३४९ लिखा है ।। ~799~ Page #801 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४८] दाते पोग्गलपरियहा आवलियाए असंखेजइभागो, देसयंधंतरं जहन्नेणं खुड्डागभवग्गहणं समयोहियं को| सेणं अणतं कालं जाव आवलियाए असंखेजहभागो, जहा पुढविकाइयाणं एवं वणस्सइकाइयषजाणं जावमणुस्साणं, वणस्सइकाइयाणं दोन्नि खुड्डाई, एवं चेव उक्कोसेणं असंखिजं कालं असंखिजाओ उस्सप्पिणिओसप्पिणीओ कालओ खेत्तओ असंखेजा लोगा, एवं देसर्वधंतरंपि उक्कोसेणं पुढषीकालो॥ एएसिणं भंते ! जीवाणं ओरालियसरीरस्स देसबंधगाणं सबबंधगाणं अबंधगाण य कयरे २ जाव विसेसाहिया वा, गोयमा । सवस्थोवा जीवा ओरालियसरीरस्स सवबंधगा अबंधगा विसेसाहिया देसबंधगा असंखेजगुणा (सूत्रं ३४८)॥ IF 'पओगधंधे'त्ति जीवव्यापारवन्धः स च जीवप्रदेशानामौदारिकादिपुद्गलानां वा 'अणाइए वा' इत्यादयो द्वितीय वर्जाखयो भङ्गाः, तत्र प्रथमभङ्गोदाहरणायाह-'तत्थ णं जे से इत्यादि, अस्य किल जीवस्यासमवेयप्रदेशिकस्याष्टौ ये मध्यप्रदेशास्तेषामनादिरपर्यवसितो बन्धो, यदाऽपि लोकं व्याप्य तिष्ठति जीवस्तदाऽप्यसो तथैवेति, अन्येषां पुनर्जीवन-| देशानां विपरिवर्त्तमानत्वान्नास्त्यनादिरपर्यवसितो बन्धः, तत्स्थापना- एतेषामुपर्यन्ये चत्वारः, एवमेतेऽष्टौ ॥ एवं तावत्समुदायतोऽष्टानां बन्ध उक्तः, अथ तेप्वेकैकेनात्मप्रदेशेन सह ..] यावतां परस्परेण सम्बन्धो भवति तदर्शनायाह-'तत्यवि ण'मित्यादि, 'तत्रापि तेष्वष्टासु जीवप्रदेशेषु मध्ये त्रयाणां त्रयाणामेकैकेन सहानादिरपर्यवसितो ||| बन्धः, तथाहि-पूर्वोत्राप्रकारेणावस्थितानामष्टानामुपरितनप्रतरस्य यः कश्चिद्विवक्षितस्तस्य द्वौ पार्श्ववर्तिनावेकश्चाधोव दीप 4555 अनुक्रम [४२४] प्रयोगबन्ध: एवं तस्य भेदा: ~800~ Page #802 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: यालया- पापपलक.नमस प्रत सूत्रांक [३४८] तीत्येते त्रयः संवध्यन्ते शेषस्त्वेक उपरितनत्रयश्चाधस्तना न संवध्यन्ते व्यवहितत्वात् , एवमधस्तनप्रतरापेक्षयाऽपीति ८ शतके मज्ञप्तिः चूर्णिकारव्याख्या, टीकाकारव्याख्या तु दुरवगमत्वात्परिहतेति, 'सेसाणं साइए'त्ति शेषाणां मध्यमाष्टाभ्योऽन्येषां उद्देशा अभयदेवी- सादिर्विपरिवर्तमानत्वात्, एतेन प्रथमभक्त उदाहतः, अनादिसपर्यवसित इत्ययं तु द्वितीयो भङ्ग इह न संभवति, औदारिक या वृत्तिः१ |अनादिसंघद्धानामष्टानां जीवप्रदेशानामपरिवर्तमानत्वेन बन्धस्य सपर्यवसितत्वानुपपत्तेरिति । अथ तृतीयो भादा- बन्ध सू३४० ॥१९॥ हियते-'तस्थ णं जे से साइए'इत्यादि, सिद्धानां सादिरपर्यवसितो जीवप्रदेशबन्धः, शैलेश्यवस्थायां संस्थापितप्रदेशान सिद्धस्वेऽपि चलनाभावादिति । अथ चतुर्थभवं भेदत आह-तत्थ गंजे से साइए'इत्यादि, 'आलाषणपंधे'त्ति आलाप्यते-आलीनं कियत एभिरित्यालापनानि-रजवादीनि तैर्बन्धस्तृणादीनामालापनबन्धः, 'अल्लियाषणपंधे'ति अल्लियावर्ण-द्रव्यस्य द्रव्यान्तरेण श्लेषादिमाऽऽलीनस्य यत्करणं तपो पो बन्धः स तथा, 'सरीरबंधे'त्ति समुत्पाते सति यो विस्तारितसङ्कोचितजीवप्रदेशसम्बन्धविशेषवशालैजसादिशरीरप्रदेशानां सम्बन्धविशेषः स शरीरबन्धा, शरीरिषन्ध इत्यन्ये, तत्र शरीरिणः समुत्रपाते विक्षिप्तजीवप्रदेशानां सङ्कोचने यो बन्धः स शरीरिवन्ध इति, 'सरीरप्पभोगवंचि शरीरस्य-भीदारिकादेयः प्रयोगेण-वीर्यान्तरायक्षयोपशमादिजनितव्यापारेण बन्धा-तत्पुद्गलोपादानं शरीररूपस्य वा प्रयोगस्य यो बन्धः स शरीरप्रयोगबन्धः॥'तणभाराण बत्ति तृणभारास्तृणभारकास्तेषां 'वेसे'त्यादि क्षेत्रलता-जंलव-II १९८॥ X शकम्मा वागति पल्का वरणा-धर्ममयी रज्जु:-सनादिमयी बल्ली-वपुष्यादिका कुशा-निर्मूलदभों दोस्तु समूलाः, आ| दिशब्दाचीवरादिग्रहा, 'लेसणाबंधे ति श्लेषणा-उधद्रव्येण द्रव्ययोः संवन्धनं तद्रूपो यो बन्धः स तथा, उच्चपर्षधे'त्ति दीप अनुक्रम [४२४] SC++ CRACTICS SAREarattuninternational अत्र मूल-संपादने सूत्र-क्रमांके सू. ३४८ किम लिखितं तत् अहम् न जानामि!!! (यहाँ सूत्र ३४७ चल रहा है, प्रतमे इस सूत्र के बिचमे कोई क्रमांक नहीं बदला, पूज्यपाद सागरानंदसूरीश्वरजी संपादित 'आगममञ्जूषा' में भी यह सूत्र सळंग ही संपादित हुआ है, फिर भी यहाँ दो पृष्ठ तक सू.३४७ लिखा है और बादमे सू.३४८ लिख दिया है, जो की इस प्रत के पृष्ठ ४०७ तक चलता है, बादमे नया सूत्र क्रम ३४९ लिखा है ।। ~801~ Page #803 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३४८] दीप अनुक्रम [४२४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-1, अंतर् शतक [-] उद्देशक [९], मूलं [ ३४७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः उच्चयः ऊर्द्ध चयनं-राशीकरणं तद्रूपो बन्ध उच्चयबन्धः, 'समुच्चयबंधे 'ति सङ्गतः - उच्चयापेक्षया विशिष्टतर उच्चयः समुच्चयः स एव बन्धः समुच्चयबन्धः, 'साहणणावंधे'त्ति संहननं - अवयवानां सङ्घातनं तद्रूपो यो बन्धः स संहननबन्धः, दीर्घत्वादि चेह प्राकृतशैलीप्रभवमिति, 'कुट्टिमाणं' ति मणिभूमिकानां 'हाचिक्खिले' त्यादौ 'सिलेस' त्ति श्लेषोवज्रलेपः 'लक्ख'ति जतु 'मड्डुसित्य'त्ति मदनम्, आदिशब्दात् गुग्गुलराठाखल्यादिग्रहः 'अवगररासीण वत्ति कचवरराशीनाम् 'उचपणं ति ऊर्द्ध चयनेन 'अगबतलागनई इत्यादि प्रायः प्रागू व्याख्यातमेव, 'देससाहणणाचे यत्ति देशेन देशस्य संहननलक्षणो बन्धः - सम्बन्धः शकटाङ्गादीनामिवेति देश संहननबन्धः, 'सङ्घसाहणणाबंधे यति सर्वेण सर्वस्य संहननलक्षणो बन्धः-सम्बन्धः क्षीरनीरादीनामिवेति सर्वसंहननबन्धः 'जनं सगडरहे' त्यादि, शकटादीनि • पदानि प्रागू व्याख्यातान्यपि शिष्यहिताय पुनर्व्याख्यायन्ते तत्र च 'सगड' ति गन्त्री 'रह'त्ति स्यन्दनः 'जाण' ति यानं-लघुगन्त्री 'जुग्ग' ति युग्यं गोहविषयप्रसिद्धं द्विहस्तप्रमाणं वैदिकोपशोभितं जम्पानं 'गिल्लि'त्ति हस्तिन उपरि | कोलरं यन्मानुषं गिळतीव 'थिल्लि'त्ति अडपलाणं 'सीय'त्ति शिविका - कूटाकारेणाच्छादितो जम्पानविशेष: 'संदमणियति पुरुषप्रमाणो जम्पानविशेषः 'लोहि'त्ति मण्डकादिपचनभाजनं 'लोहक वाहे 'ति भाजनविशेष एव 'कडच्छ्रय' सि | परिवेषणभाजनम् आसनशयनस्तम्भाः प्रतीताः 'भंड'त्ति मृन्मवभाजनं 'मस'त्ति अमन्त्रं भाजनविशेष: 'उवगरण' सि | नानाप्रकारं तदन्योपकरणमिति ॥ 'पुवप्पओगपचहए य'त्ति पूर्व:- प्राकालासेवितः प्रयोगो-जीवव्यापारी वेदनाकपा| यादिसमुदूधातरूपः प्रत्ययः कारणं यत्र शरीरबन्धे स तथा स एव पूर्वप्रयोगप्रत्ययिकः, 'पप्पन्नपओगपचइए यति Education Internation For Parts Only ~802~ war Page #804 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४८] व्याख्या- ला प्रत्युत्पन्ना-अप्राप्तपूर्वो वर्तमान इत्यर्थः प्रयोग:-केवलिसमुद्घातलक्षणव्यापारः प्रत्ययो यत्र स तथा स एव प्रत्युत्पनम- शतके प्रतियोगप्रत्ययिकः । नरहयाईण'मित्यादि, 'तत्थ तत्थ'त्ति अनेन समुद्घातकरणक्षेत्राणां बाहुल्यमाह, 'तेसु तेसु'त्ति ||४|| दशा : अभयदेवीसामनेन समुद्घातकारणानां वेदनादीनां बाहुल्यमुक्त 'समोहणमाणाणं'ति समुद्धन्यमानानां समुद्घातं शरीराद्वहिर्जी-16 औदारिक या वृत्तिः बन्धः |वप्रदेशप्रक्षेपलक्षणं गच्छता 'जीवपएसाणति इह जीवप्रदेशानामित्युक्तावपि शरीरबन्धाधिकारात्तास्थ्यात्तळ्यपदेश इति 12 | सू ३४८ ॥३९॥ न्यायेन जीवप्रदेशाश्रिततैजसकार्मणशरीरप्रदेशानामिति द्रष्टव्यं, शरीरिबन्ध इत्यत्र तु पक्षे समुद्घातेन विक्षिप्य सहो-18 |चितानामुपसर्जनीकृततैजसादिशरीरप्रदेशानां जीवप्रदेशानामेवेति 'बंधे'त्ति रचनादिविशेषः, 'जन्नं केवले त्यादि, केबलिसमुघातेन दण्ड १ कपाट २ मथिकरणा ३ न्तरपूरण ४ लक्षणेन 'समुपहतस्य' विस्तारितजीवप्रदेशस्य 'ततः'। है। समुद्घातात् 'प्रतिनिवर्तमानस्य' प्रदेशान् संहरतः, समुद्घातप्रतिनिवर्तमानत्वं च पञ्चमादिष्वनेकेषु समयेषु स्यादि-15 कात्यतो विशेषमाह-'अंतरामथे वहमाणस्स'त्ति निवर्त्तनक्रियाया अन्तरे-मध्येऽवस्थितस्य पश्चमसमय इत्यर्थः, यद्यपि च पष्ठादिसमयेषु तैजसादिशरीरसङ्घातः समुत्पद्यते तथाऽप्यभूतपूर्वतया पञ्चमसमय एवासौ भवति शेषेषु तु भूतपूर्वतयैवेतिकृत्वा । अंतरामथे बट्टमाणस्से'त्युक्तमिति, 'तेयाकम्माणं बंधे समुप्पज्जइ'त्ति तैजसकार्मणयोः शरीरयोः 'बन्धः' सहातः समु-18 पद्यते 'किं कारणं' कुतो हेतोः ।, उच्यते-'ताहे'त्ति तदा समुद्घातनिवृत्तिकाले 'से'त्ति तस्य केवलिनः 'प्रदेशाः' जीव-II |॥३९९॥ प्रदेशाः 'एगत्तीगय'त्ति एकत्वं गता-संघातमापन्ना भवन्ति, तदनुवृत्त्या च तैजसादिशरीरप्रदेशानां बन्धः समुत्पद्यत इति | * प्रकृतम् , शरीरिबन्ध इत्यत्र तु पक्षे 'तेयाकम्माणं बंधे समुप्पज्जईत्ति तैजसकार्मणाश्रयभूतत्वातैजसकामेणाः शरीरिप-18 दीप अनुक्रम [४२४] अत्र मूल-संपादने सूत्र-क्रमांके सू. ३४८ किम लिखितं तत् अहम् न जानामि!!! (यहाँ सूत्र ३४७ चल रहा है, प्रतमे इस सूत्र के बिचमे कोई क्रमांक नहीं बदला, पूज्यपाद सागरानंदसूरीश्वरजी संपादित 'आगममञ्जूषा' में भी यह सूत्र सळंग ही संपादित हुआ है, फिर भी यहाँ दो पृष्ठ तक सू.३४७ लिखा है और बादमे सू.३४८ लिख दिया है, जो की इस प्रत के पृष्ठ ४०७ तक चलता है, बादमे नया सूत्र क्रम ३४९ लिखा है ।। ~803~ Page #805 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३४८] दीप अनुक्रम [४२४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-], अंतर-शतक [-] उद्देशक [९], मूलं [ ३४८ ] मुनि दीपरत्नसागरेण संकलित देशास्तेषां बन्धः समुत्पद्यत इति व्याख्येयम्, 'वीरियस जोगसद्दइयाए 'चि वीर्य-वीर्यान्तरायक्षयादिकृता शक्तिः योगा :- मनःप्रभृतयः सह योगैर्वर्त्तत इति सयोगः सन्ति-विद्यमानानि द्रव्याणि- तथाविधपुद्गला यस्य जीवस्यासौ सद्रव्यः वीर्यप्रधानः सयोगो वीर्यसयोगः स चासौ सद्रव्यश्चेति विग्रहस्तद्भावस्तत्ता तथा वीर्यसयोगसद्द्रव्यतया, सवीर्यतया सयो गतया सव्यतया जीवस्य, तथा 'पमायपचय'त्ति 'प्रमादप्रत्ययात्' प्रमादलक्षणकारणात् तथा 'कम्मं चत्ति कर्मच एकेन्द्रियजात्यादिकमुदयवर्त्ति 'जोगं च'त्ति 'योगं च' काययोगादिकं 'भवं च'त्ति 'भवं च'तिर्यग्भवादिकमनुभूयमानम् 'आउयं च'त्ति 'आयुष्कं च' तिर्यगायुष्काद्युदयवर्त्ति 'पथ'त्ति 'प्रतीत्य' आश्रित्य 'ओरालिए'त्यादि औदारिकशरीरप्रयोगसम्पादकं यन्नाम तददारिकशरीरप्रयोगनाम तस्य कर्म्मण उदयेनौदारिकशरीरप्रयोगबन्धो भवतीति शेषः, एतानि च वीर्यसयोगसट्रव्यतादीनि पदान्यौदारिकशरीरप्रयोगनामकर्मोदयस्य विशेषणतया व्याख्येयानि, बीर्यसयोगसद्रव्यतया हेतुभूतया यो विवक्षितकर्मोदयस्तेनेत्यादिना प्रकारेण, स्वतन्त्राणि वैतान्यौदारिकशरीरप्रयोगबन्धस्य कारणानि, तत्र च पक्षे यदौदारिकशरीरप्रयोगबन्धः कस्य कर्म्मण उदयेन ? इति पृष्टे यदन्यान्यपि कारणान्यभिधीयन्ते तद्विवक्षितकमदयोऽभिहितान्येव सहकारिकारणान्यपेक्ष्येह कारणतयाऽवसेय इत्यस्यार्थस्य ज्ञापनार्थमिति ॥ 'एगि दिए'त्यादी 'एवं चेव'ति अनेनाधिकृतसूत्रस्य पूर्वसूत्रसमताभिधानेऽपि 'ओरालियसरीरप्पओगनामाए' इत्यत्र पदे 'एगिंदियओरालि यसरीरप्पओगनामाए' इत्ययं विशेषो दृश्यः, एकेन्द्रियौदा रिकशरीरप्रयोग बन्धस्ये हाधिकृतत्वात्, एवमुत्तरत्रापि वाच्यमिति ॥ 'देसबंधेऽवि सङ्घबंधेऽवि'त्ति तत्र यथाऽपूपः स्नेहभृततततापिकायां प्रक्षिप्तः प्रथमसमये catan Internation आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः प्रयोगबन्धः एवं तस्य भेदा: For Penal Use Only ~804~ ayu Page #806 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४८] शतके उद्देशा औदारिक बन्धः सू३४० दीप अनुक्रम [४२४] घृतादि गृह्णात्येव शेषेषु तु समयेषु गृह्णाति विसृजति च एवमयं जीवो यदा पाकनं शरीरकं विहायान्यगृहाति तदा प्रध- व्याख्याप्रज्ञप्तिः || मसमये उत्पत्तिस्थानगतान शरीरप्रायोग्यपुद्गलान् गृह्णात्येवेत्ययं सर्वबन्धः, ततो द्वितीयादिषु समयेषु तान् गृहाति विसृजति अभयदेवी-1 चेत्येवं देशबन्धः, ततश्चैवमौदारिकस्य देशबन्धोऽप्यस्तीति सर्वबन्धोऽप्यस्तीति ॥'सर्वधं एक समय'ति अपूपदृष्टाम्तेनैव या वृत्तिः तत्सर्ववन्धकस्यैकसमयत्वादिति, 'देसषधे इत्यादि, तत्र यदा वायुर्मनुष्यादि वैक्रिय कृत्वा विहाय च पुनरौदारिकस्य समयमेकं सर्ववन्धं कृत्वा पुनस्तस्य देशबन्धं कुर्वनेकसमयानन्तरं वियते तदाजघन्यत एक समयं देशबन्धोऽस्य भवतीति, ॥४०॥ 'उक्कोसेणं तिन्नि पलिओवमाईसमयऊणाईति, कथं ?, यस्मादौदारिकशरीरिणां त्रीणि पल्योपमान्युत्कर्षतः स्थितिः, तेषु | च प्रथमसमये सर्वबन्धक इति समयन्यूनानि त्रीणि पल्योपमान्युत्कर्षत औदारिकशरीरिणां देशबन्धकालो भवति । एगिदियओरालिए'त्यादि, 'देसबंधे जहनेणं एक समय'ति, कथं ?, वायुरौदारिकशरीरी वैक्रियं गतः पुनरौदारिकप्रतिपत्ती सर्वबन्धको भूत्वा देशबन्धकश्चैकं समयं भूत्वा मृतः इत्येवमिति, 'उकोसेणं बावीस'मित्यादि, एकेन्द्रियाणामुत्कर्षतो द्वाविंशतिवर्षसहस्राणि स्थितिस्तत्रासौ प्रथमसमये सर्ववन्धकः शेषकालं देशबन्ध इत्येवं समयोनानि द्वाविंशतिवर्षसहखाण्येकेन्द्रियाणामुत्कर्षतो देशबम्धकाल इति ॥ 'पुढविकाइए'त्यादि, 'देसबंधे जहनेणं खुदागं भवग्गहणं ति| समयकणं'ति, कथम् , औदारिकशरीरिणां क्षुल्लकभवग्रहणं जघन्यतो जीवितं, तच्च गाथाभिर्निरूप्यते-"दोषि |सयाई नियमा छप्पनाई पमाणओ होति । आवलियपमाणेणं खुडागभवग्गहणमेयं ॥१॥पणसहि सहस्साई पंचेव सयाई || सह य उत्तीसा । खुडागभवग्गहणा हवंति भंतोमुहवेणं ॥२॥ सत्तरस भवग्गणा खडागा हुंति आणुपाणमि । तेरस || RSk404 ॥४०॥ अत्र मूल-संपादने सूत्र-क्रमांके सू. ३४८ किम लिखितं तत् अहम् न जानामि!!! (यहाँ सूत्र ३४७ चल रहा है, प्रतमे इस सूत्र के बिचमे कोई क्रमांक नहीं बदला, पूज्यपाद सागरानंदसूरीश्वरजी संपादित 'आगममञ्जूषा' में भी यह सूत्र सळंग ही संपादित हुआ है, फिर भी यहाँ दो पृष्ठ तक सू.३४७ लिखा है और बादमे सू.३४८ लिख दिया है, जो की इस प्रत के पृष्ठ ४०७ तक चलता है, बादमे नया सूत्र क्रम ३४९ लिखा है ।) प्रयोगबन्ध: एवं तस्य भेदा: ~805~ Page #807 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४८] दाचेव सयाई पंचाणउयाई अंसाणं ॥ ३॥" [ यदू आवलिकाप्रमाणेन षट्पश्चाशदधिके द्वे शते नियमात् भवतः प्रमा-| णतः क्षुावकभवग्रहणमेतत् ॥१॥पञ्चषष्टिः सहस्राणि पत्रिंशदधिकानि पश्चैव शतानि तथा व क्षुल्लकभवग्रहणानि भव त्यन्त दर्तेन ॥२॥ मानप्राणे सप्तदश क्षुल्लकभवग्रहणानि भवन्ति पञ्चनवत्यधिकानि त्रयोदश शतान्यशानां ( मुहूर्ता-13/ दाच्यासानां)॥३॥] इहोक्तलक्षणस्य ६५५३६ मुहूर्तगतक्षुलकभवग्रहणराशेः,सहनत्रयशतसतकत्रिसप्ततिलक्षणेन ३७७३ मुहूर्तगतोच्यासराशिना भागे हते यल्लभ्यते तदेकत्रोच्छ्रासे क्षुलकभवग्रहणपरिमाणं भवति, तच सप्तदश, अवशिष्टस्तूक्तलक्षणोऽधाराशिर्भवतीति, अयमभिप्रायः येषामंशानां त्रिभिः सहस्त्रैः सप्तभिश्च त्रिसप्तत्यधिकशतैः पावकभषग्रहणं भवति तेषामंधानां पश्चनवत्यधिकानि त्रयोदशा शतानि अष्टादशस्यापि क्षुलकभवग्रहणस्य तत्र भवन्तीति, तत्र यः पृथिवीका|यिकतिसमयेन विग्रहेणागतः स तृतीयसमये सर्वबन्धका शेपेषु देशबन्धको भूत्वा आक्षुलकभवग्रहणं मृतः, मृतश्च सन्नविग्रहेणागतो यदा तदा सर्वबन्धक एव भवतीति, एवं च येते विग्रहसमयावयस्तैरूनं चालकमित्युच्यते, 'कोसेणं बावीस'मित्यादि भावितमेवेति, 'देसबंधो जेसिं नत्थी'त्यादि, अयमर्थ:-अप्लेजोवनस्पतिद्वित्रिचतुरिन्द्रियाणां क्षुल्ल कभवग्रहणं त्रिसमयोनं जघन्यतो देशबन्धो यतस्तेषां वैक्रियशरीरं नास्ति, वैक्रियशरीरे हि सत्येकसमयो जघन्यत औदा|| रिकदेशबन्धा पूर्वोक्तयुक्त्या स्यादिति, 'उकोसेण जा जस्से' त्यादि तत्रापां वर्षसहस्राणि सप्तोत्कर्षतः स्थितिः, तेजसामद होरात्राणि त्रीणि, वनस्पतीनां वर्षसहस्राणि दश, द्वीन्द्रियाणां द्वादश वर्षाणि त्रीन्द्रियाणामेकोनपश्चाशदहोरात्राणि चतु रिन्द्रियाणां पण्मासाः, तत एषां सर्वबन्धसमयोना उत्कृष्टतो देशबन्धस्थितिर्भवतीति, 'जेसिं पुणे'त्यादि, ते च वायवः दीप CROR अनुक्रम [४२४] प्रयोगबन्ध: एवं तस्य भेदा: ~806~ Page #808 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: बावृत्तिः प्रत सूत्रांक [३४८] शतके उद्देशः ९ औदारिक बन्धः सू३४८ व्याख्या- पोन्द्रियतिर्यचो मनुष्याश्च, एषां जघन्येन देशबन्ध एकं समयं, भावना च प्रागिव, 'उकोसेण'मित्यादि तत्र वायूनी है A ८ ४ त्रीणि वर्षसहस्राणि उत्कर्षतः स्थितिः, पञ्चेन्द्रियतिरश्चां मनुष्याणां च पल्योपमत्रयम् , इयं च स्थितिः सर्ववन्धसमयोना अभयदेवी- उत्कृष्टतो देशबन्धस्थितिरेषां भवतीत्यतिदेशतो मनुष्याणां देशवन्धस्थिती लब्धायामप्यन्तिमसूत्रत्वेन साक्षादेव तेषां ४ मकतामाह-'जाव मणुस्साणमित्यादि ॥ उक्त औदारिकशरीरप्रयोगबन्धस्य कालोऽथ तस्यैवान्तरं निरूपयन्नाह॥४०१॥ ओरालिए'त्यादि, सर्ववन्धान्तरं जघन्यतः क्षुलकभवग्रहणं त्रिसमयोनं, कथं, त्रिसमयविग्रहेणौदारिकशरीरिष्वागत |स्तत्र द्वौ समयावनाहारकस्तृतीयसमये सर्ववन्धकः क्षुल्लकभवं च स्थित्वा मृत ओदारिकशरीरिष्वेवोत्पन्नस्तत्र च प्रथम| समये सर्ववन्धकः, एवं च सर्वबन्धस्य सर्वबन्धस्य चान्तरं क्षुल्लकभवो विग्रहगतसमयत्रयोना, 'उक्कोसेण'मित्यादि, उत्कृष्टत स्त्रयस्त्रिंशत्सागरोपमाणि पूर्वकोटेः (टी च)समयाभ्यधिकानि (का)सर्वबन्धान्तरं भवतीति,कथं १, मनुष्यादिष्वविग्रहेणागत&स्तत्र च प्रथमसमय एव सर्ववन्धको भूत्वा पूर्वकोटिं च स्थित्वा त्रयस्त्रिंशत्सागरोपमस्थिति रकः सर्वार्थसिद्धको वा भूत्वा निसमयेन विग्रहेणीदारिकशरीरी संपन्नस्तत्र च विग्रहस्य द्वौ समयावनाहारकस्तृतीये च समये सर्वबन्धका, औदारिकशरीर४ास्यैव च यौ तौ द्वावनाहारसमयी तयोरेकः पूर्वकोटीसर्वबन्धसमयस्थाने क्षिप्तस्ततध पूर्णा पूर्वकोटी जाता एकच सम&योऽतिरिक्त, एवं च सर्वबन्धस्य सर्वबन्धस्य चोत्कृष्टमन्तरं यथोकमानं भवतीति । 'देसर्वधंतर'मित्यादि, देशबन्धानन्तरं जघन्येनैकं समयं, कथं १, देशबन्धको मृतः सशविग्रहेणैवोत्पन्नस्तत्र च प्रथम एव समये सर्वबन्धको द्वितीयादिषु ४ाच समयेषु देशबन्धका संपन्नः, तदेवं देशबन्धस्य देशबन्धस्य चान्तरं जघन्यत एकः समयः सर्वबन्धसम्बन्धीति । दीप अनुक्रम [४२४] ॥४०१॥ अत्र मूल-संपादने सूत्र-क्रमांके सू. ३४८ किम लिखितं तत् अहम् न जानामि!!! (यहाँ सूत्र ३४७ चल रहा है, प्रतमे इस सूत्र के बिचमे कोई क्रमांक नहीं बदला, पूज्यपाद सागरानंदसूरीश्वरजी संपादित 'आगममञ्जूषा' में भी यह सूत्र सळंग ही संपादित हुआ है, फिर भी यहाँ दो पृष्ठ तक सू.३४७ लिखा है और बादमे सू.३४८ लिख दिया है, जो की इस प्रत के पृष्ठ ४०७ तक चलता है, बादमे नया सूत्र क्रम ३४९ लिखा है ।) प्रयोगबन्ध: एवं तस्य भेदा: ~807~ Page #809 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक 8%ANASTRA [३४८] 'उकोसण'मित्यादि, उत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि बिसमयाधिकानि देशबन्धस्य देशबन्धस्यान्तरं भवतीति, कथं1,81 * देशबन्धको मृत उत्पन्नश्च त्रयस्त्रिंशत्सागरोपमायुः सर्वार्थसिद्धादी, ततश्च क्युत्वा त्रिसमयेन विग्रहेणौदारिकशरीरी संपमानस्तत्र च विग्रहस्य समयद्वयेऽनाहारकस्तृतीये च समये सर्वबन्धकस्ततो देशबन्धकोऽजनि, एवं चोत्कृष्टमम्तरालं देशव-12 न्धस्य देशबन्धस्य च यथोकं भवतीति ॥ औदारिकबन्धस्य सामान्यतोऽन्तरमुक्तमय विशेषतस्तस्य तदाह-एगिदिए* त्यादि, एकेन्द्रियस्यौदारिकसर्ववन्धान्तरं जघन्यतः क्षुल्लकभवग्रहणं त्रिसमयोनं, कथं?, त्रिसमयेन विग्रहेण पृथिव्यादिष्वागतस्तत्र च विग्रहस्य समयद्वयमनाहारकस्तृतीये च समये सर्वबन्धकस्ततः क्षुल्लक भवग्रहणं त्रिसमयोनं स्थित्वा मृतः अविग्रहेण च यदोत्पद्य सर्वबन्धक एव भवति तदा संबन्धयोर्यथोक्तमन्तरं भवतीति । 'उकोसेण'मित्यादि, उत्कृष्टतः सर्वबन्धान्तरं द्वाविंशतिवर्षसहस्राणि समयाधिकानि भवन्ति, कथम् 1, अविग्रहेण पृथिवीकायिकेप्वागतः प्रथम एव च समये सर्वबन्धकस्ततो द्वाविंशतिवर्षसहस्राणि स्थित्वा समयोनानि विग्रहगत्या त्रिसमययाऽन्येषु पृथिव्यादि४ पूत्पन्नस्तत्र च समयद्वयमनाहारको भूत्वा तृतीयसमये सर्ववन्धकः संपन्नः, अनाहारकसमययोश्चैको, द्वाविंशतिवर्षसहस्रेषु |समयोनेषु क्षिप्तस्तत्पूरणार्थ, ततश्च द्वाविंशतिवर्षसहस्राणि समयश्चैकेन्द्रियाणां सर्वबन्धयोरुत्कृष्टमन्तरं भवतीति । 'देसबंधंतर मित्यादि तत्रैकेन्द्रियौदारिकदेशबन्धान्तरं जघन्येनैकं समय, कथं !, देशबन्धको मृतः सन्नविग्रहेण सर्वब न्धको भूत्वा एकस्मिन् समये पुनर्देशबन्धक एव जातः, एवं च देशबन्धयोर्जघन्यत एका समयोऽन्तरं भवतीति, 'उक्को&ासेणं अंतोमुटुत्तं'ति, कर्थ, वायुरीदारिकशरीरस्य देशबन्धकः सन् वैक्रियं गतस्तत्र चान्तर्मदर्स स्थित्वा पुनरौदारि दीप अनुक्रम [४२४] MESCESS औदारिकबन्ध: एवं तस्य भेदा: ~808~ Page #810 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३४८] दीप अनुक्रम [४२४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [९], मूलं [ ३४८] मुनि दीपरत्नसागरेण संकलित व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ ४०२ ॥ आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः कशरीरस्य सर्वबन्धको भूत्वा दशबन्धक एव जातः, एवं व देशबन्धयोरुत्कर्षतोऽन्तर्मुहूर्त्तमन्तरमिति ॥ ' पुढविकाइएत्यादि, 'देसबंधंतरं जहोणं एवं समयं उक्कोसेणं तिन्नि समय'त्ति, कथं १, पृथिवीकायिको देशबन्धको मृतः सन्न- ४ विग्रहगल्या पृथिवीकायिकेष्वेवोत्पन्नः एकं समयं च सर्वबन्धको भूत्वा पुनर्देशबन्धको जातः एवमेकसमयो देशबन्धयोजघन्येनान्तरं, तथा पृथिवीकायिको देशबन्धको मृतः सन् त्रिसमयविग्रहेण तेष्वेवोत्पन्नस्तत्र च समयद्वयमनाहारकः - तृतीयसमये च सर्वबन्धको भूत्वा पुनर्देशबन्धको जातः, एवं च त्रयः समया उत्कर्षतो देशबन्धयोरन्तरमिति । अथाप्का| विकादीनां बन्धान्तरमतिदेशत आह- 'जहा पुढविकाइयाण'मित्यादि, अत्रैव च सर्वथा समतापरिहारार्थमाह - 'नवर'| मित्यादि, एवं चातिदेशतो यलब्धं तद्दर्श्यते-अप्कायिकानां जघन्यं सर्वबन्धान्तरं क्षुल्लकभवग्रहणं त्रिसमयोनं उत्कृष्टं तु सठ वर्षसहस्राणि समयाधिकानि, देशवधान्तरं जघन्यमेकः समय उत्कृष्टं तु त्रयः समयाः, एवं वायुवर्जानां तेज:प्रभृतीनामपि, नवरमुत्कृष्टं सर्वबन्धान्तरं स्वकीया स्वकीया स्थितिः समयाधिका वाच्या ॥ अथातिदेशे वायुकायिकव|र्जानामित्यनेनातिदिष्टबन्धान्तरेभ्यो वायुबन्धान्तरस्य विलक्षणता सूचितेति वायुबन्धान्तरं भेदेनाह - 'वाउक्काइयाण'मित्यादि, तत्र च वायुकायिकानामुत्कर्षेण देशवन्धान्तरमन्तर्मुहूर्त, कथं १, वायुरौदारिकशरीरस्य देशवन्धकः सन् वैक्रियबन्धमन्तर्मुहूर्त्त कृत्वा पुनरौदारिकसर्वबन्धसमयानन्तरमौदारिकदेशबन्धुं यदा करोति तदा यथोक्तमन्तरं भवतीति 'पंचिंदिये 'त्यादि, तत्र सर्वबन्धान्तरं जघन्यं भावितमेव उत्कृष्टं तु भाव्यते-पञ्चेन्द्रियतिर्यङ् अविग्रहेणोत्पन्नः प्रथम एवं | समये सर्ववन्धकस्ततः समयोनां पूर्वकोटिं जीवित्वा विग्रहगत्या त्रिसमयया तेष्वेवोत्पन्नस्तत्र च द्वावनाहारक समयौ Education Internationa For Parts Only ८ शतके उद्देशः ९ औदारिक बन्धः सु ३४८ ~809~ ॥४०२॥ wor अत्र मूल-संपादने सूत्र-क्रमांके सू. ३४८ किम लिखितं तत् अहम् न जानामि !!! (यहाँ सूत्र ३४७ चल रहा है, प्रतमे इस सूत्र के बिचमे कोई क्रमांक नहीं बदला, पूज्यपाद सागरानंदसूरीश्वरजी संपादित 'आगममञ्जूषा' में भी यह सूत्र सळंग ही संपादित हुआ है, फिर भी यहाँ दो पृष्ठ तक सू. ३४७ लिखा है | और बादमे सू. ३४८ लिख दिया है, जो की इस प्रत के पृष्ठ ४०७ तक चलता है, बादमे नया सूत्र क्रम ३४९ लिखा है ।) औदारिकबन्धः एवं तस्य भेदा: Page #811 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग -], अंतर्-शतक [-], उद्देशक [९], मूलं [३४८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 30% प्रत सूत्रांक [३४८] दीप तृतीये च समये सर्वबन्धकः संपन्ना, अनाहारकसमययोश्चैकः समयोनायां पूर्वकोव्यां क्षिप्तस्तत्पूरणार्थमेकस्त्वधिक इत्येवं यथोक्तमन्तरं भवतीति, देशबन्धान्तरं तु यथैकेन्द्रियाणां, तचैवं-जघन्यमेकः समयः, कथं |, देशबन्धको मृतः सर्वबन्धसमयानन्तरं देशवन्धको जात इत्येवं, उत्कर्षेण त्वन्तर्मुहूर्त, कथं ?, औदारिकशरीरी देशबन्धकः सन् वैक्रिय प्रतिपन्नस्तत्रान्तर्मुहूर्त स्थित्वा पुनरौदारिकशरीरी जातस्तत्र च प्रथमसमये सर्वबन्धको द्वितीयादिषु तु देशबन्धक इत्येवं देशबन्धयोरन्तर्मुहूर्तमन्तरमिति, एवं मनुष्याणामपीति, एतदेवाह-जहा पंचिंदिए त्यादि । औदारिकवन्धान्तर प्रकारान्तरेणाह-'जीचे'त्यादि, एकेन्द्रियत्वे 'नोएगिदियत्तेत्ति द्वीन्द्रियत्वादी पुनरेकेन्द्रियत्वे सति यत्सर्व|| चन्धान्तरं तज्जघन्येन वे क्षुलकभवग्रहणे त्रिसमयोने, कथम् , एकेन्द्रियनिसमयया विग्रहगत्योत्पन्नस्तत्र च समयद्वयमनाहारको भूत्वा तृतीयसमये सर्वबन्धं कृत्वा तदूनं क्षुल्लकभषग्रहणं जीवित्वा मृत अनेकेन्द्रियेषु क्षुलकभवग्रह-IX णमेव जीवित्वा मृतः सन्नविग्रहेण पुनरेकेन्द्रियेष्वेवोत्पद्य सर्वबन्धको जातः, एवं च सर्ववन्धयोरुक्तमन्तरं जातमिति, Pl'उकोसेणं दो सागरोषमसहस्साई संखेजवासमन्भदियाईति, कथम् ?, अविग्रहेणैकेन्द्रियः समुत्पन्नस्तत्र च प्रथIX|| मसमये सर्वबन्धको भूत्वा द्वाविंशति वर्षसहस्राणि जीवित्वा मृतस्त्रसकायिकेषु चोत्पन्नः, तत्र च सङ्ख्यातवर्षाभ्यधिकसा-13 #गरोपमसहस्रबयरूपामुत्कृष्टत्रसकायिककायस्थितिमतिबाह्य एकेन्द्रियेष्वेवोत्पच सर्वबन्धको जात इत्येवं सर्वबन्धयोका यथोक्तमन्तरं भवति, सर्वबन्धसमयहीनएकेन्द्रियोत्कृष्टभवस्थितेस्त्रसकायस्थितौ प्रक्षेपणेऽपि सङ्ख्यातस्थानानां सङ्ख्यातभे॥ दत्वेन सङ्ग्यातवर्षाभ्यधिकत्वस्याव्याहतत्वादिति । 'देसबंधतरं जहन्नेणं खुड्डागं भवग्गहणं समयाहिय'ति, कथम् !, अनुक्रम [४२४] % AESA औदारिकबन्ध: एवं तस्य भेदा: ~810~ Page #812 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४८] दीप अनुक्रम [४२४] व्याख्या-सा एकेन्द्रियो देशबन्धकः सन् मृत्वा द्वीन्द्रियादिषु क्षुल्लकभवग्रहणमनुभूयाविग्रहेण चागत्य प्रथमसमये सर्वबन्धको भूत्वा शतके प्रज्ञप्तिः द्वितीये देशबन्धको भवति, एवं च देशबन्धान्तरं क्षुल्लकभवः सर्ववन्धसमयातिरिक्तः, 'उकोसेण'मित्यादि सर्वबन्धास्तर उद्देशः९ औदारिक दवा भावनोक्तप्रकारेण भावनीयमिति ॥ अथ पृथिवीकायिकबग्धान्तरं चिन्तयन्नाह-'जीवरसे'त्यादि, 'एवं चेव'त्ति करया वृत्ति बन्धः Ill णात् 'तिसमयऊणाईति दृश्यम् , 'उकोसेणं अणतं कालं'ति, इह कालानन्तवं वनस्पतिकायस्थितिकालापेक्षयाऽ सू३४८ नन्तकालमित्युक्तं तद्विभजनार्थमाह-अणंताओ'इत्यादि, अयमभिप्राय:-तस्यानन्तस्य कालस्य समयेषु अवसर्पिण्यु-|| सर्पिणीसमयैरपहियमाणेष्वनन्ता अवसर्पिण्युत्सर्पिण्यो भवन्तीति, 'कालओ'त्ति इद कालापेक्षया मानं, 'खेत्तओत्ति क्षेत्रापेक्षया पुनरिदम्-'अणंता लोग'त्ति, अयमर्थः-तस्यानन्तकालस्य समयेषु लोकाकाशप्रदेशैरपहियमाणेष्वनन्ता लोका भवन्ति, अथ तत्र कियन्तः पुद्गलपरावर्त्ता भवन्ति । इत्यत आह–'असंखेज्जेत्यादि, पुद्गलपरावर्त्तलक्षणं सामा न्येन पुनरिद-दशभिः कोटीकोटीभिरद्धापल्योपमानामेक सागरोपमं दशभिः सागरोपमकोटीकोटीभिरवसर्पिणी, उत्स-A पिण्यप्येवमेव, ता अवसर्पिण्युत्सर्पिण्योऽनन्ताः पुद्गलपरावर्तः, एतद्विशेषलक्षणं तु इहैव पक्ष्यतीति, पुद्गलपरावानामेवासयातत्वनियमनायाह-'आवलिए'ल्यादि, असङ्ख्यातसमयसमुदायश्चावलिकेति'। 'देसर्वधंतरं जहन्नेण'मित्यादि, भावना स्वेवं-पृथिवीकायिको देशबन्धकः सन्मृतः पृथिवीकायिकेषु क्षुल्लकभवग्रहणं जीवित्वा मृतः सन् पुनरवि- ॥४०॥ ग्रहेण पृथिवीकायिकेष्वेवोत्पन्नः, तत्र च सर्वबन्धसमयानन्तरं देशबन्धको जातः, एवं च सर्वबन्धसमयेनाधिकमेकं क्षुल्ल-13 कभवग्रहणं देशवन्धयोरन्तरमिति । 'वणस्सइकाइयाणं दोनि खुड्डाईति बनस्पतिकायिकानां जघन्यतः सर्वबन्धा अत्र मूल-संपादने सूत्र-क्रमांके सू. ३४८ किम लिखितं तत् अहम् न जानामि!!! (यहाँ सूत्र ३४७ चल रहा है, प्रतमे इस सूत्र के बिचमे कोई क्रमांक नहीं बदला, पूज्यपाद सागरानंदसूरीश्वरजी संपादित 'आगममञ्जूषा' में भी यह सूत्र सळंग ही संपादित हुआ है, फिर भी यहाँ दो पृष्ठ तक सू.३४७ लिखा है और बादमे सू.३४८ लिख दिया है, जो की इस प्रत के पृष्ठ ४०७ तक चलता है, बादमे नया सूत्र क्रम ३४९ लिखा है ) औदारिकबन्ध: एवं तस्य भेदा: ~811~ Page #813 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३४८] दीप अनुक्रम [४२४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-1, अंतर् शतक [-] उद्देशक [९], मूलं [ ३४८ ] मुनि दीपरत्नसागरेण संकलित न्तरं द्वे क्षुल्लके भवग्रहणे 'एवं चेव 'त्तिकरणात्रिसमयोने इति दृश्यम् एतद्भावना च वनस्पतिकायिकस्त्रिसमयेन विप्र| हेणोत्पन्नः तत्र च विग्रहस्य समयद्वयमनाहारकस्तृतीये समये च सर्वबन्धको भूत्वा क्षुल्लकभवं च जीवित्वा पुनः पृथिव्यादिषु क्षुल्लकभवमेव स्थित्वा पुनरविग्रहेण वनस्पतिकायिकेष्वेवोत्पन्नः प्रथमसमये च सर्वबन्धकोऽसाविति सर्वबन्धयोत्रिसमयोने द्वे क्षुल्लकभवग्रहणे अन्तरं भवत इति । 'उक्कोसेण मित्यादि, अयं च पृथिव्यादिषु कायस्थितिकालः 'एवं | देसबंधंतरंपि त्ति यथा पृथिव्यादीनां देशबन्धान्तरं जघन्यमेवं वनस्पतेरपि तच्च क्षुल्लकभवग्रहणं समयाधिक, भावना चास्य पूर्ववत्, 'उक्कोसेणं पुढविकालो त्ति उत्कर्षेण वनस्पतेर्देशबन्धान्तरं 'पृथिवीकालः' पृथिवीकायस्थितिकालोऽ| सङ्ख्यातावसर्पिण्युत्सर्पिण्यादिरूप इति । अथौदारिकदेशवन्धकादीनामल्पत्वादिनिरूपणायाह- 'एएसी'त्यादि, तत्र सर्वस्तोकाः सर्वबन्धकास्तेषामुत्पत्तिसमय एव भावात्, अबन्धका विशेषाधिकाः, यतो विग्रहगती सिद्धत्वादौ च ते भवन्ति, ते व सर्वबन्धकापेक्षया विशेषाधिकाः, देशबन्धका असङ्ख्यातगुणाः, देशबन्धकालस्यासङ्ख्यातगुणत्वात् एतस्य च सूत्रस्य भावनां विशेषतोऽग्रे वक्ष्याम इति ॥ अथ वैक्रियशरीरप्रयोगबन्धनिरूपणायाह आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः सरपयोग णं भंते ! कतिविहे पन्नते १, गोयमा ! दुबिहे पनन्ते, तंजहा- एगिदियवेद्वियसरीरप्पयोगबंधे य पंचिंदिय वेडवियसरीरप्पयोगबंधे य । जह एर्गिदियवेउद्दियसरीरप्पयोगबंधे किं वाउक्काइय एगिंदिय सरीरप्पयोगबंधे य अवाउकाइयएगिंदिय० एवं एएणं अभिलावेणं जहा ओगा हणसंठाणे वेडब्बियसरीरभेदो तहा भाणियवो जाब पत्तसङ्घट्टसिद्धअणुत्तरोववाइयकप्पातीयवेमाणियदेव पंचिंदियवेक्षिय Education Internation औदारिकबन्धः एवं तस्य भेदा:, वैक्रिय प्रयोगबन्धः एवं तस्य भेदा: For Parts Only ~812~ wor Page #814 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत 5 सूत्रांक % [३४९] व्याख्या सरीरपयोगबंधे य अपजससचट्ठसिहअणुत्तरोववाइय जाब पयोगधंधे य । वेवियसरीरप्पयोगबंधे ण प्रज्ञप्तिः कस्स कम्मस्स उदएणं ?, गोयमा! वीरिपसजोगसहबयाए जाव आउयं वा लद्धिं वा पडच वेडवियसरीर- उद्देशा अभयदेवी-प्पयोगनामाए कम्मस्स उदएणं वेउबियसरीरप्पयोगधंधे । वाउचाइयएगिदियवउचियसरीरप्पयोग० पुच्छा, वैक्रियादिया वृत्तिः गोयमावीरियसजोगसचयाए चेव जाव लडिं च पडच वाउकाइयएगिदियवेउषिय जाव बंधो।रयणप्पभापुढ बन्धः सू३४९ ॥४०४॥ विनेरइयपंचिंदियवेउवियसरीरप्पयोगबंधे गंभंते!कस्स कम्मस्स उदएणं?,गोयमा बीरियसयोगसहवयाए जाव आउयं वा पडुन रयणप्पभापुढवि०जाव बंधे, एवं जाव अहेससमाए । तिरिक्खजोणियपंचिंदियवेउबियसरी| रपुच्छा, गोषमा 1 पीरिय० जहा बाउकाइयाणं, मणुस्सपंचिंदियवेउबिया एवं,चेव, असुरकुमारभवणवा-|| सिदेवपंचिंदियवेउधियः जहा रयणप्पभापुढविनेरइया एवं जाव थणियकुमारा, एवं वाणमंतरा एवं जोइसिया एवं सोहम्मकप्पोवगया वेमाणिया एवं जाव अचुयगेवेजकप्पातीया वेमाणिया, एवं चेव अणुसरो- 8 धवाइयकप्पातीया वेमाणिया एवं चेष । वेउपियसरीरप्पयोगबंधे णं भंते । किं देसवंधे सवपंधे ?, गोयमा देसबंधेवि सवर्षधेवि, वाउकाइयएगिदिय एवं चेव रयणप्पभापुढविनेरइया एवं चेव, एवं जाव अणुसरोव वाइया । वेउवियसरीरप्पयोगबंधे णं भंते ! कालओ केवचिरं होर?, गोयमा ! सवर्षधे जहलेणं एवं समय ॥४०॥ &ाउकोसेणं दो समया, देसर्वधे जहनेणं एक समयं उक्कोसेणं तेत्तीसं सागरोवमाई समयूणाई ॥ चाउकाइए-14 Pानिंदियवेउवियपुच्छा, गोयमा सवयंधे एक समयं देसर्वधे जहनेणं एवं समयं उक्कोसेणं अंतोमुहुर्त ॥ रय-12 दीप % अनुक्रम [४२५] % वैक्रिय-प्रयोगबन्ध: एवं तस्य भेदा: ~813~ Page #815 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४९] णप्पभापुढविनेरइय पुच्छा, गोयमा ! सवबंधे एक समयं देसवंधे जहन्नेणं दसवाससहस्साई तिसमयऊणाई उकोसेणं सागरोवमं समजणं, एवं जाव अहेसत्तमा, नवरं देसवंधे जस्स जा जहनिया ठिती सा समजणा कायबा जस्स जाव उकोसा सा समयूणा ॥ पंचिंदियतिरिक्खजोणियाण मणुस्साण य जहा वाउचाइयाणं। असुरकुमारनागकुमार० जाव अणुत्तरोववाइयाणं जहा नेरइयाणं नवरं जस्स जा ठिई सा भाणियचा जाव अणुत्तरोववाइयाणं सपबंधे एक समयं देसवंधे जहन्नेणं एकतीस सागरोवमाई तिसमऊणाई जक्कोसेणं तेत्तीसं सागरोवमाई समऊणाई ॥ वेउधियसरीरप्पयोगधंतरे णं भंते ! कालओ केवञ्चिरं होई, गोयमा! सषधंतरं जहनेणं एक समयं उक्कोसेणं अणतं कालं अर्णताओ जाव आवलियाए असंखेजहभागो, एवं देस| बंधंतरंपि ॥ वाउकाइयषेउवियसरीरपुच्छा, गोयमा ! सवचंधंतरं जहनेणं अंतोमुटुत्तं उक्कोसेणं पलिओवमस्स | असंखेज्जाभार्ग, एवं देसर्वधंतरंपि ॥ तिरिक्खजोणियपंचिंदियवेउधियसरीरप्पयोगपंचतरं पुच्छा, गोयमा । सवबंधतरं जहन्नेणं अंतोमहत्तं उकोसेणं पुषकोडीपुहुत्तं, एवं देसर्वधंतरंपि, मणूसस्सपि ॥ जीवस्स णं भंते !! वाउकाइयत्ते नोवाउकाइयत्से पुणरवि वाउकाइयत्ते वाउकाइयएगिदिय० वेउवियपुच्छा, गोयमा ! सब धंतरं जहन्नेणं अंतोमुहुर्त उक्कोसेणं अणतं कालं वणस्सइकालो, एवं देसबंधंतरंपि ॥ जीवस्स णं भंते ! रयठाणप्पभापुढविनेरइयत्ते णोरपणप्पभापुढवि० पुच्छा, गोयमा ! सवधतरं जहनेणं दस वाससहस्साई अंतो-18 मुत्तमम्भहियाई उकोसेणं वणस्सइकालो, देसर्वधंतरं जहन्नेणं अंतोमुहसं उक्कोसेणं अणतं कालं वणस्सइ दीप अनुक्रम [४२५] वैक्रिय-प्रयोगबन्ध: एवं तस्य भेदा: ~814~ Page #816 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४९] दीप व्याख्या-लकालो, एवं जाव अहेसत्तमाए, नवरं जा जस्स ठिती जहन्निया सा सवर्धतरं जहनेणं अंतोमुटुत्तमन्भ-IMCशतके प्रज्ञप्तिः हिया कायवा, सेसं तं चेच, पंचिंदियतिरिक्खजोणियमणुस्साण य जहा वाउकाइयाणं । असुरकुमारनागकुमार || अभयदेवी- सजाव सहस्सारदेवाणं एएसिं जहा रयणप्पभापुढविनेरल्याणं नवरं सवर्षधंतरे जस्स जा ठिती जहन्निया सा वैक्रियादिबा वृत्तिःला अंतोमुटुत्तमम्भहिया कापवा, सेसं तं चेव ॥ जीवस्स णं भंते! आणयदेवते नोआणयपुच्छा, गोयमा बन्धः सू३४९ ॥४०५॥ सवबंधतरं जहनेणं अट्ठारस सागरोवमाई वासपुटुत्तमम्भहियाई उकोसेणं अणतं कालं वणस्सइकालो, देस-18 बंधंतरं जहनेणं वासपुहुत्तं उक्कोसेणं अणतं कालं वणस्सइकालो, एवं जाव अचुए नवरं जस्स जा.ठिती सा है सर्वधंतरं जह० बासपुत्समन्भहिया कायवा सेसं तं चेव। गेवेजकप्पातीयपुच्छा, गोयमा! सबंधतरं जह-2 नेणं बावीसं सागरोवमाई वासपुहुत्तमभहियाई उक्कोसेर्ण अणतं कालं वणस्सइकालो, देसबंधंतरं जहन्नेणं |वासपहसं उकोसेणं वणस्सहकालो ॥ जीवस्स णं भंते ! अणुत्तरोववातियपुच्छा, गोयमा । सवधतरं जहलानेणं एकतीसं सागरोवमाई वासपुहत्तमभहियाई उकोसेणं संखेजाई सागरोवमाई, देसपंधतर जहनेणं || 2 वासपुरतं उक्कोसेणं संखेज्जाइं सागरोवमाइं॥ एएसिणं भंते ! जीवाणं वेचियसरीरस्स देसबंधगाणं सवर्ष-14 का धगाणं अवंधगाण यकयरेशहितो जाव विसेसाहिया वा?, गोयमा ! सबथोवा जीवा वेउबियसरीरस्स सब- ॥४०५॥ बंधगा देसबंधगा असंखेजगुणा अबंधगा अर्णतगुणा | आहारगसरीरप्पयोगबंधे णं भंते ! कतिविहे| K पण्णत्ते , गोयमा ! एगागारे पण्णत्ते।जइ एगागारे पण्णत्ते किं मणुस्साहारगसरीरप्पयोगधे किं अमणुस्साहा-18 अनुक्रम [४२५] वैक्रिय-प्रयोगबन्ध: एवं तस्य भेदा: ~815~ Page #817 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग -], अंतर्-शतक [-], उद्देशक [९], मूलं [३४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: *4 प्रत सूत्रांक [३४९] SEARCHASEX | रंगसरीरप्पयोगधे, गोयमा ! मणुस्साहारगसरीरप्पयोगवंधे नो अमणुस्साहारगसरीरप्पयोगधंधे, एवं एएणं अभिलावणं जहा ओगाहणसंठाणे जाव इहिपत्तपमत्तसंजयसम्मदिद्विपक्षप्तसंखेजवासाउयकम्मभूह मिगगन्भवतियमणुस्साहारगसरीरप्पयोगबंधे णो अणिहिपत्तपमत्त जाव आहारगसरीरप्पयोगधंधे । आहारगसरीरप्पयोगबंधे गं भंते ! कस्स कम्मस्स उदएणं ?, गोयमा! पीरियसयोगसव्वयाए जाव लद्धिं पहुच आहारगसरीरप्पयोगणामाए कम्मरस उदएणं आहारगसरीरप्पयोगधंधे । आहारगसरीरप्पयोगबंधे णं भंते! किं देसर्वधे सर्वधे; गोयमा ! देसबंधेवि सपबंधेवि । आहारगसरीरप्पयोगधंघे भंते । कालो केवचिरं|| होइ ?, गोयमा ! सबबंधे एक समयं देसबंधे जहन्नेणं अंतोमुहुत्तं उकोसणवि अंतोमुहुर्त ॥ आहारगसरीर प्पयोगबंधतरे णं भंते ! कालओ केवचिरं होइ ?, गोयमा! सबबंधंतरं जहन्नेणं अंतोमुहुरा उक्कोसेणं अणतं * कालं अर्णताओ ओसप्पिणिउस्सप्पिणीओ कालओ खेत्राओ अर्णता लोया अवहुपोग्गलपरियह देसूर्ण, एवं देसबंधंतरंपि ।। एएसि णं भंते ! जीवाणं आहारगसरीरस्स देसबंधगाणं सबबंधगाण अपंधगाण य कयरे ४२ जाब विसेसाहिया वा?, गोयमा ! सवयोवा जीचा आहारगसरीरस्स सबबंधगा देसबंधगा संखेवगुणा अवंधगा अर्णतगुणा ३॥ (सूत्र ३४९)॥ Kil तत्र 'एगिदियवेउविए'त्यादि वायुकायिकापेक्षमुक्तं, 'पंचिंदिए'त्यादि तु पञ्चेन्द्रियतिर्यअनुष्यदेवनारकापेक्ष मिति । 'वीरिये त्यादौ यावत्करणात् 'पमायपचया कम्मं च जोगं च भवं चेति द्रष्टव्यं 'लद्धिं वत्ति वैक्रिय-| दीप 445CRICK अनुक्रम [४२५] आहारक-प्रयोगबन्ध: एवं तस्य भेदा: ~816~ Page #818 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४९] व्याख्या-16 करणलब्धि वा प्रतीत्य, एतच्च वायुपश्चेन्द्रियतिर्यमनुष्यानपेक्ष्योक्तं, तेन वायुकायादिसूत्रेषु लब्धि वैक्रियशरीरव- शतके मज्ञप्तिः | ग्धस्य प्रत्ययतया वक्ष्यति, नारकदेवसूत्रेषु पुनस्तां विहाय वीर्यसयोगसद्रव्यतादीन् प्रत्ययतया वक्ष्यतीति । 'सवर्षधे | ४.देशा अभयदेवी-दाजहन्नणं एवं समयंति, कथं १, वैक्रियशरीरिघूत्पद्यमानो लब्धितो वा तत् कुर्वन् समयमेकं सर्वबन्धको भवतीत्येवमेका क्रियादि समयं सर्वबन्ध इति, 'उकोसेणं दो समय'त्ति, कथं!, औदारिकशरीरी वैक्रियतां प्रतिपद्यमानः सर्ववन्धको भूत्वा मृतः बन्धः ॥४०६॥ पुनर्नारकत्वं देवत्वं वा यदा प्रामोति तदा प्रथमसमये वैक्रियस्य सर्वबन्धक एवेतिकृत्वा वैक्रियशरीरस्य सर्वबन्धक उत्कृष्टतः 8|| समयद्वयमिति, 'देसबंधे जहन्नेणं एक समय'ति, कथं ?, औदारिकशरीरी वैक्रियतां प्रतिपद्यमानः प्रथमसमये सर्वबन्धको भवति द्वितीयसमये देशबन्धको भूत्वा मृत इत्येवं देशवन्धो जघन्यत एक समयमिति, 'उकोसेणं तेत्तीसं सागरोवमाई समयऊणाई ति, कथं ?, देवेषु नारकेषु चोत्कृष्टस्थितिषूत्पद्यमानःप्रथमसमये सर्वबन्धको वैक्रियशरीरस्य ततः परं देशबन्ध-18 कस्तेन सर्वबन्धकसमयेनोनानि त्रयस्त्रिंशत्सागरोपमाण्युत्कर्षतो देशबन्ध इति॥'चाउकाइए'त्यादि, 'देसबंधे जहनेणं एक || समयंति, कथा, वायुरौदारिकशरीरी सन् बैंक्रियं गतस्ततः प्रथमसमये सर्वबन्धको द्वितीयसमये देशबन्धको भूत्वा मृत इत्येवं| 18 जघन्येनैको देशबन्धसमयः "उकोसेणे अंतोमुहुति वैक्रियशरीरेण स एव यदाऽन्तर्मुहुर्तमात्रमास्ते तदोत्कर्षतो देशबन्धो टून्तर्मुहूर्त, लन्धिवैक्रियशरीरिणो जीवतोऽन्तर्मुहुर्तात्परतो न वैक्रियशरीरावस्थानमस्ति, पुनरौदारिकशरीरस्यावश्यं प्रतिपत्ते रिति ॥रयणप्पभे'त्यादि, 'दसबंधे जहनेणं बस वाससहस्साई ति समयणा'ति, कथं, त्रिसमयविग्रहेण रक्षण- ४०६॥ भायां जघन्यस्थिति रकः समुत्पन्नः तत्र च समयद्वयमनाहारकस्तृतीये च समये सर्वबन्धकस्ततो देशबन्धको वैक्रियस्य दीप अनुक्रम [४२५] औदारिकआदि शरीर-प्रयोगबन्धस्य व्याख्या: ~817~ Page #819 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४९] तदेवमाद्यसमपत्रयम्यून वर्षसहस्रदशक जपन्यतो देशबन्धा, 'उकोसेणं सागरोवमं समयऊणं'ति, कथं !, अविग्रहेण रत्नप्रभायामुत्कृष्टस्थिति रकः समुत्पन्नः, तत्र च प्रथमसमये सर्वबन्धको वैक्रियशरीरस्य ततः परं देशबन्धकस्तेन सर्वबन्धसमयेनोनं सागरोपममुत्कर्षतो देशबन्ध इति, एवं सर्वत्र सर्ववन्धः समयं देशबन्धश्च जघन्यो विग्रहसमयत्रयन्यूनो निजनिजजघन्यस्थितिप्रमाणो वाच्यः, सर्वबन्धसमयन्यूनोत्कृष्टस्थितिप्रमाणश्चोत्कृष्टदेशबन्ध इति, एतदेवाह एवं जावेंत्यादि, पञ्चेन्द्रियतिर्यमनुष्याणां वैक्रियसर्वबन्ध एकं समय देशबन्धस्तु जघन्यत पकं समयमुत्कर्षेण स्वन्तर्मुहूर्तम् । एतदे-12 वातिदेशेनाह-पंचिंदिये'त्यादि, यच "अंतमुहुत्तं निरएसु होइ चत्तारि तिरियमणुपमा देवेसु अद्धमासो उक्कोस विउवणा-15 कालो ॥१॥"[ नरकेष्वन्तर्मुहर्स भवति तिर्यमनुष्येषु चत्वारि देवेष्वर्द्धमासः उत्कृष्टो विकुर्वणाकालः॥१॥] इति वचनसामर्थ्यादन्तर्तचतुष्टयं तेषां देशबन्ध इत्युच्यते तन्मतान्तरमित्यवसेयमिति ॥ तो वैक्रियशरीरप्रयोगवन्धस्य 18|| काला, अथ तस्यैवान्तरं निरूपयन्नाह-वेउवियेत्यादि, 'सतबंधंतरं जहनेणं एक समयंति. कथ1. औदारिकश-18 रीरी वैक्रियं गतः प्रथमसमये सर्वबन्धको द्वितीये देशबन्धको भूत्वा मृतो देवेषु नारकेषु वा वैक्रियशरीरिष्वविग्रहेणो| त्पद्यमानः प्रथमसमये सर्वबन्धक इत्येवमेकः समयः सर्वबन्धान्तरमिति, 'उकोसेणं अणतं कालं'ति. कथ 1, औदारिकशरीरी वैक्रियं गतो वैक्रियशरीरिषु वा देवादिषु समुत्पन्नः स च प्रथमसमये सर्वबन्धको भूत्वा देशवन्धं च कृत्वा 8 मृतः ततः परमनन्तं कालमौदारिकशरीरिषु वनस्पत्यादिषु स्थित्वा वैक्रियशरीरवत्सूत्पन्ना, तत्र च प्रथमसमये सर्ववन्धको जातः, एवं च सर्वबन्धयोर्यथोक्तमन्तरं भवतीति, [अन्थानम् ९०००] 'एवं देसबंधंतरंपि'त्ति, जघन्येनेकै समयमु दीप अनुक्रम [४२५] औदारिकआदि शरीर-प्रयोगबन्धस्य व्याख्या: ~818~ Page #820 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: %A4% उद्देशः प्रत सूत्रांक [३४९] स्कृष्टतोऽनन्तं कालमित्यर्थः, भावना चास्य पूर्वोक्तानुसारेणेति ॥ 'वाउकाइए'त्यादि 'सवयंधंतरं जहन्नेणं अंतोमुह- शतके प्रज्ञप्तिः॥४ 'ति, कथं १, वायुरीदारिकशरीरी वैक्रियमापनः, तत्र च प्रथमसमये सर्वबन्धको भूत्वा मृतः पुनर्वायुरेव जातः, तस्य || का अभयदेवी- चापर्याप्तकस्य वैक्रियशक्ति विर्भवतीत्यन्तर्मुहूर्त्तमात्रेणासौ पर्याप्तको भूत्वा वैफियशरीरमारभते, तत्र चासौ प्रथमसमये ट्र | वैक्रियादि बन्ध: या वृत्तिा | सर्वबन्धको जात इत्येवं सर्वबन्धान्तरमन्तर्मुहूर्त्तमिति, 'उकोसेणं पलिओवमस्स असंखेजहभाग'ति, कथं ?, वायुरौ-141 सू ३४९ ॥४०७॥ दारिकशरीरी वैफियं गतः, तत्प्रथमसमये च सर्वबन्धकस्ततो देशबन्धको भूत्वा मृतस्ततः परमौदारिकशरीरिषु वायुषु पल्यो-15 पमासङ्ख्येयभागमतिवाद्यावश्यं वैक्रियं करोति, तत्र च प्रथमसमये सर्वबन्धकः, एवं च सर्वबन्धयोर्यथोक्तमन्तरं भवतीति, का एवं देसर्वधंतरंपिपत्ति, अस्य भावना प्रागिवेति । 'तिरिक्खें'त्यादि, 'सबबंधंतरं जहणं अंतोमुहतं'ति, कथं ,* | पश्शेन्द्रियतिर्यग्योनिको क्रियं गतः तन्त्र च प्रथमसमये सर्वबन्धकस्ततः परं देशबन्धकोऽन्तर्मुहर्तमात्र तत औदारि-1 कस्य सर्वबन्धको भूत्वा समयं देशवन्धको जातः पुनरपि श्रद्धेयमुत्पन्ना वैक्रियं करोमीति पुनबैंक्रियं कुर्वतः प्रथमसमये | सर्वबन्धः, एवं च सर्ववन्धयोर्यथोक्तमन्तरं भवतीति, 'उक्कोसेणं पुत्वकोडिपुहुत्त'ति, कथं ।, पूर्वकोव्यायुः पञ्चेन्द्रियतिर्यग्योनिको वैक्रिय गतः, तत्र च प्रथमसमये सर्वबन्धकस्ततो देशबन्धको भूत्वा कालान्तरे मृतस्तत्र पूर्वकोव्यायुः पछ-15 |न्द्रियतिर्यवेवोत्पन्नः पूर्वजन्मना सह सप्ताष्टौ चा वारान , ततः सप्तमेऽष्टमे वा भवे वैक्रियं गतः, तत्र च प्रथमसमये ॥४०७॥ सर्ववन्धं कृत्वा देशबन्धं करोतीति, एवं च सर्वबन्धयोरुत्कृष्टं यथोक्तमन्तरं भवतीति, 'एवं देसवंर्धतरपित्ति, भावना साचास्य सर्वबन्धान्तरोक्तभावनानुसारेण कर्त्तव्येति ॥ वैक्रियशरीरबन्धान्तरमेव प्रकारान्तरेण चिन्तयन्नाह-'जीवस्से SSSSSSS दीप अनुक्रम [४२५] AR औदारिकआदि शरीर-प्रयोगबन्धस्य व्याख्या: ~819~ Page #821 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग -], अंतर्-शतक [-], उद्देशक [९], मूलं [३४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४९] | त्यादि, 'सत्वबंधतरं जहन्नेणं अंतोमुहत्त'ति, कथं ?, वायुक्रियशरीरं प्रतिपक्षः, तत्र व प्रथमसमये सर्वबन्धको भूत्वा |४|| मृतस्ततः पृथिवीकायिकेषूत्पन्नः तत्रापि क्षुल्लकभवग्रहणमात्रं स्थित्वा पुनर्वायुर्जातः, तत्रापि कतिपयान् क्षुल्लकभवान् । स्थित्वा वैक्रियं गतः, तत्र च प्रथमसमये सर्वबन्धको जातस्ततश्च वैक्रियस्य सर्वबन्धयोरन्तरं बहवः क्षुल्लकभवास्ते च | ४ बहवोऽप्यन्तर्मुहूर्त, अन्तर्मुहूर्चे बहूनां क्षुलकभवानां प्रतिपादितत्वात्, ततश्च सर्वबन्धान्तरं यथोकं भवतीति, 'उको-४ सेणं अणंतं कालं वणस्सइकालो'त्ति, कथं ?, वायुक्रियशरीरीभवन मृतो वनस्पत्यादिष्वनन्त कालं स्थित्वा वैक्रिय शरीरं पुनर्यदा लप्स्यते तदा यथोक्तमन्तरं भविष्यतीति, 'एवं देसबंधंतरपित्ति, भावना चास्य प्रागुक्तानुसारेणेति ॥ परनप्रभासूत्रे 'सबषंधतर'मित्यादि, एतद्भाव्यते-रसप्रभानारको दशवर्षसहस्रस्थितिक उत्पत्ती सर्वबन्धकः तत उद्धृतस्तु । है गर्भजपश्चेन्द्रियेष्वन्तर्मुहूर्त स्थित्वा रत्नप्रभायां पुनरप्युत्पन्नः तत्र च प्रथमसमये सर्ववन्धक इत्येवं सूत्रोकं जघन्यमन्तरं सर्ववन्धयोरिति, अयं च यदाऽपि प्रथमोत्पत्ती त्रिसमयविग्रहेणोत्पद्यते तदापि न दश वर्षसहस्राणि त्रिसमयन्यूनानि भवन्ति, | अन्तर्मुहूर्तस्य मध्यात्समयत्रयस्य तत्र प्रक्षेपात्, न च तत्प्रक्षेपेऽप्यन्तर्मुहूर्तस्यान्तर्मुहूर्तत्वव्याघातस्तस्यानेकभेदत्वादिति, 'उकोसेणं वणस्सइकालो त्ति, कथं ?, रसप्रभानारक उत्पत्तौ सर्ववन्धकः तत उद्धृतश्चानन्तं कार्ल वनस्पत्यादिषु स्थित्वा पुनस्तत्रैवोत्पद्यमानः सर्वबन्धक इत्येवमुत्कृष्टमन्तरमिति, 'देसबंधंतरं जहन्नेणं अंतोमुटुत्तंति, कथं !, रत्नप्रभानारको देशबन्धकः सन् मृतोऽन्तर्मुहर्तायुः पञ्चेन्द्रियतियेक्तयोत्पद्य मृत्वा रत्नप्रभानारकतयोरपना, तत्र च द्वितीयसमये देश-31 बन्धक इत्येवं जघन्य देशबन्धान्तरमिति, 'उक्कोसेण मित्यादि, भावना प्रागुक्तानुसारेणेति । शर्कराप्रभादिनारकाणां | MARRASTAR दीप अनुक्रम [४२५] औदारिकआदि शरीर-प्रयोगबन्धस्य व्याख्या: ~820~ Page #822 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: क्रियादि प्रत सूत्रांक [३४९] व्याख्या 13 वैक्रियशरीरवन्धान्तरमतिदेशतः सङ्केपार्धमाह-एवं जावे'त्यादि, द्वितीयादिपृथिवीधु च जघन्या स्थितिः क्रमेण शतक प्रज्ञप्ति । त्रीणि सप्त दश सप्तदश द्वाविंशतिश्च सागरोपमाणीति । 'पचिदिए'त्यादौ 'जहा वाउकाइयाण'ति जघन्येनान्तर्मु- उद्देशः अभयदेवीयाहू र्तमुत्कृष्टतः पुनरनन्तं कालमित्यर्थः । असुरकुमारदयस्तु सहस्रारान्ता देवा उत्पत्तिसमये सर्ववन्धं कृत्वा स्वकीयां च |जघन्यस्थितिमनुपास्य पञ्चेन्द्रियतिर्यक्षु जघन्येनान्तर्मुहर्तायुष्कत्वेन समुत्पद्य मृत्वा च तेष्वेव सर्ववन्धका जाता, पा वन्धः ॥४०॥ दाच तेषां वैक्रियस्य जघन्य सर्वबम्धान्तरं जघन्या तत्स्थितिरन्तर्मुहाधिका वक्तव्या, उत्कृष्टं स्वनन्तं काले, यथा रक्षण भानारकाणामिति, एतदर्शनायाह-'अमरकुमारे त्यादि, तत्र जघन्या स्थितिरसुरकुमारादीनां व्यन्तराणां च दश वर्षसहस्राणि ज्योतिष्काणां पस्योपमाष्टभागः सौधर्मादिषु तु “पलियमहियं दो सार साहिया सत्तदस य चोइस 431 सतरस य इत्यादि ॥ आनतसूत्रे 'सबबंधंतर'मित्यादि, एतस्य भावना आनतकल्पीयो देव उत्पत्ती सर्वयम्धका, सारा चाष्टादशसागरोपमाणि तत्र स्थित्वा ततश्युतो वर्षपृथक्त्वं मनुष्येषु स्थित्वा पुनस्तत्रैवोत्पन्नः प्रथमसमये चासौ सर्व-१।। बन्धक इत्येवं सर्ववन्धान्तरं जघन्यमष्टादश सागरोपमाणि वर्षपृथक्त्वाधिकानीति, उत्कृष्ट खनन्तं कालं, कर्थ, स एवं | तस्माच्युतोऽनन्तं कालं वनस्पत्यादिषु स्थित्वा पुनस्तत्रैवोत्पशः प्रथमसमये चासौ सर्वबन्धक इत्येवमिति, 'देसबंधतरं ॥४०॥ जहन्नेणं वासपुटुसं'ति, कथं, स एव देशबन्धकः संचयुती वर्षपृथक्त्वं मनुष्यत्वमनुभूय पुनस्तत्रैव गतस्तस्य च सर्वेवन्धानम्तरं देशबन्ध इत्येवं सूत्रोक्तमन्तरं भवति, इहच यद्यपि सर्वबन्धसमयाधिक वर्षपृथक्त्वं भवति तथाऽपि तस्य वर्ष-15 थक्त्वादनन्तरत्वविवक्षया न भेदेन गणनमिति । एवं प्राणतारणाच्युतमेवेयकसूत्राण्यपि शेयानि । अथ सनत्कुमारा-15) दीप अनुक्रम [४२५] औदारिकआदि शरीर-प्रयोगबन्धस्य व्याख्या: ~821~ Page #823 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग -], अंतर्-शतक [-], उद्देशक [९], मूलं [३४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४९] P4% |दिसहस्रारान्ता देवा जपन्यत्तो नवदिनायुष्केभ्यः आनताद्यच्युतान्तास्तु नघमासायुष्केभ्यः समुत्पद्यन्त इति जीवसमासे-10 ऽभिधीयते, ततश्च जघन्यं तत्सर्वबन्धान्तरं तत्तदधिकतज्जघन्यस्थितिरूपं प्रामोतीति, सत्यमेतत. केवल मतान्तरमेवे-IXI दमिति ।। अनुत्तरविमानसूत्रेतु 'उकोसेण मित्यादि, उत्कृष्ट सर्वबन्धारतरं देशबन्धान्तरं च समासानि सागरोपमाणि,II यतो नानन्तकालमनुत्तरविमानच्युतः संसरति, तानि च जीवसमासमतेन द्विसमानीति ॥ अथ वैक्रियशरीरदेशबन्ध-1 कादीनामल्पत्वादिनिरूपणायाह-एएसी'त्यादि, तत्र सर्वस्तोका क्रियसबन्धकास्तरकालस्याल्पत्वात् , देशबन्धका असङ्ख्यातगुणास्तरकालस्य तदपेक्षयाऽसद्धयेयगुणत्वात् , अवन्धकारवनन्तगुणाः सिद्धानां बनस्पत्यादीनां च तदपेक्षयाउनन्तगुणत्वादिति ॥ अथाहारकशरीरप्रयोगबन्धमधिकृत्याह-'आहार'त्यादि, 'एगागाति एका प्रकारो नौदारि| कादिवन्धवदेकेन्द्रियाद्यनेकप्रकार इत्यर्थः, 'सवर्षधे एक समय'ति आघसमय एव सर्वबन्धभावात् , 'देसषधे जह| नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुर्त'ति, कथं !, जघन्यत उत्कर्षतश्चान्तर्मुहर्तमानमेवाहारकशरीरी भवति, परत औदारिकशरीरस्यावश्यं ग्रहणात् , तत्र चान्तर्मुहले आद्यसमये सर्वबन्धः उत्तरकालं च देशबन्ध इति ॥ अथाहारकशरीरप्रयोगबन्धस्यैवान्तरनिरूपणायाह-'आहारे'त्यादि, 'सबषंधतरं जहन्नेणं अंतोमुहत्तंति, कधं 1, मनुष्य आहारकशरीरं प्रतिपक्षस्तत्प्रथमसमये च सर्वबन्धकस्ततोऽन्तर्मुहर्त्तमात्रं स्थित्वौदारिकशरीरं गतस्तत्राप्यन्तर्मुहर्त स्थित्तः, पुनरपि च तस्य संशयादि आहारकशरीरकरणकारणमुत्पन्न तसः पुनरप्याहारकशरीरं गृह्णाति, तत्र च प्रथमसमये सर्वधन्धक एवेति, एवं च सर्वबन्धान्तरमन्तर्मुहूर्त, द्वयोरप्यन्तर्मुहूर्तयोरेकत्वविवक्षणादिति, 'उकोसेणं अर्णतं कालं ति; दीप अनुक्रम [४२५] %A562 -%EXECE औदारिकआदि शरीर-प्रयोगबन्धस्य व्याख्या: ~822~ Page #824 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४९] MOST दीप व्याख्या-1 कथं ?, यतोऽनन्तकालादाहारकशरीर पुनर्लभत इति, कालानन्त्यमेव विशेषेणाह-'अर्णताओ उस्सप्पिणीओ ओ-|||८ शतके प्रज्ञप्तिः स्सप्पिणीओ कालओ खेत्तओ अणंता लोग'त्ति, एतव्याख्यानं च प्राग्वत् । अथ तत्र पुद्गलपरावर्तपरिमाणं किं उद्देशः अभयदेवी जाऔदारिकभवति ? इत्याह- अपहुं पोग्गलपरियट्टू देसूर्ण ति, 'अपार्धम् अपगता मर्द्धमात्रमित्यर्थः 'पुद्गल परावर्त' प्रागु-II या वृत्तिः१४ दावन्धकत्वाall कस्वरूपम् , अपार्द्धमप्यर्द्धतः पूर्ण स्थादत आह-देशोनमिति । एवं देसबंधंतरंपित्ति जघन्येनान्तर्मुहूर्त्तमुत्कर्षतः पुन दिसू ३५० ॥४०९॥ रपार्द्ध पुद्गल पराव देशोनं, भावना तु पूर्वोक्तानुसारेणेति ॥ अथाहारकशरीरदेशबन्धकादीनामल्पत्वादिनिरूपणायाह 'एएसि ण'मित्यादि, तत्र सर्वस्तोका आहारकस्य सर्वबन्धकास्तत्सर्वबन्धकालस्याल्पत्वात् , देशबन्धकाः सञ्जयातगुणा-| स्तद्देशबन्धकालस्य बहुत्वात्, असङ्ख्यातगुणास्तु ते न भवन्ति, यतो मनुष्या अपि सङ्ख्याताः किं पुनराहारकशरीरदे| शबन्धकाः १, अबन्धकास्वनन्तगुणाः, आहारकशरीरं हि मनुष्याणां तत्रापि संयतानां तेषामपि केषाञ्चिदेव कदाचिदेव च | | भवतीति, शेषकाले ते शेषसत्त्वाश्चाबन्धकाः, ततश्च सिद्धवनस्पत्यादीनामनन्तगुणत्वादनन्तगुणास्त इति ॥ अथ तैजसश-|| |रीरप्रयोगबन्धमधिकृत्याह तेयासरीरप्पयोगबंधे णं भंते । कतिविहे पपणते?, गोयमा पंचविहे पण्णत्ते, तंजंहा-एगिदियतेयासरी &ारप्पयोगबंधे बेइंदिय० तेईदिया जाच पंचिंदियतेयासरीरप्पयोगबंध। एगिदियतेयासरीरप्पयोगबंधे | P४०९॥ भंते ! कविहे पणते?, एवं एएणं अभिलावेणं भेदो जहा ओगाहणसंठाणे जाव पजत्तसवट्ठसिद्धअणु-18 छत्तरोववाहयकप्पातीयवेमाणियदेवपंचिंदियतेयासरीरप्पयोगबंधे य अपज्जत्तसबसिद्धअणुत्तरोववाइयजा अनुक्रम [४२५] 62 | तैजस शरीर-प्रयोगबन्ध एवं तस्य भेदा: ~823~ Page #825 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३५० ] दीप अनुक्रम [४२६] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-1, अंतर् शतक [-] उद्देशक [९], मूलं [ ३५० ] मुनि दीपरत्नसागरेण संकलित | वबंधे य । तेयासरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदरणं ?, गोयमा ! वीरियसजोगसद्द्वयाए जाव आजयं च पडच तेयासरीरप्पयोगनामाए कम्मस्स उदपणं तेयासरीरप्पयोगबंधे । तेयासरीरप्पयोगबंधे णं भंते । किं देशबंधे सङ्घबंधे ?, गोयमा ! देसबंधे नो सहयंधे ॥ तेयासरीरप्पयोगबंधे णं भंते ! कालओ केव| चिरं होइ ?, गोयमा ! दुविहे पण्णत्ते, संजहा-अणाइए वा अपज्जवसिए अणाइए वा सपज्जबसिए ॥ तेयासरीरप्पयोगबंधंतरे णं भंते! कालओ केवचिरं होइ ?, गोयमा । अणाइयस्स अपज्जवसियस्स नत्थि अंतरं, अणाइयस्स सपज्जबसियस्स नत्थि अंतरं । एएसि णं भंते ! जीवाणं तेयासरीरस्स देसबंधगाणं अबंधगाण य कयरे २ जाव विसेसाहिया वा ?, गोधमा ! सवत्थोवा जीवा तेयासरीरस्स अबंधगा देसबंधगा अणंतगुणा ४ (सूत्रं ३५० ) ॥ | 'तेथे'त्यादि, 'नो सङ्घर्षधे' त्ति तेजस शरीरस्यानादित्वान्न सर्वबन्धोऽस्ति, तस्य प्रथमतः पुद्गलोपादानरूपत्वादिति । 'अणाइए वा अपज्जवसिए' इत्यादि, तत्रायं तैजसशरीरबन्धोऽनादिरपर्यवसितोऽभव्यानां अनादिः सपर्यवसितस्तु भव्यानामिति ॥ अथ तैजसशरीरप्रयोगबन्धस्यैवान्तरनिरूपणायाह - 'तेथे'त्यादि, 'अणाइयस्से' त्यादि, यस्मात्संसार स्थो | जीवस्तैजसशरीरबन्धेन द्वयरूपेणापि सदाऽविनिर्मुक्त एव भवति तस्माद्वयरूपस्याप्यस्य नास्त्यन्तरमिति ॥ अथ तैजसश| रीरदेशबन्ध का बन्धकानामल्पत्वादिनिरूपणायाह- 'एएसी' त्यादि, तत्र सर्वस्तोका स्तैजसशरीरस्यावन्धकाः सिद्धाना Education Internation आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः तैजस शरीर प्रयोगबन्ध एवं तस्य भेदा: For Parts Only ~824~ Page #826 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३५०] दीप व्याख्या- मेव तदबन्धकत्वात् , देशबन्धकास्त्वनन्तगुणास्तद्देशबन्धकानां सकलसंसारिणां सिद्धेभ्योऽनन्तगुणत्वादिति ॥ अथ शतके प्रज्ञप्तिः कार्मणशरीरप्रयोगबन्धमधिकृत्याह उद्देशः९ कामणवअभयदेवी-III कम्मासरीरप्पयोगबंधे गं भंते ! कतिविहे पण्णते?, गोयमा ! अट्ठविहे पण्णत्ते, संजहा-नाणावरणिज- या वृत्तिः१ पास३५१ ॥कम्मासरीरप्पयोगबंधे जाव अंतराइयकम्मासरीरप्पयोगबंधे। णाणावरणिज्जकम्मासरीरप्पयोगबंधे णं भंते ! ॥४१०॥ कस्स कम्मस्स उदएणं १, गोयमा! नाणपडिणीययाए णाणणिण्हवणयाए णाणंतराएणं णाणप्पदोसेणं । णाणचासादणाए णाणविसंवादणाजोगेणं णाणावरणिनकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं | णाणावरणिज्जकम्मासरीरप्पयोगबंधे। दरिसणावरणिजकम्मासरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं, गोयमा ! दसणपडिणीययाए एवं जहा णाणावरणिज्जं नवरं दसणनाम घेत्तवं जाव दसणविसंवाद-17 णाजोगेणं दरिसणावरणिज्जफम्मासरीरप्पयोगमामाए कम्मरस उदएणं जावप्पओगधंधे । सायावेयणिज-18|| कम्मासरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं?, गोयमा ! पाणाणुकंपयाए भूपाणुकंपयाए एवं जहा। सत्तमसए दसमोऽसए जाव अपरियावणयाए सायावेयणिज्नकम्मासरीरप्पयोगनामाए कम्मस्स उवएणं ४१०॥ सायावेयणिज्नकम्मा जाव बंधे । अस्सायावेयणिजपुच्छा,गोयमा! परदुक्खणयाए परसोयणयाए जहा सत्त-18 ट्रा मसए दसमोद्देसए जाव परियावणयाए अस्सायावेयणिज्नकम्मा जाय पयोगबंधे। मोहणिज्नकम्मासरीरप्पयोग पुच्छा, गोयमा ! तिबकोहयाए तिबमाणयाए तिषमायाए तिव्वलोभाए तिबदसणमोहणिज्जयाए तिवचरिसमो अनुक्रम [४२६] कार्मण शरीर- प्रयोगबन्ध एवं तस्य भेदा: ~825~ Page #827 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३५१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत R सूत्रांक [३५१] हणिज्जयाए मोहणिज्नकम्मासरीरजावपयोगधंधे । नेरइयाउयकम्मासरीरप्पयोगबंधेणं भंते ! पुच्छा, गोयमा! महारंभयाए महापरिग्गयाए कुणिमाहारेणं पंचिंदियवहेणं नेरइयाउयकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं नेरच्याउयकम्मासरीरजाव पयोगपंधे । तिरिक्खजोणियाउयकम्मासरीरप्पओगपुच्छा, गोयमा ! माइल्लियाए नियडिल्लयाए अलियवयणेणं कूडतुलकूडमाणेणं तिरिक्खजोणियकम्मासरीरजावपयोगपंधे । मणुस्सआउयकम्मासरीरपुच्छा, गोयमा ! पगहभइयाए पगइविणीययाए साणुकोसयाए अमच्छरियाएं मणुस्साउथकम्मा जावपयोगधंधे । देवाउयकम्मासरीरपुच्छा, गोपमा। सरागसंजमेणं संजमासंजमेणं | बालतवोकम्मेणं अकामनिज्जराए देवाज्यकम्मासरीर जावपयोगबंधे ॥ सुभनामकम्मासरीरपुच्छा, गोयमा! 8 कायउजुययाए भावुजययाए भासुजुययाए अविसंवादणजोगेणं सुभनामकम्मासरीरजावप्पयोगधे ॥ असुभनामकम्मासरीरपुच्छा, गोयमा ! कायअणुजुययाए भावअणुजुययाए भासअणुज्जुययाए विसंवायणाजोगेणं असुभनामकम्माजाव पयोगबंधे । उच्चागोयकम्मासरीरपुच्छा, गोयमा जातिअमदेणं कुलअमदेणं बलअमदेणं रूवअमदेणं तवअमदेणं सुयअमदेणं लाभअमदेणं इस्सरियअमदेणं उच्चागोयकम्मासरीरजाब ॥पयोगबंधे, नीयागोयकम्मासरीरपुच्छा, गोयमा ! जातिमदेणं कुलमदेणं बलमदेणं जाव इस्सरियमदेणं णीयागोयकम्मासरीरजावपयोगबंधे । अंतराइयकम्मासरीरपुच्छा, गोयमा दाणंतराएणं लाभंतराएणं भोगतराएणं | उवभोगतराएणं वीरियंतराएर्ण अंतराइयकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं अंतराइयकम्मासरीरप्पयो दीप अनुक्रम [४२७] ECENTRE SAREauraton international कार्मण शरीर- प्रयोगबन्ध एवं तस्य भेदा: ~826~ Page #828 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३५१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: मज्ञप्तिः | प्रत सूत्रांक [३५१] व्याख्या- गधे ॥णाणावरणिज्नकम्मासरीरप्पयोगबंधे णं भंते! किं देसबंधे सवर्वधे?, गोयमा! देसबंधेणो सवर्षधे, एवं शतके जाव अंतराइयकम्मााणाणावरणिनकम्मासरीरप्पयोगबंधेणं भंते! कालओ केवचिरं होइ',गोयमा!णाणा अभयदेवी- दुविहे पण्णत्ते, तंजहा-अणाइए सपनवसिए अणाइए अपज्जवसिए वा एवं जहा तेयगस्स संचिट्ठणा तहेच एवं जाव कामेणबया वृत्तिः१ धासू३५१ अंतराइयकम्मरस । णाणावरणिज्जकम्मासरीरप्पयोगधंतरेणं भंते कालओ केवचिरं होही,गोयमा !अणाइयस्स ॥४१॥ एवं जहा तेयगसरीरस्स अंतरं तहेव एवं जाव अंसराइयरस । एएसिणं भंते ! जीवाणं नाणावरणिजस्स कम्मरस देसबंधगाणं अबंधगाण य कयरे २ जाव अप्पायहुगं जहा तेयगस्स, एवं आषयवजं जाव अंतराइय| स्साआउयस्स पुच्छा,गोयमा सवस्थोवा जीवा आउयस्स कम्मस्स देसवंधगा अबंधगा संखेनगुणाप(सूत्रं ३५१)॥13/ ki 'कम्मासरीरेत्यादि, 'णाणपरिणीययाए'ति ज्ञानस्य-श्रुतादेस्तदभेदात् ज्ञानवतां वा या प्रत्यनीकता-सामान्येन प्रतिकूलता सा तथा तया, 'णाणनिण्हवणयाए'त्ति ज्ञानस्य-श्रुतस्य श्रुतगुरूणां वा या निहवता-अपलपनं सा X|| तथा तया, 'नाणंतराएणं'ति ज्ञानस्य-श्रुतस्यान्तरायः-तहणादौ विघ्नो यः स तथा तेन, 'नाणपओसेKणे'ति ज्ञाने-श्रुतादौ ज्ञानवत्सु वा यः प्रद्वेषः-अप्रीतिः स तथा तेन, 'नाणचासायणाए'त्ति ज्ञानस्य ज्ञानिनां Pillवा याऽस्याशातना-हीलना सा तथा तया, 'नाणविसंवायणाजोगेण'ति ज्ञानस्य ज्ञानिनां वा विसंवादन|| योगी-व्यभिचारदर्शनाय व्यापारो यः स तथा तेन, एतानि च बाह्यानि कारणानि ज्ञानावरणीयकाम्भेणशरीरबन्धे, | अथाऽऽन्तरं कारणमाह-'नाणावरणिमित्यादि, ज्ञानावरणीयहेतुत्वेन ज्ञानावरणीयलक्षणं यत्कार्मणशरीरप्रयोग दीप अनुक्रम [४२७] | ॥४१ ॥ कार्मण शरीर- प्रयोगबन्ध एवं तस्य भेदा: ~827~ Page #829 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग -], अंतर्-शतक [-], उद्देशक [९], मूलं [३५१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: SUSTAX प्रत सूत्रांक [३५१] नाम तत्तथा तस्य कर्मण उदयेनेति, 'दसणपडिणीययाए'त्ति इह दर्शनं-चक्षुर्दर्शनादि, 'तिबदसणमोहणिजयाएत्ति तीब्रमिथ्यात्वतयेत्यर्थः 'तिवचरितमोहणिजयाए'ति कषायव्यतिरिक्त नोकषायलक्षणमिह चारित्रमोहनीयं प्राचं, तीनक्रोधतयेत्यादिना कषायचारित्रमोहनीयस्य प्रागुक्तत्वादिति, 'महारंभयाए'त्ति अपरिमितकृष्याद्यारम्भतयेत्यर्थः, महा-13/ रंभपरिग्गहयाए'त्ति अपरिमाणपरिग्रहतया कुणिमाहारेणं'ति मांसभोजनेनेति'माइल्लयाए'त्ति परवचनबुद्धिव(मोत्तया 'नियडिल्लयाए'निकृतिः-वञ्चनार्थं चेष्टा मायापच्छादनार्थ मायान्तरमित्येके अत्यादरकरणेन परवश्वनमित्यन्ये तद तया, 'पगइभद्दयाए'त्ति स्वभावतः पराननुतापितया 'साणुकोसयाए'त्ति सानुकम्पतया 'अमच्छरिययाएत्ति मत्सMiरिक:-परगुणानामसोढा तद्भावनिषेधोऽमत्सरिकता तया ॥ 'सुभनामकम्मे त्यादि, यह शुभनाम देवगत्यादिक 'काय उज्जुययाए'त्ति कायर्जुकतया परावश्चनपरकायचेष्टया 'भावुनुययाएत्ति भावणुकतया परावश्चनपरमनःप्रवृत्त्येत्यर्थः, 'भासजययाए'त्ति भाषर्जुकतया भाषाऽऽर्जवेनेत्यर्थः 'अविसंवायणाजोगेण ति विसंवादन-अन्यथाप्रतिपन्नस्यान्यथाक* रणं तद्रूपो योगो-व्यापारस्तेन वा योगः-सम्बन्धो घिसंवादनयोगस्तभिषेधादविर्सवादनयोगस्तेन, इह च कायर्जुकतादि त्रयं वर्तमानकालाश्रयं, अविसंवादनयोगस्वतीतवर्तमानलक्षणकालद्धयाश्रय इति ॥ 'असुभनामकम्मे त्यादि, इह चाशुभनाम नरकगत्यादिकम् ॥ 'कम्मासरीरप्पओगबंधे ण'मित्यादि, कार्मणशरीरप्रयोगबन्धप्रकरणं तैजसशरीरप्रयो-|| गवन्धप्रकरणवनेयं, यस्तु विशेषोऽसावुच्यते-सबस्थोवा आउयस्स कम्मरस देसवंधग'त्ति, सर्वस्तोकत्वमेषामायुर्वन्धाद्धायाः स्तोकत्वादबन्धाद्धायास्तु बहुगुणत्वात् ,तदबन्धकाः सङ्ग्यातगुणाः, नन्वसङ्ख्यातगुणास्तदबन्धकाः कस्मान्नोकाः? + दीप अनुक्रम [४२७] ********** Sta कार्मण शरीर- प्रयोगबन्ध एवं तस्य भेदा: ~828~ Page #830 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३५१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: Kal प्रत सूत्रांक [३५१] व्याख्या- तदबन्धाद्धाया असङ्ख्यातजीवितानानित्यासङ्ग्यातगुणत्वात् , उच्यते, इदमनन्तकायिकानाश्रित्य सूत्र, तत्र चानन्तकायिका शतके प्राप्तिः || सस्वातजीविता एव, ते चायुष्कस्थाबन्धकास्तद्देशबन्धकेभ्यः सङ्ग्यातगुणा एव भवन्ति, यद्यबन्धकाः सिद्धादयस्तन्मध्ये उद्देशा अभयदेवी- क्षिप्यन्ते तथाऽपि तेभ्यः सझ्यातगुणा एव ते, सिद्धाधबन्धकानामनन्तानामध्यनन्तकायिकायुर्वन्धकापेक्षयाऽनन्तभागत्वा- शरीराणांव या वृत्तिः१ दिति । ननु यदायुषोऽबन्धकाः सन्तो बन्धका भवन्ति तदा कथं न सर्वबन्धसम्भवस्तेषाम् 1, उच्यते, न हि आयु प्रक- धासू२५२ || तिरसती सर्वातैर्निबध्यते औदारिकादिशरीरवदिति न सर्ववन्धसम्भव इति ॥ प्रकारान्तरेणीदारिकादि चिन्तयमाह- 81 ॥४१॥ र जस्स णं भंते ! ओरालियसरीरस्स सवबंधे से णं भंते । बेउवियसरीस्स किं बंधए अबंधए !, गोयमा नो बंधए अपंधए, आहारगसरीरस्स किं बंधए अबंधए, गोयमा ! मो बंधए अर्थधए, तेयासरीरस्स किं । बंधए अबंधए, गोयमा । वंधए नो अबंधए, जह बंधए कि देसबंधए सपबंधए, गोयमा! देसयंधए नो सब-|| पंधए, कम्मासरीरस्स किं बंधए अबंधए ?, जहेव तेयगस्स जाब देसबंधए नो सवयंधए । जस्स गंमत! ओरालियसरीरस्स देसबंधे से णं भंते ! वेउविपसरीरस्स किंबंधए अपंधर, गोयमा ! नो बंधए अपंधए, एवं जहेव सवर्वघेणं भणियं तहेव देसबंधेणवि भाणिय जाव कम्मगस्सणं । जस्सणं भंते ! वेवियसरी-| || रस्स सबंधए से णं भंते ! ओरालियसरीरस्स किं बंधए अबंधए ?, गोयमा ! मो बंधए अबंधए, आहारग- द ॥४१॥ सरीरस्स एवं चेच, तेयगस्स कम्मगस्स य जय ओरालिएणं समं भणिवं तहेव भाणियचं जाच देसपंधए नो कासपबंधए । जस्स णं भंते ! वेवियसरीरस्स देसर्वधे से मंते ! ओरालियसरीरस्स किं पंचए अचंधए, दीप अनुक्रम [४२७] ~829~ Page #831 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३५२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३५२] गोयमा ! नो बंधए अबंधए, एवं जहा सर्वघेणं भणियं तहेव देसर्वघेणवि भाणियई जाप कम्मगस्स। जस्स भंते । आहारगसरीरस्स सबंधे से णं भंते ! ओरालियसरीरस्स किं बंधए अबंधए, गोयमा! नो बंधए अबंधए, एवं वेउवियस्सवि, तेयाकम्माणं जहेव ओरालिएणं समं भणियं तहेव भाणियत्वं । जस्स णं भंते ! आहारगसरीरस्स देसवंधे से णं भंते ! ओसलियसरीर० एवं जहा आहारगसरीरस्स सबंधणं भणियं तहा देसर्वघेणवि भाणियवं जाव कम्मगस्स । जस्स णं मंते ! तेयासरीरस्स देसबंधे से णं भंते ! ओरालियसरी-1 रस्स किंबंधए अबंधए, गोयमा ! बंधए वा अपंधए वा, जइ बंधए कि देसबंधए सक्षवंधए, गोयमा देसबंधए वा सबबंधए वा, वेउवियसरीस्स किं बंधए अबंधए? एवं चेष, एवं आहारगसरीरस्सवि, कम्मगसरीरस्स किं बंधए अबंधए?, गोयमा! बंधए नो अबंधए, जइ बंधए किं देसर्वधए सर्वधए, गोयमा ! देसंबंधए । नोसवर्षधए । जस्स णं भंते ! कम्मगसरीरस्स देसबंधे से गं भंते ! ओरालियसरीरस्स जहा तेयगस्स वत्सवया |भणिया तहा कम्मगस्सवि भाणियचा जाच तेयासरीरस्स जाव देसघंधए नो सपपंधए (सूत्रं ३५२)॥ IPI 'जस्से' त्यादि, 'भो बंधए'त्ति, न होकसमये औदारिकवैक्रिययोर्वन्धो विद्यत इतिकृत्वा नो बन्धक इति । एवमा- हारकस्यापि । तैजसस्य पुनः सदैवाविरहितत्वाद्वन्धको देशबन्धकेन, सर्वबन्धस्तु नारत्येव तस्येति । एवं कार्मणशरीरस्थापि वाच्यमिति । एवमौदारिकसर्वबन्धमाश्रित्य शेषाणां बन्धचिन्तार्थः अनन्तरं दण्डक उक्कोऽयौदारिकस्यैव देशवन्धकमाश्रित्यान्यमाह-'जस्स णमित्यादि, अथ वैक्रियस्य सर्ववन्धमाश्रित्य शेषाणां बन्धचिन्तार्थोऽन्यो दण्डकः, तत्रच दीप अनुक्रम [४२८] %A4 ~830~ Page #832 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३५२ ] दीप अनुक्रम [४२८] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [९], मूलं [ ३५२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥४१३॥ 'तैयगस्स कम्मगस्स जहेवेत्यादि, यथदारिकशरीरसर्वबन्धकस्य तैजसकार्म्मणयोर्देशबन्धकत्वमुक्तमेवं वैक्रियशरीरसर्वबन्धकस्यापि तयोर्देशबन्धकत्वं वाच्यमिति भावः । वैक्रियदेशबन्धदण्डक आहारकस्य सर्वबन्धदण्डको देशबन्धदण्डकश्च सुगम एव । तैजसदेशबन्धकद्ण्डके तु 'बंधए वा अबंध वत्ति तैजसदेशबन्धक औदारिकशरीरस्य बन्धको वा स्यादबन्धको वा तत्र विग्रहे वर्त्तमानोऽबन्धकोऽविग्रहस्थः पुनर्बन्धकः स एवोत्पत्तिक्षेत्र प्रातिप्रथमसमये सर्वबन्धक द्वितीयादौ तु देशबन्धक इति, एवं कार्म्मणशरीरदेशबन्ध कदण्डकेऽपि वाच्यमिति ॥ अथदारिकादिशरीरदेशचन्धकादीनामल्पत्वादिनिरूपणायाह- एएसि णं भंते! सहजीवाणं ओरालियवेउचिय आहारगतेया कम्मा सरीरगाणं देसबंधगाणं सवबंधगाणं अबंधगाण य कयरे २ जाब विसेसाहिया वा ?, गोयमा । सवत्थोवा जीवा आहारगसरीरस्स सङ्घबंधगा १ तस्स चेव देसबंधगा संखेज्जगुणा २ वेडवियसरीरस्स सङ्घबंधगा असंखेखगुणा ३ तस्स चेव देसबंधगा असंखेज| गुणा ४ तेयाकम्मगाणं दृण्हवि तुल्ला अबंधगा अनंतगुणा ५ ओरालिंयसरीरस्स सङ्घबंधगा अनंतगुणा ६ तस्स चेव अबंधगा विसेसाहिया ७ तस्स चेव देसबंधगा असंखेनगुणा ८ तेयाकम्मगाणं देशबंधगा विसेसाहिया ९ वेडवियसरीरस्स अबंधगा विसेसाहिया १० आहारगसरीरस्स अबंधगा विसेसाहिया ११ । सेबं भंते ! २ ॥ सूत्रं ( ३५३ ) अट्ठमसयस्स नवमो उद्देसओ समत्तो ॥ ८-९ ॥ 'एएसी' त्यादि, तत्र सर्वस्तोका आहारकशरीरस्य सर्वबन्धकाः, यस्मात्ते चतुर्दशपूर्वधरास्तथाविधप्रयोजनवन्त एव Education Internation For Parts Only ~831~ ८ शतके उद्देशः ९ शरीरबन्धकाल्पबहुत्वं सू २५३ ॥४१३॥ wor Page #833 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 5 प्रत सूत्रांक [३५३] +%EWS | भवन्ति, सर्वबन्धकालश्च समयमेवेति, तस्यैव च देशबन्धकाः सङ्ख्येयगुणाः, देशबन्धकालस्य बहुत्वात् , वैक्रियशरीरल सर्वबन्धका असोयगुणाः, तेषां तेभ्योऽसयातगुणत्वात्, तस्यैव च देशबन्धका असोयगुणाः, सर्वबन्धाद्धापेक्षया । देशबन्धाद्धाया असङ्ख्यातगुणत्वात् , अथवा सर्वबन्धका प्रतिपद्यमानकाः देशबन्धकास्तु पूर्वप्रतिपन्नाः, प्रतिपद्यमानकेभ्यश्च | पूर्वप्रतिपन्नानां बहुत्वात् , वैक्रियसर्वबन्धकेभ्यो देशबन्धका असोयगुणाः, तैजसकार्मणयोरवन्धका अनन्तगुणा, | यस्मात्ते सिद्धास्ते च वैक्रियदेशवन्धकेभ्योऽनन्तगुणा एव, वनस्पतिवर्जसर्वजीवेभ्यः सिद्धानामनन्तगुणत्वादिति, औदा| रिकशरीरस्य सर्ववन्धका अनन्तगुणास्ते च वनस्पतिप्रभूतीन् प्रतीत्य प्रत्येतव्याः, तस्यैव चाबन्धका विशेषाधिकाः, एते | हि विग्रहगतिकाः सिद्धादयश्च भवन्ति, तत्र च सिद्धादीनामत्यन्ताल्पत्वेनेहाविवक्षा, विग्रहगतिकाश्च वक्ष्यमाणन्यायेन | सर्ववन्धकेभ्यो बहुतरा इति तेभ्यस्तदवन्धका विशेषाधिका इति, तस्यैव चौदारिकस्य देशबन्धका असङ्ख्यातगुणाः, विग्रहाद्वापेक्षया देशबन्धाद्धाया असङ्ख्यातगुणत्वात् , तेजसकार्मणयोर्देशबन्धका विशेषाधिकाः, यस्मात्सर्वेऽपि संसारिणस्तै| जसकार्मणयोदेशबन्धका भवन्ति, तत्र च ये विग्रहगतिका औदारिकसर्ववन्धका वैक्रियादिवग्धकाच.ते औदारिकदेशबन्धकेभ्योऽतिरिच्यन्त इति ते विशेषाधिका इति, वैक्रियशरीरस्थाबन्धका विशेषाधिकाः, यस्माद्वैक्रियस्य बन्धकाः प्रायो देवनारका एव शेषास्तु तदवन्धकाः सिद्धाश्व, तत्र पसिद्धास्तैजसादिदेशबन्धकेभ्योऽतिरिच्यन्ते इति ते विशेषाधिका उक्काः, आहारकशरीरस्थाबन्धका विशेषाधिका यस्मान्मनुष्याणामेवाहारकशरीरं वैक्रियं तु तदन्येषामपि,ततो वैक्रियबन्धकेभ्य आहारकबन्धकानां स्तोकत्वेन वैक्रियावन्धकेभ्य आहारकावन्धका विशेषाधिका इति । इह चेयं स्थापना दीप अनुक्रम [४२९] 3456435 XX-SEX-E ~832~ Page #834 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: दशवक उद्देश प्रत सूत्रांक बन्धपढ़िशिका [३५३] व्याख्याप्रज्ञप्तिः ॥ओराल०१॥ | ॥पषिय०२॥।॥आहारग०३॥ | ॥ तैजस०४॥ | ॥कामेण. ५॥ अभयदेवी सबबंधा अर्णता ६ सषपंध. असं०३ सबबंध. थोवा १ देसबंध.विसेसाहिया ९ देसपंधा विसेसाया वृत्तिः देसर्वधा असंखेज०८ | देसबंध असंखे०४ | देसबंध.संख्यातगुणा २ अबंधा अर्णता हिया ९ ॥४१॥ (विग्रहगति)अबंधा | अबंधा विसेसा- अबंधा विसेसा भबंधा अर्णता विसेसाहिया ७ | हिया १० हिया ११ इहाल्पबहुवाधिकारे वृद्धा गाथा एवं प्रपश्चितवन्तःओरालसबबंधा थोवा अन्बंधया विसेसहिया । ततो य देसधा असंखगुणिया कह नेया ! ॥१॥ पढममि सचबंधो समए सेसेसु। है| देसबंधो उ । सिद्धाईण अबंधो विम्महगइयाण य जियाण ॥ २ ॥ इह पुण विग्गहिए चिय पहुंच भणिया अपंगा अहिया । सिद्धा ४ अर्णतभागंमि सबबन्धाणवि भवन्ति ॥३॥ उजुयाय एगर्वका दुइओवंका गई भवे तिविहा । पढमाइ सन्वधा सम्वे बीयाइ अद्धं तु॥१॥ दतइयाइ तइयभंगो लम्मा जीवाण सम्पबंधाण । इति तिनि सब्वबंधा रासी तिन्नेव व समंथा ॥ १५॥ रासिप्पमाणओ ते तुलाs-| बंधा य सब्बबंधा य । संखापमाणओ पुष अबंधगा पुण जहन्भहिया ॥६॥जे एगसमइया से एगनिगोदंमि छदिसि एति । दुसमझ्या || तिपयरिया तिसमईया सेसलोगाओ ॥ ७॥ तिरियाययं चउदिसि पयरमसंखप्पएसबाहलं । उ पुव्यावरदाहिणुत्तरायया य दो पयरा ॥८॥ ने तिपयरिया ते छबिसिएदिती भवतऽसंखगुणा । सेसावि असंखगुणा खेत्तासंखेजगुणियचा ॥ ९॥ एवं पिसेसअहिया अवंधया सम्बधरदि दीप अनुक्रम [४२९] ॥४१ ~833~ Page #835 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३५३] दीप अनुक्रम [४२९] -4900CREASS Pilो । विसगइयविगह पुण पडुच्च सुत्र इमं होइ ॥ १० ॥ चउसमयविगह पुण संखेजगुणा अबंधगा होति । एएसि निदरिसणं ठवणारा सीहिं वोच्छामि ॥ ११ ॥ पढ़गो होइ सहस्सं दुसमइया दोवि लक्खमेवेक । तिसमझ्या पुण तिन्निवि रासी कोडी भवेकेका ॥१२॥ एएसिं जहसंभवमत्थोषणयं करेज रासीणं । एतो असंखगुणिया चोच्छं जह देसबंधा से ॥ १३ ।। एगो असंखभागो बट्टह उववरणो|ववायम्मि । एगनिगोए निचं एवं सेसेसुवि स एव ॥ १४ ॥ अंतोनुहुत्तमेचा ठिई निगोयाण जं विणिहिट्ठा । पालमृति निगोया तम्हा तोमुहुनेण ॥१५॥ तेसि ठितिसमयाणं विग्गहसमया हवंति जहभागे । एवतिभागे सो विभाहिया सेसजीवाणं ॥ १६॥ || सबेवि य विग्गहिया सेसाणं जं असंखभागंमि । तेणासंवगुणा देसबंधयाऽबंधएहितो ॥ १७ ॥ वेक्षियआहारगतेयाकम्माई पढियसिद्धाई । तहवि विसेसो जो जत्थ तत्थ तं तं भणीहामि ॥ १८ ॥ वेषियसबबंधा थोबा जे पढमसमयदेवाई । तस्सेव देसबंधा असंखगुणिया कहं के वा ॥ १९ ॥ [उच्यते-] तेर्सि चिय जे सेसा ते सखे सव्वबंधए मोत्तुं । होति अबंधाणता तव्वज्जा सेसजीवा जे ॥२०॥ आहारसम्बबंधा थोथा दो तिन्नि पंच वा दस बा । संखेनगुणा से ते उ पुहु सहस्साणं ॥ २१॥ तम्बज्जा सम्बजिया अबंधया ते हवंतऽणतगुणा । थोबा अबन्धया तेयगस्स संसारमुक्का जे ॥ २२ ॥ सेसा य देसबंधा तव्वजा ते हंबताणतगुणा । एवं कम्मगमेयावि नवरि णाणत्तमाउम्मि ॥ २३ ॥ [तच्चायुर्नानात्वमेवमू-] थोवा आउयबंधा संखेजगुणा अबंधया होति । तेयाकमाणं | सन्वबंधगा नत्थडणाइत्ता ॥ २४ ॥ अस्संखेज्ज गुणा आउगस्स किमबंधगा न भन्नति! । जम्हा असंखभागो उन्वट्टद्द एगसमएणं ॥ २५॥ मन्ना एगसमइओ कालो उम्बतणाइ जीवाणं । बंधणकालो पुण आउगस्स अंतोमुहुचो उ॥२६॥ जीवाण ठिईकाले | आउयबंधद्धभाइए लद्धं । एवइभागे आउस्स बंधया सेसजीवाणं ॥ २७ ॥ जं संखेजतिभागो ठिइकालस्साउबंधकालो उ । तम्हाऽसंखगुणा ~834~ Page #836 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः प्रत सूत्रांक [३५३] दीप अनुक्रम [४२९] व्याख्या- से अबंधया बंधएहितो ॥ २८ ॥ [ सेचि आयुषः ] संजोगप्पाबहुयं आहारगसब्बबंधगा थोवा । तस्सेव देसबंधा संखगुणा ||८ शतके ४ ते य पुब्बुत्ता ॥ २९ ॥ तत्तो वेउब्वियसब्बबंधगा दरिसिया असंखगुणा । जमसंखा देवाई उववजतेगसमएणं ॥ ३० ॥ तस्सेव देसबंधा उद्देशः९ अभयदेवीle असंखगुणिया वंति पुवुत्ता । तेयगकम्माबंधा अपंतगुणिया य ते सिद्धा॥ ३१ ॥ ततो उ अर्णतगुणा ओरालियसब्वबंधगा होति । बन्धर्टिया वृत्तिः तस्सेव ततोऽबंधा य देसबंधा य पुन्दुत्ता ॥ ३२ ॥ ततो तेयगकम्माण देसबंधा भवे विससहिया । ते चेवोरालियदेसबंधगा होंतिमे वऽन्ने शिका ॥४१५॥ ॥ ३३ ॥ जे तस्स सम्यगंधा अबंधगा जे य नेरइयदेवा । एएहिं साहिया ते पुणाइ के सब्बसंसारी । ॥ ३४ ॥ उब्वियस्स तत्तो अर्थ धगा साहिया विसेसेणं । ते चेव य नेरदयाइविरहिया सिद्धसेजुत्ता ॥ ३५ ॥ आहारगस्स तत्तो अबंधगा साहिया विससेणं । ते पुण के।। सब्जीवा आहारगलद्धिए मोत्तुं ॥ ३६ ॥ इहाँदारिकसर्वबन्धादीनामल्पत्वादिभावनार्थं सर्वबन्धादिस्वरूपं तावदुच्यते-इह ऋजुगत्या विग्रहगत्या चोत्पद्यमादिनानां जीवानामुत्पत्तिक्षेत्रप्राप्तिप्रथमसमये सर्वबन्धो भवति, द्वितीयादिषु तु देशवन्धः, सिद्धादीनामित्यत्रादिशब्दाद्वैक्रिया दिवन्धकानां च जीवानामौदारिकस्यावन्ध इति, इह च सिद्धादीनामबन्धकत्वेऽप्यत्यन्ताल्पत्वेनाविवक्षणाद्वैग्रहिकानेव| |प्रतीत्य सर्वबन्धकेभ्योऽबन्धका विशेषाधिका उक्ता इति ॥१-२॥ एतदेवाह-साधारणेप्वपि सर्वबन्धभावात्सवेबन्धकाः सिद्धेभ्योऽनन्तगुणाः, यत एवं ततः सिद्धास्तेषामनन्तभागे वर्तन्ते, यदि च सिद्धा अपि तेषामनन्तभागे वर्तन्ते तदा DI४१५ सुतरां वैक्रियवन्धक्कादय इति प्रतीयन्त एव, ततश्च तान् विहायैव सिद्धपदमेवाधीतमिति।शाअथ सर्वबन्धकानामबन्ध|४कानां च समताभिधानपूर्वकमबन्धकानां विशेषाधिकत्वमुपदर्शयितुमाह-ऋग्वायतायां गती सर्वबन्धका एवाघसमये ||3|| SIXSASTHAN SACROCAR ~835~ Page #837 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३५३] भवन्त्येषमेकस्तेषां राशिः, एकवक्रया ये उत्पद्यन्ते तेषां ये प्रथमे समये तेऽबन्धका द्वितीये तु सर्ववन्धका इस्येवं तेषा द्वितीयो राशिः, स चैकवकाभिधानद्वितीयगत्योत्पद्यमानानाम भूतो भवतीति, द्विवक्रया गत्या ये पुनरुत्पद्यन्ते ते आये समयद्धयेऽबन्धकास्तृतीये तु सर्ववन्धकाः, अयं च सर्वबन्धकानां तृतीयो राशिः, स च द्विवक्राभिधानतृतीयगत्योत्पद्यमानानां त्रिभागभूतो भवति, तृतीयसमयभावित्वात्तस्य, एवं च त्रयः सर्वबन्धकानां राशयः त्रय एव चावन्ध-18 | कानां, समयभेदेन राशिभेदादिति, एवं च ते राशिप्रमाणतस्तुल्या यद्यपि भवन्ति तथाऽपि सङ्ख्याप्रमाणतोऽधिका अवन्धका भवन्ति ॥ ४-५-६ ॥ ते चैवम्-ये एकसमयिका ऋजुगत्योत्पद्यमानका इत्यर्थः ते एकस्मिन्निगोदे-साधारणशरीरे लोकमध्यस्थिते पढूभ्यो दिग्भ्योऽनुश्रेण्याऽऽगच्छन्ति, ये पुनर्द्विसमयिका एकवक्रगत्योत्पद्यमाना इत्यर्थः ते त्रिन| तरिका:-प्रतरत्रयादागच्छन्ति, विदिशो बक्रेणाऽऽगमनात्, अतरश्च वक्ष्यमाणस्वरूपः, ये पुनस्त्रिसमयिकाः-समयत्रयेण वक्रदयेन चोत्पद्यमानकास्ते शेषलोकात् प्रतरत्रयातिरिक्तलोकादागच्छन्तीति ॥७॥ प्रतरप्ररूपणायाह---लोकमध्यगतैकनिगोदमधिकृत्य तिर्यगायतश्चतसृषु दिक्षु प्रतरः कल्प्यते, असङ्ख्येयप्रदेशवाहल्यो-विवक्षितनिगोदोत्पादकालोचितावगाहनाबाहत्य इत्यर्थः तन्मात्रबाहल्यावेव 'उडे'ति उर्दाधोलोकान्तगती पूर्वापरायतो दक्षिणोत्तरायतश्चेति द्वौ प्रतराविति ॥ ८॥ अथाधिकृतमल्पबहुत्वमुच्यते-ये जीवास्त्रिप्रतरिका एकवक्रया गत्योत्पत्तिमन्तस्ते पडूदिग्भ्यः-ऋजुगत्या | षड्भ्यो दिग्भ्यः सकाशाद् भवन्त्यसङ्ख्यगुणाः, शेषा अपि ये त्रिसमयिकाः शेषलोकादागतास्तेऽप्यसयेयगुणा भवन्ति, ते कुतः १, क्षेत्रासयगुणितत्वाद्, यतः पदिक्क्षेत्राश्रिमतरमसोयगुणं, ततोऽपि शेपलोक इति ॥९॥ ततः किम् ? दीप अनुक्रम [४२९] ~836~ Page #838 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: ८ शतके प्रत सूत्रांक [३५३] ॥४१६॥ व्याख्या इत्याह-वक्रद्धयमाश्रित्येदं सूत्रमित्यर्थः ॥ १०॥ प्रथम ऋजुगत्युत्पन्नसर्वबन्धकराशिः सहस्र परिकल्पित, क्षेत्रस्याल्पप्रज्ञप्तिः त्वात् , द्विसमयोत्पन्नानां द्वौ राशी, एकोऽबन्धकानामन्यः सर्वबन्धकानां, तौ च प्रत्येकं लक्षमानी, तत्क्षेत्रस्य बहुतरत्वात् , ये| उद्देश अभयदेवी- पुनखिभिः समयैरुत्पद्यन्ते तेषां त्रयो राशयः, तत्र चाद्ययोः समययोरबन्धको द्वौ राशी तृतीयस्तु सर्वबन्धको राशिः, बन्धपटिया वृत्तिः१|| तेच त्रयोऽपि प्रत्येक कोटीमानास्तत्क्षेत्रस्य बहुतमत्वादिति, तदेवं राशित्रयेऽपि सर्वबन्धकाः सहस्रं लक्षं कोटी चेत्येवं | शिका सर्वस्तोकाः, अपन्धकास्तु लक्ष कोटीद्वयं चेत्येवं विशेषाधिकास्त इति ॥१२॥ अनेन च गाथाद्वयेनोद्वर्तनाभणनाद्विग्रहसम|| यसम्भवः, अन्तर्मुहर्त्तान्ते परिवर्तनाभणनाच निगोदस्थितिसमयमानमुक्तं, ततश्च अयमर्थः-॥१४॥ तेषामेव वैक्रियबन्धकानां सर्वबन्धकान् मुक्त्वा ये शेषास्ते सर्वे क्रियस्य देशबन्धका भवन्ति,तत्र च सर्वबन्धकान् मुक्त्वेत्यनेन कथमित्यस्य निर्वचनमुकं, ये शेषा इत्यनेन तु के वेत्यस्येति, अवन्धकास्तु तस्यानन्ता भवन्ति, ते च के, ये तदर्जा-बैक्रियसर्वदेशबन्धकवर्जाः शेषजीवास्ते चौदारिकादिबन्धकाः देवादयश्च वैग्रहिका इति ॥२॥ तदर्जाः' आहारकबन्धवर्जाः सर्वजीधा अबन्धका इस्या-||४ |हारकावन्धस्वरूपमुक्त, ते प पूर्वेभ्योऽनन्तगुणा भवन्ति ॥२२-२४॥ सङ्ख्यातगुणा आयुष्काबन्धका इति यदुकं तत्र प्रश्न यन्नाह एकोऽसयभागो निगोदजीवानां सर्वदोद्वर्त्तते, स च बद्धायुषामेव, तदन्येषामुद्वर्तनाऽभावात् , तेभ्यश्च ये शेषाजास्तेऽबद्धायुषः, ते च तदपेक्षयाऽसहवासगुणा एवेत्येवमसङ्ख्यगुणा आयुष्काबन्धकाः स्युरिति, ॥२५॥ अत्रोच्यते, निगोदजीवभ-18 ॥४१॥ बकालापेक्षया तेषामायुर्वन्धकालः सङ्ग्यातभागवृत्तिरित्यबन्धकाः सायातगुणा एवं ॥ एतदेव भाव्यते-निगोदजीवानांना |स्थितिकालोऽन्तर्मुदत्तमानः, स च कल्पनया समयलक्षं, तत्र 'आयुर्वन्धाद्धया' आयुन्धकालेनान्तमुत्तेमानेनैव कल्प दीप अनुक्रम [४२९] ~837~ Page #839 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३५३] 156464545454562 नया समथसहनलक्षणेन भाजिते सति यल्लब्ध कल्पनया शतरूपं एतावति भागे वर्तन्ते आयुर्वन्धका 'सेसजीवाण'ति शेषजीवानां तदवन्धकानामित्यर्थः, तत्र किल लक्षापेक्षया शतं सक्यतमो भागोऽतो बन्धकेभ्योऽबन्धका साधेयगुणा भवन्तीति ।।२६-२७ ॥ एतदेव भाव्यते ॥ २८ ॥ समाप्तोऽयं बन्धः ॥ अष्टमशते नवमः ॥ ८-९॥ अनन्तरोद्देशके बन्धादयोऽर्था उक्काः, तांश्च श्रुतशीलसंपन्नाः पुरुषा विचारयन्तीति श्रुतादिसंपन्नपुरुषप्रभृतिपदार्थ-IPI का विचारणार्थों दशम उद्देशकः, तस्य चेदमादिसूत्रम्* रायगिहे नगरे जाव एवं बयासी-अन्नउत्थिया णं भंते ! एवमाइक्खंति जाव एवं पवेति-एवं खलु सील सेयं १ सुयं सेयं २ सुर्य सेयं ३ सील सेयं ४, से कहमेयं भंते ! एवं ?, गोयमा ! जन्नं ते अन्नउत्थिया एवमाइक्खंति जाव जे ते एवमाहंसु मिच्छा ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि, एवं खलु मए चत्तारि पुरिसजाया पण्णता, तंजहा-सीलसंपन्ने णाम एगेणो सुयसंपन्ने १ सुयसंपन्ने नामं एगे नो सीलसंपन्ने २ एगे सीलसंपन्नेवि सुयसंपन्नेवि ३ एगे णो सील संपन्ने नो सुयसंपन्ने ४, तत्थ णंजे से पढमे पुरि सजाए से णं पुरिसे सीलवं असुयवं, उवरए अविनायधम्मे, एस गंगोयमा एमए पुरिसे देसाराहए पपणते, ४॥ तस्थ गंजे से दोचे पुरिसजाए से णं पुरिसे असीलवं सुयवं, अणुवरए विनायधम्मे, एस गं गोयमा ! मए पुरिसे देसविराहए पण्णत्ते, तत्थ णं जे से तच्चे पुरिसजाए से णं पुरिसे सीलवं सुयवं, उवरए विनायधम्मे, दीप अनुक्रम [४२९] अत्र अष्टम-शतके नवम-उद्देशक: समाप्त: अथ अष्टम-शतके दशम-उद्देशक: आरभ्यते ~838~ Page #840 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग -1, अंतर्-शतक [-], उद्देशक [१०], मूलं [३५४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: ४ चतुर्भङ्गी प्रत सूत्रांक [३५४] व्याख्या-पीएस गोयमा ! मए पुरिसे सबाराहए पन्नते, तत्थ पंजे से चउत्थे पुरिसजाए से णं पुरिसे असीलवं असद शतके प्रज्ञप्तिः तवं, अणुवरए अविण्णायधम्मे, एस गंगोयमा ? मए पुरिसे सबविराहए पन्नत्ते ॥ (सूत्रं ३५४)। दि उद्देशः १० भयदवा- 'रायगिहे'इत्यादि, तत्र च 'एवं खलु सील सेयं १ सुर्य सेयं २ सुर्य सेयं ३ सील सेयं । इत्येतस्य चूर्ण्यनुसारेणया वृत्तिः व्याख्या-'एवं' लोकसिद्धन्यायेन 'खलु'निश्चयेन इहान्ययूथिकाः केचित् क्रियामात्रादेवाभीष्टार्थसिद्धिमिच्छन्ति न च सू ३५४ ॥४१७॥ किश्चिदपि ज्ञानेन प्रयोजनं, निश्चेष्टत्वात् , घटादिकरणप्रवृत्तावाकाशादिपदार्थवत् , पठ्यते च-"क्रियैव फलदा पुंसां, न डू ज्ञानं फलदं मतम् । यतः खीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥" तथा "जहा खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स । एवं खु नाणी चरणेण हीणो, नाणस्स भागी नहु सोगईए॥१॥"[यथा चन्दनभारवाही खरो | भारभार न चैव चन्दनस्थ । एवं चरणहीनो ज्ञानी ज्ञानभाग् न तु सुगते॥॥] अतस्ते प्ररूपयन्ति-शीलं श्रेयः प्राणा तिपातादिविरमणध्यानाध्ययनादिरूपा क्रियेव श्रेया-अतिशयेन प्रशस्य श्लाघ्य पुरुषार्थसाधकत्वात् , श्रेयं वा-समाश्रयप्राणीयं पुरुषार्थविशेषार्थिना, अन्ये तु ज्ञानादेवेष्टार्थसिद्धिमिच्छन्ति न क्रियाता, ज्ञानविकलस्य क्रियावतोऽपि फलसियदर्शनातू, अधीयते च-"विज्ञप्तिः फलदा पुंसां, न किया फलदा मता। मिथ्याज्ञानात्प्रवृत्तस्य, कलासंवादव नात् टू ॥१॥" तथा-पढम नाणं तओ दया, एवं चिद सबसंजए । अन्नाणी किं काही किंवा नाही छेयपावयं ॥१॥ ||४१७॥ प्रथमं ज्ञानं ततो दयैवं सर्वसंयतेषु तिष्ठति अज्ञानी किं करिष्यति किंवा ज्ञास्यति छेकं पापकं वा ॥१॥] अतस्ते | प्ररूपयन्ति-श्रुतं श्रेयः, श्रुतं-श्रुतज्ञानं तदेव श्रेयः-अतिप्रशस्यमाश्रयणीयं वा पुरुषार्थसिद्धिहेतुत्वात् न तु शीलमिति, दीप अनुक्रम [४३०] ROADCASHTRA SECREDOSCR 4929 ~839~ Page #841 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग -1, अंतर्-शतक [-], उद्देशक [१०], मूलं [३५४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३५४] अन्ये तु ज्ञानक्रियाभ्यामन्योऽन्यनिरपेक्षाभ्यां फलमिच्छन्ति, ज्ञान क्रियाविकलमेवोपसर्जनीभूतक्रिय वा फलद क्रियाऽपि ज्ञानविकला उपसर्जनीभूतज्ञाना वा फलदेति भावः, भणन्ति च-"किश्चिद्वेदमयं पात्रं, किश्चित्पात्रं तपोमयम् । आग| मिष्यति तत्पात्र, यत्पात्रं तारयिष्यति ॥१॥" अतस्ते प्ररूपयन्ति-श्रुतं श्रेयः तथा शीलं श्रेयः ३, द्वयोरपि प्रत्येक * पुरुषस्य पवित्रतानिबन्धनत्वादिति, अन्ये तु व्याचक्षते-शीलं श्रेयस्तावन्मुख्यवृत्त्या तथा श्रुतं श्रेय:-श्रुतमपि श्रेयो | गौणवृत्त्या तदुपकारित्वादित्यर्थः इत्येकीयं मतं, अन्यदीयमतं तु श्रुतं श्रेयस्तावत्तथा शीलमपि श्रेयो गौणवृत्त्या तदुप-1, कारित्वादित्यर्थः, अयं चार्थ इह सूत्रे काकुपाठालभ्यते, एतस्य च प्रथमव्याख्यानेऽन्ययूधिकमतस्य मिथ्यात्वं, पूर्वोक्तपक्ष-| त्रयस्यापि फलसिद्धावनङ्गत्वात् समुदायपक्षस्यैव च फलसिद्धिकरणत्वात् , आह च-"णाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो। तिण्हंपि समाओगे मोक्खो जिणसासणे भणिओ ॥१॥ [ज्ञान प्रकाशकं तपः शोधकं संयमश्च गुप्तिकरः । त्रयाणामपि समायोगे जिनशासने मोक्षो भणितः॥१॥] तपासयमौ च शीलमेव, तथा-"संजोगसिद्धीइ8 फलं वयंति, न हु एगचक्केण रहो पयाइ । अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविटा ॥१॥ इति, [फलं संयोगसिद्ध्या वदन्ति एकचक्रेण न रथः प्रयाति । बनेऽन्धः पङ्गश्च समेत्य तौ संप्रयुक्तौ नगरं प्रविष्टौ ॥१॥] द्वितीयव्याख्यानपक्षेऽपि मिथ्यात्वं, संयोगतः फलसिद्धेटत्वाद्, एकैकस्य प्रधानेतरविवक्षयाऽसङ्गतत्वादिति, अहं पुनर्गौतम | & एवमाख्यामि यावत्प्ररूपयामीत्यत्र श्रुतयुक्तं शीलं श्रेयः इत्येतावान् वाक्यशेषो दृश्यः, अथ कसमादेवं ?, अनोच्यते 'एवं'मित्यादि, एवं वक्ष्यमाणन्यायेन-'पुरिसजाय'त्ति पुरुषप्रकाराः 'सीलवं असुय'ति कोऽर्थः १, 'उधरए अवि-14 दीप अनुक्रम [४३०] **ॐॐॐॐ CCCCAXCAKACE ~840~ Page #842 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग -1, अंतर्-शतक [-], उद्देशक [१०], मूलं [३५४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत ८शतके उद्देश:१० ज्ञानदर्शनचारित्रारा धना: सू१५५ सूत्रांक [३५४] व्याख्या नायधम्मति उपरतः' निवृत्तः स्वबुद्ध्या पापात् 'अविज्ञातधर्मा' भावतोऽनधिगतश्रुतज्ञानो बालतपस्वीत्यर्थः,गीतार्थाप्रज्ञप्तिः 18 निश्रिततपश्चरणनिरतोऽगीतार्थ इत्यन्ये, 'देसाराहए'त्ति देश-स्तोकमंशं मोक्षमार्गस्याराधयतीत्यर्थः सम्यग्बोधरहितत्वात् अभयदेवी- क्रियापरत्वाञ्चेति, 'असीलवंसुय'ति, कोऽर्थः?-'अणुवरए विनायधम्म'त्ति पापादनिवृत्तो विज्ञातधर्मा चाविरतिसम्ययावृत्ति दृष्टिरितिभावः, 'देसविराहए'त्ति देश-स्तोकमंशं ज्ञानादित्रयरूपस्य मोक्षमार्गस्य तृतीयभागरूपं चारित्रं विराधयती-| ॥४१८॥ त्यर्थः,माप्तस्थ तस्यापासनादप्राप्तेर्वा, 'सबाराहए'त्ति सर्व-त्रिप्रकारमपि मोक्षमार्गमाराधयतीत्यर्थः,श्रुतशब्देन ज्ञानदर्शनयोः। || सङ्गहीतत्वात् , न हि मिथ्यादृष्टिविज्ञातधर्मा तत्त्वतो भवतीति, एतेन समुदितयोः शीलश्रुतयोः श्रेयस्त्वमुक्तमिति 'सधाराहए'त्युक्तम् ।। अथाराधनामेव भेदत आह कतिविहा णं भंते ! आराहणा पण्णत्ता ?, गोयमा ! तिविहा आराहणा पण्णता, तंजहा-नाणाराहणा दसणाराहणा चरित्ताराहणा । णाणाराहणाणं भंते ! कतिविहा पण्णत्ता ?, गोयमा ! तिविहा पपणत्ता, तंजहा-उक्कोसिया मज्झिमा जहन्ना । दसणाराहणा णं भंते!०, एवं चेव तिविहावि । एवं चरिताराहणावि ।। जस्स भंते ! उकोसिया णाणाराहणा तस्स उक्कोसिया दंसणाराहणा जस्स उक्कोसिया दंसणाराहणा तस्स द उक्कोसिया गाणाराहणा?, गोयमा ! जस्स उकोसियाणाणाराहणा तस्स दसणाराहणा उकोसियावा अजह उक्कोसिया चा, जस्स पुण उकोसिया दंसणाराहणा तस्स नाणाराहणा उक्कोसा वा जहना था अजहन्नमणु|कोसा वा । जस्स णं भंते ! उफोसिया जाणाराहणा तस्स उकोसिया चरिताराहणा जस्सुकोसिया चरि दीप अनुक्रम [४३०] SA-%DCCCC ||४१८॥ ज्ञानादि आराधनाया: वर्णनं ~841~ Page #843 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [३५५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३५५] साराहणा तस्सुक्कोसिया णाणाराहणा, जहा उक्कोसिया णाणाराहणा य दसणाराहणा य भणिया तहा है। |उकोसिया नाणाराहणा य चरित्ताराहणा य भाणियथा । जस्स णं भंते ! उफोसिया दंसणाराहणा तस्सुक्को-|| सिया चरित्ताराहणा जस्सुकोसिपा चरित्ताराहणा तस्मुक्कोसिया दंसणाराहणा?, गोयमा ! जस्स उक्को-18] |सिया दंसणाराहणा तस्स चरित्ताराहणा उक्कोसा वा जहन्ना चा अजहन्नमणुकोसा वा जस्स पुण उक्को|सिया चरित्ताराहणा तस्स दसणाराहणा नियमा उक्कोसा ॥ उक्कोसियं गं भंते ! णाणाराहणं आराहेत्ता | ४ कतिहिं भवम्गहणेहि सिझति जाव अंतं करेंति ?, गोयमा ! अत्थेगइए तेणेव भवग्गहणेणं सिझति जाव |अंतं करेंति अत्थेगतिए दोचेणं भवग्गहणेणं सिझंति जाव अंतं करेंति, अत्थेगतिए कप्पोषएसु वा कप्पातीएसु वा उववज्जति, उकोसियं णं भंते ! दसणाराहणं आराहेत्ता कतिहिं भवग्गहणेहि, एवं चेव, उक्कोसियणं । भंते ! चरित्ताराहणं आराहेत्ता, एवं चेव, नवरं अत्थेगतिए कप्पातीयएम उववजंति । मज्झिमियं णं भंते ! णाणाराहणं आराहेत्ता कतिहिं भवग्गहणेहिं सिझति जाव अंतं करेंति ?, गोयमा ! अत्धेगतिए दोघेणं भवग्गहणणं सिज्झइ जाव अंतं करेंति तच्चं पुण भवग्गहणं नाइक्कमइ, मज्झिमियं णं भंते ! दसणाराहणं । आराहेत्ता एवं चेव, एवं मझिमियं चरिताराहणपि । जहन्नियन भंते ! नाणाराहणं आराहेत्ता कतिहिं भवग्गहणेहिं सिझंति जाव अंतं करेंति ?, गोयमा ! अत्थेगतिए तचेणं भवग्गहणेणं सिज्झइ जाव अंतं || करेइ सत्तभवग्गहणाई पुण नाइकमइ, एवं दसणाराहणंपि, एवं चरिताराहणंपि ।। (सूत्रं ३५५)॥ दीप अनुक्रम [४३१] ज्ञानादि आराधनाया: वर्णनं ~842~ Page #844 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग -1, अंतर्-शतक [-], उद्देशक [१०], मूलं [३५५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३५५]] व्याख्या- 'कतिविहा णमित्यादि, 'आराहणत्ति आराधना-निरतिचारतयाऽनुपालना, तत्र ज्ञान पश्चप्रकारं श्रुतं वा तस्या- 1८शतके प्रज्ञप्तिः राधना-कालाधुपचारकरणं दर्शन-सम्यक्त्वं तस्याराधना-निश्शङ्कितत्वादितदाचारानुपालनं चारित्रं-सामायिकादि उद्देशः १० अभयदेवी-दातदाराधना-निरतिचारता, 'उकोसिय'त्ति उत्कर्षा ज्ञानाराधना ज्ञानकृत्यानुष्ठानेषु प्रकृष्टप्रयलता 'मज्झिमत्ति तेष्वेव ट्रज्ञानदर्शनया वृतिः मध्यमप्रयक्षता 'जहन्न'त्ति तेष्वेवाल्पतमप्रयत्नता । एवं दर्शनाराधना चारित्राराधना चेति ॥ अथोक्ताऽऽराधनाभेदा-II चारित्रारा धनाः ॥४१९॥ नामेव परस्परोपनिबन्धमभिधातुमाह-'जस्स णमित्यादि, 'अजहन्नुकोसा वत्ति जघन्या चासौ उत्कर्षा च-उत्कृष्टा जघन्योत्कर्षा तनिषेधादजघन्योत्कर्षा मध्यमेत्यर्थः, उत्कृष्टज्ञानाराधनावतो हि आये द्वे दर्शनाराधने भवतो न पुनस्तूतीया, तथास्वभावत्वात्तस्येति । 'जस्स पुणे त्यादि उत्कृष्टदर्शनाराधनावतो हि ज्ञान प्रति त्रिप्रकारस्यापि प्रयत्नस्य | सम्भवोऽस्तीति त्रिप्रकाराऽपि तदाराधना भजनया भवतीति । उत्कृष्टज्ञानचारित्राराधनासंयोगसूत्रे तूत्तरं-यस्योत्कृष्टा | ज्ञानाराधना तस्य चारित्राराधना उत्कृष्टा मध्यमा वा स्यात्, उत्कृष्टज्ञानाराधनावतो हि चारित्रं प्रति नाल्पतमप्रयलता | स्यात्तत्स्वभावात्तस्येति, उस्कृष्टचारित्राराधनावतस्तु ज्ञान प्रति प्रयलत्रयमपि भजनया स्यात्, एतदेवातिदेशत आह|'जहा उफोसियेत्यादि, उत्कृष्टदर्शनचारित्राराधनासंयोगसूत्रे तृत्तरं-'जस्स उकोसिया दंसणाराहणा'इत्यादि, यस्यो| स्कृष्टा दर्शनाराधना तस्य चारित्राराधना त्रिविधाऽपि भजनया स्यात् , उत्कृष्टदर्शनाराधनावतो हि चारित्रं प्रति प्रयशस्य | ॥४१९॥ || त्रिविधस्याप्यविरुद्धत्वादिति । उत्कृष्टायां तु चारित्राराधनायामुत्कृष्टैव दर्शनाराधना, प्रकृष्टचारित्रस्य प्रकृष्टदर्शनानुगत-| खादिति ॥ अथाराधनाभेदानां फलप्रदर्शनायाह-'उक्कोसियं ण'मित्यादि, 'तेणेव भवग्गहणणं सिज्झइत्ति उस्कृष्टां दीप अनुक्रम [४३१] MMSSC ज्ञानादि आराधनाया: वर्णनं ~843~ Page #845 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग -1, अंतर्-शतक [-], उद्देशक [१०], मूलं [३५५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३५५] ज्ञानाराधनामाराध्य तेनैव भवग्रहणेन सिद्धपति, उत्कृष्टचारित्राराधनायाः सद्भावे, 'कप्पोबएस वत्ति 'कल्पोपगे।४॥ सीधर्मादिदेवलोकोपगेषु देवेषु मध्ये उपपद्यते, मध्यमचारित्राराधनासद्भावे, कप्पातीएम बत्ति अवेयकादिदेवेपत्पद्यते। मध्यमोत्कृष्टचारिवाराधनासद्भावे इति, तथा-'उकोसियंणं भंते! दुसणाराहण'मित्यादि, एवं चेव'त्ति करणात् 'तेणेव | भवग्गहणेणं सिझ'इत्यादि दृश्य, तद्भवसियादि च तस्यां स्यात्, चारित्राराधनायास्तत्रोत्कृष्टाया मध्यमायाश्चोकत्वा-1 दिति, तथा-'उकोसियण्णं भंते ! चारित्ताराहण'मित्यादौ 'एवं चेव'त्ति करणात् 'तेणेव भवग्गहणण मित्यादि दृश्य, ४ केवलं तत्र 'अत्धेगइए कप्पोवगेस 'त्यभिहितमिह तु तन्न वाच्यं, उत्कृष्ट चारित्राराधनावतः सौधर्मादिकल्पेष्वगमना, वाच्यं पुनः 'अत्थेगइए कप्पातीएसु उववज्जईत्ति सिद्धिगमनाभावे तस्यानुत्तरसुरेषु गमनात्, एतदेव दर्शयतोतं'नवर'मित्यादि । मध्यमज्ञानाराधनासूत्रे मध्यमत्वं ज्ञानाराधनाया अधिकृतभव एवं निर्वाणाभावात्, भावे पुनरुत्कृ-- टत्वमवश्यम्भावीत्यवसेयं, निर्वाणान्यथाऽनुपपत्तेरिति, 'दोचेणं ति अधिकृतमनुष्यभवापेक्षया द्वितीयेन मनुष्यभवेन 'तच पुण भवग्गहणं'ति अधिकृतमनुष्यभवग्रहणापेक्षया तृतीयं मनुष्यभवग्रहणं, एताच चारिचाराधनासंवलिता ज्ञानाद्याराधना इह विवक्षिताः, कथमन्यथा जघन्यज्ञानाराधनामाश्रित्य वक्ष्यति 'सत्तट्ठभवग्गहणाई पुण णाइक्कमइत्ति, यतश्चारित्राराधनाया एवेदं फलमुकं, यदाह-"अट्ठभवा उ चरित्ते"त्ति [अष्टौ भवास्तु चारिने], श्रुतसम्यक्त्वदेशविरतिभवास्त्वसवेया उक्काः, ततश्चरणाराधनारहिता ज्ञानदर्शनाराधना असहयेयभविका अपि भवन्ति नत्वष्टभविका एवेति ॥ अनन्तरं जीवपरिणाम उक्तोऽय पुद्गलपरिणामाभिधानायाह दीप अनुक्रम [४३१] ज्ञानादि आराधनाया: वर्णनं ~844~ Page #846 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग -1, अंतर्-शतक [-], उद्देशक [१०], मूलं [३५६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३५६] व्याख्या कतिविहे थे भंते । पोग्गलपरिणामे पण्णते?, गोयमा ! पंचविहे पोग्गलपरिणामे पपणते, तंजहा-वन-151 शतक प्रज्ञप्तिः परिणामे १ गंधप० २ रसप० ३ फासप०४ संठाणप० । वनपरिणामे णं कविहे पण्णते,गोयमा! पंचविहे. उद्देशः १० अभयदेवी- पण्णत्ते, तंजहा-कालवनपरिणामे जाव सुकिल्लवनपरिणामे, एएणं अभिलावेणं गंधपरिणामे दुविहे रसप- | पुद्गलपरिया वृत्तिः१||णामे पंचविहे फासपरिणामे अट्टविहे, संठाणप. भंते ! कइविहे पण्णत्ते ?, गोयमा ! पंचविहे पण्णत्ते, णामः तंजहा-परिमंडलसंठाणपरिणामे जाव आययसंठाणपरिणामे ।। (सत्रं ३५६)॥ |सू ३५६ ॥४२०॥ न्यद्रव्यINT 'कइविहे ण'मित्यादि, 'वनपरिणामेत्ति यत्पुद्गलो वर्णान्तर त्यागाद्वर्णान्तरं यात्यसौ वर्णपरिणाम इति, पवमन्यत्रापि, | देशादिः 'परिमंडलसंठाणपरिणामें'त्ति इह परिमण्डलसंस्थान वलयाकार, यावत्करणाच्च 'बद्दसंठाणपरिणामे तंससंठाणपरिणामे || |सू३५७ चउरंससठाणपरिणामे'त्ति दृश्यम् ॥ पुद्गलाधिकारादिदमाह- . एगे भंते ! पोग्गलस्थिकायपएसे किं दर्ष १ दवदेसे २ दवाई ३ दधदेसा ४ उदाहु दवं च दवदेसे य ५ उदाह || दवं च वर्षदेसा प ६दाहु दवाईच दबदेसे य ७ उदाहु दवाई च दबदेसा प८१, गोयमा ! सिय वर्ष सिप 1 ॥ दबदेसे नो दवाई नो दवदेसा नो दर्ष च दषदेसे यजाव नो दवाई च वर्षदेसा य ॥ दो भंते ! पोग्गलत्धिका-18 Vायपएसा किं दई दबदेसे पुच्छा तहेव, गोपमा 1 सिय १ सिय दवदेसे २ सिय दवाई ३ सिय दवदसा ॥४०॥ | सिय दर्ष च दबदेसे य५नो दर्ष च दषदेसायसेसा पडिसेहेयवा ॥ तिनि भंते ! पोग्गलस्थिकायपएसा| किं दवं दबदेसे०१ पुच्छा, गोयमा ! सिय दवं १ सिय दबदेसे २ एवं सत्त भंगा भाणियचा, जाव सिय दवाई दीप अनुक्रम [४३२] OOK ~845~ Page #847 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [३५७-३५८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 964-6 प्रत सूत्रांक [३५७-३५८] 4952%ER दीप अनुक्रम [४३३-४३४] च पदेसे य नो दधदेसा य । चत्तारि भंते ! पोग्गलत्थिकायपएसा किं दवं? पुच्छा, गोयमा ! सिय दर १ सिय दवदेसे २ अट्ठवि भंगा भाणियवा जाव सिप दबाई च दवदेसा य८। जहा चत्तारि भणिया एवं पंच छ सत्त जाव असंखेजा । अणंता भंते ! पोग्गलस्थिकायपएसा किं दवं०१, एवं चेव जाव सिय दवाईच दबदेसा य ॥ (सूत्रं ३५७) केवतिया णं भंते ! लोयागासपएसा पन्नत्ता, गोयमा ! असंखेज्जा लोयागासपएसा पन्नत्ता ॥ एगमेगस्सणं भंते! जीवरस केवइया जीवपएसा पण्णत्ता,गोयमा! जावतिया लोगागास-18 पएसा एगमेगस्स णं जीवस्स एवतिया जीवपएसा पण्णत्ता ॥ (सूत्रं ३५८)॥ एगे भंते ! पोग्गलत्थिकाये'इत्यादि, पुद्गलास्तिकायस्य-एकाणुकादिपुद्गलराशेः प्रदेशो-निरंशोऽशः पुद्गलास्तिकायप्रदेश-परमाणुः द्रव्य-गुणपर्याययोगि द्रव्यदेशो-द्रव्यावयवः, एवमेकत्थबहुत्वाभ्यां प्रत्येकविकल्पाश्चत्वारः, द्विकर्स- | योगा अपि चत्वार एवेति प्रश्नः, उत्तरं तु स्याद्रव्यं द्रव्यान्तरासम्बन्धे सति, स्थान्यदेशो द्रव्यान्तरसम्बन्धे सतिः शेषविकल्पानां तु प्रतिषेधः, परमाणोरेकत्वेन बहुस्वस्य द्विकसंयोगस्य चाभावादिति । 'दो भंते ! इत्यादि, इहाष्टासु भनकेषु मध्ये आद्याः पञ्च भवन्ति, न शेषाः, तत्र द्वौ प्रदेशौ स्याद्रव्य, कथं ?, यदा तो द्विप्रदेशिकस्कन्धतया परिणती | है तदा द्रव्यं १, यदा तु वणुकस्कन्धभावगतावेव तो द्रव्यान्तरसम्बन्धमुपगतौ तदा द्रव्यदेशः २, यदा तु ती द्वावपि भेदेन व्यवस्थितौ तदा द्रव्ये ३, यदा तु तावेव वणुकस्कन्धतामनापद्य द्रव्यान्तरेण सम्बन्धमुपगतौ तदा द्रव्यदेशाः ४, || यदा पुनस्तयोरेका केवलतया स्थितो द्वितीयश्च द्रव्यान्तरेण सम्बद्धस्तदा द्रव्यं च द्रव्यदेशश्चेति पश्चमः, शेषविकल्पाना || ~846~ Page #848 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [३५७-३५८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३५७-३५८] व्याख्या- तु प्रतिषेधोऽसम्भवादिति ॥ 'तिमि भंते !'इत्यादि, त्रिषु प्रदेशेष्यष्टमविकल्पवर्जाः सप्त विकल्पाः संभवन्ति, तथाहि- शतके प्रज्ञप्तिः ४ यदा त्रयोऽपि त्रिप्रदेशिकस्कन्धतया परिणतास्तदा द्रव्यं १, यदा तु त्रिप्रदेशिकस्कन्धतापरिणता एव द्रव्यान्तरसम्बन्ध- उद्देशः१० अभयदेवी दिवालमुपगतास्तदा द्रव्यदेवाः २, यदा पुनस्ते त्रयोऽपि भेदेन व्यवस्थिता द्वौ वा व्यणुकीभूतावेकस्तु केवल एव स्थितस्तदा । या वृत्तिार PIl'दवाईति ३, यदा तु ते त्रयोऽपि स्कन्धतामनागता एव द्वौ वा व्वणुकीभूताबेकस्तु केवल एवेत्येवं द्रव्यान्तरेण संबद्धा-PIR ॥४२शा | स्तदा 'दबदेसाइति ४, यदा तु तेषां द्वौ वणकतया परिणतावेकश्च द्रव्यान्तरेण संबद्धः अथवैकः केवल एव स्थितो. यप्रदेशा द्वौ तु व्यणुकतया परिणम्य द्रव्यान्तरेण संबद्धौ तदा 'दचं च दरदेसे य'ति ५, यदा तु तेषामेकः केवल एव स्थितो सू ३५७. द्वौ च भेदेन द्रव्यान्तरेण संबद्धौ तदा 'दवं च दबदेसा यत्ति ६, यदा पुनस्तेषां द्वौ भेदेन स्थितावेकश्च द्रव्यान्तरेण || ३५८ संबद्धस्तदा 'दवाइं च दबदेसे यत्ति ७, अष्टमविकल्पस्तु न संभवति, उभयत्र त्रिषु प्रदेशेषु बहुवचनाभावात् , प्रदेशचतुष्टयादौ त्वष्टमोऽपि संभवति, उभयत्रापि बहुवचनसद्भावादिति ॥ अनन्तरं परमाण्वादिवक्तव्यतोक्का, परमाण्वादयश्च लोकाकाशप्रदेशावगाहिनो भवन्तीति तद्वक्तव्यतामाह-केवइया ण'मित्यादि, 'असंखेजत्ति यस्मादसोयप्रदेशिको लोकस्तस्मासस्य प्रदेशा असङ्ग्येया इति ॥ प्रदेशाधिकारादेवेदमाह-एगमेगस्से त्यादि, पकैकस्य जीवस्य तावन्तः प्रदेशा दयावन्तो लोकाकाशस्य, कथं ?, यस्माज्जीवः केवलिसमुद्घातकाले सर्व लोकाकाशं व्याप्यावतिष्ठति तस्मालोकाकाशम- ॥४२१॥ देशप्रमाणास्त इति ।। जीवप्रदेशाश्च प्रायः कर्मप्रकृतिभिरनुगता इति तद्वक्तव्यतामभिधातुमाह कति णं भंते । कम्मपगडीओ पण्णत्ताओ?, गोयमा ! अट्ठ कम्मपगडीओ पण्णत्ताओ, तंजहा-नाणावर SEC554525E दीप अनुक्रम [४३३-४३४] | कर्म-प्रकृते: अष्टविध-भेदाः ~847~ Page #849 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग -1, अंतर्-शतक [-], उद्देशक [१०], मूलं [३५९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३५९] 18णिज्जं जाच अंतराइयं, नेरइयाण भंते ! कइ कम्मपगडीओ पण्णत्ताओ?, गोयमा ! अह, एवं सघजीवाणं अह कम्मपगडीओ ठावेयचाओ जाव चेमाणियाणं । नाणावरणिज्जस्स णं भंते ! कम्मस्स केवतिया अधिभागपलिच्छेदा पण्णत्ता, गोयमा ! अर्णता अविभागपलिकछेदा पण्णत्ता, नेरइयाणं भंते ! णाणावरणिजस्स कम्मस्स केवतिया अविभागपलिच्छेया पपणत्ता?, गोयमा ! अर्णता अविभागपलिच्छेदा पण्णत्ता, एवं सधजीवाणं जाव येमाणियाणं पुच्छा, गोयमा ! अणंता अविभागपलिच्छेदा पण्णत्ता, एवं जहा णाणावर#णिजस्स अविभागपलिच्छेदा भणिया तहा अट्टहवि कम्मपगडीणंभाणियषा जाव चेमाणियाणं । अंतराइमायस्स । एगमेगस्स भंते ! जीवस्स एगमेगे जीवपएसे णाणावरणिज्जस्स कम्मरस केवइएहिं अविभागपलिलिच्छदेहिं आवेढिए परिवेटिए सिया?, गोयमा ! सिय विढियपरिवेढिए सिय नो आवेढियपरिचेहिए. जह आवेढियपरिवेटिए नियमा अणंतेहिं, एगमेगस्स णं भंते ! नेरदयस्स एगमेगे जीवपएसे गाणावरणिजस्स कम्मरस केवइएहिं अविभागपलिच्छेदेहिं आवेढिए परिवेढिते !, गोयमा! नियमा अणंतेहिं, जहा नेरइय|स्स एवं जाच वेमाणियस्स, नवरं मणूसस्स जहा जीवस्स । एगमेगस्स णं भंते । जीवस्स एगमेगे जीवपएसे *दरिसणावरणिज्जस्स कम्मस्स केवतिएहिं एवं जहेव नाणावरणिजस्स तहेब दंडगो भाणियबो जाव वेमाणि यस्स, एवं जाव अंतराइयरस भाणियर्व, नवरं वेयणिजस्स आउयस्स णामस्स गोयस्स एएसिं चउण्हवि | | कम्माणं मणूसस्स जहा नेरइयरस तहा भाणियवं सेसं तं चेव ॥ (सूत्रं ३५९)। दीप ACCSECACISCESAR अनुक्रम [४३५] | कर्म-प्रकृते: अष्टविध-भेदा: ~848~ Page #850 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग -1, अंतर्-शतक [-], उद्देशक [१०], मूलं [३५९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: शतके उद्देशः १० कमपार प्रत सूत्रांक [३५९] व्याख्या 'कइ णमित्यादि, 'अविभागपलिच्छेद'त्ति परिच्छिद्यन्त इति परिच्छेदा-अंशास्ते च सविभागा अपि भवन्त्यतो प्रज्ञप्ति विशेष्यन्ते-अविभागाश्च ते परिच्छेदाश्चेत्यविभागपरिच्छेदार, निरंशा अंशा इत्यर्थः, ते च ज्ञानावरणीयस्य कर्मणोड- अभयदेवी- नन्ताः, कथं , ज्ञानावरणीयं यावतो ज्ञानस्याविभागान् भेदान् आवृणोति तावन्त एव तस्याविभागपरिच्छेदाः, दलि- या वृत्तिः२ कापेक्ष्या वाऽनन्ततत्परमाणुरूपाः, 'अविभागपलिच्छेदेहिंति तत्परमाणुभिः 'आवेदिए परिवेडिए'त्ति आवेष्टितप॥४२२॥ | रिवेष्टितोऽत्यन्तं परिवेष्टित इत्यर्थः आवेष्ट्य परिवेष्टित इति वा 'सिय नो आवेढियपरिवेढिए'त्ति केवलिनं प्रतीत्य तस्य क्षीणज्ञानावरणत्वेन तत्प्रदेशस्य ज्ञानावरणीयाविभागपलिच्छेदैरावेष्टनपरिवेष्टनाभावादिति । 'मणूसस्स जहा जीवस्स'त्ति 'सिय आवेढियेत्यादि वाच्यमित्यर्थः, मनुष्यापेक्षयाऽऽवेष्टितपरिवेष्टितत्वस्य तदितरस्य च सम्भवात् । एवं दर्शनावरणीयमोहनीयान्तरायेप्वपि वाच्यं, वेदनीयायुप्कनामगोत्रेषु पुनर्जीवपद एव भजना वाच्या सिद्धापेक्षया, मनुष्यपदे तु नासी, तत्र वेदनीयादीनां भावादित्येतदेवाह-'नवरं वेयणिजस्से'त्यादि ॥ अथ ज्ञानावरणं शेषैः सह चिन्त्यतेPL जस्स णं भंते ! नाणावरणिज्जं तस्स दरिसणावरणिनं जस्स दसणावरणिज्जं तस्स नाणावरणिज, || गोयमा ! जस्स णं नाणावरणिज्जं तस्स दसणावरणिज्नं नियमा अस्थि जस्स णं दरिसणावरणिजं तस्सपि नाणावरणिजं नियमा अस्थि । जस्स णं भंते । णाणावरणिज्नं तस्स बेयणिजं जस्स वेयणिजं तस्स णाणाचवरणिज्जं?, गोयमा ! जस्स नाणावरणिज्वं तस्स वेयणिज नियमा अस्थि जस्स पुण वेयणिजं तस्स णाणाव दीप अनुक्रम [४३५] ॥४२२॥ कर्म-प्रकृते: अष्टविध-भेदा: ज्ञानावरण-आदि कर्मन: सह अन्य कर्माणाम् संबंध: ~849~ Page #851 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [३६०-३६१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३६० -३६१] रणिजं सिय अस्थि सिय नत्थि । जस्स ण भंते ! नाणावरणिज्जं तस्स मोहणिज्जं जस्स मोहणिज्नं तस्स नाणा वरणिज्जं?, गोयमा ! जस्स नाणावरणिज्जं तस्स मोहणिजं सिय अस्थि सिय नत्थि, जस्स पुण मोहणिजे मतस्स नाणावरणिज्जं नियमा अस्थि । जस्स णं भंते ! णाणावरणिज्जं तस्स आउयं एवं जहा वेयणिज्जेण सम ४ भणियं तहा आउएणवि समं भाणियचं, एवं नामेणवि एवं गोएणचि समं, अंतराइएण समं जहा दरिस णावरणिज्जेण समं तहेव नियमा परोप्परं भाणियवाणि १॥ जस्स णं भंते ! दरिसणावरणिजं तस्स वेयPाणिजं जस्स चेयणिज्जं तस्स दरिसणावरणिज्जं. जहा नाणावरणिज्ज वरिमेहिं सत्तहिं कम्मेहि सम भणियं|| तहा दरिसणावरणिजंपि उवरिमेहिं छहिं कम्मेहि समं भाणियछ जाव अंतराइएणं २ । जस्स णं भंते ! वेयणिज्जं तस्स मोहणिज जस्स मोहणिज्जं तस्स वेयणिज्जं?, गोयमा ! जस्स बेयणिज्नं तस्स मोहणिज्जं सिय | अस्थि सिय नत्थि, जस्स पुण मोहणिलं तस्स वेयणिज्जं नियमा अस्थि । जस्स णं मंते ! चेयणिजं तस्स आउयं. एवं एयाणि परोपरं नियमा, जहा आउएण समं एवं नामेणवि गोएणवि समं भाणियर्छ । जस्स णं भंते ।। & वेयणिज्जं तस्स अंतराइयं ? पुच्छा, गोयमा ! जस्स वेयणिज्नं तस्स अंतराइयं सिय अस्थि सिय नत्थि, जस्स पुण अंतराइयं तस्स चेयणिज्ज नियमा अस्थि ३ । जस्स णं भंते ! मोहणिज्नं तस्स आउयं जस्स आउयं तस्स ४ मोहणिज्न?, गोयमा । जस्स मोहणिज्जं तस्स आउयं नियमा अस्थि जस्स पुण आउयं तस्स घुण मोहणिज्ज सिय अस्थि सिय नस्थि, एवं नाम गोयं अंतराइयं च भाणियवं ४, जस्स भंते ! आउयं तस्स नाम दीप अनुक्रम [४३६-४३७] ज्ञानावरण-आदि कर्मन: सह अन्य कर्माणाम् संबंध: ~850~ Page #852 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [३६०-३६१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३६०-३६१] व्याख्या-12 पुच्छा, गोयमा ! दोवि परोप्परं नियम, एवं गोत्तेणवि समं भाणियचं, जस्स णं भंते ! आउयं तस्स अंत-Pleशतके अज्ञात राहय, पुछा, गोयमा ! जस्स आउयं तस्स अंतराइयं सिय अस्थि सिय नस्थि, जस्स पुण अंतराइयं|४|उदेशः१० अभयदेवीया वृत्तिा तस्स आउयं नियमा ५। जस्स णं भंते ! नाम तस्स गोयं जस्स गं गोयं तस्सणं नाम ? पुच्छा, गोयमा ज्ञानावरजस्स णं णामं तस्स णं नियमा गोयं जस्स गं गोयं तस्स नियमा नाम, गोयमा ! दोवि एए परोप्परं नियमा, IMM णादिकम॥४२॥ संवेधः जस्स णं भंते ! णामं तस्स अंतराइयं० १ पुच्छा, गोयमा ! जस्स नामं तस्स अंतराइयं सिय अस्थि सियासू ३६० नथि, जस्स पुण अंतराइयं तस्स नाम नियमा अस्थि जस्स भंते ! गोयं तस्स अंतराइयं०१ पुच्छा, जीवानां पु. गोयमा जस्स गंगोयं तस्स अंतराइयं सिय अस्थि सियनत्थि,जस्स पुण अंतराइयं तस्स गोयं नियमा अत्थिाद्लत्वादि (सूत्रं ३६०) जीवे णं भंते । किं पोग्गली पोग्गले ?, गोयमा ! जीवे पोग्गलीवि पोग्गलेवि, से केणद्वेणं भंते || || एवं बुचइ जीवे पोग्गलीवि पोग्गलेवि?, गोयमा! से जहानामए छत्सेणं छत्ती दंडेणं दंडी घडेणं घडी पडेणं पटी | 5 करेणं करी एवामेव गोयमा ! जीवेवि सोइंदियचक्खिदियघाणिदियजिभिदियफासिंदियाई पहुच पोग्गली, जीवं पड्डच पोग्गले, से तेणडेणं गोयमा! एवं बुबह जीचे पोग्गलीवि पोग्गलेवि । नेरहए णमंते । कि ॥४२३॥ पोग्गली, एवं चेव, एवं जाव वेमाणिए नवरं जस्स जइ इंदियाई तस्स तइवि भाणियबाई। सिद्दे णं भंते। किं पोग्गली पोग्गले , गोयमा ! नोपोग्गली पोग्गले, से केण?णं भंते ! एवं बुच्चइ जाव पोग्गले ?, गोयमा!18 दीप अनुक्रम [४३६-४३७] ज्ञानावरण-आदि कर्मन: सह अन्य कर्माणाम् संबंध: ~851~ Page #853 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [३६०-३६१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: * * प्रत सूत्रांक [३६०-३६१] * जीचं पडच, से तेण?णं गोयमा ! एवं बुधह सिद्धे नो पोग्गली पोग्गले। सेवं भंते ! सेवं भंतेत्ति ॥(सूत्रं ३६१) an८-१०॥ अट्ठमसए दशमः समत्तं अट्ठमं सयं ॥८॥ RI 'जस्स ण'मित्यादि, 'जस्स पुण बेयणिज्ज तस्स नाणावरणिज सिथ अस्थि सिय नस्थिति अकेवलिनं केवलिनं च प्रतीत्य, [अकेवलिनो हि वेदनीयं ज्ञानावरणीयं चास्ति, केवलिनस्तु वेदनीयमस्ति न तु ज्ञानावरणीयमिति । 'जस्स णाणावरणिज तस्स मोहणिज सिय अस्थि सिय नस्थित्ति अक्षपर्क क्षपकं च प्रतीत्य, अक्षपकस्य हि ज्ञानावरणीय मोहनीयं चास्ति, क्षपकस्य तु मोहक्षये यावत् केवलज्ञानं नोत्पद्यते तावज्ज्ञानावरणीयमस्ति न तु मोहनीयमिति । एवं च यथा ज्ञानावरणीयं वेदनीयेन सममधीतं तथाऽऽयुषा नाम्ना गोत्रेण च सहाध्येयं, उक्तमकारेण भजनायाः सर्वेषु तेषु भावात् , 'अंतराएणं च || सम' ज्ञानावरणीयं तथा वाच्यं यथा दर्शनावरण, निर्भजनमित्यर्थः, एतदेवाह-एवं जहा वेयणिोण सम'मित्यादि, |'नियमा परोप्परं भाणियवाणि'त्ति कोऽर्थः -'जस्स नाणावरणिजं तस्स नियमा अंतराइयं जस्स अंतराइयं तस्स | नियमा नाणावरणिज्ज'मित्येवमनयोः परस्परं नियमो वाच्य इत्यर्थः ॥ अथ दर्शनावरणं शेषैः पद्भिः सह चिन्तयन्नाह'जस्से'त्यादि, अयं च गमो ज्ञानावरणीयगमसम एवेति । 'जस्सणं भंते ! वेयणिज्ज'मित्यादिना तु वेदनीयं शेषैः पश्चभिः सह चिन्त्यते, तत्र च 'जस्स वेयणिज तस्स मोहणिज सिय अस्थि सिय नस्थित्ति अक्षीणमोई क्षीणमोहं च प्रतीत्य, अक्षीणमोहस्य हि वेदनीय मोहनीयं चास्ति, क्षीणमोहस्य तु वेदनीयमस्ति नतु मोहनीयमिति । 'एवं एयाणि परोप्परं| नियम'त्ति कोऽर्थः -यस्य वेदनीयं तस्य नियमादायुर्यस्यायुस्तस्य नियमावेदनीयमित्येवमेते वाच्ये इत्यर्थः, एवं नामगो. *COM C दीप + +- अनुक्रम [४३६-४३७] - 354 + +- ~852~ Page #854 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३६० -३६१] दीप अनुक्रम [४३६ -४३७] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [८], वर्ग [-], अंतर् शतक [-], उद्देशक [१०], मूलं [ ३६० - ३६१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः २ ॥४२४॥ त्राभ्यामपि वाच्यं एतदेवाह - 'जहा आउएणे' त्यादि, अन्तरायेण तु भजनया यतो वेदनीयं अन्तरायं चाकेवलिनामस्ति केवलिनां तु वेदनीयमस्ति न त्वन्तरायं, एतदेव दर्शयतोकं 'जस्स वेयणिज्जं तस्स अंतराइयं सिय अस्थि सिय नत्थि 'त्ति । | अथ मोहनीयमन्यैश्चतुर्भिः सह चिन्त्यते, तत्र यस्य मोहनीयं तस्यायुर्नियमादकेवलिन इवं यस्य पुनरायुस्तस्य मोहनीयं भजनया, यतोऽक्षीणमोहस्यायुर्मोहनीयं चास्ति क्षीणमोहस्य वायुरेवेति, 'एवं नामं गोयं अंतराइयं च भाणियति, ू अयमर्थ:-यस्य मोहनीयं तस्य नाम गोत्रमन्तरायं च नियमादस्ति, यस्य पुनर्नामादित्रयं तस्य मोहनीयं स्यादस्त्यक्षीणमोहस्येव, स्यान्नास्ति क्षीणमोहस्येवेति ॥ अथायुरन्यैस्त्रिभिः सह चिन्त्यते--- 'जस्स णं भंते ! आउय'मित्यादि, 'दोवि परोप्परं नियम'ति कोऽर्थः ? - 'जस्स आउयं तस्स नियमा नाम जस्स नामं तस्स नियमा आउयं इत्यर्थः, एवं गोत्रेणापि 'जस्स आउयं तस्स अंतराइयं सिय अस्थि सिय नत्थित्ति यस्यायुस्तस्यान्तरायं स्यादस्ति अकेवलिवत् स्यान्नास्ति केवलिवदिति । 'जस्स णं भंते! णामं इत्यादिना नामान्येन द्वयेन सह चिन्त्यते, तत्र यस्य नाम तस्य नियमाद्गोत्रं | यस्य गोत्रं तस्य नियमान्नाम, तथा यस्य नाम तस्यान्तरायं स्यादस्त्य के वलिवत् स्यानास्ति केवलिवदिति । एवं गोत्रान्तराययोरपि भजना भावनीयेति ॥ अनन्तरं कर्मोक्तं तच्च पुद्गलात्मकमतस्तदधिकारादिदमाह– 'जीवे ण' मित्यादि, | 'पोग्गलीवि'त्ति पुद्गलाः- श्रोत्रादिरूपा विद्यन्ते यस्यासौ पुनली, 'पुग्गलेबि'त्ति 'पुद्गल इति सञ्ज्ञा जीवस्य ततस्तद्योगात् पुद्गल इति । एतदेव दर्शयन्नाह - 'से केणट्टेण' मित्यादि ॥ अष्टमशते दशमः ॥ ८-१० ॥ * Education Internation अत्र अष्टम- शतके दशम उद्देशकः समाप्तः For Parts Only तत् समाप्ते अष्टमं शतकं अपि समाप्तं ~853~ ८ शतके उद्देशः १० ज्ञानावरणादिकर्म संवेधः" सू ३६० जीवानां पुद्गलत्वादि सू ३६१ ॥४२४॥ Page #855 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३६२] गाथा दीप अनुक्रम [४३८ -४३९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [९], वर्ग [-], अंतर् शतक [ - ], उद्देशक [१], मूलं [३६२] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः ********* सद्भक्त्याहुतिना विवृद्धमहसा पार्श्वप्रसादाग्निना, तन्नामाक्षरमन्त्रजप्तिविधिना विघ्नेन्धनलेोषितः । सम्पन्नेऽनधशान्तिकर्मकरणे क्षेमादहं नीतवान् सिद्धिं शिल्पिवदेतदष्टमशतव्याख्यानसन्मन्दिरम् ॥ १ ॥ ॥ समाप्तं चाष्टमशतम् ॥ ८ ॥ प्रन्थानम् ९४३८ ॥ व्याख्यातमष्टमशतमथ नवममारभ्यते, अस्य चायमभिसम्बन्धः - अष्टमशते विविधाः पदार्था उक्ताः, नवमेऽपि त एव भङ्गयन्तरेणोच्यन्ते, इत्येवंसम्बन्धस्योद्देशकार्यसंसूचिकेयं गाथा जंबुद्दी १ जोइस २ अंतरदीवा ३० असोच ३१ गंगेय ३२ । कुंडग्गामे ३३ पुरिसे ३४ नवमंमि सए चउतीसा ॥ १ ॥ 'जंबुद्दीवे' इत्यादि, तत्र 'जंबुद्दीचे' ति तत्र जम्बूद्वीपवक्तव्यताविषयः प्रथमोद्देशकः १, 'जोइस'त्ति ज्योतिष्कविषयो द्वितीयः २, 'अंतरदीव'त्ति अन्तरद्वीपविषया अष्टाविंशतिरुद्देशकाः ३०, 'असोच्च'त्ति अश्रुत्वा धर्मं लभेतेत्याद्यर्थप्रतिपादनार्थ एकत्रिंशत्तमः ३१, 'गंगेय'त्ति गाङ्गेयाभिधान गारवक्तव्यतार्थी द्वात्रिंशत्तमः २२, 'कुंदग्गामे'त्ति ब्राह्मणकु|ण्डग्रामविषयस्त्रयस्त्रिंशत्तमः ३३, 'पुरिसे'त्ति पुरुषः पुरुषं प्रन्नित्यादिवक्तव्यतार्थचतुखिंशत्तम ३४ इति ॥ काले ते समए मिहिलानामं नगरी होत्था बन्नओ, माणभद्दे चेहए वन्नाओ, सामी समोस परिसा निग्गया जाव भगवं गोयमे पज्जुवासमाणे एवं वयासी कहि णं भंते! जंबुद्दीवे दीवे ? किंसंठिए णं Education Internationa अथ नवमे शतके प्रथम उद्देशक: आरभ्यते For Peralta Use Only अथ नवमं शतकं आरब्धं ~854~ Page #856 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३६२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत व्याख्या सूत्रांक [३६२] सू३१२ गाथा भंते ! जंबुद्दीवे दीवे एवं जंबुद्दीवपन्नत्ती भाणियबा जाव एवामेव सपुत्वावरेणं जंबुद्धीवे २ चोइस सलिला |९ शतके प्रज्ञप्तिः ४ सयसहस्सा छप्पन्नं च सहस्सा भवंतीतिमक्खाया। सेवं भंते ! सेवं भंतेत्ति ॥ (सूत्रं ३६२)॥ नवमस्स उद्देशः१ अभयदेषी- पढमो ॥९-१॥ जिम्बूसंग्रहया वृत्तिः २ 'कहिणं भंते' इत्यादि, कस्मिन् देशे इत्यर्थः 'एवं जंबुद्दीवपन्नत्ती भाणिय'त्ति, सा चेयम्-'केमहालए णं भंते ! जंबुद्दीवे दीवे किमागारभावपडोयारेण भंते ! जंबुद्दीवे दीये पन्नत्ते? कस्मिन्नाकारभावे प्रत्यवतारो यस्य स तथा 'गोयमा। ॥४२५|| & अयन जंबुद्दीवे दीवे सबदीवसमुदाणं सबभतरए सबखुडाए वहे तिलपूयसंठाणसंठिए चट्टे रहचकवालसंठाणसंठिए बट्टे पुक्खरकक्षियासंठाणसंठिए बट्टे पडिपुन्नचंदसंठाणसंठिए पन्नत्ते एग जोयणसयसहस आयामविक्खंभेण मित्यादि, किम|न्तेयं व्याख्या । इत्याह-जावेत्यादि, 'एवामेव'त्ति उकेनैव न्यायेन पूर्वापरसमुद्रगमनादिना 'सपुषावरेणं'ति सह पूर्षण नदीवृन्देनापरं सपूर्वापरं तेन 'चोरस सलिला सयसहस्सा छप्पन च सहस्सा भवतीति मक्खाय'त्ति इह 'सलिला शतसहस्राणि नदीलक्षाणि, एतत्सङ्ख्या चैवं-भरतैरावतयोगङ्गासिन्धुरस्कारक्तवत्यः प्रत्येक चतुर्दशभिर्नदीनां सहर्युक्ताः, तथा हैमवतैरण्यवतयोः रोहिद्रोहितांशा सुवर्णकूला रूप्यकूलाः प्रत्येकमष्टाविंशत्या सहनैर्युक्ताः, तथा हरिवर्षरम्यकवर्षयोहरिहरिकान्तानरकान्तानारीकान्ताः प्रत्येकं षट्पञ्चाशता सहस्रैर्युक्ताः समुद्रमुपयान्ति, तथा महाविदेहे शीताशीतोदे प्रत्येक पञ्चभिल क्षेत्रिंशता च सहमयुक्त समुद्रमुपयात इति, सर्वासां च मीलने सूत्रोक्तं प्रमाणं | ॥४२५॥ | भवति, वाचनान्तरे पुनरिदं दृश्यते-'जहा जंबूहीवपश्नत्तीए तहा यवं जोइसविहूणं जाव-खंडा जोयण वासा पक्ष्य दीप अनुक्रम [४३८-४३९] ~855~ Page #857 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३६२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: + प्रत सूत्रांक [३६२] + गाथा कडा य तित्थ सेढीओ। विजयद्दहसलिलाउ य पिंडए होति संगहणी ॥१॥ति, तत्र 'जोइसवितणं'ति जंबद्वीपप्रज्ञायां | ज्योतिष्कवक्तव्यताऽस्ति तद्विहीनं समस्तं जम्बूद्वीपप्रज्ञप्तिसूत्रमस्योद्देशकस्य सूत्र ज्ञेयं, किंपर्यवसानं पुनस्तद् इत्याह'जाव खंडे'त्यादि, तत्र खंडे'त्ति जम्बूद्वीपो भरतक्षेत्रप्रमाणानि खण्डानि कियस्ति स्यात् !, उच्यते, नवत्यधिक खण्ड| शतं, 'जोयण'त्ति जम्बूद्वीपः कियन्ति योजनप्रमाणानि खण्डानि स्यात् ।, उच्यते,-'सत्तेव य कोडिसया णउया छप्पभसयसहस्साई । चउणउई च सहस्सा सय दिवहुं च साहीयं ॥१॥ गाउयमेगं पारस धणुस्सया तह धणूणि पन्नरस । सहि च अंगुलाई जंबुद्दीवस्स गणियपयं ॥२॥ इति, गणितपदमित्येवंप्रकारस्य गणितस्य सज्ञा 'वास'त्ति जम्बू द्वीपे भरतहेमवतादीनि सप्त वर्षाणि क्षेत्राणीत्यर्थः, 'पचय'त्ति जम्बूद्वीपे कियन्तः पर्वताः ।, उच्यन्ते, पद् वर्षधरपर्वता IM हिमवदादयः एको मन्दरः एकश्चित्रकूटः एक एव विचित्रकूटः, एतौ च देवकुरुषु, द्वौ यमकपर्वती, पती चोत्तरकुरुषु, | वे शते काननकानाम् , एते च शीताशीतोदयोः पार्श्वतो, विंशतिः वक्षस्काराः, चतुर्विंशदीर्घविजयाचपर्वताश्चत्वारो वर्नु|| लविजयार्डाः, एवं वे शते एकोनसप्तत्यधिके पर्वतानां भवतः, 'कूड'त्ति कियन्ति पर्वतकूटानि , उच्यते, पट्पञ्चाशद्वर्ष-13 | धरकूटानि षण्णवतिर्वक्षस्कारकूटानि त्रीणि पडुत्तराणि विजयाचें कूटानां शतानि नव च मन्दरकूटानि, एवं चत्वारि सप्तपट्याधिकानि कूटशतानि भवन्ति, 'तित्यत्ति जम्बूद्वीपे कियन्ति तीर्थानि !, उच्यते, भरतादिषु चतुर्विंशति खण्डेषु १ सप्वैव कोटीशतानि नवतिः कोट्यः षट्पञ्चाशलक्षाश्चतुर्नवतिः सहस्राणि साधिकं साधं शतं च ॥१॥ गव्यूतमेकं पञ्चदशाधिकानि ॐ पञ्चदश शतानि धनूंषि पष्टिश्चाङ्गुलानां जम्बूद्वीपस्यैतदू गणितपदम् ॥२॥ RASESCARSA दीप अनुक्रम [४३८-४३९] C+045464 ~856~ Page #858 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३६२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३६२] व्याख्यामागधवरदामप्रभासाख्यानि वीणि त्रीणि तीर्थानि भवन्ति, एवं चैकं युत्तरं तीर्थशतं भवतीति, सेटीओ'त्ति विद्याधर- प्रज्ञप्ति ९ शतके अभयदेवी श्रेणयः आभियोगिकश्रेणयश्च कियन्त्यः १, उच्यते, अष्टषष्टिः प्रत्येकमासां भवन्ति, विजया पर्वतेषु प्रत्येक द्वयोर्द्धयो-18 उद्देशः१ या वृत्तिः२८ र्भावात् , एवं च षट्त्रिंशदधिकं श्रेणिशतं भवतीति, 'विजय'त्ति कियन्ति चक्रवर्तिविजेतव्यानि भूखण्डानि !, उच्यते, जम्बूसंग्रह चतुस्त्रिंशत्, एतावन्त एव राजधान्यादयोऽर्था इति, 'दह'त्ति कियन्तो महादाः, उच्यते, पद्मादयः पद दशचणीसू३५२ ॥४२६॥ नीलवदादय उत्तरकुरुदेवकुरुमध्यवर्तिन इत्येवं षोडश, 'सलिल'त्ति नद्यस्तत्प्रमाणं च दर्शितमेव, 'पिंडए होति संग साहणि'त्ति उदेशकार्थानां पिण्डके-मीलके विषयभूते इयं सङ्ग्रहणीगाथा भवतीति ॥ नवमशते प्रथमः ॥ ९-१॥ ACCE गाथा दीप अनुक्रम [४३८-४३९] अनन्तरोद्देशके जम्बूद्वीपवक्तव्यतोक्ता द्वितीये तु जम्बूद्वीपादिषु ज्योतिष्कवक्तव्यताऽभिधीयते, तस्य चेदमादिसूत्रम्रायगिहे जाब एवं क्यासी-जम्बुद्दीवे णं भंते ! दीवे केवइया चंदा पभासिंसु वा पभासेंति वा पभासिस्संति वा, एवं जहा जीवाभिगमे जाव-'एगं च सयसहस्सं तेत्तीसं खलु भवे सहस्साई । नव यसपा पहै नासा तारागणकोडिकोडीणं ॥१॥ सोमं सोभिंसु सोभिंति सोभिस्संति ॥ (सूत्रं ३६३) लवणे णं भंते । समुद्दे केवतिया चंदा पभासिंसचा पभासिति वा पभासिस्संतिचा एवं जहा जीवाभिगमेजाव ताराओ धायइसंडे कालोदे पुक्खरवरे अम्भितरपुक्खरद्धे मणुस्सखेत्ते, एएसु ससु जहा जीवाभिगमे जाव-'एगससीपरिवारो तारागणकोडाकोटीणं ।' पुक्खरहे णं भंते ! समुझे केवइया चंदा पभार्सिसु वा', एवं सबेस ॥४२६॥ अत्र नवमे शतके प्रथम-उद्देशक: परिसमाप्त: अथ नवमे शतके द्वितीय उद्देशक: आरभ्यते ~857~ Page #859 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक -1, उद्देशक [२], मूलं [३६३,*३६३R] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: ॐ प्रत सूत्रांक [३६३] * * गाथा दीवसमुरेसु जोतिसियाणं भाणियचं जाव सयंभूरमणे जाव सोभं सोभिंसु वा सोभति वा सोभिस्संतिका सेवं भंते । सेवं भंतेत्ति ॥ (सूत्रं ३६३) नवमसए बीओ उद्देसो समत्तो ।।९-२॥ 'रायगिहे'इत्यादि, 'एवं जहा जीचाभिगमे'त्ति तत्र चैतत्सूत्रमेवम्-'केवतिया चंदा पभासिसु वा पभासिति चार |पभासिस्संति वा ३१ केवतिया सूरिया तर्विसु वा तवंति वा तविस्संति वा केवइया नक्वत्ता जोयं जोईसु वा ३१ | केवइया महग्गहा चारं चरिंसु वा ३१ केवइयाओ तारागणकोडाकोडीओ सोहिं सोहिंसु वा ३१ शोभां कृतवत्य इत्यर्थः, 'गोतमा ! जंबूहीवे दीवे दो चंदा पभासिसु वा ३ दो सूरिया तर्विसु वा ३ छप्पन्नं नक्खता जोगं जोइंसु वा ३ छावत्तरं गहसयं चार चरिंसु वा ३' बहुवचनमिह छान्दसत्वादिति, 'पगं च सयसहस्सं तेत्तीस खलु भवे सहस्साई शेष तु सूत्रपुस्तके लिखितमेवास्ते ॥ 'लवणे णं भंते इत्यादी 'एवं जहा जीवाभिगमे'त्ति तत्र चेदं सूत्रमेवं-केवइया || चंदा पभासिसु वा ३ केवतिया सूरिया तर्विसु वा ३'इत्यादि प्रश्नसूत्र पूर्ववत् , उत्तरं तु 'गोयमा! लवणे णं समुदे चत्वारि चंदा पभासिसु वा ३ चत्तारि सूरिया तर्विसु वा ३ बारसोत्तरं नक्खत्तसयं जोगं जोइंसु वा ३ तिमि बावन्ना महग्गह४ सया चारं चरिंसु वा ३ दोनि सयसहस्सा सत्तहिं च सहस्सा नवसया तारागणकोडिकोडीणं सोहं सोहिंसु वा ३५ सूत्र पर्यन्तमाह-'जाव ताराओ'त्ति तारकासूत्रं यावत्तच्च दर्शितमेवेति । 'धायइसंडे'इत्यादौ यदुक्तं 'जहा जीवामि-1 || गमे तदेवं भावनीय-धायइसंडे णं भंते ! दीवे केवतिया चंदा पभासिसु वा ३ केवतिया सूरिया तर्विसु वा ३१ इत्यादिप्रश्नाः पूर्ववत्, उत्तरं तु 'गोयमा 1 बारस चंदा पभासिंसु वा ३ वारस सूरिया तर्विसु वा ३, एवं-'चउवीस || BC249C-%%%%ाटक * दीप अनुक्रम [४४०-४४३] ** ...अत्र सूत्र क्रमांक ३६३ द्वि-वारान् मुद्रितं तत् मुद्रण-दोष: संभाव्यते ~858~ Page #860 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३६३] गाथा दीप अनुक्रम [४४० -४४३] शतक [९], वर्ग [-] मुनि दीपरत्नसागरेण संकलित व्याख्या. प्रज्ञप्तिः अभयदेवीया वृत्तिः२ ॥४२७॥ “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) अंतर- शतक [-] उद्देशक [२] मूलं [ ३६३, ३६३R] गाथा आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः ससिरविणो नक्खत्तसया य तिनि छत्तीसा । एगं च गहसहस्सं छप्पन्नं धायईसंडे ॥ १ ॥ अद्वेव सबसहस्सा तिनि सहस्साईं सत्तय सयाई । धायइसंडे दीवे तारागणकोडिकोडीणं ॥ २ ॥ सोहं सोहिंसु वा ३' । 'कालोए णं भंते ! समुद्दे | केवतिया चंदा' इत्यादि प्रश्नः, उत्तरं तु 'गोयमा !-'बायालीसं चंदा बायालीसं च दिणयरा दित्ता । कालोदहिंमि एए चरंति संबद्धले सागा ॥ १ ॥ नकुखत्तसहस्स एवं एवं छात्तरं च सयमक्षं । छच्च सया छन्नडया महागहा तिनि य सहस्सा ॥ २ ॥ अट्ठावीसं कालोदहिंमि बारस य तह सहस्साइं । णव य सया पक्षासा तारागणकोडिकोडीणं ॥ ३ ॥ सोहं सोहिंसु वा २' तथा 'पुक्खरवरदीवे णं भंते ! दीवे केवइया चंदा इत्यादि प्रश्नः, उत्तरं त्वेतद्गाथाऽनुसारेणावसेयं - 'चोयाल चंदसयं चोयालं चैव सूरियाण सयं । पुक्खरवरंमि दीवे भमंति एए पयासिंता ॥ १ ॥ इह च यचमणमुक्कं न तत्सर्वांश्चन्द्रादित्यानपेक्ष्य, किं तर्हि ?, पुष्करद्वीपाभ्यन्तरार्द्धवर्त्तिनीं द्विसप्ततिमेवेति, 'चत्तारि सहस्साइं बत्तीसं चेत्र होति नक्खता । छच्च सया बावन्तरि महागहा बारससहस्सा ॥ १ ॥ छनउइ सयसहस्सा चोयालीसं भवे सहस्साई । चत्तारि सया पुक्खरि तारागणकोडिकोडीणं ॥ १ ॥ सोहं सोहिंसु वा । तथा- 'अग्भितरपुक्खरद्धे णं भंते 1 केव तिया चंदा ? इत्यादि प्रश्नः, उत्तरं तु 'बावन्तरिं च चंदा बाबत्तरिमेव दिणयरा दित्ता । पुक्खरवरदीवडे 'चरंति एए पभासिंता ॥ १ ॥ तिनि सया छत्तीसा छच्च सहस्सा महग्गहाणं तु । नक्खत्ताणं तु भवे सोलाई दुबे सहस्साई ॥ २ ॥ | अडयाल सयसहस्सा बावीसं खलु भवे सहस्साईं । दो य सय पुक्खरद्धे तारागणकोडिकोडीणं ॥ ३ ॥ सोभं सोर्भिसु वा ३' तथा 'मणुस्सखेत्ते णं भंते ! केवइया चंदा १' इत्यादि प्रश्नः, उत्तरं तु — 'बत्तीसं चंदसर्य बत्तीसं चैव सूरियाण Education Internation For Palsta Use Only ~859~ ९ शतके उद्देशः १ जम्बूसंग्रहणी सू ३६३ ॥ ४२७ ॥ wor Page #861 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-1, अंतर्-शतक [-], उद्देशक [२], मूलं [३६३, ३६३R] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक CBSE [३६३] गाथा सयं । सयलं मणुस्सलोयं चरति एए पयासिता ॥१॥ एकारस य सहस्सा छप्पिय सोला महागहाणं तु । छच्च सया छण्णउया णक्खत्ता तिन्नि य सहस्सा ॥२॥ अडसीइ सयसहस्सा चालीस सहस्स मणुयलोगंमि । सत्त य सया अणूणा|| तारागणकोडिकोटीणं ॥३॥इत्यादि, किमन्तमिदं वाच्यम् । इत्याह-'जावेत्यादि, अस्य च सूत्रांशस्यायं पूर्वोऽश:-18 'अट्ठासीईप गहा अट्ठावीस च होइ नक्सत्ता । एगससीपरिवारो एत्तो ताराण वोच्छामि ॥१॥ छावहि सहस्साई नव घेव| सयाई पंच सयराई'ति । 'पुक्खरोदे णं भंते! समुद्दे केवइया चंदा' इत्यादी प्रश्ने इदमुत्तरं दृश्य-संखेज्जा चंदा पभासिसुर वा ३' इत्यादि, 'एवं ससु दीवसमुद्रसुत्ति पूर्वोक्तेन प्रश्नेन यथासम्भवं सङ्ग्याता असलाताच चन्द्रादय इत्यादिना चोत्तरेणेत्यर्थः, द्वीपसमुद्रनामानि चैवं-पुष्करोदसमुद्रादनन्तरो वरुणवरो द्वीपस्ततो वरुणोदः समुद्रः, एवं क्षीरवरक्षीरोदौ । घृतवरघृतोदौ क्षोदवरक्षोदोदी नन्दीश्वरवरनन्दीश्वरोदौ अरुणारुणोदी अरुणवरारुणवरोदौ अरुणवरावभासारुणवरावभासोदो कुण्डलकुण्डलोदी कुण्डलवरकुण्डलवरोदौ कुण्डलवरावभासकुण्डलवरावभासोदौरुचकरुचकोदो रुचकवररुचकवरोदी| दारुचकवरावभासरुचकवरावभासोदी इत्यादीन्यसबातानि, यतोऽसङ्ख्याता द्वीपसमुद्रा इति ॥ नवमशते द्वितीयः॥९-२॥ द्वितीयोदेशके द्वीपवरवक्तव्यतोक्का, तृतीयेऽपि प्रकाराम्तरेण सैवोच्यते, इत्येवंसम्बन्धस्यास्वेदमादिसूत्रम् रायगिहे जाव एवं क्यासी-कहि णं भंते! दाहिणिल्लाणं एगोस्यमणुस्साणं एगोरुयदीवेणामंदीवे पन्नत्ते, गोयमा जंबुद्दीवे दीवे मंदरस्स पयस्स दाहिणणं चुल्लहिमवंतस्स वासहरपञ्ज्यस्स पुरच्छिमिल्लाओ चरिमंताओ लवणसमुई उत्तरपुरच्छिमेणं तिनि जोयणसयाई ओगाहित्ता एत्थ णं दाहिणिल्लाणं एगोख्यमणुस्साणं एगोश्य XXXSAEXXXAS दीप अनुक्रम [४४०-४४३] अत्र नवमे शतके द्वितीय-उद्देशक: परिसमाप्त: अथ नवमे शतके तृतीयात् त्रिशत् पर्यन्ता: उद्देशका: आरभ्यते ~860~ Page #862 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग -1, अंतर्-शतक [-1, उद्देशक [३-३०], मूलं [३६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: या वृत्तिः प्रत सूत्रांक [३६४] व्याख्या-दीवे नाम दीवे पण्णत्ते, तं गोयमा! तिनि जोयणसयाई आयामविक्खंभेणं णवएकोणवन्ने जोयणसए किंचि- ९ शतके प्रशप्तिः विसेसूणे परिक्खेवेणं पन्नत्ते, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सबओ समंता संपरिक्खिस्ते में उद्देशाअभयदेवी दोण्हवि पमाणं वन्नओ य, एवं एएणं कमेणं जहा जीवाभिगमे जाव सुद्धदतदीचे जाव देवलोगपरिग्गहिया ३० अन्तर&ाणं ते मणुया पण्णत्ता समणाउसो।। एवं अट्ठावीसं अंतरदीवा सएणं २ आयामविक्खंभेणं भाणियचा. द्वीपा ॥४२८॥ नवरं दीवे २ उद्देसओ, एवं सवेषि अट्ठावीसं उद्देसगा भाणियबा । सेवं भंते ! सेवं भंते ! ति॥ (सूत्र ३६४) नवमस्स तईयाइआ तीसंता उद्देसा समत्ता ।। ३ ।। 'रायगिहे'इत्यादि, दाहिणिल्लाणं'ति उत्तरान्तरद्वीपन्यवच्छेदार्थम् एवं जहा जीवाभिगमेत्ति, तत्र घेदभेवं सर्व'चुल्लहिमवंतस्स वासहरपवयस्स उत्तरपुरच्छिमिल्लाओ चरिमंताओ लवणसमुई तिनि जोयणसयाई ओगाहित्ता एस्थ ण | दाहिणिहाणं एगोरुयमणुस्साणं एगोरुयनाम दीवे पन्नत्ते, तिन्नि जोयणसयाई आयामविक्रमेणं नवएगणपने जोयणसए 3/ बैंकिंचिविसेसूणे परिक्खेवेण, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सबओ समता संपरिक्खिते'इत्यादि, इस |च वेदिकावनखण्डकल्पवृक्षमनुष्यमनुष्यीवर्णकोऽभिधीयते, तथा तन्मनुष्याणां चतुर्थभक्कादाहारार्थ उत्पद्यते, ते च|| ४॥ १ अतः बमे निर्देश्यमाणात् 'जहा जीवाभिगमे उत्तरकुरुबत्तवयाए' इत्यतिदेशाचानुमीयते एतद्यदुत केषुचित्तदानीतनेषु जीवामिग-112 || मादर्शेषु अभूतु एकोरुकवक्तव्यतासूत्रे कल्पवृक्षादिवर्णनं केषुचिच्चोतरकुरुवक्तव्यताया, तथा च जीवामिगमसूत्रे एकोरुकवक्तव्यतायां कस्स-18 ॥४२॥ वृक्षादिवर्णनेऽपि वृत्तौ प्रतीकधृतिपूर्वमुचरकुरुवक्तव्यतायां व्याख्यानं कल्पवृक्षादेस्तादृशादर्शदर्शनमूलमेव. दीप अनुक्रम [४४४] ~861~ Page #863 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग -1, अंतर्-शतक [-1, उद्देशक [३-३०], मूलं [३६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३६४] पृथिवीरसपुष्पफलाहाराः, तत्पृथिवी च रसतः खण्डादितुल्या, ते च मनुष्या वृक्षगेहा, सत्र च गेहायभावः, तम्मनघ्याणां च स्थितिः पल्योपमासययभागप्रमाणा, षण्मासावशेषायुषश्च ते मिथुनकानि प्रसुवते, एकाशीतिं च दिनानित | तेऽपत्यमिधुनकानि पालयन्ति, उच्छसितादिना च ते मृत्वा देवेषूयन्ते, इत्यादयश्चार्था अभिधीयन्ते इति, वाचनान्तरे विदं दृश्यते एवं जहा जीवाभिगमे उत्तरकुरुवत्तषयाए यवो, नाणत्तं अधणुसया उस्सेहो चउसकी पिट्टकरंडया अणु-18| सजणा नत्धित्ति, तत्रायमर्थे:-उत्तरकुरुषु मनुष्याणां त्रीणि गव्यूतान्युत्सेध उक्त इह त्वष्टौ धनुःशतानि, तथा ते || मनुष्याणां द्वे शते षट्पञ्चाशदधिके पृष्ठकरण्डकानामुक्त इह तु चतुःषष्टिरिति, तथा-'उत्तर कुराए णं भंते ! कुराए| कइविहा मणुस्सा अणुसजति , गोयमा ! छषिहा मणुस्सा अणुसअंति, तंजहा-पम्हगधा मियगंधा अममा तेयली सहा| ★ सणिचारी इत्येवं मनुष्याणामनुषञ्जना तत्रोका इह तु सा नास्ति, तथाविधमनुष्याणां तत्राभावात्, एवं ह त्रीणि नानात्वस्थानान्युक्तानि, सन्ति पुनरन्यान्यपि स्थित्यादीनि, किन्तु तान्यभियुक्तेन भावनीयानीति, अयं चेहैकोरुकद्वीपोद्देशकस्तृतीयः। अथ प्रकृतवाचनामनुसृत्योच्यते-किमन्तमिदं जीवाभिगमसूत्रमिह वाच्यम् । इत्याह-'जावेत्यादि 'यावत् शुखदन्तद्वीपः' शुद्धदन्ताभिधानाष्टाविंशतितमान्तरद्वीपवक्तव्यतां यावत् , साऽपि कियरं यावद्वाच्या इत्याह-'देवलोकपरिग्गहें'त्यादि, देवलोकः परिग्रहो येषां ते देवलोकपरिग्रहाः देवगतिगामिनः इत्यर्थः, इह कैकस्मिन्नन्तरद्वीपे एकैक उद्देशका, तत्र चैकोरुकद्वीपोद्देशकानन्तरमाभासिकद्वीपोद्देशकः, तत्र चैवं सूत्र-'कहिणं भंते । दाहि-1 | णिहाणं आभासियमणूसाणं आभासिए नाम दीवे पन्नत्ते, गोयमा ! जंबुद्दीवे दीवे चुल्लहिमवंतस्स वासहरपवयस्स दीप अनुक्रम [४४४] For P OW ~862~ Page #864 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग -1, अंतर्-शतक [-1, उद्देशक [३-३०], मूलं [३६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३६४] व्याख्या-1* दाहिणपुरच्छिमिल्लाओ चरिमंताओ लवणसमुई तिनि जोयणसयाई ओगाहिता एत्थ णं दाहिणिलाणं आभासियनामं शतके प्रशप्तिःदीचे पत्नत्ते' शेपमेकोरुकद्वीपवदिति चतुर्थः। एवं वैषाणिकद्वीपोद्देशकोऽपि नवरं दक्षिणापराचरमान्तादिति पञ्चमः ५४ दशा| एवं लालिकद्वीपोद्देशकोऽपि, नवरमुत्तरापराचरमान्तादिति षष्ठः । एवं हयकर्णद्वीपोदेशको नवरमेकोरुकस्योत्तर-IN ३.अन्तरया वृत्तिापौरस्त्याच्चरमान्तालवणसमुद्रं चत्वारि योजनशतान्यवगाह्य चतुर्योजनशतायामविष्कम्भो हयकर्णद्वीपो भवतीति सप्तमः द्वीपा: सू ३६४ ॥४२॥ 1 एवं गजकर्णद्वीपोद्देशकोऽपि, नवरं गजकर्णद्वीप आभासिकद्वीपस्य दक्षिणपौरस्त्याचरमान्तालवणसमुद्रमवगाय चत्वारि योजनशतानि हयकर्णद्वीपसमो भवतीत्यष्टमः ८ । एवं गोकर्णद्वीपोद्देशकोऽपि, नवरमसौ वैषाणिकद्वीपस्य दक्षिणापराचरमान्तादिति नवमः ९ । एवं शषकुलीकर्णद्वीपोद्देशकोऽपि, नवरमसौ लाङ्गलिकद्वीपस्योत्तरापराच्चरमान्तादिति दशमः १० । एवमादर्शमुखद्वीपमेण्मुखद्वीपायोमुखद्वीपगोमुखद्वीपा हयकर्णादीनां चतुर्णी क्रमेण पूर्वोत्तरपूर्वदक्षिणद-15 क्षिणापरापरोत्तरेभ्यश्वरमान्तेभ्यः पश्च योजनशतानि लवणोदधिमवगाह्य पञ्चयोजनशतायामविष्कम्भा भवन्ति, तत्प्रतिपादकाश्चान्ये चत्वार उद्देशका भवन्तीति १४ । एतेषामेवादर्शमुखादीनां पूर्वोत्तरादिभ्यश्चरमान्तेभ्यः षडू योजनशतानि लवणसमुद्रमवगाह्य षड़योजनशतायामविष्कम्भाःक्रमेणाश्चमुखद्वीपहस्तिमुखद्वीपसिंहमुखद्वीपच्याप्रमुखद्वीपा भवन्ति, तत्प्र-|| प्रतिपादकाश्चान्ये चत्वार उद्देशका भवन्तीति १८। एतेषामेवाश्वमुखादीनां तथैव सप्त योजनशतानि लवणसमुद्रमवगाह्य ॥४२९॥ & सप्तयोजनशतायामविष्कम्भा अश्वकर्णद्वीपहस्तिकर्णद्वीपकर्णप्रावरणदीपाः प्रावरणद्वीपा भवन्ति, तत्प्रतिपादकाश्चापरे च-12 Pवार एवोदेशका इति २२ । एतेषामेवाश्वकर्णादीनां तथैवाष्टयोजनशतानि लवणसमुद्रमवगाह्याष्टयोजनशतायामविष्कम्भाद दीप अनुक्रम [४४४] ~863~ Page #865 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३६४] दीप अनुक्रम [४४४] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [−], अंतर् शतक [-], उद्देशक [३ -३०], मूलं [ ३६४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः उल्कामुखद्वीपमेघमुखद्वीप विद्युन्मुखद्वीपविद्युद्दन्तद्वीपा भवन्ति, तत्प्रतिपादकाश्चान्ये चत्वार एवोद्देशका इति २६ । एतेषामेवोल्कामुखद्वीपादीनां तथैव नव योजनशतानि लवणसमुद्रमवगाह्य नवयोजनशतायामविष्कम्भाः घनदन्तद्वीपलष्टदतद्वीपगूढ दन्तद्वीप शुद्धदन्तद्वीपा भवन्ति, तत्प्रतिपादकाश्चान्ये चत्वार एवोदेशका इति, एवमादितोऽत्र त्रिंशत्तमः शुद्धदन्तोद्देशकः ३० इति ॥ उक्तरूपाश्चार्थाः केवलिधर्माद् ज्ञायन्ते तं चाश्रुत्वाऽपि कोऽपि लभत इत्याद्यर्थप्रतिपादन परमेकत्रिंशत्तममुद्देशकमप्याह, तस्य चेदमादिसूत्रम् - रायगिहे जाव एवं वयासी- असोचा णं भंते! केवलिस्स वा केवलिसायणस्स वा केवलिसावियाए वा केवलिउवासगस्स वा केवलिडवासियाए वा तप्पक्खियस्स वा तप्पक्खियसावगस्स वा तप्पक्खियसावियाए वा तप्पक्डिबासगस्स वा तप्पक्खियउवासियाए वा केवलिपन्नत्तं धम्मं लभेजा सघणयाए १, गोयमा ! असोचा णं केवलिस्स वा जाव तप्पक्खियउवासियाए वा अत्थेगतिए केवलिपन्नन्तं धम्मं लभेज्जा सबणयाए | अत्थेगतिए केवलिपन्नत्तं धम्मं नो लभेजा सवणयाए । से केणद्वेणं भंते ! एवं बुच्चइ-असोचा णं जाव नो लभेजा सवणयाए ?, गोयमा ! जस्स णं नाणावरणिजाणं कम्माणं खओवसमे कटे भवइ से णं असोचाकेव| लिस्स वा जाव तपक्खिण्डवासियाए वा केवलिपनप्तं धम्मं लभेज्ज सवणयाए, जस्स णं नाणावरणियाणंकम्माणं खभवसमे नो कडे भवइ से णं असोचा णं केवलिस्स वा जाव तप्पक्खिय उबासियाए केवलिपन्नन्तं धम्मं Education Internation अत्र नवमे शतके द्वितीय उद्देशकः परिसमाप्तः अथ नवमे शतके एकत्रिंशत- उद्देशक: आरभ्यते For Parts Only ~864~ waryra Page #866 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-1, उद्देशक [३१], मूलं [३६५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३६५] व्याख्या- नो लभेज सवणयाए, से तेणटेणं गोयमा ! एवं बुचह-तं चेव जाव नो लभेज सवणयाए ॥ असोचा भंते। प्रज्ञप्तिः केवलिस्स वा जाप तप्पक्खियउवासियाए था केवलं बोहिं बुज्झेजा ?, गोपमा ! असोचा णं केवलिस्स वा शतके अभयदेवीदेवी- जाव अत्यंगतिए केवलं वोहिं बुजोज्जा अत्गतिए केवलं घोहिं णो बुज्झना ॥ से केणड्डेणं भंते ! जाव नो| रदेशा३१ यावृत्तिः२/४ अश्रुत्वाके ||| बुज्झज्जा ?, गोयमा ! जस्स णं दरिसणावरणिजाणं कम्माण खओवसमे कडे भवइ से णं असोचाकेवलिस्स पा| वल्यादि ॥४३०॥ जाव केवलं बोहि बुझेज्जा, जस्स णं दरिसणावरणिजाणं कम्माणं खओवसमे णो कडे भवइ से णं असो- सू ३६५ टचाकेवलिस्स चा जाव केवलं बोहिं णो बुज्झेजा, से तेणद्वेणं जाव णो बुझेजा ॥ असोचा णं भंते ! केव लिस्स वा जाव तप्पक्खियउवासियाए वा केवलं मुंडे भवित्ता आगाराओ अणगारियं पवएजा, गोयमा। हि असोचा णं केवलिस्स वा जाव उवासियाए वा अत्थेगतिए केवलं मुंडे भवित्ता अगाराओ अणगारियं पवहिजा अरगतिए केवलं मुंडे भवित्ता अगाराओ अणगारियं नो पवएज्जा, से केणतुणं जाव नो पथएज्जा, गोयमा ! जस्स णं धमतराइयाणं कम्माणं खओवसमे कडे भवति से णं असोचाकेवलिस्स वा जाव केवलं || मुंडे भवित्ता अगाराओ अणगारियं पचएज्जा, जस्स णं धम्मंतराइयाणं कम्माणं खओवसमे नो कडे|| भवति से णं असोचाकेवलिस्स वा जाव मुंडे भवित्ता जाव णो पचएज्जा, से तेणद्वेणं गोयमा ! जाव नोद्र पथएज्जा । असोचा थे भंते ! केवलिस्स वा जाव उवासियाए वा केवलं घंभचेरवासं आवसेजा, गोयमा।|| ४ असोचा णं केवलिस्स वा जाव पवासियाए वा अत्थेगतिए केवलं बंभचेरवासं आवसेज्जा अत्धेगतिए केवलं दीप अनुक्रम [४४५] ~865~ Page #867 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३६५ ] दीप अनुक्रम [४४५] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [९], वर्ग [-], अंतर् शतक [-] उद्देशक [३१], मूलं [ ३६५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः वंभचेरवासं नो आवसेज्जा, से केणद्वेणं भंते । एवं बुचइ जाव नो आवसेज्जा ?, गोपमा ! जस्स णं परि| सावरणियाणं कम्माणं खओवसमे कडे भवइ से णं असोचाकेवलिस्स वा जाव केवलं यंभचेरवासं आक सेज्जा, जस्स णं चरित्तावरणियाणं कम्माणं खभवसमे नो कडे भवइ से णं असोचाकेवलिस्स वा जाव नो आवसेज्जा, से तेणद्वेणं जाव नो आवसेज्जा । असोचा णं भंते ! केवलिस्स वा जाय केवलेणं संजमेणं संजमेज्जा ?, गोयमा ! असोचा णं केवलिस्स जाब प्रवासियाए वा जाव अत्थेगतिए केवलेणं संजमेणं संजमेजा अस्थेगतिए केवलेणं संजमेणं नो संजमेज्जा, से केणट्टेणं जाव नो संजमेज्जा?, गोपमा ! जस्स णं जयणावरणिजाणं कम्माणं खभवसमे कडे भवइ से णं असोबा णं केवलिस्स वा जाब केवलेणं संजमेणं संजमेज्जा जस्स णं जयणावरणिजाणं कम्माणं खओवसमे नो कडे भवइ से णं असोचाकेवलिस्स वा जाव नो संजमेखा, से तेणद्वेणं गोयमा ! जाव अत्थेगतिए नो संजमेज्जा । असोचा णं भंते ! केवलिस्स जाव उवासियाए वा केवलेणं संवरेणं संवरेज्जा १, गोयमा ! असोचाणं केवलिस्स जाव अत्थेगतिए केवलेणं संवरेणं संवरेजा अत्थेगतिए केवलेणं जाव नो संवरेज्जा, से केणद्वेणं जाब नो संवरेजा ?, गोयमा । जस्स णं अज्झवसाणावरणिजाणं कम्माणं खभवसमे कडे भवइ से णं असोचाकेवलिस्स वा जाव केवलेणं संवरेणं संवरेज्जा, जस्स णं अज्झवसाणावरणिजाणं कम्माणं खओवसमे णो कढे भवइ से णं असोचाकेवलिस्स वा जाव नो संवरेजा, से तेणट्टेणं जाव नो संवरेज्जा । असोचा णं भंते ! केवलिस्स जाब केवलं आभिणिवोहियनाणं Education international For Parts Only ~866~ waryra Page #868 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-1, उद्देशक [३१], मूलं [३६५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३६५] व्याख्या- उप्पाडेजा ?, गोयमा ! असोचाणं केवलिस्स वा जाय उवासियाए वा अत्थेगतिए केवलं आभिणियोहि- ९ शतके 1: पनाणं खप्पाडेजा अत्धेगइए केवलं आभिणियोहियनाणं नो उप्पाडेजा, से केणदेणं जाव नो उप्पाडेजा | उद्देशः ३१ अभयदेवी-गोयमा ! जस्स णं आभिणियोहियनाणावरणिजाणं कम्माणं खओवसमे कडे भवइ से णं असोचाकेवलिस्स अश्वत्वाकेया वृत्तिावा जाव केवलं आभिणियोहियनाणं उप्पाडेजा, जस्स णं आभिणियोहियनाणावरणिज्जाणं कम्माणं खओवसमे l वल्यादि सू३६५ ॥४३॥ नो कडे भवइ से णं असोचाकेवलिस्स या जाच केवलं आभिणियोहियनाणं नो उच्पादना से तेणद्वेणं जाव नो|8| ल|| उप्पाडेजा, असोचाणं भंते ! केवलि जाव केवलं सुयनाणं उप्पाडेजा एवं जहा आभिणियोहियनाणस्सल वत्तवया भणिया तहा सुपनाणस्सवि भाणियथा, मवरं सुपनाणावरणिज्जाणं कम्माण खओवसमे भाणियो। एवं चेव केवलं ओहिनाणं भाणियवं, नवरं ओहिणाणावरणिजाणं कम्माणं खओवसमे भाणियो, एवं केवल मणपज्जवनाणं उप्पाडेजा, नवरं मणपज्जवणाणावरणिजाणं कम्माणं खओवसमे भाणियो, असोचा णं भंते ! केवलिस्स वा जाव तप्पक्खियषवासियोए वा केवलनाणं उप्पाडेजा, एवं चेव नवरं केवलनाणावरणि-IPI जाणं कम्माणं खए भाणियो, सेसं तं चेव, से तेणटेणं गोयमा ! एवं वुचइ जाव केवलनाणं उप्पाडेजा। असोचा णं भंते ! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलिपन्न धम्म लभेजा सवणयाए केवलं ॥४३१॥ वोहिं बुजोज्जा केवलं मुंडे भवित्ता आगाराओ अणगारियं पवएना केवलं बंभचेरवासं आवसेज्जा केवलेणं संजमेणं संजमेजा केवलेणं संवरेणं संवरेज्जा केवलं आभिणियोहियमाणं उप्पाडेजा जाव केवलं, मणपज्जव दीप अनुक्रम [४४५] ~867~ Page #869 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-1, उद्देशक [३१], मूलं [३६५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३६५] नाणं जप्पाडेजा केवलनाणं उप्पाडेजा ?, गोयमा ! असोचाणं केवलिस्स वा जाव उवासियाए वा अत्थेहै गतिए केवलिपातं धम्म लभेजा सवणयाए अत्यगतिए केवलिपनत्तं धर्म नो लभेजा सवणयाए अत्थे गतिए केवलंबोहिं बुजोजा अत्यगतिए केवलं बोहिं णो बुज्झज्जा अस्थेगतिए केवलं मुंडे भवित्ता आगाराओ अणगारियं पथएज्जा अत्धेगतिए जाव नो पक्षएजा अत्धेगतिए केवलं भरवासं आवसेज्जा अत्थे गतिए केवलं बंभचेरवासं नो आवसेना अत्थेगतिए केवलेणं संजमेणं संजमेजा अत्गतिए केवलेणं संजकामेणं नो संजमेजा एवं संवरेणवि, अत्धेगतिए केवलं आभिणियोहियनाणं खुप्पाडेजा अत्धेगतिए जाव नो ४ उप्पाडेजा, एवं जाव मणपज्जवनाणं अस्थेगतिए केवलनाणं उप्पाडेजा अत्धेगतिए केवलनाणं नो उप्पाडेजा। से केण?णं भंते ! एवं बुचद असोचाणं तं चेव जाव अत्गतिए केवलनाणं नो उप्पाडेजा ?, गोयमा । जस्स कणं नाणावरणिज्जाणं कम्माणं खओबसमे नो कडे भवह १ जस्स णं दरिसणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ २ जस्स गं धम्मतराइयाण कम्माणं वओवसमे नो कहे भवद ३ एवं चरित्तावरणिजाणं ४8 जयणावरणिज्जाणं ५ अज्झवसाणावरणिजाणं ६ आभिणियोहियनाणावरणिज्जाणं ७ जाव मणपज्जवनाणा वरणिजाणं कम्माणं खभोषसमे नो कडे भवइ १० जस्स णं केवलनाणावरणिजाणं जाव खए नो कडे भवह ४११ से णं असोचाकेवलिस्स वा जाव केवलिपन्नत्तं धम्मं नो लभेजा सवणयाए केवलं बोहिं नो बुझेवा & जाव केवलनाणं नो उत्पाडेजा, जस्स णं भाणावरणिजाणं कम्माणं खओवसमे भवति जस्स णं दरिसणा दीप BASIBASESS अनुक्रम [४४५] ॐNCE ~868~ Page #870 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३६५] दीप अनुक्रम [४४५] व्याख्या प्रज्ञसिः अभयदेवीया वृत्तिः २ ॥ ४३२ ॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [९], वर्ग [-], अंतर् शतक [-] उद्देशक [३१], मूलं [ ३६५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः वरणिजाणं कम्माणं खओवसमे कडे भवइ जस्स णं धम्मंतरायाणं एवं जाव जस्स णं केवलनाणावरणिजाणं कम्माणं खए कडे भवह से णं असोचा केवलिस्स वा जाब केवलिपन्नसं धम्मं लभेजा सवणयाए केवलं बोहिं बुज्लेजा जाव केवलणाणं उप्पाडेजा ( सू ३६५ ) ॥ 'रायगि' इत्यादि, तत्र च 'असोच'त्ति अश्रुत्वा धर्मफलादिप्रतिपादकवचनमनाकर्ण्य प्राकृतधर्म्मानुरागादेवेत्यर्थः 'केवलिस्स व'त्ति 'केवलिनः' जिनस्य 'केवलिसावगस्स व ति केवली येन स्वयमेव पृष्टः श्रुतं वा येन तद्वचनमसौ | केवलिश्रावकस्तस्य 'केवलिउवासगस्स वति केवलिन उपासनां विधानेन केवलिनैवान्यस्य कथ्यमानं श्रुतं येनासौ केवल्युपासकः 'तप्पक्खियस्स' ति केवलिन: पाक्षिकस्य स्वयंयुद्धस्य 'धम्मं 'ति श्रुतचारित्ररूपं 'लभेज' त्ति प्राप्नुयात् 'सवणयाए 'ति श्रवणतया श्रवणरूपतया श्रोतुमित्यर्थः ॥ 'नाणावर णिज्जाणं'ति बहुवचनं ज्ञानावरणीयस्य मतिज्ञा|नावरणादिभेदेनावग्रहमत्यावरणादिभेदेन च बहुत्वात्, इह च क्षयोपशमग्रहणात् मत्यावरणाद्येव तद् ग्राह्यं न तु केवलावरणं तत्र क्षयस्यैव भावात्, ज्ञानावरणीयस्य क्षयोपशमश्च गिरिसरिदुपलघोलनान्यायेनापि कस्यचित्स्यात्, तत्सद्भावे [चाश्रुत्वाऽपि धर्म्म लभते श्रोतुं क्षयोपशमस्यैव तहाभेऽम्तरङ्गकारणत्वादिति ॥ 'केवलं बोहिंति शुद्धं सम्यग्दर्शनं 'बुझेज 'ति बुद्धयेतानुभवेदित्यर्थः यथा प्रत्येकबुद्धादिः, एवमुत्तरत्राप्युदाहर्त्तव्यं, 'दरिसणावरणिजाणं'ति इह दर्शनावरणीयं दर्शमोहनीयमभिगृह्यते, बोधेः सम्यग्दर्शनपर्यायत्वात् तलाभस्य च तत्क्षयोपशमजन्यत्वादिति ॥ 'केवलं मुंडे | भवित्ता अगाराओ अणगारियं'ति 'केवलां' शुद्धां सम्पूर्णा वाडनगारितामिति योगः 'धम्मंतराइयाणं'ति अन्त Education International For Parts Only ~869~ ९ शतके उद्देशः ३१ अश्रुत्वा केबल्यादिः सू३६५ ॥४३२ ॥ Page #871 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३१], मूलं [३६५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३६५] ॥ रायो-विनः सोऽस्ति येषु तान्यन्तरायिकाणि धर्मस्य-चारित्रप्रतिपत्तिलक्षणस्यान्तरायिकाणि धर्मान्तरायिकाणि तेषाः 8|| वीर्यान्तरायचारित्रमोहनीयभेदानामित्यर्थः, 'चारित्तावरणिज्जाणं'ति, इह वेदलक्षणानि चारित्रावरणीयानि विशेषतो ग्राह्याणि, मैथुनविरतिलक्षणस्य ब्रह्मचर्यवासस्य विशेषतस्तेषामेधावारकत्वात् , 'केवलेणं संजमेणं संजमेजति इह संयमः प्रतिपन्नचरित्रस्य तदतिचारपरिहाराय यतनाविशेषः, 'जयणावरणिज्जाणति इह तु यतनावरणीयानि चारि-150 विशेषविषयवीर्यान्तरायलक्षणानि मन्तव्यानि 'अज्झवसाणावरणिज्वाण ति संवरशब्देन शुभाध्यवसायवृत्तेर्विवक्षितत्वात तस्याश्च भावचारित्ररूपत्वेन तदावरणक्षयोपशमलभ्यत्वात् अध्यवसानावरणीयशन्देनेह भावचारित्रावरणीया युक्तानीति । पूर्वोक्तानेवार्थान् पुनः समुदायेनाह-'असोचा गं भंते ! इत्यादि ॥ अथाश्रुत्वैव केवल्यादिवचनं यका कचित् || | केवलज्ञानमुत्पादयेत्तथा दर्शयितुमाह तस्स णं भंते ! छटुंछद्रेणं अनिक्खित्तेणं तवोकम्मेणं उखु बाहाओ पगिज्झिय पगिझिय सूराभिमुहस्स भापावणभूमीए आयावेमाणस्स पगतिभच्याए पगहरुवसंतयाए पगतिपयणुकोहमाणमायालोभयाए मिड-IDI महवसंपनयाए अल्लीवणयाए भइयाए विणीययाए अनया कयाइ सुभेणं अज्झचसाणेणं सुभेणं परिणामेणं लेस्साहिं बिसुज्झमाणीहिं २ तयावरणिजाणं कम्माणं खओवसमेणं ईहापोहमम्गणगवेसणं करेमाणस्तर विभंगे नाम अनाणे समुप्पज्जा, से णं तेणं विम्भंगनाणेणं समुप्पनेणं जहनेणं अंगुलस्स असंखेवाभार्गी उकोसेणं असंखेजाई जोयणसहस्साई जाणइ पासइ, से णं तेणं विन्भंगनाणेणं समुप्पनेणं जीवेवि जाण दीप अनुक्रम [४४५] ~870~ Page #872 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३६६] दीप अनुक्रम [४४६] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३१], मूलं [३६६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या अजीवेवि जाणइ पासंस्थे सारंभ सपरिग्गहे संकिलिस्समाणेषि जाणइ विसुज्झमाणेवि जाणइ से णं पुषाप्रज्ञः ॐ मेव सम्म परिवजह संमत्तं पडिवजित्ता समणधम्मं रोपति समणधम्मं रोएस्ता चरितं परिवजह परिसं अभयदेवीपविजिता लिंग परिवज्जड्, तस्स णं तेहिं मिच्छत्तपज्जवेहिं परिहायमाणेहिं २ सम्मदंसणपज्जवेहिं परिवहुमाणेहिं २ से विभंगे अन्नाणे सम्मत्तपरिग्गहिए खिप्पामेव ओही परावसह (सूत्रं ३६६ ) ।। या वृत्तिः२ ॥४३३॥ 'तस्से' त्यादि 'तस्स' ति योऽश्रुत्वैव केवलज्ञानमुत्पादयेत्तस्य कस्यापि 'छछद्वेण 'मित्यादि च यदुक्तं तत्प्रायः षष्ठ| तपश्चरणवतो बालतपस्विनो विभङ्गः- ज्ञानविशेष उत्पद्यत इति ज्ञापनार्थमिति, 'पगिजिज्ञय'त्ति प्रगृह्य घृत्वेत्यर्थः 'पगतिभक्ष्याए' इत्यादीनि तु प्राग्वत्, 'तयावरणिज्जाणं'ति विभङ्गज्ञानावरणीयानाम् 'ईहापोहभग्गणगवेसणं करेमाणस्स त्ति इहेहा-सदर्थाभिमुखा ज्ञानचेष्टा अपोहस्तु - विपक्षनिरासः मार्गणं च-अन्वयधर्म्मालोचनं गवेषणं तु-व्यतिरेकधर्मालोचनमिति 'से णं'ति असौ बालतपस्वी 'जीवेवि जाणइति कथश्चिदेव न तु साक्षात् मूर्त्तगोचरत्वात्तस्य | 'पासंडत्थे 'ति व्रतस्थान 'सारंभे सपरिग्गहे 'ति सारम्भान् सपरिग्रहान् सतः, किंविधान् जानाति ? इत्याह- 'संकि | लिस्समाणेवि जाणइति महत्या संक्लिश्यमानतया सतिश्यमानानपि जानाति 'विसृज्झमाणेवि जाणइ'ति अल्पीयस्याऽपि विशुद्धयमानतया विशुद्धयमानानपि जानाति, आरम्भादिमतामेवस्वरूपत्वात्, 'से 'ति असौ विभङ्गज्ञानी | जीवाजीव स्वरूपपाषण्डस्थसङ्किश्यमानतादिज्ञायकः सन् 'पुवामेव 'त्ति चारित्रप्रतिपत्तेः पूर्वमेव 'सम्मतं 'ति सम्यग्भावं 'समणधम्मं 'ति साधुधर्मी 'रोएर ति श्रद्धत्ते चिकीर्षति वा 'ओही परावन्तइ'त्ति अवभिर्भवतीत्यर्थः, इह च यद्यपि For Parts Only ~871~ ९ शतके उद्देशः ३१ भसुत्वाकेवलिपक्ष स्पावधिः सू३६६ ॥४२३॥ Page #873 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-1, उद्देशक [३१], मूलं [३६६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३६६]] ॐॐॐॐॐॐॐ चारित्रप्रतिपत्तिमादावभिधाय सम्यक्त्वपरिगृहीतं विभङ्गज्ञानमवधिर्भवतीति पश्चादुक्तं तथाऽपि चारित्रप्रतिपत्तेः पूर्व , सम्यक्त्वप्रतिपत्तिकाल एव विभङ्गज्ञानस्यावधिभावो द्रष्टव्यः, सम्यक्त्वचारित्रभावे विभङ्गज्ञानस्याभावादिति ॥ अथैन मेव लेश्यादिभिर्निरूपयन्नाह| से णं भंते ! कतिलेस्सासु होजा?, गोयमा ! तिमु विसुदलेस्सासु होजा, संजहा-तेउलेस्साए पम्हले स्साए सुफलेस्साए । से णं भंते ! कतिमु णाणेसु होजा, गोयमा ! तिसु आभिणियोहियनाणसुयनाणओ#हिनाणेसु होजा । से णं भंते । किं सजोगी होजा अजोगी होजा, गोयमा। सजोगी होजा नो अजोगी का होजा, जइ सजोगी होजा किं मणजोगी होजा वहजोगी होजा कायजोगी होजा, गोपमा ! मणजोगी | लावा होज्जा वाइजोगी वा होजा कायजोगी वा होजा। सेणं भंते ! किं सागारोवउसे होजा अणागारोवउत्ते होजा, गोयमा ! सागारोवउत्तेचा होजा अणागारोवउत्ते वा होज्जा । से णं भंते ! कयरंमि संघयणे जा होज्जा ?, गोयमा ! बहरोसमनारायसंघयणे होज्जा । से णं भंते ! कयरंमि संठाणे होजा?, गोयमा! छहंद |संठाणाणं अन्नयरे संठाणे होजा । से णं भंते ! कयरंमि उच्चत्ते होजा ?, गोयमा ! जहन्नेणं सत्त रयणी उक्कोसेणं पंचधणुसतिए होज्जा । से णं भंते ! कयरंमि आउए होजा?, गोयमा !जहन्नेणं सातिरेगट्टवासाउए उक्कोसेणं पुवकोडिआउए होना । से गंभंते ! किं सवेदए होजा अवेदए होज्जा , गोयमा! सवेदए होजा नो अवेदए होजा, जइ सवेदए होजा किं इत्थीवेयए होजा पुरिसवेदए होज्जा नपुंसगचेदए होना पुरिसनपुं दीप अनुक्रम [४४६] Juneurary.orm ~872~ Page #874 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३६७ -३६९] दीप अनुक्रम [४४७ ४४९] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [९], वर्ग [-] अंतर-शतक [-] उद्देशक [३१], मूलं [३६७-३६९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या सगवेदएं होजा?, गोयमा ! नो इत्थिवेदर होजा पुरिसवेदए वा होजा नो नपुंसगवेदए होजा पुरिसनपुंसमप्रज्ञप्तिः वेद वा होजा । से णं भंते । किं सकसाई होना अकसाई होज्जा ?, गोयमा ! सकसाई होजा नो अकअभयदेवी- ४ साई होजा, जइ सकसाई होजा से णं भंतें ! कतिसु कसाएस होजा ?, गोयमा ! चउसु संजलणकोइमाया वृत्तिः २ ॥ ४३४ ॥ णमायालो भेसु होला । तस्स णं भंते! केवतिया अजझवसाणा पक्षत्ता ?, गोयमा ! असंखेज्जा अावसाणा *पन्नता, ते णं भंते । पसत्था अप्पसत्था ?, गोयमा ! पसस्था नो अप्पसत्था, से णं भंते । तेहिं पसत्थेर्हि ४ अज्झवसाणेहिं वहमाणेहिं अणतेहिं नेरइयभवग्गहणेहिंतो अप्पाणं विसंजोएर अणतेहिं तिरिक्खजोणियजाव विसंजोए अणतेहिं मणुस्तभवग्गहणेहिंतो अप्पाणं विसंजोए अनंतेहिं देवभवरगहणेहिंती अप्पाण विसंजोएह, जाओवि य से इमाओ नेरइयतिरिक्खजोणियमणुस्सदेवगतिनामाओ चत्तारि उत्तरपपडीओ तासिं च णं उबग्गहिए अनंताणुबंधी कोहमाणमाया लोभे खवेह अणं० २ अपचक्खाणकसाए कोमाणमाथालोभे खवेह अप्प०२ पञ्चक्खाणावरणकोहमाणमायालोमे खवेइ पच० २ संजलणकोइमाणमायालो मे खवेह | संज० २ पंचविहं नाणाव० नवविहं दरिसणाच० पंचविहमंतराइयं तालमस्थकर्ड च णं मोहणिलं कट्टु कम्मरयविकरणकरं अनुकरणं अणुपविट्ठस्स अनंते अणुत्तरे निवाधार निरावरणे कसिणे पडिपुने केवलवरना|गदंसणे समुप्पन्ने (सूत्रं ३६७ ) । से णं भंते ! केवलिपन्नत्तं धम्मं अब्यवेज वा पनवेज वा परूवेज या १, नो | तिणद्वे समट्ठे, णण्णत्थ एगण्णापण वा एगवागरणेण वा, से णं भंते : पद्मावेळ वा मुंडावेजवा ?, जो तिजहे Ja Education International For Parts Only ~873~ ९ शतके उद्देशः ३१ अश्रुत्वा केबलिपक्षस्य केवलं धर्मा ख्यानाभावर्णादिः | सू ३६७३६८-३६९ ॥४३४॥ Page #875 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३६७ -३६९] दीप अनुक्रम [४४७ ४४९] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [९], वर्ग [-] अंतर-शतक [-] उद्देशक [३१], मूलं [३६७-३६९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः समट्ठे, उबदेसं पुण करेजा, से णं भंते । सिज्झति जाब अंत करेति ?, हंता सिज्झति जाव अंत करेति (सूत्रं ३६८) से णं भंते! किं उहुं होजा अहो होजा तिरियं होज्जा ?, गोयमा ! उहं वा होजा अहे वा होजा तिरियं वा होजा, उहं होजमाणे सावह विगडावर गंधावर मालवंत परियाएस वषेयपचएस होज्जा, साहरणं पहुच सोमणसवणे वा पंडगवणे वा होजा, अहे होजमाणे गड्ढाए वा दूरीए वा होज्जा, साहरणं पञ्च पायाले वा भवणे वा होज्जा, तिरियं होज्जमाणे पनरससु कम्मभूमीसु होज्जा, साहरणं पडुच अढाइ दीवसमुद्दे तदेकदेसभाए होजा, ते णं भंते । एगसमएणं केवतिया होजा ?, गोयमा ! जहणं एको वा दो वा तिनि वा उकोसेणं दस, से तेणट्टेणं गोयमा ! एवं बुच्चइ असोचा णं केवलिस्स वा जाव अत्थेगतिए केवलिपात्तं धम्मं लभेज्जा सवणयाए अत्थेगतिए असोचा णं केवलि जाब नो लभेजा सवणयाए जाव अत्थेगतिए केवलनाणं उप्पाडेला अत्थेगतिए केवलनाणं नो उप्पाडेजा (सूत्रं ३६९ ) । 'से णं भंते!' इत्यादि, तत्र 'से णं'ति स यो विभङ्गज्ञानी भूत्वाऽवधिज्ञानं चारित्रं च प्रतिपन्नः 'तिसु विसुद्ध - लेस्सासु होज्जत्ति यतो भावलेश्यासु प्रशस्तास्वेव सम्यक्त्वादि प्रतिपद्यते नाविसुद्धा स्विति । 'तिसु आभिनियोहिएत्यादि, सम्यक्त्वमतिश्रुतावधिज्ञानिनां विभङ्गविनिवर्त्तन काले तस्य युगपद्भावादाचे ज्ञानत्रय एवासौ तदा वर्त्तत इति । 'णो अजोगी होल'त्ति अवधिज्ञानकालेऽयोगित्वस्याभावात्, 'मणजोगी' त्यादि चैकतर योगप्राधान्यापेक्षयाऽवगन्तव्यं । 'सागारोवउसे वेत्यादि, तस्य हि विभङ्गज्ञानान्निवर्त्तमानस्योपयोगद्वयेऽपि वर्त्तमानस्य सम्यक्त्वावधिज्ञानप्रतिपत्तिर Eucation International For Parts Only ~874~ war Page #876 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३६७ -३६९] दीप अनुक्रम [४४७ ४४९] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [९], वर्ग [-] अंतर-शतक [-] उद्देशक [३१], मूलं [३६७-३६९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः ॥ ४३५॥ व्याख्यास्तीति ननु 'साओ लद्धीओ सागारोवओगोवउत्तरस भवंती' त्यागमादनाकारोपयोगे सम्यक्त्वावधिलब्धिविप्रशतिः रोधः १, नैवं, प्रवर्द्धमानपरिणामजीव विषयत्वात् तस्यागमस्य, अवस्थित परिणामापेक्षया चानाकारोपयोगेऽपि उब्धिलाभस्य अभयदेवी- २ सम्भवादिति । 'वइरोस भनारायसंघयणे होय'त्ति प्राप्तन्यकेवलज्ञानत्वात्तस्य, केवलज्ञानप्राप्तिश्च प्रथमसंहनन एव या वृतिः २ भवतीति, एवमुत्तरत्रापीति ॥ 'सवेयए होज'त्ति विभङ्गस्यावधिभावकाले न वेदक्षयोऽस्तीत्यसौ सवेद एव, 'नो इत्थिवेयए होज 'त्ति स्त्रिया एवंविधस्य व्यतिकरस्य स्वभावत एवाभावात् 'पुरिसनपुंसगवेयए ति वर्द्धितकत्वादित्वे नपुंसकः पुरुषनपुंसकः 'सकसाई होज 'त्ति विभङ्गावधिकाले कषायक्षयस्याभावात् 'चउसु संजलणकोहमाणमायालोभेसु होज 'ति स ह्यवधिज्ञानतापरिणत विभङ्गज्ञानश्चरणं प्रतिपन्नः उक्तः, तस्य च तत्काले चरणयुक्तत्वात्सवलना एव क्रोधादयो भवन्तीति । 'पसत्य'त्ति विभङ्गस्यावधिभावो हि नाप्रशस्ताध्यवसानस्य भवतीत्यत उक्तं - प्रशस्तान्यध्यवसा|यस्थानानीति । 'अणतेहिं' ति 'अनन्तैः' अनन्तानागतकालभाविभिः 'विसंजोएइ' त्ति विसंयोजयति, तत्प्राप्तियोग्यताया | अपनोदादिति । 'जाओवियत्ति यापि च 'नेरहयतिरिक्खजोणियमणुस्स देवगतिनामाओ ति एतदभिधानाः | 'उत्तरपथडीओ'त्ति नामकर्माभिधानाया मूलप्रकृतेरुत्तर भेदभूताः 'तासिंच णं'ति तासां च नैरयिकगत्याद्युत्तरप्रकृतीनां | चशब्दादन्यासां च 'उवग्गहिए'त्ति औपग्रहिकान्-उपष्टम्भप्रयोजनान् अनन्तानुबन्धिनः क्रोधमानमाया लोभान क्षपयति, | तथाऽप्रत्याख्यानादींश्च तथाविधानेव क्षपयतीति, 'पंचविहं नाणावरणिज्जं 'ति मतिज्ञानावरणादिभेदात् 'नवविहं दंसणावरणिज्जं ति चक्षुर्दर्शनाद्यावरणचतुष्कस्य निद्रापञ्चकस्य च मीलनान्नवविधत्वमस्य 'पंचविहं अंतराइयं' ति दानलाभभो Ecatur Intervational For Pal Use Only ~875~ ९ शतके उद्देशः ३१ अश्रुत्वाके४ वलिपक्षस्य केवलं धर्माख्यानाभावः ऊर्द्धादिः सू ३६७ ७ ३६८-३६९ ॥ ४३५॥ Page #877 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३१], मूलं [३६७-३६९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३६७-३६९] 44 दीप अनुक्रम | गोपभोगवीर्य विशेषितत्वादिति पश्चविधत्वमम्तरायस्य, तत्र क्षपयतीति सम्बन्धः, किं कृत्वा ? इत्यत आह-तालमत्थकदर |च णं मोहणिज्जं कट्ठ'त्ति मस्तक-मस्तकशूची कृत्तं-छिन्नं यस्यासौ मस्तककृत्ता, तालश्चासौ मस्तककृत्तश्च तालमस्तककृत्तः, छान्दसत्वाचे निर्देशः, तालमस्तककृत्त इव यत्तत्तालमस्तककृत्तम् , अयमर्थ:-छिन्नमस्तकतालकल्पं च मोहनीयं कृत्वा, यथा हि छिन्नमस्तकस्तालः क्षीणो भवति एवं मोहनीयं च क्षीणं कृत्वेति भावः, इदं चोक्तमोहनीयभेदशेषापेक्षया द्रष्टव्यमिति, अथवाऽथ कस्मादनन्तानुबन्ध्यादिस्वभावे तत्र क्षपिते सति ज्ञानावरणीयादि क्षपयत्येव । इति, अत आह'तालमत्थे'त्यादि, तालमस्तकस्येव कृत्त्व-क्रिया यस्य तत्तालमस्तककृत्त्वं तदेवंविधं च मोहनीयं 'कटु'त्ति इतिशब्दस्येह गम्यमानत्वादितिकृत्वा-इतिहेतोस्तत्र क्षपिते ज्ञानावरणीयादि क्षपयत्येवेति, तालमस्तकमोहनीययोश्च क्रियासाधर्म्यमेव, | यथा हि तालमस्तकविनाशक्रियाऽवश्यम्भावितालविनाशा एवं मोहनीयकर्मविनाशक्रियाऽप्यवश्यम्भाविशेषकर्मविनाशेति, आह च-"नस्तकसूचिविनाशे तालस्य यथा ध्रुवो भवति नाशः । तद्वत्कर्मविनाशोऽपि मोहनीयक्षये नित्यम् ॥१॥" ततश्च कर्मरजोविकरणकर-तद्विक्षेपकम् अपूर्वकरणम्-असदृशाध्यवसायविशेषमनुप्रविष्टस्य, अनन्त विषयानन्त्यात् अनुत्तरं सर्वोत्तमत्वात् निर्व्याघातं कटकुख्यादिभिरमतिहननात् निरावरणं सर्वथा स्वावरणक्षयात् कृत्स्नं सकलार्थग्राहकत्वात् प्रतिपूर्ण सकलस्वांशयुक्ततयोत्पन्नत्वात् केवलवरज्ञानदर्शनं-केवलमभिधानतो वरं ज्ञानान्तरापेक्षया ज्ञानं च दर्शनं च ज्ञानदर्शनं समाहारद्वन्द्वस्ततः केवलादीनां कर्मधारयः, इह च क्षपणाक्रमः-अणमिच्छमीससम्म अह नपुंसिधिवे [४४७४४९] SECHER For P OW ~876~ Page #878 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३१], मूलं [३६७-३६९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या-नाषका प्रत सूत्रांक [३६७-३६९] भभयदेवीया वृत्तिः २ ॥४३६॥ ALSOCIRSANCHAR दीप अनुक्रम यछकं च । पुमधेयं च खवेई कोहाईए य संजलणे ॥१॥"[अनन्तानुवन्धिनो मिश्रं सम्यक्त्वं अष्टकं नपुंसकं स्त्रीवेदं । | ९शतके षट्कं च । पुंवेदं च क्षपयति क्रोधादिकांश्च संज्वलनान् ॥१॥] इत्यादिग्रन्थान्तरप्रसिद्धो, न चायमिहाश्रितो यथा कथ-1101 उद्देशः ३१ चित्क्षपणामात्रस्यैव विवक्षितत्वादिति । 'आघवेज'त्ति आग्राहयेच्छिष्यान् अर्धापयेद्वा-प्रतिपादनतः पूजा प्रापयेत् 'पर- अश्रुत्वाके वेज'त्ति प्रज्ञापयेझेदभणनतो बोधयेदा परवेज'त्ति उपपत्तिकथनतः 'नन्नत्य एगनाएण व'त्ति न इति योऽयं निषेधः | वलिपक्षस्य 8 सोऽन्यत्रैकज्ञाताद्, एकमुदाहरणं वर्जयित्वेत्यर्थः, तथाविधकल्पत्वादस्येति, 'एगवागरणेण वत्ति एकच्याकरणादेको- केबलंधर्मा[चरादित्यर्थः 'पवावेज वत्ति प्रवाजयेद्रजोहरणादिद्रव्यलिङ्गदानतः 'मुंडावेज वत्ति मुण्डयेच्छिरोलुशनतः 'खवएस दाख्यानाभा|पुण करेज'त्ति अमुष्य पार्थे प्रवजेत्यादिकमुपदेशं कुर्यात् । 'सद्दावईत्यादि, शब्दापातिप्रभृतयो यथाक्रम जम्बूदीप-| दिसू ३६७प्रज्ञाप्यभिप्रायेण हैमवतहरिवर्षरम्यफैरण्यवतेषु क्षेत्रसमासाभिप्रायेण तु हैमवतैरण्यवतहरिवर्षरम्यकेषु भवन्ति, तेषु च ३६८-३६९ तस्य भाव आकाशगमनलब्धिसम्पन्नस्य तत्र गतस्य केवलज्ञानोत्पादसद्भावे सति, 'साहरणं पहुच'त्ति देवेन नयनं न प्रतीत्य 'सोमणसवणे'त्ति सौमनसवनं मेरौ तृतीयं 'पंडगवणे'त्ति मेरौ चतुर्थं 'गड्डाए वत्ति गर्ने-निने भूभागेऽभोलोकमामादी 'दरिए वत्ति तत्रैव निम्नतरप्रदेशे 'पायाले वत्ति महापातालकलशे वलयामुखादी 'भवणे वत्ति भव-13 नवासिदेवनिवासे 'पारससु कम्मभूमीसुत्ति पश्च भरतानि पञ्च ऐरवतानि पञ्च महाविदेहा इत्येवंलक्षणासु कर्माणि-पद ४३६॥ कृषिवाणिज्यादीनि तत्प्रधाना भूमयः कर्मभूमयस्तासु 'अहाइज्जे'त्यादि अर्द्ध तृतीयं येषां तेऽतृतीयास्ते च ते द्वीपा-1 वेति समासः, अर्द्धतृतीयद्वीपाश्च समुद्री च तत्परिमितावर्द्धतृतीयद्वीपसमुद्रास्तेषां स चासी विवक्षितो देशरूपो| [४४७४४९] ~ 877~ Page #879 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-1, अंतर्-शतक [-], उद्देशक [३१], मूलं [३६७-३६९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३६७-३६९] है भागः-अंशोऽर्द्धतृतीयद्वीपसमुद्रतदेकदेशभागस्तत्र ॥ अनन्तरं केवल्यादिवचनाभवणे यत्स्यात्तदुकमच तच्छ्रवणे यत्स्यात्तदाह सोचाणं भंते ! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलिपन्नत्तं धम्म लभेजा सवणयाए !, गोपमा ! सोचाणं केवलिस्स या जाव अत्थेगतिए केवलिपन्नत्तं धम्म एवं जा चेव असोचाए वत्तवया सा चेव सोचाएवि भाणियचा, नवरं अभिलावो सोचेति, सेसं तं चेव निरवसेसं जाव जस्स णं मणपज्जवनाठाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ जस्सणं केवल नाणावरणिजाणं कम्माणं खए कडे भवह से गं सोचाकेवलिरस वा जाव उवासियाए वा केवलिपन्नत्तं धम्म लभइ सवणयाए केवलं बोहिं बुजमेजा जाव केवलनाणं उप्पाडेजा, तस्स णं अट्टमंअट्टमेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणस्स पगहभइयाए तहेव जाव गवेसणं करेमाणस्स ओहिणाणे समुप्पज्जा, से तेणं ओहिनाणेणं समुप्पन्नेणं जहन्नेणं अंगुलस्स असंखेजहभागं उकोसेणं असंखेज्जाई अलोए लोयप्पमाणमेसाई खण्डाईजाणइ पासह ॥ से णं भंते ! कतिसु लेस्सासु होजा, गोयमा ! छसु लेस्सासु होजा, तंजहा कण्हलेसाए जाव सुकलेसाए । से गं भंते! कतिसु णाणेसु होजा ?, गोयमा! तिसु वा चउसु वा होजा, तिसु होजमाणे तिसु आभिणियोहियनाणसुदयनाणओहिनाणेसु होजा, चउसु होजा माणे आभिमुय. ओहि मणप० होजा । से गंभंते। किं सयोगी Pा होजा अयोगी होजा ?, एवं जोगोवओगो संघयणं संठाणं उच्चत्तं आउयं च, एयाणि सवाणि जहा असो 414 दीप अनुक्रम [४४७४४९] ~878~ Page #880 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-1, उद्देशक [३१], मूलं [३७०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३७०] व्याख्या चाए तहेव भाणियवाणि । से णं भंते ! किंसवेदए०१ पुच्छा, गोयमा सवेदए वा होज्जा अवेदए वा, जह अवेदए शतके प्रज्ञप्तिःश होजा किं उवसंतवेयए होजा खीणवेयए होजा?,गोयमानो उबसंतवेदए होज्या खीणवेदए होजा, जइ सवेदए । उद्देशः ३१ अभयदेवी- होजा किं इत्थीचेदए होजा पुरिसवेदए होज्जा नपुंसगवेदए वा होजा पुरिसनपुंसगवेदए होज्जा ?, पुच्छा, गो-|| वलिपक्षस्य यमा ! इत्थीवेदए वा होजा पुरिसवेदए वा होजा पुरिसनपुंसगवेदए होज्जा । से भंते !किं सकसाई होजावणादित ॥४३७॥ || अकसाई वा होजा?, गोयमा ! सकसाई वा होजा अकसाई वा होज्जा, जइ अकसाई होजा कि उवसंत- सू ३७० | कसाई होजा खीणकसाई होला ?, गोयमा नो उवसंतकसाई होजा खीणकसाई होजा, जह सकसाई होजा || से णं भंते ! कतिसु कसाएसु होजा?, गोयमा! चउसु वा दोसु वा एकमि वा होजा, चउसु होजमाणे चउसु IP संजलणकोहमाणमायालोमेसु होज्जा, तिसु होजमाणे तिमु संजलणमाणमायालोमेसु होजा, दोसु होज माणे दोसु संजलणमायालोभेसु होजा, एगंमि होजमाणे एगमि संजलणे लोभे होजा । तस्स णं भंते ! केव18 तिया अज्झवसाणा पण्णता ?, गोयमा ! असंखेना, एवं जहा असोचाए तहेव जाव केवलवरनाणदंसणे हैं समुप्पज्जा, सेणं भंते ! केवलिपन्नत्ते धम्म आघवेज वा पन्नवेज वा परूवेज वा ?, हंता आघवेज्ज वा पन्नवेज वा ॥४३७॥ || परवेज वा । से णं भंते ! पदावेज वा मुंडावेज वा ?, हंता गोयमा! पहावेज वा मुंडावेज वा, तस्सणं भंते ! |सिस्सावि पवावेज वा मुंडावेज वा ?, हंता पहावेज वा मुण्डावेज्ज वा, तस्स णं भंते!पसिस्सावि पवावेज वामुंडा दीप अनुक्रम [४५०] KARANE ~879~ Page #881 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३७०] दीप अनुक्रम [४५० ] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३१], मूलं [३७०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः वेज वा ?, हंता पक्षावेज वा मुंडावेज वा । से णं भंते! सिज्झति बुज्झति जाव अंतं करे ?, हंता सिज्झइ वा जाव अंत करेइ तस्स णं भंते ! सिस्सावि सिज्झति जाव अंतं करेन्ति ?, हंता सिज्यंति जाव अंतं करेन्ति, | तस्स णं भंते ! पसिस्सावि सिज्यंति जाव अंतं करेन्ति, एवं चैव जाव अंतं करेन्ति । से णं भंते । किं उई | होज्जा जहेब असोचाए जाव तदेकदेसभाए होया । ते णं भंते ! एगसमएणं केवतिया होज्जा ?, गोयमा ! | जहनेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं असयं १०८, से तेणट्टेणं गोयमा ! एवं बुच्चइ-सोयाणं केवलिस्स वा जाव केवलिडवासियाए वा जाव अत्थेगतिए केवलनाणं उप्पाडेजा अत्थेगतिए नो केवलनाणं उप्पाडेजा। सेवंभंते । २ त्ति ॥ (सूत्रं ३७०) नवमसयस्स इगतीसइमो उद्देसो ॥ ९-३१ ।। 'सोचा 'मित्यादि, अथ यथैव केवल्यादिवचनाश्रवणावासबोध्यादेः केवलज्ञानमुत्पद्यते न तथैव तच्छ्रवणावासवो| ध्यादेः किन्तु प्रकारान्तरेणेति दर्शयितुमाह- 'तस्स ण'मित्यादि, 'तस्स' ति यः श्रुखा केवलज्ञानमुत्पादयेत्तस्य कस्याप्यर्थात् प्रतिपन्नसम्यग्दर्शनचारित्रलिङ्गस्य 'अट्टमअमेण 'मित्यादि च यदुक्तं तत्प्रायो विकृष्टतपश्चरणवतः साधोरव| विज्ञानमुत्पद्यत इति ज्ञापनार्थमिति, 'लोयप्यमाणमेत्ताई'ति लोकस्य यत्प्रमाणं तदेव मात्रा - परिमाणं येषां तानि तथा ॥ अथैनमेव लेइयादिभिर्निरूपयन्नाह-- 'से णं भंते!' इत्यादि, तत्र 'से णंति सोऽनन्तरोक्तविशेषणोऽधिज्ञानी 'छसु लेसासु होज 'त्ति यद्यपि भावलेश्यासु प्रशस्तास्वेव तिसृष्वपि ज्ञानं लभते तथाऽपि द्रव्यलेश्याः प्रतीत्य षट्स्वपि लेश्यासु Education International For Parts Only ~880~ Page #882 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग -1, अंतर्-शतक [-], उद्देशक [३१], मूलं [३७०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३७०] व्याख्या- लभते सम्यक्त्वश्रुतंवत्, यदाह-सम्मत्तसुयं सहामु लम्भइ'त्ति तल्लाभे चासौ पट्स्वपि भवतीत्युच्यत इति, ९ शतके प्रज्ञप्तिः 'तिसु वत्ति अवधिज्ञानस्याद्यज्ञानद्वयाविनाभूतत्वादधिकृतावधिज्ञानी त्रिषु ज्ञानेषु भवेदिति, 'चउसु वा होजति उद्देशः ३१ अभयदेवी- VIमतिश्रुतमनःपर्यायज्ञानिनोऽवधिज्ञानोत्पत्ती ज्ञानचतुष्टयभावाच्चतुर्षु ज्ञानेष्वधिकृतावधिज्ञानी भवेदिति । 'सधेयए अश्रुत्वाकेया वृत्तिः२/ 18||वा'इत्यादि, अक्षीणवेदस्यावधिज्ञानोत्पत्ती सवेदकः सन्भवधिज्ञानी भवेत् , क्षीणवेदस्य चावधिज्ञानोत्पत्ताववेदकः सन्मयं जावलिपक्षस्य स्थात्, 'नो उवसंतवेयए होज्जत्ति उपशान्तवेदोऽयमवधिज्ञानी न भवति, प्राप्तव्यकेवलज्ञानस्यास्य विवक्षितत्वादिति । || श्रवणादिः ॥४३८॥ 'सकसाई वा इत्यादि, यः कषायाक्षये सत्यवधि लभते स सकषायी सन्नवधिज्ञानी भवेत् , यस्तु कषायक्षयेऽसावकषा-14 यीति । 'चउसु वेत्यादि, यद्यक्षीणकषायः सन्नवधि लभते तदाऽयं चारित्रयुक्तत्वाच्चतुर्यु सत्वलनकषायेषु भवति, यदा है तु क्षपकश्रेणिवर्तित्येन सज्वलनक्रोधे क्षीणेऽवधिं लभते तदा त्रिषु सञ्चालनमानादिषु, यदा तु तथैव सज्वलनकोधमानयोः क्षीणयोस्तदा द्वयोः, एवमेकवेति ॥ नवमशते एकत्रिंशत्तम उद्देशकः समाप्तः ॥ ९-३१॥ १ यद्यपि अत्र श्रुत्वाफेवल्यधिकारात मनुष्येणैवाधिकारः, तस्य च द्रव्यलेश्याभावलेश्यापार्थक्यं द्रव्यलेश्यावा अवस्थितिश्च चिर यावन्न, तथापि भवन्नित्यस्य जायमान इत्यर्थकत्वाभावे विद्यमान इत्यर्थकस च ग्रहणे न काप्यनुपपचिः, प्रासेऽवधिज्ञाने लेश्यापरावृत्तिः प्रमादात् , अत्र द्रव्य-18 ४३८॥ | लेश्योक्तिस्तु तछेश्यकद्रव्याणां तथा तथा परिणतिमपेक्ष्य, न चैतदन्यलेश्याद्रव्याणामन्यलेश्यातया परिणमनमसंभवि, नृतिरश्चां द्रव्यलेश्याद-| व्यपरिणामान्तरखीकारात्, एवं स्वात्तदापि नासंगतिः । २ पूर्व यापशान्तः स्यात्तदापि पातस्तस भूतपूर्व एव, अधुनोपशमे तु द्विरुपशमे || श्रेण्यारोहेण केवलस्योत्पाद एव न स्यात् तत युक्तं उक्तं ॥ दीप अनुक्रम [४५०] अत्र नवमे शतके एकत्रिंशत-उद्देशक: परिसमाप्त: ~881~ Page #883 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-1, उद्देशक [३२], मूलं [३७१-३७२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३७१-३७२] अनन्तरोदेशके केवल्यादिवचनं श्रुत्वा केवलज्ञानमुत्पादयेदित्युक्तम्, इह तु येन केवलिवचनं श्रुत्वा तदुत्पादितं. स दर्शाते, इत्येवंसंबद्धस्य द्वात्रिंशत्तमोद्देशकस्वेदमादिसूत्रम्-- तेणं कालेणं तेणं समएणं वाणियगामे नगरे होत्था वन्नओ, दूतिपलासे चेहए, सामी समोसढे, परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया, तेणं कालेणं तेणं समएणं पासावधिज्जे गंगेए नाम अणगारे जेणेव समणे भगवं महावीरे सेणेष उपागच्छह तेणेव उवागच्छइत्ता समणस्स भगवओ महावीरस्स अदूरसामते ठिचा समर्ण भगवं महावीरं एवं वयासी-संतरं भंते । नेरइया उववनंति निरंतरं नेरड्या उववजंति ?, गंगेया! संतरपि नेरइया उवववति निरंतरंपि नेरड्या उववजंति, संतरं भंते ! असुरकुमारा उबव जंति निरंतरं असुरकुमारा उचवज्जति ?, गंगेया! संतरपि असुरकुमारा उववज्जति निरंतरंपि असुरकुमारा ल उववज्जति एवं जाव धणियकुमारा, संतरं भंते ! पुढविकाइया उवववति निरंतरं पुढविकाइया उववर्जति ?, गंगेया! नो संतरं पुढविकाइया उपयजति निरंतरं पुढविकाइया उववजंति, एवं जाव वणस्सइकाइया, बेई-18 ४ दिया जाव चेमाणिया एते जहा णेरइया (सूत्रं ३७१)संतरं भंते ! नेरइया उचवदृति निरंतर नेरहया उववहति?, गंगेया! संतरंपि नेरइया उपवहति निरंतरंपि नेरइया उववहति, एवं जाव थणियकुमारा, संतरं भंते ! पुरवि-- काइया उववति ? पुच्छा, गंगेया ! णो संतरं पुढविकाइया उच्चति निरंतरं पुढविक्काइया उपति, एवं जाव वणस्सइकाइया नो संतरं निरंतरं उबद्दति, संतरं भंते ! बेइंदिया उबति निरंतरं दिया उबद्दति ?, गंगेया ! RECRA दीप अनुक्रम [४५१ ४५२] अथ नवमे शतके द्वात्रिंशत-उद्देशक: आरभ्यते पार्वापत्य गांगेय-अनगारस्य प्रश्ना: ~882~ Page #884 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३७१ -३७२] दीप अनुक्रम [४५१ ४५२] व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥४३९॥ “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [९], वर्ग [–], अंतर् शतक [-] उद्देशक [३२], मूलं [३७१-३७२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः संतरंपि बेइंदिया बहंति निरंतरंपि बेइंदिया उबर्हति, एवं जाव वाणमंतरा, संतरं भंते । जोइसिया पति पुच्छा, गंगेया। संतरंपि जोइसिया चयंति निरंतरंपि जोइसिया चयंति, एवं जाय बेमाणियावि (सूत्रं ३७२) । 'ते ण' मित्यादि, 'संतरं 'ति समयादिकालापेक्षया सविच्छेदं तत्र चैकेन्द्रियाणामनुसमयमुत्पादात् निरन्तरत्वमन्येषां तूत्पादे विरहस्यापि भावात् सान्तरत्वं निरन्तरत्वं च वाच्यमिति ॥ उत्पन्नानां च सतामुद्वर्त्तना भवतीत्यतस्तां निरूपयशाह- 'संतरं भंते! नेरइया उबवतीत्यादि ॥ उद्वृत्तानां च केषाश्चिद्गत्यन्तरे प्रवेशनं भवतीत्यतस्तनिरूपणायाहकवि णं भंते! पवेसणए पनन्ते १, गंगेया ! चउविहे पवेसणए पन्नत्ते तंजहा - नेरइयपवेसणए तिरियजोणियपवेसणए मणुस्सपवेसणए देवपवेसणए । नेरइयपवेसणए णं भंते ! कह विहे पनते १, गंगेया सत्तविहे पन्नत्ते, तंजहारयणप्पभापुढविनेर इयपवेसणए जाव अहेसत्तमापुढविने रइय पवेसणए ॥ एणे णं भंते! नेरइए नेरइयपवेसणएणं पविसणमाणे किं रयणप्पभाए होज्जा सक्षरप्पभाए होजा जाव अहेसत्तमाए होज्जा ?, गंगेया ! रथणप्पभाए वा होजा जाव आहेससमाए वा होला । दो भंते ! नेरइया नेरह| यपवेसणएणं पविसमाणा किं रयणप्पभाए होज्जा. जाव आहेससमाए होजा ?, गंगेया ! रयणप्पभाए वा होळा जाव असत्समाए वा होजा, अहवा एगे रयणप्पभाए एगे सकरप्पभाए होजा अहवा एगे रयणप्पभाए एगे बालुयप्पभाए होजा जाव एगे रयणप्पभाए एगे अहेसप्तमाए होजा, अहवा एंगे सकरप्पभाए एगे वालुयप्पभाए होजा जाव अहवा एगे संकरप्पभाए एगे अहेससमाए होला, अहवा एगे वालुयप्पभाए पार्श्वपत्य गांगेय अनगारस्य प्रश्नाः For Park Use Only ~883~ ९ शतके उद्देशः ३२ सान्तरायुत्पादोद्वर्त्तने सू ३७१ ३७२ ॥४३९॥ yor Page #885 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३७३] दीप अनुक्रम [ ४५३ ] शतक [९] मुनि दीपरत्नसागरेण संकलित Education Internationa "भगवती" - अंगसूत्र-५ ( मूलं + वृत्तिः ) वर्ग [-] अंतर-शतक [-] उद्देशक [३२] मूलं [ ३७३] आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः एगे पंकप्पभाए होजा एवं जाव अहवा एगे बालुयप्पभाए एगे अहेससमाए होजा, एवं एकेका पुढषी छड़ेयता जाव अहवा एगे तमाए एगे आहेस समाए होखा ॥ तिनि भंते ! नेरइया नेरइयपवेसणएणं पविसमाणा किं रयणप्पभाए होजा जाब असत्तमाए होला ?, गंगेया ! रयणप्पभाए वा होजा जाव आहेससमाए वा होज्जा, अहवा एगे रयणप्पभाए दो सकरप्पभाए होजा जाव अहवा एगे रपणप्पभाए दो आहेससमाए होजा ६ अहवा दो रयणप्पभाए एगे सकरप्पभाए होजा जाच अहवा दो रयणप्पभाए एगे अहे समाए होज्जा १२ अहवा एगे सकरप्पभाए दो बालुयप्पभाए होजा जाब अहवा एगे सकरप्पभाए दो आहेसत्तमाए होजा १७ अहवा दो सरप्पभाए एगे बालुयप्पभाए होजा जाव अहवा दो सकरप्पभाए एगे असतमाए होजा २२ एवं जहा सकरप्पभाए वत्तवया भणिया तहा सङ्घपुढवीणं भाणियचा जाव अहवा दो तमाए एगे अहेसत्तमाए होज्जा, ४-४-३-३-२-२-१-१ (४२) अहवा एगे रयणप्पभाए एगे सकरप्पभाए एगे वालयप्पभाए होजा १ अहवा एगे रयणप्पभाए एगे सकरप्पभाए एगे पंकप्पभाए होज्जा २ जाव अहचा एगे रयण भाए एगे सकरप्पभाए एगे अहेसासमाए होजा ५ अहवा एगे रयणप्पभाए एगे वालुयप्पभाए एगे पंकप्पभाए होजा ६ अहवा एगे रयणप्पभाए एगे वालयप्पभाए एगे धूमप्पभाए होजा ७ एवं जाव अहवा एगे गणप्पभाए एगे वालुय० एगे असत्तमाए होजा ९, अहवा एगे रयणप्पभाए एगे पंकष्पभाए एगे धूमप्पभाए | होजा १० जाव अहवा एगे रयणप्पभाए एगे पंकप्पभाए एगे अहे सप्तमाए होला १२ अहवा एगे रयणप पार्श्वपत्य गांगेय - अनगारस्य प्रश्ना: For Parts Only ~ 884~ Page #886 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३७३] टीप अनुक्रम [ ४५३ ] व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥४४०॥ "भगवती" - अंगसूत्र -५ ( मूलं + वृत्तिः ) शतक[९] वर्ग [-] अंतर-शतक [-] उद्देशक [३२] मूलं [३३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः भाए एगे धूमप्पभाए एगे तमाए होजा १३ अहवा एगे रयणप्पभाए एगे घूमप्पभाए एगे अहेसत्तमाए होला | १४ अहवा एगे रयणप्पभाए एगे तमाए एगे असन्तमाए होला १५ अहवा एगे सकरप्पभाए एगे वालुयप्पभाए एगे पंकप्पभाए होजा १६ अहवा एगे सकरप्पभाए एगे वालपपभाए एगे धूमप्पभाए होजा १७ जाव अहवा एगे सकरप्पभाए एगे वालुयप्पभाए एगे अहेसत्तमाए होजा १९ अहवा एगे सकरप्पभाए एगे पंकल्पभाए एगे धूमप्पभाए होला २० जाय अहवा एगे सकर० एगे पंक० एगे असत्तमाए होजा २२ अहवा एगे सकरप्पभाए एगे धूमप्पभाए एगे तमाए होला २३ अहवा एगे सकरप्पभाए एगे धूमप्प० एगे आहेसत्तमाए होजा २४ अहवा एगे सकरप्पभाए एगे तमाए एगे अहेसत्तमाए होजा २५ अहवा पुगे वालुप्पभाए एगे पंकष्पभाए एगे धूमप्पभाए होजा २६ अहवा एगे वालुयप्पभाए एगे पंकप्पभाए एगे तमाए होला २७ अहवा एगे वालुयप्पभाए एगे पंकप्पभाए एगे असत्तमाए होला २७ अहवा एगे वालुयप्पभाए एगे धूमप्पभाए एगे तमाए होला २९ अहवा एगे वालुयप्पभाए एगे धूमप्पभाए एगे असत्तमाए होला ३० अहवा एगे बालुयप्पभाए एगे तमाए एगे अहेसत्तमाए होला ३१ अहवा एगे पंकल्पभाए एगे घूमप्पभाए एगे तमाए होज्जा ३२ अहवा एगे पंकष्पभाए एगे धूमप्पभाए एगे असत्तमाए होला ३३ अहवा एगे पंकप्पभाए एगे तमाए एगे अहेसत्तमाए होखा ३४ अहवा एगे धूमप्पभाए एगे तमाए एगे अहेससमाए होज्जा | ३५ ॥ चत्तारि भंते ! नेरइया नेरइयपवेसणएणं पविसमाणा किं रयणप्पभाए होज्जा ? पुच्छा, गंगेया । स्प- । Eaton International For Pale Only *** अत्र सू.३७३ एव वर्तते, मूल संपादकस्य स्खलनत्वात् सू. ३७२ लिखितं, तस्मात् सू. ३७२ स्थाने सू. ३७३ एव जानीत पार्श्वपत्य गांगेय - अनगारस्य प्रश्नाः ~ 885~ ९ शतके उद्देशः ३२ एकादिजीचप्रवेशाधि. सू २७२ ||४४०॥ Page #887 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-1, उद्देशक [३२], मूलं [३७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३७३] गप्पभाए वा होजा जाव अहेसत्तमाए वा होना ७, अहवा एगे रयणप्पभाए तिन्नि सकरप्पभाए होला | अहवा एगे रयणप्पभाए तिन्नि वालुयप्पभाए होजा एवं जाव अहवा एगे रयणप्पभाए तिन्नि अहेसत्समाए महोजा ६ अहवा दो रयणप्पाए दो सकरप्पभाए होज्जा एवं जाब अहवा दो रयणप्पभाए दो अहेसत्तमाए होजा १२, अहवा तिन्नि रयणप्पभाए एगे सकरप्पभाए होजा, एवं जाव अहवा तिन्नि रयणप्पभाए एगे अहेसत्तमाए होजा १८, अहवा एगे सकरप्पभाए तिन्नि वालुयप्पभाए होजा, एवं जहेव रयणप्पभाए उवरिमाहिं समं चारियं तहा सकरप्पभाएवि उपरिमाहिं समं चारेयचं ५, एवं एकेकाए समं चारियई. जाव अहवा तिनि तमाए एगे अहेसत्तमाए होज्जा १२-६-३-६३) अहवा एगे रयणप्पभाए एगे सकरप्पभाए दो वालुयप्पभाए होजा अहवा एगे रयणप्पभाए एगे सकर दो पंक० होज्जा एवं जाव एगे रयणप्पभाए Pएगे सकर दो अहेसत्तमाए होजा ५ अहवा एगे रयण दो सकर० एगे वालुयप्पभाए होजा एवं जाव Bा अहवा एगे रपण दो सफर० एगे अहेसत्तमाए होजा १० अहवा दो रपण एगे सकर० एगे वालपप्प-18 भाए होला, एवं जाव अहवा दो रयणक एगे सकार० एगे अहेसत्तमाए होबा १५ अहवा एगे रयण. एगे वालुय० दो पंकप्पभाए होज्जा एवं जाव अहवा एगे रयणप्पभाए एगे वालुप० दो अहेसत्तमाए होजा ४ एवं पएणं गमएणं जहा तिहं तियजोगो तहा भाणियखो जाव अहवा दो धूमप्पभाए एगे तमाए एगे अहेसत्तMमाए होज्जा १०५ अहवा एगे रयणप्पभाए एगे सकरप्पभाए एगे वालयप्पभाए एगे पंकप्पभाए होज्जा' दीप अनुक्रम [४५३] पार्वापत्य गांगेय-अनगारस्य प्रश्ना: ~886~ Page #888 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-1, उद्देशक [३२], मूलं [३७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३७३] दीप अनुक्रम [४५३] व्याख्या- अहवा एगे रयणप्पभाए एगे सकर एगे वालुय. एगे धूमप्पभाए होजा २ अहवा एगे रयण एगे सकार श तके प्रज्ञप्तिः एगे वालुप० एगे तमाए होज्जा ३ अहवा एगे रयणप्पभाए एगे सकरप्पभाए एगे वालुयप्पभाए एगे अभयदेवी ना अहेसत्तमाए होज्जा ४ अहवा एगे रयण एगे सकर एगे पंक० एगे धूमप्पभाए ५ महवा एगे रयण एगेका या वृत्ति सकर एगे पंकप्पभा० एगे तमाए होजा ६ अहवा एगे रयण. एगे सकर एगे पंक एगे अहेसत्तमाए वप्रवेशाधि सू ३७२ ॥४४१॥ होजा ७ अहवा एगे रयणप्पभाए एगे सकर० एगे धूम० एगे तमाए होजा ८ अहवा एगे रयण एगे सकर० एगे धूम० एगे अहेसत्तमाए होजा ९ अहवा एगे रयण एगे सकरप्पभाए एगे तमाए एगे अहेसप्समाए होना १० अहवा एगे रयण. एगे पालुप० एगे पंक० एगे धूमप्पभाए होजा ११ अहवा एगे रयण एगे वालुप० एगे पंक० एगे तमाए होजा १२ अहवा एगे रयण एगे वालुय०एगे पंक० एगे अहेसत्तमाए होजा१३ अहवा एगे रयण० एगे वालुय०एगे धूम० एगे तमाए होजा १४ अहवा एगे रयणप्पभाए एगे वालुर्य० एगे घूम० एगे अहेसत्तमाए होजा १५ भहवा एगे रयण. एगे वालुय० एगे तमाए एगे अहेसत्तमाए होजा *१६ अहवा एगे रयण. एगे पंक० एगे धूम. एगे तमाए होजा १७ अहवा एगे रयण एगे पंक० एगे धूम018 का एगे अहेसत्तमाए होना १८ अहवा एगे रपण एगे पंक०एगे तमाए एगे अहेसत्समाए होजा १९ अहवा एगे। रयण० एगे धूम० एगे तमाए एगे अहेसत्तमाए होज्जा २० अहवा एगेसकर एगेवालुप० एगे पंक० एगे घूमप्पभाए होजा २१ एवं जहा रयणप्पभाए उवरिमाओ पुढवीओ चारियाओ तहा सकारप्पभाएवि उपरिमाओ ॥४४२ ***अत्र सू.३७३ एव वर्तते, मूल संपादकस्य स्खलनत्वात् सू.३७२ लिखितं, तस्मात् सू.३७२ स्थाने सू.३७३ एव जानीत पार्वापत्य गांगेय-अनगारस्य प्रश्ना: ~887~ Page #889 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-1, उद्देशक [३२], मूलं [३७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३७३] चारियवाओ जाव आहवा एगे सकर एगे धूम० एगे तमाए एगे अहेससमाए होजा ३० अहवा एगे वालु प० एगे पंक० एगे धूम. एगे तमाए होज्जा ३१ अहवा एगे वालुय. एगे पंक० एगे धूमप्पभाए एगे अहेस दत्तमाए होज्जा ३२ अहवा एगे वालुय० एगे पंक० एगे तमाए एगे अहेसत्तमाए होज्जा ३३ आहवा एगे वालु*य एगे धूम० एगे तमाए एगे अहेसत्तमाए होजा ३४ अहवा एगे पंक० एगे धूम० एगे तमाए एगे आहेससः माए होजा ३५ ॥ 'कइविहे ण'मित्यादि, 'पवेसणए'त्ति गत्यन्तरादुद्वृत्तस्य विजातीयगतो जीवस्य प्रवेशन, उत्पाद इत्यर्थः, 'एगे है भंते । नेरइए'इत्यादी सप्त विकल्पाः। 'दो भंते ! नेरइए'त्यादावष्टाविंशतिर्विकल्पास्तत्र रमप्रभाद्याः सप्तापि पृथिवी |क्रमेण पट्टादी व्यवस्थाप्याक्षसकारणया पृथिवीनामेकत्वद्विकसंयोगाभ्यां तेऽवसेयाः, तत्रैकैकपृथिव्यां नारकद्वयोत्पत्ति, का लक्षणैकत्वे सप्त विकल्पा, पृथिवीद्वये नारकद्वयोत्पत्तिलक्षणद्विकयोगे त्वेकविंशतिरित्येवमष्टाविंशतिः 'एवं एकेका पुढवी उडेय'ति अक्षसधारणापेक्षयेदमुक्तमिति ॥ 'तिन्नि भंते ! नेरहए'त्यादौ चतुरशीतिर्विकल्पाः, तथाहि-पृथिवीनामेकत्वे सप्त विकल्पाः, द्विकसंयोगे तु तासामेको द्वावित्यनेन नारकोत्पादविकल्पेन रक्षमभया सह शेषाभिः क्रमेण चारिताभिर्लब्धाः षड्, द्वावेक इत्यनेनापि नारकोत्पादविकल्पेन पडेव, तदेते द्वादश १२, एवं शर्कराप्रभया पञ्च पति दशएवं चालुकाप्रभयाऽष्टी पडूप्रभया षट् धूमप्रभया चत्वारः तमम्प्रभया द्वापिति, द्विकयोगे द्विचत्वारिंशत्, त्रिकयोगे तु तासां पश्चत्रिंशद्विकल्पास्ते चाक्षसञ्चारणया गम्यास्तदेवमेते सर्वेऽपि चतुरशीतिरिति । ७॥ ४२ ॥ ३५॥ ८४ ॥'चत्तारि दीप अनुक्रम [४५३] पापित्य गांगेय-अनगारस्य प्रश्ना: ~888~ Page #890 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-1, उद्देशक [३२], मूलं [३७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३७३] व्याख्या-1 भंते । नेरइया इत्यादी दशोत्तरे वे शते विकल्पानां, तथाहि-पृथिवीनामेकरखे सप्त विकल्पाः, द्विकसंयोगे तु तासा-III शतके प्रज्ञप्तिः | || मेकत्रय इत्यनेन नारकोत्पादविकल्पेन रक्षप्रभया सह शेषाभिः क्रमेण चारिताभिर्लब्धाः षट् , द्वौ द्वावित्यनेनापि पट्काउदेशः २२ अभयदेवी- त्रय एक इत्यनेनापि षडेच, तदेवमेतेऽष्टादश, शर्कराप्रभया तु तथैव त्रिषु पूर्वोक्तनारकोत्पादविकल्पेषु पञ्च पश्चेति पश्च-|| या वृत्तिः २ वप्रवेशाधि. | दश, एवं वालुकाप्रभया चत्वारश्चत्वार इति द्वादश, पङ्कप्रभया त्रयस्त्रय इति नव, धूमप्रभया द्वौ द्वाविति षट्, तम:- HTH ॥४४२ ॥ प्रभय कैक इति त्रयः, तदेवमेते द्विकसंयोगे त्रिषष्टिः ६३, तथा पृथिवीनां त्रिकयोगे एक एको दी चेत्येवं नारकोत्पाद-18| विकल्पे रत्नप्रभाशर्कराप्रभाभ्यां सहान्याभिः क्रमेण चारिताभिर्लब्धाः पञ्च, एको द्वावेकश्वेत्येवं नारकोत्पादविकल्पां-पत न्तरेऽपि पञ्च, द्वाषेक एकश्चेत्येवमपि नारकोत्पादविकल्पान्तरे पञ्चैवेति पञ्चदश १५, एवं रक्षप्रभावालुकामभाभ्यां सहोत्त-| 8 राभिः क्रमेण चारिताभिर्लब्धा द्वादश १२, एवं रक्षप्रभापङ्कप्रभाभ्यां नव, रत्नप्रभाधूमप्रभाभ्यां षद्, रसप्रभातमः-18| प्रभाभ्यां त्रयः, शर्कराप्रभावालुकाप्रमाभ्यां द्वादश १२, शर्करामभापङ्कप्रभाभ्यां नव, शर्कराप्रभाधूमप्र-चतुष्पको त्रिकयोनार भाभ्यां षट्, शर्कराप्रभातमम्प्रभाभ्यां त्रयः, वालुकाप्रभापङ्कप्रभाभ्यां नव, वालुकाप्रभाधूमप्रभाभ्यां ५५ र ३. शर्करा, पटू , वालुकाप्रभातमम्प्रभाभ्यां बयः, पङ्कप्रभाधूमप्रभाभ्यां षट्, पङ्कप्रभातमःप्रभाभ्यां प्रया, धूमप्रभा | पालुका. THI४४२॥ दिभिस्तु त्रय इति, तदेवं त्रिकयोगे पश्चोत्तरं शतं चतुष्कसंयोगे तु पञ्चविंशदिति, एवं सप्तानां त्रिषष्टेः | पंकप्रभा भूमप्रमा | पञ्चोत्तरशतस्य पञ्चत्रिंशतश्च मीलने द्वे शते दशोत्तरे भवत इति ॥ पंच भंते ! नेरइया नेरइयप्पवेसणएणं पविसमाणा किं रयणप्पभाए होला ? पुच्छा, गंगेया । रयणप्प CCCCCCC+ दीप अनुक्रम [४५३] ***अत्र सू.३७३ एव वर्तते, मूल संपादकस्य स्खलनत्वात् सू.३७२ लिखितं, तस्मात् सू.३७२ स्थाने सू.३७३ एव जानीत पार्वापत्य गांगेय-अनगारस्य प्रश्ना: ~889~ Page #891 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग -1, अंतर्-शतक [-], उद्देशक [३२], मूलं (३७३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: + + प्रत सूत्रांक [३७३] + दीप भाए वा होजा जाव अहेसत्तमाए वा होजा अहवा एगे रयण चत्तारि सक्करप्पभाए होजा जाच अहवा | एगे रयण चत्तारि अहेसत्तमाए होजा अहवा दो रयण तिनि सकरप्पभाए होज्जा एवं जाव अहवा |दो रयणप्पभाए तिन्नि अहेसत्तमाए होजा अहवा तिन्नि रयण. दो सकरप्पभाए होजा एवं जाव अहेसत्तमाए होजा अहवा चत्तारि रयण एगे सकरप्पभाए होजा एवं जाव अहवा चत्तारि रयण एगे अहेससमाए होला अहवा एगे सकर चत्तारि वालुयप्पभाए होजा एवं जहा रयणप्पभाए समं उचरिमपदवीओ चारियाओ तहा सकरप्पभाएवि समं चारेयवाओ जाव अहवा चत्तारि सकरप्पभाए एगे अहेसत्तमाए| होजा एवं एकेकाए समं चारेयवाओ जाव अहवा चत्तारि तमाए एगे अहेससमाए होजा अहवा एगे रयण | एगे सक्कर तिनि वालुयप्पभाए होजा एवं जाब अहवा एगे रयण एगे सकर तिन्नि अहेसत्तमाए होजा 18 अहवा एगे रयण दो सकर दो वालुयप्पभाए होजा एवं जाव अहवा एगे रयण दो सकर दो अहेस-|| समाए होज्जा अहवा दो रयणप्पभाए एगे सकरप्पभाए दो वालुयप्पभाए एवं पंचजीवानां दिकसयोगे | होजा एवं जाव अहवा दो रयणप्पभाए एगे सकरप्पभाए दो अहेसत्तमाए होजा | रस अहवा एगे कारयण तिति सफर० एगे वालुयप्पभाए होजा एवं जाच अहवा एगे रयण तिन्नि | सकर एगे अहेसत्तमाए होजा अहवा दो रयण दो सकार० एगे | वालुयप्पभाए होजा एवं जाव अहेसत्तमाए अहवा तिनि रयण एगे सकर एगेIL -चालुयप्पभाए अनुक्रम [४५३] -% भागा:८४ २४ रनमना २.शर्करापमा १६वायुकाममा १२पकप्रभा ८ धूमप्रभा ४ नमःप्रभा + C+% Featurary.org पार्वापत्य गांगेय-अनगारस्य प्रश्ना: ~890~ Page #892 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग -1, अंतर्-शतक [-], उद्देशक [३२], मूलं (३७३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३७३] या वृत्तिः२/ दीप अनुक्रम [४५३] व्याख्या- होजा एवं जाव अहवा तिन्नि रयण. एगे सकर० एगे अहेसत्तमाए होजा अहवा एगे रयण. एगे वालुय० शतके प्रज्ञप्तिः तिनि पंकप्पभाए होज्जा, एवं एएणं कमेणं जहा चउपहं तियासंजोगो भणितो तहा पंचण्हवि तियासंजोगो उद्देशाः ३२ अभयदेवी- भाणियचो नवरं तत्थ एगो संचारिजइ इह दोनि सेसं तं चेव जाव अहवा तिन्नि धूमप्पभाए एगे तमाए एगे एकादिजी10 अहे सत्तमाए होजा [ त्रिकर्मयोगे | अहवा एगे रयण एगे सक्कर० एगे वालुय० दो पंकप्पभाए होजा एवं विप्रवधा सू३७२ ॥४४शा पूजाव अहवा एगे| रयण० एगे सकर० एगे वालुप दो अहेसत्तमाए होजा ४ अहवा &ाएगेरपण०एगे सकर० २१ वालुकप्रभा | दो वालुय. एगे पंकप्पभाए होजा एवं जाव अहेसत्तमाए|| Ple,अहवा एगे रयण|MAHI |एगे सकरप्पभाए एगे वालुय० एगे पंकप्पभाए होजा एवं जाव अहवाल पगे रयणदोसकर एवं १२० -एगे वालुप० एगे अहेसत्तमाए होजा १२ अहवा दो रयण एगे सकर एगे वास्लुय० एगे पंकप्पभाए होज्जा एवं जाव अहवा दो रयण एगे सकर एगे चालुय० एगे अहेसत्समाए होजा १६ अहवा एगे रयण एगे सकर० एगे पंक० दो धूमप्पभाए होजा एवं जहा चउण्हं चउकसंजोगी| भणिओ तहा पंचण्हवि चउकसंजोगो भाणियो,नवरं अन्भहियं एगो संचारेयचो, एवं जाव अहवा दो पंक० |एगेधूम. एगे तमाए एगे अहेसत्तमाए होजा अहवा एगे रयण एगे सकर० एगे वालुयः एगे पंक० एगे घूम-द प्पभाए होज्जा १ अहवा एगे रपण एगे सकर० एगे वालुय० एगे पंक एगे तमाए होजा २ अहवा एगे|॥५४३ गरयण जाव एगे पंक० एगे अहेसत्तमाए होला ३ अहवा एगे रयण एगे सकर० एगे वालपप्पभाए एगे ॐकरना SARERatinintamational ***अत्र सू.३७३ एव वर्तते, मूल संपादकस्य स्खलनत्वात् सू.३७२ लिखितं, तस्मात् सू.३७२ स्थाने सू.३७३ एव जानीत पार्वापत्य गांगेय-अनगारस्य प्रश्ना: ~891~ Page #893 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं (३७३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३७३] SC4% धूमप्पभाए एगे तमाए होजा ४ अहवा एगे रयण० एगे सकर० एगे वालुय० एगे घूमाए एगे अहेसत्तमाए होज्जा ५ अहवा एगे रयण एगे सक्कर० एगे वालुय० एगे तमाए एगे अहेसप्तमाए होला ६ अहवा एगे रयण. एगे सकर० एगे पंक० एगे धूम० एगे तमाए होजा ७ अहवा एगे रयण एगे सकर० एगे पंक० एगे| धूम० एगे अहेसत्तमाए होला ८ अहवा एगे रयण एगे सक्कर• एगे पंक० एगे तम० एगे अहेसत्तमाए होबा ९ अहवा एगे रपण एगे सकर० एगे धूम० एगे तम० एगे अहेसत्तमाए होज्जा १० अहवा एगे रपण. एगे वालय.एगे पंक० एगे घूम० एगे तमाए होज्जा ११ अहवा एगे रयण एगे वालुय० एगे पंक० एगे धूम एगे अहेसत्तमाए होला १२ अहवा एगे रयण एगे बालुय० एगे पंक० एगे धूम० एगे अहेसत्तमाए होजा १३३ अहवा एगे रयण एगे वालुयः एगे धूम० एगे तम० एगे अहेसत्तमाए होजा १४.अहवा एगे रयण एगे | पंक० जाव एगे अहेससमाए होजा १५ अहवा एगे सकर० एगे वालुय० जाव एगे तमाए होज्जा १६ अहवा | एगे सकर जाव एगे पंक० एगे धूम० एगे अहेसत्तमाए होज्जा १७ अहवा एगे सकर जाच एगे पंक० एगे |तमाए एगे अहेसत्तमाए होजा १८ अहवा एगे सकर० एगे वालुय० एगे धूम० एगे तमाए एगे अहेसत्समाए|| होजा १९ अहवा एगे सफर• एगे पंक. जाव एगे अहेसत्तमाए होजा २० अहवा एगे वालुय० जाव एगे ४ अहे सत्तमाए होजा २१॥ 'पंच भंते ! नेरइया' इत्यादि, पूर्वोक्तक्रमेण भावनीयं, नवरं सङ्केपेण विकल्पसङ्ख्या दर्यते-एकत्वे सप्त विकल्पाः, दीप अनुक्रम [४५३] AE% ACE पार्वापत्य गांगेय-अनगारस्य प्रश्ना: ~892~ Page #894 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग -1, अंतर्-शतक [-], उद्देशक [३२], मूलं (३७३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: मज्ञप्तिः प्रत सूत्रांक [३७३] दीप अनुक्रम [४५३] व्याख्या- द्विकसंयोगे तु चतुरशीतिः, कथं ?, द्विकसंयोगे सप्तानां पदानामेकविंशतिर्भङ्गाः, पञ्चानां च नारकाणां द्विधाकरणेऽक्ष- ९ शतके सञ्चारणावगम्याश्चत्वारो विकल्पा भवन्ति, तद्यथा-एकश्चत्वारश्च, द्वौ त्रयश्च, त्रयो द्वौ च, चत्वार एकश्चेति, तदेवमेकअभयदेवी-साविंशतिश्चतुर्भिर्गुणिता चतुरशीतिर्भवतीति, त्रिकयोगे तु सप्तानां पदानां पञ्चत्रिंशद्विकल्पाः, पञ्चानां च त्रिवेन स्थापने एकादिजीया वृत्तिः२/ विकल्पाको 18|पडू विकल्पास्तद्यथा-एक एकखयश्च, एको द्वौ द्वीच, द्वावेको द्वौच, एकत्रय एकच, बी द्वावेकश्च, जय एक एकश्चेति, वप्रवेशाधि. सू३७२ तदेवं पञ्चत्रिंशतः षभिर्गुणने दशोत्तरं भङ्गकशतद्वयं भवति, चतुष्कसंयोगे तु सप्तानां पञ्चत्रिंशद्विकल्पाः, पचानां ॥४४४॥ चतूराशितया स्थापने चत्वारो विकल्पास्तद्यथा-१११२ । ११२१ । १२११ । २१११ । तदेवं पञ्चत्रिंशतश्चतुर्भिगुणने । चत्वारिंशदधिकं शतं भवतीति, पञ्चकयोगे त्वेकषिंशतिरिति, सर्वमीलने च चत्वारि शतानि द्विषष्यधिकानि भवन्तीति ॥18 छन्भंते । नेरहया नेरायप्पवेसणएणं पविसमाणा किं रयणप्पभाए होज्जा ? पुच्छा, गंगेया। रयणप्पभाए वा होजा जाव अहेसत्तमाए वा होजा ७ अहवा एगे रयण. पंच सकरप्पभाए वा होज्जा अहवा एगे रयण. |पंच वालुयप्पभाए चा होजा जाव अहवा एगे रयण पंच अहेसत्तमाए होज्जा अहवा दो रयण चत्तारि |सकरप्पभाए होजा जाव अहवा दो रयण चत्तारि अहेसत्तमाए होजा अहवा तिन्नि रयण तिनि सकर | ॥४४४॥ |एवं एएणं कमेणं जहा पंचण्डं दुयासंजोगो तहा छपहवि भाणियचो नवरं एको अन्भहिओ संचारेयधो जाव अहवा पंच तमाए एगे अहेसत्तमाए होजा, अहवा एगे रयण. एगे सफर० चत्तारि वालुयप्पभाए होजा अहवा एगे रयण एगे सकर०चत्तारि पंकप्पभाए होजा एवं जाव अहवा एगे रयण० एगे सकर. चत्तारि ARNARANAS % % % % ***अत्र सू.३७३ एव वर्तते, मूल संपादकस्य स्खलनत्वात् सू.३७२ लिखितं, तस्मात् सू.३७२ स्थाने सू.३७३ एव जानीत पार्वापत्य गांगेय-अनगारस्य प्रश्ना: ~893~ Page #895 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग -1, अंतर्-शतक [-], उद्देशक [३२], मूलं (३७३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: ACE5 प्रत सूत्रांक [३७३] %A ॐॐॐॐॐॐ अहेसत्तमाए होजा अहचा एगे रपण दो सक्कर तिनि वालुयप्पभाए होज्जा, एवं एएणं कमेणं जहा पंचण्हं तियासंजोगो भणिओ तहा छण्हवि भाणियचो नवरं एक्को अहिओ उच्चारेयचो, सेसं तं चेव ३४, चउक्कसं-ल जोगोवि तहेव, पंचगसंजोगोचि तहेव, नवरं एको अम्भहिओ संचारेयवो जाव पच्छिमो भंगो अहवा दो वालुय.एगे पंक० एगे धूम एगे तम० एगे अहेसत्तमाए होजा अहवा एगे रयण एगे सकर जाव एगे||४ | तमाए होज्जा १ अहवा एगे रयण जाव एगे धूम० एगे अहेसत्तमाए होजा २ अहवा एगे रयण जाव एगे |पंक एगे तमाए एगे अहेसत्तमाए होज्जा ३ अहवा एगे रयण जाव एगे बालुया सर्वमीको १२५ भनाः । एक-विकसंबोगाः १०५ l एगे धूमजाव एगे अहेसत्तमाए होज्जा ४ अहवा एगे रयण एगे सकर एगे पंक० विकसंयोगा . || जाव एगे अहेसत्तमाए होजा ५ अहवा एगे रयण० एगे वालुयन्जावमुगे अहेसत्तमाए। पंचकसंयोगाः १०५ होजा ६ अहवा एगे सफरप्पभाए एगे वालुयप्पभाए जाव एगे अहेससमाए होजा७॥ 'छन्भंते नेरइयेत्यादि । इहैकत्वे सप्त, द्विकयोगे तु षण्णां द्वित्वे पश्च विकल्पास्तद्यथा-१५ । २४। ३३ । ४२ । ५१। तैश्च सप्तपदद्विकसंयोगएकविंशतेर्गुणनात् पश्चोत्तरं भङ्गकशतं ३०/ भवति, त्रिकयोगे तु पण्णां त्रित्वे दश [विकल्पास्तद्यथा-११४ । १२३ । २१३ । १३२ । २२२। ३१२ । १४१ । १५/२३१ । ३२११ ४११। एतैश्च पश्चत्रिंशतः सप्तपदत्रिकसंयोगानां गुणनात् त्रीणि शतानि पञ्चाशदधिकानि भवन्ति, चतुष्कसंयोगे तु षण्णां चतूराशितया स्थापने दश विकल्पास्तद्यथा-1१११३ । ११२२ । १२१२ । 1591 २११२ । ११३१ । १२२१ । २१२१ ।।द 5 दीप अनुक्रम [४५३] %%AE%EO पार्वापत्य गांगेय-अनगारस्य प्रश्ना: ~894~ Page #896 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक ॥४४५ [३७३] एक.. भयाः व्याख्या ४९ शतके ॥ ११११ । २२११ । ३१११ । पञ्चत्रिंशतश्च सप्तपदचतुष्कर्सयोगानां दशभिर्गुणनात्रीणि शतानि पश्चाशदधिकानि भवन्ति, प्रज्ञप्तिः उद्देशः ३२ अभयदेवी पञ्चकसंयोगे तु पण्णां पञ्चधाकरणे पश्च विकल्पास्तद्यथा-११११२ । १११२१ । ११२११ । १२१११ । २१९११। एकादिजीसप्तानां च पदानां पञ्चकर्सयोगे एकविंशतिर्विकल्पाः, तेषां च पञ्चभिर्गुणने पश्चोत्तरं शतमिति, पदसंयोगे तु सप्व, वप्रवेशाधि. तेच सर्वमीलने नव शतानि चतुर्विशत्युत्तराणि भवन्तीति ।। सू३७३ | सत भंते । नेरइया नेरझ्यपवेसणएणं पविसमाणा पुच्छा, गंगेया ! रयणप्पभाए वा होजा जाव अहे | सप्तमवेशे संयोगाः सत्तमाए वा होजा ७, अहवा एगे रयणप्पभाए छ सकरप्पभाए होज्जा एवं एएणं कमेणं जहा छहं दुयासंजोगो तहा सत्तण्हवि भाणियवं नवरं एगो अम्भहिओ संचारिजा.सेस द्विकर्सयोगाः १२६ विकसयोगाः ५२५ |तं चेव, तियासंजोगो चउकसंजोगो पंचसंजोगो छक्कसंजोगो य छण्हं जहा तहा ससहवि भाणियब, नवरं एकेको अब्भहिओ संचारेयबो जाव छक्कगसंजोगो अहवा दो सफर एगे| पंचकसंयोगाः ३१५ पसंयोगाः ४२ वालुयजाव एगे अहेसत्तमाए होजा अहवा एगे रयण एगे सकर जाव एगे अहेसत्त-II ॥४४५॥ _Jमाए होजा।। 'सत्त मंते !'इत्यादि, इहैकत्वे सप्त, द्विकयोगे तु सप्तानां द्वित्वेषद् विकल्पास्तद्यथा-१६।२५।३४।४३।५२।११। पनिश्च सप्तपदद्विकसंयोगएकविंशतेर्गुणनात् षड्विंशत्युत्तरं भङ्गकशतं भवति, त्रिकयोगे तु सप्तानां त्रित्वे पश्चदश विकल्यास्तद्यथा-११५ । १२४ । २१४ । १३३ । २२३ । ३१३ । १४२ । ३३२ । ३२२ । ४१२ । १५१ ६.२४१ । १३१॥ दीप चतुष्कसंयोगाः ७०० अनुक्रम [४५३] पार्वापत्य गांगेय-अनगारस्य प्रश्ना: ~895~ Page #897 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३७३] SEXBE% |४२१ । ५११ । एतैश्च पत्रिंशतः सप्तपदत्रिकसंयोगानां गुणनात् पञ्च शतानि पञ्चविंशत्यधिकानि भवन्तीति, चतुष्कयोगे तु सप्तानां चतूराशितया स्थापने एक एक एकश्चत्वारश्चेत्यादयो विंशतिर्विकल्पाः तेच वक्ष्यमाणाश्च पूर्वोक्तभाकानुसारेणाक्षसञ्चारणाकुदालेन स्वयमेवावगन्तव्याः, विंशत्या च पञ्चत्रिंशतः सप्तपदचतुष्कसंयोगानां गुणनात् सप्त शतानि विकल्पानां भवन्ति, पश्चकसंयोगे तु सप्तानां पञ्चतथा स्थापने एक एक एक एकसयश्चेत्यादयः पञ्चदश विकल्पाः, एतैश्च सप्तपदपकसंयोगएकविंशतेर्गुणनात्रीणि शतानि पश्चदशोत्तराणि भवन्ति, षटूसंयोगे तु सप्तानां पोढाकरणे पञ्चैकका द्वौ चेत्यादयः १११११२ षडू विकल्पाः , सन्तानां च पदानां पदसंयोगे सप्त विकल्पाः , तेषां च षनिर्गुणने ४ा विचत्वारिंशद्विकल्या भवन्ति, सप्तकसंयोगे त्वेक एवेति, सर्वमीलने च सप्तदश शतानि षोडशोत्सराणि भवन्ति । ला 'अभंते । नेरतिया नेरइयपवेसणएणं पविसमाणा पुच्छा, गंगेया। रयणप्पभाए वा होजा जाव अहे ससमाए वा होज्जा अहवा एगे रयण सस सकरप्फ्भाए होजा एवं यासंजोगो जाव छक्कसंजोगो य जहा सत्तण्हं भणिओ तहा भष्टानां जीवानां अट्ठपहवि भाणियको नवरं एकेको अन्भहिओ संचारेयचो सेसं तं चेय | जाव छक्कसंजोगस्स एकयोगे अहवा तिनि सकर एगे वालुय० जाव एगे अहेसत्तमाए होज्जा अहवा एगे रयण जाव कि५ | एगे तमाए दो अहेसत्समाए होजा अहवा एगे रयण जाव दो तमाए 8 जाएगे अहेसत्तमाए होजा | एवं संचारेयई जाव अहवा दो रयण एगे सकर० जाव एगे अहेस समाए होजा ॥ SARKARI दीप अनुक्रम [४५३] चतु. १२२५ पद०१४७ मा० 25 पार्वापत्य गांगेय-अनगारस्य प्रश्ना: ~896~ Page #898 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: शतके प्रत सूत्रांक [३७३] व्याख्या 'अट्ठ भंते !'इत्यादि, इहैकत्वे सप्त विकल्पाः, द्विकसंयोगे त्वष्टानां द्वित्वे एकः सप्त्यादयः सप्त विकल्पाः प्रतीता प्रज्ञप्तिः एव, तैश्च सप्तपदविकसंयोगैकविंशतेगुणनाच्छतं सप्तचत्वारिंशदधिकानां भवतीति, त्रिकसंयोगे त्वष्टानां त्रित्वे एक एकः 3GRE अभयदेवी- पद् इत्यादय एकविंशतिर्विकल्पाः, तैश्च सप्तपदत्रिकसंयोगे पश्चत्रिंशतो गुणने सप्त शतानि पञ्चत्रिंशदधिकानि भवन्ति, एकादिजीया वृत्तिः चतुष्कसंयोगे त्वष्टानां चतुर्द्धात्वे एक एक एकः पञ्चेत्यादयः पञ्चत्रिंशद्विकल्पाः, तैश्च सप्तपदचतुष्कसंयोगाना पञ्चत्रिंशतोवप्रवेशाधि. गुणने द्वादश शतानि पनाविंशत्युत्तराणि भड़कानां भवन्तीति, पञ्चकसंयोगे त्वष्टानां पञ्चत्वे एक एक एक एकश्चत्वा-18|| सू३७३ ॥४४६॥ रश्चेत्यादयः पञ्चविंशद्विकल्पाः, तैश्च सप्तपदपञ्चकसंयोगैकविंशतेर्गुणने सप्त शतानि पञ्चत्रिंशदधिकानि भवन्तीति, पटूसंयोगे त्वष्टानां पोदात्वे पञ्चैककात्रयश्चेत्यादयः १११११३ एकविंशतिर्विकल्पाः, तैश्च सप्तपदषटूसंयोगानां सप्तकस्य गुणने । सप्तचत्वारिंशदधिकं भङ्गकशतं भवतीति, सप्तसंयोगे पुनरष्टानां सप्तधात्वे सप्त विकल्पाः प्रतीता एव, तैकेकस्य सप्तक-18| || संयोगस्य गुणने सप्तैव विकल्पाः, एषां च मीलने त्रीणि सहस्राणि युत्तराणि भवन्तीति ॥ | नव भंते ! नेरतिया नेरतियपवेसणएणं पविसमाणा किं पुच्छा, गंगेया ! रयणप्पभाए वा असंभोगाः । दिकसं०१५८ होजा जाव अहेसत्तमाए वा होजा अहवा एगे रयण अह सकरप्पभाए होजा एवं दुयास- त्रिकर्स: १८० जोगो जाव सत्तगसंजोगो य जहा भट्टण्हं भणियं तहा नवण्हपि भाणियवं नवरं एकेको &| अम्भहिओ संचारेयचो, सेंसं तं चेच पच्छिमो आलाचगो अहवा तिन्नि रयण. एगे सकर ॥४४६॥ जाएगे बालुय० जाव एगे अहेसत्समाए वा होजा॥ दीप अनुक्रम [४५३] परकस०३५२ सकर्म०२८ पापित्य गांगेय-अनगारस्य प्रश्ना: ~897~ Page #899 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३७३] भयत इत्यादि, इहाप्येकत्वे सप्तव, द्विकसंयोगे तु नवानां द्वित्वेऽष्टौ विकल्पाः प्रतीता एव, तैश्चैकविंशतेः सप्तपदद्विकसंयोगानां गुणनेऽष्टषष्यधिक भङ्गकशतं भवतीति, त्रिकसंयोगे तु नवानां द्वावेकको तृतीयश्च सप्तकः ११७ इत्येवमादयोऽष्टाविंशतिर्विकल्पाः, तैश्च सप्तपदत्रिकसंयोगपश्चत्रिंशतो गुणने नव शतान्यशीत्युत्तराणि भङ्गकानां भवन्तीति, ट्रा चतुष्कयोगे तु नवानां चतुर्द्धात्वे त्रय एककाः षटू चेत्यादयः १११६ षट्पञ्चाशद्विकल्पा, तैश्च सप्तपदचतुष्कसंयोगपश्च |त्रिंशतो गुणने सहलं नव शतानि पष्टिश्च भङ्गकानां भवन्तीति, पञ्चकसंयोगे तु नवानां पश्चधारवे चत्वार एककाः पश्चPाकोत्यादयः ११११५ सप्ततिर्विकल्पाः, तैश्च सप्तपदपश्चकसंयोगएकविंशतेगुणने सहस्रं चत्वारि शतानि सप्ततिच भज-131 कानां भवन्तीति, पसंयोगे तु नवानां पोढात्वे पश्चैककाश्चतुष्ककश्त्यादयः १११११४ पटूपशाशद्विकल्पा भवन्ति, तैव | सप्तपदपटूसंयोगसप्तकस्य गुणने शतवयं द्विनवत्यधिक भङ्गकानां भवन्तीति, सप्तपदसंयोगे पुनर्नवानां सप्तत्वे एककाः पटू विकत्यादयो ११११११३ ऽष्टाविंशतिर्विकल्पा भवन्तीति, तैश्चैकस्य सप्तकसंयोगस्य गुणनेऽष्टाविंशतिरेव भजकाः एषां च सर्वेषां मीलने पच सहस्राणि पञ्चोत्तराणि विकल्पानां भवन्तीति ॥ | दस भंते ! नेरइया नेरइयपवेसणएणं पविसमाणा पुच्छा, गंगेया ! रयणप्पभाए होज्जा जाव अहेसत्त|माए वा होजा ७ अहवा एगे रयणप्पभाए नब सकरप्पभाए होजा एवं दुयासंजोगो जाव सत्तसंजोगो य |जहा नवण्हं नवरं एकेको अन्भहिओ संचारेयबो सेसं तं चेव अपच्छिमालाचगो अहवा चत्तारि रयण. एगे सकरपभाए जाव एगे अहेसत्तमाए होजा ॥ दीप अनुक्रम [४५३] For P OW पार्वापत्य गांगेय-अनगारस्य प्रश्ना: ~898~ Page #900 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: १२६० विकसं. प्रत सूत्रांक [३७३] व्याख्या संयोगी । 'दस भंते !'इत्यादि, इहाप्येकत्वे सप्तैव, द्विकसंयोगे तु दशानां द्विधारवे एको नव चेत्येवमादयो || ९ शतके प्रज्ञप्तिः अभयदेवी नव विकल्पाः, तैश्चकविंशतेः सप्तपदद्धिकसंयोगानां गुणने एकोननवत्यधिक भङ्गकशतं भवतीति, उद्देशः ३२ या वृत्तिः त्रिकयोगे तु दशानां विधात्वे एक एकोऽष्टी चेत्येवमादयः पत्रिंशद्विकल्पाः, तैश्च सप्तपदत्रिकसंयो- एकादिजी२६१६ पास गपश्चत्रिंशतो गुणने द्वादश शतानि षष्पधिकानि भङ्गकानां भवन्तीति, चतुष्कसंयोगे तु दशानां वप्रवेशाधि. ॥४४७१॥ ८८२ पसं. चतुर्धात्वे एककत्रयं सप्तकश्चेत्येवमादयश्चतुरशीतिर्विकल्पाः, तैश्च सप्तपदचतुष्कसंयोगपञ्चत्रिंशतो |||सू २७२ सर्व ८००४ गुणने एकोनत्रिंशच्छतानि चत्वारिंशदधिकानि भङ्गकानां भवन्तीति, पञ्चकसंयोगे तु दशानां पञ्चधात्वे चत्वार एककाः षदश्चेत्यादयः षड्विंशत्युत्तरशतसक्ला विकल्पा भवन्ति तैश्च सप्तपदपञ्चकसंयोगैकविंशतेर्गुणने । है पविंशतिः शतानि षट्चत्वारिंशदधिकानि भङ्गकानां भवन्तीति, षट्कसंयोगे तु दशानां पोढात्वे पञ्चैककाः पञ्चकश्चेत्या दयः षड्विंशत्युत्तरशतसङ्ग्मा विकल्पा भवन्ति, तैश्च सप्तपदषसंयोगसप्तकस्य गुणनेऽष्टौ शतानि त्यशीत्यधिकानि भा कानां भवन्तीति, सप्तकसंयोगे तु दशानां सप्तधात्वे बडेककाश्चतुष्कश्चेत्येवमादयश्चतुरशीतिर्विकल्पाः, तैश्चैकस्य सप्तकसं-|| है योगस्य गुणने चतुरशीतिरेव भङ्गकानां भवन्ति, सर्वेषां चैषां मीलनेऽष्ट सहस्राणि अष्टोत्तराणि विकल्पानां भवन्तीति । Foll संखेचा भंते । नेरइया नेरइयप्पवेसणएणं पविसमाणा पुच्छा, गंगेया। रयणप्पभाए वा होजा जाव अहे-द सत्तमाए वा होजा ७ अहवा एगे रयण संखेजा सकरप्पभाए होजा एवं जाव अहवा एगे रयण संखेज्जा असत्तमाए होज्जा अहवा दो रयण संखेज्जा सकरप्पभाए वा होजा एवं जाव अहवा दो रयण संखेजा। दीप अनुक्रम [४५३] | पापित्य गांगेय-अनगारस्य प्रश्ना: ~899~ Page #901 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३७३] दीप अनुक्रम [ ४५३ ] "भगवती" - अंगसूत्र -५ ( मूलं + वृत्तिः ) शतक [९], वर्ग [-] अंतर- शतक [-] उद्देशक [३२] मूलं [ ३७३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] Education Internationa ........... आहेसत्तमाए होजा अहवा तिग्नि रयण० संखेजा सकरप्पभाए होजा एवं एएणं कमेणं एकेको संचारेयधो जाव अहवा दस रयण० संखेजा सक्करप्पभाए होजा एवं जाव अहवा दस रयण० संखेज्जा आहेससमाए होज्जा अहवा संखेज्जा रयण० संखेज्जा सक्करप्पभाए होजा जाव अहवा संखेला रयणप्पभाए संखेज्जा अहेससमाए | होज्या अहवा एगे सक्कर० संखेला वालुयप्पभाए होजा एवं जहा रयणप्पभाए उबरिमपुढवीएहिं समं | चारिया एवं सकरप्पभाएवि उवरिमपुढवीएहिं समं चारेयचा, एवं एकेका पुढवी उबरिमपुढवीएहिं समं चारेया जाव अहवा संखेज्जा तमाए संखेना अहेसत्तमाए होज्या अहवा एगे रयण० एमे सक्कर० संखेला वालुयप्पभाए होज्जा अहवा एगे रयण० एगे सक्कर० संखेज्जा पंकप्पभाए होजा जाव अहवा एगे रयण० एगे सक्कर० संखेज्जा आहेसत्तमाए होजा अहवा एगे रयण० दो सकर० संखेज्जा वालुयप्पभाए होज्या अहवा एगे रयण० दो सफर० संखेज्जा आहेससमाए होजा अहवा एगे रयण० तिन्नि सक्कर० संखेज्जा वालुयप्पभाए होज्जा, एवं एएणं कमेणं एक्केको संचारेयवो अहवा एगे रयण० संखेज्जा सक्कर० संखेज्जा वालुयप्पभाए होज्जा जाब अहवा एगे रयण० संखेज्जा वालुय० संखेज्जा असत्समाए होला अहवा दो रयण० संखेज्जा सकर० | संखेजा वालुयप्पभाए होजा जाव अहवा दो रयण० संखेज्जा सक्कर० संखेजा आहेससमाए होजा अहवा तिश्नि रयण० संखेज्जा सक्कर० संखेज्जा वालुयप्पभाए होज्जा, एवं एएणं कमेणं एकेको रयणप्पभाए संचारेयत्रो जाव अहवा संखेज्जा रपणः संखेज्जा सक्कर० संखेजा बालुयप्पभाए होजा जाव अहवा संखेज्या रयण० पार्श्वपत्य गांगेय - अनगारस्य प्रश्नाः For Parts Only "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~ 900 ~ wor Page #902 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३७३] दीप अनुक्रम [४५३] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३२], मूलं [३७३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः २ ॥४४८॥ | संखेज्जा सक्कर० संखेज्जा आहेसत्तमाए होजा अहवा एगे रयण० एगे वालुय० संखेज्जा पंकप्पभाए होजा जाव अहवा एगे रयण० एगे वालुय० संखेज्जा असत्तमाए होला अहवा एगे रयण० दो वालुय० संखेज्जा पंकप्पभाए होजा, एवं एएणं कमेणं तियासंजोगो चक्कसंजोगो जाव सत्तगसंजोगो य जहा दसहं तहेव भाणियो पच्छिमो आला वगो सत्तसंजोगस्स अहवा संखेजा रयण० संखेज्जा सक्कर० जाव संखेज्जा अहेसत्तमाए होना || 'संखेजा भंते!' इत्यादि, तत्र सङ्ख्याता एकादशादयः शीर्षप्रहेलिकान्ताः, इहाप्येकत्वे सप्तैव द्विक्संयोगे तु सङ्ख्यातानां | द्विधात्वे एकः सयाताश्चेत्यादयो दश सङ्ख्याताः सङ्ख्याताश्चेत्येतदन्ता एकादश विकल्पाः, एते चोपरितनपृथिव्यामेकादीनामेकादशानां पदानामुच्चारणे अधस्तन पृथिव्यां तु सक्यातपदस्यैवोच्चारणे सत्यवसेयाः, ये खन्ये उपरितनपृधिव्यां सङ्ख्यातपदस्याधस्तन पृथिव्यां त्वेकादीनामेकादशानां पदानामुच्चारणे लभ्यन्ते ते इह न विवक्षिताः, पूर्वसूत्र| क्रमाश्रयणात्, पूर्वसूत्रेषु हि दशादिराशीनां द्वैविध्यकल्पनायामुपर्येकादयो लघवः सङ्ख्याभेदाः पूर्वं न्यस्ता अधस्तु नवादयो | महान्तः एवमिहाप्येकादय उपरि सङ्ख्यात शिश्चाधः, तत्र च सङ्ख्यातराशेरधस्तनस्यैका या कर्षणेऽपि सङ्ख्यातत्वमवस्थितमेव प्रचुरत्वात् न पुनः पूर्वसूत्रेषु नवादीनामिवैकादितया तस्यावस्थानमित्यतो नेहा एकादिभावः, अपि तु सत्यातसम्भव एवेति नाधिकविकल्पविवक्षेति, तत्र रक्षप्रभा एकादिभिः सङ्ख्यातान्तैरेकादशभिः पदैः क्रमेण विशेषिता पार्श्वपत्य गांगेय- अनगारस्य प्रश्ना: For Pasta Lise Only ~901~ ९ शतके उद्देशः ३२ एकादिजीविप्रवेशाधि. सू ३७३ ६४४८॥ Page #903 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: WATC प्रत सूत्रांक [३७३] र सञ्जयाताः सङ्ग्यातपदविशेषिताभिः शेषाभिः सह क्रमेण चारिता षट्षष्टिर्भङ्गकालभते एवमेव शर्कराप्रभा पञ्चपश्चाशत सङ्ख्याता वालुकाप्रभा चतुश्चत्वारिंशतं पङ्कप्रभा त्रयस्त्रिंशतं धूमप्रभा द्वाविंशतिं तमःप्रभा खेकादशेति, एवं च ३ सङ्ख्याताः द्विकसंयोगविकल्पानां शतद्वयमेकत्रिंशदधिकं भवति, त्रिकयोगे तु विकल्पपरिमाणमात्रमेव दयते | रमप्रभा शर्कराप्रभा वालुकाप्रभा चेति प्रथमस्त्रिकयोगः, तत्र चैक एकः सङ्ख्याताश्चेति प्रथमविकल्पस्ततः। प्रथमायामेकस्मिन्नेव तृतीयायां सङ्ग्यातपद एव स्थिते द्वितीयायां क्रमेणाक्षविन्यासे च व्याद्यक्षभावेन दशमचारे सश्यातपदं भवति, एवमेते पूर्वेण सहकादश, ततो द्वितीयायां तृतीयायां च सश्यातपद एव स्थिते प्रथमायां तथैव व्याद्यक्षभावेन दशमचारे सङ्ख्यातपदं भवति, एवं चैते दश, समाप्यते चेतोऽक्ष-1 | विन्यासोऽन्त्यपदस्य प्राप्तत्वात् , एवं चैते सर्वेऽप्येकत्र त्रिकसंयोगे एकविंशतिः, अनया च पश्चत्रिंशतः १० सश्याताः सप्तपदत्रिकसंयोगानां गुणने सप्त शतानि पश्चत्रिंशदधिकानि भवन्ति, चतुष्कसंयोगेषु पुनराद्याभिश्च११ सङ्ख्याताः | तसृभिः प्रथमश्चतुष्कसंघोगः, तत्र चाद्यासु तिसृष्वेकैकचतुझं तु सङ्ख्याता इत्येको विकल्पस्ततः पूर्वोक्तएवं ११ भागाः क्रमेण तृतीयाथा दशमचारे सङ्ख्यातपदं, एवं द्वितीयायां प्रथमायां च, तत एते सर्वेऽप्येकत्र चतुष्कयोगे एकत्रिंशत् , अनया च सप्तपदचतुष्कसंयोगानां पञ्चत्रिंशतो गुणने सहस्र पशाशीत्यधिक भवति, पञ्चकसंयोगेषु। दावाद्याभिः पञ्चभिः प्रथमः पञ्चकयोगः, तत्र चाद्यासु चतसृप्वेकैकः पञ्चम्यां तु सहयाता इत्येको विकल्पः ततः पूर्वोक्तक मेण चतुर्थ्यां दशमचारे सङ्ख्यातपदं, एवं शेषास्वपि, तत एते सर्वेऽप्येकत्र पञ्चकयोगे एकचत्वारिंशत्, अस्याश्च प्रत्येक | सहयाताः सहपाताः सझवाताः सव्वाता: दीप अनुक्रम [४५३] PRORSCOCKR + पार्खापत्य गांगेय-अनगारस्य प्रश्ना: ~902~ Page #904 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३७३] व्याख्या- सप्तपद पश्चकसंयोगानामेकविंशतेलाभादष्ट शतानि एकषष्यधिकानि भवन्ति, षटूसंयोगेषु तु पूर्वोक्तक्रमेणैकत्र पसं-MI शतके योगे एकपश्चाशद्विकल्पा भवन्ति, अस्याश्च प्रत्येक सप्तपदपदयोगे सप्तकलाभात्रीणि शतानि सप्तपञ्चाशदधिकानि भव- उद्देशः ३२ अभयदेची न्ति, सप्तकसंयोगे तु पूर्वोक्तभावनयैकषष्टिविकल्पा भवन्ति,सर्वेषां चैषां मीलने त्रयस्त्रिंशच्छतानि सप्तत्रिंशदधिकानि भवन्ति। या वृत्तिः२/ एकादिजीअसंखेजा भंते ! नेरइया नेरइयपवेसणएणं पुच्छा, गंगेया ! रयणप्पभाए वा होजा जाय अहेसत्तमाएट वप्रवेशाधि. ॥४४॥ होजा, अहवा एगे रयण असंखेजा सकरप्पभाए होजा, एवं दयासंजोगो जाव सत्तगसंजोगो य जहा सू२७२ संखिजाणं भणिओ तहा असंखेज्वाणवि भाणियबो, नवरं असंखेजाओ अन्भहिओ भाणियचो, सेसं तं चेव जाय सत्तगसंजोगस्स पच्छिमो आलावगो अहवा असंखेज्जा रयण. असंखेजा सकर जाव असंखेजा अहे-1& सत्तमाए होजा॥ 'असंखेजा भंते ! 'इत्यादि, सङ्ख्यातप्रवेशनकवदेवैतदसङ्ख्यातप्रवेशनकं वार्य, नवरमिहासङ्ग्यातपदं द्वादशमधीIPI यते, तत्र चैकत्वे सप्तैच, विकसंयोगादौ तु विकल्पप्रमाणवृद्धिर्भवति, सा चैवं-द्विकसंयोगे द्वे शते द्विपञ्चाशदधिके २५२, त्रिकसंयोगेऽष्टौ शतानि पश्चोत्तराणि ८०५, चतुष्कसंयोगे त्वेकादश शतानि नवत्यधिकानि ११९०, पञ्चकर्सयोगे| &ा पुनर्नव शतानि पशचत्वारिंशदधिकानि ९४५, षटूसंयोगे तु त्रीणि शतानि द्विनवत्यधिकानि ३९२, सप्तकसंयोगे पुनः॥ सप्तषष्टिः, एतेषां च सर्वेषां मीलने पशिच्छतानि अष्टपश्चाशदधिकानि भवन्तीति ॥ अथ प्रकारान्तरेण नारकप्रवेशनकमेवाह दीप अनुक्रम [४५३] ॥४४९॥ SARELatunintanhatkomal Ramurary on पार्वापत्य गांगेय-अनगारस्य प्रश्ना: ~903~ Page #905 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक -1, उद्देशक [३२], मूलं [३७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 45+ प्रत सूत्रांक [३७३] | उक्कोसेणं भंते ! नेरइया नेरतियपवेसएणं पुच्छा, गंगेया ! सबेवि ताव रयणप्पमाए होजा अहवा रयणप्पभाए य सकरप्पभाए य होजा अवा रयणप्पभाए य वालुयप्पभाए य होजा जाव अहवा रयणप्पभाए य अहेसत्तमाए होजा अहया रयणप्पभाए य सकरप्पभाए य वालुयप्पभाए य होजा एवं जाव अहवा रयण सकरप्पभाए प अहेसत्तमाए य होज्जा ५ अहवा रयण बालुय० पंकप्पभाए य होजा जाव अहवा रयण वालुय० अहेसत्तमाए होना ४ अहवा रयण पंकप्पभाए धूमाए होजा एवं रयणप्पभं अमुयंतेसु जहा तिण्हं तियासंजोगो भणिओ तहा भाणियपंजाब अहवा रयण तमाए य अहेसत्तमाए प होना |१५ अहवा रयणप्पभाए सकरप्पभाए वालुय० पंकप्पभाए य होजा अहवा रयणप्पभाए सक्करप्पभाए वालुय. धूमप्पभाए य होला जाव अहवा रयणप्पभाए सक्करप्पभाए वालुय. अहेसत्तमाए य होजा ४ अहवा रयण सकर पंक० धूमप्पभाए य होजा एवं रयणप्पभं अमुयंतेसु जहा चउण्हं चउकसंजोगो तहा भाणियवं जाव अहवा रयण धूम तमाए अहेसत्तमाए होजा अहवा रयण सक्कर वालुय० पंक. धूमप्पभाए य होजा १ अहवा रयणप्पभाए जाव पंक० तमाए य होजा २ अहवा रयण जाव पंक. अहेसत्तमाए य होजार Pil अहवा रयण सकर वालुय० धूम तमाए य होजा ४ एवं रयणप्प अमुयंतेसु जहा पंचण्डं पञ्चकसंसाजोगो तहाभाणिय, जाव अहवा रयण पंकप्पभाजाव अहेसत्तमाए होजा अहवा रयणसकर जाव धूम प्पभाए तमाए य होज्जा १ अहवा रयण जाव धूम० अहेसत्तमाए य होजा २ अहवा रयण सकर जाव दीप अनुक्रम [४५३] SSS पार्वापत्य गांगेय-अनगारस्य प्रश्ना: ~904~ Page #906 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या-13 पंक० तमाए य अहेसत्तमाए य होज्जा ३ अहवा रयण सकर वालुय० धूमप्पभाए तमाए अहेसत्तमाए मज्ञप्तिः होजा ४ अहवा रयण सकर पंक० जाव अहेसत्तमाए य होजा ५ अहवा रयण वालुय० जाव अहेस- अभयदेवी- तमाए होजा ६ अहवा रयणप्पभाए य सफर जाव अहेसत्तमाए य होजा ७॥ या वृत्तिः२/ . . . .. . ॥४५॥ Gmrrrrrrrnar mmm प्रत सूत्रांक [३७३] एकादिजी ९ शतके उद्देशः ३२ वप्रवेशाधि. सू ३७३ २३ १५ वशभकाः १२५ ५५ १६ 8 १५६ १५७ चतुष्कसंयोगे विधातिभंगाः १५. - - - - - - - - - १६ .द्विकयोगे पद्धका ५ एवं पनकसंबोगे पञ्चदश भनाः १२ & दीप अनुक्रम [४५३] ..Marrrrrwwwsax एयस्स णं भंते! रयणप्पभापुढविनेरइयप वेसणगस्स सक्करप्पभापुढवि० जाव अहे ":::::सत्तमापुढविनेरइयपवेसणगस्स य कयरे २ जाच विसेसाहिया वा?, गंगेया। सवस्थोवे अहेसत्तमापुढविनेरइयपवेसणए तमापुढविनेरइयपवेसणए IMILI४५०॥ असंखेनगुणे एवं पडिलोमगं जाच रयणप्पभापुढविनेरयपवेसणए असंखेजगुणे (सूत्र ३७३)॥ 'उकोसेण'मित्यादि, उत्कर्षा-उस्कृष्टपदिनो येनोत्कर्षत उत्पद्यन्ते 'तेसवेवित्तिये उत्कृष्टपदिनस्ते सर्वेऽपि रसप्रभायां | पार्वापत्य गांगेय-अनगारस्य प्रश्ना: ~ 905~ Page #907 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३७३] | भवेयुः तन्नामिना तत्स्थानानां च बहुत्वात् , इह प्रक्रमे द्विकयोमे षड् भङ्गकाखिकयोगे पञ्चदश चतुष्कसंयोगे विंशति पत्रकसंयोगे पञ्चदश षड्योगे षट् सप्तकयोगे त्वेक इति ॥ अथ रलप्रभादिष्वेव नारकप्रवेशनकस्याल्पत्वादिनिरूपयायाह-एयस्स ण'मित्यादि, तत्र सर्वस्तोकं सप्तमपृथिवीनारकप्रवेशनक, तद्गामिना शेषापेक्षया स्तोकस्वात् , ततः षष्ट्यामसळयातगुणं, तनामिनामसपातगुणत्वात् , एवमुत्तरत्रापि ।। अथ तिर्यग्योनिकप्रवेशनकप्ररूपणायाह तिरिक्खजोणियपवेसणए णं भंते ! कतिविहे पन्नत्ते ?, गंगेया ! पंचविहे पन्नते, तंजहा-एगिदियतिरिदाखजोणियपवेसणए जाव पंचेंदियतिरिक्खजोणियपवेसणए । एगे भंते ! तिरिक्वजोणिए तिरिक्खजोणिय-31 पवेसणएणं पविसमाणे किं एगिदिएसु होज्जा जाव पंचिदिएसु होज्जा?, गंगेया! एगिदिएसु वा होजा जाव पंचिंदिएसु वा होजा । दो भंते । तिरिक्खजोणि- योस्तिरश्चोतंक | या पुच्छा, गंगेया ! एगिदिएसु वा होजा जाब पंचिंदियएसु वा होना, अहवा एगे एगिदि- योगे १० भए एम होजा एगे बेईदिएसु होजा एवं जहा नेरइयपबेसणए तहा तिरिक्खजोणियपवेसणएवि ३२५ एवं भाणियचे जाव असंखेजा। उक्कोसा भंते! तिरिक्खजोणिया पुच्छा, गंगेया! सधेवि ताव ३४३४ भङ्गाः | एगिदिएसु होज्जा अहवा एगिदिएसु वा है बेइंदिएसु वा होजा, एवं जहा नेरतिया चारिया | २३ ४५तहा तिरिक्खजोणियावि चारेयवा, एर्गि-2 दिया अमुश्चंतेसु दुयासंजोगो तियासंजोगो चउक्कसंजोगो पंचसंजोगो अवजिऊण भाणियघो जाव अहवाल एगिदिएम या बेईदिय जाव पंचिंदिएमु वा होजा ॥ एयस्स णं भंते ! एगिदियतिरिक्खजोणियपवेसणगस्सा दीप अनुक्रम [४५३] For P OW पार्वापत्य गांगेय-अनगारस्य प्रश्ना: ~906~ Page #908 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३७४] सू ३७४ व्याख्याजाव पंचिंदियतिरिक्वजोणियपवेसणयस्स कयरे २ जाव विसेसाहिया चा?, गंगेया ! सबथोवा पंचिंदि-.. ९ शतके प्रज्ञप्तिः त उद्देशः ३२ अभयदेवी-IM यतिरिक्खजोणियपवेसणए चरिंदियतिरिक्खजोणिय विसेसाहिए तेइंदिय० विसेसाहिए येइंदिय विसे तिर्यकाया वृत्तिः साहिए एगिदियतिरिक्ख० विसेसाहिए (सूत्रं ३७४)। वेशनक Ell 'तिरिकखे'त्यादि, इहकस्तिर्यग्योनिक एकेन्द्रियेषु भवेदित्युक्तं, तत्र च यद्यप्येकेन्द्रियेष्वेकः कदाचिदप्युत्पद्यमानो नट लभ्यतेऽनन्तानामेव तत्र प्रतिसमयमुत्पत्तेस्तथाऽपि देवादिभ्य उद्धृत्य यस्तत्रोत्पद्यते तदपेक्षयकोऽपि लभ्यते, एतदेव च प्रवेशनकमुच्यते यद्विजातीयेभ्य आगत्य विजातीयेषु प्रविशति सजातीयस्तु सजातीयेषु प्रविष्ट एवेति किं तत्र प्रवेशन-| ट्र कमिति, तत्र चैकस्य कमेणैकेन्द्रियादिषु पञ्चसु पदेषूत्पादे पञ्च विकल्पाः, द्वयोरप्येकैकस्मिन्नुत्पादे पश्चैव, द्विकयोगे| #तु दश, एतदेव सूचयता 'अहवा एगे पगिदिएसु' इत्याद्युक्तम् । अथ सङ्गेपार्थ च्यादीनामसातपर्यन्तानां तियेग्योनि| कानां प्रवेशनकमतिदेशेन दर्शयन्नाह-एवं जहे'त्यादि, नारकप्रवेशनकसमानमिदं सर्वे, परं तत्र सप्तसु पृथिवीष्वेकादयो नारका उत्पादिताः तिर्यश्वस्तु तथैव पश्चसु स्थानेषूत्पादनीयाः, ततो विकल्पनानात्वं भवति, तच्चाभियुक्तेन पूक्तिन्या-|| ॥४५॥ येन स्वयमवगन्तव्यमिति, इह चानन्तानामेकेन्द्रियाणामुत्पादेऽप्यनन्तपदं नास्ति प्रवेशनकस्योक्तलक्षणस्थासङ्ख्यातानामेव लाभादिति, 'सवेवि ताव एगिदिएसु होज'त्ति एकेन्द्रियाणामतिबहूनामनुसमयमुत्पादात् , 'दुयासंजोगों इत्यादि, इह प्रक्रमे द्विकसंयोगश्चतुर्दा विकसंयोगः पोढा चतुष्कसंयोगश्चतुर्डा पश्चकसंयोगस्त्वेक एवेति ॥ 'सब दीप अनुक्रम [४५४] | पापित्य गांगेय-अनगारस्य प्रश्ना: ~907~ Page #909 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ३७५ -३७७] दीप अनुक्रम [४५५ -४५७] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [९], वर्ग [−], अंतर् शतक [-], उद्देशक [३२], मूलं [३७५-३७७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः धोवा पंचिंदियतिरिषखजोणियपवेसणएत्ति पश्चेन्द्रियजीवानां स्तोकत्वादिति, ततश्चतुरिन्द्रियादिप्रवेशनकानि परस्परेण विशेषाधिकानीति ॥ पण णं भंते! कतिविहे पन्नत्ते ?, गंगेया ! दुविहे पन्नत्ते, तंजहा- संमुच्छिममणुस्सपवेसणए गुज्भवतियमणुस्सपवेसणए य । एगे भंते । मणुस्से मणुस्सपवेसणएणं पविसमाणे किं संमुच्छिममणुस्सेसु होजा गन्भवतियमणुस्सेसु होज्जा ?, गंगेया ! संमुच्छिममणुस्सेस्सु वा होज्जा गन्भवकं | होज्जा । दो भंते ! मणुस्सा० पुच्छा, गंगेया ! संमुच्छिममणुस्सेसु वा होजा गन्भवतियमणुस्सेसु वा होज्जा अहवा एगे संमुच्छिममणुस्सेसु वा होज्जा एगे गन्भवकंतियमणुस्सेसु वा होज्जा, एवं एएणं कमेणं जहा नेर| इयपवेसणए तहा मणुस्सपवेसणएवि भाणियधे जाव दस ॥ संखेज्जा भंते ! मणुस्सा पुच्छा, गंगेया ! संभुच्छिममणुस्सेसु वा होज्जा गन्भवतियमणुस्सेसु वा होजा अहवा एगे समुच्छिममणुस्सेमु होजा संखेज्जा गन्भवतियमणुस्सेसु वा होज्जा अहवा दो संमुच्छिममणुस्सेस होज्जा संखेज्जा गन्भवतियमणुस्सेसु होला एवं एक्के उस्सारितेसु जाव अहवा संखेजा संमुच्छिममणुस्सेस्सु होज्जा संखेज्जा गन्भवतियमणुस्सेसु | होला | असंखेज्जा भंते । मणुस्सा पुच्छा, गंगेया ! सदेवि ताव संमुच्छिममणुस्सेसु होजा अहवा असंखेज्जा | संमुच्छिममणुस्सेसु एगे गन्भवतियमणुस्सेसु होला अहवा असंखेजा संमुच्छिममणुस्सेसु दो गन्भवति| यमणुस्सेसु होजा एवं जाव असंखेजा संमुच्छिममणुस्सेसु होजा संखेजा गन्भवतियमणुस्सेसु होला || पार्श्वपत्य गांगेय- अनगारस्य प्रश्ना: For Pale Only ~908~ wor Page #910 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७५-३७७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३७५ सू ३७५ -३७७]] दीप व्याख्या- उकोसा भंते ! मणुस्सा पुच्छा, गंगेया ! सबेवि ताव संमुच्छिममणुस्सेसु होजा अहवा समुच्छिमम- ९ शतके प्रज्ञप्तिः *णुस्सेसु य गम्भवतियमणुस्सेसु वा होजा । एयस्स णं भंते ! संमुच्छिममणुस्सपवेसणगस्स गन्भवक-13 उद्देशः३२ अभयदेवी- तियमणुस्सपवेसणगस्स य कयरे २ जाच विसेसाहिया , गंगेया ! सबथोवा गन्भवतियमणुस्सपके स मय मनुष्यप्रवे. या वृत्तिः लसणए समुच्छिममणुस्सपवेसणए असंखेज्जगुणे (सूत्रं ३७५) देवपवेसणए णं भंते ! कतिविहे पन्नत्ते, गंगेया! ॥४५२॥ चउबिहे पन्नत्ते, तंजहा-भवणवासिदेवपवेसणए जाव वेमाणियदेवपवेसणए । एगे भंते ! देवपवेसणएणं पवि-5 विनक सू३७६ समाणे किं भवणवासीसु होजा वाणमंतरजोइसियवेमाणिएसु होजा, गंगेया ! भवणवासीसु वा होजा वाणमंतरजोइसियवेमाणिएसु वा होज्जा । दोभंते ! देवा देवपवेसणए पुच्छा, गंगेया ! भवणवासीसु वा होजा वाणमंतरजोइसियवेमाणिएमु चा होजा अहवा एगे भवणवासीसु एगे वाणमंतरेसु होजा एवं जहा तिरिक्खजोणियपवेसणए तहा देवपवेसणएवि भाणियये जाव असंखेजत्ति । उक्कोसा भंते ! पुच्छा, गंगेया। सवेवि ताच जोइसिएसु होज्जा अहवा जोइसियभवणवासीसु य होज्जा अहवा जोइसियवाणमंतरेसु य होना Pअहवा जोइसियवेमाणिएसु य होजा अहवा जोइसिएमु य भवणवासीसु य वाणमंतरेस प होजा अहवा जोइसिएसु य भवणवासिसु य वेमाणिएस य होजा अहवा जोइसिएसु वाणमंतरेसु बेमाणिएस य होला ट्रअहवा जोइसिएसु य भवणवासीसु य वाणमंतरेसु य वेमाणिएस य होजा । एयस्स भंते ! भवणवासि-1 देवपवेसणगस्स वाणमंतरवेवपवेसणगस्स जोइसियदेवपवेसणगस्स वेमाणियदेवपवेसणगस्स य कयरे २ जाव। IDI अनुक्रम [४५५ 535 ॥४५॥ -४५७] पार्वापत्य गांगेय-अनगारस्य प्रश्ना: ~909~ Page #911 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७५-३७७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३७५-३७७]] विसेसाहिया वा १, गंगेया ! सबथोवे बेमाणियवेवपवेसणप भवणवासिदेवपचेसणए असंखेजपुणे पापा तरदेचपचेसणए असंखेजमुणे जोहसियदेवपचेसणए संखेनगुणे (सूचं ३७६) ॥ एयस्स णं भंते ! नेपपवे-II सणगस्स तिरिक्ख० मणुस्स. देवपवेसणगस्स कयरे कयरे जाव विसेसाहिए वा, गंगेया ! सवथोवे मणु-11 ४ स्सपवेसणए नेरइयपवेसणए असंखेजगुणे देवपवेसणए असंखेजगुणे तिरिक्खजोणियपवेसणए असंखेन-दा , गुणे (सूत्रं ३७७)॥ मनुष्यप्रवेशनक देवप्रवेशनकं च सुगम, तथाऽपि किश्चिल्लिख्यते-मनुष्याणां स्थानकद्वये संमूछिमगर्भजलक्षणे प्रवि-11 शतीति द्वयमाश्रित्यकादिसङ्ख्यातान्तेषु पूर्ववद्विकल्पाः कार्याः, तत्र चातिदेशानामन्तिम सालातपदमिति तद्विकल्पान । साक्षादर्शयशाह-'संखेज्जे'त्यादि, इह द्विकयोगे पूर्ववदेकादश विकल्पाः, असातपदे तु पूर्व द्वादश पिकल्या पक्का इह पुन-1 रेकादशैव, यतो यदि संमूछिमेषु गर्भजेषु चासङ्ख्यातत्वं स्यात्तदा द्वादशोऽपि विकल्पो भवेत् , न चैवं, इह गर्भजमनुष्याणां स्वरूपतोऽप्यसङ्ख्यातानामभावेन तत्प्रवेशनकेऽसातासम्भवाद् , अतोऽसङ्ख्यातपदेऽपि विकल्पैकादशकदर्शनायाहअसंखेजा' इत्यादि । 'उकोसा भंते' इत्यादि, 'सबेवि ताव संमुच्छिममणुस्सेसु होज्जत्ति समूच्छिमानामसङ्ख्यातानां भावेन प्रविशतामप्यसङ्ख्यातानां सम्भवस्ततश्च मनुष्यप्रवेशनकं प्रत्युत्कृष्टपदिनस्तेषु सर्वेऽपि भवन्तीति, अत एवं | संमूरिछममनुष्यप्रवेशनकमितरापेक्षयाऽसनातगुणमवगन्तव्य मिति ॥ देवप्रवेशनके 'सबेवि ताव जोहसिएसु होज'चि || ज्योतिष्कयामिनो बहब इति तेषूत्कृष्टपदिनो देवप्रवेशनकवन्तः सर्वेऽपि भवन्तीति 'सवत्थोवे केमाणियदेवप्पयेस-1 - दीप अनुक्रम [४५५-४५७] पार्वापत्य गांगेय-अनगारस्य प्रश्ना: ~910~ Page #912 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७५-३७७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३७५ -३७७]] दीप अनुक्रम [४५५-४५७] व्याख्या-दणए'ति तदामिनां तत्स्थानानां चाल्पत्वादिति ॥ अथ नारकादिप्रवेशनकस्यैवाल्पत्वादि निरूपयशाह-एयरस 'मि- ९ शतके प्रज्ञप्तिःत्यादि, तत्र सर्वस्तोकं मनुष्यप्रवेशनक, मनुष्यक्षेत्र एव तस्य भावात् , तस्य च स्तोकत्वात् , नैरयिकप्रवेशनकं त्वसङ्ख्या- उहशः ३२ समयदेवीतगुणं, तगामिनामसङ्ख्यातगुणत्वात् , एवमुत्तरत्रापीति ॥ अनन्तरं प्रवेशनकमुकं तत्पुनरुत्पादोद्वर्त्तनारूपमिति नारका प्रवेशनाल्पया वृत्तिः२ दीनामुत्पादमुद्वर्त्तनां च सान्तरनिरन्तरतया निरूपयन्नाह बहुत्वं सू ३७८ ॥४५॥ संतरं भंते ! नेरइया स्ववजंति निरंतरं नेरइया उववनंति संतरं असुरकुमारा उववजंति निरंतरं असुर-8 सान्तराद्य ॥ कुमारा जाव संतरं वेमाणिया उववज्जति निरंतरं वेमाणिया उववजंति संतरं नेरइया उवव९ति निरंतरं नेर- पादादि तिया उववस॒ति जाव संतरं वाणमंतरा उबवति निरंतरं वाणमंतरा उववदृति संतरं जोइसिया चयंति सू ३७८ निरंतरं जोइसिया चयंति संतरं वेमाणिया चयंति निरंतरं बेमाणिया चयंति, गंगेया ! संतरंपि नेर-18 तिया उववजंति निरंतरं नेरतिया उववनंति जाव संतरंपि थणियकुमारा उववज्जंति निरंतरं थणिजयकुमारा उववजति नो संतरपि पुरविकाइया उबवज्जति निरंतरं पदविकाइया उववजंति एवं जाव वणस्स-11 इकाइया सेसा जहा नेरइया जाव संतरंपि वेमाणिया उववर्जति निरंतरंपि माणिया उधवजंति, संतरपि|| BI नेरक्या उववति निरंतरपि नेरइया पचवहति एवं जाव धणियकुमारा नो संतरं पुढविकाइया एववति ४५३॥ | निरंतरं पुढविकाइया उबवटुंति एवं जाव वणस्सइकाइया सेसा जहा नेरड्या, नवरं जोइसियवेमाणिया |चयंति अभिलायो, जाव संतरपि वेमाणिया चयंति निरंतरं वेमाणिया चर्षति ।। संतो भंते ! नेरतिया उब | पाश्र्वापत्य गांगेय-अनगारस्य प्रश्ना: ~911~ Page #913 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७८-३७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३७८-३७९]] SAMAC55 दीप वनंति असंतो भंते ! नेरइया उववजंति ?, गंगेया ! संतो नेरइया उबवजंति नो असंतो नेरइया उववजंति, एवं जाव वेमाणिया, संतो भंते ! नेरतिया उववति असंतो नेरइया उववति ?, गंगेया । संतो नेरइया दउववति नो असंतो नेरइया उचवहति, एवं जाव चेमाणिया, नवरं जोइसियवेमाणिएस चयंति भाणियचं । सओ भंते ! नेरहया उववहति असंतो भंते ! नेरड्या उघवहति संतो असुरकुमारा उववहति जाव सतो वेमाणिया उववर्जति असतो बेमाणिया उववजंति सतो नेरतिया उबवति असतो नेरइया उववति संतो असुरकुमारा उववति जाव संतो वेमाणिया चयंति असतो वेमाणिया चयंति, गंगेया ! सतो नेरइया | उपवनंति नो असओ नेरइया उववति सओ असुरकुमारा उववजति नो असतो असुरकुमारा उववज्जति | जाव सओ वेमाणिया उववज्जति नो असतो वेमाणिया उववज्जति सतोनेरतिया उववति नो असतो नेरइया ट्राउववर्जति जाव सतो वेमाणिया चयंति नो असतो वेमाणिया०, से केणढणं भंते! एवं बुचइ सतो नेरहया उव-12 *वजंति नो असतो नेत्या उववज्जति जाव सओ वेमाणिया चयंति नो असओ वेमाणिया चयंति ?, से नूर्ण भंते ! गंगेया! पासेणं अरहया पुरिसादाणीएणं सासए लोए बुइए अणादीए अणवयग्गे जहा पंचमसए जाव जे लोकह से लोए, से तेणटेणं गंगेया! एवं बुचा जाव सतो वेमाणिया चयंति नो असतो वेमाणिया चयंति ॥ सयं भंते ! एवं जाणह उदाहु असयं असोचा एते एवं जाणह उदाहु सोचा सतो नेरइया उववजंति नो असतो नेरइया उववनंति जाव सओ वेमाणिया चयंति नो असओ वेमाणिया चयंति ?, गंगेया ! सयं अनुक्रम [४५८ -४५९]] % % FarPurwanaBNamunoonm | पार्खापत्य गांगेय-अनगारस्य प्रश्ना: ~912~ Page #914 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७८-३७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: |९शतके प्रत सूत्रांक [३७८-३७९]] दीप व्याख्या- एते एवं जाणामि नो असयं, असोचा एले एवं जाणामिनो सोचा सतो नेरइया उबवंति नो असओ नेरप्रज्ञप्तिः इया उवववति जाव सतो वेमाणिया चयंति, नो असतो वेमाणिया चयंति, से केणतुणं भंते ! एवं चुदाइ उद्देश:३२ अभयदवा- तं चेव जाच नो असतो वेमाणिया चयंति, गंगेया! केवली णं पुरच्छिमेणं मियंपि जाणइ अनियंपि जाणइ सान्तराद्युया वृत्तिः२ दाहिणेणं एवं जहा सगढदेसए जाव निघुडे नाणे केवलिस्स, से तेणद्वेणं गंगेया ! एवं बुचा तं चेक जाव नो त्पादादि ॥४५॥ असतो वेमाणिया चयंति ॥ सयं भंते ! नेरइया नेरइएमु उबवजन्ति असय नेरइया नेरइएमु उवचळति !, सू ३७८ 16 गंगेया ! सर्प नेरइया नेरइएसु उबवजंति नो असर्थ नेरइया नेरइएमु उवववति !, से केण?णं भंते । एवं Fiचुचइ जाव उववज्जति , गंगेया ! कम्मोदएणं कम्मगुरुयसाए कम्मभारियत्ताए कम्मगुरुसंभारियत्साए असुभाणं कम्माणं उदएणं असुभाणं कम्माणं विवागणं असुभाणं कस्माणं फलविवागणं सर्य नेरहपा नेरदिइएसु उववज्जति नो असर्थ नेरइया नेरहएसु उबवजंति, से तेण?णं गंगेया ! जाव उववज्जति ॥ सर्व भंते ! माअसुरकुमारा पुच्छा, गंगेया ! सर्व असुरकुभारा जाव उवववति नो असयं असुरकुमारा जाव उववजंति, 13|से फेणद्वेणं तं चेव जाव उववज्जति , गंगेया ! कम्मोदएणं कस्मोवसमेणं कम्मविगतीए कम्मविसोहीए कम्म-|| दाविसुद्धीए सुभाणं कम्माणं उदएणं सुसाणं कम्माणं विवागणं सुभाणं कम्माणं फलचिवागणं सर्य असुरकुमारा। असुरकुमारत्ताए जाच उवचजति नो असर्य असुरकुमाराअसुरकुमारत्ताए उववजंति से तेणद्वेणं जाच उयचजति || ठा एवं जाव धणियकुमारा॥ सर्य भंते ! पुदविकाइया पुच्छा, गंगेया। सयं पुढयिकाइया जाव उवयंति को अनुक्रम [४५८ -४५९]] ॥४५४|| पार्वापत्य गांगेय-अनगारस्य प्रश्ना: ~913~ Page #915 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७८-३७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३७८-३७९]] दीप EAL पुच्छा जाव उववनंति, सेकेणतुणं भंते! एवं बुषा जाव उववखंति?, गंगेया कम्मोदयां कम्मगुरुयलाए कम्मभारियत्ताए कम्मगुरुसंभारियत्ताए सुभासुभाणं कम्माणं उदएणं सुभासुभाणं कम्माणं विवागणं सुभासुभाण कम्माणं फलविवागणं सयं पुढविकाइया जाव उवयजति नो असर्य पुढविकाइया जाव उववज्जति, से तेणटेणं जाव चवनंति, एवं जाव मणुस्सा, वाणमंणरजोइसिया वेमाणिया जहा असुरकुमारा, से तेणटुणं गंगेया!! एवं बुचड़ सयं वेमाणिया जाच उववजंति नो असयं जाच उघयज्जति (सूर्व ३७८) तप्पभिई च णं से गंगेधे । अणगारे समणं भगवं महावीरं पञ्चभिजाणइ सघनु सघदरिसी, तए णं से गंगेये अणगारे समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेह करेत्ता चंदा नमसइ वंदित्ता नमंसित्ता एवं क्यासी-इच्छाविणं भैते ! तुजसं अतियं चाउचामाओ धम्माओ पंचमहपइयं एवं जहा कालासवेसियपुत्तो तहेव भाणियषं जाय || सबदुक्खप्पहीणे ॥ सेवं भंते ! सेवं भंते ! (सूत्रं ३७९) गंगेयो समत्तो॥९॥३२॥ 'संतरं भंते !' इत्यादि, अथ नारकादीनामुत्पादादेः सान्तरादित्वं प्रवेशनकात्पूर्व निरूपितमेवेति किं पुनस्तनिरू-है। प्यते ! इति, अत्रोच्यते, पूर्व नारकादीनां प्रत्येकमुत्पादस्य सान्तरत्वादि निरूपितं, ततश्च तथैवोद्वर्त्तनायाः, इह तु पुननारकादिसर्वजीवभेदानां समुदायतः समुदितयोरेव चोत्पादोद्वर्तनयोस्तनिरूप्यत इति ॥ अथ नारकादीनामेव प्रकारा-| न्तरेणोत्पादोद्वर्तने निरूपयशाह-सओ भंते' इत्यादि, तत्र च 'सओ नेरइया उववअंति'त्ति 'सन्तः' विद्यमाना द्रव्यार्थतया, नहि सर्वथैवासत् किश्चिदुत्पद्यते, असत्वादेव खरविषाणवत् , सत्त्वं च तेषां जीवद्रच्यापेक्षया नारकपर्या-IA अनुक्रम कल [४५८ -४५९]] पार्वापत्य गांगेय-अनगारस्य प्रश्ना: ~914~ Page #916 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७८-३७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३७८-३७९]] ४५५॥ दीप व्याख्या-5 यापेक्षया वा, तथाहि-भाविनारकपर्यायापेक्षया द्रव्यतो नारकाः सन्तोनारका उत्पद्यन्ते, नारकायुष्कोदयाद्वा भावनारका ९ शतके प्रज्ञष्ठिः | एव नारकत्वेनोत्पद्यन्त इति । अथवा 'सओत्ति विभक्तिपरिणामात् सत्सु प्रागुरपन्नेष्वन्ये समुत्पद्यन्ते नासत्सु, लोकस्य उद्देशः ३३ | शाश्वतत्वेन नारकादीनां सर्वदैव सावादिति । 'से गूणं भंते ! गंगेया इत्यादि, अनेन च तत्सिद्धान्तेनैव स्वमतं || सान्तरायु यावृत्ति पोषितं, यतः पार्थेनार्हता शाश्वतो लोक उक्तोऽतो लोकस्य शाश्वतत्वात्सन्त एव सत्स्वेव या नारकादय उत्पद्यन्ते च्यवन्ते है त्सादः चेति साध्वेवोच्यत इति ॥ अथ गाङ्गेयो भगवतोऽतिशायिनी ज्ञानसम्पदं सम्भावयन् विकल्पयन्नाह-सयं भंते ! इत्यादि, स्वयमात्मना लिङ्गानपेक्षमित्यर्थः 'एवं ति वक्ष्यमाणप्रकारं वस्तु 'असर्य'ति अस्वयं परतो लिङ्गत इत्यर्थः, संक्रमः | तथा 'असोच'त्ति अश्रुत्वाऽऽगमानपेक्षम् 'एतेवंति एतदेवमित्यर्थः 'सोच'त्ति पुरुषान्तरवचनं श्रुत्वाऽऽगमत इत्यर्थः । सू ३७९ 'सयं एतेवं जाणामित्ति स्वयमेतदेवं जानामि, पारमार्थिकप्रत्यक्षसाक्षात्कृतसमस्तवस्तुस्तोमस्वभावत्वान्मम 'सयं नेरIइया नेरइएसु उववजंति'त्ति स्वयमेव नारका उत्पद्यन्ते नास्वयं-नेश्वरपारतन्ध्यादेः, यथा कैश्चिदुच्यते-"अज्ञो जन्तु-18 रनीशोऽयमात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत्स्वर्ग वाश्वभ्रमेव वा ॥१॥" इति, ईश्वरस्य हि कालादिकारणकलापव्यतिरिक्तस्य युक्तिभिर्विचार्यमाणस्याघटनादिति, 'कम्मोदएणं ति कर्मणामुदितत्वेन, न च कर्मोदयमात्रेण नारकेषूत्पद्यन्ते, केवलिनामपि तस्य भावाद , अत आह-कम्मगुरुयत्ताए'त्ति कर्मणां गुरुकता कर्मगुरुकता तया 'कम्म-|| भारियत्ताए'त्ति भारोऽस्ति येषां तानि भारिकाणि तझावो भारिकता कर्मणां भारिकता कर्मभारिकता तया चेत्यर्थः, ले॥४५५॥ Xथा महदपि किश्चिदल्पभारं दृष्टं तथाविधभारमपि च किञ्चिदमहदित्यत आह-कम्मगुरुसंभारिपत्ताए'ति गुरोः K अनुक्रम [४५८ -४५९]] मा AREastatinintinational | पार्वापत्य गांगेय-अनगारस्य प्रश्ना: ~915~ Page #917 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७८-३७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: C प्रत सूत्रांक [३७८-३७९]] ॐ+55555455 सम्भारिकस्य च भावो गुरुसम्भारिकता, गुरुता सम्भारिकता चेत्यर्थः, कर्मणां गुरुसम्भारिकता कर्मगुरुसम्मारिकता तया, अतिप्रकर्षावस्थयेत्यर्थः, एतच्च त्रयं शुभकर्मापेक्षयाऽपि स्यादत आह-असुभाण'मित्यादि, उदयः प्रदेशतोऽपि स्यादत आह-विवागणं ति विपाको यथावद्धरसानुभूतिः, स च मन्दोऽपि स्यादत आह-'फलविवागणं'ति फलस्ये४ वालाबुकादेविपाको-विपच्यमानता रसप्रकर्षावस्था फलविपाकस्तेन ॥ असुरकुमारसूत्रे 'कम्मोदएणं'ति असुरकुमारोचि-४ |तकर्मणामुदयेन, वाचनान्तरेयु 'कम्मोवसमेणं'ति दृश्यते, तत्र चाशुभकर्मणामुपशमेन सामान्यतः 'कम्मविगईए'त्ति कर्मणामशुभानां विगत्या-विगमेन स्थितिमाश्रित्य 'कम्मविसोहीए'त्ति रसमाश्रित्य 'कम्मविमुडीए'त्ति प्रदेशापेक्षया, एकार्था वैते शब्दा इति ॥ पृथ्वीकायिकसूत्रे 'सुभासुभाणं ति शुभानां शुभवर्णगन्धादीनाम् अशुभानां तेषामेकेन्द्रियजात्यादीनां च । 'तप्पभिई चत्ति यस्मिन् समयेऽनन्तरोक्तं वस्तु भगवता प्रतिपादित ज्ञानस्य तत्तथा, चशब्दः पुनरर्थ समुच्चये वा 'से'त्ति असौ 'पञ्चभिजाणइत्ति प्रत्यभिजानाति स्म, किं कृत्वा ? इत्याह-सर्वज्ञं सर्वदर्शिनं, जातप्रत्ययत्वादिति ॥ नवमशते द्वात्रिंशत्तमोद्देशकः ॥ ९॥ ३२॥ [ग्रन्थानम् १००००] दीप अनुक्रम [४५८ TER- SAKACE -४५९]] गाङ्गेयो भगवदुपासनातः सिद्धः अन्यस्तु कर्मवशाद्विपर्ययमष्यवाप्नोति यथा जमालिरित्येतद्दर्शनाय त्रयस्त्रिंशत्तमोहे४ शकः, तस्य चेदं प्रस्तावनासूत्रम् तेणं कालेणं तेणं समएणं माहणकुंडग्गामे नयरे होत्था बन्नओ, बहुसालए चेतिए वन्नओ, तत्थ णं माह अत्र नवमे शतके द्वात्रिंशत-उद्देशकः परिसमाप्त: अथ नवमे शतके त्रयस्त्रिंशत-उद्देशक: आरभ्यते ~ 916~ Page #918 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८०-३८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८० -३८२] दीप व्याख्या-18णकुंडग्गामे नयरे उसमदते नाम माहणे परिवसति अहे दित्ते वित्ते जाव अपरिभूए रिउवेदजजुवेदसाम-||९ शतके प्रज्ञप्तिः ॥ अथवणवेद जहा खदंओ जाच अनेसु य बहुसु भन्नएम नएसु सुपरिनिट्टिए समणोवासए अभिगयजी- ईशा ३३ अभयदेवी- चाजीवे उक्लद्धपुण्णपाचे जाव अप्पाणं भावमाणे विहरति, तस्स उसभदत्तमाहणस्स देवाणंदा नाम ऋषभदया वृत्तिः ताधिकारः माहणी होत्या, सुकुमालपाणिपाया जाव पिपदसणा सुरुवा समणोवासिया अभिगयजीवाजीवा एवल-16 सू३८० ॥४५६॥ द्धपुनपावा जाव विहरइ । तेणं कालेणं तेणं समएणं सामी समोसदे, परिसा जाव पजुवासति, तए णं से उस-दि| भदसे माहणे इमीसे कहाए लढे समाणे हह जाव हियए जेणेव देवाणंदा माहणी तेणेव उवागछति २ देवाणंदं माहणिं एवं बयासी-एवं खलु देवाणुप्पिए ! समणे भगवं महावीरे आदिगरे जाच सषलू सबद-1 रिसी आगासगएणं चकेणं जाव सुईसुहेणं विहरमाणे बहुसालए चेहए अहापडिरूपंजावविहरति, तं महा-पदा काफलं खलु देवाणुप्पिए ! जाव तहारूवाणं अरिहंताणं भगवंताणं नामगोयस्सविसवणयाए किमंग पुण अभि गमणवंदणनमंसणपरिपुरणपजुबासणयाए ?, एगस्सवि आयरियस्स धम्मियस्स सुषयपास्स सवणयाए किमंग| |पुण विजलस्स अट्ठस्स गहणयाए,तं गच्छामोणं देवाणुप्पिए । समण भगवं महावीरं बंदामो नमंसामो जान | |पज्जुवासामो, एपण्यां हहभवे य परभवे पहियाप सुहाए खमाए निस्सेसाए आणुगामियत्ताप भविस्सह तप | ॥४५६॥ xणं सा देवाणंदा माहणी उसमदत्तेणं माहणणं एवं बुत्ता समाणी हबजाय हियथा करयलजावका सभ-18 दत्तस्स माहणस्स एपमढ विणपणं पविणे, बए पां से सभदते मारणे कोडंपियपुरिसे सहायर कोडविथ अनुक्रम वस्कर [४६० -४६२] ऋषभदत्त एवं देवानन्दाया: अधिकार: ~917~ Page #919 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८०-३८२] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक -%C4%- [३८० - -३८२] पुरिसे सहावेसा एवं वयासि-खिप्पामेव भो देवाणुप्पिया! लहुकरणजुत्तजोइयसमखुरवालिहाणसमलिकयसिंगेहिं जंबूणयामयकलावजुत्त[स्स]परिविसिद्धेहिं रययामयघंटासुत्तरजुयपवरकंचणनत्थपग्गहोग्गहियपहि नीलुप्पलकयामेलएहिं पवरगोणजुवाणएहिं नाणामणिरयणघंटियाजालपरिगयं सुजायजुगजोत्तरज्जुयजुगपसत्थसुविरचितनिम्मियं पवरलक्षणोवयेयं [ ग्रन्थानम् ६००० धम्मियं जाणप्पवरं जुत्तामेव उववेहर मम एयमाणत्तियं पञ्चप्पिणह, तए णं ते कोडंवियपुरिसा उसमदत्तेणं माहणेणं एवं वुत्ता समाणा हट्ट जाव हियया करयल एवं सामी! तहत्ति आणाए विणएणं वयणं जाव पडिमणेत्ता खिप्पामेव लहुकरणजुसजाव धम्मियं जाणप्पवरं जुत्तामेव उवद्ववेत्ता जाव तमाणत्तियं पचप्पिणंति, तए णं से उसमदत्ते माहणे हाए जाव अप्पमहग्घाभरणालंकियसरीरे साओ गिहाओ पडिनिक्खमति साओ गिहाओ पडिनिक्ख-4 &मित्ता जेणेव बाहिरिया उबट्ठाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छह सेणेच उवागच्छित्ता : धम्मियं जाणप्पवरं दुरूढे । तए णं सा देवाणंदा माहणी अंतो अंतेउरंसि पहाया कयवलिकम्मा कयकोज्य-15 मंगलपायच्छित्ता किंच वरपादपत्तनेउरमणिमेहलाहारविरइयउचियकडगखुड्डायएकावलीकंठसुत्तउरत्थगेवे जसोणिसुत्तगनाणामणिरयणभूसणविराइयंगी चीणंमुयवत्वपवरपरिहिया दुगुल्लसुकुमालउत्तरिजा सघोज| यसुरभिकुसुमवरियसिरया वरचंदणवंदिया वराभरणभूसियंगी कालागुरुधूवधूविया सिरिसमाणवेसा जाव अप्पमहग्याभरणालंकियसरीरा बहूहिं खुजाहिं चिलाइयाहिं वामणियाहिं वडहियाहिं बवरियाहिं ईसिगणि दीप अनुक्रम % % 4 [४६० SARAL + -४६२] k k ऋषभदत्त एवं देवानन्दाया: अधिकार: ~918~ Page #920 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८०-३८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८० -३८२] दीप अनुक्रम [४६०-४६२] व्याख्या 3 याहिं जोहियाहिं चारुगणियाहिं पल्लवियाहिं ल्हासियाहि लउसियाहिं आरपीहिं दमिलीहिं सिंघलीहिं पुलिं-४९ शतके प्रज्ञप्तिः अभयदेवी 1 दीहिं पुक्खलीहिं मुझंडीहिंसबरीहिं पारसीहि नाणादेसीहि विदेसपरिपेडियाहिं इंगितचिंतितपस्थियवियाणि-टाउद्देशः ३३ याहिं सदेसनेवत्थगहियसाहिं कुसलाहिं विणीयाहि य चेडियाचक्कवालवरिसघरधेरकंचुइज्जमहत्तरगवंद ऋषभदसया वृत्तिा दि देवानन्दापक्खिसा अंतेउराओ निग्गच्छति अंतेउराओ निग्गच्छित्ता जेणेव बाहिरिया उचट्ठाणसाला जेणेव धम्मिए गमनं ॥४५७॥ जाणप्पवरे तेणेव पवागच्छइ तेणेव उवागच्छित्ता जाच धम्मियं जाणप्पवरं दुरूडा ॥ तए णं से उसभदत्ते सू ३८० माहणे देवाणंदाए माहणीए सहिं धम्मियं जाणप्पवरं दुरूढे समाणे णियगपरियालसंपरिबुडे माहणकुंडग्गाम नगरं मझमझेणं निग्गच्छद निग्गच्छइत्ता जेणेव बहुसालए चेहए तेणेच उवागच्छइ तेणेव उवागच्छइत्ता छत्तादीए तिस्थकरातीसए पासइ छ०२ धम्मियं जाणप्पवरं ठवेइ २त्ता घम्मियाओ जाणप्पवराओ पश्चोकहइ |ध०२ समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तंजहा-सचित्ताणं दवाणं विउसरणपाए एवं जहा वितियसए जाव तिविहाए पञ्जुवासणयाए पजुवासति,तएणं सा देवाणंदाभाहणीधम्मियाओ जाणप्पवराभो पचोरुभति धम्मियाओ जाणप्पवराओ पञ्चोरुभित्ता बहुहिं खुजाहिं जाव महत्तरगवंदपरिक्खित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छह, तंजहा-सचित्ताणं दवाणं विउसरण-IIFI याए अचित्ताणं दवाणं अविमोयणयाए विणयोणयाए गायलठ्ठीए चक्खुफासे अंजलिपरगहेणं मणस्स ए-18/ गत्तीभावकरणेणं जेणेव समणे भगवं महावीरे तेणेव उवागच्छह तेणेव उवागच्छिता समणं भगवं महावीर FESSACEB5485% SARERainintamarana ऋषभदत्त एवं देवानन्दाया: अधिकार: ~919~ Page #921 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८०-३८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८० -३८२] दीप अनुक्रम तिक्खुत्तो आयाहिणं पयाहिणं करेइरसा वंदइनमंसह वंदित्ता नमंसित्ता उसभदत्तं माहणं पुरओ कडु ठिया itlचेव सपरिवारा सुस्सूसमाणी णमंसमाणी अभिमुहा विणएणं पंजलिउहा जाव पजुवासइ ( सूत्रं३८०) तए सा देवाणंदा माहणी आगयपण्हाया पप्फुयलोयणा संवरियवलयबाहा कंचुयपरिक्खित्तिया धाराहयकलंब|| गंपिव समृसचियरोमकूवा समणं भगवं महावीरं भणिमिसाए दिहीए देहमाणी चिट्ठति ॥ भंते त्ति भगवं| * गोयमे समर्ण भगवं महावीरं वंदति नमंसति वंदित्ता नमंसित्ता एवं वयासी-किण्णं भंते ! एसा देवाण दा माहणी आगयपण्हवा तं चेव जाव रोमकूवा देवाणुप्पिए अणिमिसाए विट्ठीए देहमाणी चिट्ठइ ?, गोय मादि समणे भगवं महावीरे भगवं गोयमं एवं वयासी-एवं खलु गोयमा ! देवाणंदा माहणी मम अम्मगा, द अइन्नं देवाणंदाए माहणीए अत्तए, तए णं सा देवाणंदा माहणी तेणं पुचपुत्तसिणेहाणुराएणं आगयपण्हया || जाव समूसवियरोमकूवा मम अणिमिसाए विट्ठीए देहमाणी २चिट्ठा । (सूत्रं ३८१)तए णं समणे भगवं ४ महावीरे उसमदत्तस्स माहणस्स देवाणदाए माहणीए तीसे य महप्तिमहालियाए इसिपरिसाए जाव परि-ट द सा पडिगया । तए णं से उसमदते माहणे समणस्स भगवओ महावीरस्स अंतियं धम्म सोचा निसम्म हट्टतुट्टे उडाए उद्देइ उवाए उढेत्ता समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एवं वदासी-एवमेयं भंते ! तहमेयं भंते ! जहा खंदओ जाव सेयं तुझे बदहत्ति कटु उत्तरपुरच्छिमं दिसीभार्ग अवकमह उत्तदारपु०२त्ता सयमेव आभरणमल्लालंकारं ओमुयह सयमे०२त्ता सयमेव पंचमुट्ठियं लोयं करेति सयमे०२त्ता जेणेष [४६० -४६२] Himanand ऋषभदत्त एवं देवानन्दाया: अधिकार: ~920~ Page #922 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३८० -३८२] दीप अनुक्रम [४६० -४६२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [९], वर्ग [−], अंतर् शतक [-], उद्देशक [३३], मूलं [३८०-३८२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या ॥४५८॥ समणेभगवं महावीरे तेणेव उपागच्छछ २समणं भगवं महावीरं तिक्खुत्तो आग्राहिणं पयाहिणं जाव नमसित्ता प्रज्ञप्तिः | एवं वयासी-आलित्ते णं भंते ! लोए पलित्ते णं भंते । लोए आलित्तपलित्ते णं भंते! लोए जराए मरणेण अभयदेवी- २ प, एवं एएणं कमेणं इमं जहा खंदओ तहेब पवइओ जाव सामाइयमाइयाई एक्कारस अंगाई अहिजइ जाव या वृत्तिः २ बहूहिं चत्थछमदसमजाव विचित्तेर्हि तवोकम्मेहिं अप्पाणं भावेमाणे बहु वासाई सामन्नपरियागं पाउण २ मासियाए संलेहणाए अत्ताणं झूसेति मास० २सहिं भत्ताई अणसणाए छेदेति सट्ठि २त्ता जस्स| हाए कीरति नग्गभावो जाव तमठ्ठे आराहह जाव तमहं आराहेता तए णं सो जाव सङ्घदुक्खप्पहीणे । तए णं सा देवाणंदा माहणी समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हहतुट्ठा समणं भगवं महावीरं तिक्खुत्तो आग्राहिणपयाहिणं जाव नमसित्ता एवं क्यासि एवमेयं भंते ! तहमेयं भंते । एवं जहा उसभदत्तो तहेव जाब धम्माइक्खियं । तए णं समणे भगवं महावीरे देवानंद माहणिं सयमेव पचा| वेति सय २ सयमेव अजचंदणाए अज्जाए सीसिणित्ताए दलयह । तए णं सा अजचंदणा अज्जा देवानंद माहणिं सयमेव पञ्चावेति सयमेव मुंडावेति सयमेव सेहावेति एवं जब उसभदत्तो तहेव अज्ञचंदणाए | अज्जाए इमं एयारूवं घम्मियं उबदेसं सम्मं संपडिवजह तमाणाए तह गच्छइ जाब संजमेण संजमति, तप णं सा देवानंदा अज्जा अज्जचंदणाए अजाए अंतियं सामाइयमाइयाई एक्कारस अंगाई अहिज्जद सेसं तं चेब | जाच सहदुक्खप्पहीणा (सूत्रं ३८२ ) ॥ Eucation International ऋषभदत्त एवं देवानन्दाया: अधिकार: For Parts Only ~921~ ९ शतके उद्देशः ३३ देवानन्दायाः प्रस्तवः सू ३८१ ऋषभदत्तदेवानन्दयो दीक्षामोre सू ३८२ ॥४५८|| Page #923 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८०-३८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८० -३८२] दीप अनुक्रम RASHA कालेण'मित्यादि, 'अहे'त्ति समृद्धः 'विसे ति दीप्त:-तेजस्वी रप्तो वा-दर्षवान 'विसे'त्ति प्रसिद्धा यावत्क रणात् 'विच्छिन्नविउलभवणसयणासणजाणवाहणाइने इत्यादि दृश्य 'हियाए'त्ति हिताय पथ्यानवत् 'सुहाएति सुखाय शर्मणे 'खमाए'त्ति क्षमत्वाय सङ्गत्तत्वायेत्यर्थः 'माणुगामियत्ताएत्ति अनुगामिकत्वाय शुभानुवन्धायेत्यर्थः 'हह' इह यावत्करणादेवं दृश्य-'हहतुद्दचित्तमाणदिया' दृष्टतुष्टम्-अत्यर्थ तुष्टं दृष्ट वा-विस्मितं तुष्ट-तोषवञ्चित्तं यत्र तत्तथा, तद्यथा भवत्येवमानंदिता-ईपन्मुखसौम्यतादिभावः समृद्धिमुपगता, ततश्च नन्दिता-स्मृद्धितरतामुपगता 'पीड़मणा'प्रीतिः-प्रीणनं-आप्यायनं मनसि यस्याः सा प्रीतिमनाः 'परमसोमणस्सिया' परमसौमनस्य-सु सुमनस्कता सञ्जातं यस्याः सा परमसौमनस्थिता 'हरिसवसविसप्पमाणहियया हर्षवशेन विसर्पद्-विस्तारयायि हृदयं यस्याः सा तथा लहुकरणजुत्तजोइए'इत्यादि, लघुकरण-शीघ्रक्रियादक्षत्वं तेन युक्ती यौगिको च-प्रशस्तयोगवन्ती प्रशस्तसरारूपत्वाधौ। तौ तथा, समाः खुराश्व-प्रतीताः 'चालिहाण'त्ति वालधाने-पुच्छौ ययोस्तौ तथा, समानि लिखितानि उल्लिखितानि शृङ्गा४णि ययोस्ती तथा, ततः कर्मधारयोऽतस्ताभ्यां लघुकरणयुक्तयौगिकसमखुरवालिधानसमलिखितङ्गकाभ्यां, गोयुवभ्यां युक्तमेव यानप्रवरमुपस्थापयतेति सम्बन्धः, पुनः किंभूताभ्याम् । इत्याह-जाम्बूनदमयी-सुवर्णनिर्वृत्ती यौ कलापौकण्ठाभरणविशेषी ताभ्यां युक्ती प्रतिविशिष्टको च-प्रधानी जवादिभियौं तौ तथा ताभ्यां जाम्बूनदमयकलापयुक्तप्रतिविशिष्टकाभ्यां रजतमध्यौ-रूप्यविकारौ घण्टे ययोस्ती तथा, सूत्ररजुके-काप्पोसिकसूत्रदवरकमय्यौ घरकाश्चने-प्रवरसु|| वर्णमण्डितत्वेन प्रधानसुवर्णे ये नस्ते-नासिकारजू तयोः प्रग्रहेण-रश्मिनाऽवगृहीतकी-बद्धी यौ तौ तथा तता कर्मचार [४६० -४६२] ऋषभदत्त एवं देवानन्दाया: अधिकार: ~922~ Page #924 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३८० -३८२] दीप अनुक्रम [४६० -४६२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३३], मूलं [ ३८०-३८२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः २ ॥४५९॥ योऽतस्ताभ्यां रजतमयघण्ट सूत्ररज्जुकवर काश्चन नस्ताप्रग्रहावगृहीतकाभ्यां नीलोत्पलैः – जलजविशेषः कृतो विहितः ९. शके 'आमेल'त्ति आपीडः- शेखरो ययोस्ती तथा ताभ्यां नीलोत्पलकृतापीडकाभ्यां 'पवरगोणजुवाणएहिं ति प्रवरगोयु-उद्देशः ३३ ४ वाभ्यां नानामणिरत्नानां सत्कं यद् घण्टिकाप्रधानं जालं-जालकं तेन परिगतं परिक्षितं यत्तत्तथा, सुजातं सुजातदारुमयं यद् युगं-यूपस्तत् सुजातयुगं तच्च यौक्ररज्जुकायुगं च-योक्राभिधानरज्जुकायुग्मं सुजातयुगयोकर झुकायुगे ते | प्रशस्ते - अतिशुभे सुविरचिते-सुघटिते निर्मिते- निवेशिते यत्र यत् सुजातयुगयो र जुका युगप्रशस्त सुविरचितनिर्मितम् । 'एव' मित्यादि, एवं स्वामिन् । तथेत्याज्ञया इत्येवं ब्रुवाणा इत्यर्थः 'विनयेन' अञ्जलिकरणादिना । 'तए णं सा देवाणदा माहणीत्यादि, इह च स्थाने वाचनान्तरे देवानन्दावर्णक एवं दृश्यते- 'अंतो अंतेउरंसि व्हाया' 'अन्तः' मध्येऽन्तःपुरस्य स्नाता, अनेन च कुलीनाः स्त्रियः प्रच्छन्नाः स्नान्तीति दर्शितं, 'कयवलिकम्मा' गृहदेवताः प्रतीत्य 'कयकोउयमंगल पायच्छित्ता' कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तान्यवश्यं कार्यत्वात् यया सा तथा तत्र कौतुकानि - मषीतिलकादीनि मङ्गलानि - सिद्धार्थक दूर्वादीनि 'किय'त्ति किञ्चान्यद् 'वरपादपत्तनेउर मणिमेहलाहार विरइयडचियकडगखुडयएगावलीकंठ सुत्तउरत्थगे वेअसोणि सगणाणामणिरयणभूसणविराइयंगी' वराभ्यां पादमाधनुपुराभ्यां मणिमेखलया हारेण विरचितै रतिदैर्वा उचितैः युक्तैः कटकैश्च 'खुहाग'ति अङ्गुलीयकैश्च एकावल्या च विचित्रमणिकमय्या कण्ठसूत्रेण च उरःस्थेन च रुढिगम्येन मैवेयकेण च प्रतीतेन उरःस्थप्रैवेयकेण वा श्रोणिसूत्रकेण च-कटीसूत्रेण नानामणिरज्ञानां भूषणैश्च विराजितमन- शरीरं यस्याः सा तथा, 'बीणंसुपवत्थपवरपरिहिया' चीनां ऋषभदत्त एवं देवानन्दाया: अधिकार: For Penal Use Only ~923~ ऋषभदत्तदे वानन्दाधि ॥ ४५९॥ or Page #925 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८०-३८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक OCAL [३८० -३८२] दीप अनुक्रम शुकं नाम यद्वखाणां मध्ये प्रवरं तस्परिहित-निवसनीकृतं यया सा तथा 'दुगुल्लसुकुमालउत्तरिजा' दुकूलो-वृक्षविशे पस्तद्वल्काजातं दुकूल-वस्त्रविशेषस्तत् सुकुमारमुत्तरीयम्-उपरिकायाच्छादनं यस्याः सा तथा 'सघोउयसुरभिकुसुहै। मवरियसिरया' सर्व कसुरभिकुसुमैता-वेष्टिताः शिरोजा यस्याः सा तथा 'वरचंदणवंदिया' वरचन्दनं पन्दितं-18 ललाटे निवेशितं यया सा तथा पराभरणभूसियंगी'ति व्यक्तं 'कालागुरुधूवधूविया'इत्यपि व्यक्त 'सिरीसमाणवेसा' श्रीः-देवता तया समाननेपथ्या, इतः प्रकृतवाचनाऽनुश्रियते-खुजाहिति कुनिकाभिर्वक्रजवाभिरित्यर्थः 'चिलाइ-1 याहिति चिलातदेशोत्पन्नाभिः, यावत्करणादिदं दृश्य-वामणियाहिं' इस्वशरीराभिः 'वडहियाहिं' मडहकोष्ठाभिः Pायचरियाहिं पओसियाहिं ईसिगणियाहिं वासगणियाहिं जोण्हियाहिं पल्हवियाहिं हासियाहिं लउसियाहिं आरचीहिं| दमिलाहिं सिंहलीहिं पुलिंदीहिं पक्कणीहि बहलीहिं मुरुडीहिं सबरीहिं पारसीहिं नाणादेसविदेसपरिपिडियाहिं' नानादे शेभ्यो-बहुविधजनपदेभ्यो विदेशे-तद्देशापेक्षया देशान्तरे परिपिण्डिता यास्तास्तथा 'सदेसनेवत्थगहियवेसाहिं' स्वदेWशनेपथ्यमिव गृहीतो वेपो यकाभिस्तास्तथा ताभिः 'इंगियचिंतियपत्थियवियाणियाहिं' इङ्गितेन-नयनादिचेष्टया || चिन्तितं च परेण प्रार्थितं च-अभिलषितं विजानन्ति यास्तास्तथा ताभिः 'कुसलाहिं विणीयाहिं' युक्ता इति गम्यते 'चेडियाचकवालवरिसधरधेरकं चुइज्जमहत्तरयवंदपरिक्खित्ता'चेटीचक्रवालेनार्थात्स्वदेशसम्भवेन वर्षधराणां-बधित*ककरणेन नपुंसकीकृतानामन्तःपुरमहलकानां 'धेरकंचुइज्जत्ति स्थविरकशुकिना-अन्तःपुरप्रयोजननिवेदकानां प्रतीहा-II काराणां वा महत्तरकाणां च-अन्तःपुरकार्यचिन्तकानां वृन्देन परिक्षिप्ता या सा तथा, इदं च सर्व वाचनान्तरे साक्षा-18 [४६० -४६२] ऋषभदत्त एवं देवानन्दाया: अधिकार: ~924~ Page #926 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३८० -३८२] दीप अनुक्रम [४६० -४६२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [९], वर्ग [−], अंतर् शतक [-], उद्देशक [३३], मूलं [३८०-३८२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या ॥४६० ॥ | देवास्ति । 'सचित्ताणं दषाणं विउसरणयाए'त्ति पुष्पताम्बूलादिद्रव्याणां व्युत्सर्जनया त्यागेनेत्यर्थः 'अचित्ताणं १९ शतके प्रज्ञप्तिः दवाणं अविमोयणयाए 'त्ति वस्त्रादीनामत्यागेनेत्यर्थः 'मणस्स एगत्ती भावकरणेणं' अनेकस्य सत एकतालक्षणभाव - ४२ उद्देशः ३३ अभयदेवी- * करणेन 'ठिया चेव'त्ति ऊर्द्धस्थानस्थितैव अनुपविष्टेत्यर्थः 'आगयपण्य'त्ति 'आयातप्रनवा' पुत्रस्नेहादागतस्तन मुया वृत्तिः २‍ खस्तम्येत्यर्थः ' पष्फुयलोयणा' प्रलुतलोचना पुत्रदर्शनात् प्रवर्त्तितानन्दजलेन 'संवरियवलयवाहा' संवृती-हर्षातिरे४ कादतिस्थूरीभवन्तौ निषिद्धौ बलये:- कटकैर्बाइ भुजौ यस्याः सा तथा 'कंचुयपरिखित्तिया' कशुको चारवाणः परिक्षिष्ठोविस्तारितो हर्षातिरेकस्थूरीभूतशरीरतया यया सा तथा 'धाराहयकयंवर्गपिव समूसवियरोमकृवा' मेघधाराभ्याहतकदपुष्पमिव समुच्छ्रसितानि रोमाणि कूपेषु-रोमरन्ध्रेषु यस्याः सा तथा 'देहमाणी'ति प्रेक्षमाणा, आभीक्ष्ण्ये चात्र द्विरुक्तिः ॥ 'भंते' त्ति भदन्त । इत्येवमामन्त्रणवचसाऽऽमन्नयेत्यर्थः 'गोयमाइ'त्ति गौतम इति एवमामन्त्रयेत्यर्थः अथवा गौतम इति नामोच्चारणम् 'आहे'ति आमन्त्रणार्थी निपातः हे भो इत्यादिवत् 'अत्तर'त्ति आत्मजः पुत्रः 'पुवपुत्तसिणेहापुराणं ति पूर्व :- प्रथमगर्भाधान काल सम्भवो यः पुत्रस्नेहलक्षणोऽनुरागः स पूर्वपुत्रस्नेहानुरागस्तेन 'महतिमहा लियाए'ति महती चासावतिमहती चेति महातिमहती तस्यै, आलप्रत्ययश्चेह प्राकृतप्रभवः, 'इसिपरिसाए' त्ति पश्यन्तीति ऋभ्यो ज्ञानिनस्तद्रूपा |पर्षत्-परिवार ऋषिपर्षत्तस्यै यावत्करणादिदं दृश्यं - 'मुणिपरिसाए जइपरिसाए अणेगसयाए अणेगसयविंदपरिवाराए' | इत्यादि, तत्र मुनयो - वाचंयमा यतयस्तु धर्मक्रियासु प्रयतमानाः अनेकानि शतानि यस्याः सा तथा तस्यै अनेकशतप्रमाणानि वृन्दानि परिवारो यस्याः सा तथा तस्यै ॥ 'तए णं सा अजचंदणा अजे'त्यादि, इह च देवानन्दाया भगवता प्रत्रा Ecation Intention ऋषभदत्त एवं देवानन्दाया: अधिकार: For Palata Use On ~ 925 ~ ऋषभदत्तदे वानन्दाधि सू ३८२ ॥४६०॥ Page #927 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८०-३८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८० -%AC% -३८२] दीप अनुक्रम %AC जनकरणेऽपि यदार्थचन्दनया पुनस्तत्करणं तत्तत्रैवानवगतावगमकरणादिना विशेषाधानमित्यवगन्तव्यमिति । तमाणाए'त्ति तदाज्ञया-आर्यचन्दनाज्ञया । | तस्स णं माहणकुंडग्गामस्स नगरस्स पचत्थिमेणं एत्थ णं खत्तियकुंडग्गामे नाम नगरे होत्था बनभो. तत्य णं खत्तियकुंडग्गामे नयरे जमालीनाम खत्तियकुमारे परिवसति अहे दित्ते जाव अपरिभूए उपि| पासायवरगए फुहमाणेहिं मुइंगमधएहिं बत्तीसतिबद्धेहिं नाइएहिणाणाविहवरतरुणीसंपउत्तेहिं उवनचित्रमाणे जवनचित्रमाणे ज्वगिजमाणे २ उवलालिज्जमाणे उव०२ पाउसवासारत्तसरदहेमंतवसंतगिम्हपजंते छप्पि उक्त जहा विभवेणं माणमाणे २ कालं गालेमाणे इहे सद्दफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोगे पच्चणुन्भवमाणे विहरह। नए णं खत्तियकुंडग्गामे नगरे सिंघाडगतियचकचचरजाव बहुजणसह वा जहा| उववाइए जाब एवं पनवेइ एवं परवेइ-एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे आइगरे जाव सव: सबदरिसी माहणकुंडग्गामस्स नगरस्स बहिया बहुसालए चेहए अहापडिरूवं जाव विहरहतं महप्फलं| खलु देवाणुपिया! तहारूवाणं अरहताणं भगवंताणं जहा उववाइए जाच एगाभिमुहे खत्तियकुंडग्गामं नगरं मझमझेणं निग्गच्छंति निग्गच्छित्ता जेणेव माहणकुंडग्गामे नगरे जेणेव बहुसालए चेहए एवं जहा| उवचाइए जाव तिचिहाए पजुवासणाए पजुवासंति । तए णं तस्स जमालिस्स खत्तियकुमारस्स तं महया जणसई वा जाव जणसन्निवायं वा सुणमाणस्स वा पासमाणस्स वा अयमेयारूवे अज्झस्थिए जाच समुप्प [४६० -४६२] ॐ4 जमाली-चरित्रं ~926~ Page #928 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३८३] दीप अनुक्रम [४६३] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [−], अंतर् शतक [-], उद्देशक [३३], मूलं [३८३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः | जित्था किन्नं अज्ज खत्तिय कुंडग्गामे नगरे इंदमहेइ वा खंदमहेइ वा मुगुंदमहेइ वा णागमहेइ वा जक्खमहेह वा भूयमहेइ वा कूवमहेइ वा तडागमद्देह वा नईमहेइ वा दहमहेइ वा पछयमहेइ वा रुक्खमहेइ वा चेइयमहेइ वा थूभमहेइ वा जपणं एए बहवे जग्गा भोगा राहन्ना इक्खागा णाया कोरवा खत्तिया खत्तियपुत्ता भडा भडपुत्ता जहा उचबाइए जाव सत्थवाहप्पभिइए व्हाया कयबलिकम्मा जहा उबवाइए जान निग्ाच्छं॥४६१॥ ७ ति ?, एवं संपेहेइ एवं संपेहित्ता कंचुइज्जपुरिसं सदावेति कंचु० २ एवं वयासी किण्हं देवाणुप्पिया ! अन स्वन्तियकुंङग्गामे नगरे इंदमइ वा जाव निग्गच्छति ?, तर णं से कंचुइज्जपुरिसे जमालिणा खत्तियकुमारणं एवं वृत्ते समाणे हडतुडे समणस्स भगवओ महावीरस्स आगमणगहियविणिच्छए करयल० जमालि वत्तियकुमारं जएणं विजएर्ण वडावेह बढावेत्ता एवं वयासी-गो खलु देवाणुप्पिया ! अज्ज खत्तियकुंडग्गा नपरे इंदमहेइ वा जाव निग्गच्छइ, एवं खलु देवाणुप्पिया ! अयं समणे भगवं महावीरे जाव सघन सङ्घदरिसी माहणकुंडगामस्स नयररस बहिया बहुसालए चेइए अहापडिरूवं उग्गहं जाव विहरति, तए णं | एए बहवे उग्गा भोगा जाव अप्पेगइया बंदणवत्तियं जाव निग्गच्छति । तए णं से जमालियखत्तियकुमारे कंज्जपुरिसस्स अंतिए एयमहं सोचा निसम्म हट्ट० कोटुंबियपुरिसे सहावेइ कोबियपुरिसे सहावइत्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया ! चाउग्घंटं आसरहं जुत्तामेव उववेह उबवेत्ता मम एयमाणत्तियं पञ्चप्पिणह, तए णं ते कोडुंबियपुरिसा जमालिणा खत्तियकुमारेणं एवं वृत्ता समाणा जाव पञ्चप्पिणंति, व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ जमाली चरित्रं For Parts Only ~927~ ९ शतके उद्देशः २३ जमालिमतिबोधः सू २८३ ॥४६१॥ www.brary.org Page #929 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८३] 54545455 तए णं से जमालियखत्तियकुमारे जेणेब मजणघरे तेणेव उवागच्छह तेणेव उवागच्छित्ता हाए कयवलि-||8 & कम्मे जहा उपवाइए परिसावन्नओ तहा भाणियवं जाव चंदणाकिन्नगायसरीरे सबालंकारविभूसिए मजण-I घराओ पडिनिक्षमा मज्जणघराओ पडिनिक्खमित्ता जेणेव बाहिरिया उचट्टाणसाला जेणेव चाउरघंटे आसरहे तेणेव उवागच्छह तेणेव उवागच्छित्ता चाउग्घंटे आसरहं दुरूहेइ चाउ०२त्ता सकोरंटमल्लदामेणं ४ *छत्तेणं धरिजमाणेणं महया भडचडकरपहकरवंदपरिक्खित्ते खत्तियकुंडग्गामं नगरं मजझमहोणं निग्गच्छा निग्गच्छित्ता जेणेव माहणकुंडग्गामे नगरे जेणेच बहुसालए चेहए तेणेव उवागच्छह तेणेव उवागच्छित्ता तुरए । निगिण्डे। तरए २त्ता रहं ठवेइ रहं ठवेत्ता रहाओ पचोरुहति रहा.२सा पुष्फतंबोलाउहमादीयं वाहणाओ लाय विसजेइ २त्ता एगसाडियं उत्तरासंगं करेइ उत्तरासंगं करेत्ता आयंते चोक्खे परमसुइम्भूए अंजलि-ल मउलियहत्थे जेणेव समणे भगवं महावीरे तेणेव उचागच्छइ तेणेव उवागच्छित्ता समणं भगर्व महावीर || तिक्खुत्तो आयाहिणपयाहिणं करेइ २ तिक्खुत्तो २ जाव तिविहाए पजुवासणाए पज्जुवासइ । तए णं समणे भगवं महावीर जमालिस्स खत्तियकुमारस्स तीसे य मह तिमहालियाए इसिजावधम्मकहा जाव परिसा पडिगया, तए णं ते जमाली खत्तियकुमारे समणस्स भगवओ महावीरस्स अंतिए धम्म सोचा निसम्म हह जाव उठाए उद्वेद उठाए उद्देत्ता समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एवं वयासी-सहहामि गं भंते ! निग्गंथं पावयणं पत्तयामि णं भंते । निग्गथं पावयणं रोएमिणं भंते ! निग्गंथं पावयणं अन्चष्टेमिण CARCING दीप अनुक्रम [४६३] ISRA जमाली-चरित्रं ~928~ Page #930 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३८३] दीप अनुक्रम [४६३] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३३], मूलं [ ३८३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥४६२॥ जमाली चरित्रं भंते! निग्गंधं पावयणं एवमेयं भंते । सहमेयं भंते । अवितहमेयं भंते ! असंदिद्धमेयं भंते ! जाव से जहेयं तुज्झे बदह, जं नवरं देवाणुप्पिया ! अम्मापियरो आपुच्छामि । तए णं अहं देवाशुप्पियाणं अंतियं मुंडे भवित्ता अगाराओ अणगारियं पञ्चयामि, अहासुरं देवाणुप्पिया ! मा पढिबंध (सूत्रं ३८३) ॥ 'फुट्टमाणेहिं'ति अतिरभसाऽऽस्फालनात्स्फुरद्भिरिव विदलद्भिरिवेत्यर्थः 'मुइंगमत्थए हिं'ति मृदङ्गानां मर्दानां मस्तकानीव मस्तकानि - उपरिभागाः पुटानीत्यर्थः मृदङ्गमस्तकानि 'बत्तीसतिबद्धेहिं ति द्वात्रिंशताऽभिनेतव्यप्रकारैः | पात्रैरित्येके बद्धानि द्वात्रिंशद्वद्धानि तैः 'उवनचिज्जमाणे ति उपनृत्यमानः तमुपश्रित्य नर्त्तनात् 'उवगिजमाणे 'सि तगुणगानात् 'उवलालिज़माणे' त्ति उपठाल्यमान ईप्सितार्थसम्पादनात् 'पाउसे' त्यादि, तत्र प्रावृट् श्रावणादिः वर्षा रात्रोऽभ्ययुजादि शरत् मार्गशीर्षादिः हेमन्तो माघादिः वसन्तः चैत्रादिः ग्रीष्मो ज्येष्ठादिः, ततश्च प्रावृट् च वर्षारात्रश्च शरच्च हेमन्तश्च वसन्तश्चेति प्रावृड्वर्षा रात्रशरद्धेमन्तवसन्तास्ते च ते ग्रीष्मपर्यन्ताश्चेति कर्म्मधारयोऽतस्तान् षडपि 'ऋतून' कालविशेषान् 'माणमाणे 'ति मानयन् तदनुभावमनुभवन् 'गालेमाणे'ति 'गालपन' अतिवाहयन् ॥ 'सिघाडगतिगचडकच चर' इह यावत्करणादिदं दृश्यं— 'चम्मुहमहापहपहेसु'त्ति, 'बहुजणसद्देइ व ेत्ति यत्र शृङ्गाटकादी बहूनां जनानां शब्दस्तत्र बहुजनोऽन्योऽन्यस्यैवमाख्यातीति वाक्यार्थः, तत्र च बहुजनशब्दः परस्परालापादिरूपः, इतिशब्दो वाक्यालङ्कारे वाशब्दो विकल्पे, 'जहा उबवाइए'ति तत्र चेदं सूत्रमेवं लेशतः - 'जणवूहे वा जणबोलेइ वा जणकलकलेति वा जम्मीह वा जणुकलियाह वा जपणसन्निवाएड वा बहुजणो अन्नमन्नस्स एवम इक्खइ Eaton Internationa For Parts Only ~929~ ९ शतके उद्देशः ३३ जमाखिमतिबोधः सू ३८३ ||४६२॥ Page #931 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८३] एवं भासइत्ति, अस्थायमर्थः-'जनव्यूहः' जनसमुदाय बोलः-अव्यक्तवर्णो ध्वनिः कलकला-स एवोपलभ्यमानवचन|विभागः ऊम्मिः-सम्बाधः उत्कलिका-लघुतरः समुदायः संनिपातः-अपरापरस्थानेभ्यो जनानामेकत्र मीलनं आख्याति सामान्यतः भाषते व्यक्तपर्यायवचनतः, एतदेवार्थद्वयं पर्यायतः क्रमेणाह-एवं प्रज्ञापयति एवं प्ररूपयतीति, 'अहापडिरूवं' इह थावत्करणादिदं दृश्यम्- 'उग्गहं ओगिण्हति ओगिहित्ता संजमेणं तवसा अप्पाणं भावमाणे'त्ति, | 'जहा उववाइए'त्ति, तदेव लेशतो दश्यते-'नामगोयस्सवि सवणयाए किमंग पुण अभिगमणवंदणणमंसणपडिपुच्छणपझुवासणयाए एगस्सवि आयरियरस सुवयणरस सवणयाए ! किमंग पुण विउलस्स अट्टरस गहणयाए ?, तं गच्छामोणं है | देवाणुप्पिया! समणं ३ वंदामो ४ एवं णे पेच्च भवे हियाए ५ भविस्सइत्तिकहु बहवे उग्गा उग्गपुत्ता एवं भोगा राइन्ना ४ खत्तिया भडा अप्पेगइया बंदणवत्तियं एवं पूयणवत्तियं सक्कारवत्तिय (सम्माणवत्तियं) कोउहलवत्तियं अप्पेगतिया जीयमेयंतिकट्ठ ण्हाया कयवलिकम्मा इत्यादि 'एवं जहा उबवाइए' तत्र चैतदेवं सूत्र-तेणामेव उवागच्छंति तेणामेव : उवागच्छित्ता छत्ताइए तित्थयरातिसए पासंति जाणवाहणाई ठाईति'इत्यादि । 'अयमेयारूवेत्ति अयमेतद्पो वक्ष्यमाणस्वरूपः 'अज्झथिए'त्ति आध्यात्मिकः-आत्माश्रितः, यावत्करणादिदं दृश्य-चिंतिए'त्ति स्मरणरूपः 'पत्थिए'त्ति | प्रार्थितः-लन्धुं प्रार्थितः 'मणोगएत्ति अबहिन्प्रकाशितः 'संकप्पे'त्ति विकल्पः 'इंदमहेइ वत्ति इन्द्रमह-इन्द्रोत्सवः । 'खंदमहेइ वत्ति स्कन्दमहा-कार्तिकेयोत्सवः 'मुगुंदमहेइ बत्ति इह मुकुन्दो वासुदेवो बलदेवो वा 'जहा उबवाइए'ति | तत्र चेदमेवं सूत्रं-'माणा भटा जोहा मलाई लेच्छई अन्ने य बहवे राईसरतलवरमाइंबियकोडुंबियइम्भसेडिसेणाबाई'त्ति दीप अनुक्रम [४६३] जमाली-चरित्रं ~ 930~ Page #932 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः प्रत सूत्रांक [३८३] ॥४६॥ व्याख्याः। तत्र 'भटाः शूराः 'योधाः' सहयोधादयः, मल्लई लेच्छई राजविशेषाः 'राजानः' सामन्ताः ईश्वराः' युवराजादया 'तलवरा' शतके राजवल्लभाः 'भाडम्बिकाः' संनिवेशविशेषनायकाः 'कोडुम्बिका कतिपयकुटुम्बनायकाः 'इभ्याः' महाधनाः 'जहा उद्देशः ३३ उववाहए'त्ति अनेन चेदं सूचित-कयकोज्यमंगलपायच्छित्ता सिरसाकंठमालाकडा इत्यादि, शिरसा कंठे च माला या वृत्तिः जमालिप्र तिबोधः कृता-धृता यैस्ते तथा, प्राकृतत्वाच्चैवं निर्देशः, 'आगमणगहियविणिच्छए'त्ति- आगमने गृहीतः-कृतो विनिश्चयो सू ३८३ निर्णयो येन स तथा 'जएणं विजएणं वद्धावेईत्ति जय त्वं विजयस्व त्वमित्येवमाशीर्वचनेन भगवतः समागमनसूचनेन द तमानन्देन वर्धयतीति भावः । 'अप्पेगतिया वंदणवत्तियं जाव निग्गच्छति' इह यावत्करणादिदं दृश्यम्-'अप्पेगMil इया पूयणवत्तियं एवं सकारवत्तियं सम्माणवत्तियं कोउहलवत्तियं असुयाई सुणिस्सामो सुयाई निस्संकियाई करिस्सामो मुंडे भपित्ता आगाराओ अणगारियं पवइस्सामो अप्पेगइया हयगया एवंगयरहसिवियासंदमाणियागया अप्पेगझ्या पायविहारचारिणो पुरिसवग्गुरापरिक्खित्ता महता उक्कटिसीहणायबोलकलकलरवेणं समुहरवभूयपि व करमाणा खत्तियकुंडग्गा| मस्स नगरस्स मज्झमझण'ति ॥ 'चाउग्घंट'ति चतुर्घण्टोपेतम् 'आसरह ति अश्ववाह्यरथं 'जुत्तामेव'त्ति युक्तमेय AII 'जहा उवधाइए परिसावन्नओ'त्ति यथा कौणिकस्यौपपातिके परिवारवर्णक उक्तः स तथाऽस्यापीत्यर्थः, स चायम् ॥४६॥ MI'अणेगगणनायगदंडनायगराईसरतलवरमाडंबियकोडंबियमंतिमहामंतिगणगदोवारियभमबचेडपीढमदनगरनिगमसे हिस त्थवाहदूयसंधिवालसद्धिं संपरिचुडे'त्ति, तत्रानेके ये गणनायका:-प्रकृतिमहत्तराः दण्डनायकाः-तन्त्रपालकाः राजानोमाण्डलिकाः ईश्वरा-युवराजानः तलवरा:-परितुष्टनरपतिप्रदत्तपट्टबन्धविभूषिता राजस्थानीयाःमाडम्बिका:-छिन्नमडम्वा दीप अनुक्रम [४६३] SAREauratonintamankind जमाली-चरित्रं ~931~ Page #933 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३८३] दीप अनुक्रम [४६३ ] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३३], मूलं [ ३८३] मुनि दीपरत्नसागरेण संकलित जमाली चरित्रं आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः | धिपाः कोडुम्बिकाः कतिपयकुटुम्बप्रभवः अब लगकाः-सेवकाः मन्त्रिणः प्रतीताः महामन्त्रिणो- मन्त्रिमण्डलप्रधानाः हस्तिसाधनोपरिका इति च वृद्धाः गणकाः- गणितज्ञाः भाण्डागारिका इति च वृद्धाः दौवारिकाः - प्रतीहाराः अमात्या-राज्याधिछायकाः चेटा:- पादमूलिकाः पीठमर्दा:-आस्थाने आसनासीनसेवकाः वयस्या इत्यर्थः नगरं नगरवासिप्रकृतयः निगमाः| कारणिकाः श्रेष्ठिनः-श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयः सैन्यनायकाः दूताः - अन्येषां राजादेशनि| बेदकाः सन्धिपाला - राज्यसन्धिरक्षकाः, एषां द्वन्द्वस्ततस्तैः, इह तृतीया बहुवचनलोपो द्रष्टव्यः 'सार्द्ध' सह, न केवलं सहितत्वमेवापि तु तैः समिति-समन्तात् परिवृतः परिकरित इति 'चंदणुक्खिसगाय सरीरे'त्ति चन्दनोपलिप्ताङ्गदेहा इत्यर्थः 'महया भडव डगर पहकरवंदपरिक्खित्ते 'ति 'महय'त्ति महता बृहता प्रकारेणेति गम्यते, भटानां प्राकृतत्वान्महाभटानां | वा 'चडगर'त्ति चटकरवन्तो-विस्तरवन्तः 'पढ़कर 'त्ति समूहास्तेषां यद्वृन्दं तेन परिक्षिप्तो यः स तथा 'पुप्फतंबोलाउमा इथं' | ति इहादिशब्दाच्छेखरच्छत्रचामरादिपरिग्रहः 'आयंते'त्ति शौचार्थ कृतजलस्पर्शः 'चोक्खे'त्ति आचमनादपनीताशुचिद्रव्यः 'परमसुइन्भूपति अत एवात्यर्थ शुचीभूतः 'अंजलिमउलिय हत्थे त्ति अञ्जलिना मुकुलमिव कृतौ हस्तौ येन स तथा ॥ Education International तणं से जमाली खतियकुमारे समणेणं भगवया महावीरेणं एवं बुत्ते समाणे हट्टतुट्ठे समणं भगवं महाघीरं तिक्खुत्तो जाव नमसित्ता तमेव चाउघंटं आसरहं दुरूहे दुरूहित्ता समणस्स भगवओ महावीरस्स अंति| याओ बहुसालाओ चेहयाओ पडिनिक्खमइ पहिनिक्खमित्ता सकोरंटजाव धरिज़माणेणं महया भडवडगरजावपरिक्खित्ते जेणेव खत्तियकुंडग्गामे नयरे तेणेव उवागच्छद तेणेव उवागच्छित्ता खत्तियकुंडग्गामं For Parts Only ~932~ Page #934 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८४] दीप अनुक्रम [४६४] व्याख्या-14 नगरं मझमझेणं जेणेव सए गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छद्द तेणेव उवागच्छित्ता ६९ शतके प्रज्ञप्तिः | तुरए निगिहइ तुरए निगिहित्ता रहं वेइ रह ठवेत्तारहाओ पच्चोरुहइ रहाओ पञ्चोकहिता जेणेव अम्भि-IPI उद्देशः ३९ अभयदेवी- तरिया उचट्ठाणसाला जेणेव अम्मापियरो तेणेव उवागच्छइ तेणेव उवागच्छिता अम्मापियरो जएणं विज-18 दीक्षाय अया वृत्तिः एणं वजावेद बहावेत्ता एवं वयासी-एवं खलु अम्मताओ ! मए समणस्स भगवओ महावीरस्स अंतियं धम्मे || | निसंते, सेवि य मे धम्मे इच्छिए पडिच्छिए अभिरुइए, तए णं तं जमालिं खत्तियकुमारं अम्मापियरो एवं || ४॥ सू ३८४ ॥४६॥ | बयासि-धन्नेसि णं तुमं जाया ! कयत्थेसि णं तुमं जाया ! कय पुन्नेसि गं तुम जाया ! कयलक्खणेसि णं तुमं| जाया ! जन्नं तुमे समणस्स भगवओ महावीरस्स अंतियं धम्मे निसंते सेवि य धम्मे इच्छिए पडिच्छिए || अभिरुइए, तए णं से जमाली खत्तियकुमारे अम्मापियरो दोचंपि एवं वयासी-एवं खलु मए अम्मताओ समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते जाव अभिरुइए, तए णं अहं अम्मताओ! संसारभउविग्गे भीए जम्मजरामरणेणं तं इच्छामिणं अम्म! ताओ! तुजाहिं अध्भणुनाए समाणे समणस्स भग-1 || वओ महावीरस्स अंतियं मुंडे भवित्ता आगाराओ अणगारियं पचहत्तए । तए णं सा जमालिस्स खत्तिप-19 ॥४६४ा | कुमारस्स माता तं अणिटुं अकंतं अप्पियं अमणुनं अमणामं असुयपुचं गिरं सोचा निसम्म सेयागयरोमकूविपगलंतविलीणगत्ता सोगभरपवेवियंगमंगी नित्तेया दीणविमणवयणा करयलमलियब कमलमाला तक्ख-16 णओलुग्गदुन्यलसरीरलायन्नसुन्ननिच्छाया गयसिरीया पसिढिलभूसणपडतखुपिणयसंचुनियधवलवलयपन्भट्ट जमाली-चरित्रं ~933~ Page #935 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८४] उत्सरिजा मुच्छावसणटुंचेतगुरई सुकुमालविकिनकेसहत्था परसुणियत्तब चंपगलया निवत्तमहे व इंदलही विमुषसंधिपंधणा कोट्टिमतलंसि धसत्ति सवंगेहिं संनिवडिया, तए णं सा जमालिस्स खत्तियकुमारस्स माया ससंभमोयत्तियाए तुरियं कंचभिंगारमुहविणिग्गयसीयलविमलजलधारापरिसिंचमाणनिववियगायलट्ठी उ. क्खेवयतालियंटवीयणगजणियवाएणं सफुसिएणं अंतेउरपरिजणेणं आसासिया समाणी रोयमाणी कंदमाणी सोयमाणी विलवमाणी जमालिं खत्तियकुमार एवं वयासी-तुमंसि णं जाया! अम्हं एगे पुत्ते इट्टे कंते पिए, मणुम्ने मणामे थेने वेसासिए संमए बहुमए अणुमए भंडकरंडगसमाणे रयणे रयणन्भूए जीविऊसविये हिय यानंदिजणणे उंबरपुप्फमिय दुल्लभे सवणयाए किमंग पुण पासणयाए?, तं नो खलु जाया ! अम्हे इच्छामो ट्रातुज्झं खणमवि विप्पओगं, तं अच्छाहि ताव जाया !जाव ताव अम्हे जीवामो, तो पच्छा अम्हेहिं काल गएहिं समाणेहिं परिणयवये वहियकुलवंसतंतुकजंमि निरवयक्खे समणस्स भगवओ महावीरस्स अंतियं | ol मुंडे भवित्ता आगाराओ अणगारियं पचहहिसि । तएणं से जमाली खत्तियकुमारे अम्मापियरोएवं वयासी-६ तहावि णं तं अम्म ! ताओ ! जपणं तुज्झे मम एवं वदह तुमंसिणं जाया! अम्हं एगे पुत्ते इहे कंते तं चेव | *जाव पषाहिसि, एवं खलु अम्म! ताओ! माणुस्सए भवे अणेगजाइजरामरणरोगसारीरमाणुस्सए कामदुक्ख-112 बयणवसणसतोवदवाभिभूए अधुए अणितिए असासए संज्झन्भरागसरिसे जलबुल्बुदसमाणे कुसग्गजलपिंदुसन्निभे सुविणगदसणोवमे विजुलयाचंचले अणिचे सडणपडणविद्धंसणधम्मे पुर्षि वा पच्छा वा अवस्स दीप अनुक्रम [४६४] जमाली-चरित्रं ~934~ Page #936 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३८४] दीप अनुक्रम [४६४] ॥४६५॥ व्याख्या- विप्पजहियवे भविस्सर, से केस णं जाणइ अम्म ! ताओ ! के पुर्वि गमणयाए के पच्छा गमणपाए ?, तं प्रज्ञसिः | इच्छामि णं अम्मताओ ! तुज्झेहिं अन्भणुनाए समाणे समणस्स भगवओ महावीरस्स जाब पहन्तए । ७ अभयदेवी- तए णं तं जमालि खत्तियकुमारं अम्मापियरो एवं वयासी- इमं च ते जाया ! सरीरगं पविसिहरूव- है या वृत्तिः २ है लक्खणर्वजणगुणोववेयं उत्तमबलवीरियस सजुतं विष्णाणवियक्खणं ससोहग्गगुणसमुस्लियं अभिजायम| हक्खमं विविहवा हिरोगरहियं निरुवहघउदत्तलहं पंचिदियप पढमजोवणत्थं अणेगउत्तमगुणेहिं संजुत्तं तं अणुहोहि ताव जाब जाया ! नियगसरीररूवसोहग्गजोदणगुणे, तओ पच्छा अणुभूयनियगसरीररूवसोहग्गजोवणगुणे अम्हेहिं कालगएहिं समाणेहिं परिणयवये वह्नियकुलवंसतंतुकज्जंमि निरवयक्खे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता आगाराओ अणगारियं पवइहिसि, तए णं से जमाली खतियकुमारे अम्मापियरो एवं बयासी - तहावि णं तं अम्मताओ ! जन्नं तुझे ममं एवं वदह- इमं चणं ते जाया ! सरीरगं तं चैव जाव पवइहिसि एवं खलु अम्मताओ ! माणुस्सगं सरीरं दुक्खाययणं विविह वाहिसयसनिकेतं अद्विपकडुट्टियं छिराण्हारुजालओणद्धसंपिण महियभंड व दुब्बलं असुहसंकलि | अणिट्ठवियसव कालसंठप्पियं जराकुणिमजज्जरघरं व सडणपडणविद्धंसणधम्मं पुद्धिं वा पच्छा वा अवस्सविप्पजहियवं भविस्सह, से केस णं जाणति ? अम्मताओ! के पुर्वि तं चैव जाव पवइत्तए । तए णं तं जमालिं खत्तिय कुमारं अम्मापिपरो एवं वयासी - इमाओ य ते जाया ! विपुलकुलबालियाओ सरित्तयाओ सरिक्षयाओ Jan Educati “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३३], मूलं [ ३८४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः जमाली चरित्रं For Parts Only ~935~ ९ शतके उद्देशः ३३ दीक्षायै अनुमतिः सू ३८४ ||४६५॥ Page #937 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: + C+ CAK प्रत सूत्रांक - [३८४] 4 सरिसलावन्नरूवजोषणगुणोववेयाओसरिसएहितो अकुलेहितो आणिएल्लियाओ कलाकुसलसबकाललालियसुहोचियाओ महवगुणजुत्तनिउणविणओवयारपंडियवियक्खणाओ मंजुलमियमहुरभणियविहसियविप्पे|क्खियगतिविसालचिट्टियघिसारदाओ अविकलकुलसीलसालिणीओ विसुद्धकुलवंससंताणतंतुवद्धणप्पग(भु) भवप्पभाविणीओ मणाणुकूलहियइच्छियाओ अह तुज्य गुणवल्लहाओ उत्तमाओ निश्चं भावाणुत्तरसधंगसुं-18 दरीओ भारियाओ, तं भुंजाहि ताव जाया! एताहिं सद्धिं विउले माणुस्सए कामभोगे, तो पच्छा भुत्तभोगी विसयविगयवोच्छिन्नकोउहल्ले अम्हेहिं कालगएहि जाव पवइहिसि । तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं बयासी-तहावि णं तं अम्म! ताओ! जन्नं तुज्झे मम एवं वयह इमाओ ते जाया विपु-| लकुलजावपवइहिसि, एवं खलु अम्म ! ताओ! माणुस्सयकामभोगा असुई असासया वंतासवा पित्तासवा खेलासवा मुक्कासवा सोणियासचा उच्चारपासवणखेलसिंघाणगवंतपित्तपूयमुफसोणियसमुत्भवा अम|णुन्नदुरूवमुत्तपूइयपुरीसपुन्ना मयगंधुस्सासअसुभनिस्सासा उच्चैयणगा बीभत्था अप्पकालिया लहुसगा कलमलाहिया सदुक्खबहुजणसाहारणा परिकिलेसकिच्छदुक्खसझा अवुहजणणिसेविया सदा साहुगरहणिज्जा| अर्णतसंसारबद्धणा कडगफलविवागा चुडलिब अमुचमाणदुवखाणुयंधिणो सिद्धिगमणविग्धा, से केस णं| जापति अम्मताओ! के पुर्षि गमणयाए के पच्छा गमणयाए?,तं इच्छामि णं अम्मताओ! जाव पवइत्तए। तए कोणतं जमालिं खत्तियकुमारं अम्मापियरो एवं वयासी-इमे च ते जाया! अजयपजयपिउपज्जयागए बहु हिरने || -%% दीप अनुक्रम [४६४] जमाली-चरित्रं ~936~ Page #938 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८४] दीप व्याख्या- य सुबन्ने य कंसे य दूसे य विजलधणकणगजाव संतसारसायएने अलाहि जाव आसत्तमाओ कुलवंसाओ शतके प्रज्ञप्तिःपकामं दाउं पकामं भोत्तुं पकामं परिभाएउ तं अणुहोहि ताव जाया! विउले माणुस्सए इहिसकारसमुदए, तो उद्देशा३३ दवा दापच्छा एयकल्लाणे वाहियकुलतंतु जाव पपइहिसि । तए गं से जमाली खत्तियकुमारे अम्मापियरो एवं वया-I|| दाक्षाय अ. या वृत्तिः२ " सी-तहापि णं तं अम्मताओ। जन्नं तुज्झे ममं एवं बदह-इमं च ते जाया ! अजगपजगजावपवइहिसि, नुमाता सू ३८४ ॥४६॥ एवं खलु अम्मताओ! हिरन्ने य सुचन्ने प जाच साचएजे अग्गिसाहिए घोरसाहिए रायसाहिए मसा ||हिए दाइयसाहिए अग्गिसामने जाव दाइयसामने अधुवे अणितिए असासए पुर्षि वा परछा वा अवस्स-द विप्पजहियो भविस्सह, से केस णं जाणइतं चेव जाब पवइत्तए । तए णं तं जमालिं खत्तियकुमारं अम्मताओ जाहे नो संचाएन्ति विसयाणुलोमाहिं बहहिं आघवणाहि य पन्नवणाहि य सनवणाहि य विनव-181 णाहि य आघवेत्तए था पन्नवेत्तए वा सन्नवेत्तए वा विनवेत्तए चा ताहे विसयपडिकूलाहिं संजमभयुषेयण-| कराहि पनवणाहिं पन्नवेमाणा एवं वयासी--एवं खलु जाया! निग्गंधे पावणे संचे अणुप्त्तरे केवले जहा। |आवस्सए जाव सबदुक्खाणमंतं करेंति अहीव एगंतदिट्टीए खरो इच एगंतधाराए लोहमया जया चावेया बालुवाकवले इव निस्साए गंगा वा महानदी पडिसोयगमणयाए महासमु वा भुयाहिं दुत्तरो तिक्खं | ॥४६॥ कमिपर्व गरुयं लंबेयचं असिधारगं यतं परिया, नो खलु कप्पा जाया ! समणाणं निग्गथाणं अहाकम्मि-| BI एत्ति वा उद्देसएइ वा मिस्सजाएइ वा अझोयरएइ वा पूलएर वा कीएड वा पामिह वा अफजेड वा अणि अनुक्रम [४६४] जमाली-चरित्रं ~937~ Page #939 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८४] सट्टेइ वा अभिहडेइ वा कंतारभत्तेइ वा दुम्भिक्खभत्तेइ वा गिलाणभत्तेइ चा बदलियाभत्तेइ वा पाहुणगभ-t तेह वा सेजायरपिंडेइ वा रायपिंडेइ वा मूलभोयणेइ वा कंदभोयणेह वा फलभोयणेइ वा बीयभोयणेह वा हरियभोयणेइ वा भुत्तए वा पायए वा, तुम च णं जाया! सुहसमुचिए पो चेव णं दुहसमुचिते नालं सीयं ४|| टनाल उपहं नालं खुहा नालं पिपासा नालं चोरा नालं वाला नालं दंसा नालं मसया नालं वाइपपित्तियसें भियसन्निवाइए विविहे रोगायंके परीसहोवसग्गे उदिन्ने अहियासेत्तए, तं नो खलु जाया ! अम्हे इच्छामो | तुजसं खणमवि विप्पओगं तं अच्छाहि ताव जापा ! जाव ताव अम्हे जीवामो, तओ पच्छा अम्हेहिं जाव पवइहिसि । तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी-तहावि णं तं अम्म! ताओ। जन्नं तुजले ममं एवं चयह-एवं खलु जाया 1 निग्गंधे पावयणे सचे अणुत्तरे केवले तं चेव जाव पवाहिसि. एवं खलु अम्मताओ! निग्ग) पावयणे कीवाणं कायराणं कापुरिसाणं इहलोगपडियहाणं परलोगपरंमु. हाणं विसयतिसियाणं दुरणुचरे पागयजणस्स, धीरस्स निच्छियस्स ववसियस्स नो खलु एत्थं किंचिवि दुकरं | करणयाए, तं इच्छामि अम्म ! ताओ! तुझे हिं अम्भणुनाए समाणे समणस्स भगवओ महावीरस्स जाव पचहत्तए । तए णं जमालिं खत्तियकुमारं अम्मापियरोजाहे नो संचाएंति विसयाणुलोमाहि य विसयपडिकूलाहि य बहहि प आघवणाहि य पन्नवणाहि य ४ आघवेत्तए वा जाव चिन्मवेत्तए वा ताहे अकामए चेव जमालिस्स खत्तियकुमारस्स निक्खमणं अणुमन्नित्था (सूत्रं ३८४)। दीप अनुक्रम [४६४] जमाली-चरित्रं ~938~ Page #940 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३८४] दीप अनुक्रम [४६४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३३], मूलं [ ३८४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्यामज्ञष्ठिः अभयदेवी या वृत्तिः २ ॥४६७॥ जमाली चरित्रं 'सहामि ति श्रदधे सामान्यतः 'पत्तियामि'त्ति उपपत्तिभिः प्रत्येमि प्रीतिविषयं वा करोमि 'रोएमिति चिकीपमि 'अवभुमि त्ति अभ्युत्तिष्ठामि 'एवमेयं'ति उपलभ्यमान प्रकारवत् 'तहमेचं 'ति आप्तवचनाव गतपूर्वाभिमतप्रकारवत् 'अवितह मेयं' ति पूर्वमभिमतप्रकारयुक्तमपि सदन्यदा विगताभिमतप्रकारमपि किञ्चित्स्यादत उच्यते- 'अवितथमेतत्' न कालान्तरेऽपि विगताभिमतप्रकारमिति ॥ 'अम्म ! ताओ'त्ति हे अम्ब ! हे मातरित्यर्थः हे तात ! हे पितरि - त्यर्थः 'निसंते'त्ति निशमितः श्रुत इत्यर्थः 'इच्छिए'चि इष्ट: 'पडिडिए'ति पुनः पुनरिष्टः भावतो वा प्रतिपक्षः 'अभिरुप'ति स्वादुभावमिवोपगतः 'घन्नेऽसि 'त्ति धनं लब्धा 'असि' भवसि 'जाय'ति हे पुत्र ! 'कयत्थेऽसि 'ति 'कृतार्थः" कृतस्वप्रयोजनोऽसि 'कपलक्खणे'त्ति कृतानि - सार्थकानि लक्षणानि - देहचिह्नानि येन स कृतलक्षणः || 'अनि 'ति अवान्छिताम् 'अकंतं'ति अकमनीयाम् 'अप्पियंति अप्रीतिकरीम् 'अणुमन्नं'ति न मनसा ज्ञायते सुन्दरतयेत्यमनोज्ञा ताम् 'अमणामं'ति न मनसा अम्यते गम्यते पुनः पुनः संस्मरणेनेत्यमनोज्ञात 'सेयागयरोमकूपगसंतविलीणगत्ता' स्वेदेनागतेन रोमकूपेभ्यः प्रगलन्ति-क्षरन्ति विलीनानि च क्विन्नानि गात्राणि यस्याः सा तथा 'सोगभरपवेवियंग मंगी' शोकभरेण प्रवेपितं प्रकम्पितमङ्गमङ्कं यस्याः सा तथा 'नित्तेया' निर्वीर्या 'दीणविमणवयणा' दीनस्येव विमनस इव (च) वदनं यस्याः सा तथा 'तक्खणओलुग्गनुष्य लसरीर लावा सुन्ननिच्छाय'त्ति तत्क्षणमेव-प्रत्रजामीतिवचनश्रवणक्षण एवं अवरुग्णं- म्लानं दुर्बलं च शरीरं यस्याः सा तथा लावण्येन शून्या लावण्यशून्या, निश्छायानिष्प्रभा, ततः पदत्रयस्य कर्मधारयः, 'गय सिरीय'त्ति निःशोभा 'पसिटिलभूसणपत खुन्नियसं चुन्निय धवलवलय Education International For Par Lise Only ~939~ ९ शतके उद्देश: ३३ दीक्षायै अनुमतिः सू ३८४ ॥४६७॥ Page #941 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८४] पभट्ठजत्तरिया' प्रशिथिलानि भूषणानि दुर्बलत्वाद्यस्याः सा तथा पतन्ति-कृशीभूतबाहुत्याद्विगलन्ति. 'खुन्निय'त्ति भूमिपतनात् प्रदेशान्तरेषु नमितानि संचूर्णितानि च-भग्नानि कानिचिद्भवलवलयानि-तथाविधकटकानि यस्याः सा तथा, | प्रभृष्टं व्याकुलस्वादुत्तरीयं-वसनविशेषो यस्याः सा तथा, ततः पदत्रयस्य कर्मधारयः, 'भुच्छावसणट्टचयगरुइ'त्ति ४ मूर्छावशान्नष्टे चेतसि गु/-अलघुशरीरा या सा तथा 'सुकुमालविकिन्नकेसहत्यत्ति सुकुमारः-स्वरूपेण विकीर्णोK|| व्याकुलचित्ततया के शहस्तो-धग्मिल्हो यस्याः सा तथा सुकुमाला वा विकीणोंः केशा हस्ती च यस्याः सा तथा 'परसु | नियत्तव चंपगलय'त्ति परशुच्छिन्नेव चम्पकलता 'निश्चत्तमहे व इंदलहित्ति निवृत्तोत्सवेवेन्द्रयष्टिः 'विमुकसंधिसाधण'त्ति श्लथीकृतसन्धिवम्धनाससंभमोयत्तियाए तुरियं कंचणभिंगारमुहविणिग्गयसीयलजलविमलधारपरिसिं-| |चमाणनिववियगायलहित्ति ससम्भ्रम व्याकुलचित्ततया अपवर्त्तयति-क्षिपति या सा तथा तया ससम्भ्रमापवत्ति कया चेव्येति गम्यते त्वरितं-शीनं काञ्चनभृङ्गारमुखविनिर्गता या शीतजलविमलधारा तया परिषिच्यमाना निर्धापिता| स्वस्थीकृता गात्रयष्टिर्यस्याः सा तथा, अथवा ससम्भ्रमापवर्तितया-ससम्भ्रमक्षिप्तया काञ्चनभृङ्गारमुखविनिर्गतशीतलालजलविमलधारयेत्येवं व्याख्येयं, लुप्ततृतीयैकवचनदर्शनात् , 'उक्खेवगतालिपंटवीपणगजणियवाएणं ति उत्क्षेपको वंशदलादिमयो मुष्टिग्राह्यदण्डमध्यभागः तालवृन्त-तालाभिधानवृक्षपत्रवृन्तं तत्पत्रच्छोट इत्यर्थः तदाकारं वा चर्ममयं वीजनकं तु-वंशादिमयमेवान्तर्माह्यदण्डं एतैर्जनितो यो वातः स तथा तेन 'सफुसिएणं'सोदकविन्दुना 'रोय-5 माणी अश्रुविमोचनात् 'कंदमाणी' महाध्वनिकरणात् 'सोयमाणी' मनसा शोचनात् 'विलवमाणी' आर्तवचनकर दीप 5545445 5454 अनुक्रम [४६४] जमाली-चरित्रं ~940~ Page #942 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या-15णात्। प्रत सूत्रांक [३८४] णात् ॥ 'इडे'इत्यादि पूर्ववत् 'थेजे'त्ति स्थैर्य गुणयोगात्स्थैर्यः 'वेसासिए'त्ति विश्वासस्थानं 'संमए'त्ति संमतस्तस्कृतका- ९ शतके प्रज्ञप्तिः निर्याणां संमतत्वात् 'बहुमए'त्ति बहुमतः-बहुष्वपि कार्येषु बहु वा-अनल्पतयाऽस्तोकतया मतो बहुमतः 'अणुमए'त्ति कार्य उद्देशः ३३ अभयदेवीव्याघातस्य पश्चादपि मतोऽनुमतः 'भंडकरण्डगसमाणे भाण्ड-आभरणं करण्डकः-तद्भाजन तत्समानस्तस्यादयत्वात् || दीक्षायै अया वृत्तिः२/ 'रयणे'त्ति रतं मनुष्यजाताचुत्कृष्टत्वात् रजनो वा रञ्जक इत्यर्थः 'रयणभूए'त्ति चिन्तारनादिविकल्पः 'जीविऊस-15 नुमतिः सू ३८४ ॥४६८॥ विए'त्ति जीवितमुत्सूते-प्रसूत इति जीवितोत्सवः स एव जीवितोत्सविक जीवितविषये वा उत्सवो-महः स इव यः स टू | जीवितोत्सविकः जीवितोच्छासिक इति पाठान्तरं 'हिययाणंदिजणणे' मनःसमृद्धिकारकः 'उंबरेत्यादि, उदुम्बरपुष्पं ह्यलभ्यं भवत्यतस्तेनोपमान 'सवणयाए'त्ति श्रवणतायै श्रोतुमित्यर्थः 'किमंग पुण'त्ति किं पुनः अंगेत्यामन्त्रणे 'अच्छा-| हि ताव जाया ! जाव ताव अम्हे जीवामोत्ति, इत्यत्राऽऽस्व ताबद हे ता! यायद्वयं जीवाम इत्यैतावतैव विवक्षितसिद्धी यत्पुनस्तावच्छब्दस्योच्चारणं तद्भाषामात्रमेवेति 'वहियकुलवंसतंतुकज्जम्मि निरयवक्खे'त्ति 'वडिय'त्ति सप्तम्ये-II कवचनलोपदर्शनाद्वर्द्धिते-पुत्रपौत्रादिभिर्वृद्धिमुपनीते कुल रूपो वंशो न वेणुरूपः कुलवंशः-सम्तानः स एव तन्तुर्दीघ-12 | स्वसाधम्योत् कुल वंशतन्तुः स एव कार्य-कृत्यं कुलवंशतन्तुकार्य तत्र, अथवा वर्द्धितशब्दः कर्मधारयेण सम्बन्धनीयस्तत्र सति 'निरवका' निरपेक्षः सन् सकलप्रयोजनानाम् ॥तहावि तंति तथैव नान्यथेत्यर्थः यदुक्तं 'अम्हे हिं ॥४६८॥ | कालगएहिं पवइहिसि तदाश्रित्यासावाह-एवं खलु'इत्यादि, एवं वक्ष्यमाणेन न्यायेन 'अणेगजाइजरामरणरोग-| सारीरमाणसए कामदुक्खवेयणवसणसओवद्दवाभिभूए'त्ति अनेकानि यानि जातिजरामरणरोगरूपाणि शारी Artistic दीप अनुक्रम [४६४] जमाली-चरित्रं ~941~ Page #943 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८४] राणि मानसिकानि च प्रकाम-अत्यर्थं दुःखानि तानि तथा तेषां यद्धेदन, व्यसनानां च-चौर्यधूतादीनां यानि शतानि | उपद्भवाश्च-राजचौर्यादिकृतास्तैरभिभूतो यः स तथा, अत एव 'अधुर्वेत्ति न ध्रुवः सूर्योदयवन्न प्रतिनियतकालेऽवश्यम्भावी 'अणितिए'त्ति इतिशब्दो नियतरूपोपदर्शनपरः ततश्च न विद्यत इति यत्रासावनितिकः-अविद्यमाननियतस्व रूप इत्यर्थः, ईश्वरादेरपि दारियादिभावात् , 'असासए'त्ति क्षणनश्वरत्वात् , अशाश्वतत्वमेवोपमानैर्दर्शयन्नाह-संझे'४ा त्यादि, किमुक्तं भवति ? इत्याह-'अणिच्चे'त्ति अथवा प्राग जीवितापेक्षयाऽनित्यत्वमुक्तमथ शरीरस्वरूपापेक्षया तदाहहै| अणिचे 'सरणपडणविसणधम्मति शटनं-कुष्ठादिनाङ्गल्यादेः पतनं बाहादेः खगच्छेदादिना विध्वंसन-क्षयः एत|| एव धर्मा यस्य स तथा 'पुर्षि बित्ति विवक्षितकालात्पूर्व वा 'पच्छाविपत्ति विवक्षितकालात्पश्चाद्वा 'अवस्सविप्पजहि-1 यत्ति अवश्यं 'विप्रजहातव्या त्याच्यः 'से केस णं जाणइत्ति अथ कोऽसौ जानात्यस्माकं, न कोऽपीत्यर्थः, 'के दापुर्वि गमणयाए'त्ति का पूर्व पित्रोः पुत्रस्य वाऽन्यतोगमनाय परलोके उत्सहते कः पश्चाद्गमनाय तत्रैवोत्सहते, कः पूर्व को वा पश्चान्धियत इत्यर्थः ॥ 'पविसिहरूवं'ति प्रविशिष्टरूपं 'लक्वणवंजणगुणोववेय' लक्षणम् 'अस्थिष्वर्थः सुखं । मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गती यानं स्वरे चाज्ञा, सर्व सत्त्वे प्रतिष्ठितम् ॥१॥” इत्यादि, व्यञ्जनं-मषतिलहै कादिकं तयोर्यो गुणः-प्रशस्तत्वं तेनोपपेतं-सङ्गतं यत्तत्तथा 'उत्तमबलवीरियसत्तजुत्तं' उत्तमैर्बलबीर्यसत्त्वैर्युक्तं यत्तत्तथा, तत्र बलं-शारीरः प्राणो वीर्य-मानसोऽवष्टम्भः सत्त्वं-चित्तविशेष एव, यदाह-"सत्त्वमवैलव्यकरमध्यवसानकर च' अथवा उत्तमयोबलवीर्ययोर्यत्सत्त्व-सत्ता तेन युक्तं यत्तत्तथा 'ससोहग्गगुणसमूसियंति ससौभाग्यं गुणसमुच्छ्रितं दीप अनुक्रम [४६४] जमाली-चरित्रं ~942~ Page #944 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८४] व्याख्या | चेत्यर्थः 'अभिजायमहक्खमंति अभिजातं-कुलीनं महती क्षमा यत्र तत्तथा, ततः कर्मधारयः, अथवाऽभिजातानां शतके प्रज्ञप्तिः शामध्ये महत्-पूज्यं क्षम-समर्थ च यत्तत्तथा, 'निरुवहयउदत्तलठ्ठपंचिंदियपटुंति निरुपहतानि-अविद्यमानवाताद्युपघा- उद्देशः ३३ अभयदेवी | तानि उदात्तानि-उत्तमवर्णादिगुणानि अत एव लष्टानि-मनोहराणि पश्चापीन्द्रियाणि पटूनि च-स्वविषयग्रहणदक्षाणि यत्र दीक्षाय अया वृत्तिा || तत्तथा 'विविहवाहिसयसंनिकेयंति इह संनिकेतं-स्थानम् 'अट्ठियकड्डुट्टिय'ति अस्थिकान्येव काठानि काठि-||3|| नुमतिः सू ३८४ ॥४६९॥ || न्यसाधात्तेभ्यो यदुस्थितं तत्तथा 'छिराण्हारुजालओणद्धसंपिणद्धंति शिरा-नाध्यः 'हार'त्ति स्नायवस्तासा यज्जालं-समूहस्तेनोपनद्धं संपिनद्ध-अत्यर्थं वेष्टितं यत्तत्तथा 'असुइसंकिलिर्ट'ति अशुचिना-अमेध्येन सकिष्ट-दुष्टं यत्तकात्तथा 'अणिढवियसबकालसंठप्पयंति अनिष्ठापिता-असमापिता सर्वकाल-सदा संस्थाप्यता-तस्कृत्यकरण यस्य स तथा 'जराकुणिमजज्जरधरं व' जराकुणपश्च-जीर्णताप्रधानशबो जर्जरगृहं च-जीर्णगेहं समाहारद्वन्द्वाजराकुणपजर्जरगृहं, || तदेवं किम् ? इत्याह-'सडणे'त्यादि । 'विपुले त्यादि, विपुल कुलाश्च ता बालिकाधेति विग्रहः कलाकुशलाश्च ताः] सर्वकाल लालिताश्चेति कलाकुशलसर्वकाललालिताः ताश्च ताः सुखोचिताश्चेति विग्रहः, मार्दवगुणयुक्तो निपुणो यो विनयोपचारस्तत्र पण्डितविचक्षणा-अत्यन्तविशारदा यास्तास्तथा ततः कर्मधारयः, 'मंजुलमियमहुरभणियविहसिय| विप्पेक्खियगइ विलासविट्ठियविसारयाओं मञ्जलं-कोमलं शब्दतः मितं-परिमितं मधुरं-अकठोरमर्थतो यन-|| ॥४६॥ माणितं तत्तथा तच विहसितं च विप्रेक्षितं च गतिश्च विलासश्च-नेत्रविकारो गतिविलासो वा-विलसन्ती गतिः विस्थित|| च-विशिष्टा स्थितिरिति द्वन्द्वः एतेषु विशारदा यास्तास्तथा, 'अविकलकुलसीलसालिणीओ' अविकलकुला ऋद्धि CASE%A55555 सब- दीप अनुक्रम [४६४] SE- जमाली-चरित्रं ~943~ Page #945 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८४] 65555555 दीप परिपूर्णकुलाः शीलशालिन्यश्च-शीलशोभिन्य इति विग्रहः, 'विमुद्धकुलवंससंताणतंतुवरणपगम्भवयभाविणीओ विशुद्धकुलवंश एव सन्तानतन्तुः-विस्तारितन्तुस्तद्बर्द्धनेन-पुत्रोत्पादनद्वारेण तदृद्धौ प्रगल्भ-समर्थ यद्वयो-यौवनं तस्य । | भावः-सत्ता विद्यते यासां तास्तथा 'विसुद्धकुलवंससंताणतंतुवद्धणपगम्भुन्भवपभाविणीओ'त्ति पाठान्तर तत्र च विशुद्धकुलवंशसन्तानतन्तुवर्द्धना ये प्रगल्भा:-प्रकृष्टगर्भास्तेषां य उद्भवः-सम्भूतिस्तत्र यः प्रभावः-सामर्थ्य स यासामस्ति तास्तथा 'मणाणुकूलहियइच्छियाओं' मनोऽनुकूलाश्च ता हृदयेनेप्सिताश्चेति कर्मधारयः 'अह तुम गुणव-|| ल्लभाओ'त्ति गुणवल्लभा यास्तास्तथा 'विसयविगयवोच्छिन्नकोउहल्ले त्तिविषयेषु-शब्दादिषु विगतव्यवच्छिन्नम्-अत्य न्तक्षीणं कौतूहलं यस्य स तथा ॥ 'माणुस्सगा कामभोग'त्ति, इह कामभोगग्रहणेन तदाधारभूतानि खीपुरुषशरीरा-है। बाण्यभिप्रेतानि, 'उच्चारे'त्यादि, उच्चारादिभ्यः समुद्भवो येषां ते तथा 'अमणुन्नदुरूवमुत्तपूयपुरीसपुन्ना' अमनोज्ञाश्च ते || दुरूपमूत्रेण पूतिकपुरीषेण च पूर्णाश्चेति विग्रहः, इह च दूरूप-विरूपं पूतिकं च-कुथितं, 'मयगंधुस्सासअसुभनिस्सासउच्वेयणगा' मृतस्येव गन्धो यस्य स मृतगन्धिः स चासावुच्छ्रासश्च मृतगन्ध्युच्छासस्तेनाशुभनिःश्वासेन चोद्वेगजनका| उद्वेगकारिणो जनस्य येते तथा, उच्छासश्च-मुखादिना वायुग्रहणं निःश्वासस्तु-तन्निर्गमा 'बीभच्छ'त्ति जुगुप्सोत्पा दकाः 'लहुस्सग'त्ति लघुखका:-लघुस्वभावाः 'कलमलाहिवासदुक्खबहुजणसाहारणा' कलमलस्य-शरीरसत्का४) शुभद्रव्यविशेषस्याधिवासेन-अवस्थानेन दुःखा-दुःखरूपा ये ते तथा तथा बहुजनानां साधारणा भोग्यत्वेन ये ते तथा, ततः कर्मधारयः, 'परिकिलेसकिच्छदुक्खसझा' परिक्लेशेन-महामानसायासेन कृच्छ्रदुःखेन च-पाढशरीरायासेन ये| अनुक्रम [४६४] जमाली-चरित्रं ~944~ Page #946 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८४] साध्यन्ते--वशीक्रियन्ते ये ते तथा 'कडगफलविवागा' विपाका पाकोऽपि स्यादतो विशेष्यते-फलरूपो विपाकः फलवि- व्याख्या ९ शतके पाकः कटुकः फलविपाको येषां ते तथा 'चुडलिव'त्ति प्रदीप्ततृणपूलिकेव 'अमुचमाणे'त्ति इह प्रथमावहुवचनलोपो उद्देशः ३३ अभयदेवी- दृश्यः ॥ 'इमे य ते जाया ! अज्जयपज्जयपिउपज्जयागए' इदं च तव पुत्र! आय:-पितामहः प्रार्यका-पितुः पिता- दीक्षाय अया वृत्तिः महः पितृप्रार्यकः-पितुः प्रपितामहस्तेभ्यः सकाशादागतं यत्तत्तथा, अथवाऽऽर्यकप्रार्यकपितॄणां यः पर्ययः-पर्यायः परि- नुमतिः पाटिरित्यर्थः तेनागतं यत्तत्तथा 'विपुलवणकणग' इह यावत्करणादिदं दृश्य-रयणमणिमोत्तियसंखसिलप्पवालरत्त |सू ३८४ ४७०11 | रयणमाइए'त्ति तत्र 'विपुलधणेति प्रचुरं गवादि 'कणगत्ति धान्यं 'रयण'सि कर्केतनादीनि 'मणि'सि चन्द्रकान्ताद्याः मौक्तिकानि शाश्च प्रतीताः 'सिलप्पवाल' ति विद्रुमाणि 'रत्तरयण'त्ति पद्मरागास्ताम्यादिर्यख तत्तथा 'संतसारसायएजेत्ति 'संत'त्ति विद्यमानं स्वायत्तमित्यर्थः 'सार'त्ति प्रधानं 'सावएजति स्वापतेयं द्रव्य, ततः कर्मधारयः, किम्भूतं तत् । इत्याह-'अलाहित्ति अलं-पर्याप्तं भवति 'या'त्ति यत्परिमाणम् 'आसत्तमाओ कुल साओ'त्ति आसप्तमात् कुलवंश्यात्-कुलल क्षणवंशे भवः कुलवंश्यस्तस्मात् , सप्तमं पुरुषं यावदित्यर्थः 'पकामं दान्ति k||अत्यर्थ दीनादिभ्यो दातुम् , एवं भोतुं-स्वयं भोगेन 'परिभाए'ति परिभाजयितुं दायादादीनां, प्रकामदानादिए। | यावत् स्वापतेयमलं तावदस्तीति हृदयम् 'अग्गिसाहिए'इत्यादि, आयादेः साधारणमित्यर्थः 'दाहयसाहिए'त्ति दाया-18 हादा-पुत्रादयः, एतदेव द्रव्यस्थातिपारवश्यप्रतिपादनार्थ पर्यायान्तरेणाह-अग्गिसामने इत्यादि, 'विसयाणुलो-1|| माहिति विषयाणां-शब्दादीनामनुलोमा:-तेषु प्रवृत्तिजनकत्वेनानुकूला विषयानुलोमास्ताभिः 'माधवणादि पति || CARKA दीप अनुक्रम [४६४] जमाली-चरित्रं ~945~ Page #947 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 5* प्रत सूत्रांक 45*9 64 + [३८४] 4 आख्यापनाभिः-सामान्यतो भणनेः 'पन्नवणाहि यत्ति प्रज्ञापनाभिश्च-विशेषकथनः 'सन्नवणाहि य'त्ति सज्ञापनाभिश्च-सम्बोधनाभिः 'विनवणाहि य'त्ति विज्ञापनाभिश्च-विज्ञप्तिकाभिः सप्रणयप्रार्थनः, चकाराः समुच्चयार्थाः, 'आघवित्तए वत्ति आख्यातुम् , एवमन्यान्यपि पूर्वपदेषु क्रमेणोत्तराणि योजनीयानि, 'विसयपडिकूलाहिति विषयाणां प्रति-15 कूला:-तत्परिभोगनिषेधकत्वेन प्रतिलोमा यास्तास्तथा ताभिः 'संजमभउचेयणकरीहिंति संयमानयं-भीति उद्वेजन च-चलनं कुर्वन्तीत्येवंशीला यास्तास्तथा ताभिः । 'सचे'त्ति सन्यो हितत्वात् 'अणुत्तरे'त्ति अविद्यमानप्रधानतरम् , अन्यदपि तथाविधं भविष्यतीत्याह-'केवल'त्ति केवलं-अद्वितीयं 'जहावस्सएत्ति एवं चेदं तत्र सूत्र-पडिपुग्ने । अपवर्गप्रापकगुणभृतं 'नेयाउए' नायकं मोक्षगमकमित्यर्थः नैयायिक वा न्यायानपेतत्वात् 'संसुद्धे'सामस्त्येन शुद्धं || || 'सल्लगसणे' मायादिशल्यकर्तनं 'सिद्धिमग्गे हितार्थप्राप्युपायः 'मुत्सिमग्गे' अहितविच्युतेरुपाया 'निजाणमग्गे' |सिद्धिक्षेत्रगमनोपायः, निवाणमग्गे' सकल कर्मविरहजसुखोपायः 'अवितहे' कालान्तरेऽप्यनपगततथाविधाभिमतप्रका-15 | रम् 'अविसंधि' प्रवाहणाव्यवच्छिन्नं 'सबदुक्खप्पहीणमग्गे' सकलाशर्मक्षयोपायः एत्थं ठिया जीवा सिझंति बुजतंति मुच्चंति परिनिवाति'त्ति 'अहीवेगंतदिहीए' अहेरिव एकोऽन्तो-निश्चयो यस्याः सा (एकान्ता सा) दृष्टि:-बुद्धिर्यस्मिन् । निर्मन्धवचने चारित्रपालनं प्रति तदेकान्तदृष्टिकम् , अहिपक्षे आमिषग्रहणकतानतालक्षणा एकान्ता-एकनिश्चया | दृष्टिः-दृग् यस्य स एकान्तदृष्टिकः 'खुरो इच एगंतधाराए'त्ति एकान्ता-उत्सर्गलक्षणैकविभागाश्रया धारेव धारा-क्रिया यत्र तत्तथा, 'लोहमयेत्यादि, लोहमया यवा इव चर्वयितव्याः, नैर्ग्रन्थं प्रवचनं दुष्करमिति हृदयं, 'वालुयेत्यादि, दीप 1458 ++CONGRESS अनुक्रम [४६४] जमाली-चरित्रं ~946~ Page #948 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८४] व्याख्या- वालुकाकवल इव निरास्वादं वैषयिकसुखास्वादनापेक्षया, प्रवचनमिति, 'गंगे'त्यादि, गङ्गा वा-गनेव महानदी प्रति-olleशतके प्रज्ञप्तिः श्रोतसा गमनं प्रतिश्रोतोगमनं तद्भावस्तत्ता तया, प्रतिश्रोतोगमनेन गनेव दुस्तरं प्रवचन मिति भावः, एवं समुद्रोपमं | उद्देशः३३. अभयदेवी-14 प्रवचनमपि, 'तिक्खं कमिय'ति यदेतत् प्रवचनं तत्तीक्ष्णं खदादि ऋमितव्यं, यथा हि खगादि ऋमितुमशक्यमेव-दादाक्षाय दीक्षायै अया वृतिः२/ ४ नुमतिः M मशक्यं प्रवचनमनुपालयितुमितिभावः 'गरुयं लंबेयधति 'गुरुकं' महाशिलादिकं 'लम्बयितव्यम्' अवलम्बनीय दसू ३८४ : ॥४७१॥ रज्वादिनिबद्धं हस्तादिना धरणीयं प्रवचनं, गुरुकलम्बनमिव दुष्करं तदिति भावः, 'असी'त्यादि, असेर्धारा यस्मिन् व्रते आक्रमणीयतया तदसिधाराक 'वत' नियमः 'चरितव्यम् आसेवितव्यं, यदेतत् प्रवचनानुपालनं तद्वदुष्करमित्यर्थः । अथ कस्मादेतस्य दुष्करत्वम् !, अत्रोच्यते 'नो'इत्यादि, आधार्मिकमिति, एतद्वा 'अज्झोयरएइ वा' अध्यवपूरक इति वा, तलक्षणं चेदं-स्वार्थ मूलाग्रहणे कृते साध्वाद्यर्थमधिकतरकणक्षेपणमिति 'कतारभत्तेइ बत्ति कान्तारंअरण्यं तत्र यभिक्षुकार्थं संस्मियते तत्कान्तारभक्तम् , एवमन्यान्यपि, 'भोत्तए वत्ति भोक्तुं 'पायए 'त्ति पातुं वा नालं' न समर्थः शीतायधिसोदुमिति योगः, इह च कचित्माकृतत्वेन द्वितीयार्थे प्रथमा दृश्या, 'वाल'त्ति व्यालान्श्वापदभुजगलक्षणान् 'रोगायके'त्ति इह रोगाः-कुष्ठादयः आतङ्का-आशुघातिनः शूलादयः 'कीवाणं'ति मन्दसं| हननानां 'कायराण'ति चित्तावष्टम्भवर्जितानाम् अत एव 'कापुरिसाण'ति, पूर्वोक्तमेवार्थमन्वयव्यतिरेकाभ्यां पुनराह-दुरणु इत्यादि, 'दुरनुचरं' दुःखासेन्यं प्रवचनमिति प्रकृतं 'धीरस्स'त्ति साहसिकस्य तस्यापि 'निश्चितस्य' कर्त-14 दीप अनुक्रम [४६४] ॥४७१॥ जमाली-चरित्रं ~947~ Page #949 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३८४] दीप अनुक्रम [४६४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३३], मूलं [ ३८५ ] मुनि दीपरत्नसागरेण संकलित जमाली चरित्रं आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्यमेवेदमिति कृतनिश्चयस्य तस्यापि 'व्यवसितस्य' उपायप्रवृत्तस्य 'एत्थं'ति प्रवचने ठोके वा, दुष्करत्वं च ज्ञानो|पदेशापेक्षयाऽपि स्यादत आह-'करणतया' करणेन संयमस्य अनुष्ठानेनेत्यर्थः ॥ Ecation International तणं तस्स जमालिस खत्तियकुमारस्स पिया कोटुंबियपुरिसे सहावे सहावेत्ता एवं वयासी- विप्पा| मेच भो देवाणुप्पिया ! खत्तियकुंडग्गामं नगरं सम्भितर बाहिरियं आसियसंमजिओवलिप्तं जहा उपचाइए | जाव पञ्चपिर्णति, तए णं से जमालिस्स खत्तियकुमारस्स पिया दोचंपि कोटुंबियपुरिसे सहावेइ सहाव| इन्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया ! जमालिस्स खत्तियकुमारस्स महत्वं महग्धं महरिहं विपुलं निक्खमणाभिसेयं उबवेह, तए णं ते कोटुंबियपुरिसा तहेब जाव पचप्पियंति, तए णं तं जमालि खत्तियकुमारं अम्मापियरो सीहासणवरंसि पुरत्याभिमुहं निसीयावंति निसीयावेत्ता अनुसरणं सोवन्नियाणं कलसाणं एवं जहा रायप्पसेणइज्जे जाव असणं भोमेजाणं कलसाणं सविट्टीए जाव रवेणं महया महया | निक्मणाभिसेगेणं अभिसिंचइ निक्खमणाभिसेगेणं अभिसिंचित्ता करयल जाब जएणं विजएणं वद्धावेन्ति, जपणं विजएणं वद्धावेत्ता एवं वयासी-भण जाया ! किं देमो ! किं पयच्छामो ? किणा वा ते अट्ठो ?, तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी- इच्छामि णं अम्म ! ताओ! कुत्तियावणाओ स्यहरणं च पडिग्गहं च आणि कासवर्ग च सदावि, तए णं से जमालिस्स खत्तियकुमारस्स पिया कोडुंबियपुरिसे सहावे सहावेत्ता एवं वयासी खिप्पामेव भो देवाणुप्पिए । सिरिघराओ तिन्नि सयसहस्साई गहाय For Parts Only ~948~ waryra Page #950 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८५] व्याख्या|दोहि सयसहस्सेहिं कुत्तियावणाओ रयहरणं च पडिग्गहंच आणेह सयसहस्सेणं कासवगं च सदावेह, तए| ५ शतके प्रज्ञप्तिः || णं ते कोडुंबियपुरिसा जमालिस्स खत्तियकुमारस्स पिउणा एवं वुत्ता समाणा हतुट्ठा करयल जाव पडि- उद्देश अभयदेवी- सुणेत्ता खिप्पामेव सिरिघराओ तिन्नि सयसहस्साई तहेव जाव कासवगं सद्दावेति । तए णं से कासवए दीक्षायै अया वृत्तिः २ जमालिस्स खत्तियकुमारस्स पिउणा कोडुंबियपुरिसेहिं सद्दाविए समाणे हटे तुढे पहाए कयबलिकम्मे जाव नुमतिः सू२८४ ||सरीरे जेणेव जमालिस्स खत्तियकुमारस्स पिया तेणेव उवागच्छद तेणेव उवागच्छित्ता करयल० जमा॥४७२॥ हालिस्स खत्तियकुमारस्स पिपरं जएणं विजएणं बद्धावे जएणं विजएणं बद्धावित्ता एवं बयासी-संदिसं-1 तुणं देवाणुप्पिया! मए करणिजं, तए णं से जमालिस्स खत्तियकुमारस्स पिया तं कासवर्ग एवं वयासी8 तुम देवाणुप्पिया! जमालिस्स खत्तियकुमारस्स परेणं जत्तेणं चउरंगुलबजे निक्खमणपयोगे अग्गकेसे |पडिकप्पेहि, तए णं से कासवे जमालिस्स खत्सियकुमारस्स पिउणा एवं बुत्ते समाणे हहतुढे करपल जाव एवं|उ सामी! तहत्ताणाए विणएणं वयणं पडिसुणेइ २त्ता सुरभिणा गंधोदएणं हत्थपादे पक्खालेइ सुरभिणा २ सुद्धाए अट्ठपडलाए पोत्तीए मुहं बंधह मुहं पंधित्ता जमालिस्स खत्तियकुमारस्स परेणं जत्तेणं चउरंगुलबजे दनिक्खमणपयोगे अग्गकेसे कप्पह । तए णं सा जमालस्स खत्तियकुमारस्स माया हंसलक्खणेणं पडसासडएणं अग्गकेसे पडिच्छह अग्गकेसे पडिच्छित्ता सुरभिणा गंधोदएणं पक्खालेइ सुरभिणा गंधोदएणं|| पक्खालेत्ता अम्गेहिं वरेहिं गंधेहिं मल्लेहिं अञ्चेति २ सुद्धचत्थेणं बंधेइ सुद्धवत्धेणं बंधित्ता रयणकरंडमंसि EX-15 दीप अनुक्रम [४६५] ॥४७२॥ + ...अत्र मूल-संपादने सूत्र-क्रमांकने मुद्रण-दोष: संभाव्यते सू.३८५ स्थाने सू,३८४ लिखितं जमाली-चरित्रं ~949~ Page #951 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८५] है पक्खिवति २ हारवारिधारासिंदुवारछिन्नमुत्तावलिप्पगासाई सुयवियोगदूसहाई अंसूई विणिम्मुयमाणी P२ एवं वयासी-एस णं अम्हं जमालिस्स खत्तियकुमारस्स बहूसु तिहीसु य पवणीसु य उस्सवेसु य जन्नेसु । य छणेसु य अपच्छिमे दरिसणे भविस्सतीतिकहु ओसीसगमूले ठवेति, तए णं तस्स जमालिस्स खत्तिय-31 कुमारस्स अम्मापियरो दोचंपि उत्तरावकमणं सीहासणं रयाति २ दोचपि जमालिस्स खत्तियकुमारस्स सीयापीयएहिं कलसेहिं नाण्हेंति सीयापीयएहिं कलसेहिं नाण्हेत्ता पम्हसुकुमालाए सुरभिए गंधकासाइए गायाईलूहेंति सुरभिए गंधकासाइए गायाई चूहेत्ता सरसेणं गोसीसचंदणेणं गायाई अणुलिंपन्ति गायाई अणुलिंपित्ता नासानिस्सासवायवोझ चक्खुहरं वन्नफरिसजुत्तं हयलालापेलवातिरेगं धवलं कणगखचिर्पतकम्मं महरिहं हंसलक्खणपडसाडगं परिहिंति २हारं पिणति २ अद्धहारं पिणद्वेति २एवं| जहा सूरियाभस्स अलंकारो तहेव जाव चित्तं रयणसंकटुकडं मउड पिणद्धति, किं बहुणा !, गंधिमवेढिम-18 पूरिमसंघातिमेणं घउपिहेणं मल्लेणं कप्परुक्खगं पिव अलंकियविभूसियं करेंति । तए णं से जमालिस्स खत्तियकुमारस्स पिया कोटुंबियपुरिसे सद्दावेद सहावेत्ता एवं बयासी-खिप्पामेव भो देवाणुप्पिया! अणेगखंभसयसनिविट्ठ लीलट्ठियसालभंजियागं जहा रायप्पसेणइज्जे विमाणवनओ जाव मणिरयणघंटिया-13 जालपरिक्खित्तं पुरिससहस्सवाहणीयं सीयं उचढवेह उववेत्ता मम एयमाणत्तियं पचप्पिणह, तए पण ते कोटुंबियपुरिसा जाव पचप्पिणति । तए णं से जमाली खत्तियकुमारे केसालंकारेणं वत्थालं 45946+ दीप अनुक्रम [४६५] 4% जमाली-चरित्रं ~ 950~ Page #952 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८५] दीप अनुक्रम [४६५] व्याख्या- कारेणं मल्लालंकारेणं आभरणालंकारेणं चउबिहेणं अलंकारेणं अलंकारिए समाणे पडिपुन्नालंकारे सीहास साहासा९शतके प्रज्ञप्तिः |||णाओ अन्मुवह सीहासणाओ अम्भुटेत्ता सीयं अणुप्पदाहिणीकरेमाणे सीयं दुरूहद २ सीहासणवरंसि पुर-का उद्देशः ३३ अभयदेवी- स्थाभिमुहे सन्निसणे । तए णं तस्स जमा लिस्स खत्तियकुमारस्स माया व्हाया कयवलि जाव सरीरा दीक्षायै अया वृत्तिः२४ हंसलक्खणं पडसाडगं गहाय सीयं अणुप्पदाहिणीकरमाणी सीयं दुरूहद सीयं दुरूहित्ता जमालिस्स खत्ति- नुमतिः ॥४७॥ यकुमारस्स दाहिणे पासे भद्दासणवरंसि संनिसन्ना, तए णं तस्स जमालिस्स खत्तियकुमारस्स अम्मघाई सू ३८४ &ण्हाया जाव सरीरा रयहरणं च पडिग्गहं च गहाय सीयं अणुप्पदाहिणी करेमाणी सीयं दुरूहद सीयं दुरू|हित्ता जमालिस्स खत्तियकुमारस्स बामे पासे भद्दासणवरंसि संनिसन्ना । तए णं तस्स जमालिस्स खत्ति| यकुमारस्स पिट्टओ एगा वरतरुणी सिंगारागारचारवेसा संगयगय जावं रूचजोबणविलासकलिया सुंदरथण. हिमरययकुमुदकुंदेंदुप्पगासं सकोरेंटमल्लदामं धवलं आयवतंगहाय सलील उवरि धारेमाणी २ चिट्ठति, तए णं तस्स जमालिस्स उभओपासिं दुवे वरतरुणीओ सिंगारागारचारजाबकलियाओ नाणामणिकणगरयणविमलमहरिहतवणिजुज्जलविचित्तचित्तदंडाओ चिल्लियाओ संखककुंदेंददगरयअमयमहियफेणपुनपुं-|| | जसंनिकासाओ धवलाओ चामराओ गहाय सलीलं वीयमाणीओ बीयमाणीओ चिवति तए णं तस्स ॥४७३॥ जमालिस्स खत्तियकुमारस्स उत्तरपुरच्छिमेणं एगा वरतरुणी सिंगारागारजाव कलिया सेतरययामपविमलसलिलपुषणं मत्तगयमहामुहाकितिसमाणं भिंगारं गहाय चिट्ठइ । तए णं तस्स जमालिस्स खत्तिय KARE जमाली-चरित्रं ~ 951~ Page #953 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३८५] दीप अनुक्रम [४६५] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३३], मूलं [ ३८५] मुनि दीपरत्नसागरेण संकलित जमाली चरित्रं Education International आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः कुमारस्स दाहिणपुरच्छिमेणं एगा वरतरुणी सिंगारागारजाव कलिया चित्तकणगदंडं तालवेंदं गहाय चिट्ठति, तए णं तस्स जमालिस्स खत्तियकुमारस्स पिया कोटुंबिय पुरिसे सहावेह को० २ ता एवं क्यासी- खिप्पामेव भी देवाणुप्पिया । सरिसंयं सरितयं सरिषयं सरिसलावन्नख्वजोबणगुणोववेयं एगाभरणं वसणगहियनिज्जोयं कोडुंबियवर तरुणसहस्सं सहावे, तए णं ते कोटुंबियपुरिसा जाव पडिसुणेत्ता खिप्पामेव सरि| सयं सरित्तयं जाव सहावेंति, तए णं ते कोटुंबिय पुरिसा जमालिस्स खत्तियकुमारस्स पिउणा कोटुंबियपु| रिसेहिं सदाविया समाणा हट्टतुट्ट० पहाया कयपलिकम्मा कयकोउय मंगलपायच्छित्ता एगाभरणवसणगहियनिज्जोया जेणेव जमालिएस खतियकुमारस्स पिया तेणेव उवागच्छइ ते० २ ता करयलजाव बद्धावेत्ता एवं वयासी-संदिसंतु णं देवाणुपिया ! जं अम्हेहिं करणिजं, तए णं से जमालिस्स खत्तियकुमारस्स पिया तं कोवियचरतरुण सहस्संपि एवं वदासी- तुझे णं देवाणुपिया ! व्हाया कपबलिकम्मा जाव गहियनिजोगा जमालिरस खत्तियकुमारस्स सीयं परिवहह । तए णं ते कोटुंबियपुरिसा जमालिस्स खत्तिय कुमारस्स जाब पडिसृणेत्ता व्हाया जाव गहियनिजोगा जमालिस्स खत्तियकुमारस्स सीयं परिवहति । तए णं तस्स जमालिस्स खत्तियकुमारस्स पुरिससहस्सवाहिणीं सीयं दुरूढस्स समाणस्स तप्पढमयाए इमे अट्ठमंगलगा | पुरओ अहाणुपुवीए संपट्टिया, तं०- सोत्थिय सिरिवच्छजाव दष्पणा, तदाणंतरं च णं पुन्नकलसभिंगारं जहा उववाहए जाव गगणतलमणुलिहंती पुरओ अहाणुपुद्दीप संपट्टिया एवं जहा उबवाइए तहेव भाणियद्वं For Peralta Use Only ~952~ www.ra Page #954 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक नुमतिः [३८५] व्याख्या-15जाव आलोयं वा करेमाणा जप २ सई च पञ्जमाणा पुरओ अहाणुपुषीए संपट्ठिया। तदाणंतरं च णं वहये ||९ शतके प्रज्ञप्तिः उग्गा भोगा जहा उववाइए जाव महापुरिसवग्गुरपरिक्खित्ता जमालिस्स खत्तियस्स पुरओ य मग्गओ य उद्देशः ३३ अभयदेवी-पासओ य अहाणुपुबीए संपट्टिया। तए णं से जमालिस्स खत्तियकुमारस्स पिया पहाया करवलिकम्मा दीक्षाये अया वृत्तिा जाब विभूसिए हत्यिखंधवरगए सकोरेंटमल्लदामेणं छत्तेणं धरिजमाणेणं सेयवरचामराहिं उदुबमाणे २ हय-18 सू ३८४ गयरहपवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिबुडे महयाभडचडगर जाव परिक्खित्ते जमालिस्स ॥४७॥ | खत्तियकुमारस्स पिडओ २ अणुगच्छह । तए णं तस्स जमालिस्स खत्तियकुमारस्स पुरओ महं आसा आस वरा उभओ पासिं णागा णागवरा पिट्टओ रहा रहसंगेल्ली । तए णं से जमाली खत्तियकुमारस्स अन्भुदग्गभिंगारे परिग्गहियतालियंटे. ऊसवियसेतपत्ते पवीइयसेतचामरवालवीयणीए सबिड्डीए जाच णादि तरवेणं । तयाणंतरं च णं बहवे लडिग्गाहा कुंतग्गाहा जाव पुत्थयगाहा जाव वीणगाहा, तयाणंतरं च गं ||3|| अट्ठसयं गयाणं अट्ठसयं तुरयाणं अट्ठसयं रहाणं तयाणतरंच ण लउडअसिकोतहस्थाणं बहूर्ण पायत्ता णीणं पुरओ संपविणं, तयाणतरं च णं बहवे राईसरतलवरजावसत्यवाहप्पभिइओ पुरओ संपविया जाच णादितरवेणं खत्तियकुंडग्गामं नगरं मज्झमजमेणं जेणेव माहणकुंडग्गामे नयरे जेणेव बहुसालए चेहए | ला॥४७४॥ जेणेच समणे भगवं महावीरे तेणेथे पहारेत्य गमणाए । तए णं तस्स जमालिस्स खत्तियकुमारस्स खत्ति-15 यकुंडग्गामं नगरं मजझमझेणं निग्गच्छमाणस्स सिंघाडगतियच उकाजाव पहेसु यहवे अत्यत्थिया जहा उब-1 SCIECCCCCCES दीप अनुक्रम [४६५] जमाली-चरित्रं ~ 953~ Page #955 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: R-6 प्रत सूत्रांक 1545 [३८५] वाइए जाच अभिनंदता य अभिस्थुर्णता य एवं वयासी-जय जय गंदा धम्मेणं जय जय पांदा तवेणं जय जय गंदा ! भदंते अभग्गेहिं णाणदसणचरित्तमुत्तमहिं अजियाई जिणाहि इंदियाई जियं च पालेहि सम॥णधम्म जियविग्धोऽपि य वसाहितं देव ! सिद्धिमझे णिहणाहि य रागदोसमल्ले तवेण धितिधणियबद्धकच्छे | मद्दाहि अट्ठकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं अप्पमत्तोहरा हि याराहणपड़ागं च धीर ! सेलोकरंगमझे पावय सावितिमिरमणुसरं केवलं च गाणं गच्छय मोक्खं परं पदं जिणवरोवदितुणं सिद्धिमग्गेणं अकडिलेणं हता|| |परीसहच अभिभविय गामकंटकोवसग्गाणं धम्मे ते अधिग्धमत्थुत्तिकट्ठ अभिनंदति य अभिथुर्णति य । तए णं से जमाली खत्तियकुमारे नयणमालासहस्सेहिं पिच्छिजमाणे २ एवं जहा उववाइए कूणिओ जाव णिग्गच्छति निग्गच्छित्ता जेणेव माहणकुंडग्गामे नयरे जेणेव बहुसालए चेइए तेणेव उवागच्छद तेणेव |उवागच्छित्ता छत्तादीए तित्थगरातिसए पासइ पासित्ता पुरिससहस्सवाहिणी सीयं ठवेइ २ पुरिससहस्स-1 | वाहिणीओ सीयाओ पच्चोरुहइ, तए णं तं जमालिं खत्तियकुमारं अम्मापियरो पुरओ कार्ड जेणेव मासमणे भगवं महावीरे तेणेव उवागच्छद तेणेव उवागचिछत्ता समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एवं बदासी-एवं खलु भंते ! जमाली खत्तियकुमारे अम्हं एगे पुत्ते इडे कंते जाव किमंग पुण पासणयाए ? से जहानामए-उप्पलेइ वा पउमेइ वा जाव पउमसहस्सपत्तेइ वा पंके जाए जले संबुहे णोवलिप्पति पंकरणं णोवलिप्पड़ जलरएणं एवामेव जमालीवि खत्तियकुमारे कामेहि जाए भोगेर्हि संवुढे % दीप अनुक्रम [४६५] रि जमाली-चरित्रं ~954~ Page #956 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३८५] दीप अनुक्रम [४६५] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३३], मूलं [ ३८५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभवदेवीया वृत्तिः २ ॥ ४७५॥ जमाली चरित्रं गोवलिप्पड़ कामरएणं णोवलिप्पइ भोगरएणं णोवलिप्पइ मित्तणाहनियगसयणसंबंधिपरिजणेणं, एस णं | देवाणुपिया ! संसारभधिग्गे भीए जम्मणमरणेणं देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अण गारियं पवएड, तं एयन्नं देवाणुपियाणं अम्हे भिक्खं दलयामो, पडिच्छंतु णं देवाणुप्पिया ! सीसभिक्खं, तए णं सम० ३ तं जमालिं खतियकुमारं एवं व्यासी- अहासुहं देवाशुपिया ! मा पडिबंधं । तए णं से जमाली | खत्तियकुमारे समणेण भगवया महावीरेणं एवं वृत्ते समाणे हट्टतुट्टे समणं भगवं महावीरं तिक्खुत्तो जाब नमंसित्ता उत्तरपुरच्छिमं दिसीभागं अवकमइ २ सयमेव आभरणमल्लालंकारं ओमुयइ, तते णं से जमा| लिस्स खत्तियकुमारस्स माया हंसलक्खणेणं पडसाडएर्ण आभरणमल्लालंकारं पडिच्छति पडिच्छित्ता हारवारिजाव विणिम्मुयमाणा चि० २ जमालिं खत्तियकुमारं एवं वयासी - घडियां जाया ! जइयां जाया ! परि कमियचं जाया । अरिंस चणं अड्डे णो पमायेतद्वंतिकट्टु जमा लिस्स खत्तियकुमारस्स अम्मापियरो समणं भगवं | महावीरं चंद्रइ णमंसह वंदित्ता णमंसित्ता जामेव दिसं पाउन्भूया तामेव दिसिं पडिगया । तए णं से जमाली खत्तिए सयमेय पंचमुट्ठियं लोयं करेति २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छद्द तेणेव उवागच्छित्ता | एवं जहा उसभदत्तो तहेव पचइओ नवरं पंचहिं पुरिससएहिं सद्धिं तहेब जाव सवं सामाइयमाझ्याई एक्कारस अंगाई अहिज्जइ सामाइयमा० अहिज्जेत्ता बहूहिं चत्यमजावमासमासखमणेहिं विचित्तेहिं | तवोकम्मेहिं अप्पाणं भावेमाणे विहरद ॥ (सूत्रं ३८५ ) For Penal Lise On ~955~ ९ शतके उद्देशः ३३ दीक्षायै अ नुमतिः सू ३८५ ॥ ४७५॥ Page #957 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: * प्रत सूत्रांक 4% % [३८५] % 'सभितरवाहिरिय'ति सहाभ्यन्तरेण बाहिरिकया च-बहिर्भागेन यत्तत्तथा 'आसियसम्मनिओवलितंति आसितमुदकेन संमार्जितं प्रमार्जनिकादिना उपलिप्तं च गोमयादिना यत्तत्तथा 'जहा उववाइए'त्ति एवं चैतत्तत्र-'सिंघाड-2 गतियचउक्कचच्चरचउम्मुहमहापहपहेसु आसित्तसित्तसुइयसंमट्टरस्थंतरावणवीहियं' आसिक्तानि-ईषत्सित्कानि सिक्तानि च तदन्यान्यत एव शुचिकानि-पवित्राणि संमृष्टानि कचरापनयनेन रथ्यान्तराणि-रथ्यामध्यानि आपणवीहै थयश्च-हमार्गा यत्र तत्तथा 'मंचाइमंचकलियंणाणाविहरागभूसियझयपडागाइपडागमंडिय' नानाविधरागैरुच्छि तैर्ध्वजैः-चक्रसिंहादिलाञ्छनोपेतैः पताकाभिश्च-तदितराभिरतिपताकाभिश्च-पताकोपरिवर्तिनीभिर्मण्डितं यत्तत्तथा इत्यादि। |'महत्य'ति महाप्रयोजनं 'महग्छ'ति महामूल्यं 'महरिहंति महाई-महापूज्य महतां वा योग्यं 'निक्षमणाभिसेय'ति । | निष्क्रमणाभिषेकसामग्रीम् ‘एवं जहा रायप्पसेणइजेत्ति एवं चैतत्तत्र-'अहसएणं सुषन्नमयाणं कलसाणं अहसएणं रूप्पमयाणं कलसाणं अहसएणं मणिमयाणं कलसाणं असएणं सुवन्नरूप्पमयाणं कलसाणं अहसएणं सुवन्नमणिमयाणं कलसाणं अहसएणं रुष्पमणिमयाणं कलसाणं अहसएणं सुवन्नरुप्पमणिमयाणं कलसाणं अहसएणं 'भोमेजाणंति मृन्मयानां 'सधिहीए'त्ति सर्बा-समस्तछत्रादिराजचिह्नरूपया, यावत्करणादिदं दृश्य-'सबजुईए'सर्वद्युत्या-आभरणादिसम्बन्धिन्या | सर्वयुच्या वा-उचितेष्टवस्तुघटनालक्षणया 'सच्चबलेणं' सर्वसैन्येन 'सबसमुदएणं' पौरादिमीलनेन 'सबायरेणं' सोंचितकृत्य करणरूपेण 'सबविभूईए' सर्वसम्पदा 'सबविभूसाए' समस्तशोभया 'सबसंभमेणं' प्रमोदकृतीत्सुक्येन 'सबपुष्पगंधमल्लालंकारेणं सबतुडियसहसंनिनाएण' सर्वतूर्यशब्दानां मीलने यः सङ्गतो निनादो-महाघोषः स तथा दीप अनुक्रम [४६५] SCRACK जमाली-चरित्रं ~956~ Page #958 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक RRCRAKA [३८५] व्याख्या l तेन, अल्पेष्वपि ऋक्ष्यादिषु सर्वशब्दप्रवृत्तिर्दष्टेत्यत आह-महया इड्डीए महया जुईए महया वलेणं महया समुदएण' ९ शतके प्रज्ञप्तिः 'महया वरतुडियजमगसमगप्पवाइएणं' यमकसमकं युगपदित्यर्थः 'संखपणवपडहभेरिझल्लरिखरमुहिहरणमुरय-|| | उद्देशः३३ अभयदेवी- मुइंगदुंदुहिनिग्घोसनाइय'त्ति पणवो-भाण्डपटहः भेरी-महती ढका महाकाहला वा शारी-अल्पोया महामुखा | दीक्षायै अया वृत्तिःचावनद्धा खरमुखी-काहला मुरजो-महामईलः मृदङ्गो-मईलः दुन्दुभी-ढकाविशेष एव ततः शङ्खादीनां निर्घोषो । | नुमतिः सू ३८५ महाप्रयलोत्पादितःशब्दो नादितं तु-ध्वनिमान एतद्यलक्षणो यो रवः स तथा तेन ॥ किं देमो'त्ति किं दो भवदभिमतेभ्यः ॥४७६॥ 'किं पयच्छामोत्ति भवते एव, अथवा दद्मः सामान्यतः प्रयच्छामः प्रकर्षेणेति विशेषः 'किणा व'त्ति केन वा 'कुत्तिलियावणाओ'त्ति कुत्रिक-स्वर्गमय॑पाताललक्षणं भूत्रयं तत्सम्भवि वस्त्वपि कुत्रिक तत्सम्पादको य आपणो-हट्टो देवाधिष्ठि तत्वेनासौ कुत्रिकापणस्तस्मात् 'कासवगंति नापितं 'सिरिघराओ'त्ति भाण्डागारात् 'अग्गकेसे'त्ति अग्रभूताः केशा अग्रके शास्तान हंसलक्खणेणं' शुक्लेन हंसचिह्वेन वा 'पडसाडएणं'ति पटरूपः शाटकः पटशाटकः, शाटको हि शटन| कारकोऽप्युच्यत इति तब्यवच्छेदार्थ पटग्रहणम् , अथवा शाटको वस्त्रमानं स च पृथुला पटोऽभिधीयत इति पटशाटक, 'अग्गेहिति 'अश्यैः' प्रधानः, एतदेव व्याचष्टे-'वरेहिंति हारवारिधारसिंदुवारच्छिन्नमुत्तावलिप्पगासाईति इह |'सिंदुवार'त्ति वृक्षविशेषो निर्गुण्डीति केचित् तरकुसुमानि सिन्दुवाराणि तानि च शुक्कानीति 'एस गं'ति एतत्, &ा अग्रकेशवस्तु अथवैतद्दर्शन मिति योगो णमित्यलङ्कारे 'तिहीसु यत्ति मदनत्रयोदश्यादितिथिषु 'पवणीसु यति | ॥४७६॥ पर्वणीषु च कार्तिक्यादिषु 'उस्सवेसु यत्ति प्रियसङ्गमादिमहेषु 'जन्नेसु यत्ति नागादिपूजासु 'छणेसु यति इन्द्रोत्स दीप अनुक्रम [४६५] RMA-Kala जमाली-चरित्रं ~957~ Page #959 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८५] 4%95%-159454645645R1 वादिलक्षणेषु 'अपच्छिमेत्ति अकारस्यामङ्गलपरिहारार्थत्वात् पश्चिमं दर्शनं भविष्यति एतत् केशदर्शनमपनीतकेशावस्थस्य जमालिकुमारस्य यदर्शनं सर्वदर्शनपाश्चात्यं तद्भविष्यतीति भावः, अथवा न पश्चिम पौनःपुन्येन जमालिकुमारस्य । दर्शनमेतद्दर्शने भविष्यतीत्यर्थः 'दोचंपित्ति द्वितीयं वारं 'उत्तरावकमण ति उत्तरस्यां दिश्यपक्रमणं-अवतरणं यस्मात्तद् उत्तरापक्रमणम्-उत्तराभिमुखं पूर्व तु पूर्वाभिमुखमासीदिति 'सीयापीयएहिति रूप्यमयैः सुवर्णमयश्चेत्यर्थः 'पम्हलसुकुमालाए'ति पक्ष्मवत्या सुकुमालया चेत्यर्थः 'गंधकासाइए'त्ति गन्धप्रधानया कषायरक्तया शाटिकयेत्यर्थः 'नासानीसासे'त्यादि नासानिःश्वासवातवाह्यमतिलघुत्वात् चक्षुहर-लोचनानन्ददायकत्वात् चक्षुरोधकं वा घनत्वात् 'वनफ-13 रिसजुत्त'ति प्रधानवर्णस्पर्शमित्यर्थः हयलालायाः सकाशात् पेलव-मृदु अतिरेकेण-अतिशयेन यत्तत्तथा कनकेन खचितं-1 मण्डितं अन्तयोः-अञ्चलयोः कर्मचानलक्षणं यत्तत्तथा 'हारं ति अष्टादशसरिक 'पिणद्धंति पिनह्यतः पितराविति शेषः 'अद्धहार ति नवसरिकम् 'एवं जहा सूरियाभस्स अलंकारो तहेच'त्ति, स चैवम्-'एगावलि पिणद्धति एवं मुत्तावलि ४ कणगावलिं रयणावलि अंगयाई केऊराई कडगाई तुडियाई कडिसुत्तयं दसमुहयाणतयं वरमुत्तं मुरविं कंठमुरविं पालंब कुंडलाई चूडामणि ति तत्रैकावली-विचित्रमणिकमयी मुक्तावली-केवल मुक्काफलमयी कनकावली-सौवर्णमणिकमयी || | रनावली-रत्नमयी अङ्गदं केयूरं च बाहाभरणविशेषः, एतयोश्च यद्यपि नामकोशे एकार्थतोक्ता तथाऽपीहाऽऽकारविशे-[2 |पादू भेदोऽवगन्तव्यः, कटक-कलाचिकाभरणविशेषः त्रुटिक-बाहुरक्षिका दशमुद्रिकानन्तकं-हस्ताङ्गुलीमुद्रिकादशकं । वक्षासूत्रं-हृदयाभरणभूतसुवर्णसङ्कलक 'वेच्छासुत्तंति पाठान्तरं तत्र वैकक्षिकासूत्रम्-उत्तरासङ्गपरिधानीयं सङ्कलक दीप अनुक्रम [४६५] % जमाली-चरित्रं ~ 958~ Page #960 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८५] व्याख्या-1|| मुरवीमुरजाकारमाभरणं कण्ठमुरवी-तदेव कण्ठासनतरावस्थानं पालम्ब-झुम्बनकं, वाचनान्तरे स्वयमलारवर्णकः९ शतके प्रज्ञप्तिः साक्षाल्लिखित एव दृश्यत इति, 'रयणसंकटुक्कडं 'ति रजसङ्कटं च तदुत्कटं च-उत्कृष्टं रत्नसङ्कटोत्कटं गंथिमवेढिमपू उद्देशः३३ अभयदेवी- रिमसंघाइमेण ति इह प्रन्थिम-ग्रन्थननिर्वृत्तं सूत्रग्रथितमालादि वेष्टिम-वेष्टितनिष्पन पुष्पलम्वूसकादि पूरिम-येन | दीक्षायै अया वृत्तिः२ नुमतिः वंशशलाकामयपञ्जरकादि कूर्चादि वा पूर्यते सङ्घातिमं तु यत्परस्परतो नालसङ्घातनेन सङ्घात्यते 'अलंकियविभूसियंति ॥४७॥ अल कृतश्चासौ कृताल कारोऽत एव विभूषितश्च-सञ्जातविभूषश्चेत्यल कृतविभूषितस्तं, वाचनान्तरे पुनरिदमधिकं 'दद्दरम-18 लयसुगंधिगंधिएहिं गायाई भुकुंडेति'त्ति दृश्यते, तत्र च दईरमलयाभिधानपर्वतयोः सम्बन्धिनस्तदुतचन्दनादिद्रव्यजत्वेन ये सुगन्धयो गन्धिका-गन्धाबासास्ते तथा, अन्ये त्वाः-दईर:-चीवरावनड कुण्डिकादिभाजनमुखं तेन गालितास्तत्र पका वा ये 'मलय'त्ति मलयोद्भवस्पेन मलयजस्थ-श्रीखण्डस्य सम्बन्धिनः सुगन्धयो गन्धिका-गन्धास्ते तथा तैर्गात्राणि 'भुकुंडेति'त्ति उद्धलयन्ति ॥'अणेगखंभसयसन्निविहति अनेकेषु स्तम्भशतेषु सन्निविष्टा या सा तथा अनेकानि वा & सम्भशतानि संनिविष्टानि यस्यां सा तथा ता 'लील द्वियसालिभंजियागति लीलास्थिताः शालिभञ्जिका:-पुत्रिकाविशेषा यत्र सा तथा तां, वाचनान्तरे पुनरिदमेवं दृश्यते-'अम्भुम्गयसकयवहरवेइयतोरणवररइयलीलष्ट्रियसालिभंजि-18 ॥४७७॥ याग'ति तत्र नाभ्युद्गते-उच्छ्रिते सुकृतबज्रवेदिकायाः सम्बन्धिनि तोरणवरे रचिता लीलास्थिता झालभञ्जिका यस्यां सार तथा तां 'जहा रायप्पसेणइज्जे विमाणवन्नओ'ति एवमस्या अपि वाच्य इत्यर्थः, स चायम्-'ईहामियउसमतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्त' ईहामृगादिभिर्भक्तिभिः-विच्छितिभिश्चित्रा-चित्र दीप अनुक्रम [४६५] जमाली-चरित्रं ~ 959~ Page #961 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३८५] दीप अनुक्रम [४६५] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३३], मूलं [ ३८५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः जमाली चरित्रं वती या सा तथा तां तत्र ईहामृगा - वृकाः ऋषभाः वृषभाः घ्यालकाः- श्वापदा भुजङ्गा वा किन्नरा देवविशेषाः रुरबो - मृगवि| शेषाः सरभाः- परासराः वनलता-चम्पकलतादिकाः पद्मलता मृणालिकाः शेषपदानि प्रतीतान्येव 'खंभुग्गपबहरवे| हवापरिगयाभिरामं स्तम्भेषु उद्गता - निविष्टा या वज्रवेदिका तथा परिगता-परिकरिता अत एवाभिरामा च-रम्या | या सा तथा तां 'विजाहरजमलजुयल जंतजुत्तंपिव' विद्याधरयोर्यद् यमलं- समश्रेणीकं युगलं-द्वयं तेनेव यन्त्रेण-सञ्चरिष्णुपुरुषप्रतिमाद्वयरूपेण युक्ता या सा तथा ताम्, आर्षत्वाच्चैवंविधः समासः, 'अच्चीसहस्समालिणीयं' अर्थिः सहस्रमाला:- दीप्तिसहस्राणाभावव्यः सन्ति यस्यां सा तथा, स्वार्थिककप्रत्यये च अचिःसहस्रमालिनीका तां, 'रूवगसहस्सक| लियं' 'भिसमाणं' दीप्यमानां 'भिम्भिसमाणां' अत्यर्थं दीप्यमानां 'चक्खुलोयणलेस' चक्षुः कर्तृ ठोकने - अवलोकने सति शितीय-दर्शनीयत्वातिशयात् श्लिष्यतीव यस्यां सा तथा तां 'सुहफासं सस्तिरीयरूवं' सशोभरूपकां 'घंटावलिचलियमकुर मणहरसर' घण्टावल्याश्चलिते-चलने मधुरो मनोहरश्च स्वरो यस्यां सा तथा तां 'मुहं कंतं दरिसणिज्जं निउगोवियमिसिमिसंतमणिरयणघंटियाजालपरिक्खित्तं' निपुणेन-शिल्पिना ओपितं परिकर्मित 'मिसिमिसंत' | चिकचिकायमानं मणिरलानां सम्बन्धि यद् घण्टिकाजाल - किङ्किणीवृन्दं तेन परिक्षिता-परिकरिता या सा तथा तां, | वाचनान्तरे पुनरयं वर्णकः साक्षादृश्यत एवेति । 'केसालंकारेण'ति केशा एवालङ्कारः केशालङ्कारस्तेन, यद्यपि तस्य | तदानी केशाः कल्पिता इति केशालङ्कारो न सम्यक् तथाऽपि कियतामपि सद्भावात्तद्भाव इति, अथवा केशानामलङ्कारः | पुष्पादि केशालङ्कारस्तेन, 'वत्थालंकारेणं'ति वस्त्ररक्षणालङ्कारेण 'सिंगारागारचारुबेस'ति शृङ्गारस्य रस विशेषस्या Education International For Parts Only ~960~ wor Page #962 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक शतक उद्देश:३३ दीक्षायै अनुमतिः सू ३८५ [३८५] व्याख्या- गारमिव यश्चारुश्च वेषो-नेपथ्यं यस्याः सा तथा, अथवा शृङ्गारप्रधान आकारश्चारुश्च वेपो यस्याः सा तथा 'संगते'त्यादौ प्रज्ञप्तिः यावत्करणादेवं दृश्य-संगयगयहसियभणियचिट्ठियविलाससंलावुल्लावनिउणजुत्तोवयारकुसल'त्ति तत्र च सङ्गतेषु गता- अभयदेवी दिषु निपुणा युक्तेचूपचारेषु कुशला च या सा तथा, इह च विलासो नेत्रविकारो, यदाह-"हावो मुखविकारः स्याद्भावयावृत्तिः२४ श्चित्तसमुद्भवः । विलासो नेवजो ज्ञेयो, विभ्रमो धूसमुद्भवः॥१॥” इति, तथा संलापो-मिथोभाषा उल्लापस्तु काकु॥४७८॥ वर्णनं, यदाह-"अनुलापो मुहुर्भाषा, प्रलापोऽनर्थकं वचः। काका वर्णनमुलापः, संलापो भाषणं मिथः ॥१॥ इति, | 'रूवजोषणविलासकलिय'त्ति इह विलासशब्देन स्थानासनगमनादीनां सुश्लिष्टो यो विशेषोऽसावुच्यते, यदाह-"स्थानासनगमनानां हस्तधूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टोऽसौ विलासः स्यात् ॥१॥" 'सुन्दरचण'इत्यनेन 'सुंदरचणजहणवयणकरचरणणयणलावण्णरूवजोवणगुणोववेय'त्ति सूचितं, तत्र च सुन्दरा ये स्तनादयोऽस्तैिरुपेता दया सा तथा, लावण्यं चेह स्पृहणीयता रूपं-आकृतिविनं-तारुण्यं गुणा-मृदुस्वरत्वादयः 'हिमरयपकुमुयकुंदेंदुप्प गासंति हिमं च रजतं च कुमुदं च कुन्दश्चेन्दुश्चेति द्वन्दस्तेषामिव प्रकाशो यस्य तत्तथा 'सकोरेंटमल्लदामति सकोरेण्टकानि-कोरण्टपुष्पगुच्छयुक्तानि माल्यदामानि-पुष्पमाला यत्र तत्तथा 'नाणामणिकणगरयणविमलमहरिहतवणि जउज्जलविचित्तदंडाओ'ति नानामणिकनकरलानां विमलस्य महाईस्य महाघस्य वा तपनीयस्य च सत्काबुज्ज्वलो विचित्री || दण्डको ययोस्ते तथा, अथात्र कनकतपनीययोः को विशेषः १, उच्यते, कनकं पीतं तपनीयं रक्तमिति, 'चिल्लियाओ'त्ति दीप्यमाने लीने इत्येके 'संखंककुंददगरयअमयमहियफेणपुंजसंनिगासाओ'त्ति शाकुन्ददकरजसाभमृतस्य दीप अनुक्रम [४६५] ARRECAR-55-5 SCRENCHOREOGRAM ॥४७८॥ | जमाली-चरित्रं ~ 961~ Page #963 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८५] 450564 मथितस्य सतो यः फेनपुञ्जस्तस्य च संनिकाशे-सदृशे ये ते तथा, इह चाडो रक्षविशेष इति, 'चामराओं'त्ति यद्यपि । चामरशब्दो नपुंसकलिङ्गो रूढस्तथाऽपीह खीलिङ्गतया निर्दिष्टस्तथैव क्वचिद्रूढत्वादिति ॥ 'मत्तगयमहामुहाकिइसमाणं'ति मत्तगजस्य यन्महामुखं तस्य याऽऽकृतिः-आकारस्तया समानं यत्तत्तथा 'एगाभरणवसणगहियणिज्जोय'त्ति । एक:-एकादश आभरणवसनलक्षणो गृहीतो निर्योगः परिकरो यैस्ते तथा ॥ 'तप्पटमयाए'त्ति तेषां विवक्षितानां मध्ये || प्रथमता तत्प्रथमता तथा 'अट्ठमंगलगत्ति अष्टावष्टाविति चीप्सायां द्विवचनं मङ्गलकानि-माङ्गल्यवस्तूनि, अन्ये त्वाहुःअष्टसङ्ख्यानि अष्टमङ्गलकसज्ञानि वस्तूनि 'जाव दप्पणं'ति इह. यावत्करणादिदं दृश्य-नंदियावत्तवद्धमाणगभद्दासणकलसमच्छत्ति तत्र वर्द्धमानक-शरावं (वसंपुट) पुरुषारुढपुरुष इत्यन्ये स्वस्तिकपञ्चकमित्यन्ये प्रासादविशेषमित्यन्ये 'जहा उववाइए'त्ति, अनेन च यदुपात्तं तद्वाचनान्तरे साक्षादेवास्ति, तच्चेदं-'दिवा य छत्तपडागा'दिव्येव दिव्या४|| प्रधाना छत्रसहिता पताका छत्रपताका तथा 'सचामरादरसरइयालोयदरिसणिज्जा पाउडुपविजयवेजयंती य| 8 ऊसिय'त्ति सह चामराभ्यां या सा सचामरा आदर्शो रचितो यस्यां साऽऽदर्शरचिता आलोक-दृष्टिगोचरं यावदृश्यतेऽन्युचत्वेन या साऽऽलोकदर्शनीया, ततः कर्मधारयः, 'सचामरा दंसणरइयआलोयदरिसणिज'त्ति पाठान्तरे तु सचामरेति । भिन्नपदं, तथा दर्शने-जमालेई ष्टिपथे रचिता-विहिता दर्शनरचिता दर्शने वा सति रतिदा-सुखप्रदा दर्शनरतिदा सा चासावालोकदर्शनीया चेति कर्मधारयः, काऽसौ ? इत्याह-वातोद्धृता विजयसूचिका वैजयन्ती-पार्वतो लघुपताकिकाद्वययुक्ता पताकाविशेषा वातोद्भुतविजयवैजयन्ती 'उच्छ्रिता' उच्चा, कथमिव ?-'गगणतलमणुलिहंतीति गगनतलं दीप अनुक्रम [४६५] 45 * जमाली-चरित्रं ~962~ Page #964 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८५] व्याख्या- आकाशतलमनुलिखन्तीवानुलिखन्ती अत्युचतयेति 'जहा उघवाइए'त्ति अनेन यत्सूचितं तदिदं-सयाणतरं पण वेरु- ९ शतके प्रज्ञप्तिःला लियभिसंतविमलदंड भिसंतत्ति दीप्यमानं 'पलंघकोरंटमल्लदामोवसोहियं चंदमंडलनिभं समूसियं विमलमायर उद्देशः ३३ अभयदेवी- Iपवर सीहासणं च मणिरयणपायपीढं' 'सपाउयाजुमसमाउत्त' स्वकीयपादुकायुगसमायुक्तं 'बहुकिंकरकम्मगरपुरिसपा- दीक्षायै अया वृत्ति यत्तपरिक्खितं' बहवो ये विरा:-प्रतिकर्म प्रभोः पृच्छाकारिणः कर्मकराश्च तदन्यथाविधास्ते च ते पुरुषाक्षेति नुमतिः ॥४७॥18 समासः पादातं च-पत्तिसमूहः बहुकिकरादिभिः परिक्षिप्तं यत्तत्तथा 'पुरओ अहाणुपुषीए संपडियं, तयाणंसरं च णं यह लट्ठि 8 सू३८५ ग्गाहा कुंतग्गाहा चामरग्गाहा पासग्गाहा चावग्गाहा पोत्थयग्गाहा फल गग्गाहा पीढयग्गाहा वीणग्गाहा कूषयग्माहा' कुसपः तैलादिभाजनविशेषः 'हडप्पग्गाहा' हडप्पो-द्रम्मादिभाजनं ताम्बूलार्थ पूगफलादिभाजनं वा 'पुरओ अहाणुपुषीए ४ संपडिया, तयाणंतरं च णं बहवे दंडिणो मुंडिणो सिहंडिणो-शिखाधारिणः जटिणो-जटाधराः पिच्छिणो-मयूरादिपि चाहिनः हासकराये हसन्ति डमरकरा-विड्वरकारिणः दवकरा:-परिहासकारिणः चाटुकरा:-प्रियवादिनः कंदप्पियाPकामप्रधानकेलिकारिणः कुकुझ्या-भाण्डाः भाण्डप्राया वा 'वार्यता मायंता य नचंता य हासता य भासंता य सासिंसा | | शिक्षयम्तः 'साविता य' इदं चेदं भविष्यतीत्येवंभूतवांसि श्रावयन्तः 'रक्संता व अन्यायं रक्षन्तः 'आलोकंच करे ॥४७९॥ & माणे'त्यादि तु लिखितमेवास्ति इति, एतच वाचनान्तरे प्रायः साक्षादृश्यत एव, तथेदमपरं तत्रैवाधिकं-'तयाणंतरं च गं माजचाणं वरमलिहाणाणं चंचुच्चियललियपुलयविकमविलासियगईणं हरिमेलामलमलियच्छाणं धासगअमिलाणघमरग-1 उपरिमंडियकडीणं अहसयं बरतुरगाणं पुरओ अहाशुपुषीए संपहिवं, तवाणंतरं पण सिं दंताण इखि मत्ताण इंसि | दीप अनुक्रम [४६५] AREauratonintennational जमाली-चरित्रं ~963~ Page #965 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८५] नियविसालपवलदंताण कंचणकोसीपविदंतोपत्तोहियाण अहसयं गवकलहाणं पुरखो अहाणपबीए संपद्वियं, तयाणवरं । चणं सच्छसाणं सझवाणं सघंटाणं सपडामाषं सतोरणवराणं सखिखिणीहेमजालपेरंतपरिक्खिता सनन्दियोसम || हेमवयवित्ततिणिसकणगनिज्जुसदारुगाणं सुसंविद्धचकमंडलधुराणं काछायससुकयनेमिजतकम्मा आइसपरतुरमसुसंप-11 उत्ताणं कुसलनरच्छेयसारहिसुसंपग्गहियाणं सरसवक्त्तीसतोणपरिमंदिवाणं सकंकडवडेंसगाणं सथावसरपहरणावरणभरियजुद्धसजाणं अहसयं रहाणं पुरओ अहाणुपुबीए संपद्वियं, तथाणंतरं च णं असिसत्तिकोततोमरसूललाष्टभिहिमालधा-1 बाणसजं पायत्ताणीयं पुरओ अहाणुपुषीए संपडियं, सयातरं च बहवे राईसरतलबरकोर्दुषियमाईबियइम्भसेहिसे-14 णावइसत्थवाहपभिइओ अप्पेगइया हयगया अपेगइया मयगया अप्पेगइया रहगया पुरओ अहाणुपुषीए संपढ़िय'ति तत्र हैच'वरमल्लिहाणार्णति वरं माल्याधानं-पुष्पबन्धनस्थानं शिरः केशकलापो येषां ते वरमास्थाधानास्तेषाम् , इकारःप्राकृत प्रभवो 'वालिहाण' मित्यादाविवेति, अथवा वरमल्लिकावद् शुक्लत्वेन प्रवरविचकिलकुसुमवद् घ्राणं-नासिका येषां ते तथा # | तेषां, कचित् 'तरमल्लिहायणाणति रश्यते तत्र च तरो-वेगो वलं, तथा 'मल मल्ल धारणे' ततश्च तरोमल्ली-तरोधारको वेगादिधारको हायनः-संवत्सरोवर्सते येषां ते तरोमल्लिहायनाः-पौवनवन्त इत्यर्थः अतस्तेषां वरतुरगाणामितियोगः 'वरम ल्लिभासणाण'ति कचिदृश्यते, तत्र तु प्रधानमास्यवतामत एष दीप्तिमतां चेत्यर्थः 'चंचुचियललियपुलियविकमविला॥४ सियगईण'ति 'युधिय'ति प्राकृतत्वेन चरित-कुटिलगमनम्, अथवा त्रशुः शुकवस्तद्वदकतया उचितम्-उधता-1 & करणं पदस्योत्पाटनं वा (शुक) पादस्येवेति चनुचितं तच्च ललितं क्रीडितं पुलितं च-गतिविशेषः प्रसिद्ध एव विक्र दीप अनुक्रम [४६५] जमाली-चरित्रं ~964~ Page #966 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ३८५ ] दीप अनुक्रम [४६५] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३३], मूलं [ ३८५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञष्ठिः अभयदेवीया वृत्तिः २ ॥४८०॥ जमाली चरित्रं त्रि मश्च विशिष्टं क्रमणं क्षेत्रमिति द्वंद्वस्तदेतत्प्रधाना विलासिता विशेषेणोल्लासिता गतिर्यैस्ते तथा तेषां कचिदिदं विशेषणमेवं दृश्यते-'चंचुच्चियललिय पुलियच लच लचंचलगईणं'ति तत्र च चरितललितपुलितरूपा चठानां-अस्थिराणां सतां चथलेभ्यः सकाशाच्चञ्चला - अतीवचटुला गतिर्येषां ते तथा तेषां 'हरिमेटमडल मलिच्छार्ण'ति हरिमेलको-वनस्पतिविशेषस्तस्य मुकुलं-कुडालं मल्लिका च विश्वकिलस्तद्वदक्षिणी येषां शुक्लाक्षाणामित्यर्थः, 'थासग अमिलाणचामरगंड परिमंडिय करणं' ति स्थासका दर्पणाकारा अश्वालङ्कारविशेषास्तैरम्लान चामरैर्गण्डेश्व-अमलिनचामरदण्डैः | परिमण्डिता कटिर्येषां ते तथा तेषां क्वचित्पुनरेवमिदं विशेषणमेवं दृश्यते-'मुहभंडगओचूलगथासगमिलाणचामरगण्डपरिमंडियकडीणं'ति तत्र मुखभाण्डकं मुखाभरणम् अवचूलाश्च प्रलम्बमानपुच्छाः स्थासकाः प्रतीताः 'मिलाण'ति पर्याणानि च येषां सन्ति ते तथा मत्वर्थीय लोपदर्शनात्, चमरी (चामर) गण्डपरिमण्डित कटय इति पूर्ववत्, ततश्च कर्म्मधारयोऽ तस्तेषां कचित्पुनरेवमिदं दृश्यते- 'थासग अहिलाणचामर गंडपरिमंडियकडीनं'ति तत्र तु अहिलाणं - मुखसंयमनं | ततश्च 'थासग अहिलाण' इत्यत्र मत्वर्थीयलोपेनोत्तरपदेन सह कर्म्मधारयः कार्यः, तथा 'ईसिं दंताणं'ति 'ईषदान्तानां' | मनाग्ग्राहित शिक्षाणां गजकलभानामिति योगः 'ईसि उच्छंग उन्नयविसालधवलदंताणं' ति उत्सङ्गः- पृष्ठदेश: ईषदुत्सङ्गे उन्नता विशालाश्च ये यौवनारम्भवर्त्तित्वात्ते तथा ते च ते धवलदन्ताश्चेति समासोऽतस्तेषां 'कंचनकोसीपविठ्ठदंतोवसोहियाणं'ति इह काञ्चनकोशी- सुवर्णमयी खोला, रथवर्णके तु 'सज्झायाणं सपडागाणं' इत्यत्र गरुडादिरूपयुको ध्वजः | तदितरा तु पताका 'सखिखिणीहेमजाल पेरं तपरिक्खित्ताणं' ति सकिङ्किणीक क्षुद्रघण्टिकोपेतं यद् हेमजालं-सुवर्ण Education International For Parts Only ~965~ ९ शतके | उद्देशः २३ दीक्षायै अनुमतिः सू ३८५ ॥४८० ॥ Page #967 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८५] |मयस्तदाभरणविशेषस्तेन पर्यन्तेषु परिक्षिप्ता ये ते तथा तेषां, 'सनंदिघोसाणति इह नन्दी-द्वादशतूर्यसमुदायः, तानि मानि-"भभा १ मचंद २ मद्दल ३ कडंब ४ झहरि ५ हुडुक ६ कंसाला ७ । काहल ८ तलिमा ९ वंसो १० संखो ११ || ट्रा पणयो १२ य बारसमो ॥१॥” इति 'हेमवयचित्ततिणिसकणगनिजुत्तदारुगाण'ति हैमवतानि-हिमवनिरिसम्भवानि | चित्राणि-विविधानि तैनिशानि-तिनिशाभिधानतरुसम्बन्धीनि कनकनियुक्तानि-सुवर्णखचितानि दारुकाणि-काष्ठानि | येषु ते तथा तेषां, 'सुसंविद्धचकमंडलधाराणं'ति सुष्टु संविद्धानि चक्राणि मण्डलाश्च वृत्ता धारा येषां ते तथा तेषां 'सुसि. लिट्ठचित्तमंडलधुराण'ति कचिदश्यते तत्र सुष्टु संश्लिष्टाः चित्रवत्कुर्वत्यो मण्डलाश्च-वृत्ता धुरो येषां ते तथा तेषां 'काला| यससुकयनेमिर्जतकम्माण'ति कालायसेन-लोहविशेषेण सुप्तु कृतं नमः-चक्रमण्डनधाराया यन्त्रकर्म-बन्धनक्रिया येषां । ते तथा तेषाम् 'आइन्नवरतुरगसुसंपउत्ताण'ति आकीणः-जात्यैर्वरतुरगैः सुष्टु संप्रयुक्ता येते तथा तेषां 'कुसलनकारच्छेयसारहिसुसंपग्गहियाण ति कुशलन-विज्ञपुरुषैछेकसारथिभिश्च-दक्षप्राजितभिः सुष्टु संप्रगृहीता येते तथा : तेषां 'सरसयबत्तीसतोणपरिमंडिया'ति शरशतप्रधाना ये द्वात्रिंशत्तोणा-भस्त्रकास्तैः परिमण्डिता येते तथा तेषां 'सकंकडवडेंसगाणं'ति सह कङ्कटैः कवचैरवतंसकैश्च-शेखरकैः शिरस्त्राणैर्वा येते तथा तेषां 'सचावसरपहरणावरणभरिपजुद्धसज्जाणं ति सह चापैः शरैश्च यानि प्रहरणानि-कुन्तादीनि आवरणानि च-स्फुरकादीनि तेषां भरिता युद्धसज्जाश्च-युद्धप्रगुणा ये ते तथा तेषां, शेषं तु प्रतीतार्थमेवेति । अथाधिकृतवाचनाऽनुश्रियते-'तयाणतरं च णं बहवे उम्गा' इत्यादि, तत्र 'उमा'आदिदेवेनारक्षकत्वे नियुक्तास्तद्वंश्याश्च भोगास्तेनैव गुरुत्वेन व्यवहृतास्तद्वंश्याश्च 'जहा MESSMANA दीप अनुक्रम [४६५] +%40+%+ : जमाली-चरित्रं ~966~ Page #968 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 15- % प्रत सूत्रांक [३८५] व्याख्या. उबवाइए'त्ति करणादिदं दृश्य-'राइन्ना खत्तिया इक्खागा नाया कोरबा इत्यादि, तत्र 'राजन्या' आदिदेवेनैव वयस्यतया ९ शतके प्रज्ञप्तिः | व्यवहृतास्तद्वंश्याश्च क्षत्रियाश्च प्रतीताः 'इक्ष्वाकवा' नाभेयवंशजाः 'ज्ञाताः' इक्ष्वाकुवंशविशेषभूताः 'कोरबत्ति कुरवः- उद्देशः ३३ अभवदेवी कुरुवंशजाः, अथ कियदन्तमिदं सूत्रमिहाध्येयम् ? इत्याह-जाव महापुरिसवग्गुरापरिक्खित्तेत्ति वागुरा-मृगबन्धनं दीक्षाय अया वृत्तिः वागुरेव वागुरा सर्वतः परिवारणसाधात् पुरुषाश्च ते वागुरा च पुरुषवागुरा महती चासौ पुरुषवागुरा च महापुरुष नुमतिः सू३८५ ॥४८ ॥ वागुरा तया परिक्षिप्ता येते तथा 'महआस'त्ति महाश्वाः, किम्भूताः १ इत्याह-आसवरा अश्वानां मध्ये वराः 'आसवार'त्ति पाठान्तरं तत्र 'अश्ववारा' अश्वारूढपुरुषाः 'उभओ पासिंति उभयोः पार्श्वयोः 'नाग'त्ति नागाहस्तिनः नागवरा-हस्तिनां प्रधानाः 'रहसंगल्लित्ति रथसमुदायः 'अन्भुग्गभिंगारे'त्ति अभ्युद्गत:-अभिमुखमुत्पाटितो भृङ्गारो यस्य स तथा 'पग्गहियतालियंटे' प्रगृहीतं तालवृन्तं यं प्रति स तथा 'ऊसवियसेयच्छते' उच्छ्रितश्वेतच्छत्रः 'पवीइयसेयचामरवालवीयणीए'प्रवीजिता श्वेतचामरवालानां सत्का व्यजनिका यं अथवा प्रवीजिते श्वेतचामरे वाल व्यजनिके च य स तथा, 'जहा उववाइए'त्ति करणादिदं दृश्य-कामस्थिया भोगस्थिया' कामौ-शुभशब्दरूपे दाभोगा:-शुभगन्धादयः 'लाभत्थिया' धनादिलाभार्थिनः 'इहिसियति रूढिगम्याः 'किहिसिय'त्ति किस्विपिका || भाण्डादय इत्यर्थः, कचित् किहिसिकस्थाने 'किषिसिय'त्ति पठ्यते 'कारोडिया' कापालिकाः 'कारवाहिया' कार-IN८शा राजदेयं द्रव्यं वहन्तीत्येवंशीला कारवाहिनस्त एव कारवाहिकाः करबाधिता वा 'संखिया'चन्दनगर्भशङ्खहस्ता मान४ाल्यकारिणः शङ्खवादका वा 'चक्किया'चाक्रिकाः-चक्रप्रहरणाः कुम्भकारादयो वा 'नंगलिया' गलावलम्बितसुवर्णादि HDSAKC525645945 e दीप अनुक्रम [४६५] % जमाली-चरित्रं ~967~ Page #969 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३८५] दीप अनुक्रम [४६५] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३३], मूलं [ ३८५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः जमाली चरित्रं मयलाङ्गलप्रतिकृतिधारिणो भट्टविशेषाः कर्षका वा 'मुहमंगलिया' मुखे मङ्गलं येषामस्ति ते मुखमङ्गलिका:- चाटुकारिणः 'वज्रमाणा' स्कन्धारोपितपुरुषाः 'प्रसमाणवा' मागधा: 'इजिसिया पिंडिसिया घंटिय'त्ति कचिदृश्यते, तत्र च | इज्यां पूजामिच्छन्त्येषयन्ति वा ये ते इज्येषास्त एव स्वार्थिकेकप्रत्ययविधानाद् इज्यैषिकाः, एवं पिण्डैषिका अपि, नवरं | पिण्डो-भोजनं, घाण्टिकास्तु ये घण्टया चरन्ति तां वा वादयन्तीति, 'ताहिं'ति ताभिर्विवक्षिताभिरित्यर्थः, विवक्षितत्वमेवाह- 'इट्ठाहिं' इष्यन्ते स्मेतीष्टास्ताभिः प्रयोजनवशादिष्टमपि किश्चित्स्वरूपतः कान्तं स्यादकान्तं चेत्यत आह'कंताहिं' कमनीयशब्दाभिरित्यर्थः 'पियाहिं' प्रियार्थाभिः 'मणुन्नाहिं' मनसा ज्ञायन्ते सुन्दरतया यास्ता मनोज्ञा भावतः सुन्दरा इत्यर्थः ताभिः 'मणामाहिं' मनसाऽम्यन्ते - गम्यन्ते पुनः पुनर्वाः सुन्दरत्वातिशयाचा मनोऽमास्ताभिः 'ओरालाहिं' उदाराभिः शब्दतोऽर्थतश्च 'कल्लाणाहिं' कल्याणप्राप्तिसूचिकाभिः 'सिवाहिं' उपद्रवरहिताभिः शब्दार्थदूषणरहिताभिरित्यर्थः 'धन्नाहिं' धनलम्भिकाभिः 'मंगल्लाहिं' मङ्गले-अनर्थप्रतिघाते साध्वीभिः 'सस्सिरीपाहिं' | शोभायुक्ताभिः 'हिययगमणिजाहिं' गम्भीरार्थतः सुबोधाभिरित्यर्थः 'हिययपल्हायणिनाहिं' हृदयगतकोपशोकादिग्रन्थिविलयनकरीभिरित्यर्थः 'मियमहुरगंभीर गाहियाहिं' मिताः- परिमिताक्षरा मधुराः - कोमलशब्दाः गम्भीरा| महाध्वनयो दुरवधार्यमप्यर्थं श्रोतॄन् ग्राहयन्ति यास्ता ग्राहिकास्ततः पदचतुष्टयस्य कर्म्मधारयोऽतस्ताभिः 'मियमहुरगंभीरसस्सिरीयाहिं' ति कचिद् दृश्यते, तत्र च मिताः अक्षरतो मधुराः शब्दतो गम्भीरा- अर्थतो ध्वनितश्च स्वश्रीःआत्मसम्पद् यासां तास्तथा ताभिः 'अहसइयाहिं' अर्थशतानि यासु सन्ति ता अर्थशतिकास्ताभिः, अथवा सइ बहु Education Internation For Parts Only ~968~ Page #970 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३८५] दीप अनुक्रम [४६५] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३३], मूलं [ ३८५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥४८२ ॥ जमाली चरित्रं फलत्वं अर्थतः सइयाओ अट्टसइयाओ 'ताहि अपुणरुत्ताहिं वग्गूहिं' वाग्भिर्गीर्भिरेकार्थिकानि वा प्राय इष्टादीनि वाग्विशेषणानीति 'अणवरयं' सन्ततम् 'अभिनंदता येत्यादि तु लिखितमेवास्ते, तत्र चाभिनन्दयन्तो जय जीवेत्यादि भणन्तोऽभिवृद्धिमा चक्षाणाः 'जय जय' त्याशीर्वचनं भक्तिसम्भ्रमे च द्विर्वचनं 'नंदा धम्मेणं' ति 'नन्द' वर्द्धख धर्मेण ॐ एवं तपसाऽपि अथवा जय जय विपक्षं, केन ?- धर्मेण हे नन्द । इत्येवमक्षरघटनेति 'जय २ नंदा भहं ते' जय एवं हे जगन्नन्दिकर भद्रं ते भवतादिति गम्यं 'जियविग्धोऽविय'त्ति जितविनश्व 'वसाहि तं देव सिद्धिमज्झे' त्ति बस त्वं हे देव ! सिद्धिमध्ये देवसिद्धिमध्ये वा 'निहणाहि ये' त्यादि निर्घातय च रागद्वेषमहौ तपसा, कथम्भूतः सन् १ इत्याहधृतिरेव धनिकं अत्यर्थ बद्धा कक्षा [ कच्छोटा ] येन स तथा मलो हि महान्तरजयसमर्थो भवति गाढबद्धकक्षः सन्नितिकृत्वोक्तं 'धिइधणियेत्यादि, तथा 'अप्पमत्तो' इत्यादि, 'हराहि'ति गृहाण आराधना - ज्ञानादिसम्यक् पालना सैव | पताका जयप्राप्तनटमाह्या आराधनापताका तां त्रैलोक्यमेव रङ्गमध्यं - मलयुद्धद्रष्टृमहाजनमध्यं तत्र, 'हंता परीसहचमूं ति हत्वा परीपहसैन्यं, अथवा 'हन्ता' घातकः परीषहचम्वा इति विभक्तिपरिणामात् शीलार्थकतृनन्तत्वाद्वा हन्ता परी पहचमूमिति 'अभिभविय'त्ति अभिभूय जित्वा 'गामकंटकोवसग्गाणं'ति इन्द्रियग्रामप्रतिकूलोपसर्गानित्यर्थः णं वाक्यालङ्कारे अथवा 'अभिभविता' जेता ग्रामकण्टकोपसर्गाणामिति, किंबहुना ?- 'धम्मे ते' इत्यादि । 'नयणमालास हस्सेहिं' ति नयनमाला:- श्रेणीभूतजननेत्र पङ्कयः 'एवं जहा उचवाइए'त्ति अनेन यत्सूचितं तदिदं 'वयणमालासह स्सेहिं अभिधुवमाणे २ हिययमालासहस्सेहिं अभिनंदिजमाणे २' जनमनःसमूहैः समृद्धिमुपनीयमानो जय जीव नन्दे ! Education International For Penal Use On ~969~ ९ शतके उद्देशः ३५ दीक्षायै अनुमतिः सू ३८५ ૪૮૨ Page #971 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८५] त्यादिपर्यालोचनादिति भावः 'मणोरहमालासहस्सेहिं विच्छिप्पमाणे २ एतस्य पादमूले वत्स्याम इत्यादिभिर्जनवि-5 कपैर्विशेषेण स्पृश्यमान इत्यर्थः 'कतिरूवसोहग्गजोवणगुणेहिं पत्थित्रमाणे 'कान्ल्यादिभिर्गुणैर्हेतुभूतैः प्रार्थ्यमानो भर्तृतया स्वामितया चा जनैरिति 'अंगुलिमालासहस्सेहिं दाइजमाणे २' 'दाहिणहत्येण बहूर्ण नरनारिसहस्साणं || | अंजलिमालासहस्साई पडिच्छेमाणे २ भवणभित्ती(पन्ती)सहस्साई"समइच्छिमाणे २' समतिकामन्नित्यर्थः 'तंतीतलताल-13 लीगीयवाइयरवेणं तत्री-वीणा तला:-हस्ताः ताला:-कांसिकाः तलताला वा-हस्ततालाःगीतवादिते-प्रतीते एषां यो रवः स तथा तेन 'महुरेणं मणहरेणं' 'जय २ सदुग्धोसमीसएण' जयेतिशब्दस्य यद् उद्घोषणं तेन मिश्रो यः स तथा तेन है | तथा 'मंजुमंजुणा घोसेणं' अतिकोमलेन ध्वनिना स्तावकलोकसम्बन्धिना नूपुरादिभूषणसम्बन्धिना वा 'अप्पडि-13|| बुज्झमाणे'त्ति अप्रतिबुद्ध्यमानः-शब्दान्तराण्यनवधारयन् अप्रत्युह्यमानो वा-अनपहियमाणमानसो वैराग्यगतमानसत्वादिति 'कंदरगिरिविवरकुहरगिरिबरपासादुद्धघणभवणदेवकुलसिंघाडगतिगचउक्कचबरआरामुजाणकाणणसभप्पचप्पदेसदेसभागे'त्ति कन्दराणि-भूमिविवराणि गिरीणां विवरकुहराणि-गुहाः पर्वतान्तराणि वा गिरिवराःप्रधानपर्वताः प्रासादा:-सप्तभूमिकादयः ऊधनभवनानि-उच्चाविरलगेहानि देवकुलानि-प्रतीतानि शृङ्गाटकत्रिकचतुकचत्वराणि प्राग्वत् आरामाः-पुष्पजातिप्रधाना वनखण्डाः उद्यानानि-पुष्पादिमढुक्षयुक्तानि काननानि-नगराद् दूरवतीनि सभा-आस्थायिकाः प्रपा-जलदानस्थानानि एतेषां ये प्रदेशदेशरूपा भागास्ते तथा तान् , तत्र प्रदेशा-लघुतरा भागाः देशास्तु महत्तराः, अयं पुनर्दण्डकः क्वचिदन्यथा दृश्यते-'कंदरदरिकुहरविवरगिरिपायारहालचरियंदारगोउरपा + दीप अनुक्रम [४६५] AARA 4%% % % जमाली-चरित्रं ~970~ Page #972 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२ प्रत सूत्रांक [३८५] ॥४८३॥ Sk4RSSC+सर सायदुवारभवणदेवकुलआरामुजाणकाणणसभपएस'त्ति प्रतीतार्थश्चायं, 'पडियासयसहस्ससंकुले करेमाणे'त्ति प्रतिश्रुच्छतसहस्रसङ्घलान् प्रतिशब्दलक्षसङ्कुलानित्यर्थः कुर्वन् २ निर्गच्छतीति सम्बन्धः 'हृय हे सियहत्धिगुलगुलाइयरहष-४|| |९ शतक णघणाइयसद्दमीसएणं महया कलकलरवेण य जणस्स सुमहुरेणं पूरेतोवरं समंता सुयंधवरकुसुमचुन्नउविद्धवासरेणुमइल उद्देशः ३३ दीक्षायै अणभं करेंते' सुगन्धीनां-वरकुसुमाना चूर्णानां च 'उविद्धः' ऊर्ध्वगतो यो वासरेणुः-वासकं रजस्तेन मलिनं यत्तत्तथा 'काला- नुमतिः |गुरुपवरकुंदुरुकतुरुकधूवनिवहेण जीवलोगमिव वासयंते'कालागुरुःमान्धद्रव्यविशेषःप्रवरकुन्दुरुक-धरचीडा तुरुक-1|3|| सू ३८५ सिल्हकं धूप:-तदन्यः एतल्लक्षणो वा एषामेतस्य वा यो निवहः स तथा तेन जीवलोकं वासयन्निवेति 'समंतओ खुभि-दी यचकवालं' क्षुभितानि चक्रवालानि-जनमण्डलानि यत्र गमने तत्तथा तद्यथा भवत्येवं निर्गच्छतीति सम्बन्धः 'पउरजणबालबुहपमुइयतुरियपहावियविउलाउलबोलवहुलं नभं करेंते' पौरजनाश्च अथवा प्रचुरजनाश्च बाला वृद्धाश्च ये प्रमुदिताः त्वरितप्रधाविताश्च-शीघ्रं गच्छन्तस्तेषां व्याकुलाकुलानां-अतिव्याकुलानां यो बोलः स बहुलो यत्र तत्तथा तदेवम्भूतं नभः कुर्वन्निति 'खत्तियकुंडग्गामस्स नगरस्स मज्झमझेणं'ति, शेषं तु लिखितमेवास्त इति ॥ 'पउमेइ बत्ति इह | यावत्करणादिदं दृश्यं-'कुमुदेइ वा नलिणेइ वा सुभगेइ वा सोगंधिएइ वा' इत्यादि,एषां च भेदो रूढिगम्यः, कामेहिं जाए'त्ति कामेषु-शब्दादिरूपेषु जातः 'भोगेहिं संवुहे'त्ति भोगा-गन्धरसस्पर्शास्तेषु मध्ये संवृद्धो-वृद्धिमुपगतः 'नोवलिप्पइ काम-ICI रएण'त्ति कामलक्षणं रजः कामरजस्तेन कामरजसा कामरतेन वा कामानुरागेण 'मित्तनाई' इत्यादि, मित्राणि-प्रतीतानि । ज्ञातयः-स्वजातीयाः निजका-मातुलादयः स्वजनाः-पितृपितृव्यादयः सम्बन्धिनः-श्वशुरादयः परिजनो-दासादिः, इह [5] दीप अनुक्रम [४६५] जमाली-चरित्रं ~971~ Page #973 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८५] समाहारद्वन्द्वस्ततस्तेन नोपलिप्यते-रोहतः सम्बद्धो न भवतीत्यर्थः 'हारवारि' इह यावत्करणादिदं दृश्य-धारासिंदु-18 वारच्छिन्नमुत्तावलिपयासाई अंसूणित्ति ॥ 'जइय'ति प्राप्तेषु संयमयोगेषु प्रयत्नः कार्यः 'जाया! हे पुत्र ! 'घडियति | अप्राप्तानां संयमयोगानां प्राप्तये घटना कार्या परिकमिय'ति पराक्रमः कार्यः पुरुषत्वाभिमानः सिद्धफलः कर्तव्य इति । | भावः, किमुक्तं भवति -'अस्सि चे'त्यादि, अस्मिंश्चार्थे-प्रन ज्यानुपालनलक्षणे न प्रमादयितव्यमिति, 'एवं जहा उसभदत्तो' इत्यनेन यरसूचितं तदिद-'तेणामेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पया| हिणं पकरेइ २ वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी-आलित्ते ण भंते ! लोए' इत्यादि, व्याख्यातं चेदं प्रागिति । तए णं से जमाली अणगारे अन्नया कयाई जेणेव समणे भगवं महावीरे तेणेच उवागच्छद तेणेव उवाग-1 च्छइत्ता समणं भगवं महावीरं बंदति नमंसति वंदित्ता २ एवं वयासीइच्छामि णं भंते ! तुज्झहिं अन्भणु नाए समाणे पंचहिं अणगारसएहिं सद्धिं बहिया जणवयविहारं विहरित्तए, तए णं से समणे भगवं महा-15 18/वीरे जमालिस्स अणगारस्स एयम णो आढाइ णो परिजाणाइ तुसिणीए संचिहद । तए णं से जमाली अणगारे समणं भगवं महावीरं दोचंपि तचंपि एवं बयासी-इच्छामि णं भंते ! तुझेहिं अब्भणुनाए समाणे *पंचहिं अणगारसरहिं सद्धिं जाव विहरित्तए, तए णं समणे भगवं महावीरे जमालिस्स अणगारस्स दोचंपि हातचंपि एयमझु णो आढाइ जाव तुसिणीए संचिट्ठइ । तए णं से जमाली अणगारे समणं भगवं महावीरं वंदद दीप अनुक्रम [४६५] SEX CRACETAMA 29 जमाली-चरित्रं ~972~ Page #974 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८६-३८७] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८६-३८७] दीप अनुक्रम [४६६-४६७] व्याख्या- णमंसह वंदित्ता णमंसित्ता समणस्स भगवओ महावीरस्स अंतियाओ बहुसालाओ घइयाओ पडिनिक्खमइ | ९शतके भज्ञप्तिः पडिनिक्खमित्ता पंचहि अणगारसएहिं सद्धिं बहिया जणवयविहारं विहरइ, तेणं कालेणं तेणं समएणं साव-1 उद्देश:३३ अभयदेवीधीनामं णयरी होत्था वन्नओ, कोट्ठए चेइए वन्नओ, जाव वणसंडस्स, तेणं कालेणं तेणं समएणं चंपा नाम जमानिया वृत्तिः२ बता नयरी होत्था वन्नओ पुन्नभहे चेइए वन्नओ, जाव पुढविसिलावट्टओ । तए णं से जमाली अणगारे अन्नया । सू३८६ ॥४८४॥ कयाइ पंचहिं अणगारसएहिं सद्धिं संपरिबुडे पुवाणुपुर्वि चरमाणे गामाणुगामं दूइज्जमाणे जेणेव सावत्थी नयरी जेणेव कोट्ठए चेइए तेणेव उवागच्छइ तेणेव उवागच्छित्सा अहापडिरूवं उग्गहं उग्गिण्हति अहापडिरूपं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरह । तए णं समणे भगवं महावीरे । अन्नया कयावि पुषाणुपुर्षि चरमाणे जाव मुहं सुहेणं विहरमाणे जेणेव चंपानगरी जेणेव पुनभद्दे चेइए तेणेव उवागच्छद तेणेव उवागच्छित्ता अहापडिरूवं उग्गहं उग्गिण्हति अहा०२ संजमेणं तवसा अप्पाणं भावे माणे विहरह ॥ तए णं तस्स जमालिस्स अणगारस्स तेहिं अरसेहि य पिरसेहि य अंतेहि य पंतहि य लूहेहि || काय तुच्छेहि य कालाइकतेहि य पमाणाइतेहि य सीतएहि य पाणभोषणेहिं अन्नया कयावि सरीरगंसि || दिविजले रोगातके पाउन्भूए उल्लले विजले पगाढे कमसे कडए चंडे दुक्खे दुग्गे तिचे दुरहियासे पित्तजरप-14|| I||रिगतसरीरे दाहवर्कतिए पावि बिहरह । तए णं से जमाली अणगारे वेयणाए अभिभूए समाणे समणे |णिग्गथे सदावह सहावेत्ता एवं वयासी-तुझे णं देवाणुप्पिया ! मम सेज्जासंधारगं संथरेह, तए णं ते जमाली-चरित्रं ~973~ Page #975 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३८६ -३८७] दीप अनुक्रम [४६६ -४६७] जमाली चरित्रं “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [९], वर्ग [−], अंतर् शतक [-] उद्देशक [३३], मूलं [३८६-३८७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] | समणा णिग्गंधा जमालिस्स अणगारस्स एयमहं विणएणं पडिसुर्णेति पडिसुणेत्ता जमालिस्स अणगारस्स सेज्जासंथारगं संधरेंति, तए णं से जमाली अणगारे बलियतरं वेदणाए अभिभूए समाणे दोपि समणे | निग्गंथे सहावे २ ता दोचंपि एवं बयासी-ममन्नं देवाणुप्पिया ! सेवासंधारए कि कडे कल १, एवं उत्ते समाणे समणा निग्गंधा विंति भो सामी ! कीरइ, तए णं ते समणा निग्गंधा जमालिं अणगारं एवं वयासी| णो खलु देवाणुप्पियाणं सेवासंधारण कडे कजति, तए णं तस्स जमालिस्स अणगारस्स अयमेयास्वे अज्मथिए जाव समुप्पज्जित्था जनं समणे भगवं महावीरे एवं आइक्खड़ जाब एवं परुवेइ एवं खलु चलमाणे | चलिए उदीरिजमाणे उदीरिए जाब निजरिज्जमाणे णिज्जिने तं णं मिच्छा इमं च णं पञ्चक्खमेव दीसह सेनासंधारए कज्जमाणे अकडे संघरिजमाणे असंथरिए जम्हा णं सेज्जासंधारए कज्ज्रमाणे अकडे संथरियमाणे असंथरिए तम्हा चलमाणेवि अचलिए जाव निज्जरिज्जमाणेवि अणिज्जिने, एवं संपेहेइ एवं संपेहेता समणे निग्र्गथे सहावेह समणे निग्गंधे सहावेत्ता एवं बयासी-जन्नं देवाणुप्पिया । समणे भगवं महावीरे एवं आइखद्द जाव परूवेह एवं खलु चलमाणे चलिए तं चैव सवं जाव णिजरिमाणे अणिजिन्ने । तए णं जमा| लिम्स अणगारस्स एवं आइक्खमाणस्स जाव परूवेमाणस्स अत्थेगइया समणा निग्गंथा एयम सद्दहंति | पत्तियंति रोयंति अस्थेगइया समणा निग्गंथा एयमहं णो सदहंति ३, तत्थ णं जे ते समणा निम्गंधा जमा| लिस्स अणगारस्स एयमहं सहहंति ३ ते णं जमालिं चेव अणगारं उबसंपजित्ताणं विहरंति, तत्थ णं जे ते Internationa For Parts Only "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~974~ Page #976 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८६-३८७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८६-३८७] व्याख्या-समणाणगया जमालस्सणगार समणा णिग्गधा जमालिस्स अणगारस्स एयमटुं णो सदहति णो पत्तियंतिणो रोयंति ते णं जमालिस्स अण- शतके प्रज्ञप्तिः | गारस्स अंतियाओ कोट्ठयाओ चेइयाओ पडिनिक्खमंति २ पुवाणुपुर्वि चरमाणे गामाणुगामं दूह. जेणेव उद्देशः ३३ अभयदेवी- चंपानयरी जेणेव पुन्नभद्दे चेहए जेणेव समणं भगवं महावीरे तेणेव उवागच्छइ २त्ता समणं भगवं महावीरं जमालेनिया वृत्तिः तिक्खुत्तो आयाहिणं पयाहिणं करेंति २त्ता बंदइ णमंसइ २ समर्ण भगवं महावीरं उवसंपज्जित्ता ण विह-|| रुत्तरता ॥४८५|| रति । (सूत्रं ३८६)तए णं से जमाली अणगारे अन्नया कयावि ताओ रोगायंकाओ विप्पमुके हढे तुढे जाए & अरोए पलियसरीरे सावत्थीओ नयरीओ कोट्टयाओ चेइयाओ पडिनिक्खमई २ पुवाणुपुर्षि चरमाणे गामाणु-x गाम दूइज्जमाणे जेणेव चंपा नयरी जेणेव पुनभद्दे चेहए जेणेव समणे भगवं महावीरे तेणेव उवागन्छइ & समणस्स भगवओ महावीरस्स अदूरसामंते ठिचा समणं भगवं महावीरं एवं बयासी-जहा गं देवाणु& प्पियाणं बहवे अंतेवासी समणा निग्गंधा छउमत्था भवेत्ता छउमस्थावकमणेणं अवकता णो खलु अहं|| तहा छउमस्थे भवित्ता छउमस्थावकमणेणं अवक्कमिए, अहन्नं उप्पन्नणाणदंसणधरे अरहा जिणे केवली |भवित्ता केवलिअवकमणेणं अवकमिए, तए थे भगवं गोयमे जमालिं अणगारं एवं वयासी-णो खलु जमाली ! केवलिस्स णाणे वा दंसणे वा सेलसि वा थंभंसि वा थूभंसि वा आवरिजइ वा णिवारिजइ वा, जहर ॥४८५॥ नाणं तुम जमाली! उप्पन्नणाणदंसणधरे अरहा जिणे केवली भवित्ता केवलिअवकमणेणं अवकते तो गं इमाई॥ दो वागरणाई वागरेहि-सासए लोए जमाली! असासए लोए जमाली, सासए जीवे जमाली! असासए दीप अनुक्रम [४६६-४६७]] -NCRC1% जमाली-चरित्रं ~975~ Page #977 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८६-३८७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८६-३८७] |जीवे जमाली, तए णं से जमाली अणगारे भगवया गोयमेणं एवं खुत्ते समाणे संकिए कंखिए जाव कल|ससमावन्ने जाए यावि होत्था, णो संचाएति भगवओ गोयमस्स किंचिवि पमोक्खमाइक्खित्तए तुसिणीए संचिट्ठइ,जमालीतिसमणे भगवं महावीरे जमालिं अणगारं एवं वयासी-अस्थि णं जमालीममं बहवे अंतेवासी Bासमणा निग्गंथा छउमत्था जेणं एवं वागरणं वागरित्तए जहाणं अहं नो चेवणं एयप्पगारं भासं भासित्तए जहा णं तुमं, सासए लोए जमाली ! जन्न कयावि णासि ण कयाविण भवति ण कदावि ण भविस्सह भुवि &च भवाइ य भविस्सह य धुवे णितिए सासए अक्खए अवए अवट्टिए णिचे, असासए लोए जमाली। जओ ओसप्पिणी भवित्ता उस्सप्पिणी भवइ उस्सप्पिणी भवित्ता ओसप्पिणी भवइ, सासए जीवे जमाली! जं| न कयाइ णासि जाब णिचे असासए जीवे जमाली जन्नं नेरइए भवित्ता तिरिक्खजोणिए भवइ तिरिक्ख जोणिए भवित्ता मणुस्से भवद मणुस्से भवित्ता देवे भवइ । तए णं से जमाली अणगारे समणस्स भगवओx IMIमहावीरस्स एवमाइक्खमणस्स जाव एवं परूचेमाणस्स एयमझु णो सद्दहइ णो पत्तिएइ णो रोएइ एपमहूं। असद्दहमाणे अपत्तियमाणे अरोएमाणे दोचंपि समणस्स भगवओ महावीरस्स अंतियाओ आयाए अवक3 मह दोबंपि आयाए अवकमित्ता बहूहिं असम्भाचुन्भावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च ६ तदुभयं च बुग्गाहेमाणे बुप्पाएमाणे बहूयाई वासाई सामन्नपरियागं पाउणइ २ अद्धमासियाए संलेहणाए दीप अनुक्रम [४६६-४६७] जमाली-चरित्रं ~976~ Page #978 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८६-३८७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्ति प्रत सूत्रांक [३८६-३८७] दीप अनुक्रम [४६६-४६७] व्याख्या- 18 अत्ताणं झूसेइ अ०२ तीसं भत्ताई अणसणाए छेदेति र तस्स ठाणस्स अणालोइयपडिकते कालमासे कालं ९ शतके किचा लंतए कप्पे तेरससागरोवमठितिएमु देवकिचिसिएम देवेसु देवकिविसियत्ताए उववन्ने (सूत्रं० ३८७) उद्देशः ३६ अभयदवा- 'नो आढाइत्ति नाद्रियते तन्नार्थे नादरवान् भवति 'नो परिजाणह'त्ति न परिजानातीत्यर्थः भाविदोषत्वेनोपेक्षणीयत्वा जमालेनिया वृत्तिः२ रुत्तरता त्तस्येति ॥ 'अरसेहि यत्ति हिमवादिभिरसंस्कृतत्वादविद्यमानरसैः 'विरसेहि यत्ति पुराणत्वाद्विगतरसैः 'अंतेहि यति सू ३८७ ॥४८॥ अरसतया सर्वधान्यान्तवर्तिभिर्वल्लचणकादिभिः 'पंतेहि यत्ति तैरेव भुक्तावशेषत्वेन पर्युषितत्वेन वा प्रकर्षेणान्तवर्ति वात्मान्तैः 'लूहेहि यति रूक्षेः 'तुच्छेहि यत्ति अल्यैः 'कालाइकतेहि यत्ति तृष्णाबुभुक्षाकालाप्राप्तः 'पमाणाइ तेहि यत्ति बुभुक्षापिपासामानानुचितैः 'रोगायके' त्ति रोगो-व्याधिः स चासावातङ्कश्च-कृच्छ्रजीवितकारीति रोगा-|| तङ्कः 'उज्जले'त्ति उज्ज्वलो-विपक्षलेशेनाप्यकलङ्कितत्वात् 'तिउले'त्ति त्रीनपि मनःप्रभृतिकानर्थान् तुलयति-जयतीति |त्रितुलः, क्वचिद्विपुल इत्युच्यते, तत्र विपुलः सकलकायव्यापकत्वात् , 'पगाढे'त्ति प्रकर्षवृत्तिः 'ककसे'त्ति कर्कशद्रव्य४|| मिव कर्कशोऽनिष्ट इत्यर्थः 'कडए'त्ति कटुक नागरादि तदिव यः स कदकोऽनिष्ट एवेति 'चंडे'त्ति रौद्रः 'दुक्खे'त्ति 15 हिंदुःखहेतुः 'दुग्गे'त्ति कष्टसाध्य इत्यर्थः 'ति'त्ति तीन-तिक्तं निम्बादिद्रव्य तदिव तीत्रः, किमुक्तं भवति -'दूरहि यासे'त्ति दुरधिसह्यः 'दाहवर्कतिए'ति दाहो व्युत्कान्तः-उत्पन्नो यस्यासी दाहव्युत्क्रान्तः स एव दाहब्युरक्रान्तिकः | ॥४८॥ | 'सज्जासंथारगं'ति शय्याय-शयनाय संस्तारकः शय्यासंस्तारकः ॥'बलियतरं ति गाढतरं 'किं कडे कजईत्ति किं| | निष्पन्न उत निष्पाद्यते, अनेनातीतकालनिर्देशेन वर्तमानकालनिर्देशेन च कृतक्रियमाणयोर्भेद उक्तः, उत्तरेऽप्येवमेव, | CREDICINEHESAKALASEX SAREauratonintamanimal जमाली-चरित्रं ~977~ Page #979 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८६-३८७] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८६-३८७] दीप अनुक्रम [४६६-४६७] तदेवं संस्तारककर्तृसाधुभिरपि क्रियमाणस्याकृततोक्ता, ततश्चासौ स्वकीयवचनसंस्तारककर्तृसाधुवचनयोविमर्शात् प्ररूपि8 तवान्-क्रियमाणं कृतं यदभ्युपगम्यते तन्न सङ्गच्छते, यतो येन क्रियमाणं कृतमित्यभ्युपगतं तेन विद्यमानस्य करणक्रिया प्रतिपन्ना, तथा च बहवो दोषाः, तथाहि-यत्कृतं तक्रियमाणं न भवति, विद्यमानत्वाचिरन्तनघटवत् , अथ कृत मपि क्रियते ततः क्रियतां नित्यं कृतत्वात् प्रथमसमय इवेति, न च क्रियासमाप्तिर्भवति सवेंदा क्रियमाणत्वादादिसमय४ वदिति, तथा यदि क्रियमाणं कृतं स्यात्तदा क्रियावैफल्यं स्वाद् अकृतविषय एव तस्याः सफलत्वात् , तथा पूर्वमसदेव &|| भवदृश्यने इत्यध्यक्षविरोधश्च, तथा घटादिकार्यनिष्पत्तौ दीर्घः क्रियाकालो दृश्यते, यतो नारम्भकाल एव घटादिकार्यला रयते नापि स्थासकादिकाले, किं तहि, तकियाऽवसाने, यतश्चैवं ततोन क्रियाकालेषु युक्तं कार्य किन्तु कियाऽव|सान एवेति, आह च भाष्यकार:-"जस्सेह कजमाणं कयति तेणेह विजमाणस्स । करणकिरिया पवना तहा य बहु दोसपडिवत्ती ॥ १॥ कयमिह न कजमाणं तब्भावाओ चिरंतणघडोब । अहवा कयपि कीरइ कीरउ निश्चं न य समत्ती, Pl२॥ किरियावेफल्लंपि य पुबमभूयं च दीसप हुँतं । दीसइ दीहो य जओ किरियाकालो घडाईणं ॥३॥ नारंभे चिय १ यस्येह कियमाणं कृतमिति मतं तेनेद विद्यमानस्य करणक्रियाऽनीकृता तथा च बहुदोषापत्तिः ॥ १॥ इह कृतं न क्रियमाणं तदा वाचिरन्तनघट इव । अथवा कृतमपि चेक्रियते करोतु नित्यं न च समातिः ॥ २ ॥ क्रियावैफल्यमपि च पूर्वम भूतं च भवदृश्यते ( दृष्टाX पळापः) यतो घटादीनां कियाकाळच दीपों दृश्यते ॥ ३॥ न चारम्भे जमाली-चरित्रं ~978~ Page #980 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८६-३८७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८६-३८७] 4-%AIR ९ शतके उद्देशः ३३ कृतक्रियमाणता सू३८७ व्याख्या- वीसइ न सिवादद्धाइ दीसइ तदंते । तो नहि किरियाकाले जुत्तं कजं तदंतमि ॥४॥" इति । 'अस्थगइया समणा णि गंथा एयमढ णो सद्दहति'त्ति ये च न श्रद्दधति तेषां मतमिदं-नाकृतं अभूतमविद्यमानमित्यर्थः क्रियते अभावात् खपु- अभयदेवी पवत् , यदि पुनरकृतमपि असदपीत्यर्थः क्रियते तदा खरविषाणमपि क्रियतामसत्त्वाविशेषात् , अपि च-ये कृतकरणया वृत्तिः पक्षे नित्यक्रियादयो दोषा भणितास्ते च असत्करणपक्षेऽपि तुल्या वर्तन्ते, तथाहि-नात्यन्तमसत् क्रियतेऽसद्भावात् खरवि॥४८७॥ दिपाणमिव, अथात्यन्तासदपि क्रियते तदा नित्यं तत्करणप्रसङ्गः, न चात्यन्तासतः करणे क्रियासमाप्तिर्भवति, तथाऽत्य न्तासतः करणे क्रियावैफल्यं च स्यादसत्त्वादेव खरविषाणवत् , अथ च अविद्यमानस्य करणाभ्युपगमे नित्यक्रियादयो दोषाः कष्टतरका भवन्ति, अत्यन्ताभावरूपत्वात् खरविषाण इवेति, विद्यमानपक्षे तु पर्यायविशेषेणापर्ययणात् स्यादपि क्रियाव्यपदेशो यथाऽऽकाशं कुरु, तथा च नित्यक्रियादयो दोषा न भवन्ति, न पुनरयं न्यायोऽत्यन्तासति खरविषाणा| दावस्तीति, यच्चोक्त-'पूर्वमसदेवोत्पद्यमानं दृश्यत इति प्रत्यक्षविरोधा', तत्रोच्यते, यदि पूर्वमभूतं सनवदृश्यते तदा पूर्वमभूतं सद्भवत् कस्मात्त्वया खरविपाणमपि न दृश्यते, यच्चोक्तं-'दीर्घः क्रियाकालो दृश्यते, तत्रोच्यते', प्रतिसमयमुत्पनानां परस्परेणेषद्विलक्षणानां सुबह्वीनां स्थासकोसादीनामारम्भसमयेष्वेव निष्ठानुयायिनीनां कार्यकोटीनां दीर्घः क्रियाकालो यदि दृश्यते तदा किमत्र घटस्थायातं येनोच्यते-दृश्यते दीर्घश्च क्रियाकालो घटादीनामिति, यथोक्त-'नारम्भ|एव रश्यते' इत्यादि, तत्रोच्यते, कार्यान्तरारम्भे कार्यान्तरं कथं दृश्यतां पटारम्भे घटवत् ।, शिवकस्थासकादयश्च कार्य| १ दृश्यते (घटादि ) न सासकाद्यदायां किन्तु तदन्ते ततः क्रिया काले कार्य न युक्तं युक्तम् तदन्त ५५ ॥ १ ॥ दीप अनुक्रम [४६६-४६७] ItOGS554535% % A % ॥४८७॥ toca- जमाली-चरित्रं ~979~ Page #981 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८६-३८७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८६-३८७] CACROCC दीप अनुक्रम [४६६-४६७] 555555X विशेषा घटस्वरूपा न भवन्ति, ततः शिवकादिकाले कथं घटो दृश्यतामिति !, किंच-अन्त्यसमय एव घटः समारब्धः, तत्रैव च यथसौ रश्यते तदा को दोषः १, एवं च क्रियमाण एवं कृतो भवति, क्रियमाणसमयस्य निरंशत्वात् , यदि च संप्रतिसमये क्रियाकालेऽप्यकृतं वस्तु तदाऽतिक्रान्ते कथं क्रियतां कथं वा एष्यति', क्रियाया उभयोरपि विनष्टत्वानुत्पन्नत्वेनासत्त्वादसम्बध्यमानत्वात् , तस्मात् क्रियाकाल एव क्रियमाणं कृतमिति, आह च-"थेराण मयं नाकयमभावओ कीरए खपुप्फंव । अहव अकयंपि कीरइ कीरउ तो खरविसाणंपि ॥१॥ निश्चकिरियाइ दोसा नणु तुला असइ कहतरया वा । पुबमभूयं च न ते दीसइ किं खरविसाणंपि ? ॥२॥ पइसमउप्पन्नाणं परोप्परविलक्खणाण सुबहूर्ण । दीहो किरियाकालो जइ दीसइ किं च कुंभस्स ॥ ३ ॥ अन्नारंभे अन्नं किह दीसा जह घडो पडारंभे । सिवगादओ न कुंभो। * किह दीसउ सो तदाए ॥४॥ अंते चिय आरद्धो जइ दीसइ तमि चेव को दोसो।।अकयं च संपइ गए किहु कीरउ Poll किह व एसंमि ॥५॥" इत्यादि बहु वक्तव्यं तच्च विशेषावश्यकादवगन्तव्यमिति । 'छउमत्थावकमणेणं'ति छद्म १ खपुष्पमिवाकृतं न क्रियतेऽभावादिति स्थविरमतम् । अथ चाकृतमपि क्रियते तदा खरविषाणमपि कियताम् ॥ १॥ नित्यक्रियादयो दोषा ननु तुल्या असति कष्टतरका वा । खरविषाणमपि पूर्वमभूतं खया किन दृश्यते । ॥ २॥ प्रतिसमयोत्पन्नानां सुबहूनां परस्पर विल क्षणानां क्रियाणां कालो दीपों यदि दृश्यते कुम्भस्य किम् ॥३॥ अन्यारम्भेऽन्यत् कथं दृश्यताम् ! यथा पटारम्भे घटः । शिवफादयो न ४ कुम्भो दृश्यतां कथं स तत्काले ! ॥१॥ अन्त एवं यद्यारम्धोऽन्त एव यदि दृश्यते को दोषः । वर्तमानेऽकृतं च चेत्कथं अतीते क्रियता * कथं चैव्यति काले ! भविष्यति ॥ ५॥ *-25 जमाली-चरित्रं ~ 980~ Page #982 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८६-३८७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८६-३८७] | जमालिम दीप अनुक्रम [४६६-४६७] व्याख्या- स्थानां सतामपक्रमणं-गुरुकुलान्निर्गमनं छद्मस्थापक्रमणं तेन, 'आवरिज 'त्ति ईपनियते 'निवारिजईत्ति नितरां| ९ शतके प्रज्ञप्तिःवार्यते प्रतिहन्यत इत्यर्थः 'न कयाइ नासी'त्यादि तत्र न कदाचिन्नासीदनादित्वात् न कदाचिन्न भवति सदैव भावात् है उद्देशः ३३ अभयदेवी-४न कदाचिन्न भविष्यति अपर्यवसितत्वात् , किं तर्हि !, भुविं चेत्यादि ततश्चायं त्रिकालभावित्वेनाचलत्वाद् ध्रुवो मेर्वादिया वृत्तिः२वत् ध्रुबत्वादेव 'नियतः' नियताकारो नियतत्वादेव शाश्वतः प्रतिक्षणमप्यसत्त्वस्याभावात् शाश्वतत्त्वादेव 'अक्षयः' निर्विनाशः, अक्षयत्वादेवाव्ययः प्रदेशापेक्षया, अवस्थितो द्रव्यापेक्षया, नित्यस्तदुभयापेक्षया, एकार्था वैते शब्दाः। || किल्बिषि॥४८॥ । काःसू३८९ तएणं से भगवंगोयमे जमालिं अणगारं कालगयं जाणित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छह ते०२ समणं भगवं महावीरं वंदति नमसति २ एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी कुसिस्से | जमालिणाम अणगारे से णं भंते ! जमाली अणगारे कालमासे कालं किच्चा कहिं गए कहिं उववन्ने ?, गोयमादि समणे भगवं महावीरे भगवं गोयमं एवं वयासी-एवं खलु गोयमा! ममं अंतेवासी कुसिस्से जमाली नाम से णं तदा मम एवं आइक्खमाणस्स ४ एयमढ णो सहहाइ ३ एयमट्ठ असदहमाणे ३ दोपि ममं अंतियाओ आयाए अवकमइ २ बहहिं असम्भावुन्मावणाहिं तं चेव जाव देवकिविसियत्ताए उववन्ने (सूत्रं ३८८)। कतिविहाणं भंते ! देवकिषिसिया पन्नता, गोयमा । तिविहा देवकिपिसिया पण्णत्ता, तंजहा-तिपलि-|| लाओवमहिइया तिसागरोवमट्ठिड्या तेरससागरोचमहिया, कहिणं भंते । तिपलिओवमद्वितीया देवकि- ॥४८॥ बिसिया परिवसंति ?, गोयमा ! उम्पि जोइसियाणं हिहि सोहम्मीसाणेसु कप्पेसु एत्य णं तिपलिओवम AREauratoninternational जमाली-चरित्रं ~981~ Page #983 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३८८ -३९०] दीप अनुक्रम [४६८ -४७०] जमाली चरित्रं “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [ ३३ ], मूलं [ ३८८-३९०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः डिझ्या देवकिविसिया परिवर्तति । कहि णं भंते! तिसागरोवमट्टिया देवकिविसिया परिवसंति ?, गोयमा ! उपिं सोहम्मीसाणाणं कप्पाणं हिहिं सणकुमारमाहिंदेसु कप्पे एत्थ णं तिसागरोवमट्टिया | देवकिविसिया परिवसंति, कहि णं भंते! तेरससागरोवमहिझ्या देवकिडिसिया देवा परिवसंति ?, गोपमा | उप्पि बंभलोगस्स कम्पस्स हिहिं लंतर कप्पे एत्थ णं तेरससागरोवमट्टिया देवकिविसिया देवा परिवर्तति । देवकिञ्चिसिया णं भंते । केसु कम्मादाणेसु देवकिविसियत्ताए उबवत्तारो भवति १, गोयमा । जे इमे जीवा आपरियपडिणीया उवज्झायपडिणीया कुलपडिणीया गणपरिणीया संघपडिणीया आयरियउवज्झायाणं अयसकरा अवनकरा अकित्तिकरा बहुहिं असम्भावम्भावणाहिं मिच्छन्ताभिनिवेसेहि य अप्पाणं च ३ बुग्गामाणा तुप्पाएमाणा बहूई वासाई सामन्नपरियागं पाडणंति पा० २तरस ठाणस्स अणा| लोइयपडिते कालमासे कालं किया अन्नयरेसु देवकिविसिएस देवकिविसियसाए उववत्तारो भवति, | संजहा- तिपलिओवमहितीएस वा तिसागरोबमद्वितीएस वा तेरससागरोवमहितीएस वा । देवकिविसियाण भंते ! ताओ देवलोगाओ आउक्खणं भवक्त्रएणं ठिइक्खएणं अनंतरं चयं चत्ता कहिं गच्छति कहिं उववति १, गोयमा । जाव चत्तारि पंच नेरइयतिरिक्त जोणियमणुरसदेव भवग्गहणारं संसारं अणुपरियहिसा तओ पच्छा सिज्झति बुज्नंति जाव अंतं करेंति, अत्थेगइया अणादीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं अणुपरियहंति । जमाली णं भंते! अणगारे अरसाहारे बिरसाहारे अंताहारे लूहाहारे तुच्छा Intananand For Peralta Use Only ~982~ Page #984 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८८-३९०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८८-३९०] ॥४८९॥ दीप अनुक्रम [४६८-४७०] व्याख्या- हारे अरसजीवी विरसजीवी जाव तुच्छजीची वसंतजीवी पसंतजीवी षिविराजीवी,हंता गोयमा || उद्देशः३३ प्रजातः जमाली णं अणगारे अरसाहारे विरसाहारे जाव विवित्तजीवी । जति णं भंते ! जमाली अणगारे अर अभयदेवी किल्बिषिया वृत्तिः साहारे विरसाहारे जाव विवित्तजीवी कम्हा णं भंते ! जमाली अणगारे कालमासे कालं किच्चा लंतए तरकासू३८९ कप्पे तेरससागरोवमट्टितिएसु देवकिपिसिएम देवेसु देवकिबिसियत्ताए उबवन्ने ?, गोयमा ! जमाली गं | अणगारे आयरियपडिणीए उवज्झायपडिणीए आयरियउवज्झायाणं अयसकारए जाव चुप्पाएमाणे जाव बहूई संसारः वासाइं सामनपरियागं पाउणित्ता अद्धमासियाए संलेहणाए तीसं भत्ताई अणसणाए छेदेति तीसं०२ तस्स सू ३९० ठाणस्स अणालोइयपडिफ्ते कालमासे कालं किच्चा लंतए कप्पे जाव उववन्ने । (मूत्रं० ३८९) जमाली गं भंते । देवे ताओ देवलोयाओ आउक्तएणं जाव कहिं उववज्जा, गोयमा ! चत्तारि पंच तिरिक्खजोणियमणुस्सदेवभवग्गहणाई संसारं अणुपरियहित्ता तओ पच्छा सिज्झिहितिजाव अंतं काहेति । सेवं भंते २ ति॥ (सूत्र० ३९०)। जमाली समत्तो ॥९॥ ३३ ॥ | 'आयाए'त्ति आत्मना असम्भाबुम्भावणाहिं'ति असद्भावानां-वितथार्थानामुद्भावना-उत्प्रेक्षणानि असद्भावोभावना४ास्ताभिः मिच्छत्ताभिनिवेसेहि यति मिथ्यात्वात-मिथ्यादर्शनोदयाद येऽभिनिवेशा-आमहास्ते तथा तैः 'बुग्गाहेमाणे'त्ति || | ब्युग्राहयन विरुद्भग्रहवन्तं कुर्वन्नित्यर्थः 'बुपाएमाणे ति व्युत्पादयन् दुर्विदग्धीकुर्वन्नित्यर्थः । 'केसु कम्मादाणेसु'त्ति | ॥४८९॥ केषु कमेहेतुषु सरिस्वत्यर्थः 'अजसकारगे'त्यादी सर्वदिग्गामिनी प्रसिद्धिय॑शस्तत्प्रतिषेधादयः, अवर्णस्वप्रसिद्धिमात्रम् , जमाली-चरित्रं ~983~ Page #985 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८८-३९०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८८-३९०] || अकीर्तिः पुनरेकदिग्गामिन्यप्रसिद्धिरिति 'अरसाहारस्यादि, इह च 'अरसाहारे' इत्याद्यपेक्षया 'अरसजीधी त्यादि। न पुनरुक्तं शीलादिप्रत्ययार्थेन भिन्नार्थत्वादिति, 'उवसंतजीवित्ति उपशान्तोऽन्तर्वृत्त्या जीवतीत्येवंशील उपशान्तजीवी, एवं प्रशान्तजीवी नवरं प्रशान्तो बहिर्वृत्त्या, 'विवित्तजीवित्ति इह विविक्तः स्यादिसंसक्तासनादिवर्जनत इति । अथ | भगवता श्रीमन्महावीरेण सर्वज्ञत्वादमुं तद्भवतिकरं जानताऽपि किमिति प्रबाजितोऽसौ ? इति, उच्यते, अवश्यम्भाविभावानां महानुभावरपि पायो लहयितुमशक्यत्वाद् इत्थमेव वा गुणविशेषदर्शनाद्, अमूढलक्षा हि भगवन्तोऽहन्तो न निष्प्र-12 योजन क्रियासु प्रवर्तन्त इति ॥ नवमशते त्रयस्त्रिंशत्तम उद्देशकः समाप्तः॥९॥ ३३॥ ECASSES दीप अनुक्रम [४६८-४७०] अनन्तरोद्देशके गुरुप्रत्यनीकतया स्वगुणव्याधात उक्तश्चतुर्विंशत्तमे तु पुरुषव्याघातेन तदन्यजीवव्याघात उच्यत इत्यैवसंवद्धस्यास्वेदमादिसूत्रम् तेणं कालेणं तेणं समएणं रायगिहे जाव एवं घयासी-पुरिसे णं भंते । पुरिसं हणमाणे किं पुरिसं हण||४|| नोपुरिसं हणइ ?, गोयमा ! पुरिसंपि हणइ नोपुरिसेवि हणति, से केणट्टेणं भंते ! एवं बुचइ पुरिसंपि हण नोपुरिसेवि हणइ ?, गोयमा ! तस्स णं एवं भवइ एवं खलु अहं एगं पुरिसं हणामि से णं एगं पुरिसं हणमाणे अणेगजीवा हणइ, से तेणटेणं गोयमा! एवं युवाइ पुरिसंपिहणइ नोपुरिसेवि हणति । पुरिसेणं भंते !! आसं हणमाणे किं आसं हणइ नोभासेवि हणइ १, गोयमा! आसंपि हणइ नोआसेवि हणइ, से केणट्टेणं । अत्र नवमे शतके त्रयस्त्रिंशत-उद्देशकः परिसमाप्त: अथ नवमे शतके चतुस्त्रिंशत-उद्देशक: आरभ्यते ~984~ Page #986 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३४], मूलं [३९१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: *% प्रत सूत्रांक A [३९१] 4 व्याख्या- में अट्ठो तहेव, एवं हत्यि सीहं वग्धं जाव चिल्ललगं । पुरिसे णं भंते ! अन्नयरं तसपाणं हणमाणे किं अन्नयरं श तके प्रज्ञप्तिः। तसपाणं हणइ नोअन्नयरे तसपाणे हणइ , गोयमा ! अन्नयरंपि तसपाणं हणइ नोअन्नयरेवि तसे पाणे उद्देशः ३४ अभयदेवी दहणइ, से केणतुणं भंते ! एवं चुचइ अन्नयरंपि तसं पाणं नोअन्नयरेवि तसे पाणे हणइ ?, गोयमा ! तस्स ||2|| यावृत्तिः एवं भवइ एवं खलु अहं एगं अन्नयरं तसं पाणं हणामि से णं एग अन्नयरं तसं पाणं हणमाणे अणेगे जीवे | वैरादि हणइ, से तेणट्टेणं गोयमा ! तं चेव एए सवेवि एकगमा । पुरिसेणं भंते ! इसि हणमाणे किं इसि हणइ नोइ॥४९॥ सू३९१ द सिंहणइ, गोयमा! इसिपि हणइ नोइसिपि हणइ, से केणटेणं भंते ! एवं बुच्चइ जाब नोइसिपि हण, गोयमा तस्स णं एवं भवइ एवं खलु अहं एग इसिं हणामि, से णं एगं इसिं हणमाणे अणंते जीवे हणइ से तेणटेणं निक्खेवओ। पुरिसे गं भंते । पुरिसं हणमाणे किं पुरिसवेरेणं पुढे नोपुरिसवेरेणं पुढे, गोयमा । | नियमा ताव पुरिसवेरेणं पुढे अहवा पुरिसवेरेण यणोपुरिसवेरेण य पुढे अहवा पुरिसवेरेण य नोपुरिसवेरेहि य पुढे, एवं आसं एवं जाव चिल्ललग जाव अहवा चिल्ललगवरेण य णो चिल्ललगवेरेहि य पुढे, पुरिसे णं भंते ! इसिं हणमाणे किं इसिवेरेणं पुढे नोइसिवरेणं १, गोयमा ! नियमा इसिवरेण य नोइसिबेरेहि य| पुढे ॥ (सूत्रं० ३९१) ॥४९॥ । 'तेण'मित्यादि, 'नोपुरिसं हणइत्ति पुरुषव्यतिरिक्तं जीवान्तरं हन्ति 'अणेगे जीचे हणइत्ति 'अनेकान् जीवान' पूकाशतपदिकाकृमिगण्डोलकादीन् तदानितान् तच्छरीरावष्टब्धास्तदुधिरप्लावितादीश्च हन्ति, अथवा खकायस्याकुश्व दीप अनुक्रम [४७१] -15 3 56 ~985~ Page #987 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३४], मूलं [३९१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३९१] नप्रसरणादिनेति, 'छणइत्ति क्वचित्पाठस्तत्रापि स एवार्थः, क्षणधातोहिसार्थत्वात् , बाहुल्याश्रयं चेदं सूत्र, तेन पुरुषं नन् तथाविधसामग्रीवशात् कश्चित्तमेव हन्ति कश्चिदेकमपि जीवान्तरं हन्तीत्यपि द्रष्टव्यं, वक्ष्यमाणभङ्गकत्रयान्यथाऽनुपपतेरिति, 'एते सधे एकगमा 'एते' हस्त्यादयः 'एकगमाः' सहशाभिलापाः 'इसिंति ऋषिम् 'अणंते जीवे हणइत्ति || ऋषि प्रसनन्तान् जीवान् हन्ति, यतस्तरातेऽनन्तानां घातो भवति, मृतस्य तस्य विरतेरभावेनानम्तजीवघातकत्वभावात् , अथवा ऋषिजीवन बहून् प्राणिनः प्रतिबोधयति, ते च प्रतिबुद्धा! क्रमेण मोक्षमासादयन्ति, मुक्ताश्चानन्तानामपि संसारिणामघातका भवन्ति, तद्वधे चैतत्सर्वं न भवत्यतस्तद्धेऽनन्तजीववधो भवतीति, 'निक्खेवओ'त्ति निगमनं । 'नियमा पुरिसवेरेणे'त्यादि, पुरुषस्य हतत्वान्नियमात्पुरुषवधपापेन स्पृष्ट इत्येको भङ्गः, तत्र च यदि प्राण्यन्तरमपि हतं तदा पुरुषवरेण नोपुरुषवरेण चेति द्वितीयः, यदि तु बहवः प्राणिनो हतास्तत्र तदा पुरुषवैरेण नोपुरुषवैरैश्चेति तृती-IN ||| यः, एवं सर्वत्र त्रयम् , ऋषिपक्षे तु ऋषिवैरेण नोऋषिवरैश्चेत्येवमेक एव, ननु यो मृतो मोक्षं यास्यत्यविरतो न भविष्यति तस्पर्षेवंधे ऋषिवरमेव भवत्यतः प्रथमविकल्पसम्भवः, अथ चरमशरीरस्य निरुपक्रमायुष्कवान हननसम्भवस्ततोऽचरमशरीरापेक्षया यथोक्तभलकसम्भवो, नैवं, यतो यद्यपि घरमशरीरो निरुपक्रमायुष्कस्तथाऽपि तद्वधाय प्रवृत्तस्य यमुनराजस्पेव वैरमस्त्येवेति प्रथमभङ्गकसम्भव इति, सत्यं, किन्तु यस्य ऋषेः सोपक्रमायुष्कत्वात् पुरुषकृतो वधो भवति तमाश्रित्येदं सूत्रं प्रवृत्तं, तस्यैव हननस्य मुख्यवृत्त्या पुरुषकृतत्वादिति ॥ प्राग् हननमुक्तं, हननं घोच्छासादिवियोगोऽत च्यासादिवक्तव्यतामाह CCCCCCCX दीप अनुक्रम [४७१] RASAR+कर ~ 986~ Page #988 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [३९२ -३९३] दीप अनुक्रम [४७२ -४७३] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः) शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३४] मूलं [ ३९२- ३९३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवी मा. वृत्तिः २ ॥४९१ ॥ ५ ढविकाइया पुढविकायं चैव आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा १, हंता गोयमा ! पुढविकाइए पुचिकायं चैव आणमंति वा जाव नीससंति वा । पुढवीकाइए णं भंते ! आउकाइयं आणमंति वा जाव नीससंति ?, हंता गोयमा ! पुढविकाइए आउकाश्यं आणमंति वा जाव नीससंति वा, एवं तेक्वाइयं वाउकाइयं एवं वणस्सइयं । आउकाइए णं भंते ! पुढबीकाइयं आणमंति वा पाणमंति वा १, एवं चेव, आउकाइए णं भंते! आउकाइयं चैव आणमंति वा, एवं चेव, एवं तेउबाऊवणस्स इकाइयं । तेककाइए णं भंते ! पुढविकाइयं आणमंति वा ?, एवं जाव वणस्सइकाइए भंते ! वणस्सइकाइयं चेव आण | मंति वा तद्देव । पुढविकाइए णं भंते! पुढविकाश्यं चैव आणममाणे वा पाणममाणे वा ऊससमाणे वा नीससमाणे वा कइकिरिए १, गोधमा । सिय तिकिरिए सिय चउकिरिए सिय पंचकरिए, पुढविकाइए णं भंते! | आजकाइयं आणममाणे वा० १ एवं चेव एवं जाब वणस्सइकाइयं, एवं आजकाइएणवि सधेवि भाणिया, 3 एवं तेक्काइएणवि, एवं वाउक्काइएणवि, जाव वणस्सइकाइए णं भंते ! वणस्सइकाइयं चेव आणममाणे वा ? पुच्छा, गोयमा ! सिय तिकिरिए सिय चउकिरिए सिय पंच किरिए ॥ (सू० ३९२ ) वाउक्काइए णं भंते ! रुक्खस्स मूलं पचालेमाणे वा पवाडेमाणे वा कतिकिरिए ?, गोयमा ! सिय तिकिरिए सिय उकिरिए सिय पंचकिरिए। एवं कंदं एवं जाच मूलं बीयं पचालेमाणे वा पुच्छा, गोयमा ! सिय तिकिरिए सिय चडकिरिए सिय पंचकरिए । सेवं भंते 1 सेवं भंतेति (सूनं० ३९३ ) ॥ नवमं सयं समतं ॥ ९ ॥ ३४ ॥ Educatuny Internation For Parts Only ~987~ ९ शतके उद्देशः ३४ पृथ्व्यादीनामुच्छ्रासः सू ३९२ वातादृक्षच लनादी क्रि याः सू३९३ ||४९१ ॥ www.andrary or Page #989 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३४], मूलं [३९२-३९३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३९२-३९३]] PACLOADCASSSS 'पुढविकाइए ण भंते इत्यादि, इह पूज्यव्याख्या यथा वनस्पतिरन्यस्योपर्यन्यः स्थितस्तत्तेजोमहणं करोति एवं पृथिवीकायिकादयोऽप्यन्योऽन्यसंबद्धत्वात्तत्तद्रूपं प्राणापानादि कुर्वन्तीति, तत्रैकः पृथिवीकायिकोऽन्यं स्वसंबद्धं पृथिवीकायिकम् अनिति-तद्रूपमुच्छ्रासं करोति, यथोदरस्थितकर्पूरः पुरुषः कर्पूरस्वभावमुच्छासं करोति, एवमकायादिकानिति, एवं पृथिवीकायिकसूत्राणि पश्च, एवमेवाप्कायादयः प्रत्येकं पश्च सूत्राणि लभन्त इति पञ्चविंशतिः सूत्राण्येतानीति । क्रियासूत्राण्यपि पश्चविंशतिस्तत्र 'सिय तिकिरिए'त्ति यदा पृथिवीकायिकादिः पृथिवीकायिकादिरूपमुच्डासं कुर्वन्नपि न तस्य पीडामुत्पादयति स्वभावविशेषात्तदाऽसौ कायिक्यादित्रिक्रियः स्यात् , यदा तु तस्य पीडामुत्पादयति तदा पारितापनिकीक्रियाभावाच्चतुक्रियः, प्राणातिपातसद्भावे तु पञ्चक्रिय इति ॥ क्रियाधिकारादेवेदमाह-बाउकाइए 'मित्यादि, इह च वायुना वृक्षमूलस्य प्रचलनं प्रपातनं वा तदा संभवति यथा नदीभित्त्यादिषु पृथिव्या अनावृत्तं तत्स्यादिति । अथ कथं प्रपातेन त्रिक्रियत्वं परितापादेः सम्भवात् 1, उच्यते, अचेतनमूलापेक्षयेति ॥ नवमशते चतुर्विंशत्तमः॥९॥ ३४॥ अस्मन्मनोव्योमतलप्रचारिणा, श्रीपार्श्वसूर्यस्य विसर्पितेजसा । दुर्घष्यसंमोहतमोऽपसारणाद् ,विभक्तमेवं नवमं शतं मया १ ॥ समाप्तं नवमं शतम् ॥९॥ ॥ इति श्रीमदभयदेवसूरिविरचितवृत्तियुतं नवमं शतकं समाप्तं ॥ SCAROOMSRT दीप अनुक्रम [४७२-४७३] S | अत्र नवमे शतके चतूस्त्रिंशत-उद्देशकः परिसमाप्त: तत् समाप्ते नवमं शतकं अपि समाप्तं ~ 988~ Page #990 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१०], वर्ग [-], अंतर्-शतक -1, उद्देशक [१], मूलं [३९४] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: उद्देशा१ प्रत सूत्रांक [३९४] गाथा व्याख्या- व्याख्यातं नवमं शतम् , अथ दशम व्याख्यायते, अस्य चायमभिसम्बन्धः-अनन्तरशते जीवादयोऽर्थाः प्रतिपादिताः १. शतके प्रज्ञप्तिः || इहापित एष प्रकारान्तरेण प्रतिपाद्यन्ते, इत्येवंसम्बन्धस्यास्योदेशकार्थसनहगाथेयम्अभयदेवी दिगधिकादिसि १ संवुडअणगारे २ भायही ३ सामहत्थि ४ देवि ५ सभा ६ । उत्तर अंतरदीवा २८ दसममि या वृति:२८ सू ३९४ ४ सयंमि चोत्तीसा ॥३४॥ ॥४९॥ | 'दिसे'त्यादि, 'विस'त्ति दिशमाश्रित्य प्रथम उद्देशकः १ 'संवुडअणगारे'त्ति संवृतानगारविषयो द्वितीयः २'आइ ||हित्ति भारमयों देवो देवी वा वासान्तराणि व्यतिकामेदित्याद्यर्थाभिधायकस्तृतीयः ३ 'सामह स्थित्ति श्यामहस्त्य भिधानश्रीमन्महावीरशिध्यप्रश्नप्रतिवद्धश्चतुर्थः ४'देवित्ति चमराद्यप्रमहिषीप्ररूपणार्थः पञ्चमः ५ 'सभ'त्ति सुधर्मसदाभाप्रतिपादनार्थः षष्ठः ६ 'उत्सरअंतरदीविति उत्तरस्यां दिशि येऽन्तरद्वीपास्तत्प्रतिपादनार्थी अष्टाविंशतिरुदेशका एवं चादितो दशमे शते चतुर्विंशदुदेशका भवन्तीति ॥ रापगिहे जाव एवं वयासी-किमियं भंते ! पाईणत्ति पवुच्चई, गोयमा ! जीवा चेव अजीचा चेव, कि| मियं भंते ! पडीणाति पखुचई, गोषमा! एवं चेच एवं दाहिणा एवं उदीणा एवं उहा एवं अहोवि । कति र्ण भिंते । दिसाओ पण्णताओ!, गोयमा दिस दिसाओ पण्णत्ताओ, तंजहा-पुरच्छिमा १ पुरच्छिमदाहिणा २|| ॥४९२॥ दाहिणा ३ दाहिणपस्थिमा ४ पश्चस्थिमा ५ पञ्चस्थिमुत्तरा ६ उसरा ७ उत्तरपुरकिछमा ८ उहा ९ महीन ||१०। एपासि णं भंते । वसण्हं दिसाणं कति णामधेनापण्णता,गोयमा दसनामधेजा पण्णता, तंजहा दीप अनुक्रम [४७४-४७५] C445C SARERatunintanational अथ दशमं शतकं आरब्धं अत्र दशमे शतके प्रथम-उद्देशक: आरभ्यते .. अत्र मूल-संपादने सूत्र-क्रमांकने एका स्खलना दृश्यते-गाथा स्थाने ||३४|| लिखितं, तत्र ||१|| एव वर्तते ~ 989~ Page #991 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [१०], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [३९४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३९४] गाथा Mदा १ अग्गेपी २ जमा य ३ नेरती ४ वारुणी ५ वायवा ६ सोमा ७ ईसाणी य ८ विमला य९तमा य१० || योद्धचा । इंदा णं भंते । दिसा किं जीवा जीषदेसा जीवपएसा अजीवा अजीवदेसा अजीवपएसा, गो.॥४॥ यमा ! जीवावि ३ तं चेव जाय अजीवपएसावि, जे जीवा ते नियमा एगिदिया घेईदिया जाच पंचिंदिया || अणिदिया, जे जीवदेसा ते नियमा एगिदियदेसा जाव अणिदियदेसा, जे जीवपएसा ते एगिदियपएसा यो-12 दियपएसा जाच अर्णिदियपएसा, जे अजीवा ते दुविहा पन्नत्ता, तंजहा-रूवी अजीवा य अरूवी अजीवाय, जे रूची अजीचा ते चउबिहा पन्नत्ता, तंजहा-खंधा १ खंधदेसा २ खंधपएसा ३ परमाणुपोग्गला ४, जे अरूवी अजीवा ते सत्तविहा पन्नत्ता, तंजहा-नोधम्मस्थिकाए धम्मस्थिकायस्स देसे धम्मत्धिकायस्स पएसा नोअधम्मस्टिकाए अधम्मत्थिकायस्स देसे अधम्मस्थिकायस्स पएसा नोआगासस्थिकाए आगासत्थिकायस्स देसे आगासत्थिकायस्स पएसा अहासमए ॥ अग्गेई णं भंते ! दिसा किं जीवा जीवदेसा जीवपएसा पुच्छा, गोयमा ! णो जीवा जीवदेसावि१जीवपएसावि २ अजीवावि १ अजीवदेसावि २ अजीचपएसावि ३, जे जीवदेसा ते नियमा एगिदियदेसा अहवा एगिदियदेसा य इंदियस्स देसे १ अहवा एगिदियदेसा य येई-४ दियस्स देसा २ अहया एगिदियदेसा य येइंदियाण य देसा ३ अहचा एगिदियदेसा तेइंदियस्स देसे एवं चेव तियभंगो भाणियचो एवं जाच अणिदियाणं तियभंगो, जे जीवपएसा ते नियमा एगिदियपएसा अहवा एगिदियपएसा य इंदियस्स पएसा हवा एगिदियपदेसा य इंदियाण य पएसा एवं आइल्लविरहिमओ दीप अनुक्रम [४७४-४७५] FREE ~990~ Page #992 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [१०], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [३९४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३९४] गाथा व्याख्या- जाव अणिदियाणं, जे अजीवा ते दुविहा पन्नत्ता, तंजहा-रूविअजीवा य अरूवीअजीवा य जे रुवी अजीवा |१० शतके प्रज्ञप्तिः ते चउबिहा पन्नत्ता, तंजहा-खंधा जाव परमाणुपोग्गला ४, जे अरूवी अजीवा ते सत्तविहा पन्नत्ता, तंजहाअभवदेवी | उद्देशः१ दिगादौ या वृत्तिानो धम्मत्थिकाए धम्मस्थिकायस्स देसे धम्मत्विकायस्स पएसा एवं अधम्मत्धिकायस्सवि जाव आगास ट्र जीवादिः थिकायस्स पएसा अद्धासमए । विदिसासु नस्थि जीवा देसे भंगो य होइ सवत्थ । जमा णं भंते ! दिसा || ४९३॥ सू३९४ किंजीवा जहा इंदा तहेव निरवसेसा नेरई य जहा अग्गेयी वारुणी जहा इंदा वायवा जहा अग्गेयी सोमा ||४|| जहा इंदा ईसाणी जहा अग्गेयी, विमलाए जीवा जहा अग्गेयी, अजीवा जहा इंदा, एवं तमाएवि, नवरं अरूवी छबिहा अद्धासमयो न भन्नति ॥ (सूत्रं ३९४) 'किमियं भंते ! पाईणत्ति पवुच्चइत्ति किमेतद्वस्तु यत् प्रागेव प्राचीनं दिगविवक्षायां 'प्राची वा प्राची पूर्वेति प्रोच्यते, उत्तरं तु जीवाश्चैव अजीवाश्चैव, जीवा-जीवरूपा प्राची, तत्र जीचा एकेन्द्रियादयः अजीवास्तु-धर्मास्तिकाया[दिदेशादयः, इदमुक्तं भवति-पाच्या दिशि जीया अजीवाश्च सन्तीति । इदे'त्यादि, इन्द्रो देवता यस्याः सैन्द्री 'अग्नि देवता यस्याः साऽऽग्नेयी, एवं यमो देवता, याम्या नितिर्देवता नैर्ऋती वरुणो देवता वारुणी वायुर्देवता वायव्या सोम- ॥४९शा || देवता सौम्या ईशानदेवता ऐशानी विमलतया विमला तमा-रात्रिस्तदाकारत्वात्तमाऽन्धकारेत्यर्थः, अत्र ऐन्द्री पूर्वा शेषाः||DI क्रमेण, विमला तू तमा पुनरधोदिगिति, इह च दिशःशकटोद्धिसंस्थिताः विदिशस्तु मुक्तावल्याकाराः अध्वोंधोदिशी च दीप अनुक्रम [४७४-४७५] 5 ~991~ Page #993 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१०], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [३९४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३९४] गाथा 55345 रुचकाकारे, आह च-"सगडुद्धिसंठियाओ महादिसाओ हवंति चत्तारि । मुत्तावलीव चउरो दो चेव य होति रुयगनिभे ॥१॥” इति । 'जीवावी'त्यादि, ऐन्द्री दिग् जीवा तस्यां जीवानामस्तित्वात् , एवं जीवदेशा जीवप्रदेशाश्चेति, तथाs| जीवानां पुद्गलादीनामस्तित्वादजीवाः धर्मास्तिकायादिदेशानां पुनरस्तित्वादजीवदेशाः एवमजीवप्रदेशा अपीति, तत्र ये जीवास्त एकेन्द्रियादयोऽनिन्द्रियाश्च केवलिना, ये तु जीवदेशास्त एकेन्द्रियादीनाम् ६, एवं जीवप्रदेशा अपि, 'जे अरू बी अजीवा ते सत्तविह'त्ति, कथं , नोधम्मस्थिकाए, अयमर्थः-धर्मास्तिकायः समस्त एवोच्यते, स च प्राचीदिग् न भवति, ॐ तदेकदेशभूतत्वात्तस्याः, किन्तु धर्मास्तिकायस्य देशः, सा तदेकदेशभागरूपेति १, तथा तस्यैव प्रदेशाः सा भवति, अस धेयप्रदेशात्मकत्वात्तस्याः २, एवमधर्मास्तिकायस्य देशः प्रदेशाश्च ३-४, एवमाकाशास्तिकायस्यापि देशः प्रदेशाश्च ५-६, अद्धासमयश्चेति ७, तदेवं सप्तप्रकारारूप्यजीवरूपा ऐन्द्री दिगिति । 'अग्गेयी ण'मित्यादिप्रश्ना, उत्तरे तु जीवा निषेधनीयाः, विदिशामेकप्रदेशिकत्वादेकप्रदेशे च जीवानामबगाहाभावात् , असङ्ख्यातप्रदेशावगाहित्वात्तेषां, तत्र 'जे जीवदेसा ते नियमा एगिदियदेसत्ति एकेन्द्रियाणां सकललोकव्यापकत्वादाग्नेय्या नियमादेकेन्द्रियदेशाः सन्तीति, 'अहवे'त्यादि, एकेन्द्रियाणां सकललोकव्यापकत्वादेव द्वीन्द्रियाणां चाल्पत्वेन क्वचिदेकस्यापि तस्य सम्भवादुच्यते एके|न्द्रियाणां देशाश्च द्वीन्द्रियस्य देशश्चेति द्विकयोगे प्रथमः, अथवैकेन्द्रियपदं तथैव द्वीन्द्रियपदे त्वेकवचनं देशपदे पुनर्बहुवचनमिति द्वितीयः, अयं च यदा द्वीन्द्रियो व्यादिभिर्देशैस्तां स्पृशति तदा स्यादिति, अधवैकेन्द्रियपदं तथैव द्वीन्द्रियपदं १ शकटोद्धिसंस्थिताश्चतस्रो महादिशो भवन्ति चतस्रो मुक्तावलीव द्वे च रुचकनिभे भवतः ॥१॥(ऊ घोदिशा) RECORRORCASSEOS दीप अनुक्रम [४७४-४७५] ~992~ Page #994 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [१०], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [३९४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३९४] सू १९४ गाथा प्याख्या-1|| देशपदं च बहुवचनान्तमिति तृतीया, स्थापना-एगिंदेसा बेई १ देसे एगिंदेसा ३ बेई १ देसा १ एगिंदेसा ३ बेई. १० शतक प्रज्ञप्तिः | ३ देसा ३।' एवं त्रीन्द्रियचतुरिन्द्रियपश्चेन्द्रियानिन्द्रियैः सह प्रत्येकं भङ्गकत्रयं दृश्यम् , एवं प्रदेशपक्षोऽपिघाच्यो, नवरमिह अभयदेवी उद्देशः१ या वृत्तिः२ साद्वीन्द्रियादिषु प्रदेशपदं बहुवचनान्तमेव, यतो लोकन्यापकावस्थानिन्द्रियवर्जजीवानां यत्रका प्रदेशस्तबासङ्ख्यातास्ते भवन्ति.|| दिगादौ लोकब्यापकावस्थानिन्द्रियस्य पुनर्यधयेकत्र क्षेत्रप्रदेशे एक एव प्रदेशस्तथाऽपि तत्प्रदेशपदे बहुवचनमेवाग्नेय्यां तत्प्र | जीवादि ॥४९४॥ | देशानामसलयातानामवगाढत्वाद्, अतः सर्वेषु शिकयोगेष्वाद्यविरहितं भङ्गकद्वयमेव भवतीत्येतदेवाह-'आइल्लविरहिओ-IC त्ति द्विकभङ्ग इति शेषः । 'विमलाए जीवा जहा अग्गेईए'त्ति विमलायामपि जीवानामनवगाहात् 'अजीवा जहा | इंदाए'त्ति समानवक्तव्यत्वात् , 'एवं तमावित्ति विमलावत्तमाऽपि वाच्येत्यर्थः, अथ विमलायामनिन्द्रियसम्भवात्तद्दे४ शादयो युक्तास्तमायां तु तस्यासम्भवात्कथं ते ? इति, उच्यते, दण्डाद्यवस्थं तमानित्य तस्य देशो देशाः प्रदेशाश्च विवIA क्षायां तत्रापि युक्ता एवेति । अथ तमायां विशेषमाह-नवर मित्यादि, 'अहासमयो न भन्नईत्ति समयव्यवहारो साहि सञ्चरिष्णुसूर्यादिप्रकाशकृतः, स च तमायां नास्तीति तत्राद्धासमयो न भण्यत इत्यर्थः । अथ विमलायामपि नास्त्य-|| साविति कथं तन्न समयव्यवहारः ? इति, उच्यते, मन्दरावयवभूतस्फटिककाण्डे सूर्यादिप्रभासङ्क्रान्तिद्वारेण तत्र सश्चरिKeणुसूर्यादिप्रकाशभावादिति ॥ मनन्तरं जीवादिरूपा दिशः प्ररूपिता, जीवाश्च शरीरिणोऽपि भवन्तीति शरीरप्ररूपणायाह कति णं भले सरीरा पासा, गोयमा ! पंच सरीरा पाता, संजहा-ओरालिए जाव कम्मए । ओरालि दीप अनुक्रम [४७४-४७५] ॥४९४॥ ~993~ Page #995 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [१०], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [३९५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३९५]] 5432545 पसरीरे अंते ! कतिविहे पन्नते?, एवं ओगाहणसंठाणं निरवसेसं भाणियवं जाव अप्पाबहुगंति । सेवं १० शतक ( भंते ! सेवं मंतेसि (सूत्रं० ३९५) इसमे सए पढमो उद्देसो समतो ॥१०॥१॥ उहंशा शरीराषि. __ 'कइ णं भंते!'इत्यादि, 'ओगाहणसंठाणति प्रज्ञापनायामेकविंशतितमं पदं, तश्चैव-पंचविहे पाते, तंजहा-एगि सू३९५ दियोरालियसरीरे जाव पंचिंदियओरालियसरीरे' इत्यादि, पुस्तकान्तरे त्वस्य सङ्ग्रहगाथोपलभ्यते, सा चेयम्-“कइ-|| संठाणपमाणं पोग्गलचिणणा सरीरसंजोगो । दवपएसप्पबहुं सरीरओगाहणाए या ॥१॥" तत्र च कतीति कति शरीराणीति वाच्यं, तानि पुनरौदारिकादीनि पश्च, तथा 'संठाण'ति औदारिकादीनां संस्थानं वाच्यं, यथा नानासंस्थानमीदारिक, तथा 'पमाणं'ति एषामेव प्रमाण वाच्य, यथा-औदारिक जपन्यतोऽङ्गलासययभागमात्रमुत्कृष्टतस्तु सातिरे-12 कयोजनसहनमानं, तथैषामेव पुद्गलचयो वाच्यो, यथौदारिकस्य निर्व्याघातेन षट्सु दिक्षु व्याघातं प्रतीत्य स्यानिदि-पटू शीत्यादि, तक्षेपामेव संयोगो वाच्यो, यथा यस्यौदारिकशरीरं तस्य वैक्रियं स्यादस्तीत्यादि, तथैषामेव द्रव्यार्थप्रदेशाथेतयाऽल्पबहुत्वं वाच्यं, यथा 'सबत्थोवा आहारगसरीरा दबयाए' इत्यादि, तथैषामेवावगाहनाया अल्पबहुत्वं वाच्यं, यथा 'सवत्थोवा मोरालियसरीरस्स जहन्निया ओगाहणा इत्यादि ॥ दशमशते प्रथमोद्देशकः ॥१०॥१॥ दीप अनुक्रम [४७६] अनन्तरोद्देशकान्ते शरीराण्युक्तानि शरीरी च क्रियाकारी भवतीति क्रियामरूमणाय द्वितीय उद्देशकः, तस्य चेद-5 मादिसूचम् अत्र दशमे शतके प्रथम-उद्देशक: परिसमाप्त: अथ दशमे शतके द्वितीय-उद्देशक: आरभ्यते ~994~ Page #996 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [१०], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [३९६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या प्रत सूत्रांक [३९६] दीप रायगिहे जाव एवं बयासी-संवुडस्सणं भंते ! अणगारस्स वीयीपंथे ठिच्चा पुरओ रूवाई निज्झायमाणस्स | १० शतके प्रज्ञप्तिः अभयदेवीमग्गओ रूवाई अवयक्खमाणस्स पासओ रूवाई अवलोएमाणस्स उखु रुवाई ओलोएमाणस्स आहे रूबाई ४ उद्देश या वृत्तिः आलोएमाणस्स तस्स णं भंते ! किं ईरियावहिया किरिया कज्जइ संपराइया किरिया कज्जइ ?, गोयमा । वीचिमतः * संवुडस्स णं अणगारस्स वीयीपंधे ठिचा जाव तस्स णो ईरियावहिया किरिया कजइ संपराइया किरिया क्रिया ॥४९५0 कजइ, से केणटेणं भंते । एवं वुच्चइ संवड० जाव संपराइया किरिया कलह, गोयमा ! जस्स णं कोहमाण दसू ३९६ मायालोभा एवं जहा सत्तमसए पढमोद्देसए जाव से णं उस्सुत्तमेव रीयति, से तेणडेणं जाव संपराइया है किरिया कजह । संवुडस्स णं भंते ! अणगारस्स अवीयीपंथे ठिच्चा पुरओ रूवाई निज्झायमाणस्स जाव तस्स णं भंते ! किं ईरियावहिया किरिया कज्जइ, पुच्छा, गोयमा ! संवुड० जाब तस्स णं ईरियावहिया किरिया कजइ नो संपराइया किरिया कजह से केण?णं भंते ! एवं वुच्चइ जहा सत्तमे सए पढमोद्देसए जाव से णं अहामुत्तमेव रीयति से तेण?णं जाव नो संपराइया किरिया कन्जद ॥ (सूत्र० ३९६) PIL 'रायगिहें' इत्यादि, तत्र 'संवुडस्स'त्ति संवृतस्य सामान्येन प्राणातिपाताद्याश्रवद्वारसंवरोपेतस्य 'बीईपंथे ठिचेति | ४|| वीचिशब्दः सम्प्रयोगे, स च सम्प्रयोगोईयोर्भवति, ततश्चेह कषायाणां जीवस्य च सम्बन्धो वीचिशब्दवाच्यः ततश्च बीचिमतः कषायवतो मतुपप्रत्ययस्य पाठयाच लोपदर्शनात् , अथवा 'विचिर पृथग्भावे'इति वचनाद् विविच्य-पृथ-|| M॥४९५॥ ग्भूय यथाऽऽख्यातसंयमात् कषायोदयमनपवार्येभ्यर्थः, अथवा विचिन्त्य रागादिविकल्पादित्यर्थः, अथवा विरूपा कृतिः अनुक्रम [४७७] ~995~ Page #997 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१०], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [३९६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३९६]] || क्रिया सरागत्वात् यस्मिन्नवस्थाने तद्विकृति यथा भवतीत्येवं स्थित्वा 'पंथेत्ति मार्गे 'अवयक्खमाणस्स'त्ति अवका इक्षतोऽपेक्षमाणस्य वा, पथिग्रहणस्य चोपलक्षणत्वादन्यत्राप्याधारे स्थित्वेति द्रष्टव्यं, 'नो ईरियावहिया किरिया कजई-4 त्ति न केवलयोगप्रत्यया कर्मबन्धक्रिया भवति सकषायत्वात्तस्येति । 'जस्स णं कोहमाणमायालोभा' इह एवं जहे त्याद्यतिदेशादिदं दृश्य-वोच्छिन्ना भवंति तस्स गं इरियाबहिया किरिया कज्जइ, जस्स गं कोहमाणमायालोभा अवोच्छिन्ना भवंति तस्स णं संपराइया किरिया कजइ, अहासुतं रीयं रीयमाणस्स ईरियाबहिया किरिया कजइ, उस्सुत्तं । रीयं रीयमाणस्स संपराइया किरिया कजईत्ति व्याख्या चास्य प्राग्वदिति । 'से गं उस्सुत्तमेव'त्ति स पुनरुत्सूत्रमेवा8 गमातिक्रमणत एव 'रीपइति गच्छति । 'संवुडस्सेत्याधुक्तविपर्ययसूत्रं, तत्र च 'अवीईत्ति 'अवी चिमतः' अकषाय| सम्बन्धवतः 'अविविच्य' वा अपृथग्भूय यथाऽऽख्यातसंयमात् , अविचिन्त्य वा रागविकल्पाभावेनेत्यर्थः अविकृति वा यथा भवतीति ॥ अनन्तरं क्रियोक्का, क्रियावतां च प्रायो योनिप्राप्तिर्भवतीति योनिप्ररूपणायाह| कइविहा णं भंते ! जोणी पन्नत्ता ?, गोयमा ! तिविहा जोणी पण्णत्ता, तंजहा-सीया उसिणा सीतो-14 ४ सिणा, एवं जोणीपयं निरवसेसं भाणियचं ॥ (मूत्रं३९७) कतिविहा णं भंते ! वेयणा पन्नत्ता?, गोयमा! दितिविहा वेषणा पन्नत्ता, तंजहा-सीया उसिणा सीओसिणा, एवं वेयणापयं निरवसेसं भाणियवं जाव नेरइयाणं भंते ! किं दुक्खं वेदणं वेदेति सुहं वेयणं वेयंति अदुक्खममुहं वेयणं वेयंति, गोयमा। दुक्खंपि ४ वेपणं वेयंति मुहपि वेयणं वेयंति अदुक्खमसुहंपि वेयणं वेयंति ।। (सूत्र ३९८) दीप LOPORONॐॐ0-5656456 अनुक्रम [४७७] ~996~ Page #998 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१०], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३९७-३९८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः प्रत सूत्रांक [३९७-३९८] दीप व्याख्या- 'कतिविहाणमित्यादि,तत्र च 'जोणि'त्ति 'यु मिश्रणे' इतिवचनाद् युवन्ति-तैजसकार्मणशरीरवन्त औदारिकादिशरी- १० शतके करयोग्यस्कन्धसमुदायेन मिश्रीभवन्ति जीवा यस्यां सा योनिः, सा च त्रिविधा शीतादिभेदात् , तत्र 'सीय'त्ति शीतस्पर्शाउद्देशा२ अभयदेवी-8'उसिण'त्ति उष्णस्पर्शा 'सीओसिण'त्ति द्विस्वभावा एवं जोणीपयं निरवसेसं भाणिय'ति योनिपदं च प्रज्ञापनायां * योनि या वृत्तिः२ नवमं पदं, तच्चेदं-नेरइयार्ण भंते । किं सीया जोणी उसिणा जोणी सीओसिणा जोणी?, गोयमा! सीयावि जोणी उसिणावि | वेदनाश सू ३९७ ॥४९६॥ ॥जोणी नो सीमोसिणा जोणी'त्यादि, अयमर्थः-'सीयावि जोणि'त्ति आद्यासु तिमषु नरकपृथिवीषु चतुर्थ्यां च केषु ३९८ | चिारकावासेषु नारकाणां यदुपपातक्षेत्र तच्छीतस्पर्शपरिणतमिति तेषां शीताऽपि योनिः,'उसिणावि जोणि'ति शेषासु || | पृथिवीषु चतुर्थपृथिवीनरकावासेषु च केषुचिन्नारकाणां यदुपपातक्षेत्रं तदुष्णस्पर्शपरिणतमिति तेषामुष्णाऽपि योनिः, |'नो सीओसिणा जोणि'त्ति न मध्यमस्वभावा योनिस्तथास्वभावत्वात , शीतादियोनिप्रकरणार्थसञ्चहस्तु प्रायेणैवं-"सीओ-1 ६ सिणजोणीया सबे देवा य गम्भवती । उसिणा य तेउकाए दुह निरए तिविह सेसेसु ॥॥" 'गम्भवति'त्ति गम्भों त्पत्तिकाः, [शीतोष्णयोनिकाः सर्वे देवाश्च गर्भव्युत्पत्तिकाः उष्णा च तेजाकाये द्विधा नरके त्रिविधा शेषेषु ॥१॥] तथा-कतिविहाणं भंसे ! नोणी पन्नत्ता, गोयमा तिविहा जोणी पन्नचा, तंजहा-सञ्चित्ता अचित्ता मीसिया इत्यादि, ४ सच्चित्तादियोनिप्रकरणार्थसनहस्तु प्रायेणैवम्-"अञ्चित्ता खलु जोणी नेरइयाण तहेव देवाणं । मीसा य गम्भवासे तिबिहा| 8 पुण होइ सेसेसु ॥२॥"[अचित्ता खलु योनि रकाणां तथैव देवानां । मिश्रा च गर्भवासे त्रिविधा पुनर्भवति शेपेषु ॥४९॥ P॥१॥] सत्यप्यकेन्द्रियसूक्ष्मजीवनिकायसम्भवे नारकदेवानां यदुपपातक्षेत्र तक्ष केनचिजीवेन परिगृहीतमित्यचिचा CRO अनुक्रम [४७८-४७९] % 4% ~997~ Page #999 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१०], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३९७-३९८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३९७-३९८] दीप अनुक्रम [४७८-४७९] | तेषां योनिः, गर्भवासथोनिस्तु मिश्रा शुक्रशोणितपुद्गलानामचित्तानां गर्भाशयस्य सचेतनस्य भावादिति, शेषाणां पृथि-8 | च्यादीनां समूच्र्छनजानां च मनुष्यादीनामुपपातक्षेत्रे जीवेन परिगृहीतेऽपरिगृहीते उभयरूपे चोत्पत्तिरिति त्रिविधाऽपि || योनिरिति । तथा-'कतिविहा णं भंते ! जोणी पन्नत्ता?, गोयमा ! तिविहा जोणी पन्नत्ता, तंजहा-संवुडाजोणी वियडाजोणी संवुडबिबडाजोणी'त्यादि, संवृत्तादियोनिप्रकरणार्थसङ्ग्रहस्तु प्राय एवम्-"एगिंदियनेरइया संबुडजोणी तहेव देवा |य । विगलिंदिपसु वियडा संवुडवियडा य गन्भमि ॥१॥" [एकेन्द्रिया नैरयिकाः संवृतयोनयस्तथैव देवाश्च । विकलेन्द्रियाणां विवृता संवृतविवृता च गर्भे ॥१॥] एकेन्द्रियाणां संवृता योनिस्तथास्वभावत्वात् , नारकाणामपि संवृतव, यतो नरकनिष्कुटाः संवृतगवाक्षकल्पास्तेषु च जातास्ते वर्द्धमानमूर्तयस्तेभ्यः पतन्ति शीतेभ्यो निष्कुटेभ्य उष्णेषु नरकेषु उष्णेभ्यस्तु शीतेष्विति, देवानामपि संवृतैव यतो देवशयनीये दूध्यान्तरितोऽङ्गलासङ्ख्यातभागमात्रावगाहनो देव उत्पद्यत | इति । तथा-कतिविहा णं भंते ! जोणी पन्नत्ता !, गोयमा तिविहा जोणी पन्नता, तंजहा-कुम्मुन्नया संखावत्ता वंसी| पत्ते त्यादि, एतद्वक्तव्यतासङ्ग्रहश्चैवं-संखावत्ता जोणी इत्थीरयणस्स होति विन्नेया । तीए पुण उप्पन्नो नियमा उ विणस्सई गम्भो ॥१॥ कुम्मुन्नयजोणीए तिस्थयरा चक्किचासुदेवा य । रामावि य जायते सेसाए सेसगजणो उ ॥२॥" [स्त्रीरक्षस्य शालावा योनिर्भवति विज्ञेया तस्यामुत्पन्नो गर्भः पुनर्नियमातु विनश्यति ॥१॥ कूर्मोन्नतायां योनी तीर्थकरचक्रिवासुदेवा रामाश्च जायन्ते शेषायां तु शेषकजनः॥२॥] अनन्तरं योनिरुक्ता, योनिमतां च वेदना भवन्तीति | तत्मरूपणायाह-काविहा णमित्यादि, एवं वेयणापर्व भाणियति वेदनापदं च प्रज्ञापनायां पश्चत्रिंशत्तम, COCNNARCOCALCS ~998~ Page #1000 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१०], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३९७-३९८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३९७-३९८] व्याख्या-18|| तच्च लेशतो दश्यते-'नेरइयाणं भंते ! कि सीयं वेयणं वेयंति ३१, गोयमा ! सीर्यपि वेयणं वेयंति एवं उसिणंपि|| १० शतके प्रज्ञप्तिःणो सीओसिणं' एवमसुरादयो वैमानिकान्ताः 'एवं चउबिहा वेयणा दवओ खेत्तओ कालओ भावओं तब पुद्गलअभयदवा- द्रव्यसम्बन्धाद्रव्यवेदना नारकादिक्षेत्रसम्बन्धारक्षेत्रवेदना नारकादिकालसम्बन्धारकालवेदना शोकक्रोधादिभावसम्ब-|| या वृत्तिः२ वेदनाश्च कान्धाभाववेदना, सर्वे संसारिणश्चतुर्विधामपि, तथा 'तिबिहा वेयणा-सारीरा माणसा सारीरमाणसा' समनस्कास्त्रि॥४९७॥ है विधामपि असज्ञिनस्तु शारीरीमेव, तथा 'तिविहा वेयणा साया असाया सायासाया' सर्वे संसारिणत्रिविधामपि, ३९८ तथा 'तिविहा वेयणा-दुक्खा सुहा अदुक्खमसुहा' सर्वे त्रिविधाम पि, सातासातसुखदुःखयोश्चायं विशेषः-सातासाते अनुक्रमेणोदयप्राप्तानां वेदनीयकर्मपुद्गलानामनुभवरूपे, सुखदुःखे तु परोदीर्यमाणवेदनीयानुभवरूपे, तथा 'दुविहा वेयणा-अम्भुवगमिया उपकमिया' आभ्युपगमिकी या खयमभ्युपगम्य बेद्यते यथा साधवः केशोधनातापनादिभिर्वेदयन्ति औपक्रमिकी तु स्वयमुदीर्णस्योदीरणाकरणेन चोदयमुपनीतस्य वेद्यस्यानुभवात् , द्विविधामपि पञ्चेन्द्रियतियशो मनुष्याश्च शेषास्त्वीपक्रमिकीमेवेति, तथा 'दुविहा वेयणा-निदा य अनिदा य' निदा-चित्तवती विपरीता| त्वनिदेति, सम्झिनो द्विविधामसज्ञिनस्त्वनिदामेवेति । इह च प्रज्ञापनायां द्वारगाथाऽस्ति, सा चेय-"सीया य दवसारीर | साय तह वेयणा हवइ दुक्खा। अब्भुवगमुक्कमिया निदा य अनिदाय नायवा ॥१॥" अस्याश्च पूर्वार्दोक्तान्येव द्वाराण्यधि- ४९७॥ कृतवाचनायां सूचितानि यतस्तत्राप्युक्त निदा य अनिदा य बजति ॥ वेदनाप्रस्तावाद्वेदनाहेतुभूतां प्रतिमा निरूपयन्नाह मासियपणं भंते ! भिक्खुपडिम पडिबन्नस्स अणगारस्स निचं वोसढे काये चियत्ते देहे, एवं मासिया भिक्खु 32525 दीप अनुक्रम [४७८-४७९] ~999~ Page #1001 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१०], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३९९-४००] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३९९-४०० पडिमा निरवसेसा भाणियवा [जाव दसाहि] जाव आराहिया भवइ । (सूत्रं३९९) भिक्खू य अन्नयरं अकिञ्चट्ठाण पडिसेवित्ता से णं तस्स ठाणस्स अणालोइयपडिकते कालं करेइ नस्थि तस्स आराहणा, सेणं तस्स ठाणस्स |आलोइयपडिकते कालं करेइ अस्थि तस्स आराहणा, भिक्खू य अन्नयरं अकिञ्चट्ठाणं पडिसेबित्ता तस्स णं द एवं भवइ पच्छावि णं अहं चरमकालसमयंसि एयस्स ठाणस्स आलोएस्सामि जाव पडिवजिस्सामि, से णं तस्स ठाणस्स अणालोइयपडिकते जाव नस्थि तस्स आराहणा, से णं तस्स ठाणस्स आलोइयपडिकते कालं करेइ अस्थि तस्स अराहणा, भिक्खू य अन्नयरं अकिचट्ठाणं पडिसेवित्ता तस्स णं एवं भवइ-जइ ताव समणोवासगावि कालमासे कालं किचा अन्नयरेसु देवलोएम देवत्ताए उववत्तारो भवति किमंग पुण अहं अन्नपन्नियदेवत्तणंपि नो लभिस्सामित्तिकद्दु से णं तस्स ठाणस्स अणालोइयपडिक्कते कालं करेह नत्थि तस्स आराहणा से णं तस्स ठाणस्स आलोइयपडिकते कालं करेइ अस्थि तस्स आराहणा । सेवं भंते ! सेवं भंतेत्ति ॥ (सूत्रं ४००)॥१०॥२॥ NI 'मासियण्ण'मित्यादि, मासः परिमाण यस्याः सा मासिकी तां 'भिक्षप्रतिमा' साधप्रतिज्ञाविशेष 'वोसट्टे काए'चि. व्युत्सृष्टे स्नानादिपरिकर्मवर्जनात् 'चियत्ते देहेत्ति त्यक्ते वधवन्धाधवारणात् , अथवा 'चियत्ते' संमते प्रीतिविषये धर्म-4 साधनेषु प्रधानत्वाहेहस्येति 'एवं मासिया भिक्खुपडिमा इत्यादि, अनेन च यदतिदिष्टं तदिदं-जे केइ परीसहोव& सग्गा उप्पजति, तंजहा-दिवा वा माणुसा वा तिरिक्ख जोणिया वा ते उप्पन्ने सम्मं सहइ खमद तितिक्खइ अहियासेई'-16 दीप अनुक्रम [४८०-४८१] BARBARS ~ 1000 ~ Page #1002 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१०], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३९९-४००] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३९९-४०० IPL व्याख्या-18|| त्यादि, तत्र सहते स्थानाविचलनतः क्षमते क्रोधाभावात् तितिक्षते दैन्याभावात् क्रमेण वा मनःप्रभृतिभिः, किमुक्तं | | १० शतके मज्ञप्तिः भवति -अधिसहत इति ॥ आराहिया भवतीत्युक्तमथाराधनाः यथा न स्याद्यथा च स्यात्तदर्शयन्नाह-भिक्खू या उद्देशः २ अभयदेवी- अन्नयरं अकिचहाणमित्यादि, इह चशब्दश्चेदित्येतस्याः वर्तते, स च भिक्षोरकृत्यस्थानासेवनस्य प्रायेणासम्भवप्रदर्श- प्रतिम प्रतिमा आया वृत्ति:२४ ४ नपरः, 'पडिसेवित्त'त्ति अकृत्यस्थानं प्रतिषेविता भवतीति गम्यं, वाचनान्तरे त्वस्य स्थाने 'पडिसेविज'त्ति दृश्यते, 'से सू ३९९॥४९॥ 'ति स भिक्षुः 'तस्स ठाणस्स'त्ति तत्स्थानम् 'अणपन्नियदेवत्तणपिनोलभिस्सामि'त्ति अणपन्निका-व्यन्तरनिकाय ४०० || विशेषास्तत्सम्बन्धिदेवत्वमणपन्निकदेवत्वं तदपि नोपलप्स्य इति ॥ दशमशतस्य द्वितीयोद्देशकः ॥ १० ॥२॥ १० शतके उद्देशः ३ | द्वितीयोद्देशकान्ते देवत्वमुक्तम् , अथ तृतीये देवस्वरूपमभिधीयते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् देवदेवीनां मध्यगमना रायगिहे जाव एवं वयासी-आइडीएणं भंते | देवे जाव चत्तारि पंच देवावासंतराई बीतिकते तेण परं। 18 दिसू४०१ | परिहीए,हंता गोयमा ! आइडीए णंतं चेव, एवं असरकमारेवि, नवरं असुरकुमारावासंतराई सेस तं। चेव, एवं एएणं कमेणं जाव थणियकुमारे, एवं वाणमंतरे जोइसवेमाणिय जाव तेण परं परिड्डीए । अप्प|हिए णं भंते ! देवे से महड्डियस्स देवस्स मझमज्झेणं वीहवहजा?, णो तिणहे समहे । समिहीए णं भते गात ॥४९८॥ देवे समडियस्स देवस्स मामझेणं वीइवएज्जा, णो तिण समहे, पमत्तं पुण बीइचएज्जा, से र्ण भंते || Kार्कि विमोहित्ता पभू अविमोहित्ता पभू, गोयमा विमोडेता पम् नो अविमोहेत्ता पभू । से भंते ! किं|| C4X दीप अनुक्रम [४८०-४८१] अत्र दशमे शतके द्वितीय-उद्देशकः परिसमाप्त: अथ दशमे शतके तृतीय-उद्देशक: आरभ्यते ~ 1001 ~ Page #1003 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ४०१ ] दीप अनुक्रम [४८२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१०], वर्ग [−], अंतर्-शतक [-], उद्देशक [३], मूलं [४०१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः पुर्वि विमीता पच्छा वीहवएज्जा पुत्रिं वीहवएता पच्छा विमोहेजा १, गोयमा ! पुत्रिं विमोहेत्ता पच्छा वीश्वरजा णो पुधिं वीइवइसा पच्छा विमोहेजा । महिडीए णं भंते! देवे अप्पट्टियस्स देवस्स मसंमज्झेणं बीइवरजा ?, हंता वीइबएज्जा, से णं भंते । किं विमोहित्ता पभू अविमोहेत्ता पभू १, गोपमा ! विमोहेत्तावि | पभू अविमोहेत्तावि पभू से भंते । किं पुषिं विमोहेत्ता पच्छा वीइवरजा पुर्वि बीइवइसा पच्छा विमो हेज्जा १, गोपमा पुषिं वा विमोहत्ता पच्छा वीश्वएज्जा पुि 'बीइवएत्ता पच्छा विमोहेजा । अप्पिटिएणं भंते । असुरकुमारे महद्वीयस्स असुरकुमारस्स मज्झमज्झेणं वीइव एजा १, णो णट्ठे समई, एवं असुरकुमारेवि तिनि आलावगा भाणियता जहा ओरिएणं देवेण भणिया, एवं जाव धणियकुमाराणं, वाणमंतरजोइसिपमाणिएणं एवं वेब । अप्पडिए णं भंते! देवे महिडियाए देवीए मजमणं वीवजा १, णो इणट्टे समट्ठे, समहिए णं भंते । देवे समिट्टीयाए देवीए ममजणं, एवं तहेव देवेण य देवीण य दंडओ भाणियो जाव बेमाणियाए । अप्पट्टिया णं भंते! देवी महट्टीयस्स देवस्स मजांमज्मेणं एवं एसोषि तहओ दंडओ भाणिपतो जाब महहिया वैमाणिणी अप्पट्टियस्स वैमाणियरस मज्झमज्ज्ञेणं बीइवएज्जा १, हंता वीइवएजा । अप्पडिया णं भंते! देवी महिट्टियाए देवीए मशंमजणं वीइवएज्जा १, णो इणठ्ठे समझे, एवं समहिया देवी समहियाए देवीए तहेब, महहिमावि देवी अप्पट्टियाए देवीए तहेव, एवं एकेके तिनि २ आलावा भाणियचा जाब महट्टिया णं भंते । बेमाणिणी अप्पट्टियाए वैमाणिणीए मशंमजणं वीव Education International For Pale Only ~ 1002~ Page #1004 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१०], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [४०१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: अभयदेवी- शायगिहें' इत्यादि, आ प्रत सूत्रांक [४०१] व्याख्या- एजा!, हंता वीइवएज्जा, सा भंते ! किं विमोहित्ता पभू तहेव जाव पुश्विं वा वीइवइत्ता पच्छा विमोहेला । प्रज्ञप्तिः एए चत्तारि दंडगा ।। (सू०४०१) उद्देश ३ देवदेवीनां या वृत्तिा | 'रायगिहे इत्यादि, 'आइबीए गंति आत्मा स्वकीयशस्या, अथवाऽऽत्मन एव ऋद्धिर्यस्थासावात्मर्बिकः 'देवे मध्यगमत्ति सामान्यः 'देवाबासंतराईति देवावासविशेषान् 'वीइकते'ति 'व्यतिक्रान्तः' लवितवान् , क्वचिद् व्यतिब्रजतीति नादि ॥४९॥ पाठः, 'तेण पति ततः परं परिडीए'त्ति परवा परद्धिको वा 'विमोहित्ता पभुत्ति 'विमोद्य' महिकावन्धकारकरणेन सू४०१ मोहमुत्पाद्य अपश्यन्तमेव तं व्यतिकामेदिति भावः । 'एवं असुरकुमारेणवि तिन्नि आलावग'त्ति अल्पर्धिकमहड़िकयोरेका समर्द्धिकयोरन्यः महर्द्धिकाल्पार्द्धकयोरपर इत्येवं त्रयः, ओहिएणं देवेणं'ति सामान्येन देवेन १, एवमालाप कत्रयोपेतो देवदेवीदण्डको वैमानिकान्तोऽन्यः२,एवमेव च देवीदेवदण्डको वैमानिकान्त एवापरः ३, एवमेव च देव्योर्दण्डॐ कोऽन्यः४ इत्येवं चत्वार एते दण्डकाः॥ अनन्तरं देवक्रियोक्ता,सा चातिविस्मयकारिणीति विस्मयकर वस्त्वन्तरं प्रश्नयन्नाह आसस्स गं भंते ! धावमाणस्स किं खुखुत्ति करेति?, गोयमा ! आसस्स णं धावमाणस्स हिदयस्स जय जगयस्स य अंतरा एत्थ णं कब्बडए नामं वाए संमुच्छह जेणं आसस्स धावमाणस्स खुखुत्ति करेइ । (सू०४०२) अह भंते ! आसइस्सामो सइस्सामो चिहिस्सामो निसिहस्सामो तुपहिस्सामो आमंतणि आणवणी जायणि तह पुच्छणी य पण्णवणी । पचक्खाणी भासा भासा इच्छाणुलोमा य ॥१॥ अणभिग्ग ॥४९९॥ सहिया भासा भासा य अभिग्गहंमि बोद्धवा । संसयकरणी भासा वोयडमबोयडा चेव ॥ २॥ पनवणी णं दीप अनुक्रम [४८२] . . ~ 1003~ Page #1005 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१०], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [४०२-४०३] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४०२-४०३] गाथा: 18 एसान एसा भासा मोसा', हंता गोयमा! आसइस्सामोतं चेव जाव न एसा भासा मोसा । सेवं भंते ! IM सेवं भंतेत्ति (सूत्रं ४०३) दसमे सए तईओ उद्देसो ॥१०-३॥ 'आसस्से त्यादि, 'हिययस्स य जगयरस यत्ति हृदयस्य यकृतश्च-दक्षिणकुक्षिगतोदरावयव विशेषस्य 'अन्तरा ४ अन्तराले ॥ अनन्तरं 'खुखु'त्ति प्ररूपितं तच्च शब्दः, स च भाषारूपोऽपि स्यादिति भाषाविशेषान् भाषणीयत्वेन प्रददर्शयितुमाह-अह भंते! इत्यादि, अथेति परिप्रश्नार्थः "भंते "ति भदन्त ! इत्येवं भगवन्तं महावीरमामन्य गौतमः । पृच्छति-'आसइस्सामोत्ति आश्रयिष्यामो क्यमाश्रयणीयं वस्तु 'सहस्सामोत्ति शयिष्यामः 'चिहिस्सामोत्ति अस्थानेन स्थास्यामः 'निसिइस्सामोत्ति निषेत्स्याम उपवेश्याम इत्यर्थः 'तुयहिस्सामोत्ति संस्तारके भविष्याम इत्यादिका भाषा किं प्रज्ञापनी १ इति योगः ॥ अनेन चोपलक्षणपरवचनेन भाषाविशेषाणामेवंजातीयानां प्रज्ञाप| नीयत्वं पृष्टमथ भाषाजातीनां तत्पृच्छति-'आमंतणि'गाहा, तत्र आमन्त्रणी' हे देवदत्त ! इत्यादिका, एषा च किल वस्तुनोऽविधायकत्वादनिषेधकत्वाच्च सत्यादिभाषात्रयलक्षणवियोगतश्चासत्यामृषेति प्रज्ञापनादावुक्का, एवमाज्ञापन्या|दिकामपि, 'आणवणि'त्ति आज्ञापनी कार्ये परस्य प्रवर्तनी यथा घटं कुरु 'जायणित्ति याचनी-वस्तुविशेषस्य देहीत्येवंमार्गणरूपा तथेति समुचये 'पुच्छणी यत्ति प्रच्छनी-अविज्ञातस्य संदिग्धस्य वाऽर्थस्य ज्ञानार्थं तदभियुक्तप्रेरणरूपा 'पण्णवणि'त्ति प्रज्ञापनी-विनयस्योपदेशदानरूपा यथा-"पाणवहाओं नियत्ता भवंति दीहाउया अरोगा|| य। एमाई पन्नवणी पन्नत्ता वीयरागेहिं ॥१॥ [प्राणवधान्निवृत्ता दीर्घायुषोऽरोगाश्च भवन्तीत्यादिः प्रज्ञापनी भाषा CACTORSCRACROSCACROGR दीप अनुक्रम [४८३ ४८६] ~1004 ~ Page #1006 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१०], वर्ग [-], अंतर्-शतक [-1, उद्देशक [३], मूलं [४०२-४०३] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४०२ -४०३] व्याख्या-14वीतरागैः प्रज्ञप्ता ॥१॥] 'पञ्चक्खाणीभास'त्ति प्रत्याख्यानी याचमानस्यादित्सा मे अतो मां मा याचस्वेत्यादि प्रत्या-1|| १० शतके प्रज्ञप्तिः ख्यानरूपा भाषा 'इकटाणुलोम'त्ति प्रतिपादयितुर्या इच्छा तदनुलोमा-तदनुकूला इच्छानुलोमा यथा कार्ये प्रेरितस्य । | उद्देशः३ समयूषा एवमस्तु ममाप्यभिप्रेतमेतदिति वचः। 'अणभिग्गहिया भासा'गाहा, अनभिगृहीता-अर्थानभिग्रहेण यीच्यते टित्या-||४|| अवशब्दा या वृत्तिः२ दिवत् 'भासा य अभिग्गहमि बोद्धचा भाषा चाभिग्रहे बोद्धव्या-अर्थमभिगृह्य योच्यते घटादिवत् , 'संसय भाषास्व. ॥५०॥ करणी भास'त्ति याऽनेकार्थप्रतिपत्तिकरी सा संशयकरणी यथा सैन्धवशब्दः पुरुषलवणवाजिषु वर्तमान इति वीयर-2 सू४०२ ४०३ |ति व्याकृता लोकप्रतीतशब्दार्थो 'अबोयड'त्ति अव्याकृता-गम्भीरशन्दार्था मन्मनाक्षरप्रयुक्का वाऽनाविर्भाषितार्था, 81 'पनवणी णं'ति प्रज्ञाप्यतेऽर्थोऽनयेति प्रज्ञापनी-अर्थकधनी वक्तव्यत्यर्थः, 'न एसा मोस'त्ति नैषा मृपा-नानभि| धायिनी नावक्तव्येत्यर्थः, पृच्छतोऽयमभिप्रायः-आश्रयिष्याम इत्यादिका भाषा भविष्यत्कालविषया सा चान्तरायस-10 म्भवेन व्यभिचारिण्यपि स्यात् तथैकार्थविषयाऽपि बहुवचनान्ततयोक्त्येवमयथार्था तथा आमन्त्रणीप्रभृतिका विधि| प्रतिषेधाभ्यां न सत्यभाषावद्वस्तुनि नियतेत्यतः किमियं वक्तव्या स्यात् । इति, उत्तरं तु 'हंता इत्यादि, इवमन हक्यम्आश्रयिष्याम इत्यादिकाऽनवधारणत्वाद्वर्तमानयोगेनेत्येतद्विकल्पगर्भवादात्मनि गुरौ पैकार्थत्वेऽपि बहुवचनस्थानुमत-12 त्वात्प्रज्ञापन्यैव, तथाऽऽमन्त्रण्यादिकाऽपि वस्तुनो विधिप्रतिषेधाविधायकत्वेऽपि या निरवधपुरुषार्थसाधनी सा प्रज्ञाप-18 म्यवेति ॥ दशमशते तृतीयोदेशकः ॥१०॥३॥ T ॥५०॥ गाथा: दीप अनुक्रम [४८३४८६] अत्र दशमे शतके तृतीय-उद्देशक: परिसमाप्त: ~ 1005~ Page #1007 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१०], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [४०४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: % प्रत + ACACAA सूत्रांक + [४०४] + + तृतीयोदेशके देववक्तव्यतोक्ता, चतुर्थेऽप्यसावेवोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् तेणं कालेणं तेणं समएणं वाणियगामे नाम नपरे होत्था बन्नओ, दूतिपलासए चेहए, सामी समोस, जाव परिसा पडिगया । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेढे अंतेवासी दर्जा नाम अणगारे जाव उहुंजाणू जाव विहरह। तेणं कालेणं तेर्ण समएर्ण समणस्स भगवओ महावीरस्स अंतेवासी 3 सामहत्धी नामं अणगारे पयइभहए जहा रोहे जाव उहूंजाणू जाब विहरह, तए णं ते सामहस्थी अणगारे जापस जाच उट्ठाए उद्वेता जेणेव भगवं गोयमे तेणेव उवागच्छह तेणेव उवागच्छित्सा भगवं गोयम || तिक्खुत्तो जाव पजुवासमाणे एवं वयासी-अस्थि णं भंते ! चमरस्स असुरिंदस्स असुरकुमारस्स तायत्तीसगा देवा ,हंता अस्थि, से केण?णं भंते ! एवं बुचड़ चमरस्स असुरिंदस्स असुरकुमारस्स तापत्तीसगा देवा ता०२१, एवं खलु सामहत्थी! तेणं कालेणं तेणं समएणं इहेष जंबुडीये २ भारहे वासे कार्यदी नार्म नयरी होत्था बन्नओ, तस्थ णं कायंदीए नयरीए तायत्तीसं सहाया गाहाई समणोवासगा परिवसह अहा जाव अपरिभूया अभिगयजीवाजीवा उवलद्धपुण्णपावा विहरति जाव तए णं ते तायसीसंद |सहाया गाहावई समणोवासया पुछि उग्गा उग्गविहारी संविग्गा संविग्गविहारी भविसा तो पच्छा पासस्था पासस्थविहारी ओसन्ना ओसन्नविहारी कुसीला कुसील विहारी अहाउंदा अहाउंदविहारी बहू वासाई समगोवासगपरियागं पाउणति २ अद्धमासियाए संलेहणाए अत्ताणं भूसेंति अत्ताणं झूससा तीसं भत्ताई अण दीप ५ % अनुक्रम [४८७] 0+ % . 4 -C2 अथ दशमे शतके चतुर्थ-उद्देशक: आरभ्यते श्यामहस्ती अनगारः कृत प्रश्न: ~ 1006~ Page #1008 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१०], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [४०४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४०४] दीप अनुक्रम [४८७] व्याख्या सणाए छेदेति २ तस्स ठाणस्स अणालोइयपडिक्कता कालमासे कालं किच्चा चमरस्स असुरिंदस्स असुरकु- १० शतक प्रज्ञप्तिः माररन्नो तायत्तीसगदेवत्ताए उववन्ना, जप्पभिई च भंते ! कायंदगा तायत्तीसं सहाया गाहावई सम-18 उद्दशः४ अभयदेवीणोवासगा चमरस्स अमुरिंदस्स असुरकुमाररन्नो तायत्तीसदेवत्ताए उववन्ना तप्पभि च णं भंते ! एवं वुच्चइ त्रायस्त्रिंशाः या वृत्तिः२ चमरस्स असुरिंदस्स असुरकुमाररन्नो सायत्तीसगा देवा , तए थे भगवं गोयमे सामहत्धिणा अणगारेणं सू४०४ ॥५०॥ एवं वुत्ते समाणे संकिए कैखिए वितिगिच्छिए उहाए उठेइ खट्टाए उद्देत्ता सामहस्थिणा अणगारेणं सद्धिं जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता समणं भगवं महावीरं वंदइ नमसइ । लवदित्ता नमंसित्ता एवं वयासी-अस्थिणं भंते! चमरस्स अमरिंदरस असुररणो तायत्तीसगा देवा ता०२१, हंता अस्थि, से केणटुणं भंते ! एवं बुचह, एवं तं चेव सई भाणिय जाव तप्पभिई च णं एवं बुचा चम-18 का रस्स असुरिंदस्स असुरकुमाररनो तायत्तीसगा देवा २१, णो इणढे समढे, गोयमा ! चमरस्स णं असुरिट्र दस्स असुरकुमाररन्नो तायत्तीसगाणं देवाणं सासए नामधेजे पण्णत्ते, जं न कयाइ नासी न कदावि न भवति ण कयाई ण भविस्सई जाव निचे अघोच्छित्तिनयट्टयाए अन्ने चयंति अने उपवर्जति । अस्थिर्ण भंते!|| बलिस्स वइरोयर्णिदस्स वइरोयणरन्नो तायत्तीसगा देवा ता०२१, हता अस्थि, से केणढणं भंते । एवं बुच्चा ॥५०१॥ बलिस्स वइरोयर्णिदस्स जाच तायत्तीसगा देवा ता०२१, एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव Fil जीवे २भारहे वासे विभेले णाम संनिवेसे होत्था वन्नओ, तत्थ णं विभेले संनिवेसे जहा चमरस्स जाव: श्यामहस्ती अनगार: कृत प्रश्न: ~ 1007~ Page #1009 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ४०४] दीप अनुक्रम [४८७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१०], वर्ग [-], अंतर् शतक [-], उद्देशक [४], मूलं [ ४०४] मुनि दीपरत्नसागरेण संकलित उवबन्ना, जप्पभिदं च णं भंते ! ते विभेलगा नायन्तीसं सहाया गाहावइसमणोवासगा बलिस्स वइ० सेसं तं चैव जाव निचे अधोच्छित्तिणयट्टयाए अन्ने चयंति अने उवचनंति । अस्थि णं भंते ! घरणस्स नागकुमारिंदस्स नागकुमाररन्नो तायत्तीसगा देवा ता० २१, हंता अस्थि, से केणट्टेणं जाव तायत्तीसगा देवा २ १, गोयमा ! धरणस्स नागकुमारिंदस्स नागकुमाररनो तायत्तीसगाणं देवाणं सासए नामभेजे पन्नत्ते जं न कयाइ नासी जाव अन्ने चयंति अन्ने उववज्र्ज्जति, एवं भूयाणंदस्सवि एवं जाव महाघोसस्स । अस्थि णं भंते ! सक्कस्स देविंदस्स देवरन्नो पुच्छा, हंता अस्थि से केणद्वेणं जाव तायत्तीसगा देवा २१, एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेब जंबूद्दीवे दीवे भारहे वासे पालासए नामं संनिवेसे होत्था वन्नओ, तत्थ णं पाला|सए सन्निवेसे तायत्तीसं सहाया गाहावई समणोवासया जहा चमरस्स जाव विहरंति, तए णं तायन्तीसं | सहाया गाहावई समणोवासमा पुर्विपि पच्छावि उग्गा उग्गविहारी संविग्गा संविग्गविहारी बहूई वासाई समणोवास गपरियागं पाणिता मासियाए संदेहणाए अत्ताणं झूमे झूसित्ता सहि भत्ताई अणसणाए छेदैति २ आलोइयपडिता समाहिपत्ता कालमासे कालं किथा जाव उववन्ना, जप्पभिदं च णं भंते! पालासिगा तायत्सीससहाया गाहावई समणोवासगा सेसं जहा चमरस्स जाव उववर्ज्जति । अस्थि णं भंते ! ईसाणस्स एवं जहा सकस्स नवरं चंपाए नयरीए जाव उववन्ना, जप्पभिई च णं भंते ! चंपिज्ञा तायत्तीसं सहाया, सेसं तं चैव जाव अन्ने उचवज्ञंति । अस्थि णं भंते ! सणकुमारस्स देविंदस्स देवरन्नो पुच्छा, हंता अत्थि, से Internation आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः श्यामहस्ती अनगारः कृत प्रश्नः For Parts Only ~1008~ Page #1010 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४०४] दीप अनुक्रम [४८७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१०], वर्ग [-], अंतर् शतक [-], उद्देशक [४], मूलं [ ४०४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या केणद्वेणं जहा धरणस्स तहेब एवं जाव पाणयस्स एवं अनुयस्स जाव अन्ने उवयति । सेवं भंते । सेवं भंते ॥ प्रज्ञप्तिः 8 (सूत्रं ४०४ ) | दसमस्त चउत्थो ॥ १० ॥ ४ ॥ अभयदेवी या वृत्तिः २ ॥५०२ ॥ 'ते' मित्यादि, 'तायतीसग'त्ति त्रायस्त्रिंशा-मन्त्रिविकल्पाः 'तायत्तीस सहाया गाहावइत्ति त्रयस्त्रिंशत्परि माणाः 'सहायाः' परस्परेण साहायककारिणः 'गृहपतयः'कुटुम्बनायकाः 'जग्ग' त्ति उद्या उदात्ता भावतः 'जग्गविहारि'त्ति उदात्ताचाराः सदनुष्ठानत्वात् 'संविग्ग'त्ति संविद्मा:- मोक्षं प्रति प्रचलिताः संसारभीरवो वा 'संविग्गविहारित्ति संविग्नविहारः--संविनानुष्ठानमस्ति येषां ते तथा 'पासत्थि'त्ति ज्ञानादिवहिर्वर्त्तिनः 'पासत्थविहारी' त्ति आकालं पार्श्वस्थसमाचाराः 'ओसपिण'त्ति अवसन्ना इव श्रान्ता इवावसन्ना आलस्यादनुष्ठानासम्यकरणात् 'ओसन्नविहार' ति आजन्म शिथिलाचारा इत्यर्थः 'कुसील'त्ति ज्ञानाद्याचारविराधनात् 'कुसीलविहारि त्ति आजन्मापि ज्ञानाद्याचारविराधनात् 'अहाछंद'त्ति यथाकथञ्चिन्नागमपरतन्त्रतया छन्दः - अभिप्रायो बोधः प्रवचनार्थेषु येषां ते यथाच्छन्दां, से चैकदाऽपि भवन्तीत्यत आह- 'अहाच्छंदविहारि 'त्ति आजन्मापि यथाच्छन्दा एवेति । 'तप्पमिदं च णं ति यत्प्रभृति त्रयस्त्रिंशत्सयोपेतास्ते श्रावकास्तत्रोत्पन्नास्तत्प्रभृति न पूर्वमिति । दशमशते चतुर्थीदेशकः समाप्तः ॥ १० ॥ ४ ॥ चतुर्थोदेशके देववकव्यतोक्ता, पञ्चमे तु देवीवक्तव्यतोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्ते काले तेणं समएणं रायगिहे नाम नगरे गुणसिलए चेहए जाव परिसा पढिगया, तेनं काले तेणं अत्र दशमे शतके चतुर्थ-उद्देशकः परिसमाप्तः अथ दशमे शतके पंचम उद्देशक: आरभ्यते For Pernal Use On ~ 1009~ १० शतके उद्देशः ३ त्रायस्त्रिंशाः सू ४०४ ॥५०२|| Page #1011 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१०], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४०५-४०६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 4456 प्रत सूत्रांक [४०५४०६] दीप अनुक्रम [४८८-४८९] समएणं समणस्स भगवओ महावीरस्स बहवे अंतेवासी थेरा भगवंतो जाइसंपन्ना जहा अट्ठमे सए सत्तमुझेसए जाव विहरति । तए णं ते थेरा भगवंतो जायसहा जाय संसया जहा गोयमसामी जाव पजुवासमाणा, एवं वयासी-चमरस्स गं भंते ! अमरिंदस्स असुरकुमाररन्नो कति अग्गमहिसीओ पनत्ताओ!, अजो 18 पंच अग्गमहिसीओ पन्नत्ताओ, तंजहा-काली रायी रयणी विलु मेहा, तत्थ णं एगमेगाए देवीए अट्ठह देवीसहस्सा परिवारो पन्नत्तो, पभू णं भंते ! ताओ एगमेगा देवी अन्नाई अहदेवीसहस्साई परिवार विउचि-12 त्तए, एवामेव सपुवाघरेणं चत्तालीसं देवीसहस्सा, सेतं तुहिए, पभू णं भंते! चमरे असुरिंदे असुरकु-3 मारराया चमरचचाए रायहाणीए सभाए चमरंसि सीहासणंसि तुडिएणं सहिं दिखाई भोगभोगाई भुजमाणे विहरित्तए !, णो तिणढे समहे, से केण?णं भंते ! एवं वुचइ नो पभू चमरे असुरिंदे चमरचंचाए रायहाणीए जाव विहरित्तए, अज्जो चमरस्स णं असुरिंदस्स असुरकुमाररन्नो चमरचंचाए रायहाणीए सभाए सुहम्माए माणवए चेइयखंभे वामएस गोलबद्दसमुग्गएसुबहूओ जिणसकहाओ संनिक्खित्ताओ चिट्ठति, जाओणं चमरस्स असुरिंदस्स असुरकुमाररनो अन्नेसिं च बहूणं असुरकुमाराणं देवाण य देवीण य अचणिज्जाओ वंदणिज्जाओ नमंसणिज्जाओ पूणिज्जाओ सकारणिजाओ सम्माणणिज्जाओ कल्लाणं मंगलं देवयं चेयं पजुवासणिज्जाओ भवंति तेसिं पणिहाए नो पभू, से तेणद्वेणं अजो! एवं वुचइ-नो पभू चमरे असु-| रिंदे जाव राया चमरचंचाए जाच विहरित्तए । पभू णं अजो! चमरे असुरिंदे असुरकुमारराया चमरचंचाए | *CROCOCCAMACHAR अग्रमहिष्य: विषयक प्रश्नोत्तर: ~ 1010~ Page #1012 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ४०५ ४०६ ] दीप अनुक्रम [४८८ -४८९] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१०], वर्ग [–], अंतर्-शतक [-], उद्देशक [५], मूलं [४०५-४०६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः ॥५०३ ॥ रायहाणीए सभा सुहम्माए चमरंसि सीहासांसि च सट्ठीए सामाणियसाहस्सीहिं तायतीसाए जाव अनेहिं च बहूहिं असुरकुमारेहिं देवेहि य देवीहि य सद्धिं संपरिवुडे महयाहय जाव भुंजमाणे विहरित्तए० अभयदेवी- केवलं परियारिहीए नो चेवणं मेहुणवत्तियं ॥ ( सूत्रं ४०५ ) चमरस्स णं भंते ! असुरिंदरस असुरकुमार रनो या वृत्तिः २ २२ सोमस्स महारनो कति अग्गमहिसीओ पन्नताओ ?, अज्जो ! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहाकणगा कणगलया चित्तगुत्ता वसुंधरा, तत्थ णं एगमेगाए देवीए एगमेगंसि देविसहस्तं परिवारो पन्नन्तो, पभू णं ताओ एगमेगाए देवीए अनं एगमेगं देवीसहस्सं परियारं विउधित्तए, एवामेव सपुचावरेणं चत्तारि देविसहस्सा, सेतं तुडिए, पभूणं भंते ! चमरस्स असुरिंदस्स असुरकुमाररन्नो सोमे महाराया सोमाए रायहाणीए सभाए सुहम्माए सोमंसि सीहासणंसि तुडिएणं अवसेसं जहा चमरस्स, नवरं परियारो जहा सूरियाभस्स, सेसं तं चैव, जाव णो चेव णं मेहुणवत्तियं । चमरस्स णं भंते ! जाव रत्नो जमस्स महारनो कति अग्गमहिसीओ ?, एवं चेव नवरं जमाए रायहाणीए सेसं जहा सोमरस एवं वरुणस्सवि, नवरं वरुणाए रायहाणीए, एवं बेसमणस्सवि नवरं बेसमणाए रायहाणीए सेसं तं चैव जाव मेहुणवत्तियं । बलिस्स णं भंते ! वइरोयणिंदस्स पुच्छा, अज्जो ! पंच २ अग्गमहिसीओ पन्नन्ताओ, तंजहा सुभा निसुंभा रंभा निरंभा मदणा, तत्थ णं एगमेगाए देवीए अदृट्ट सेसं जहा चमरस्स, नवरं बलिचंचाए रायहाणीए परिवारो जहा मोउद्देसए, सेसं तं चेव, जाव मेहुणवत्तियं । बलिस्स णं भंते । वइ रोयणिंदस्स वइरोयणरन्नो सोमस्स महारत्नो कति अग्गमहि अग्रमहिष्यः विषयक प्रश्नोत्तर: For Panalyse On ~ 1011~ १० शतके उद्देशः ५ अग्रमहिध्यः सू४०५ ॥५०३॥ Page #1013 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ४०५ ४०६ ] दीप अनुक्रम [४८८ -४८९] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१०], वर्ग [–], अंतर्-शतक [-], उद्देशक [५], मूलं [४०५-४०६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः सीओ पन्नताओ ?, अज्जो ! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा- मीणगा सुभद्दा विजया असणी, तत्थ णं एगमेगाए देवीए सेसं जहा चमरसोमस्स, एवं जाव वेसमणस्स || धरणस्स णं भंते । नागकुमारिंदस्स नाग| कुमाररनो कति अग्गमहिसीओ पन्नत्ताओ ?, अज्जो छ अग्गमहिसीओ पन्नताओ, तंजहा - इला सुक्का सदारा सोदामणी इंदा घणविजया, तत्थ णं एगमेगाए देवीए छछ देविसहस्सा परिवारो पन्नत्तो, पभू णं भंते! ताओ | एगमेगाए देवीए अन्नाई छ छ देविस हस्साई परिवारं विउवित्तए एवामेव सपुवावरेणं छतीस देविसहरसाई, सेतं तुडिए । पभू णं भंते ! धरणे सेसं तं चेव, नवरं धरणाए रायहाणीए धरणंसि सीहासणंसि सओ परियाओ | संसे तं चेव । धरणस्स णं भंते । नागकुमारिंदस्स कालवालस्स लोगपालस्स महारनो कति अग्गमहिसीओ पनत्ताओ ?, अजो ! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा- असोगा विमला सुप्पभा सुदंसणा, तत्थ णं | एगमेगाए अवसेसं जहा चमरस्स लोगपालाणं, एवं सेसाणं तिव्हवि । भूयाणंदस्स णं भंते! पुच्छा, अज़ो ! छ अग्गमहिस्सीओ पन्नत्ताओ, तंजहा-ख्या रूयंसा सुख्या रुपगावती रुपकंता रुपप्पभा, तत्थ णं एगमेगाए | देवीए अवसेसं जहा धरणस्स, भूयाणंदस्स णं भंते ! नागवित्तस्स पुच्छा अजो ! चत्तारि अग्गमहिसीओ | पण्णत्ताओ, तंजा-सुनंदा सुभद्दा सुजाया सुमणा, तस्थ णं एगमेगाए देवीए अवसेसं जहा चमरलोगपालाणं एवं सेसाणं तिन्हवि लोगपालाणं, जे दाहिणिल्लाणिंदा तेर्सि जहा घरणिंदस्स, लोगपालाणंपि सिं जहा धरणस्स लोगपालाणं, उत्तरिल्लाणं इंदाणं जहा भूयाणंदस्स, लोगपालाणचि तेसिं जहा भूयाणंदस्स अग्रमहिष्यः विषयक प्रश्नोत्तर: For Park Use Only ~ 1012 ~ Page #1014 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ४०५ ४०६] दीप अनुक्रम [४८८ -४८९] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१०], वर्ग [–], अंतर्-शतक [-], उद्देशक [५], मूलं [४०५-४०६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ५०४ ॥ | लोगपालाणं, नवरं इंदाणं सधेसिं रायहाणीओ सीहासणाणि य सरिसणामगाणि परियारो जहा तहयसए पढमे उद्देसए, लोगपालाणं सवेसिं रायहाणीओ सीहासणाणि य सरिसनामगाणि परियारो जहा चमरस्स | लोगपालाणं कालस्स । कालस्स णं भंते । पिसाविंदस्स पिसायरन्नो कति अग्गमहिसीओ पन्नत्ताओ?, भओ ! चत्तारि अग्गमहिसीओ पन्नसाओ, तंजहा- कमला कमलप्पभा उप्पला सुदंसणा, तत्थ णं एगमेगाए देवीए एगमेगं देविसहस्सं सेसं जहा चमरलोगपालाणं, परियारो तहेब, नवरं कालाए रायहाणीए काउंसि सीहासणंसि, सेसं तं चेव, एवं महाकालस्सवि । सुरुवस्स णं भंते । भूइंदस्स रनो पुच्छा, अज्जो ! चत्तारि अग्गमहिसीओ पन्नताओ, तंजा-रूपवती बरूवा सुरुवा सुभगा, तत्थ णं एगमेगाए सेसं जहा कालस्स, एवं | पडिरुवस्सवि । पुनभइस्स णं भंते! जक्खिदस्स पुच्छा अजो ! चत्तारि अग्गमहिसीओ पनन्ताओ, तंजहापुना बहुपुत्तिया उतमा तारया, तत्थ णं एगमेगाए सेसं जहा कालस्स, एवं माणिभहस्सवि । भीमस्स णं भंते । रक्खसिंदस्स पुच्छा, अज्जो 1 चत्तारि अग्गमहिसीओ पन्नन्ताओ, तंजहा पडमा पउमावती कणा रयणप्पभा, तस्थ णं एगमेगा सेसं जहा कालस्स । एवं महाभीमस्सवि । किन्नरस्स णं भंते ! पुच्छा अजो ! चत्तारि अग्गमहिसीओ पक्षताओ, तंजहा-वडेंसा केतुमती रतिसेणा रहपिया, तत्थ णं सेसं तं चैव, एवं किंपुरिसस्सधि । सप्पुरिसस्स णं पुच्छा अजो ! चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहारोहिणी नवमिया हिरी पुष्फवती, तत्थ णं एगमेगा०, सेसंतं वेव, एवं महापुरिसस्सवि । अतिकायरस णं पुच्छा, अजो ! बत्तारि Education Interation अग्रमहिष्यः विषयक प्रश्नोत्तर: For Parts Only ~ 1013~ १० शतके उद्देशः ५ अग्रमहिव्यः सू४०६ ॥५०४॥ Page #1015 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१०], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४०५-४०६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४०५४०६] दीप अनुक्रम [४८८-४८९] ग्रामहिसी पन्नता, तंजहा-भुयंगा भुयंगवती महाकच्छा फुडा, तत्थ f०, सेसं तं,चेव, एवं महाकायस्सपि । दागीयरहस्सणं भंते । पुच्छा, अज्जो! चत्तारि अग्गमहिसी पन्नत्ता, तंजहा-सुघोसा विमला सुस्सरा सर स्सई, तत्थ पं०, सेसं तं चेव, एवंगीयजसस्सवि, सबर्सि एएसिं जहा कालस्स, नवरं सरिसनामियाओरायहाजाणीओ सीहासणाणि य, सेसं तं चेव । चंदस्स णं भंते!जोइसिंदस्स जोइसरनो पुच्छा, अज्जो चत्तारि अग्गम-13 हिसी पन्नत्ता, तंजहा-चंदप्पभा दोसिणाभा अचिमालीपभंकरा, एवं जहा जीवाभिगमे जोइसियउद्देसए तहेव, सूरस्सवि सरप्पभा आयवाभा अचिमाली पभंकरा, सेसं तं चेव,जहा (जाव) नो चेव णं मेहुणवत्तियं । इंगालस्स। भंते ! महग्गहस्स कति अग्ग० पुच्छा, अजो चत्तारि अग्गमहिसी पन्नत्ता,तंजहा-विजया बेजयंती जयंती || अपराजिया, तस्थ णं एगमेगाए देवीए सेसं तं चेव जहा चंदस्स, नवरं इंगालबडेसए विमाणे इंगालगंसि सीहा-I सणंसि सेसंतं चेव, एवं जाव वियालगस्सवि, एवं अट्ठासीतीएवि महागहाणं भाणियचं जाव भावकेउस्स, नवरं जावडेंसगा सीहासणाणि य सरिसनामगाणि, सेसं तं चेव। सक्कस्स णं भंते! देविंदस्स देवरन्नो पुच्छा, अजो! X| अट्ठ अग्गमहिसी पन्नत्ता, तंजहा-पउमा सिवा सेया अंजू अमला अच्छरा नवमिया रोहिणी, तत्थ णं एगमेगाए। k| देवीए सोलस सोलस देविसहस्सा परिवारो पन्नत्तो, पभू णं ताओ एगमेगा देवी अन्नाई सोलस देविसहस्सपरिBायारं विउवित्तए, एचामेव सपुषावरेणं अट्ठावीसुत्तरं देविसयसहस्सं परियारं विउवित्तए, सेत्तं तुडिए । पभू xणं भंते । सके देविंदे देवराया सोहम्मे कप्पे सोहम्मवडेंसए विमाणे सभाए सुहम्माए सकसि सीहासर्णसि FarPurwanaBNamunoonm अग्रमहिष्य: विषयक प्रश्नोत्तर: ~ 1014~ Page #1016 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१०], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४०५-४०६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४०५४०६] ** व्याख्या- तुडिएणं सहिं सेसं जहा चमरस्स, नवरं परियारो जहा मोउद्देसए । सक्कस्स णं देविंदस्स देवरन्नो सोमस्स १० शतके प्रज्ञप्तिःला महारत्नो कति अग्गमहिसीओ ?, पुच्छा, अजो! चसारि अग्गमहिसी पन्नत्ता, तंजहा-रोहिणी मदणा५ उद्देशः अभयदेवी NS चित्ता सोमा, तत्व णं एगमेगा० सेसं जहा चमरलोगपालाणं, नवरं सयंपभे विमाणे सभाए सुहम्माए अग्रमाहया वृत्तिः सोमंसि सीहासणंसि, सेसं तं चेव, एवं जाव वेसमणस्स, नवरं विमाणाई जहा तइयसए । ईसाणस्स णं | प्यासू४०६ १५०५|8|| भंते ! पुच्छा, अजो ! अट्ट अग्गमहिसी पन्नत्ता, तंजहा-कण्हा कण्हराई रामा रामरक्खिया बसू वसुगुत्ता लवसुमित्ता वसुंधरा, तत्थ णं एगमेगाए, सेसं जहा सक्कस्स । ईसाणस्स णं भंते ! देविंदस्स सोमस्स महा रपणो कति अग्गमहिसीओ ?, पुच्छा, अजो। चत्तारि अग्गमहिसी पन्नत्ता, तंजहा-पुढवी रायी रयणी || विज, तत्थ णं०, सेसं जहा सकस्स लोगपालाणं, एवं जाव वरुणस्स, नवरं विमाणा जहा चउत्थसए, सेसं तं चेव, जाव नो चेव णं मेहुणवत्तियं । सेवं भंते । सेवं भंतेत्ति जाव विहरइ ।। (मूत्रं ४०६)॥१०-५॥ | IRI 'तेण'मित्यादि, से तंतुडिए'त्ति तुडिकं नाम वर्गः, 'वहरामएमुत्ति वज्रमयेषु 'गोलवटसमुग्गएसुति गोलकाकारा वृत्तसमुद्गकाः गोलवृत्तसमुद्गकास्तेषु 'जिणसकहाओ'त्ति 'जिनसक्थीनि' जिनास्थीनि 'अञ्चणिजाओ'त्ति चन्दना- ॥५०५|| | दिना 'वंदणिज्जाओ'त्ति स्तुतिभिः 'नमंसणिज्जाओं' प्रणामतः 'पूयणिज्जाओं' पुष्पैः 'सकारणिजाओं' वस्खादिभिः 'सम्माणणिजाओ' प्रतिपत्तिविशेषैः कल्याणमित्यादिवझ्या 'पञ्जवासणिज्जाओत्ति, 'महयाहय' इह यावत्करणादिदं: सारश्य-'नट्टगीयवाइयतंतीतलतालतुडियषणमुइंगपडुप्पवाइयरवेणं दिवाई भोगभोगाई'ति तत्र च महता-वृहता अह-| दीप अनुक्रम [४८८-४८९] ** अग्रमहिष्य: विषयक प्रश्नोत्तर: ~ 1015~ Page #1017 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१०], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४०५-४०६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४०५४०६] तानि-अच्छिन्नानि आख्यानकप्रतिवद्धानि वा यानि नाट्यगीतवादितानि तेषां तम्त्रीतलतालानां च 'तुडिय'त्ति शेषतूर्याणां च धनमृदङ्गस्य च-मेघसमानध्वनिमईलस्य पदुना पुरुषेण प्रवादितस्य यो रवः स तथा तेन प्रभु गान् भुञ्जानो विह मित्युक्तं, तत्रैव विशेषमाह-'केवलं परियारिडीए'त्ति 'केवलं' नवरं परिवारः-परिचारणा स चेह स्त्रीशब्दश्रवणरूपसंदर्शनादिरूपः स एव ऋद्धिः-सम्पत् परिवारर्द्धिस्तया परिवारा वा कलत्रादिपरिजनपरिचारणामात्रेणेत्यर्थः 'नो चेव णं मेहुणवत्तियति नैव च मैथुनप्रत्ययं यथा भवति एवं भोगभोगान् भुञ्जानो विहर्नु प्रभुरिति प्रकृतमिति ॥ 'परियारो जहा मोउद्देसए'त्ति तृतीयशतस्य प्रथमोद्देशके इत्यर्थः 'सओ परिवारो'त्ति धरणस्य स्वकः परिवारो वाच्यः, स चै-'छहि सामाणियसाहस्सीहिं तायत्तीसाए तायत्तीसएहिं चाहिं लोगपालेहिं छहिं अग्गमहिसीहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवई हिं चवीसाए आयरक्खदेवसाहस्सी हिं अन्नेहि य यहिं नागकुमारेहि |देवेहि य देवीहि य सद्धिं संपरिबुडे'त्ति एवं जहा जीवाभिगमें इत्यादि, अनेन च यत्सूचितं तदिदं-'वस्थ णं एगमेगाए देवीए चत्तारि २ देविसाहस्सीओ परिवारो पन्नत्तो, पहू ण ताओ एगमेगा देवी अन्नाई चत्तारि २ देवीसहस्साई परिवार विसवित्तए, एवामेव सपुवावरेणं सोलस देविसाहस्सीमो पन्नताओ'इति 'सेतं तुडिय'मित्यादीति, 'एवं अट्ठा सीतिएवि महागहाणं भाणियचति, तत्र द्वयोर्वक्तव्यतोक्तव शेषाणां तु लोहिताक्षशनैश्चराघुणिकप्राघुणिककणककणMकणादीनां सा वायेति । 'विमाणाईजहा तझ्यसए'त्ति तत्र सोमस्योक्कमेव यमवरुणवैश्चमणानां तु क्रमेण चरसि || दीप अनुक्रम [४८८-४८९] अग्रमहिष्य: विषयक प्रश्नोत्तर: ~ 1016~ Page #1018 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१०], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४०५-४०६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: ६ उद्देश: ho प्रत सूत्रांक [४०५४०६] सू४०७ दीप अनुक्रम [४८८-४८९] व्याख्याIM सयंजले वग्गुत्ति विमाणा 'जहा चउत्थसए'त्ति क्रमेण च तानीशानलोकपालानामिमानि-'सुमणे सवओभरे है। १० शतके प्रज्ञप्तिः || वग्गू सुवग्गू इति ॥ दशमशते पञ्चमोद्देशकः ॥ १०-५॥ अभयदेवीपश्चमोहे शके देववक्तव्यतोक्का, षष्ठे तु देवाभयविशेष प्रतिपादयवाह सुधर्मासभा X1 कहिण भंते ! सक्कस्स देविंदस्स देवरन्नो सभा सुहम्मा पन्नत्ता, गोयमा ! जंबुद्दीचे २ मंदरस्स परपस्स ॥५०॥ दाहिणेणं इमीसे रयणप्पभाए एवं जहा रायप्पसेणइज्जे जाव पंच वडेंसगा पन्नत्ता, तंजहा-असोगवडेंसए जाव मज्ने सोहम्मव.सए, से णं सोहम्मव.सए महाविमाणे अद्धतेरस य जोयणसयसहस्साई आयाम-15 विक्खंभेणं, एवं जह सूरियाभे तहेव माण तहेव उववाओ।सकस्स य अभिसेओ तहेव जह सूरियाभस्स ॥१॥ अलंकारअचणिया तहेव जाव आयरक्खसि, दो सागरोवमाईठिती। सके र्ण भंते । देविदे देवराया केमहिहीए जाव केमहसोक्खे ?, गोयमा ! महिहीए जाव महसोक्खे, से णं तत्थ बत्तीसाए विमाणावाससयसहस्साणं जाव विहरति एवंमहहिए जाब महासोक्खे सके देविंदे देवराया । सेवं भंते ! सेवं भंतेत्ति ॥ (सूत्रं ४०७)॥१०-६॥ Bा 'कहि 'मित्यादि, 'एवं जहा रायप्पसेणइजे'इत्यादिकरणादेवं दृश्य-'पुढबीए बहुसमरमणिज्जाओ भूमि-18॥५०६॥ भागाओ उहं चंदमसूरियगहगणनक्खत्ततारारूवाणं बहुई जोयणाई बहूई जोयणसयाई एवं सहस्साई एवं सयसहस्साई बहूओ जोयणकोडीओ बहूओ जोयणकोडाकोडीओ उहं दूर वीइवइत्ता एस्थ णं सोहम्मे मार्म कप्पे | AAAAAAA% अत्र दशमे शतके पंचम-उद्देशक: परिसमाप्त: अथ दशमे शतके षष्ठं-उद्देशक: आरभ्यते ~ 1017~ Page #1019 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ४०७ ] गाथा दीप अनुक्रम [४९० -४९२] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१०], वर्ग [-], अंतर् शतक [-], उद्देशक [६], मूलं [ ४०७ ] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः | पसे' इत्यादि, 'असोग बडेंसए' इह यावत्करणादिदं दृश्यं सत्तवप्रसए पंपगवडेंसए चूयवडेंसएसि, विवक्षिता| भिधेवसूचिका श्रेयमतिदेशगाथा - ' एवं जह सूरियाभे तहेव माणं सहेव उववाओ। सकस्स थ अभिसेओ तहेब जह सूरियाभस्स ॥ १ ॥ इति, 'एवम्' अनेन क्रमेण यथा सूरिकाभे विमाने राजप्रश्नकृताख्यग्रन्थोक्ते प्रमाणमुक्तं तथैवास्मिन् वाच्यं तथा यथा सूरिकाभाभिधानदेवस्य देवत्वेन तत्रोपपात उक्तस्तथैवोपपातः शक्रस्येह वाच्योऽभिषेकश्चेति, तत्र प्रमाण- आयामविष्कम्भसम्बन्धि दर्शितं, शेषं पुनरिदम्--- 'ऊयालीसं च सयसहस्साई बावनं सहस्साई अ य | अडयाले जोयणसए परिक्खेवेणं'ति । उपपातश्चैवं - 'तेणं कालेणं तेणं समएणं सके देविंदे देवराया अहुणोववन्नमे से | चैव समाणे पंचविहाए पज्जतीए पज्जतिभावं गच्छइ, तंजहा-आहारपजत्तीए ५' इत्यादि । अभिषेकः पुनरेवं- 'तर णं | सके देविंदे देवराया जेणेव अभिसेयसभा तेणेव उवागच्छइ तेणेव उवागच्छित्ता अभिसेयसभं अणुष्पवाहिणीकरेमाणे २ पुरच्छिमिलेणं दारेणं अणुपविसद्द जेणेव सीहासणे तेणेव उवागच्छद्द तेणेव उवागच्छित्ता सीहासणवरगते पुरच्छाभिमुहे निसन्ने, तप णं तस्स सकरस र सामाणियपरिसोवषन्नगा देवा आभिओगिए देवे सहावेंति सद्दावेत्ता एवं वयासी खिप्पामेव भी देवाणुपिया ! सकस्स ३ महत्थं महरिहं विडलं इंदाभिसेयं उडवेह' इत्यादि, 'अलंकार अचणिया | व तहेच'ति यथा सूरिकाभस्य तथैवालङ्कारः अर्चनिका चेन्द्रस्य वाच्या, तन्त्रालङ्कारः--'तए णं से सक्के देवे तप्पढमयाए पहलमालाए सुरभीए गंधकासाईयाए गाया लूहेइ २ सरसेणं गोसीसचंदणेणं गायाई अणुलिंपट २ नासानीसासबायो चक्खुहरं वन्नफरिसजुत्तं हवलालापेलवातिरेगं धवलकनगखचियंतकम्मं आगासफालियसमप्पभ्रं दिवं For Pale Only ~ 1018~ Page #1020 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१०], वर्ग [-], अंतर्-शतक -1, उद्देशक [६], मूलं [४०७] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४०७] गाथा व्याख्या- ट्रा देवदूसजुयलं नियंसेति २'हारं पिणद्धेती त्यादीति, अर्चनिकालेशस्त्वेवं-'तए णं से सके ३ सिद्धाययणं||१० शतके प्रज्ञप्तिः पुरच्छिमिल्लेणं दारेणं अणुप्पविसइ २ जेणेव देवच्छंदए जेणेव जिणपडिमा तेणेव उवागच्छइ तेणेव उवागच्छित्ता जिण- उदेशः अभयदेवीया वृत्तिा भापडिमाण आलोए पणाम करेइ २ लोमहत्थगं गेण्हइ २ जिणपडिमाओ लोमहत्थएणं पमजइ २ जिणपडिमाओ सुरभिणा सुचना सू४०७ गंधोदएणं ण्हाणेइत्ति, जाव आयरक्ख'त्ति अचनिकायाः परो ग्रन्धस्तावद्वाच्यो यावदात्मरक्षाः, स चैवं लेशतः-'तए णं है ॥५०७॥ | से सके ३ सभं सुहम्मं अणुप्पविसइ २ सीहासणे पुरच्छाभिमुहे निसीयइ, तए णं तस्स सकस्स ३ अवरुत्तरेणं उत्तर पुरच्छिमेणं चउरासीई सामाणियसाहस्सीओ निसीयंति पुरच्छिमेणं अढ अग्गमहिसीओ दाहिणपुरच्छिमेणं अभितरिया परिसा बारस देवसाहस्सीओ निसीयंति दाहिणेणं मज्झिमियाए परिसाए चोद्दस देवसाहस्सीओ दाहिणपञ्चत्थिमेणं बाहिरियाए परिसाए सोलस देवसाहस्सीओ पञ्चस्थिमेणं सत्त अणियाहिवईणो, तए णं तस्स सकस्स ३ चउदिर्सि चत्तारि आयरक्खदेवचउरासीसाहस्सीओ निसीयंती'त्यादीति, केमहडीए' इह यावत्करणादिदं दृश्य-केमहजुइए केमहाणुभागे केमहायसे केमहाबले ?त्ति, 'बत्तीसाए विमाणावाससयसहस्साणं' इह यावत्करणादिदं दृश्य-चउरासीए सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं [ग्रन्थाग्रम् ११०००] अण्हं अग्गमहिसीणं जाव अन्नेर्सि च बहूर्ण | जाव देवाण देवीण य आहेवचं जाव कारेमाणे पालेमाणे'त्ति ॥ दशमशते पष्ठोदेशकः ॥ १०-६॥ पष्ठोद्देशके सुधर्मसभोक्ता, सा चाश्रय इत्याश्रयाधिकारादाश्रयविशेषानन्तरद्वीपाभिधानान् मेरोरुत्तरदिग्वतिशिख-|| k|| रिपर्वतदंष्ट्रागतान लवणसमुद्रान्तर्वर्तिनोऽष्टाविंशतिमभिधित्सुरष्टाविंशतिमुद्देशकानाह दीप अनुक्रम [४९०-४९२] ॥५०७॥ REaication Jurasurary.org अत्र दशमे शतके षष्ठं-उद्देशक: परिसमाप्त: अथ दशमे शतके सप्तमात् चतुस्त्रिंशत पर्यन्ता: उद्देशका: आरभ्यते ~ 1019~ Page #1021 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [१०], वर्ग [-], अंतर्-शतक [-], उद्देशक [७-३४], मूलं [४०८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: * प्रत सूत्रांक [४०८] कहिन्नं भंते ! उत्तरिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे नाम दीवे पन्नत्ते', एवं जहा जीवाभिगमे तहेव १० शतके ४ निरवसेसं जाव सुदंतदीवोत्ति, एए अट्ठावीसं उद्देसगा भाणियवा सेवं भंते ! सेवं भंतेत्ति जाव विहरति॥ ७-३४ (सूत्रं०४०८)॥१०-३४ ॥ दसमं सयं समत्तं ॥१०॥ उत्तरान्त द्वीपा: | 'कहिणं भंते ! उत्तरिल्लाण'मित्यादि । 'जहा जीवाभिगमे इत्ययमतिदेश:-पूर्वोक्तदाक्षिणात्यान्तरद्वीपवक्तव्यताs-18 सु४०८ कानुसारेणावगन्तव्यः ॥ दशमशते चतुस्त्रिंशत्तम उद्देशकः समाप्तः ॥१०-३४ ॥ समाप्तं दशमं शतम् ॥१०॥ HIKARANEWS इति गुरुजनशिक्षापार्श्वनाथप्रसादप्रस्ततरपतबद्वन्द्वसामर्थ्यमाप्य । दशमशतविचारमाधराग्येऽधिरूढः, शकुनिशिशुरिवाहं नुच्छबोधाङ्गकोऽपि ॥१॥ दीप अनुक्रम [४९३] ak%2*444454544% Sieos and rendered cateriadvante మళయక e dhadavanthandadiety ॥इति श्रीमदभयदेवसूरिवरविहितभगवतीवृत्तौ दशमं शतकं समाप्तम् ।। | अत्र दशमे शतके ७-३४ उद्देशका: परिसमाप्ता: तत समाप्ते दशमं शतकं अपि समाप्तं ~ 1020 ~ Page #1022 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ४०९ ] + गाथा: दीप अनुक्रम [ ४९४ -४९८] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः) शतक [११], वर्ग [-], अंतर् शतक [-] उद्देशक [१], मूलं [४०९ ] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रशतिः अभयदेवीया वृचिः २ ॥५०८ || अथैकादशं शतकम् ॥ व्याख्यातं दशमं शर्त, अथैकादशं व्याख्यायते अस्य चायमभिसम्बन्धः - अनन्तरशतस्यान्तेऽन्तरद्वीपा उक्तास्ते च | वनस्पतिबहुला इति वनस्पतिविशेषप्रभृतिपदार्थस्वरूप प्रतिपादनायैकादशं शतं भवतीत्येवंसम्बद्धस्यास्योद्देश कार्थसङ्ग्रहगाथा उप्पल १ सालु २ पलासे ३ कुंभी ४ नाली प ५ पउम ६ कन्नी ७ य । नलिणसिव ९ लोग १० काला ११लंभिय १२ दस दो य एक्कारे ॥ १ ॥ उववाओ १ परिमाणं २ अवहारु ३ च ४ बंध ५ वेदे ६ य । उदए ७ उदीरणाए ८ लेसा ९ दिट्ठी १० य नाणे ११ य ॥ १ ॥ जोगु १२ बओगे १३ बन्न १४ रसमाई १५ ऊसासगे | १६ य आहारे १७ । विरई १८ किरिया १९ बंधे २० सन्न २१ कसायि २२ त्थि २३ बंधे २४ य ॥ २ ॥ सन्निं २५ दिय २६ अणुबंधे २७ संवेहा २८ हार २९ व ३० समुग्धाए ३१ । चयणं ३२ मूलादीसु य उववाओ ३३ सङ्घजीवाणं ॥ ३ ॥ तेणं कालेणं तेणं समएणं रायगिहे जाव पजुवासमाणे एवं वयासी- उप्पले णं भंते! एगपत्तए किं एगजीवे अणेगजीवे ?, गोयमा ! एगजीवे नो अणेगजीवे, तेण परं जे अन्ने जीवा जवचजंति ते. णं णो एगजीवा अणगेजीवा । ते णं भंते! जीवा कओहिंतो उववज्जंति ? किं नेरइएहिंतो उववति तिरि० मणु० देवेहिंतो उववज्जंति ?, गोयमा ! नो नेरतिएहिंतो उबवज्ांति तिरिक्खजोणिएहिंतोवि ववज्जन्ति Eaton International अथ एकादशमे शतके प्रथम उद्देशक: आरभ्यते For Parts Only अथ एकादशमं शतकं आरब्धं ~ 1021 ~ ११ शतके उत्पलोप पातादि सू ४०९ ॥५०८ www.nary.org Page #1023 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४०९] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४०९] गाथा: मणुस्सहिंतो देवहितोवि उववजंति, एवं उववाओ भाणियबो, जहा वक्तीए वणस्सइकाइयाणं जाव ईसाणेति १।से भंते ! जीवा एगसमएणं केवइया उववजंति ?, गोयमा ! जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेजा वा असंखेजा वा अपवनंति । तेणं भंते ! जीवा समए २ अबहीरमाणा २ केवतिका-3 लेणं अवहीरंति ?, गोयमा! ते णं असंखेज्जा समए २ अवहीरमाणा २ असंखेचाहिं उस्सप्पिणिओसप्पिणीहि अवहीरंलि नो चेच णं अवहिया सिया ३ । तेसिणं भंते ! जीवाणं केमहालिया सरीरोगाहणा पण्णता, गोयमा । जहन्नेणं अंगुलस्स असंखेाइभागं उक्कोसेणं सातिरेगं जोयणसहस्सं ४ । तेणं भंते ! जीवा || णाणावरणिजस्स कम्मस्स किं बंधगा अबंधगा?, गोयमा!नो अबंधगा बंधए वा बंधगा वा एवं जाव अंतराइयस्स, नवरं आउयस्स पुच्छा, गोयमा! बंधए वा अबंधए वा बंधगा वा अबंधगा वा अहया बंधए य अवंधए य अहवा बंधए य अबंधगा य अहवा बंधगा य अबंधए य अहवा बंधगा य अबंधगा य८ एते अट्ठ भंगा ५ ते णं है मंते ! जीवा णाणावरणिनस्स कम्मरस किं वेदगा अबेदगा?, गोयमा! नो अवेदगा वेदए वा वेदगा वा एवं जाव अंतराइयस्स, ते णं भंते ! जीवा किं सायावेयगा असायावेयगा, गोयमा! सायावेदए वा 8 असायावेयए वा अट्ट भंगा ६ ते णं भंते ! जीवा णाणावरणिज्जस्स कम्मस्स किं उदई अणुदई 1, गोयमा! मो अपुचई खदई वा उवणो वा, एवं जाव अंतराइयस्स ७॥ तेणं भंते! जीवा णाणावरणिज्जस्स कम्मस्स* दीप अनुक्रम [४९४-४९८] 6454552 ~1022~ Page #1024 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४०९] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४०९] ११शतके उत्पलोपपातादि सू४०९ गाथा: IPा कि उदीरगा०?, गोयमा ! नो अणुदीरगा उदीरए वा उदीरगा वा, एवं जाव अंतराइयरस, नवरं वेयणिज्जा- प्रज्ञप्तिः उएसु अट्ट भंगा ८। ते णं भंते ! जीवा किं कण्हलेसा नीललेसा काउलेसा तेउलेसा ?, गोयमा ! कण्हलेसे अभयदेवीया वृत्तिः पदावा जाव तेउलेसे वा कण्हलेस्सा वा नीललेस्सा वा काउलेस्सा वा तेउलेसा वा अहवा कण्हलेसे य नील | लेस्से य एवं एए दुपासंजोगतियासंजोगचउक्कसंजोगेणं असीती भंगा भवंति ९॥ तेणं भंते ! जीवा किं| ॥५०९॥ सम्महिही मिच्छादिट्ठी सम्मामिच्छादिही?, गोयमा ! नो सम्मदिट्ठी नो सम्मामिच्छादिट्ठी मिच्छादिट्टी ४ वा मिच्छादिविणो वा १० ते णं भंते ! जीवा किं नाणी अन्नाणी?, गोयमा 1 नो नाणी अण्णाणी वा अन्नाणिणो वा ११ । ते भंते ! जीवा किंमणजोगी वयजोगी कायजोगी?, गोयमा ! नो मणजोगी जो वयजोगी कायजोगी वा कायजोगिणो वा १२ । तेणं भंते ! जीवा किं सागारोवउत्ता अणागारोवउत्ता ?, गोयमा ! सागारोवउत्ते चा अणागारोवउत्तेचा अभंगा १३ । तेसिणं भंते ! जीवाणं सरीरगा कतिवन्ना कतिगंधा कतिरसा कतिफासा पन्नत्ता, गोषमा ! पंचवन्ना पंचरसा दुगंधा अडफासा पन्नत्ता, ते पुण अप्पणा अबन्ना अगंधा अरसा अफासा पन्नत्ता १४-१५॥ तेणं भंते । जीवा किं उस्सासा निस्सासा नो| उस्सासनिसासा, गोयमा ! उस्सासए वा १ निस्सासए वा २नो उस्सासनिस्सासए वा ३ खस्सासगा वा ४ निस्सासगा वा ५नो उस्सासनीसासगा वा ६, अहवा उस्सासए य निस्सासए य ४ अहवा उस्सासए दीप अनुक्रम [४९४-४९८] ॥५०९॥ AREauratonintamariana ~1023~ Page #1025 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४०९] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: -- % प्रत - सूत्रांक [४०९] ॐकर ३ . चतुर्विंशतिः 4-%A गाथा: यनो उस्सासनिस्सासए य अहवा निस्सासए य नो उस्सासनीसासए य ४, अहवा ऊसासए य नीसासए य नो उस्सासनिस्सासए य अट्ठ भंगा एए छधीसं भंगा भवंति २६ ॥ ते णं भंते ! जीवा किं आहारगा अणाहारगा?, गोयमा ! नो अणाहारगा आहारए वा अणाहारए वा एवं अट्ठ भंगा १७ ।। -ते भंते ! जीवा किं विरता अविरता विरताविरता ?, गोपमा ! नो विरता नो विरयाविरया अविरए वा अविरया वा १८। तेणं भंते ! जीवा किं सकिरिया TE अकिरिया ?, गोयमा! नो अकिरि या सकिरिए वा सकिरिया वा १९|| का, २४ १३ ४ पढ़सवाचारः३ दीप हा संयोज्यात. .. | चतुर्ष स्थानचेते. | चाच३२ भगाः ३ । एकरोगे एकरवएवं २४३४ | बटुवाम्बामष्टौ८ विकसंयोग द्वात्रिंशात् २ एवं सर्व:-40.३चनुष्कसंयोगे। १३ १३ कियाग ३ ३१३१ पोडश भवन्ति ३ ३ . नी.नो. चतुष्कसंयोगे १६ भाग . 11. १३. ३ |१ प्रियोग मका ना. ते. अनुक्रम [४९४-४९८] 1364CSGAR एकयोगे| कृ. STARN३ ३३ ३ .नी. 100-mine ~ 1024 ~ Page #1026 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४०९] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४०९] गाथा: व्याख्या-18ते भंते जीवा किं सत्तविहवंधगा अहविहधगा, गोयमा सत्सविस्पंधए था अट्टविहर्षधए वा अह भंगा 18|११ शतके प्रज्ञप्ति दि||२० । ते णं भंते ! जीवा किं आहारसन्नोवउत्ता भयसन्नोवउत्ता मेहुणसन्नोवउत्ता परिग्गहसन्नोवउत्ता ?, उत्पलोपअभयदेवी-गोयमा ! आहारसन्नोवउत्सा वा असीती भंगा २१ । ते णं भंते ! जीवा किं कोहकसाई माणकसाई माया पातादि या शत|| कसाई लोभकसाई ?. असीती भंगा २२ ते णं भंते जीवा किं इत्थीवेदगा पुरिसवेदगा नपुंसगवेगा 1.18/ सू४०९ ॥५१०॥ गोयमा ! नो इस्थिवेदगा नो पुरिसवेदगा नपुंसगवेदए वा नपुंसगवेदगा वा २३ । ते णं भंते ! जीवा किं इत्थीवेदबंधगा पुरिसवेदबंधगा नपुंसगवेदबंधगा?, गोयमा ! इत्थिवेदबंधए वा पुरिसवेदबंधए वा नपुंसग-1 वेयबंधए वा, छबीसं भंगा २४ । ते णं भंते ! जीवा किं सन्नी असन्नी ?, गोयमा! नो सन्नी असन्नी वा असमिणो वा २५ ते णं भंते ! जीवा किं सइंदिया अजिंदिया, गोयमा ! नो अणिदिया सईदिए वा सइंदिया वा २६ । से णं भंते ! उप्पलजीवेति कालतो केवचिरं होइ?, गोयमा ! जहनेणं अंतोमुहृत्तं उक्को| सेणं असंखेनं कालं २७ । से णं भंते ! उप्पलजीवे पुढविजीवे पुणरवि उप्पलजीवेत्ति केवतियं कालं सेवेदाजा!, केवतियं कालं गतिरागति करेजा ?, गोयमा ! भवादेसेणं जहन्नेणं दो भवग्गहणाई उकोसेणं असंखेजाई भवग्गहणाई, कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं असंखेनं कालं, एवतियं काल सेवेजा ॥५१०॥ || एवतियं कालं गतिरागर्ति करेजा, सेणं भंते ! उप्पलजीवे आउजीवे एवं चेव एवं जहा पुढविजीचे भणिए| तहा जाय वाउजीवे भाणियचे, से णं भंते ! उप्पलजीवे से वणस्सइजीचे से पुणरवि उप्पलजीवेशि केव दीप अनुक्रम [४९४-४९८] ~ 1025~ Page #1027 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४०९] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४०९] गाथा: इयं काल सेवेजा केवतियं कालं गतिरागतिं कजह?, गोयमा ! भवादेसेणं जहन्नेणं दो भवग्गहणाई उको-18 सेणं अणंताई भवग्गहणाई, कालाएसेणं जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं अणतं कालं तरुकालं एवइयं काल सेवेज्जा एवइयं कालं गतिरागतिं कज्जा, से णं भंते ! उप्पलजीवे इंदियजीवे पुणरवि उप्पलजीवेत्ति केवइयं | काल सेवेजा केवइयं कालं गतिरागतिं कज्जइ ?,गोयमा भवादेसेणं जहन्नेणं दो भवग्गहणाई उक्कोसेणं संखजाई | भवग्गहणाई, कालादेसेणं जहन्नेणं दो अंतोमुहत्ता उक्कोसेणं संखेनं कालं एवतियं काल सेवेजा एवतियं कालं| गतिरागतिं कजइ, एवं तेइंदियजीवे, एवं चरिदियजीवेचि, से णं भंते ! उप्पलजीवे पंचेंदियतिरिक्खजोणियजीवे पुणरवि उप्पलजीवेत्ति पुकछा, गोयमा ! भवादेसेणं जहनेणं दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई कालादेसेणं जहनेणं दो अंतोमुताई उक्कोसेणं पुषकोडिपुहुत्ताई एवतियं कालं सेवेजा एवतियं कालं गतिरागतिं करेजा, एवं मणुस्सेणवि समं जाव एवतियं कालं गतिरागतिं करेजा २८ । ते णं भंते ! जीवा किमाहारमाहारेति !,गोयमा ! दपओ अर्णतपएसियाई दवाई एवं जहा आहारुद्देसए वणस्सइकाइयाणं आहारो तहेब जाव सबप्पणयाए आहारमाहारेति नवरं नियमा छदिसि सेसं तं व २९ । तेसिणं मंते। जीवाणं केवइयं । कालं ठिई पण्णता, गोयमा ! जहन्नेणं अंतोमुहत्तं उकोसेणं दस वाससहस्साई ३० । तेसि णं भंते ! जीवाणं कति समुग्घाया पण्णत्ता, गोयमा! तओ समुग्धाया पण्णत्ता, तंजहा-वेदणासमुग्घाए कसायस मारणंतियस. ३१॥ तेणं भंते। जीवा मारणंतियसमुग्याएणं किं समोरया मरंति असमोहया मरंति, दीप अनुक्रम [४९४-४९८] ~1026~ Page #1028 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४०९] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४०९] AE44- 18 ५११॥ व्याख्या- गोयमा ! समोहयावि मरंति असमोहयावि मरंति ३२ ते णं भंते । जीवा अणंतरं उच्चट्टित्ता कहिं गच्छति ११ शतक अभयदेवी॥ कहिं उचयजति किं मेरइएसु उववज्जति तिरिक्खजोणिएसु उवध एवं जहा वर्षांतीए उच्चट्टणाए वणस्सह-||४|| १ उद्देश उत्पलाधिकाइयाणं तहा भाणियचं । अह भंते ! सबपाणा सबभूया सबजीवा सबसत्ता उप्पलमूलत्ताए उप्पलकंदया वृत्तिः ताए उपलनालताए उप्पलपत्तत्ताए उप्पलकेसरत्ताए उप्पलकनियत्ताए उपलथिभुगत्ताए उववन्नपुषा , कार: सू४०९ हंता गोयमा ! असतिं अदुवा अणंतक्खुत्तो। सेवं भंते सेवं भंतेत्ति ३३ ॥(सू०४०९)। उप्पलदेसए॥११-१॥ र 'उप्पले'त्यादि, उत्पलार्थः प्रथमोद्देशकः १'सालु'चि शालूक-उत्पलकन्दस्तदर्थो द्वितीयः २ 'पलासे'त्ति पलाश:किंशुकस्तदर्थस्तृतीयः ३ 'कुंभीति वनस्पतिविशेषस्तदर्थश्चतुर्थः ४ नाडीवद्यस्य फलानि स नाडीको-वनस्पतिविशेष एव तदर्थः पञ्चमः ५ 'पउमत्ति पदार्थः षष्ठः ६ 'कन्नीय'त्ति कर्णिकार्थः सप्तमः ७'नलिण'त्ति नलिनार्थोऽष्टमः ८ यद्यपि चोत्पलपद्मनलिनानां नामकोशे एकार्थतोच्यते तथाऽपीह रूढेविशेषोऽवसेयः, 'सिवत्ति शिवराजर्षिवक्तव्यतार्थों नवमः ९'लोग'त्ति लोकार्थों दशमः १०'कालालभिए'त्ति कालार्थ एकादशः ११ आलभिकायां नगर्यां यत्मरूपितं | तत्प्रतिपादक उद्देशकोऽप्यालभिक इत्युच्यते ततोऽसौ द्वादश १२, 'दस दो य एक्कारित्ति द्वादशोदेशका एकादशे शते भवन्तीति । तत्र प्रथमोद्देशकद्वारसनगाथा वाचनान्तरे दृष्टास्ताश्चेमाः-उववाओ'इत्यादि, एतासां चार्थ उद्देशकार्था- ५११॥ |धिगमगम्य इति ॥ 'उच्पले णं भंते ! एगपत्तए'इत्यादि, 'उत्पल' नीलोत्पलादि एक पत्रं यत्र तदेकपत्रकं अथवा एकं च तत्पत्रं चैकपत्रं तदेवकपत्रकं तत्र सति, एकपत्रक चेह किशलयावस्थाया उपरि द्रष्टव्यम् , 'एगजीवेति यदा गाथा: दीप अनुक्रम [४९४-४९८] ॐ S ~ 1027~ Page #1029 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ४०९ ] + गाथा: दीप अनुक्रम [ ४९४ -४९८] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [११], वर्ग [−], अंतर् शतक [-] उद्देशक [१], मूलं [४०९ ] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः हि एकपत्रावस्थं तदैकजीवं तत्, यदा तु द्वितीयादिपत्रं तेन समारब्धं भवति तदा नैकपत्रावस्था तस्येति बहवो जीवास्तत्रोत्पद्यन्त इति एतदेवाह - 'तेण पर 'मित्यादि, 'तेण परं'ति ततः प्रथमपत्रात् परतः 'जे अन्ने जीवा उववज्जंतित्ति येऽन्ये प्रथमपत्रव्यतिरिक्ता जीवा जीवाश्रयत्वात्पत्रादयोऽवयवा उत्पद्यन्ते ते 'नैकजीवाः' नैकजीवाश्रयाः किन्त्वनेकजीवाश्रया इति, अथवा 'तेणे'त्यादि, ततः- एकपत्रात्परतः शेषपत्रादिष्वित्यर्थः येऽन्ये जीवा उत्पद्यन्ते ते 'नैकजीवा' नैककाः किन्त्वनेकजीवा अनेके इत्यर्थः ॥ 'ते णं भंते । जीवति ये उत्पले प्रथमपत्राद्यवस्थायामुत्पद्यन्ते 'जहा वक्कंतीए'त्ति प्रज्ञापनायाः पष्ठपदे, स चैवमुपपातः-- 'जइ तिरिक्खजोणिपहिंतो उववजंति किं एगिंदियतिरिक्खजोणिएहिंतो उववज्जंति जाव पंचिंदियतिरिक्खजोणिएहिंतो उबवजंति १, गोयमा ! एर्गिदियतिरिक्ख जोणिएहिं| तोषि उबवजंति' इत्यादि, एवं मनुष्यभेदा वाच्याः - 'जह देवेहिंतो उववज्जंति किं भवणवासी'त्यादि प्रश्नो निर्वचनं च ईशानान्तदेवेभ्य उत्पद्यन्त इत्युपयुज्य वाच्यमिति, तदेतेनोपपात उक्तः ॥ 'जत्रेण एको चे' त्यादिना तु परिमाणम् २। 'ते णं असंखेजा समए' इत्यादिना त्वपहार उक्तः, एवं द्वारयोजना कार्या ३ । उच्चत्वद्वारे 'साइरेगं जोयणसहस्सं'ति तथाविधसमुद्रगोतीर्थका दाविदमुच्चत्वमुत्पलस्यावसेयम् ४ । बन्धद्वारे 'बंधए बंधया वत्ति एकपत्रावस्थायां बन्धक एकत्वात् द्व्यादिपत्रावस्थायां च बन्धका बहुत्वादिति, एवं सर्वकर्मसु, आयुष्के तु तदबन्धावस्थाऽपि स्यात् तद्|पेक्षया चाबन्धकोऽपि अबन्धका अपि च भवन्तीति एतदेवाह 'नवर 'मित्यादि, इह बन्धक बन्धकपदयोरेकत्वयोगे एकवचनेन द्वौ विकल्पौ बहुवचनेन च द्वौ द्विकयोगे तु यथायोगमेकत्व बहुत्वाभ्यां चत्वारः इत्येवमष्टौ विकल्पाः, Eucation International For Park Use Only ~1028~ Page #1030 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४०९] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४०९] व्याख्या-1 प्रज्ञप्ति नमयदेवीबावृत्तिः२ ॥११॥ गाथा: स्थापना- १, अ.१, ३, अ ३, व १ अ १, बं १ अ३, बं ३ अ १, ३ अर्ब ३।५।वेदनद्वारे ते भदन्त ! जीवा शसके ज्ञानावरणीयस्य कर्मणः किं वेदका अवेदकाः, अत्रापि एकपत्रतायामेकवचनान्तता अन्यत्र तु बहुवचनान्तता एवं उदेशः यावदन्तरायस्थ, वेदनीये सातासाताभ्यां पूर्ववदष्टौ भङ्गाः, इह च सर्वत्र प्रथमपन्नापेक्षयैकवचनान्तता, ततः परं तु बहु- उत्पलाधि वचनान्तता, वेदनं अनुक्रमोदितस्योदीरणोदीरितस्य वा कर्मणोऽनुभवः, उदयश्चानुक्रमोदितस्यैवेति वेदकत्वप्ररूपणे- कारः sपि भेदेनोदयित्वप्ररूपण ७ मिति ॥ उदीरणाद्वारे 'नो अणुदीरगति तस्यामवस्थायां तेषामनुदीरकत्वस्थासम्भवात् । सू४०९ वेयणिजाउएसु अट्ठभंग'ति वेदनीये-सातासातापेक्षया आयुपि पुनरुदीरकत्वानुदीरकत्वापेक्षयाऽष्टौ भनाः, अनुदीरकत्वं चायुष उदीरणायाः कादाचित्कत्वादिति ॥ लेश्याद्वारेऽशीतिर्भङ्गा, कथम् , एककयोगे एकवचनेन चत्वारो बहुवचनेनापि चत्वार एव, द्विकयोगे तु यथायोगमेकवचनबहुवचनाभ्यां चतुर्भङ्गी, चतुणी च पदानां षट् द्विकयोगास्ते च चतुर्गुणाश्चतुर्विशतिः, त्रिकयोगे तु त्रयाणां पदानामष्टौ भङ्गाः, चतुर्णी च पदानां चत्वारखिकसंयोगास्ते चाष्टा| भिर्गुणिता द्वात्रिंशत् , चतुष्कसंयोगे तु षोडश भङ्गाः, सर्वमीलने चाशीतिरिति, अत एवोक्त 'गोयमा! कण्हलेसे वेत्यादि ॥ वोदिद्वारे ते पुण अप्पणा अवन्न'त्ति शरीराण्येव तेषां पञ्चवर्णादीनि ते पुनरुत्पल जीवाः 'अप्पण'त्ति | स्वरूपेण 'अवों' वर्णादिवर्जिताः अमूर्त्तत्वात्तेपामिति ॥ उच्छासकद्वारे 'नो उस्सासनिस्सासए'त्ति अपयोप्तावस्था-IXशा याम, इह च पडूविंशतिभाः कथम् ?, एककयोगे एकवचनान्तात्रयः बहुवचनान्ता अपि त्रयः, द्विकयोगे तु यथा-14|| योगमेकत्वबहुत्वाभ्यां तिम्रश्चतुर्भङ्गिका इति द्वादश, त्रिकयोगे त्वष्टाविति, अत एवाह-एए छचीसं भंगा भयंति'त्ति ॥ दीप अनुक्रम [४९४-४९८] ~ 1029~ Page #1031 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग -], अंतर्-शतक [-], उद्देशक [१], मूलं [४०९] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४०९] गाथा: बाहारकद्वारे 'आहारए वा अणाहारए वत्ति विग्रहगतावनाहारकोऽन्यदा त्वाहारकस्तत्र चाष्टौ भङ्गाः पूर्ववत् । द सम्झाद्वारे कषायद्वारे चाशीतिर्भाः लेश्याद्वारवश्याख्येयाः। 'से णं भंते ! उप्पलजीवे'त्ति इत्यादिनोत्पलत्वस्थिति रनुबन्धपर्यायतयोका । 'से णं भंते । उप्पलजीवे पुढविजीवेति इत्यादिना तु संवेधस्थितिरुक्का, तब च "भवा देसेण ति भवप्रकारेण भवमाश्रित्येत्यर्थः 'जहन्नेणं दो भवग्गहणाई'ति एकं पृथिवीकायिकत्वे ततो द्वितीयमुत्पलत्वे M ततः परं मनुष्यादिगतिं गच्छेदिति । 'कालादेसेणं जहन्नेणं दो अंतोमुटुत्त'त्ति पृथिवीवेनान्तर्मुहुर्त पुनरुत्पलत्वे नान्तर्मुहूर्समित्येवं कालादेशेन जघन्यतो वे अन्तर्मुहुर्ते इति, एवं द्वीन्द्रियादिषु नेयम् , 'उकोसेणं अह भवग्गहजाणाई'ति चत्वारि पञ्चेन्द्रियतिरश्चश्चत्वारि चोत्पलस्येत्येवमष्टौ भवग्रहणान्युत्कर्षत इति, 'कोसेणं पुच्चकोडीपुष्टुत्तति | चतुर्यु पश्चेन्द्रियतिर्यम्भवग्रहणेषु चतस्रः पूर्वकोव्यः उत्कृष्टकालस्य विवक्षितत्वेनोत्पलकायोत्तजीवयोग्योत्कृष्टपश्शेन्द्रियतिर्यस्थितेप्रहणात्, उत्पलजीवितं त्वेतास्वधिकमित्येवमुस्कृष्टतः पूर्वकोटीपृथक्त्वं भवतीति । 'एवं जहा आहारुद्दे सए वणस्सइकाइयाण'मित्यादि, अनेन च यदतिदिष्टं तदिदं-'खेत्तओ असंखेजपएसोगाढाई कालओ अन्नयरकाअलवियाई भाषओ वनमंताई'इत्यादि, 'सबप्पणयाए'त्ति सर्वास्मना 'नवरं नियमा छदिसि ति पृथिवीकायिकादयः सूक्ष्मतया निष्कुटगतत्वेन स्यादिति स्यात् तिसृषु दिक्षु स्थाचतसृषु दिक्षु इत्यादिनापि प्रकारेणाहारमाहारयन्ति, उत्पलजीवास्तु बादरत्वेन तथाविधनिष्कुटेष्वभावानियमापट्सु दिक्ष्वाहारयन्तीति । 'वकंतीए'त्ति प्रज्ञापनायाः षष्ठपदे 'उब हणापति उद्धर्सनाधिकारे, तत्र चेदमेवं सूत्र-मणुएसु उववजति देवेसु उवधज्जति ?, गोयमा ! नो नेरइएसु उचCH दीप अनुक्रम [४९४-४९८] ~ 1030~ Page #1032 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ४०९, ४१० -४१३] दीप अनुक्रम [ ४९४ -५०२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [११], वर्ग [-], अंतर् शतक [-] उद्देशक [१,२-५], मूलं [ ४०९,४१०-४१३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रसिः अभयदेवीया वृतिः २ ||५१३॥ वज्र्जति तिरिएस उववज्र्जति मणुपसु उववज्र्जति नो देवेसु उववज्जंति' उप्पल केसरत्ताए'त्ति इह केसराणि कर्णिकायाः | परितोऽवयवाः 'उप्पलकन्नियत्तापत्ति इह तु कर्णिका-बीजकोशः 'उप्पलधिभुगत्ताए' त्ति बिभुगा च यतः पत्राणि प्रभवन्ति ॥ एकादशशते प्रथमोदेशकः ॥ १११ ॥ सालुए णं भंते! एगपत्तए किं एगजीचे अणेगजीवे ?, गोयमा ! एगजीवे एवं उप्पलुद्देसगवतइया अपरिसेसा भाणियता जाव अनंतखुत्तो, नवरं सरीरोगाहणा जहस्रेणं अंगुलस्स असंखेज्वभागं उकोसेणं धणुपुष्टुतं, सेसं तं चैव । सेवं भंते ! सेवं भंतेति ॥ (सूत्रं ४१० ) ११-२ ॥ “पलासे णं भंते! एगपत्तए किं एगजीवे अणेगजीवे ?, एवं उप्पलद्देगवत्तवया अपरिसेसा भाणियचा, | नवरं सरीरोगाणा जहनेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं गाउयपुत्ता, देवा एएस चेव न जववज्वंति । लेसासु ते णं भंते! जीवा किं कण्हलेसे नीललेसे काउलेसे० १, गोयमा । कण्हलेस्से वा नीललेस्से वा काउलेस्से वा छवीसं भंगा, सेसं तं चैव । सेवं भंते ! २ प्ति ॥ सूत्रं ४११ ) ॥ ११-३ ॥ कुंभe णं भंते जीवे एगपत्तए किं एगजीवे अणेगजीवे १, एवं जहा पलासुद्देसर तहा भाणियधे, नवरं ठिती जहनेणं अंतोमुद्दत्तं उक्कोसेणं वासपुहुत्तं, सेसं तं चैव । सेवं भंते ! सेवं भंतेत्ति ॥ ( सू० ४१२) ११-४॥ नालिए णं भंते । एगपत्तए किं एगजीचे अणेगजीचे १, एवं कुंभिउद्देगवत्तया निरवसेसं भाणियता । सेवं भंते ! सेवं भंते ति ॥ (सूत्रं ४१३ ) ॥ ११-५ ॥ Education International For Parts On अत्र एकादश शतके प्रथम उद्देशकः परिसमाप्तः अथ एकादशमे शतके द्वितीय तृतीय चतुर्थ पंचमा उद्देशका: आरब्धाः एवं परिसमाप्ताः ~ 1031 ~ ११ शतक २-५ उद्देशाः शालूकाच धकारः सू ४१०-४१३ ||५१३॥ Page #1033 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-1, अंतर्-शतक -1, उद्देशक [६-८], मूलं [४१४-४१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४१४-४१६] पउमेणं भंते ! एगपत्तए कि एगजीवे अणेगजीवे ?, एवं उप्पलुद्देसगवत्तवया निरवसेसा भाणियधा। ४ सेवं भंते ! सेवं भंते ! ति ॥ (सूत्रं ४१४)॥११-६॥ कन्निएणं भंते!एगपत्तए किं एगजीवे०?, एवं चेव निरवसेसंभाणियबासेवं भंते सेवं भंते त्ति(सूत्रं४१५)११-७१ | नलिणेणं भंते एगपत्तएकिंएगजीवे अणेगजीवे?,एवं चेव निरवसेसंजाव अर्थतनुत्तो सेवं भंते सेवं भंते त्ति (सूत्रं ४१६)११-८॥ है| शालुकोदेशकादयः सप्तोद्देशका प्राय उत्पलोदेशकसमानगमाः, विशेषः पुनयों यत्र स तत्र सूत्रसिद्ध एय, नवरं पला-18 शोद्देशके यदुक्तं 'देवेसुन उवववति'त्ति तस्यायमर्थः-उत्पलोद्देशके हि देवेभ्य उद्भुत्ता उत्पले उत्पधन्त इत्युक्तमिह | तु पलाशे नोत्पद्यन्त इति वाच्यम् , अप्रशस्तत्वात्तस्य, यतस्ते प्रशस्तेष्वेवोत्पलादिवनस्पतिषूत्पद्यन्त इति । तथा 'लेसासुत्ति लेण्याद्वारे इदमध्येय मिति वाक्यशेषः, तदेव दयते-ते णमित्यादि, इयमत्र भावना-यदा किल तेजोलेश्यायुतो देवो देवभवावुद्धत्त्य वनस्पसियूत्पद्यते तदा तेषु तेजोलेश्या लभ्यते, न च पलाशे देवत्वोद्त्त उत्पद्यते पूर्वोक्तयुक्त, || एवं चेह तेजोलेश्या न संभवति, तदभावादाद्या एवं तिम्रो लेश्या इह भवन्ति, एतासु च पडूविंशतिर्भङ्गकार, प्रयाणां | १शाले धनुःपृथक्त्वं भवति पलाशे च गब्यूतपृथक्त्वं । योजनसहस्रमधिकमवशेषाणां तु षण्णामपि ॥१॥ कुंभ्यां नालिकायां वर्ष* पृथक्वं तु स्थितिर्बोद्धव्या । दश वर्षसहस्राणि अवशेषाणां तु षण्णामपि ॥२॥ कुभ्यां नालिकायां भवन्ति पलाशे च तिसो लेश्याः । चतस्रो लेश्यास्तु अवशेषाणां पश्चानां तु ॥ ३॥ दीप अनुक्रम [५०३-५०५] अथ एकादशमे शतके षष्ठ-सप्तम-अष्टमा उद्देशका: आरब्धा: ~ 1032~ Page #1034 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [६-८], मूलं [४१४-४१६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४१४-४१६] या वृत्तिः २ ॥१४॥ - व्याख्या- पदानामेतावत्तामेव भावादिति । एतेषु चोद्देशकेषु नानात्वसङ्ग्रहार्थास्तिस्रो गाथा:-"सालंमि धणुपुहर्त होइ पलासे य ११ शतके प्रज्ञप्तिः |४|| गाथपुहत्तं । जोयणसहस्समहियं अवसेसाणं तु छण्हंपि ॥ १॥ कुंभीए नालियाए वासपुहत्तं ठिई उ बोद्धबा । दस वा-| -७८ - अभयदेवी- ससहस्साई अवसेसाणं तु छहंपि॥२॥ कुंभीए नालियाए होंति पलासे य तिन्नि लेसाओ। पत्तारि उ लेसाओ अवसेसाणं देशाः तु पंचहं ॥३॥" एकादशशते द्वितीयादयोऽष्टमान्ताः ॥११-८॥ पद्मादिसू ४१४-४१६ अनन्तरमुत्पलादयोऽर्धा निरूपिताः, एवंभूतांश्वार्थान् सर्वज्ञ एव यथाव ज्ञातुं समर्थो न पुनरन्यो, द्वीपसमुद्रानिव | ११शतके शिवराजर्षि, इति सम्बन्धेनु शिवराजर्षिसंविधानकं नवमोद्देशकं पाह, तस्य चेदमादिसूत्रम् पदेशः तेणं कालेणं तेणं समएणं हस्थिणापुरे नाम नगरे होत्था बन्नओ, तस्स णं हत्धिणागपुरस्स नगरस्सा शिवराज बहिया उत्तरपुरच्छिमे दिसीभागे एत्थ णं सहसंबवणे णामं उजाणे होत्था सखोज्यपुष्फफलसमिडे रम्मे स्तापसत गंदणवणसंनिप्पगासे सुहसीयलच्छाए मणोरमेसादुफले अकंटए पासादीए जाच पडिरूवे, तत्थ णं हस्थिणा सू४१७ ॥ पुरे भगरे सि नाम राया होत्था महयाहिमवंत वनओ. तस्स णं सिवस्स रनो धारिणी नाम देवी होत्थाले। सकुमाल पाणिपाया वन्नओ, तस्स णं सिवस्स रन्नो पुत्ते धारणीए अत्तए सिवभहए नाम कुमारे होत्या सुकुमाल जहा सूरियर्कते जाव पवेक्खमाणे पञ्चवक्खमाणे विहरह, तए तस्स सिवस्स रनो अमया कपाधि ॥५१४॥ पुषरताचरत्तकालसमयसि रज्जधुरंचिंतेमाणस्स अपमेयारूवे अन्भत्थिए जाव समुपजित्था-अस्थि ता मे पुरा| |पोराणाणं जहा तामलिस्स जाव पुस्तहिं बहामि पहिं चट्ठामि रजेणं वहामि एवं रदेणं बलेणं वाहणेणं 8 SKOSELISARSHA दीप अनुक्रम [५०३-५०५] अत्र एकादशमे शतके षष्ठ-सप्तम-अष्टमा उद्देशका: परिसमाप्ता: अथ एकादशमे शतके नवम-उद्देशक: आरभ्यते शिवराजर्षि-कथा ~1033~ Page #1035 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [४१७-४१८] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४१७-४१८]] गाथा कोसे कोहागारेणं पुरेणं भवरेणं वहामि विपुलघणकणगरपणजावसंतसारसावएज्जेणं अतीव २ मभिवहामि तं किन्नं अहं पुरा पोराणाणं जाव एगंतसोक्खयं उल्वेहमाणे विहरामि, सं जाव ताव अहं हिरमेणं चहामि तं चेव जाव अभिवहामि जाव मे सामंतरायाणोवि वसे चहृति ताव ता मे सेयं कल्लं पाउप्प-18| भयाए जाव जलते सुबई लोहीलोहकडाहकडच्छुयं तंपियं तावसभंडगं घडावेत्ता सिवभई कुमारं रज्जे ठावेत्तातं सुपहुं लोहीलोहकडाहकडच्छुयं तंबियं तावसभंडगं गहाय जे इमे गंगाकूले वाणपत्था तावसा भवंति, तं०-होत्तिया पोत्तिया कोत्तिया जन्नई सहई थालई जंच उट्ठदंतुक्खलिया उम्मज्जया संमजगा निमज्जगा संप खाला उद्धकंडूयगा अहोकंडूयगा दाहिणकूलगा उत्तरकूलगा संखधमया कूलधमगा मितलुद्धा हस्थितावसा जलाभिसेयकिढिणगाया अंचुवासिणोचाउवासिणो जलवासिणो चेलवासिणो अंबुभक्खिणो वायभक्खिणो | सेवालभक्विणो मूलाहारा कंदाहारा पत्ताहारा पुष्फाहारा फलाहारा बीयाहारा परिसडियकंदमूलपंदुपत्त-४ | पुष्फफलाहारा उदंदा रुक्खमूलिया वालवासिणो वक्कपासिणो दिसापोक्खिया आयावणाहिं पंचग्गितावेहि इंगालसोल्लियंपिच कंडसोल्लियपिव कट्ठसोल्लियंपिव अप्पाणं जाव करेमाणा विहरंति जहा उववाइए जाब कट्ठसोल्लियंपिव अप्पाणं करेमाणा विहरंति ॥ तत्थ णं जे ते दिसापोक्खियतावसा तेसिं अंतियं मुंडे ला भवित्ता दिसापोक्खियतावसत्ताए पचहत्तए, पपइएवि यणं समाणे अयमेयारूवं अभिग्गहं अभिगिहिस्सामि-कप्पड़ मे जावज्जीवाए छटुंछ?णं अनिक्खित्तेणं दिसाचक्यालेणं तवोकम्मेणं उर्ल्ड वाहाओ पगि 564564454549 TAGRAACACACccc दीप अनुक्रम [५०६-५०८]] शिवराजर्षि-कथा ~ 1034~ Page #1036 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [४१७-४१८] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४१७ -४१८]] ॥५१५॥ गाथा झिय २ जाब विहरित्तएत्तिकह, एवं संपेहेति संपेहेत्ता कल्लं जाव जलते सुबहुं लोहीलोह जाव घडावेत्ता कोडं । ११शतके प्रज्ञप्ति चियपुरिसे सहावेइ सदावेत्ता एवं वपासी-खिप्पामेव भो देवाणुप्पिया! हस्थिणागपुरं नगरं सम्भितर-||5|९ अभयदेवी- बाहिरियं आसिय जाव तमाणत्तियं पञ्चप्पिणंति, तए णं से सिवे राया दोचपि कोडंपियपुरिसे सहावेंति २||शिवराज बावृत्तिा एवं वपासी-खिप्पामेव भो देवाणुप्पिया! सिवभहस्स कुमारस्स महत्थं ३ विउलं रायामिसेयं उबट्ठवेह,॥ स्तापसता तिएणं ते कोढुंबियपुरिसा तहेव उवट्ठति, तए णं से सिवे राया अणेगगणनायगदंडनायग जाव संधिपाल सहि संपरिबुढे सिवभई कुमारं सीहासणवरंसि पुरस्थाभिमुहं निसीयावेन्ति २ अट्ठसएणं सीवनियाणं कलसाण जाव अट्ठसएणं भोमेजाणं कलसाणं सबिड्डीए जाव रवेणं महया २रायाभिसेएणं अमिसिंचह २ पम्हल-* सुकुमालाए सुरभिए गंधकासाईए गायाई लूहेह पम्ह०२ सरसेणं गोसीसेणं एवं जहेव जमालिस्स अलंकारो तहेव जाव कप्परुक्खगंपिव अलंकियविभूसिपं करेंति २ करयल जाव कडु सिवभर कुमारं जएणं| |विजएणं वायति जगणं विजएणं बद्धावेत्ता ताहिं इट्ठाहिं कंताहिं पियाहिं जहा उववाहए कोणिपस्स जाव परमा पालयाहि इहजणसंपरिबुडे हस्थिणपुरस्स नगरस्स अन्नेसिं च बहूर्ण गामागरनगर जाव विह-17 राहित्सिकह जयजयस पति , तए णं से सिवभ कुमारे राया जाए महया हिमवंत वसओ जाव विहरह, तए णं से सिये राया अन्नया कयाई सोभणसि तिहिकरणदिवसमुहत्सनक्खतसि विपुलं असणपाण-1 | ॥५१५॥ खाइमसाइमं वक्खडावेंति वक्खडावेत्ता मित्तणाइनियगजावपरिजर्ण रापाणो य खसिया आमंतेति + दीप अनुक्रम [५०६-५०८]] शिवराजर्षि-कथा ~ 1035~ Page #1037 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [४१७-४१८] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४१७-४१८]] गाथा आमंतेत्ता तओ पच्छा पहाए जाव सरीरे भोपणवेलाए भोयणमंडपंसि सुहासणवरगए तेणं मित्तणातिनि-18 यगसयण जाच परिजणेणं राएहिय खत्तिएहि य सर्द्धि विपुलं असणपाणखाइमसाइमं एवं जहा तामली जाव सकारेति संमाणेति सकारत्ता संमाणेत्ता तं मित्तणाति जाव परिजणं रायाणो य खत्तिए य सिवभई हाच रायाणं आपुच्छह आपुच्छित्सा सुबहुं लोहीलोहकडाहकडुच्छ जाव भंग गहाय जे इमे गंगाकुलगा वाणपत्था तावसा भवंति तं चेव जाव तेर्सि अंतियं मुंडे भवित्ता दिसापोक्खियतावसत्ताए पदइए, पवइएकविय णं समाणे अयमेयारूवं अभिग्गहं अभिगिण्हइ-कप्पइ मे जावज्जीवाए छठें तं चेव जाव अभिग्गहं अभिगिण्हइ २ पढम छट्टक्खमणं उवसंपज्जित्ताणं विहरह । तए णं से सिवे रायरिसी पढमछट्टक्खमणपार णगंसि आयावणभूमीए पचोरुहह आयाषणभूमिए पचोरुहित्ता वागलवत्थनियत्थे जेणेव सए उहए तेणेवPउवागका तेणेव उवागच्छित्ता किरिणसंकाइयगं गिण्हइ गिण्हित्ता पुरच्छिम दिसं पोक्खेह पुरच्छिमाए दिसाए सोमे महाराया पत्थाणे पत्थियं अभिरक्खउ सिवे रायरिसी अभि०२, जाणि य तत्थ कंदाणि य मूलाणि य तयाणि य पत्ताणि य पुप्फाणि य फलाणि य बीयाणि य हरियाणि य ताणि अणुजाणउसि कह पुरच्छिम विसं पसरति पुर०२ जाणि य तत्थ कंदाणि प जाब हरियाणि य ताई गेहद २ किढिणसंकाइयं भरेह कदि०२ दन्भे य कुसे य समिहाओ य पत्तामोहं च गेण्हेइ २ जेणेव सए उडए तेणेव उवा गच्छद २ किदिणसंकाइयगं ठवेह किढि०२ वेदि वइ २ उवलेवणसंमजणं करेइ उ०२ दन्भसगन्भकलसा दीप अनुक्रम [५०६-५०८]] SAREauratoninternational शिवराजर्षि-कथा ~ 1036~ Page #1038 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [४१७-४१८] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४१७ ९ उद्देशः -४१८]] व्याख्या-15 हत्थगए जेणेव गंगा महानदी तेणेव पवागच्छद गंगामहानदी ओगाहेति २जलमजणं करोह २ जलकी-||| ११ शतके प्रज्ञप्तिः करोइ २ जलाभिसेपं करेति २ आयंते चोक्खे परमसुइभूए देवयपितिकयकजे दम्भसगन्भकलसाहत्वगए अभयदेवी- गंगाओ महानईओ पच्चुत्तरह २ जेणेव सए उहए तेणेव उवागच्छइ तेणेव उवागच्छित्ता दम्भेहि य कुसेहि । शिवराजर्षेया वृत्तिा व चालुयाएहि य वेति रएति धेति रएत्ता सरएणं अरणिं महेति सर०२ अग्गि पाडेति २ अग्गि संधुद स्तापसता ॥५१६॥ २ समिहाकट्ठाई पक्खिवह समिहाकट्ठाई पक्खिवित्ता अरिंग उज्जालेइ अरिंग उज्जालेत्ता-'अग्गिस्स दाहिणे | |पासे, सत्संगाई समादहे। सं०-सकई वक्कलं ठाणं, सिजा भई कमंडलु ॥१॥ दंडदार तहा पाणं अहे । ताई समादहे ॥ महुणा य घएण य तंदुलेहि य अग्गि हुणइ, अग्गि हुणित्ता चकं साहेइ, चर्क साहेत्ता पलिं|| वइस्सदेवं करेइ बलिं वहस्सदेवं करेत्ता अतिहिपूर्य करेइ अतिहिपूर्व करेत्ता तओ पच्छा अप्पणा आहारमाहारेति, तए णं से सिके रायरिसी दोचं छहक्खमण उपसंपत्तिाणं विहरह, तए णं से सिवे रापरिसी दोचे हक्खमणपारणगंसि आयावणभूमीओ पचोरुहह आयावण २एवं जहा पढमपारणगं नवरं। दाहिणणं दिसं पोक्खेति २ दाहिणाए दिसाए जमे महाराया पत्धाणे पस्थियं सेसं तं चेव आहारमाहारोह, तए णं से सिवरायरिसी तचं छट्ठक्खमणं उवसंपजिसाणं विहरति, तए णं से सिवे रायरिसी सेसं तं चेव । ॥५१६॥ नवरं पचच्छिमाए दिसाए वरुणे महाराया पत्थाणे पत्थियं सेसं तं चेव जाव आहारमाहारेह, तए णं से सिवे |||| दारापरिसी चउत्थं छट्ठक्खमणं उपसंपज्जित्ताणं विहरह, तए णं से सिवे रायरिसी चउत्थं छट्टक्खमणं एवं MSANCHA%र गाथा दीप अनुक्रम [५०६-५०८]] शिवराजर्षि-कथा ~ 1037~ Page #1039 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [४१७-४१८] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४१७-४१८]] SA% 2 गाथा मात चेय नवरं उत्तरदिसं पोक्खेह उत्तराए दिसाए बेसमणे महारापा पत्थाणे पत्थियं अभिरक्खत सिवं. सेसं तं चेव जाव तओ पच्छा अप्पणा आहारमाहारेइ (सूत्रं ४१७)तए णं तस्स सिवस्स रायरिसिस्स | छटुंछडेणं अनिक्खित्तेणं दिसाचकावालेणं जाव आयावेमाणस्स पगइभदयाए जाव विणीययाए अन्नया कयाचि तयावरणिजाणं कम्माणं खओवसमेणं ईहापोहमग्गणगवेसणं करेमाणस्स विम्भंगे नाम अन्नाणे | समुप्पन्ने, से णं तेणं विग्भंगनाणेणं समुप्पनेणं पासइ अस्सि लोए सत्त दीवे सत्त समुदे तेण परं न जाणति न पासति, तए णं तस्स सिवस्स रापरिसिस्स अयमेयारूवे अभत्थिए जाव समुप्पजिस्था-अस्थि णं मम अइसेसे नाणदसणे समुप्पन्ने एवं खलु अस्सि लोए सत्त दीवा सत्तं समुदा तेण परं वोच्छिन्ना दीवा य समुदाय, एवं संपेहेइ एवं०२ आयावणभूमीओ पचोरुहइ आ० २ वागलवथनियत्थे जेणेच सए पडए तेणेव उवागाछइ २ सुबहुं लोहीलोहकडाहकटुच्छुयं जाव भंडगं किढिणसंकाइयं च गेण्हइ २ जेणेव हत्थिणापुरे नगरे जेणेव तावसावसहे तेणेव उवागच्छद उवा०२ भंडनिक्खेवं करेइ २ हस्थिणापुरे नगरे । सिंघाडगतिगजावपहेसु बहुजणस्स एवमाइक्खइ जाव एवं परूचेह-अस्थि णं देवाणुप्पिया ! ममं अतिसेसे नाणदसणे समुप्पन्ने, एवं खलु अस्सि लोए जाव दीवा य समुदा य, तए णं तस्स सिवस्स रायरिसिस्स अंतियं एयमढे सोचा निसम्म हस्थिणापुरे नगरे सिंघाडगतिगजाव पहेसु बहुजणो अन्नमनस्स एवमाइक्खा | जाव परूवेइ-एवं खलु देवाणुप्पिया! सिवे रायरिसी एवं आइक्खइ जाव परूवेह-अस्थि णं देवाणु दीप अनुक्रम [५०६-५०८]] 15545C% 5EAसकत शिवराजर्षि-कथा ~1038~ Page #1040 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [४१७-४१८] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक प्रज्ञप्तिः [४१७-४१८ गाथा | | व्याख्या प्पिया ! ममं अतिसेसे नाणदसणे जाच तेण परं योच्छिन्ना दीवा य समुदा य, से कहमेयं मन्ने एवं 11||११ शतके तेणं कालेणं तेणं समएणं सामी समोसढे परिसा जाव पडिगया। तेणं कालेणं तेणं समएणं समणस्स भग- ९ उद्देशः अभयदेवी- वओ महावीरस्स जेद्वे अंतेवासी जहा वितियसए नियंटुद्देसए जाव अडमाणे बहुजणसई निसामेइ बहु-है। शिवराजया वृत्तिा जणो अन्नमनस्स एवं आइक्खइ एवं जाव परूवेइ-एवं खलु देवाणुप्पिया! सिवे रायरिसी एवं आइक्खह बाधः सू४१८ ॥५१७॥ जाव परवेइ-अस्थि ण देवाणुप्पिया!तं चेव जाव चोच्छिन्ना दीवा समुद्दा य, से कहमेयं मन्ने एवं?, तर *णं भगवं गोयमे बहुजणस्स अंतियं एपमढे सोचा निसम्म जाव सट्टे जहा नियंठुद्देसए जाव तेण परं वो|च्छिन्ना दीवा य समुदा य, से कहमेयं भंते! एवं ? गोयमादि समणे भगवं महावीरे भगवं गोयम एवं वयासी-जन्नं गोयमा! से बहुजणे अनमन्नस्स एवमातिक्खइतं चेव सर्व भाणियत्वं जाव भंडनिकलेचं करेतिर हत्थिणापुरे नगरे सिंघाडगतं चेव जाव वोच्छिन्ना दीवा य समुद्दा य, तए णं तस्स सिवस्स रायरिसिस्स। अंतिए एपमढे सोचा निसम्म तं चेव सर्व भाणियई जाव तेण पर घोकिछन्ना दीवा य समुरा य तणं 21 ४ मिच्छा, अहं पुण गोयमा! एवमाइक्खामि जाव परूवेमि-एवं खलु जंबुद्दीवादीया दीवा लवणादीया समुदा संठाणओ एगविहिविहाणा विधारओ अणेगविहिविहाणा एवं जहा जीवाभिगमे जाव सर्यभरम-|| णपज्जवसाणा अस्सि तिरियलोए असंखेजे दीवसमुद्दे पन्नतेसमणाउसो। ॥ अस्थि णं भंते ! जंबुद्धीवे दीवेदबाई सवन्नाईपि अयनाइपि सगंधाइंपि अगंधाइपि सरसाइंपि अरसाइंपि सफासाइंपि अफासाइंपि अन्नमन्नब दीप अनुक्रम [५०६-५०८]] ANCHOCOCKSTER ५१७॥ शिवराजर्षि-कथा ~ 1039~ Page #1041 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [४१७-४१८] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४१७-४१८]] 6%E0%25654% गाथा दाई अनमन्नपुट्ठाई जाय घडताए चिट्ठति, हंता अस्थि । अस्थि णं भंते ! लघणसमुदवाई सपनाइंषि अवन्ना*इंपि सगंधाई अगंधाईपि सरसाइंपि अरसाइंपि सफासाइंपि अफासाइंपि अन्नमन्नवदाई अनमन्नपुट्ठाई जाव/ घडताए चिट्ठति ?, हंता अस्थि । अस्थि णं भंते ! घायहसंडे दीवे दवाई सवन्नाइंपिक एवंचेव एवं आव सयंभूरमणसमु ? जाव हंता अस्थि । तए णं सा महतिमहालिया महवपरिसा समस्स भगवओ महावीरस्स अंतियं एयमढे सोचा निसम्म हडतुट्ठा समणं भगवं महावीरं वंदह नमसइ वंदित्ता नमंसित्ता जामेव |दिसं पाउन्भूया तामेव दिसं पहिगया, तए णं हस्थिणापुरे नगरे सिंघाडगजावपहेसु बहुजणो अन्नमन्नस्स | एवमाइक्खइ जाव परूबेइ-जन्नं देवाणुप्पिया ! सिवे रायरिसी एवमाइक्खा जाव परूवेह-अस्थि णं देवाणुप्पिया! ममं अतिसेसे नाणे जाव समुद्दा य तं नो इणढे समढे, समणे भगवं महावीरे एवमाइक्खहजाच | परूवेइ-एवं खलु एयरस सिवस्स रायरिसिस्स छटुंछट्टेणं तं चेव जाच भंडनिक्खेवं करेइ भंडनिक्वेवं करेत्ता हस्थिणापुरे नगरे सिंघाडग जाव समुद्दा य, तए णं तस्स सिवस्स रायरिसिस्स अंतियं एयमदं सोचा |निसम्म जाव समुदा य तपणं मिच्छा, सभणे भगवं महावीरे एवमाइक्खइ०-एवं खलु जंबुद्दीवादीया दीवा लवणादीया समुद्दा तं चेव जाव असंखेजा दीवसमुदा पन्नत्ता समणासो! । तए णं से सिवे रायरिसी बहुजणस्स अंतियं एयमढे सोचा निसम्म संकिए कंखिए वितिगिच्छिए भेदसमावन्ने कलुससमावन्ने | & जाए यावि होस्था, तए णं तस्स सिवस्स रायरिसिस्स संखियस्स कंखियस्स जाव कलुससमाव-2 दीप अनुक्रम [५०६-५०८]] A3% शिवराजर्षि-कथा ~ 1040~ Page #1042 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [४१७-४१८] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४१७ -४१८]] बर्बोधः गाथा व्याख्या- अस्स से विभंगे भन्नाणे सिप्पामेव परिवहिए, तए णं तस्स सिवस्स रायरिसिस्स अयमेयारूवे अन्मस्थिए । ११ शतके प्रज्ञप्ति जाव समुप्पजित्था-एवं खलु समणे भगवं महावीरे आदिगरे तिस्थगरे जाव सबन्नू सबदरिसी आगासगएणं || अभपदेवीया वृत्तिः२ चकेणं जाव सहसंबवणे उजाणे अहापडिरूवंजाव विहरइ, तं महाफलं खलु तहारूवाणं अरहंताणं भगवंताणं शिवराजनामगोयरस जहा उववाइए जाव गहणयाए, तं गच्छामि णं समणं भगवं महावीरं वदामि जाव पजुवा सू४१८ ॥५१॥ सामि, एवं णे इहभवे य परभवे य जाब भविस्सइत्तिकट्ट एवं संपेहेति एवं रत्ता जेणेव तावसावसहे तेणेव उवागच्छह तेणेव उवागच्छित्सा तावसायसह अणुप्पविसति २त्सा सुबहुं लोहीलोहकडाह जाब किढिणसंकातिगं च मेहइ गेण्हित्ता तापसावसहाओ पडिनिस्वमति ताव०२ परिवडियविभंगे हथिणागपुरं नगर मजसमजणं निग्गच्छद निग्गच्छित्सा जेणेव सहसंबवणे उजाणे जेयोव समणे भगवं महावीरे तेणेव उवागM| कछइ तेणेव उवागफिछत्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ वंदति नमंसति वंदित्ता नमंसित्ता मच्चासन्ने नाइदूरे [ग्रन्थानम् ७०००] जाव पंजलि उडे पजुवासइ, तए णं समणे भगवं महावीरे सिवस्स रापरिसिस्स तीसे य महतिमहालियाए जाव आणाए आराहए भवइ, तए णं से सिवे रापरिसी || || समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म जहा खंदओ जाव उत्तरपुरच्छिमं दिसीभागं || ॥५१८॥ अवकमा २ सुबहुं लोहीलोहकडाह जाव किढिणसंकातिगं एगते एडेड ए०२ सयमेव पंचमुट्टियं लोय करेति| दीप अनुक्रम [५०६-५०८] RANCAR Santaramanand शिवराजर्षि-कथा ~ 1041~ Page #1043 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [४१७-४१८] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४१७-४१८]] गाथा सयमे०२ समर्ण भगवं महावीरं एवं जहेब उसमदत्ते तहेव पवइओ तहेव इकारस अंगाई अहिज्जति तहेव सवं जाव सबदुक्खप्पहीणे ॥ (सूत्रं ४१८)॥ तेणं कालेण'मित्यादि, महया हिमवंत वन्नओ'त्ति अनेन 'महयाहिमवंतमहंतमलयमंदरमहिंदसारे इत्यादि राजवर्णको वाच्य इति सूचितं, तब महाहिमवानिव महान् शेषराजापेक्षया तथा मलया-पर्वतविशेषो मन्दरो-मेरुः महेन्द्र:शक्रादिदेवराजस्तद्वत्सार-प्रधानो यः स तथा, 'सुकुमाल वन्नओ'त्ति अनेन च 'सुकुमालपाणिपाये'त्यादी राज्ञीव-| को वाच्य इति सूचितं, 'मुकुमालजहा सूरियकते जाव पचुचेक्खमाणे २ विहरह'त्ति अस्यायमर्थ:-'सुकुमालपाणिपाए लक्खणवंजणगुणोववेए'इत्यादिना यथा राजप्रश्नकृताभिधाने ग्रन्थे सूर्यकान्तो राजकुमार पचुवेक्खमाणे रविहरई' इत्येतदन्तेन वर्णकेन वर्णितस्तथाऽयं वर्णयितव्यः, 'पञ्चुवेक्खमाणे २ विहरई' इत्येतच्चैवमिह सम्बन्धनीयं-से गं सिवभद्दे | कुमारे जुवराया यावि होत्था सिवस्स रन्नो रजं च रहूं च बलं च वाहणं च कोसं च कोडागारं च पुरं च अंतेउरंच जणवयंच ४ सयमेष पछुवेक्खमाणे विहरईत्तिा'चाणपत्थति बने भवा वानी प्रस्थानं प्रस्था-अवस्थितिर्वानी प्रस्था येषां ते वानप्रस्थाः, 14 अथवा-"ब्रह्मचारी गृहस्थश्च, वानप्रस्थो यतिस्तथा" इति चत्वारो लोकप्रतीता आश्रमाः, एतेषां च तृतीयाश्रमवर्तिनो वानप्रस्था, 'होत्तियत्ति अग्निहोत्रिकाः 'पोत्तिय'त्ति वस्त्रधारिणः 'सोत्तियत्ति क्वचित्पाठस्तत्राप्ययमेवार्थः 'जहा उववा-| इए' इत्येतस्मादतिदेशादिदं दृश्यं-कोत्तिया जन्नई सहई थालई हुंवउहा दंतुक्खलिया उम्मज्जगा सम्मजगा निमज्जगा संपक्खला दक्षिणकूलगा उत्तरकूलगा संखधमगा कूलधमगा मिगलुद्धया हस्थितावसा उद्दडगा दिसापोक्खिणो धकवासिणो । NAGAR दीप अनुक्रम [५०६-५०८]] Nirauasaram.org शिवराजर्षि-कथा ~ 1042~ Page #1044 -------------------------------------------------------------------------- ________________ आगम (०५) ཎྜདྡྷནྡྲིཝཱ ཏྠ + རྦུདྡྷཡྻཱཡྻ अनुक्रम -५०८] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [११], वर्ग [-], अंतर् शतक [-], उद्देशक [९], मूलं [ ४१७-४१८] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञष्ठिः अभयदेवी- ४ या वृत्तिः २ ||५१९|| शिवराजर्षि-कथा | चलवासिणो जलवासिणो रुक्खमूलिया अंबुभक्खिणो वाउभविखणो सेवालभक्खिणो मूलाहारा कंदाहारा तयाहारा पत्ताहारा पुष्फाहारा फलाहारा बीयाहारा परिसडियकंदमूलतयपत्तपुष्पफलाहारा जलाभिसेयकढिणगाया आयावणाहिं पंचम्मिताबेहिं इंगालसोलियं कंदुसोहियं'ति तत्र 'कोत्तिय'त्ति भूमिशायिनः 'जनह'त्ति यज्ञयाजिनः 'सहद्द' ति श्राद्धाः 'चालइ 'ति गृहीतभाण्डाः 'हुंब उद्ध' ति कुण्डिकाश्रमणाः 'दंतुक्खलिय'त्ति फलभोजिनः 'उम्मज्जगति उन्मज्जनमात्रेण ये स्वान्ति 'संमज्जगति उन्मज्जनस्यैवासकृत्करणेन ये स्त्रान्ति 'निमज्जग'त्ति स्थानार्थं निमग्ना एवं ये क्षणं तिष्ठन्ति 'संपक्खाल'सि मृत्तिकादिघर्षणपूर्वकं येङ्गं क्षालयन्ति 'दक्खिणकूलग' त्ति यैर्गङ्गाया दक्षिणकूल एव वास्तव्यम् 'उत्तरकूलग' ति उक्तविपरीताः 'संखधमगत्ति स मात्वा ये जेमन्ति यद्यन्यः कोऽपि नागच्छतीति 'कूलघमग'त्ति से कूले स्थित्वा शब्दं कृत्वा भुञ्जते 'मियलुन्य'ति प्रतीता एव 'हत्थितावस'ति ये हस्तिनं मारयित्वा तेनैव बहुकालं भोजन तो यापयन्ति 'डग'ति ऊर्ध्वकृतदण्डा ये संचरन्ति 'दिसापोक्खिणो'त्ति उदकेन दिशः प्रोक्ष्य ये फलपुष्पादि समुचिन्वन्ति 'वक्कलवासिणो' ति बल्क उवाससः 'बेलवासिणो' त्ति व्यक्तं पाठान्तरे 'बेलवा सिणो'त्ति समुद्र बेला संनिधिवासिनः 'जल| वासिणो' त्ति ये जलनिमग्ना एवासते, शेषाः प्रतीता, नवरं 'जलाभिसेपकिदिणगाय'त्ति येऽस्नात्वा न भुंजते स्नानाद्वा पाण्डुरीभूतगात्रा इति वृद्धाः कचित् 'जलाभिसेयकढिणगायभूय'त्ति दृश्यते तत्र जलाभिषेककठिनं गात्रं भूताः - प्राप्ता ये ते तथा, 'इंगालसोल्लियं' ति अङ्गारैरिव पक्कं 'कंदुसोल्लियं' ति कन्दुपक्कमिवेति । 'दिसाचकवालएणं तवोकम्मेणं' ति | एकत्र पारण के पूर्वस्यां दिशि यानि फलादीनि तान्याहृत्य भुङ्क्ते द्वितीये तु दक्षिणस्यामित्येवं दिक्चक्रवालेन यत्र तपः For Penal Use On ~1043~ ११ शतके ९ उद्देशः शिवराजविवृत्तं ॥५१९॥ Page #1045 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [४१७-४१८] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४१७-४१८]] गाथा कर्मणि पारणककरणं तत्तपाकर्म दिक्चक्रवालमुच्यते तेन तपःकर्मणेति 'ताहिं इहाहि कंताहिं पियाहि' इत्यत्र | एवं जहा उववाइए' इत्येतत्करणादिदं दृश्य-'मणुनाहिं मणामाहिं जाव वग्गूहि अणवरयं अभिनंदता य अभि थुणंता य एवं व्यासी-जय २ नंदा जय जय भद्दा ! जय २ नंदा! भई ते अजियं जिणाहि जियं पालियाहि जियमझे | ||वसाहि अजियं च जिणाहि सत्तुपक्खं जियं च पालेहि मित्तपक्वं जियविग्योऽषिय बसाहित देव! सयणमझे इंदो इव || देवाणं चंदो इव ताराणं धरणो इव नागाणं भरहो इव मणुयाणं बहूई वासाई बहूई वाससयाई बलूई वाससहस्साई | अणहसमग्गे य हहतुठो त्ति, एतच्च व्यक्तमेवेति ॥'वागलवत्यनियत्थे'त्ति वल्कले-बल्कस्तस्येदं वाल्कलं सदस्खं निवसितं येन स वाल्कलवस्त्रनिवसितः 'उडए'त्ति उटजः-तापसगृहं 'किढिणसंकाइयगति 'किदिण'त्ति वंशमयस्तापसभाजनविशेषस्ततश्च तयोः साकायिक-भारोद्वहनयन्त्रं किढिणसाङ्कायिक 'महाराय'ति लोकपालः 'पत्थाणे पत्थियति 'प्रस्थाने' परलोकसाधनमार्गे 'प्रस्थितं' प्रवृत्तं फलाद्याहरणार्थ गमने वा प्रवृत्तं शिवराजर्षि 'दग्भे यत्ति समूलान् 'कुसे यत्ति दर्भानेव निर्मूलान् 'समिहाओ यत्ति समिधः-काष्ठिका 'पत्तामोडं च' तरुशाखामोटितपत्राणि 'वेदि| | बडेड'त्ति वेदिकां-देवार्चनस्थानं वर्द्धनी-बहकरिका तां प्रयङ्ग इति वर्धयति-प्रमार्जयतीत्यर्थः 'उबलेवणसंमजणं क-||* दारेडत्ति इहोपलेपनं गोमयादिना संमर्जनं तु जलेन समार्जन वा शोधन दमकलसाहस्थगए'त्ति दर्भाश्च कलशश्च हस्ते गता यस्य स तथा 'दग्भसगम्भकलसगहत्थगए'त्ति क्वचित् तत्र दर्भेण सगर्भो यः कलशकः स हस्ते गतो यस्य स तथा 'जलमजण'ति जलेन देहशुद्धिमानं 'जलकीडंति देहशुद्धावपि जलेनाभिरतं 'जलाभिसेय'ति जलक्षरणम् 'आयंतेत्ति दीप अनुक्रम [५०६-५०८]] -- शिवराजर्षि-कथा ~ 1044~ Page #1046 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [४१७-४१८] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४१७-४१८ गाथा व्याख्या- जलस्पर्शात् 'चोक्खेत्ति अशुचिद्रव्यापगमात्, किमुक्तं भवति ?-'परमसुइभूएसि, देवयपिइकयकत्ति देवतानां ११ शतके प्रतिः13|| पितृणां च कृतं कार्य-जलाञ्जलिदानादिकं येन स तथा, 'सरएणं अरणिं महेइति 'दारकेन' निर्मन्धनकाठेन | अभयदेवी द| अरणिं' निर्मन्धनीयकाष्ठ 'मनाति' घर्षयति, 'अग्गिस्स दाहिणे इत्यादि सार्ड: श्लोकस्तयथाशब्दवर्जः, तत्र च 'सत्-I|| शिवराजया वृत्तिः२ गाई' सप्ताङ्गानि 'समादधाति' संनिधापयति सकयां १ वल्कलं २ स्थानं ३ शय्याभापडं ४ कमण्डलुं ५ दंडदारु ६ ॥५२०॥18||तथाऽऽस्मान ७ मिति, तत्र सकथा-तत्समयप्रसिद्ध उपकरणविशेषः स्थान-ज्योतिःस्थानं पात्रस्थानं वा शय्याभाण्ड दाशय्योपकरणं दण्डदारु-दण्डकः आत्मा-प्रतीत इति. 'च साहेति'त्ति चरुः-भाजनविशेषस्तत्र पच्यमानद्रव्यमपि चरु रेव तं चकै बलिमित्यर्थः 'साधयति' रन्धयति 'बलिवइस्सदेवं करेइ'त्ति बलिना वैश्वानरं पूजयतीत्यर्थः, 'अतिहि-17 3 पूर्य करेईत्ति अतिथे-आगन्तुकस्य पूजां करोतीति । 'से कहमेयं मन्ने एवं ति अन मन्येशब्दो वितर्कार्थः 'वितिय-18 सए नियंटुद्देसए'त्ति द्वितीयशते पञ्चमोद्देशक इत्यर्थः 'एगविहिविहाण' त्ति एकेन विधिना-प्रकारेण विधान-व्यवस्थानं येषां ते तथा, सर्वेषां वृत्तत्वात् , 'वित्थारओ अणेगविहि विहाण'त्ति द्विगुण २ विस्तारत्वात्तेषामिति एवं जहा-| 8|जीवाभिगमे' इत्यनेन यदिह सूचितं तदिद-दुगुणादुगुणं पडुप्पाएमाणा पवित्थरमाणा ओभासमाणवीइया' अवभासदमानवीचयः-शोभमानतरका, समुद्रापेक्षमिदं विशेषणं, 'बहुप्पलकुमुदनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपसत्तसहस्सपत्तसयसहस्सपत्तपफुलकेसरोववेया' बहूनामुत्पलादीनां प्रफुल्लाना-विकसिताना यानि केशराणि तेल्पचिताः ५२०॥ या संयुक्ता ये ते तथा, तत्रोत्पलानि-नीलोत्पलादीनि कुमुदानि-चन्द्रबोध्यानि पुण्डरीकाणि-सितानि शेषपदानि तु रूढिग दीप अनुक्रम [५०६-५०८]] शिवराजर्षि-कथा ~ 1045~ Page #1047 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [४१७-४१८] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक 4 [४१७-४१८]] 8046 गाथा -06-2564645- 4999 ६ म्यानि पत्तेयं पत्तेयं पउमवरवेझ्यापरिक्खित्ता पत्तेयं २ वणसंडपरिक्खित्त'त्ति ॥ 'सवन्नाइंपित्ति पुद्गलद्रव्याणि 'अवन्ना इंपित्ति धम्मास्तिकायादीनि 'अन्नमन्नवद्धाइंति परस्परेण गाढाश्लेषाणि 'अन्नमन्नपुट्ठाईति परस्परेण गाढाश्लेषाणि, इह यावत्करणादिदमेवं दृश्यम्-'अन्नमन्नबद्धपुढाई अन्नमनघडताए चिठ्ठति' तत्र चान्योऽन्यबद्धस्पृष्टान्यनन्तरोक्तगुणद्वययोगात्, किमुक्तं भवति !-अन्योऽन्यघटतया-परस्परसम्बद्धतया तिष्ठन्ति 'तावसावसहे'त्ति तापसावसथःतापसमठ इति ॥ अनन्तरं शिवराजर्षेः सिद्धिरुक्ता, तां च संहननादिभिर्निरूपयन्निदमाह॥ भंतेत्ति भगवं गोयमे समणं भगषं महावीरं बंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी-जीवाणं भंते ! सिज्झमाणा कयरंमि संघयणे सिझंति ?, गोयमा ! वयरोसभणारायसंघयणे सिज्झंति एवं जहेब उववाइए सहेव संघयणं संठाणं उच्चत्तं आउयं च परिवसणा, एवं सिद्धिगंडिया निरवसेसा भाणियचा जाव अषाचाहं सोक्खं अणुहवं (हुंती)ति सासया सिद्धा । सेवं भंते ! २त्ति ॥ (सूत्रं०४१९)सिवो समत्तो ॥११-९॥ || भंते तिइत्यादि, अथ लाघवार्थमतिदेशमाह-एवं जहेवेत्यादि, 'एवम्' अनन्तरदर्शितेनाभिलापेन यथौपपातिके | सिद्धानधिकृत्य संहननायुक्तं तथैवेहापि वाच्यं, तत्र च संहननादिद्वाराणां सङ्ग्रहाय गाथापूर्वार्द्ध-संघयणं संठाणं उच्चत्तं आज्यं च परिवसण त्ति तत्र संहननमुक्कमेव, संस्थानादि त्वेवं-तत्र संस्थाने अण्णां संस्थानानामन्यतरस्मिन् सिद्धयन्ति, उच्चत्वे तु जघन्यतः सप्तरलिप्रमाणे उत्कृष्टतस्तु पञ्चधनुःशतके, आयुपि पुनर्जधन्यतः सातिरेकाष्टवर्षप्रमाणे उत्कृष्टतस्तु| पूर्वकोटीमाने, परिवसना पुनरेवं-रत्नप्रभादिपृथिवीनां सौधर्मादीनां चेपत्याग्भारान्साना क्षेत्रविशेषाणामधो न परिव-|| दीप अनुक्रम [५०६-५०८]] शिवराजर्षि-कथा ~ 1046~ Page #1048 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४१९ ] दीप अनुक्रम [५०९ ] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [११], वर्ग [-], अंतर् शतक [-], उद्देशक [९], मूलं [४१९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ।।५२१॥ | सन्ति सिद्धाः किन्तु सर्वार्थसिद्धमहाविमानस्योपरितनात्स्तूपिका ग्रादूर्द्ध द्वादश योजनानि व्यतिक्रम्येषत्प्राग्भारा नाम | पृथिवी पञ्चचत्वारिंशद्योजन लक्षप्रमाणाऽऽयामविष्कम्भाभ्यां वर्णतः श्वेताऽत्यन्तरम्याऽस्ति तस्याश्चोपरि योजने लोकान्तो भवति, तस्य च योजनस्योपरितनगव्यूतोपरितन षड्भागे सिद्धाः परिवसन्तीति, एवं सिडिगंडिया निरवसेसा भाणिय'त्ति एवमिति पूर्वोक्तसंहननादिद्वारनिरूपणक्रमेण 'सिद्विगण्डिका' सिद्धिस्वरूपप्रतिपादनपरा वाक्यपद्धतिरौपपातिक प्रसिद्धाऽध्येया, इयं च परिवसनद्वारं यावदर्थलेशतो दर्शिता, तत्परतस्त्वेवं 'कहिं पहिया सिद्धा कहिं सिद्धा पइडिया ?" इत्यादिका, अथ किमन्तेयम् ? इत्याह- 'जावे'त्यादि । 'अबाबाई सोक्ख' मित्यादि चेह गाथोत्तरार्द्धमधीतं, समग्रगाथा पुनरियं - "निच्छिन्नसबदुक्खा जाइजरामरण बंधणविमुक्का । अबाबाई सोक्खं अणुहुँती सासयं | सिद्धा ॥ १ ॥” इति ॥ एकादशशते नवमोद्देशकः ॥ ११९ ॥ नवोद्देशकस्यान्ते लोकान्ते सिद्धपरिवसनोक्तेत्यतो लोकस्वरूपमेव दशमे प्राह, तस्य चेदमादिसूत्रम् - राग जाव एवं वयासी कतिविहे णं भंते । लोए पन्नत्ते ?, गोयमा ! चsबिहे लोए पन्नन्ते, तंजहा| दवलोए खेत्तलोए काललोए भावलोए । खेत्तलोए णं भंते! कतिविहे पण्णत्ते ?, गोयमा ! तिविहे पन्नत्से, तंजा-अहोलोयखेत्तलोए १ तिरियलोयखेत्तलोए २ उलोयखेत्तलोए ३ । अहोलोयखेत्तलोए णं भंते | कतिविहे पत्ते ?, गोयमा ! सत्तविहे पन्नत्ते, तंजहारयणप्पभापुढचि अहेलोयखेत्तलोए जाब असत्तमा| पुढवि अहोलोयखेत्तलोए । तिरिमलोयखेत्तलोए णं भंते ! कतिविहे पत्ते ?, गोयमा ! असंखेज्जविहे पत्ते, Education Internation अत्र एकादशमे शतके नवम उद्देशकः परिसमाप्तः अथ एकादश शतके दशम उद्देशक: आरभ्यते लोक स्वरूपं एवं तस्य भेद-प्रभेदाः For Parts Only ~ 1047~ ११ शतके ९ उद्देशः सिद्धगण्डिका सू४१९ ॥५२१॥ org Page #1049 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: AR प्रत सूत्रांक [४२०]] % - तंजहा-जंबुद्दीवे तिरियखेत्तलोए जाव सयंभूरमणसमुद्दे तिरियलोयखेत्तलोए । उहृलोगखेत्तलोए णं भंते ! * कतिविहे पन्नत्ते, गोयमा! पन्नरसविहे पन्नत्ते, तंजहा-सोहम्मकप्पउहलोगखेत्तलोए जाव अचुयउड्डलोए । गेवेचविमाणउड्डलोए अणुत्तरविमाण. ईसिंपन्भारपुढविउहृलोगखेत्तलोए । अहोलोगखेत्तलोए णं भंते ! किंसंठिए पन्नते ?, गोयमा! तप्पागारसंठिए पन्नत्ते । तिरियलोयखेत्तलोए णं भंते ! सिंठिए पनत्ते, गोयमा ! झल्लरिसंठिए पन्नत्ते । उडलोयखेत्तलोयपुच्छा उहमुइंगाकारसंठिए पन्नत्ते । लोए णं भंते। किंसंठिए पन्नत्ते?, गोयमा सुपाडगसंठिए लोए पन्नत्ते, तंजहा-हेट्ठा विच्छिन्ने मजो संखित्ते जहा सत्तमसए पढ़मुः। देसए जाय अंतं करेंति । अलोए णं भंते ! किंसंठिए पन्नत्ते?, गोयमा झुसिरगोलसंठिए पन्नत्ते ।। अहेलोगख-4 सलोए णं भंते । किं जीवा जीवदेसा जीवपएसा? एवं जहा इंदा दिसा लहेव निरवसेसं भाणियचं जाव अद्धासमए । तिरियलोयखेत्तलोए णं भंते ! किं जीवा०, एवं चेव, एवं उडलोपखेत्तलोएवि, नवरं अरूवी छविहा अद्धासमओ नस्थि ॥ लोएणं भंते ! किं जीवा जहा बितियसए अस्थिउसए लोयागासे, नवरं अरू-115 थी सत्तवि जाव अहम्मस्थिकायस्स पएसा नो आगासस्थिकाये आगासस्थिकार्यस्स देसे आगासस्थिकायप-| एसा अद्धासमए सेसं तं चेच ॥ अलोए णं भंते । किं जीवा? एवं जहा अधिकायउद्देसए अलोयागासे | तहेव निरवसेसं जाव अणंतभागूणे । अहेलोगखेत्तलोगस्स णं भंते ! एगंमि आगासपएसे किं जीवा जीवदेसा जीवप्पएसा अजीवा अजीवदेसा अजीवपएसा, गोयमा ! नो जीवा जीवदेसावि जीवपएसावि दीप --१०-964 अनुक्रम [५१०] -5 | लोक-स्वरूपं एवं तस्य भेद-प्रभेदा: ~1048~ Page #1050 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: १० उद्देशः द्रव्यक्षेत्रा दिलोक प्रत सूत्रांक [४२० व्याख्या-15 अजीवावि अजीवदेसावि अजीवपएसावि, जे जीवदेसा ते नियमा एगिदियदेसा १ अहवा एगिदियदेसा ११ शतक प्रज्ञप्तिः ॥ य इंदियस्स देसे २ अहवा एगिदियदेसा य बेइंदियाण य देसा ३ एवं मज्झिल्लविरहिओ जाव अणिदिएम अभयदेवी- जाव अहवा एगिदियदेसा य अणिदियदेसा य, जे जीवपएसा ते नियमा एगिदियपएसा १ अहवा एगिया वृत्ति दियपएसा य दियस्स पएसा २ अहवा एगिदियपएसा य बेइंदियाण य पएसा ३ एवं आइल्लविरहिओ सू४२० ॥५२ जाव पंचिंदिएम अणिदिएसु तियभंगो, जे अजीवा ते दुविहा पन्नत्ता, तंजहा-रूची अजीचा य अरूबी अ जीवा य, रूबी तहेव, जे अरूवी अजीचा ते पंचविहा पण्णता, तंजहानो धम्मस्थिकाए धम्मस्थिकायस्स 15| देसे १ धम्मस्थिकायरस पएसे २ एवं अहम्मत्थिकायस्सवि ४ अद्धासमए ५ । तिरियलोगग्वेत्तलोगस्स णं द|| भंते ! एगमि आगासपएसे किं जीया, एवं जहा अहोलोगखेत्तलोगस्स तहेव, एवं उठुलोगखेत्तलोगस्सचि, नवरं अद्धासमओ नस्थि, अरूबी चउधिहा । लोगस्स जहा अहेलोगखेत्तलोगस्स एगंमि आगासपएसेट 8|| अलोगस्स णं भंते । एगंमि आगासपएसे पुच्छा, गोयमा! नो जीवा नो जीवदेसा तं चेव जाव अतिहि || द अगुरुयल हुयगुणेहिं संजुत्ते सवागासस्स अणंतभागूणे ॥ दवओ णं अहेलोगस्नेतलोए अर्णताई जीवदधाई || अर्णताई अजीवदवाई अर्थता जीवाजीवदया एवं तिरियलोयखेत्तलोएवि, एवं जडलोयखेत्सलोएवि, दर | ॥५२२॥ |||ओ णं अलोए वधि जीवदया नेवस्थि अजीबददा नेवत्थि जीवाजीवदया एगे अजीवदबदेसे जाव सबाद गासअर्णतभागूणे । कालोणं अहेलोयखेत्तलोए न कयाइ नासि जाब निचे एवं जाव अहोलोगे। भाव दीप अनुक्रम [५१०] लोक-स्वरूपं एवं तस्य भेद-प्रभेदा: ~ 1049~ Page #1051 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२०]] X C46- 05- ओण अहेंलोगखेसलोए अणंता बन्नपजवा जहा खंदए जाव अणंता अगुरुयलहुयपजवा पर्व जाच लोए.12 भावओ णं अलोए नेषत्धि बन्नपखवा जाव मेवस्थि अगुरुयलहुयपज्जवा एगे अजीवदबदेसे जाव अणंतभा-8 गूणे। (सूत्रं ४२०)॥ | 'रायगिहे इत्यादि, 'दबलोए'त्ति द्रव्यलोक आगमतो नोआगमतच, तत्रागमतो द्रव्यलोको लोकशब्दार्थज्ञस्तत्रा-2 |नुपयुक्तः 'अनुपयोगो द्रव्य मिसि वचनात् , आह च मङ्गलं प्रतीत्य द्रव्यलक्षणम्-"आगमओऽणुवउत्तो मंगलसद्दाणुवासिओ यत्ता । तन्नाणलद्धिजुत्तो छ नोवउत्तोत्ति दवं ॥ १॥"ति [ आगमतो मङ्गलशब्दानुवासितोऽनुपयुक्तो बक्का तज्ज्ञानलब्धियुक्तोऽप्यनुपयुक्त इति द्रध्यमिति ॥ १ ॥] नोआगमतस्तु ज्ञशरीरभव्यशरीरतण्यतिरिक्तभेदात्रिविधः, तत्र लोकशब्दार्थज्ञस्य शरीरं मृतावस्थं ज्ञानापेक्षयाभूतलोकपर्यायतया घृतकुम्भवल्लोकः स च ज्ञवारीररूपो द्रव्यभूतो लोको ज्ञशरीरदब्यलोकः, नोशब्दश्वेह सर्वनिषेधे, तथा लोकशब्दार्थ ज्ञास्यति यस्तस्य शरीरं सचेतनं भाषिलोकभावत्वेन | मधुघटव भव्यशरीरव्रव्यलोका, नोशब्द इहापि सर्वनिषेध एव, ज्ञशरीरभव्यशरीरव्यतिरिक्तश्च द्रश्यलोको द्रव्याण्येव धर्मास्तिकायादीनि, आह -"जीवमजीवे रूविमरूवि सपएस अप्पएसे य । जाणाहि दवलोयं निश्चमणिचं च जं दर्थ ॥१॥"[जीवा भजीया रूपिणोऽरूपिणः सप्रदेशा अप्रदेशाच जानीहिद्रग्यलोकं नित्यमनित्यं च यद्रव्यम् ॥१॥] इहापि नोशब्दः सर्षनिषेधे आगमशब्दवाच्यस्य ज्ञानस्य सर्वथा निषेधात्, 'खेत्तलोपत्ति क्षेत्ररूपो लोकः स दीप अनुक्रम [५१०] % 9- + लोक-स्वरूपं एवं तस्य भेद-प्रभेदा: ~ 1050 ~ Page #1052 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: % अभयदेवीया वृत्तिाशा % प्रत सूत्रांक [४२०]] दीप अनुक्रम [५१०] व्याख्या क्षेत्रलोका, आह प-"आगासस्स पएसा उडेच अहे य तिरियलोए य । जाणाहि खेत्तलोय अणतजिणदेसिय ११ शतक प्रज्ञप्तिः [सम्म ॥१॥" [ आकाशस्य प्रदेशा ऊ चाधश्च तिर्यग्लोके च । जानीहि क्षेत्रलोकमनन्तजिनदेशितं सम्यक् ॥१॥] १० उद्देश * द्रव्यक्षेत्रा 'काललोए'त्ति काल:-समयादिः तद्रूपो लोकः काललोकः, आह च-"समयावली मुहुत्ता दिवसअहोरचपक्खमासा य दिलोका संवच्छरजुगपलिया सागरउस्सपिपरियट्टा ॥१॥"समय आवलिका मुहुर्तः दिवसः अहोरात्रं पक्षो मासश्च संव- सू४२० ॥५२॥ त्सरो युगं पल्यः सागरः उत्सर्पिणी परावतः ॥१॥] "भावलोए'त्ति भावलोको द्वेषा-आगमतो नोभागमतश्च, 5 तत्रागमतो लोकशब्दार्थज्ञस्तत्र चोपयुक्तः भावरूपो लोको भावलोक इति नो आगमतस्तु भावा-श्रीदयिकादयस्त-18 पो लोको भावलोकः, आह च-"ओदइए उपसमिए खइए य तहा खओवसमिए य । परिणामसन्निवाए य छविहो || भावलोगो उ॥१॥"[औदयिक औपशमिकः क्षायिकश्च तथा क्षायोपशमिकश्च । पारिणामिकश्च सन्निपातश्च पड्वियो । II भावलोकस्तु ॥१॥] इति, इह नोशब्दः सर्वनिषेधे मिश्रवचनो वा, आगमस्य ज्ञानत्वात् क्षायिकक्षायोपशमिकज्ञान* स्वरूपभावविशेषेण च मित्रत्वादौदयिकादिभावलोकस्येति । 'अहेलोयखेत्तलोऐत्ति अधोलोकरूपः क्षेत्रलोकोऽधो& लोकक्षेत्रलोकः, इह किलाष्टप्रदेशो रुचकस्तस्य चाधस्तनमतरस्याधो नव योजनशतानि यावत्तिर्यग्लोकस्ततः परेणाध:- ५२३॥ स्थितत्वादधोलोकः साधिकसप्तरज्जुप्रमाणः, तिरियलोयखेत्तलोएत्ति रुचकापेक्षयाऽध उपरिच नव २ योजनशतमान४ स्तिर्यगूरूपत्वात्तिर्यग्लोकस्तद्रूपः क्षेत्रलोकस्तिर्यग्लोकक्षेत्रलोकः, 'उडलोयखेत्तलोए'त्ति तिर्यग्लोकस्योपरि देशोनसप्त %%AS-ENCES लोक-स्वरूपं एवं तस्य भेद-प्रभेदा: ~ 1051~ Page #1053 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४२०] दीप अनुक्रम [५१० ] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [११], वर्ग [-], अंतर् शतक [-] उद्देशक [१०], मूलं [ ४२०] मुनि दीपरत्नसागरेण संकलित रज्जुप्रमाण ऊर्द्धभागवर्त्तित्त्वादूर्द्ध लोकस्तद्रूपः क्षेत्रलोक ऊ लोकक्षेत्रलोकः, अथवाऽधः - अशुभः परिणामो बाहुल्येन क्षेत्रानुभावाद् यत्र लोके द्रव्याणामसावधोलोकः, तथा तिर्यङ् - मध्यमानुभावं क्षेत्रं नातिशुभं नाप्यत्यशुभं तद्रूपो लोकस्तिर्यग्लोकः, तथा ऊर्द्ध-शुभः परिणामो बाहुल्येन द्रव्याणां यत्रासापूर्वलोकः, आह च - "अहव अहोपरिणामो खेत्तणुभावेण जेण ओसन्नं । असुहो अहोत्ति भणिओ दवाणं तेणऽहोलोगो ॥ १ ॥ " इत्यादि, 'तप्पागारसंठिए'त्ति तप्रः-उडुपकः, अधोलोक क्षेत्र लोकोऽधोमुखशरावाकारसंस्थान इत्यर्थः, स्थापना चेयं , 'झल्लरिसंठिए'ति अल्पोच्छ्रायत्वा | न्महाविस्तारत्वाच्च तिर्यग् लोकक्षेत्रलोको झल्लरीसंस्थितः, स्थापना चात्र --- 'उहमुइंगागारसंठिए ति ऊर्द्ध:ऊर्द्धमुखो यो मृदङ्गस्तदाकारेण संस्थितो यः स तथा शरावसंपुटाकार इत्यर्थः, स्थापना चेयम्-, 'सुपट्टगसं, ठिएति सुप्रतिष्ठकं-स्थापनकं तच्चेहारोपितवारकादि गृह्यते, तथाविधेनैव लोकसादृश्योपपत्तेरिति, स्थापना चेयं'जहा सत्तमसए' इत्यादौ यावत्करणादिदं दृश्यम् -'उपि विसाले अहे परियं कसं ठाणसंठिए मज्झे वरवइरविग्गहिए । उपिं उद्धमुइंगागारसंठिए तेसिं च णं सासयंसि लोगंसि हेट्ठा विच्छिन्नंसि जाब उपिं उमुगागारसंठियंसि उप्पन्नना| णदंसणघरे अरहा जिणे केवली जीवेवि जाणइ अजीचेवि जाणइ तओ पच्छा सिझर बुझइ इत्यादीति, 'झुसिरगोलसंठिए' ति अन्तःशुषिरगोलकाकारो यतोऽलोकस्य लोकः शुषिरमिवाभाति, स्थापना वेयम् - ० ॥ 'अहेलोयखेतलोए णं भंते!' इत्यादि, 'एवं जहा इंदा दिसा तहेव निरवसेसं भाणिय'ति दशमशते प्रथमोद्देशके यथा ऐन्द्री दिगुक्ता तथैव निरवशेषमधोलोकस्वरूपं भणितव्यं, तञ्चैवम्— 'अहोलोयखेसलोए णं भंते । किं जीवा जीवदेसा जीव एसा Education Internation आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः लोक-स्वरूपं एवं तस्य भेद-प्रभेदाः For Pasta Lise Only ~1052~ waryra Page #1054 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४२०] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२०]] दीप अनुक्रम [५१०] व्याख्या-5 अजीवा अजीवदेसा अजीवपासा, गोयमा! जीवावि जीवदेसावि जीवपएसावि अजीवावि अजीवदेसावि अजीवपएसावि सावि अजीवपएसावि ११ शतके प्रज्ञप्तिः इत्यादि, नवरमित्यादि, अधोलोकतिर्यग्लोकयोररूपिणः सप्तविधाः प्रागुक्ताः धर्माधर्माकाशास्तिकायानां देशाः रहना भमयदेवी- प्रदेश ३ कालश्चेत्येवम्, ऊर्द्धलोके तु रविप्रकाशाभिव्यङ्ग्यः कालो नास्ति, तिर्यगधोलोकयोरेव रविप्रकाशस्य भावाद व्यक्षेत्रा भतः पडेव त इति ॥ 'लोए णमित्यादि, 'जहा बीयसए अत्विउद्देसए'त्ति यथा द्वितीयशते दशमोद्देशक इत्यर्थः दिलोका ॥५२॥ 'लोयागासे'त्ति लोकाकाशे विषयभूते जीवादय उक्ता एवमिहापीत्यर्थः, 'नवर मिति केवलमयं विशेष:-तत्रारूपिणः सू४२० पञ्चविधा उक्ता इह तु सप्तविधा वाच्याः, तत्र हि लोकाकाशमाधारतया विवक्षितमत आकाशभेदास्तत्र नोच्यन्ते, इह |तु लोकोऽस्तिकायसमुदायरूप आधारतया विवक्षितोऽत आकाशभेदा अप्याधेया भवन्तीति सप्त, ते चैवं-धर्मास्ति काया, लोके परिपूर्णस्य तस्य विद्यमानत्वात् , धर्मास्तिकायदेशस्तु न भवति, धर्मास्तिकायस्यैव तत्र भावात् , धर्मास्ति| कायप्रदेशाध सन्ति, तद्रूपत्वाद्धर्मास्तिकायस्येति पूर्य, एवमधर्मास्तिकावेऽपि द्वयं ४, तथा नो आकाशास्तिकापो, लोकस्य तस्यैतद्देशत्वात् , आकाशदेशस्तु भवति, तदंशत्वात् लोकस्य, तत्मदेशाश्च सन्ति ६, कालश्चे ७ ति सप्त ।। MI'अलोए णं भंते।' इत्यादि, इदं च 'एवं अहे'त्याधतिदेशादेवं दृश्यम्-'अलोए णं भंते । किं जीवा जीवदेसा| Pाजीवपएसा अजीवा अजीवदेसा अजीवपएसा 1, गोयमा ! नो जीवदेसा नो जीवपएसा नो अजीबदेसा नो अजीवपएसा २४॥ एगे अजीबदबदेसे अणंतेहिं अगुरुलहुयगुणेहिं संजुने सबागासे अर्णतभागूणेति तत्र सर्वोकाशमनन्तभागो-M&l नमित्यस्यायमर्थः-लोकलक्षणेन समस्ताकाशस्थानन्तंभागेन न्यून सर्वाकाशमलोक इति ॥ 'अहोलोगखेसलोगस्सणं 4%AUR लोक-स्वरूपं एवं तस्य भेद-प्रभेदा: ~ 1053~ Page #1055 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२०]] मले। एगमि आगामफएसे इत्यान, बो जीवा एकप्रदेशे तेषामनवगाहनात् , बहूनां पुनजीवानां देशस्य प्रदेशस्य &चावगाहनात् सच्यते 'जीवदेसावि जीवपएसाविति, यद्यपि धर्मास्तिकायाधजीवद्रव्यं नैकत्राकाशप्रदेशेऽवगाहते || तथाऽपि परमाणुकादिद्रयाणां कालद्रव्यस्य चावगाहनादुच्यते-'अजीवावित्ति,न्यणुकादिस्कन्धदेशानां लवगाहनादु कम्-अजीवदेसावित्ति, धर्माधर्मास्तिकायप्रदेशयोः पुद्गलद्रव्यप्रदेशानां चावगाहनादुच्यते-'अजीवपएसावित्ति, दो'एवं मज्झिल्लविरहिओत्ति दशमशतप्रदर्शितत्रिकभङ्गे 'अहवा एगिदियदेसा य इंदियदेसाय' इत्येवंरूपो यो| मध्यमभास्तद्विरहितोऽसौ त्रिकभङ्गः, 'एच'मिति सूत्रप्रदर्शितभनद्वयरूपोऽध्येतव्यो,मध्यमभङ्गहासम्भवात् , तथाहिदीन्द्रियस्यैकस्यैकत्राकाशप्रदेशे बहची देशा न सन्ति, देशस्यैव भावात् , 'एवं आपल्लविरहिओ'त्ति 'अहवा पर्गिदि-14 यस्स पएसा य दियस्स पएसा य' इत्येवंरूपाद्यभङ्गकविरहितस्विभङ्गः, “एवं'मिति सूत्रप्रदर्शितभनद्वयरूपोऽध्येतव्यः, आधभजाकस्येहासम्भवात् , तथाहि-नास्त्येवैकत्राकाशप्रदेशे केवलिसमुद्घातं विनैकस्य जीवस्यैकप्रदेशसम्भवोऽसमातानामेव भावादिति, 'अणिदिएमु तियभंगों'त्ति अनिन्द्रियेपूतभङ्गकत्रयमपि सम्भवतीतिकृत्वा तेषु तद्वाच्यमिति । 'रूवी तहेव'त्ति स्कन्धाः देशाः प्रदेशा अणवश्चेत्यर्थः 'नो धम्मत्थिकाये'त्ति नो धर्मास्तिकाय एकत्राकाशनदेशे संभवत्य सङ्ग्यातप्रदेशावगाहित्वात्तस्येति, 'धम्मत्यिकायस्स देसे'त्ति यद्यपि धर्मास्तिकायस्यैकत्राकाशप्रदेशे प्रदेश एवास्ति तथाऽपि देशोऽवयव इत्यनान्तरत्वेनावयवमात्रस्यैव विवक्षितत्वात् निरंशतायाश्च तत्र सत्या अपि अविवक्षितत्वाद्धर्मास्तिकायस्य देश इत्युक्त, प्रदेशस्तु निरुपचरित एवास्तीत्यत उच्यते-'धम्मस्थिकायस्स पएसे'चि, 'एवमहम्म दीप अनुक्रम [५१०] SANA Ai लोक-स्वरूपं एवं तस्य भेद-प्रभेदा: ~ 1054~ Page #1056 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४२०] दीप अनुक्रम [५१० ] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [११], वर्ग [-], अंतर् शतक [-], उद्देशक [१०] मूलं [ ४२० ] मुनि दीपरत्नसागरेण संकलित व्याख्या भज्ञप्तिः अभयदेवी या वृतिः २ ॥५२५ ॥ | स्थिकायस्सवि'त्ति 'नो अधम्मस्थिकाए अहम्मत्थिकायस्स देसे अहम्मत्थिकायरस पसे' इत्येवमधर्मास्तिकायसूत्रं वाच्य + ११ शतके मित्यर्थः, 'अद्धासमओ नत्थि, अरूवी चउविह'त्ति ऊर्द्धलोकेऽद्धासमयो नास्तीति अरूपिणञ्चतुर्विधाः- धर्मास्तिकाय- ४ १० उद्देशः देशादयः ऊर्द्धलोक एकत्राकाशप्रदेशे सम्भवन्तीति । 'लोगस्स जहा अहोलोगखेत्तलोगस्स एगंमि आगासपएसे ति अधोलोकक्षेत्रलोकस्यैकत्राकाशप्रदेशे यद्वक्तव्यमुक्तं तल्लोकस्याप्येकत्रा काशप्रदेशे वाच्यमित्यर्थः तच्चेदं -लोगस्स णं भंते! एगंमि आगासपएसे किं जीवा० ? पुच्छा गोयमा ! 'नो जीवेत्यादि प्राग्वत् । 'अहेलोयखेत्तलोए अनंता चन्नपज्जब'त्ति अधोलोकक्षेत्रलोकेऽनन्ता वर्णपर्ययाः एकगुणकालकादीनामनन्तगुणकालाद्यवसानानां पुद्गलानां तत्र | भावात् ॥ अलोकसूत्रे 'नेवत्थि अगुरुलहुयपञ्जव'त्ति अगुरुलघुपर्यवोपेतद्रव्याणां पुद्गलादीनां तत्राभावात् ॥ लोकालोकमहत्ता सू ४२१ आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः लोप णं भंते ! केमहालए पन्नत्ते ?, गोयमा ! अयनं जंबुद्दीवे २ सङ्घदीवा० जाव परिक्खेवेणं, तेणं का लेणं तेणं समपूर्ण छ देवा महिडीया जाव महेसक्खा जंबुद्दीवे २ मंदरे पए मंदरचूलियं सबओ समंता | संपरिक्खित्ताणं चिहेला, अहे णं चत्तारि दिसाकुमारीओ महत्तरियाओ चत्तारि बलिपिंडे गहाय जंबुद्दी| वस्स २ चउसुविदिसासु बहियाभिमुहीओ ठिचा ते चत्तारि बलिपिंडे जमगसमगं बहिगाभिमुहे पक्खिवेला, पभू णं गोयमा ! ताओ एगमेगे देवे ते चत्तारि बलिपिंडे घरणितलमसंपत्ते खिप्पामेव पडिसाहरितए, तेणं गोयमा ! देवा ताए उक्किट्ठाए जाव देवगइए एगे देवे पुरच्छाभिमुद्दे पयाते एवं दाहिणाभिमुद्दे एवं पचत्थाभिमुहे एवं उत्तराभिमुहे एवं उहाभि० एगे देवे अहोभिमुहे पयाए, तेणं कालेणं तेणं समएणं वाससहस्साउए Education Internationa लोक-स्वरूपं एवं तस्य भेद-प्रभेदाः For Parts Only ~1055~ ||५२५|| Page #1057 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ४२१ -४२३] दीप अनुक्रम [५११ -५१३] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [११], वर्ग [–], अंतर् शतक [-], उद्देशक [१०], मूलं [४२१-४२३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः दारण पयाए, तर णं तस्स दारगस्स अम्मापियरो पहीणा भवंति णो चेव णं ते देवा लोगंतं संपाउणंति, | तर णं तस्स दारगस्स आउए पहीणे भवति, णो चेव णं जाव संपाउणंति, तए णं तस्स दारगस्स अहि| मिंजा पहीणा भवंति णो चेव णं ते देवा लोगंत संपाउणंति, तए णं तस्स दारगस्स आसत्तमेवि कुलवंसे पहीणे भवति णो चेव णं ते देवा लोगंत संपाउणति, तए णं तस्स दारगस्स नामगोएवि पहीणे भवति णो चेव णं ते देवा लोगतं संपाडणंति, तेसि णं भंते! देवाणं किं गए बहुए अगए बहुए ?, गोयमा ! गए बहुए नो अगए बहुए, गयाड से अगए असंखेजइभागे अगयाउ से गए असंखेज्जगुणे, लोए णं गोयमा ! एमहालए पन्नत्ते । अलोए णं भंते । केमहालए पन्नत्ते, गोयमा ! अयनं समयखेते पणयालीसं जोयणसयसहस्साई आयामविक्खंभेणं जहा खंदए जाब परिक्खेवेणं, तेणं कालेणं तेणं समएणं दस देवा महिहिया तहेब जाव संपरिक्खित्ताणं संचिट्ठेजा, अहे णं अट्ठ दिसाकुमारीओ महत्तरियाओ अट्ठ बलिपिंडे गहाय | माणुसुतरस्स पवयस्स चउसुबि दिसासु चउसुवि विदिसासु बहियाभिमुहीओ ठिया अट्ट बलिपिंडे गहाय माणुसुत्तरस्स पयस्स जमगसमगं पहियाभिमुहीओ पक्खिवेज्जा, पभू णं गोयमा ! तभ एगमेगे देवे ते अट्ट बलिपिंडे घरणितलमसंपत्ते खियामेव पडिसाहरितए, ते णं गोयमा ! देवा ताए उक्किट्ठाए जाव देवगईए लोगंसि ठिबा असन्भावपवणाए एगे देवे पुरच्छाभिमुहे पयाए एगे देवे दाहिणपुरच्छाभिमु पयाए एवं जाव उत्तरपुरच्छाभिमुहे एगे देवे उहाभिमुद्दे एगे देवे अहोभिमुद्दे पधाए, तेणं कालेणं तेणं समपूर्ण Ja Eucation Internation For Pale Only ~1056~ Page #1058 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४२१-४२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२१-४२३] व्याख्या- वाससयसहस्साउए दारए पयाए, तए णं तस्स दारगस्स अम्मापियरो पहीणा भवंति नो चेव णं ते देवाने प्रज्ञप्तिः अलोयंतं संपाउणति, तं चेव०, तेसि णं देवाणं किं गए बहुए अगए बहुए ?, गोयमा! नो गए पहुए अगए| १० उद्देशः अमयदेवीया वृत्तिः२४ बहुए गयाज से अगए अणंतगुणे अगयाउ से गए अणंतभागे, अलोएणं गोयमा! एमहालए पन्नत्ते॥(सूत्रं४२१) जीषप्रदे लोगस्स णं भंते ! एगंमि आगासपएसे जे एगिदियपएमा जाव पंचिंदियपएसा अणिदियपदेसा अन्नमन- शानामेका. १५२६॥ बद्धा अन्नमनपुट्ठा जाव अन्नमन समभरघडत्साए चिट्ठति, अस्थि णं भंते ! अनमनस्स किंचि आवाहं वा||४|| वगाहे वा. वावाहं वा उप्पायति छविच्छेदं वा करेंति?, णो तिणढे समझे, से केणटेणं भंते! एवं बुच्चई लोगस्स णं एगंमि| धाऽभावा आगासपएसे जे एगिदिवपएसा जाब चिट्ठति णस्थि णं भंते ! अन्नमन्नस्स किंचि आवाहं वा जाव करेंति 2, गोयमा से जहानामए नहिया सिया सिंगारागारचारुवेसा जाब कलिया रंगट्ठाणसि जणसयाउलंसि जणसयसहस्साउलंसि बत्तीसइविहस्स नहस्स अन्नयर नट्टविहिं उवदंसेज्जा, से नूर्ण गोयमा! ते पेच्छगा तं नहियं अणिमिसाए दिहीए सचओ समता समभिलोएंति, हता समभिलोएंति, ताओ ण गोयमा ! | दिवीओ तसि नहिषंसि सबओ समंता संनिपडियाओ , हंता सन्निपडियाओ, अस्थि णं गोयमा! ताओ || |दिट्ठीओ तीसे नट्टियाए किंचिवि आबाई चा वापाई वा उप्पाएंति छविच्छेदं वा करेंति , णो तिणद्वेदी समडे, अहवा सा नदिया तासि विट्ठीणं किंचि आपाहं वा वायाहं वा उपाएति छविच्छदं वा करेह ॥५२६॥ ठाणो तिणढे समढे, ताओ वा विडीओ अनमनाए दिठ्ठीए किंचि आवाहं वा वाचाहं वा उष्पापंति पवि-18 REC दीप अनुक्रम [५११-५१३] ~1057~ Page #1059 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४२१-४२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२१-४२३] छेदं पा करेन्ति !, णो विणवे समझे, से लेणष्टेणं गोयमा! एवं वुचा तं चेव जाब छविकाछेदंचा करैतिर (सूर्य ४२२) लोगस्स णं भंते ! एगंमि आमासपए जहन्नपए जीवपएसाणं उक्कोसपए जीवपएसाणं सवजीवाण य कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सत्वत्थोवा लोगस्स एगमि आगासपएसे जहन्नंपए जीवपएसा, सघजीवा असंखेजगुणा, उफोसपए जीवपएसा बिसेसाहिया। सेवं भंते ! सेवं भंतेति ॥ (सूत्रं ४२३) एकारससयस्स दसमोइसो समत्तो ॥११-१०॥ 'सवदीच'त्ति इह यावत्करणादिदं दृश्यं–'समुद्दाणं अभंतरए सवखुड्डाए बट्टे तेल्लापूपसंठाणसंठिए वट्टे रहचकवालसंठाणसंठिए बढे पुक्सरकशियासंठाणसंठिए बट्टे पडिपुन्नचंदसंठाणसंठिए एक जोयणसयसहस्सं आयामविक्खंभेणं है |तिन्नि जोयणसयसहस्साई सोलस य सहस्साई दोन्नि य सत्तावीसे जोयणसए तिन्नि य कोसे अहावीसं च घणुसयं तेरस अंगुलाई अर्द्धगुलं च किंचि विसेसाहियंति, 'ताए उक्किटाए'त्ति इह यावत्करणादिदं दृश्य-'तुरियाए चवलाए । चंडाए सिहाए उडयाए जयणाए छेयाए दिधाए'त्ति तत्र त्वरितया आकुलया 'चपलया' कायचापल्येन 'चण्डया'रौद्रया गत्युत्कर्षयोगात् 'सिंहया' दाढस्थिरतया 'उद्यतया दातिशयेन 'जयिन्या' विपक्षजेतृत्वेन 'छेकया' निपुणया 'दिव्यया' दिवि भवयेति, 'पुरच्छाभिमुहे'त्ति मेपेक्षया, 'आसत्तमे कुलवंसे पहीणे'त्ति कुलरूपो वंशः प्रहीदाणो भवति आसप्तमादपि वश्यात् , सप्तममपि चंश्यं यावदित्यर्थः, 'गयाउ से अगए असंखेजइभागे अगयाउ से गए | | असंखेज्जगुणे त्ति, ननु पूर्वादिषु प्रत्येकमर्द्धरज्जुप्रमाणत्वाल्लोकस्यो धश्च किश्चिन्यूनाधिकसप्तरजुप्रमाणत्वात्तुल्यया गत्या दीप अनुक्रम [५११-५१३] ~ 1058~ Page #1060 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ४२१ -४२३] दीप अनुक्रम [५११ -५१३] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [११], वर्ग [–], अंतर् शतक [-], उद्देशक [१०], मूलं [४२१-४२३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥५२७॥ गच्छतां देवानां कथं षट्स्वपि दिक्षु गतादगतं क्षेत्रमसङ्ख्यात भागमात्रं अगताच्च गतमसङ्ख्यातगुणमिति ?, क्षेत्रवैषम्यादिति भावः, अत्रोच्यते, घनचतुरस्रीकृतस्य लोकस्यैव कल्पितत्वान्न दोषः ननु यद्युक्तस्वरूपयाऽपि गत्या गच्छन्तो देवा लोकान्तं बहुनापि कालेन न लभन्ते तदा कथमच्युताजिनजन्मादिषु द्रागवतरन्ति । बहुत्वात्क्षेत्र स्यात्पत्वादवतरणकालस्येति, सत्यं, किन्तु मन्देयं गतिः जिनजन्माद्यवतरणगतिस्तु शीघ्रतमेति । 'असम्भावपट्टणाए ति असद्भूतार्थकल्पनयेत्यर्थः ॥ पूर्व लोकालोकवक्तव्यतोता, अथ लोकैकप्रदेशगतं वक्तव्यविशेषं दर्शयन्नाह - 'लोगस्स णमित्यादि, 'अस्थि णं भंते'त्ति अस्त्ययं भदन्त ! पक्षः, इह च त इति शेषो दृश्यः, 'जाव कलियत्ति इह यावत्करणादेवं दृश्यं'संगयगयहसियभणिय चिट्ठिय विलासस ललिय संलावनिउणजुत्तो व यार कलियति, 'बत्तीसइविहस्स नहस्स'ति द्वात्रिंशद् विधा-भेदा यस्य तत्तथा तस्य नाट्यस्य तत्र ईहामृगऋषभ तुरगनरम कर विहगव्यालक किन्नरादिभक्तिचित्रो नामैको नाट्यविधिः, एतच्चरिताभिनयनमिति संभाव्यते, एवमन्येऽप्येकत्रिंशद्विधयो राजप्रश्नकृतानुसारतो वाच्याः । लोकैक| प्रदेशाधिकारादेवेदमाह - 'लोगस्स ण'मित्यादि, अस्य व्याख्या- यथा किलैतेषु त्रयोदशसु प्रदेशेषु त्रयोदशप्रदेशकानि दिग्दशकस्पर्शानि त्रयोदश द्रव्याणि स्थितानि तेषां च प्रत्याकाशप्रदेशं त्रयोदश त्रयोदश प्रदेशा भवन्ति, एवं लोकाकाशप्रदेशेऽनन्त जीवावगाहने के कस्मिनाकाशप्रदेशेऽनन्ता जीवप्रदेशा भवन्ति, लोके च सूक्ष्मा अनन्तजीवात्मका | निगोदाः पृथिव्यादि सर्वजीवासङ्ख्येयकतुल्याः सन्ति तेषां चैकैकस्मिन्नाकाशप्रदेशे जीवप्रदेशा अनन्ता भवन्ति तेषां च जघन्यपदे एकत्राकाशप्रदेशे सर्वस्तोका जीवप्रदेशाः, तेभ्यश्च सर्वजीवा असतेयगुणाः, उत्कृष्टपदे पुनस्तेभ्यो विशेषाधिका Education International For Park Lise Only ~1059~ ११ शत १० उद्देश: निगोदषट्त्रिंशिका सू४२३ ॥५२७॥ Page #1061 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४२१-४२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: -2 प्रत सूत्रांक [४२१-४२३] SIO जीवप्रदेशा इति ॥ अयं च सूत्रार्थोऽमूभिर्वृद्धोक्तगाथाभिर्भावनीयः-लोगस्सेगपएसे जहन्नयपयंमि जियपएसाणं । उक्को-| | सपए य तहा सबजियाणं च के बहुया । ॥१॥ इति प्रश्नः, उत्तरं पुनरत्र-थोवा जहण्णयपए जियप्पएसा जिया असंखगुणा । उक्कोसपयपएसा तओ विसेसाहिया भणिया ॥ २ ॥ अथ जघन्यपदमुत्कृष्टपदं चोच्यते-तत्य पुण& जहन्नपयं लोगतो जत्थ फासणा तिदिसि । छद्दिसिमुक्कोसपर्य समत्तगोलंमि णण्णत्व ॥३॥ तत्र-तयोपन्येतरपदयोर्जघन्यपदं लोकान्ते भवति 'जत्थति यत्र गोलके स्पर्शना निगोददेशस्तिसम्वेव दिक्षु भवति, शेषदिशामलोकेनावृतत्वात्, सा च खण्डगोल एव भवतीति भावः, 'छदिसिंपति यत्र पुनगोलके पदस्वपि दिक्ष निगो-1|| ददेशः स्पर्शना भवति तत्रोत्कृष्टपदं भवति, तच्च समस्तगालैः परपूर्णगोलके भवति, नान्यत्र, खण्डगोलके न भवतीत्यर्थः, सम्पूर्णगोलकश्च लोकमध्य एव स्यादिति ॥ अथ परिवचनमाशङ्कमान आह-उकोसमसंखगुणं जहन्नयाओ पयं ला हवइ किंतु। नणु तिदिसिंफुसणाओ छद्दिसिफुसणा भवे दुगुणा ॥ ४ ॥ उत्कर्ष-उत्कृष्टपदमसङ्ख्यातगुणं जीवप्रदेशापेक्षया जघन्यकात्पदादिति गम्यं, भवति 'किन्तु' कथं तु, न भवतीत्यर्थः, कस्मादेवम् ? इत्याह-'ननु'निश्चितम् , अक्षमायां वा ननुशब्दः, त्रिदिक्स्पर्शनायाः सकाशात् षदिक्स्पर्शना भवेद्विगुणेति, इह च काकुपाठाद्धेतुत्वं प्रतीयत ५ इति, अतो द्विगुणमेवोत्कृष्टं पदं स्थादसङ्ग्यातगुणं च तदिष्यते, जपन्यपदाश्रितजीवप्रदेशापेक्षयाऽसपातगुणसर्वजीवेभ्यो। & विशेषाधिकजीवप्रदेशोपेतत्वात्तस्येति । इहोत्तरम्-थोवा जहन्नयपए निगोयमित्तावगाहणाफुसणा । फुसणासंखगुणचा R दीप अनुक्रम [५११-५१३] E-MAIDE निगोद-विशिका ~ 1060~ Page #1062 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४२१-४२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२१-४२३] व्याख्या- उकोसपए असंखगुणा ॥ ५॥ स्तोका जीवप्रदेशा जघन्यपदे, कस्मात् ? इत्याह-निगोदमात्रे क्षेत्रेऽवगाहना येषां ते तथा |११ शतके प्रज्ञप्ति एकावमाहना इत्यर्थः, तैरेव यरूपानं-अवगाहनं जघन्यपदस्य सन्निगोदमात्रावगाहनस्पर्शनं तस्मात् , खण्डगोलकनि- १० उद्देशः अभयदेवी- पादकनिगोदैस्तवासस्पर्शनादित्यर्थः, भूम्यासन्नापवरककोणान्तिमप्रदेशसहझो हि जघन्यपदाख्यः प्रदेशः, तं चालो-निगोदषट्या वृत्तिः कसम्बन्धादेकावगाहना एव निगोदाः स्पृशन्ति, न तु खण्डगोलनिष्पादकाः, तत्र किल जघन्यपदं कल्पनया जीवशतं |त्रिंशिका सू४२३ 1५२८॥ स्पृशति, तस्य च प्रत्येक कल्पनयैव प्रदेशलक्षं तत्रावगाढमित्येवं जघन्यपदे कोटी जीयप्रदेशानामवगाढेत्येवं स्तोकास्तत्र ||जीवप्रदेशा इति । अथोत्कृष्टपदजीवप्रदेशपरिमाणमुच्यते-'फुसणासंखगुणत्त'त्ति स्पर्शनाया:-उत्कृष्टपदस्य पूर्णगोलकनि पादकनिगोदैः संस्पर्शनाया यदसङ्ख्यातगुणत्वं जघन्यपदापेक्षया तत्तथा तस्माद्धेतोरुस्कृष्टपदेऽसङ्ग्यातगुणा जीवप्रदेशा द जघन्यपदापेक्षया भवन्ति, उत्कृष्टपदं हि सम्पूर्णगोलकनिष्पादकनिगोदरेकावगाहनैरसोयैः तथोत्कृष्टपदाविमोचनेनैकैकप्रद | देशपरिहानिभिः प्रत्येकमसपेयेरेव स्पृष्टं, तञ्च किल कल्पनया कोटीसहस्रेण जीवानां स्पृश्यते, तत्र च प्रत्येकं जीवप्रदेश लक्षस्वावगाहनाजीषप्रदेशानां दशकोटीकोव्योऽवगाढाः स्युरित्येवमुत्कृष्टपदे तेऽसोयगुणा भावनीया इति । अथ 8/|गोलकप्ररूपणायाह-उकोसपयममोसं निगोयओगाहणाएँ सबत्तो। निफाइना गोलो पएसपरिवुडिहाणीहि ॥६ || 'उत्कृष्टपर्द" विवक्षितप्रवेशम् अमुचनिः निगोदावगाहनाया एकस्याः 'सर्वतः' सर्वासु दिक्षु निगोदान्तराणि स्थापयनिर्निप्पाचते गोला, कथं १, प्रदेशपरिवृद्धिहानिभ्या-कांश्चित् प्रदेशान् विवक्षितावगाहनाया आक्रामद्भिः कांश्चिद्धिमुशद्भिरित्यर्थः, एवमेकगोलकनिष्पत्तिः, स्थापना चेयम्-० गोलकान्तरकल्पनायाह-तत्तोच्चिय गोलामो उकोसपर्य RSSIOSECS8949SESSkok दीप अनुक्रम [५११-५१३] ॥५२८ निगोद-विशिका ~ 1061~ Page #1063 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४२१-४२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२१-४२३] मुइनु जो अन्नो । होइ निगोओ तंमिवि अन्नो निफजती गोलो ॥७॥ तमेवोक्तलक्षणं गोलकमाश्चित्यान्यो गोलको॥४॥ निष्पद्यते, कथम् १, उत्कृष्टपदं प्राक्तनगोलकसम्बन्धि विमुच्य योऽन्यो भवति निगोदस्तस्मिन्नुत्कृष्टपदकल्पनेनेति । तथा च यत्स्यात्तदाह-एवं निगोयमेत्ते खेत्ते गोलस्स होइ निष्फत्ती । एवं निष्पजते लोगे गोला असंखिज्जा ॥८॥ Pएवम्' उक्तक्रमेण निगोदमात्रे क्षेत्रे गोलकस्य भवति निष्पत्तिः, विवक्षितनिगोदावगाहातिरिक्तनिगोददेशानां गोलका४न्तरानुप्रवेशात् , एवं च निष्पद्यन्ते लोके गोलका असोयाः, असङ्ख्येयत्वात् निगोदावगाहनानां, प्रतिनिगोदावगा हनं च गोलकनिष्पत्तेरिति ॥ अथ किमिदमेव प्रतिगोलकं यदुक्तमुत्कृष्टपदं तदेवेह ग्राह्यमुतान्यत् ? इत्यस्यामाशङ्कायामाह-यवहारनएण इमं उक्कोसपयाबि एत्तिया चेव । जं पुण उक्कोसपयं नेच्छाइयं होइ तं बोच्छं ।।९॥'व्यवहारनयेन' सामान्येन 'इदम्' अनन्तरोक्तमुत्कृष्टपदमुकं, काका चेदमध्येयं, तेन नेहेदं ग्राह्यमित्यर्थः स्यात् , अथ कस्मादेवम् ? इत्याह-उक्कोसपयावि एत्तिया चेव'त्ति न केवलं गोलका असङ्येयाः उत्कर्षपदान्यपि परिपूर्णगोलकनरूपितानि एतावन्त्येव-असङ्ख्ययान्येव भवन्ति यस्मात्ततो न नियतमुस्कृष्टपदं किश्चन स्यादिति भावः, यत्पुनरुत्कृष्टपदं| नैश्चयिक भवति सर्वोत्कर्षयोगाद यदिह ग्राह्यमित्यर्थः तद्वक्ष्ये। तदेवाह-बायरनिगोयधिग्गहगइयाई जस्थ समहिया अने।। गोला हुज सुबहुला नेच्छइयपयं तदुक्कोसं ॥ १०॥ वादरनिगोदानां-कन्दादीनां विग्रहगतिकादयो बादरनिगोदविग्रहगतिकादयः, आदिशब्दवेहाविग्रहगतिकावरोधार्थः, यत्रोत्कृष्टपदे समधिका अन्ये सूक्ष्मनिगोदगोलकेभ्योऽपरे गोलका/ भवेयुः सुबहवो नैश्चयिकपदं तदुत्कर्ष, बादरनिगोदा हि पृथिव्यादिषु पृथ्व्यादयश्च स्वस्थानेषु स्वरूपतो भवन्ति न SARASHTRA दीप अनुक्रम [५११-५१३] For P OW निगोद-विशिका ~ 1062~ Page #1064 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४२१-४२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२१-४२३] ध्याख्या-1 । सूक्ष्मनिगोववत्सर्वश्रेत्यतो यत्र कचित्ते भवन्ति तदुत्कृष्टपदं तात्त्विकमिति भावः । एतदेव दर्शयन्नाह-इहरा पडुच ११ शतके प्रज्ञप्ति सुहमा बहुतुल्ला पायसो सगलगोला । तो बायराइगहणं कीरइ उक्कोसयपयंमि ॥ ११॥शहर'ति पादरनिगोदाश्रयणं |||१० उद्देशः अभयदेवी-IP विना सूक्ष्मनिगोदान प्रतीत्य बहुतुल्या:-निगोदसण्या समानाः प्रायशः, प्रायोग्रहणमेकादिना न्यूनाधिकत्वे व्यभिचार-II ||निगोदषट्या वृत्तिा परिहारार्थ, क एते १ इत्याह-सकलगोलाः, न तु खण्डगोलाः, अतो न नियतं किञ्चिदुत्कृष्टपदं लभ्यते, यत एवं ततो नोत्रिंशिका | सू ४२३ बादरनिगोदादिग्रहणं क्रियते उत्कृष्टपदे ॥ अथ गोलकादीनां प्रमाणमाह-गोला य असंखेज्जा होति निओया असंखया ॥५२९॥ भागोले । एकेको उ निगोओ अणंतजीवो मुणेयको ॥१२॥ अथ जीवप्रदेशपरिमाणप्ररूपणापूर्वकं निगोदादीनामवगाह नामानमभिधित्सुराह-लोगस्स य जीवस्स य होन्ति पएसा असंखया तुला । अंगुलअसंखभागो निगोयजियगोलगो-| गाहो ॥ १५ ॥ लोकजीवयो। प्रत्येकमसावेयाः प्रदेशा भवन्ति ते च परस्परेण तुल्या एव, एषां च सङ्कोचविशेषाद् अङ्गलासपेयभागो निगोदस्य तज्जीवस्य गोलकस्य चावगाह इति निगोदादिसमावगाहना । तामेव समर्थयन्नाह-जंमि | | जिओ तंमेव उ निगोभ तो तम्मि चेव गोलोवि । निष्फजइज खेत्ते तो ते तलावगाहणया ॥ १४ ॥ यस्मिन् क्षेत्रे जीवो-| |ऽवगाहते तस्मिन्नेव निगोदो, निगोदव्यात्या जीवस्यावस्थानात्, 'तो'त्ति ततः तदनन्तरं तस्मिन्नेव गोलोऽपि निष्प-1 ॥५२९॥ चते, विवक्षितनिगोदावगाहनातिरिकायाः शेषनिगोदावगाहनाया गोलकान्तरप्रवेशेन निगोदमात्रत्वाद् गोलकावगाह-1 नाया इति, यद्-यस्मारक्षेत्रे-आकाशे ततस्ते-जीवनिगोदगोलाः 'तुल्यावगाहनाका' समानावगाहनाका इति । अथ जीवा-|| धवगाहनासमतासामर्थेन यदेकत्र प्रदेशे जीवप्रदेशमान भवति तद्विभणिपुस्तत्प्रस्तावनार्थ प्रश्नं कारयन्नाह-उकोसपय-11 CANCE दीप अनुक्रम [५११-५१३] निगोद-विशिका ~ 1063~ Page #1065 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४२१-४२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: CARK प्रत सूत्रांक [४२१-४२३] 84546%-15645%85% %A5% पएसे किमेगजीवप्पएसरासिस्स । होजेगनिगोयस्स व गोलस्स व किं समोगाढं॥ १५ ॥ तत्र जीवमाश्रित्योत्तरम्जीवरस लोगमेत्तस्स सुहुमओगाहणावगाढस्स । एकेकंमि पएसे होंति पएसा असंखेजा ॥ १६ ॥ ते च किल कल्पनया | | कोटीशतसङ्ख्यस्थ जीवप्रदेशराशेः प्रदेशदशसहस्रीस्वरूपजीवावगाहनया भागे हृते लक्षमाना भवन्तीति ॥ अथ निगोदमा|श्रित्याह-लोगस्स हिर भागे निगोयोगाहणाएँ जंल४ । उक्कोसपएऽतिगयं एत्तियमेकेकजीवाओ॥ १७॥ 'लोकस्य कल्पनया प्रदेशकोटीशतमानस्य हृते भागे निगोदावगाहनया कल्पनातः प्रदेशदशसहस्रीमानया यल्लब्धं तच किल लक्ष-| परिमाणमुत्कृष्टपदेऽतिगत-अवगाढमेतावदेकैकजीवात्, अनन्तजीवात्मकनिगोदसम्बन्धिन एकैकजीवसत्कमित्यर्थः ।।४ अनेन निगोदसत्कमुस्कृष्टपदे यदवगाद तद्दर्शितमध गोलकसत्कं यत्तत्रावगाद तद्दर्शयति-एवं दबढ़ाओ सबेसिं एकगोलजीवाणं । उकोसपयमइगया होंति पएसा असंखगुणा ॥१८॥ यथा निगोदजीवेभ्योऽसोयगुणास्तत्प्रदेशा उत्कृटपदेऽतिगता एवं 'द्रव्यार्थात्' द्रव्यार्थतया न तु प्रदेशार्थतया 'सोर्सि'ति सर्वेभ्य एकगोलगतजीवद्रव्येभ्यः सकाशादुत्कृष्टपदमतिगता भवन्ति प्रदेशा असङ्ख्यातगुणाः । इह किलानन्तजीवोऽपि निगोदः कल्पनया लक्षजीवः, गोलकश्वासङ्ख्यातनिगोदोऽपि कल्पनया लक्षनिगोदः, ततश्च लक्षस्य लक्षगुणने कोटीसहस्रसपाः कल्पनया गोलके जीवा | भवन्ति, तत्पदेशानां च लक्ष लक्षमुत्कृष्टपदेऽतिगतं, अतश्चैकगोलकजीवसङ्ग्मया लक्षगुणने कोटीकोटीदशकसमा एकत्र | प्रदेशे कल्पनया जीवप्रदेशा भवन्तीति ।गोलकजीवेभ्य सकाशादेकत्र प्रदेशेऽसोयगुणा जीवप्रदेशा भवन्तीत्युक्तमथ तत्र | गुणकारराशेः परिमाणनिर्णयार्थमुच्यते-तं पुण केवइएणं गुणियमसंखेजय भवेजाहि । भन्नइ दबढाइ जावइया सब-| % दीप अनुक्रम [५११-५१३] -62% 4 निगोद-विशिका ~ 1064~ Page #1066 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४२१-४२३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: १० उद्देश निगोदषट्त्रिंशिका प्रत सूत्रांक [४२१-४२३] ॥५३०॥ व्याख्या- गोलत्ति ॥ १९ ॥ तत्पुनरनन्तरोक्तमुत्कृष्टपदातिगतजीवप्रदेशराशिसम्बन्धि 'कियता' किंपरिमाणेनासवेयराशिना गुणितं ||११ शतके प्रज्ञप्तिः सत् 'असंखेजयंति असङ्ख्येयकम्-असलातगुणनाद्वारायातं 'भवेत्' स्यादिति ,भण्यते अनोत्तरं, द्रव्यार्थतया न तुप्रदेबयपदेवी शार्थ तया यावन्तः 'सर्वगोलकाः सकलगोलकास्तावन्त इति गम्यं, स चोत्कृष्टपदगतेकजीवनदेशराशिमन्तव्यः, सकलगोलकानां तत्तुल्यत्वादिति । किं कारणमोगाहणतुल्लत्ता जियमिगोयगोलाण । गोला उकोसपएकजियपएसेहिं तो तुला।।२०॥ सू४२६ किं कारणं'ति कस्मात्कारणाद् यावन्तः सर्वगोलास्तावन्त एवोत्कृष्टपदगतैकजीवप्रदेशाः? इति प्रश्नः, अत्रोत्तरम्-अवगा-18 हनातुल्यत्वात् , केषामियमित्याह-जीवनिगोदगोलानाम् , अवगाहनातुल्यत्वं चैपामङ्गलासययभागमात्रावगाहित्वादिति | प्रश्नः, यस्मादेवं 'तो'त्ति तस्माद्गोलाः सकललोकसम्बन्धिनः उत्कृष्टपदे ये एकस्य जीवस्य प्रदेशास्ते तथा तैरुत्कृष्टपदैकजीवप्रदेशैस्तुल्या भवन्ति । एतस्यैव भावनार्थमुच्यते-गोलेहि हिए लोगे आगच्छद जं तमेगजीवस्स । उकोसपयगयपएसरासितुलं हवइ जम्हा ॥ २१ ॥ 'गोले' गोलावगाहनाप्रदेशैः कल्पनया दशसहस्रसङ्ख्यैः 'हते' विभक्त हतभाग इत्यर्थः । 'लोके' लोकप्रदेशराशी कल्पनया एककोटीशतप्रमाणे 'आगच्छति' लभ्यते 'यत्' सर्वगोलसङ्ख्यास्थानं कल्पनया लक्ष-|| R||मित्यर्थः तदेकजीवस्य सम्बन्धिना पूर्वोक्तप्रकारतः कल्पनया लक्षप्रमाणेनैवोत्कृष्टपदगतप्रदेशराशिना तुल्यं भवति यस्मा-18 छात्तस्माद्गोला उत्कृष्टपदैकजीवप्रदेशैस्तुल्या भवन्तीति प्रकृतमेवेति । एवं गोलकानामुत्कृष्टपदगतकजीवप्रदेशानां च तुल्यत्वं I ॥५३॥ | समर्थितं, पुनस्तदेव प्रकारान्तरेण समर्थयति-आहवा लोगपएसे एकेके ठविय गोलमेकेकं । एवं उकोसपएक्कजियपएसेसु मायति ॥ २२ ॥ अथवा लोकस्यैव प्रदेशे एकैकस्मिन् 'स्थापयनिधेहि विवक्षितसमत्वबुभुत्सो ! गोलकमेकैक, ततश्च दीप अनुक्रम [५११-५१३] निगोद-विशिका ~ 1065~ Page #1067 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४२१-४२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: . सा प्रत सूत्रांक [४२१-४२३] 'एवम्' उक्तकमस्थापने उत्कृष्टपदे ये एकजीवप्रदेशास्ते तथा तेषु तत्परिमाणेष्वाकाशप्रदेशेष्वित्यर्थः मान्ति गोला इति गम्य. यावन्त उत्कृष्टपदे एकजीवप्रदेशास्तावन्तो गोलका अपि भवन्तीत्यर्थः, ते च कल्पनया किल लक्षप्रमाणा उभयेऽपीति । अथ सर्वजीवेभ्य उत्कृष्टपदजीवप्रदेशा विशेषाधिका इति विभणिषुस्तेषां सर्वजीवानां च तावत्समतामाह-गोलो जीवो य५॥ |समा पएसओ जं च सबजीवावि । होति समोगाहणया मझिमओगाहणं पप्प ॥ २३ ॥ गोलको जीवश्च समी प्रदेशत:अवगाहनाप्रदेशानाश्रित्य, कल्पनया द्वयोरपि प्रदेशदशसहरुयामवगादत्वात् , 'जं च'त्ति यस्माच्च सर्वजीवा अपि सूक्ष्मा भवन्ति समावगाहनका मध्यमावगाहनामाश्रित्य, कल्पनया हि जघन्यावगाहना पश्चप्रदेशसहस्राणि उत्कृष्टा तु पश्चदबोति 8 द्वयोश्च मीलनेनाीकरणेन च दशसहस्राणि मध्यमा भवतीति ॥ तेण फुड चिय सिद्धं एगपएसंमि जे जियपएसा। ते सवजीवतुल्ला सुणसु पुणो जह विसेसहिया ॥ २४ ॥ इह किलासद्भावस्थापनया कोटीशतसङ्ख्यप्रदेशस्य जीवस्याकाशप्रदेशदशसहरुयामवगाढस्य जीवस्य प्रतिपदेशं प्रदेशलक्षं भवति, तच्च पूर्वोक्तप्रकारतो निगोदवर्तिना जीवलक्षेण गुणित कोटीसहस्रं भवति, पुनरपि च तदेकगोलवर्तिना निगोदलक्षण गुणितं कोटीकोटीदशकप्रमाणं भवति, जीवप्रमाणमप्येतदेव, तथाहि-कोटीशतसंख्यप्रदेशे लोके दशसहस्रावगाहिनां गोलानां लक्ष भवति, प्रतिगोलकं च निगोदलक्षकल्पनात् निगोदाना कोटीसहस्रं भवति, प्रतिनिगोदं च जीवलक्षकल्पनात् सर्वजीवानां कोटीकोटीदशकं भवतीति॥अथ सर्वजीवेभ्य उत्कृटपदगतजीवप्रदेशा विशेषाधिका इति दयते-जं संति केइ खंडा गोला लोगंतवत्तिणो अन्ने । बायरविग्गहिएहि या उकोसपयं जमन्भहियं ॥ २५ ॥ यस्माद्विद्यन्ते केचित्खण्डा गोला लोकान्तपत्तिनः 'अन्नेत्ति पूर्णगोलकेभ्योऽपरेऽतो दीप अनुक्रम [५११-५१३] निगोद-विशिका ~ 1066~ Page #1068 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ४२१ -४२३] दीप अनुक्रम [५११ -५१३] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [११], वर्ग [−], अंतर् शतक [-], उद्देशक [१०], मूलं [ ४२१-४२३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः ॥५३१॥ जीवराशिः कल्पनया कोटीकोटीदशकरूप ऊनो भवति पूर्णगोलकतायामेव तस्य यथोक्तस्य भावात् ततश्च येन जीवव्याख्याप्रज्ञप्तिः राशिना खण्डगोलका पूर्णीभूताः स सर्वजीवराशेरपनीयते असद्भूतत्वात्तस्य, स च किल कल्पनया कोटीमानः, तत्र अभयदेवी- चापनीते सर्वजीवराशिः स्तोकतरो भवति, उत्कृष्टपदं तु यथोक्तप्रमाणमेवेति तत्त्वतो विशेषाधिकं भवति, समता पुनः या वृत्तिः २ * खण्डगोलानां पूर्णताविषक्षणादुत्केति, तथा बादरविग्रहि कैश्च- बादरनिगोदादिजीवप्रदेशैश्चोत्कृष्टपदं यद्यस्मात्सर्वजीव| राशेरभ्यधिकं ततः सर्वजीवेभ्य उत्कृष्टपदे जीवप्रदेशा विशेषाधिका भवन्तीति इयमत्र भावना - बादरविग्रहगतिकादीनामनन्तानां जीवानां सूक्ष्मजीवासयेयभागवर्त्तिनां कल्पनया कोटीप्रायसङ्ख्यानां पूर्वोक्तजीवराशिप्रमाणे प्रक्षेपणेन समताप्राप्तावपि तस्य बादरादिजीवराशे कोटीप्रायसङ्ख्यस्य मध्यादुत्कर्षतोऽसवेयभागस्य कल्पनया शतसङ्ख्यस्य विवक्षितसूक्ष्मगोलकावगाहनायामवगाहनात् एकैकस्मिंश्च प्रदेशे प्रत्येकं जीवप्रदेशलक्षस्यावगाढत्वात् लक्षस्य च शतगुणत्वेन कोटीप्रमाणत्वात् तस्याश्चोत्कृष्टपदे प्रक्षेपात्पूर्वोक्तमुत्कृष्टपदजीवप्रदेशमानं कोव्याऽधिकं भवतीति । यस्मादेवं तम्हा सहिंतो जीवेहिंतो फुडं गहेयवं । उक्कोसपथपएसा होंति विसेसाहिया नियमा ।। २६ ।। इदमेव प्रकारान्तरेण भाव्यतेअहवा जेण बहुसमा सुहुमा लोएऽवगाहणाए य । तेणेकैकं जीवं बुद्धीऍ बिरहए ठोए ॥ २७ ॥ यतो बहुसमा:प्रायेण समाना जीवसङ्ख्यया कल्पनया एकैकावगाहनायां जीवकोटीसहस्रस्यावस्थानात् खण्डगोल कैर्व्यभिचार - ॥५३१॥ परिहारार्थं चेह बहुग्रहणं, 'सूक्ष्माः' सूक्ष्मनिगोदगोलकाः कल्पनया लक्षकल्पाः 'लोके' चतुर्दशरज्वात्मके, तथाऽवगाहनया च समाः, कल्पनया दशसु दशसु प्रदेशसहस्रेष्ववगाढत्वात् तस्मादेकप्रदेशावगाढजीवप्रदेशानां सर्वजी Education internationa निगोद षट्त्रिंशिका For Par Lise Only ११ शतके १० उद्देशः निगोदपटूत्रिंशिका सू ४२३ ~1067 ~ www.landbrary or Page #1069 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४२१-४२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: - -250- प्रत सूत्रांक [४२१-४२३] 5 जवानां च समतापरिज्ञानार्थमेकैकं जीवं बुद्ध्या 'विरल्लएति फेवलिसमुद्घातगत्या विस्तारयेलोके, अयमन्त्र भावार्थ: यावन्तो गोलकस्यैकत्र प्रदेशे जीवप्रदेशा भवन्ति कल्पनया कोटी२दशकप्रमाणास्तावन्त एवं विस्तारितेषु जीवेषु लोकस्यैकत्र प्रदेशे ते भवन्ति, सर्वजीवा अप्येतत्समाना एवेति, अत एवाह-एवंपि समा जीवा एमपएसगयठा जियपएसेहिं । पायरवाहुल्ला पुण होति पएसा विसेसहिया ॥ २८ ॥ एवमपि न केवलं 'गोलो जीवो य समा' इत्या४ दिना पूर्वोकन्यायेन समा जीवा एकप्रदेशगतजीवप्रदेशैरिति, उत्तरार्द्धस्य तु भावना प्राग्वदवसेयेति । अथ पूर्वोक्त-| राशीना निदर्शनान्यभिधित्सुः प्रस्तावयन्नाह-तेसिं पुण रासीणं निदरिसणमिण भणामि पञ्चक्खं । मुहगहणगाहणत्थं ठवणारासिप्पमाणेहिं ॥ २९ ॥ गोलाण लक्वमेकं गोले २ निगोयलक्खं तु । एकेके य निगोए जीवाणं लक्खमेकेकं ॥३०॥ कोडिसयमेगजीवप्पएसमाणं तमेव लोगस्स । गोलनिगोयजियाणं दस उ सहस्सा समोगाहो ॥३१॥ जीवस्से फेकस्स य दससाहस्सावाहिणो लोगे । एकेडमि पएसे पएसलक्खं समोगाई ॥ ३२ ॥ जीवसयस्स जहन्ने पर्यमि| कोडी जियप्पएसाणं । ओगाढा उकोसे पयंमि वोच्छं पएसग्गं ॥ ३३ ॥ कोडिसहस्सजियाणं कोडाकोडीदसप्पएसाणं । उकोसे ओगाढा सबजियाऽवेत्तिया चेव ॥ ३४ ॥ कोडी उक्कोसपयंमि बायरजियप्पएसपक्खेवो । सोहणयमेत्तिय चिय M कायवं खंडगोलाणं ॥ ३५ ।। उत्कृष्टपदे सूक्ष्मजीवप्रदेशराशेरुपरि कोटीप्रमाणो बादरजीवप्रदेशानां प्रक्षेपः कार्यः, शतक स्पत्वाद्विवक्षितसूक्ष्मगोलकावगाढवादरजीवानां, तेषां च प्रत्येक प्रदेशलक्षस्योत्कृष्टपदेऽवस्थितत्वात् , तन्मीलने च कोटी-|| सद्भावादिति, तथा सर्वजीवराशेमध्याच्छोधनक-अपनयनम् 'एत्तियं चिय'त्ति एतावतामेव-कोटीसङ्ख्यानामेव कर्त्तव्यं, %40-5 % दीप अनुक्रम [५११-५१३] -2% -kN निगोद-विशिका ~ 1068~ Page #1070 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४२१-४२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: ११ शतके प्रत सूत्रांक [४२१-४२३] बाल्या- पतिः जभयदेवीयात्तिः खण्डगोलानां' खण्डगोलकपूर्णताकरणे नियुक्तजीवानां तेषामसद्भाविकत्वादिति ॥ एएसि जहासंभवमत्थोवणयं करेज रासीणं । सम्भावओ य जाणिज ते अणता असंखा वा ॥ ३६ ।। इहार्थोपनयो यथास्थानं प्रायः प्राग दर्शित एव, 'अणंतत्ति निगोदे जीवा यद्यपि लक्षमाना उक्तास्तथाऽप्यनन्ता, एवं सर्वजीवा अपि, तथा निगोदादयो ये लक्षमाना उकास्तेऽप्यसक्वेया अवसेया इति ॥ एकादशशते दशमोद्देशकः समाप्तः ॥११-१०॥ पंसू ४२४ ॥५३॥ दीप अनुक्रम [५११-५१३] __अनन्तरोदेशके लोकवकन्यतोक्का, इह तु लोकवर्तिकालद्रव्यवक्तव्यतोच्यते, इत्येवंसम्बद्धस्यास्यैकादशोद्देशक-18 स्वेदमादिसूत्रम्51 तेणं कालेणं तेणं समएणं वाणियगामे नाम नगरे होत्था चन्नओ, दूतिपलासे चेहए वन्नओ जाव पुढ-15 विसिलापट्टओ, तत्थ णं वाणियगामे नगरे सुदसणे नामं सेट्ठी परिवसइ अढे जाव अपरिभूए समणोचासए अभिगपजीवाजीवे जाव विहरह, सामी समोसढे जाव परिसा पजुवासइ, तए णं से सुदंसणे सेट्टी| इमीसे कहाए लढे समाणे हडतुडे पहाए कय जाव पायच्छित्ते सबालंकारविभूसिए साओ गिहाओ पडि-|| | मिक्खमा साओ गिहाओ पडिनिक्खमित्ता सकोरेंटमलदामेणं उत्तेणं धरिजमाणेणं पायविहारचारेणं महया पुरिसवग्गुरापरिक्खित्ते पाणियगाम नगरं मझमज्झणं निग्गच्छद निग्गच्छित्ता जेणेव दूतिपलासे | चेहए जेणेव समणे भगवं महावीरे तेणेव पवागच्छा तेणेव उवागच्छित्ता समणं भगवं महावीरं पंचवि. ॥५३२॥ अत्र एकादशमे शतके दशम-उद्देशकः परिसमाप्त: अथ एकादशमे शतके एकादशम-उद्देशक: आरभ्यते निगोद-षट्त्रिंशिका ~ 1069~ Page #1071 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत R-SARKS सूत्रांक [४२४] हेणं अभिगमेणं अभिगच्छति, तं०- सच्चित्ताणं दवाणं जहा उसमदत्तो जाव तिविहाए पजुवासणाए पज्जुवासह । तए णं समणे भगवं महावीरे सुदंसणस्स सेहिस्स तीसे य महतिमहालयाए जाव आराहए भवइ। तए णं से सुदंसणे सेट्ठी समणस्स भगवओमहावीरस्स अंतियं धम्मं सोचा निसम्म हहतुट्ठ० उट्ठाए उट्ठहरत्ता समर्ण भगवं महावीरं तिक्खुत्तो जाव नमंसित्सा एवं वयासी-काबिहेणं भंते ! काले पन्नत्ते, सदसणा चउबिहे काले पन्नत्ते, तंजहा-पमाणकाले १ अहाउनिबत्तिकाले २ मरणकाले ३ अद्धाकाले ४, से किं तं पमा-1 णकाले १, २ दुविहे पन्नते, तंजहा-दिवसप्पमाणकाले १ राइप्पमाणकाले य २, चउपोरिसिए दिवसे चज-1 |पोरिसिया राई भबइ (सू० ४२४)॥ | तेणमित्यादि, 'पमाणकाले'त्ति प्रमीयते-परिच्छिद्यते येन वर्षशतादि तत प्रमाण स चासौ कालश्चेति प्रमाणकालः | प्रमाणं वा-परिच्छेदनं वर्षादेस्तत्प्रधानस्तदर्थो वा कालः प्रमाणकाल:-अद्धाकालस्य विशेषो दिवसादिलक्षणः, आह च"दुविहो पमाणकालो दिवसपमाणं च होइ राई य । चउपोरिसिओ दिवसो राई चउपोरिसी चेव ॥१॥"[ द्विविधः प्रमाणकालो दिवसप्रमाणश्च भवति रात्रिश्च । चतुष्पौरुषीको दिवसो रात्रिश्चतुष्पौरुषीका चैव ॥१॥] 'अहाउनिचत्तिकाले'त्ति यथा-येन प्रकारेणायुषो निर्वृत्तिः-बन्धन तथा यः काल:-अवस्थितिरसौ यथायुर्निवृत्तिकालो-नारका-5 द्यायुष्कलक्षणः, अयं चाद्धाकाल एवायुःकर्मानुभवविशिष्टः सर्वेषामेव संसारिजीवानां स्यात् , आह च-"नेरइयतिरियमणुया देवाण अहाउयं तु जं जेणं । निवत्तियमनभवे पालेंति अहाउकालो सो॥१॥"[ नैरयिकतिर्यग्मनुजानां दीप अनुक्रम [५१४] PRE640-50 ~ 1070~ Page #1072 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ४२४] दीप अनुक्रम [५१४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [११], वर्ग [-], अंतर् शतक [-] उद्देशक [११], मूलं [ ४२४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या देवानामथायुर्यद्येनान्यस्मिन् भवे निर्वर्त्तितं तथा पालयन्ति स यथाऽऽयुष्कालः ॥ २ ॥ ] 'मरणकालेत्ति मरणेन कि प्रज्ञप्तिः अद्धा - शिष्टः कालः मरणकाल :- अद्धाकालः एव, मरणमेव वा कालो मरणस्य कालपर्यायत्वान्मरणकाल:, 'अद्वाकाले त्ति अभयदेवी| समयादयो विशेषास्तद्रूपः कालोऽद्धाकालः - चन्द्रसूर्यादिक्रिया विशिष्टोऽर्द्ध तृतीयद्वीपसमुद्रान्तर्वर्त्ती समयादिः, आह चया वृत्तिः २ “समयावलियमुहुत्ता दिवस अहोत पक्खमासा य । संवच्छरजुगपलिया सागरओस्सप्पिपरियट्टा ॥ १ ॥ " [ समय आब||५३३॥लिका मुहूर्ती दिवसोऽहोरात्रं पक्षो मासश्च । संवत्सरो युगं पल्यः सागर उत्सर्पिणी परावर्त्तः ॥ १ ॥ ] इति । अनन्तरं चतुष्पौरुषीको दिवसश्चतुष्पौरुषीका व रात्रिर्भवतीत्युक्तमथ पौरुषीमेव प्ररूपयन्नाह - कोसिया पंचममुत्ता दिवसस्स वा राईए वा पोरिसी भवद्द जन्निया तिमुहुत्ता दिवसस्स वा राईए या पोरिसी भवइ, जदा णं भंते ! उक्कोसिया अद्धपंचमुहुत्ता दिवसस्स वा राईए वा पोरिसी भवति तदा णं कति भागमुहुत्तभागेणं परिहायमाणी परि० २ जहनिया तिमुत्ता दिवसस्स वा राईए वा पोरिसी भवति ?, जदा णं जहशिया तिमुहुत्ता दिवसस्स वा राईए वा पोरिसी भवति तदा णं कति भागमुहुत्तमागेणं परिवहमाणी २ उक्कोसिया अद्वपंचममुत्ता दिवसस वा राईए वा पोरिसी भवइ ?, सुदंसणा 1 जदा णं उक्कोसिया अद्वपंचम मुहुत्ता दिवसस्स वा राईए वा पोरिसी भवइ तदा णं बावीससयभागमुहुत्तभागेणं परिहायमाणी परि० २ जन्निया निमुहुत्ता दिवसस्स वा राईए वा पोरिसी भवइ, जदा णं जह न्निया तिमुत्ता दिवसस्स वा राईए वा पोरिसी भवद्द तथा णं बावीस सयभागमुत्तभागेणं परिवहुमाणी Internation For Parts Only ~ 1071 ~ ११ शतके १ ११ उद्देशः पौरुषीमानं सू ४२५ ॥५३३॥ wor Page #1073 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: ACTOR प्रत सूत्रांक [४२५] परि०२ उफोसिया अपंचममुहत्ता दिवसस्स वा राईए वा पोरिसी भवति । कदा गं भंते ! उक्कोसिमा ★ अद्धपंचममुहुत्ता दिवसस्स राईए वा पोरिसी भवइ ? कदा घा जहनिया तिमुहुत्ता दिवसस्स चा राईए वा पोरिसी भवह, सुदंसणा ! जदा णं उक्कोसए अट्ठारसमुहत्ते दिवसे भवइ जहनिया दुवालसमुहुत्ता राई भवइ तदा णं उकोसिया अपंचममुहुत्ता दिवसस्म पोरिसी भवइ जहनिया तिमुहत्ता राईए पोरिसी भवह, जया णं उकोसिया अट्ठारसमुहुत्तिआराई भवति जहन्निए दुवालसमुहत्ते दिवसे भवइ तदा णं उक्कोसिया अद्धपंचममुहुत्ता राईए पोरिसी भवइ जहनिया तिमुहुसा दिवसस्स पोरिसी भवइ । कदा गं भंते ! उकोसए अट्ठारसमुहुत्ते दिवसे भवइ जहन्निया दुवालसमुहुत्ता राई भवइ? कदाचा उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहन्नए दुवालसमुहुत्ते दिवसे भवह, सुदंसणा ! आसाहपुन्निमाए उकोसए अट्ठारसमुहुत्ते मदिवसे भवइ जहनिया दुवालसमुहुत्ता राई भवइ, पोसस्स पुन्निमाए णं उक्कोसिया अट्ठारसमुहसा राई | भवद जहन्नए दुवालसमुहत्ते दिवसे भवइ । अत्थि णं भंने! दिवसा य राईओ यसमा चेव भवन्ति !, हंता! अस्थि, कदा णं भंते ! दिवसा य राईओय समा चेव भवन्ति ?, मुदंसणा ! चित्तासोयपुन्निमासु णं, एत्य णं दिवसा प राईओय समा चेव भवन्नि, पन्नरसमुहत्ते दिबसे पन्नरसमुहुत्ता राई भवइ चउभागमुहुत्त|भागूणा चजमुटुसा दिवसस्स वा राए वा पोरिसी भवइ, सेत्तं पमाणकाले ॥ (सूत्रं ४२५)॥ 'उक्कोसियेत्यादि, 'अपंचमुहुत्त'त्ति अष्टादश मुहूर्त्तख दिवसस्य रावेर्वा चतुर्थों भागो यस्मादपशममुहूर्त्ता नव दीप अनुक्रम [५१५] ~ 1072~ Page #1074 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२५]] व्याख्या- घटिका इत्यर्थः ततोऽर्द्धपञ्चमा मुहूर्ता यस्यां सा तथा, तिमुहत्त'त्ति द्वादशमुहूर्तस्य दिवसादेश्चतुर्थो भागस्त्रिमुहूर्तो भवति | | ११ शतके प्रशतिः अतस्त्रयो मुहूर्ताः-पट् घटिका यस्यां सा तथा, 'कहभागमुहत्तभागेगं'ति कतिभाग:-कतिथभागस्तद्रूपो मुहूर्तभागः ११ उद्देशः अभयदेवी कतिभागमुहूर्तभागस्तेन, कतिथेन मुहूर्तांशेनेत्यर्थः 'बावीससयभागमुहुत्तभागेर्ण'ति इहार्द्धपश्चमानां त्रयाणां च पौरुषीमानं या वृचिः२/ मुहर्सानां विशेषः साढ़े मुहूर्तः, स च त्र्यशीत्यधिकेन दिवसशतेन बर्द्धते हीयते च, स च सार्दो मुहूर्त्तख्यशीत्यधिक- सू ४२५ ॥५३॥ शतभागतया व्यवस्थाप्यते, तत्र च मुहूर्त द्वाविंशत्यधिक भागशतं भवत्यतोऽभिधीयते-'बावीसे'त्यादि, द्वाविंशत्यधि कशततमभागरूपेण मुहूर्त्तमागेनेत्यर्थः । 'आसादपुतिमाए इत्यादि, इह 'आषाढपौर्णमास्या'मिति यदुक्तं तत् पश्चसं-12 वत्सरिकयुगस्यान्तिमवर्षापेक्षयाऽवसेयं, यतस्तत्रैवाषाढपौर्णमास्यामष्टादशमुहूत्तों दिवसो भवति, अर्द्धपञ्चममुहूर्त्ता च तत्पौरुषी भवति, वर्षान्तरे तु यत्र दिवसे कर्कसङ्कान्तिर्जायते तत्रैवासी भवतीति समवसेयमिति, एवं पौषपौर्णमास्यामप्यौ-| |चित्येन वाच्यमिति ॥ अनन्तरं रात्रिदिवसयोर्वेषम्यमभिहितं, अथ तयोरेव समतां दर्शयन्नाह-अस्थि ण'मित्यादि। इह च 'चत्तासोयपुन्निमाएसु ण'मित्यादि यदुच्यते तद्व्यवहारनयापेक्ष, निश्चयतस्तु कर्कमकरसङ्क्रान्तिदिनादारभ्य | ६॥ यदू द्विनवतितममहोरात्रं तस्या समा दिवरात्रिप्रमाणतेति, तत्र च पञ्चदशमुह दिने रात्री वा पौरुषीप्रमाणं त्रयो| मुहतोत्रयश्च मुहर्त चतुर्भागा भवन्ति, दिनचतुर्भागरूपत्वात्तस्याः, एतदेवाह-'चउभागे'त्यादि, चतुभोगरूपो यो| ॥५३॥ | मुहूत्तेभागस्तेनोना चतुर्भागमुहर्तभागोना चत्वारो मुहर्ता यस्यां पौरुष्यां सा तथेति ॥ से किं तं अहाउनिवत्तिकाले ?, अहा०२ जन्नं जेणं नेरइएण वा तिरिक्खजोणिएण वा मणुस्सेण वा दीप अनुक्रम [५१५] ~ 1073~ Page #1075 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४२६ -४२७] दीप अनुक्रम [५१६ -५१७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [११], वर्ग [–], अंतर् शतक [-], उद्देशक [११], मूलं [४२६-४२७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः | देवेण वा अहाउयं निवत्तियं सेन्तं पालेमाणे अहाउनिष्पत्तिकाले । से किं तं मरणकाले १, २ जीवो वा सरीराओ सरीरं वा जीवाओ, सेत्तं मरणकाले ॥ से किं तं अद्धाकाले ?, अद्धा० २ अणेगविहे प्रश्नसे, से णं समयट्टयाए आवलियट्टयाए जाब उस्सप्पिणीयाए । एस णं सुदंसणा ! अद्धा दोहारच्छेदेणं हिजमाणी जाहे विभागं नो हघमागच्छइ सेतं समए, समयट्टयाए असंखेज्जाणं समयाणं समुदयसमिइसमागमेणं सा एगा आवलियत्ति पबुबइ, संखेज्जाओ आवलियाओ जहा सालिउद्देसए जाव सागरोवमस्स उ एगस्स भवे परिमाणं । एएहि णं भंते ! पलिओवमसागरोवमेहिं किं पयोयणं ?, सुदंसणा ! एपहिं पलिओवम सागरोवमेहिं नेरइयतिरिक्खजोणियमणुस्सदेवाणं आउयाई मबिजंति ( सू० ४२६ ) || नेरइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता ?, एवं ठिइपदं निरवसेसं भाणियवं जाव अजहन्नमणुकोसेण तेत्तीस सागरोवमाई ठिली पक्षसा (सूत्रं ४२७ ) 'से किं तं अहाउनिवत्तियकाले' इत्यादि, इह च 'जेणं'ति सामान्यनिर्देशे ततश्च येन केनचिन्नारकाद्यन्यतमेन 'अहाउयं निवतियं'ति यत्प्रकार मायुष्कं जीवितमन्तर्मुहूर्त्तादि यथाऽऽयुकं 'निर्वर्तितं' निबद्धं । 'जीवो वा सरीरे त्यादि, जीवो वा शरीरात् शरीरं वा जीवात् वियुज्यत इति शेषः, वाशब्दी शरीर जीवयोरवधिभावस्वेच्छानुसारिताप्रतिपादनार्थाविति ॥ 'से किं तं अद्भाकाले' इत्यादि, अद्धाकालोऽनेकविधः प्रज्ञप्तस्तद्यथा-- 'समयट्टयाए 'त्ति समयरूपोऽर्थः समयार्थस्तद्धावस्तता तथा समयभावेनेत्यर्थः एवमन्यत्रापि, यावत्करणात् 'मुहत्तट्टयाएं' इत्यादि दृश्य For Penal Use On ~ 1074~ Page #1076 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४२६ -४२७] दीप अनुक्रम [५१६ -५१७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [११], वर्ग [-], अंतर् शतक [-], उद्देशक [११], मूलं [ ४२६-४२७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥५३५॥ मिति । अथानन्तरोक्तस्य समयादिकालस्य स्वरूपमभिधातुमाह - 'एस णमित्यादि, एषा अनन्तरोक्कोत्सर्पिण्या- १११ शसके दिका 'अद्धा दोहारच्छेयणेणं' ति द्वौ हारौ भागौ यत्र छेदने द्विधा वा कारः- करणं यत्र तद् द्विहारं द्विधाकारं वा + ११ उद्देशः | तेन 'जाहे'त्ति यदा तदा समय इति शेषः 'सेत्त' मित्यादि निगमनम् । 'असंखेळाण'मित्यादि, असङ्ख्यातानां सम यानां सम्बन्धिनो ये समुदया-वृन्दानि तेषां याः समितयो - मीलनानि तासां यः समागमः - संयोगः स समुदयसमिथः |तिसमागमस्तेन यत्कालमानं भवतीति गम्यते सैकावलिकेति प्रोच्यते, 'सालिउद्देसए'ति षष्ठशतस्य सप्तमोद्देशके ॥ पल्योपमसागरोपमाभ्यां नैरयिकादीनामायुष्काणि मीयन्त इत्युक्तमथ तदायुष्कमानमेव प्रज्ञापयन्नाह - 'नेरइयाण' मित्यादि, 'ठितिपय'ति प्रज्ञापनायां चतुर्थं पदं ॥ महाबलकुमार कथा अत्थि णं भंते! एएसिं पलिओवमसागरोवमाणं खएति वा अवचयेति वा ?, हंता अस्थि, से केणणं भंते ! एवं gas अथ णं एut णं पलिओमसागरोवमाणं जाव अवचयेति वा ? एवं खलु सुदंसणा : तेणं कालेणं तेणं समर्पणं हृत्थिणागपुरे नाम नगरे होत्था बन्नओ, सहसंचवणे उज्जाणे वन्नओ, तत्थ णं हत्थिणागपुरे नगरे बले नाम राया होत्था वन्नओ, तस्स णं बलस्स रनो पभावई नामं देवी होत्या सुकुमाल० वन्नओ जाव विहरइ । तए णं सा पभावई देवी अन्नया | कयाई तंसि तारिसगंसि वासरंसि अभितरओ सचित्तकम्मे बाहिरओ दूमियम विचित्तउल्लोगचिलिगतले मणिरयणपणा सिधयारे बहुसमसुविभत्तदेसभाए पंचवन्नसरस सुरभिमुक्क पुप्फ पुंजोवधारकलिए Ja Eucation Internation For Parata Lise Only ~ 1075~ यथायुष्कादिकालः ४४२६-४२७ ॥ ५३५॥ Page #1077 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग -], अंतर्-शतक [-1, उद्देशक [११], मूलं [४२८] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२८] लोकालागुरुपवरकुंदुरुकतुरुकधूवमघमघतगंधुद्धयाभिरामे सुगंधिवरगंधिए गंधवडिभूए तंसि तारिसगंसि सयणिजंसि सालिंगणवहिए उभओ विछोयणे दुहओ उन्नए मझेणपगंभीरे गंगापुलिणवालुयउद्दालसालिसए उचचियखोमियदुगुल्लपट्टपडिच्छन्ने सुविरइयरयत्ताणे रत्तंसुयसंखुए सुरम्मे आइणगरूयचूरणवणी-18 यतूलफासे सुगंधवरकुसुमचुन्नसयणोचयारक लिए अद्धरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी २ अयमेयारूवं ओराल कल्याण सिवं धन्नं मंगल्लं सस्सिरीपं महासुविणं पासित्ताणं पडिवुद्धा हाररययखीरसागरससंककिरणदगरयरययमहासेलपंडुरतरोरुरमणिज्जपेच्छणिज्जं थिरलट्ठपउवट्टपीवरसुसिलिट्ठविसिढतिक्खदाढाविडंबियमुहं परिकम्मियजचकमलकोमलमाइयसोभंतलहउ8 रत्तुप्पलपत्तमउयसुकुमालतालुजीहं । मूसागयपवरकणगतावियआवत्तायंतवद्दतडिविमलसरिसनयणं विसालपीवरोरु पडिपुन्नविमलखंधं मिउविसयसुहमलकखणपसत्यविच्छिन्नकेसरसडोवसोभियं ऊसियसुनिम्मियसुजायअप्फोडियलंगूलं सोमं सोमाकार लीलार्यतं जंभायंतं नहयलाओ ओवयमाणं निययवयणमतिवयंतं सीहं सुविणे पासित्ताणं पडिबुद्धा । तए णं सा पभावती देवी अयमेयारूवं ओरालं जाव सस्सिरीयं महासुविणं पासित्ता णं पडिबुद्धा समाणी हहतुह जाव हियया धाराहयकलंबपुप्फर्ग पिव समूससियरोमकूवा तं सुधिणं ओगिणहति ओगिमिहत्ता सयणिजाओ अन्भुढेइ सयणिजाओ अन्भुटेता अतुरियमचवलमसंभताए अविलंबियाए रायहंससरिसीए गईए जेणेव बलस्स रन्नो सयणिज्जे तेणेच उबागच्छइ तेणेव उवागच्छित्ता पलं रायं ताहिं इहाहि कंताहिं FRE-%ANESE गाथा दीप अनुक्रम %ESCE [५१८ -५२०] महाबलकुमार-कथा ~1076~ Page #1078 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग -1, अंतर्-शतक [-], उद्देशक [११], मूलं [४२८] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२८] गाथा व्याख्या-पियाहिं मणुन्नाहिं मणामाहिं ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं मियमहुरमप्रज्ञप्तिः ११ शतके |जुलाहिं गिराहिं संलवमाणी संलवमाणी पडिबोहेति पडिबोहेत्ता चलेणं रन्ना अब्भणुन्नाया समाणी नाणाअभयदेवी ११ उद्देश: मणिरयणभत्तिचित्तंसि भद्दासणंसि णिसीयति णिसीयित्ता आसत्था वीसत्था सुहासणवरगया बलं रायं या वृत्ति:२४ महाबलगताहि इटाहिं कता हिं जाव संलवमाणी २ एवं वयासी-एवं खलु अहं देवाणुप्पिया ! अन तंसि तारिसगंसि | भेजन्मादि १३ सयणिजंसि सालिंगणतं चेव जाव नियगवयणमइवयंतं सीहं सुविणे पासित्ता र्ण पडिबुद्धा, तणं देवाणु सू४२८ प्पिया ! एपस्स ओरालस्स जाव महासुषिणस्स के मन्ने कल्याणे फलवित्तिविसेसे भविस्सइ, तए णं से|| साबले राया पभावईए देवीए अंतियं एयमह सोचा निसम्म हहतुह जाव हयहियये धाराहयनीवसुरभिकुसु-18 मचंचुमालइयतणुयऊसवियरोमकूवे तं सुषिर्ण ओगिण्हह ओगिण्हित्ता ईहं पविस्सद ईहं पविसित्ता अप्पणो साभाविएणं मइपुवएणं बुद्धिविनाणेणं तस्स सुविणस्स अत्थोग्गहणं करेइ तस्स०२सा पभावई देविं जाताहिं हाहि कंताहिं जाव मंगल्लाहि मियमहरसस्सि० संलवमाणे २ एवं बयासी-ओराले गं तुमे देवी 11 सुविणे दिहे कल्लाणे णं तुमे जाव सस्सिरीए णं तुमे देवी! सुविणे दिढे आरोगतुढिदीहाउकल्लाणमंगलकारए माणे तुमे देवी! सुविणे दिट्टे अस्थलाभो देवाणुप्पिए! भोगलाभो देवाणुप्पिए ! पुसलामी देवाणुप्पिएर ॥५३६॥ गरजलाभो देवाणुप्पिए । एवं खलु सुमं देवाणुप्पिए । णवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाण राईदियाणं के विकताणं अम्हं कुलके कुलदीव कुलपवयं कुलवडेंसयं कुलतिलगं कुलकित्तिकरं कुल नंदिकरं कुलजस-1 4%2525 दीप अनुक्रम [५१८ -५२०] महाबलकुमार-कथा ~1077~ Page #1079 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४२८] गाथा दीप अनुक्रम [५१८ -५२०] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [११], वर्ग [-], अंतर् शतक [-] उद्देशक [११], मूलं [४२८] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः महाबलकुमार कथा करं कुलाधारं कुलपायवं कुलविवरणकरं सुकुमालपाणिपायं अहीण [पडि] पुनंपचिदियसरीरं जाव ससिसोमाकारं केलं पियदंसणं सुरूवं देवकुमारसमप्पभं दारगं पयाहिसि । सेऽवि य णं दारए उम्मुकबालभावे विश्वायपरिणयमिते जोषणगमणुष्पत्ते सूरे वीरे विकते वित्थिन्नविडलबलबाहणे रज्जवई राया भविस्सर, तं उराले णं तुमे जाव सुमिणे विद्वे आरोग्गतुद्धि जाव मंगलकारए णं तुमे देवी! सुविणे दिट्ठेतिकड | पभावतिं देवि ताहिं इद्वाहिं जाव वग्गूहिं दोघंपि तचंपि अणुवृहति । तए णं सा पभावती देवी पलस्स रनो अंतियं एयमहं सोचा निसम्म हट्ट करयल जाव एवं बयासी- एवमेयं देवाशुप्पिया ! तहमेयं देवाणु| प्पिया ! अवितहमेयं देवाणुपिया ! असंदिद्धमेयं दे० इच्छियमेयं देवाणुप्पिया ! पडिच्छियमेयं देषाणु प्पिया ! इच्छियपडिच्छियमेयं देवाणुप्पिया ! से जहेयं तुज्झे वदहत्तिकट्टु तं सुविणं सम्मं पडिच्छर पडि| च्छित्ता पलेणं रन्ना अन्भपुखाया समाणी णाणामणिरयणभत्तिचित्ताओं भद्दासणाओ अग्मुट्ठेह अन्भु| ट्ठेत्ता अतुरियमचवल जाव गतीए जेणेव सए स्यणिजे तेणेव उवागच्छद्द तेणेव उद्यागच्छित्ता सयणिज्वंसि निसीयति निसीहत्ता एवं बयासी मा मे से उसमे पहाणे मंगले सुविणे अन्नेहिं पावसुमिणेहिं पडिहम्मिस्स| इतिकट्टु देवगुरुजण संबद्धाहिं पसत्थाहिं मंगल्लाहिं धम्मियाहिं कहा हिं सुविणजागरियं पडिजागरमाणी २ | विहरति । तए णं से वले राया कोटुंबियपुरिसे सहावे सहावेत्ता एवं बयासी खिप्पामेव भो देवाणु| प्पिया ! अज्ज सविसेसं बाहिरियं उबद्वाणसालं गंधोदयत्तिसुइयसंमजिओवलितं सुगंधवर पंचवन्नपुष्फो For Parts Only ~ 1078~ wor Page #1080 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४२८] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२८] गाथा वयारकलियं कालागुरुपवरकुंदुरुक्कजाव गंधवहिभूयं करेह य करावेह य करेत्ता करावेत्ता सीहासणं रएह |११शनके प्रज्ञप्तिः ||सीहासणं रयावेत्ता ममेतं जाव पचप्पिणह, तए णं ते को९वियजाव पडिसुणेत्ता खिप्पामेव सविसेस ||४|११ उद्देश: अभयदेवी- बाहिरियं उचट्ठाणसालं जाव पचप्पिणंति, तए णं से बले राया पचूसकालसमयंसि सयणिजाओ अभुट्टेहमूहाबलगया वृत्तिः२ |सयणिज्जाओ अब्भुढेत्ता पायपीढाओ पचोकहह पायपीढाओ पचोरूहिसा जेणेव अहणसाला तेणेच उवाग-भजन्मादि कछति अट्टणसालं अणुपविसइ जहा उववाइए तहेव अणसाला तहेव मजणघरे जाव ससिब पियदसणे नर-दा सू ॥५३७॥ दबई मजणघराओ पडिनिक्खम पडिनिक्खमित्ता जेणेव बाहिरिया उबट्ठाणसाला तेणेव उवागच्छह तेणेव || उवागच्छित्ता सीहासणवरंसि पुरच्छाभिमुहे निसीयइ निसीइत्ता अप्पणो उत्तरपुरच्छिमे दिसीभाए अट्ठ कामदासणाई सेयवस्थपञ्चुत्थुयाई सिद्धस्थगकयमंगलोवयाराई रयावेइ रयावेत्ता अप्पणो अदूरसामंते णाणा मणिरयणमंडियं अहियपेच्छणिजं महग्धवरपणुग्गयं सहपबहभत्तिसयचित्ततार्ण इहामियउसमजाव-* भत्तिचित्तं अभितरियं जवणियं अंगावेद अंछावेत्ता नाणामणिरयणभत्तिचित्तं अच्छरयमउयमसूरगो-||5| छग सेयवत्थपचुत्धुयं अंगसुहफासुयं सुमजयं पभावतीए देवीए भद्दासणं रयावेइ रयावेत्ता को९वियपुरिसे सद्दावेइ सहावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! अटुंगमहानिमित्तसुत्तत्थधारए विवि- ५३७॥ हसत्थकुसले सुविणलक्खणपाढए सहावेह, तए गं ते कोडंबियपुरिसा जाव पडिमुणेत्ता बलस्स रन्नो | अंतियाओ पडिनिक्खमइ पडिनिक्खमित्ता सिग्धं तुरियं चबलं चंडं वेइयं हथिणपुर नगरं मज्झमझेणं दीप अनुक्रम [५१८ -५२०] महाबलकुमार-कथा ~ 1079~ Page #1081 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४२८] गाथा दीप अनुक्रम [५१८ -५२०] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः) शतक [११], वर्ग [-], अंतर् शतक [-] उद्देशक [११], मूलं [४२८] + गाथा मुनि दीपरत्नसागरेण संकलित .......आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः जेणेव तेर्सि सुविणलक्खणपाढगाणं गिहाई तेणेव उवागच्छन्ति तेणेव उवागच्छित्ता ते सुविणलकखणपाढए सहावेंति । तए णं ते सुविणलक्खणपाढगा बलस्स रनो कोडुंबियपुरिसेहिं सदाविया समाणा हट्टतुट्ठ० व्हाया कयजाव सरीरा सिद्धस्थगहरिया लिया कयमंगलमुद्धाणा सएहिं २ गिहे हिंतो निग्गच्छति स० २ हत्थि णापुरं नगरं मज्झंमज्झेणं जेणेव बलस्स रन्नो भवणवरवडेंसर तेणेव उवागच्छन्ति तेणेव उवागच्छित्ता भवणवरवडेंसगपडिदुवारंसि एगओ मिलति एगओ मिलिता जेणेव बाहिरिया उवद्वाणसाला तेणेव उवागच्छन्ति | तेणेव उवागच्छिन्ता करयल० बलरायं जएणं विजएणं वद्भावेति । तए णं सुविणलवणपाढगा बलेणं रन्ना बंदियपइयसकारिय सम्माणिया समाणा पत्तेयं २ पुन्नत्थेसु भद्दासणेसु निसीयंति, तप णं से बले राया | पभावति देवि जवणियंतरियं ठावेइ ठावेत्ता पुष्पफलपडिपुन्नहत्थे परेणं विणएणं ते सुविणलक्खणपाढए एवं वयासी एवं खलु देषाणुप्पिया ! पभावती देवी अज्ज तंसि तारिसगंसि वासघरंसि जाव सीहं सुविणे पासित्ता णं पडिबुद्धा तण्णं देवाणुपिया ! एयस्स ओरालस्स जाव के मन्ने कल्लाणे फलवित्तिविसेसे भवि स्सइ ?, तए सुविणलक्खणपाढगा बलस्स रन्नो अंतियं एयमहं सोचा निसम्म हहतुट्ट० तं सुविणं ओगिves २ ईहं अणुष्पविसह अणुष्पविसित्ता तस्स सुविणस्स अत्थोग्गहणं करे तस्स० २ सा अन्नमन्त्रेणं सद्धिं संचालेति २ तस्स सुविणस्स लट्ठा गहिया पुच्छियट्टा विणिच्छियट्ठा अभिगयट्टा बलस्स रनो पुरओ सुविणसत्थाई उबारेमाणा उ० २ एवं वयासी एवं खलु देवाणुप्पिया ! अम्हे सुविणसत्यंसि बयालीसं Educator intention महाबलकुमार कथा For Park Use Only ~ 1080 ~ www.rary or Page #1082 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४२८] गाथा दीप अनुक्रम [५१८ -५२०] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [११], वर्ग [-], अंतर् शतक [-] उद्देशक [११], मूलं [४२८] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः २ ॥५३८ ।। | सुचिणा तीसं महासुविणा बावन्तरि सङ्घसुविणा दिट्ठा, तत्थ णं देवाणुप्पिया ! तित्थगरमायरो वाचकवट्टिमायरो वा तित्थगरंसि वा चवर्हिसि वा गर्भ वक्कममाणंसि एएसिं तीसाए महासुविणाणं इमे चोदस महासुविणे पासित्ताणं पडिवुज्ांति, तंजहा-गयवसहसीह अभिसेयदामससिदिणयरं शयं कुंभं । पउमस|रसागर विमाणभवणरयणुचयसिहिं च १४ ॥ १ ॥ वासुदेवमायरो वा वासुदेवंसि गन्भं वकममाणंसि एएसि चोदसण्हं महासुविणाणं अन्नयरे सत्त महासुविणे पासित्ताणं पडिवुज्झति, बलदेवमायरो वा बल| देवंसि गब्र्भ वकममाणंसि एएसिं चोदसण्हं महासुविणाणं अन्नयरे चत्तारि महासुविणे पासित्ता णं पडिबुज्ांति, मंडलियमायरो वा मंडलियंसि गर्भ वक्कममाणंसि एतेसि णं चउदसण्डं महासुविणाणं अन्नयरं एगं महासुविणं पासिता णं पडिवुज्झन्ति, इमे य णं देवाशुप्पिया ! पभावतीए देवीए एगे महासुविणे दिडे, तं ओराले णं देवाणुप्पिया ! पभावतीए देवीए सुविणे दिट्ठे जाव आरोग्गतुट्ठ जाव मंगलकारए णं दे वाणुपिया ! पभावती देवीए सुविणे दिने, अत्थलाभो देवानुप्पिए । भोग०पुत्त० रज्ज लाभो देवाशुप्पिए 12 एवं खलु देवाशुप्पिए । पभावती देवी मवण्डं मासाणं बहुपडिपुन्नाणं जाव वीतिताणं तुम्हं कुलके जाव पयाहिति, सेऽक्यि णं दारए उम्मुकबालभावे जाव रज्जवई राया भविस्सह अणगारे वा भावियप्पा, तं ओराले णं वेषाणुप्पिया ! पभावतीए देवीए सुविणे विद्वे जाव आरोग्गतुहृदीहाउयकल्लाणजाव दिट्टे । तए णं से बसे राया सुविणलपाहाणं अंतिए एपमहं सोचा निसम्म तु करयल जाव कडु ते सुविध Education International महाबलकुमार कथा For Pal Use Only ~ 1081~ ११ शतके ११ उद्देशः महाबलगभेजन्मादि सू ४२८ ॥५३८ ॥ Page #1083 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४२८] गाथा दीप अनुक्रम [५१८ -५२०] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [११], वर्ग [-], अंतर् शतक [-], उद्देशक [११], मूलं [ ४२८] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः लक्खणपाढगे एवं वयासी- एवमेयं देवाणुप्पिया ! जाव से जहेयं तुग्भे वदत्तिकट्टु तं सुविणं सम्मं पडि चछ सं० [त्ता सुविणलक्खणपाढए विउलेणं असणपाणखाइम साइम पुष्पवत्थगंध मल्लालंकारेणं सकारेति संमा| णेति सकारेसा संमाणेता विउलं जीवियारिहं पीइदाणं दलयति २ विपुलं २ पडिवसज्जेति पडिविसज्जेत्ता | सीहासणाओ अब्भुट्ठे सी० अन्भुट्ठेत्ता जेणेव पभावती देवी तेणेव उवागच्छइ तेणेव उवागच्छित्ता पभावलीं देवीं ताहिं इङ्काहिं कंताहिं जाव संलवमाणे संलवमाणे एवं वयासी एवं खलु देवाणुप्पिया! सुविणसत्थंसिवायालीसं सुविणा तीसं महासुविणा बाबत्तरि सङ्घसुविणा दिट्ठा, तत्थ णं देवाणुप्पिए । तित्थगरमायरो वा चक्रवट्टिमायरो वा तं चेच जाच अन्नयरं एगं महासुविणं पासित्ताणं पडिवुज्यंति, इमे यणं तुझे देवाणुप्पिए । एगे | महासुविणे दिडे तं ओराले तुमे देवी! सुचिणे दिडे जाव रज्जबई राया भविस्सह अणगारे वा भावियप्पा, तं ओराले गं तुमे देवी! सुविणे दिट्ठे जाव दिट्ठेत्तिकट्टु पभावतिं देवि नाहिं इहाहिं कंताहिं जाब दोबंपि तबंपि अणुवूह, तए णं सापभावती देवी बलस्स रन्नो अंतियं एयमहं सोचा निसम्म हट्ट तुट्टकर पलजाव एवं वयासीएयमेयं देवाणुप्रिया ! जाव तं सुविणं सम्मं पडिच्छति तं सुविणं सम्मं पडिच्छित्ता वलेणं रन्ना अन्मणुनाया समाणी नाणामणिरयणभत्तिचित्त जाव अग्भुट्टेति अतुरियमचलजावगतीए जेणेव सए भवणे तेणेव उदागच्छद्द तेणेव उवगच्छित्ता सयं भवणमणुपविट्ठा। तए णं सा पभावती देवी व्हाया कपबलिकम्मा जाव सवालंकारविभूसिया तं गर्भ पाइसी एहिं नाइउण्हेहिं नाइतित्तेहिं नाइक एहिं नाइकसाएहिं नाइअंबि Education Internation महाबलकुमार कथा For Penal Use Only ~1082~ Page #1084 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग -1, अंतर्-शतक [-1, उद्देशक [११], मूलं [४२८] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२८] प्रज्ञप्तिः गाथा व्याख्या18 लेहिं नाइमहुरेहिं उउभयमाणसुहेहिं भोयणच्छायणगंधमल्लेहिं जं तस्स गभस्स हियं मितं पत्थं गन्भ-1||११ शतके पोसणं तं देसे प काले य आहारमाहारेमाणी विवित्तमउएहिं सयणासणेहिं पइरिफमुहाए मणाणुकूलाए ||31 ॥११ उद्देश: अभयदेवी विहारभूमीए पसत्थदोहला संपुन्नदोहला सम्माणियदोहला अवमाणियदोहला वोच्छिन्नदोहला ववणीय महाबलगया वृत्तिः२ दोहला ववगयरोगमोहभयपरित्तासा तं गम्भं सुहंसुहेणं परिवहति । तए णं सा पभावती देवी नवण्हं भजन्मादि सू४२८ ॥५३९॥ है मासाणं बहुपडिपुन्नाणं अट्ठमाण राइंदियाणं वीतिफताणं सुकुमालपाणिपायं अहीणपडिपुन्नपंचिंदियसरीरं लक्षणवंजणगुणोक्वेयं जाप ससिसोमाकारं कंतं पियदसणं सुरूवं दारयं पयाया । तए णं तीसे पभावतीए देवीए अंगपडियारियाओ पभावतिं देविं पसूर्य जाणेत्ता जेणेय बले राया तेणेव उवागच्छन्ति तेणेव &उवागच्छित्ता करयल जाव बलं रायं जयेणं विजएणं बद्धाति जएण विजएणं बद्धावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया ! पभावती पियट्टयाए पियं निवेदेमो पियं भे भवउ । तए णं से बले राया अंगपडिया-ICI रियाणं अंतियं एयमहूँ सोचा निसम्म हट्ठतुट्ठ जाव धारायणीव जावरोमकूवे तासिं अंगपडियारियाणं | & मउडवजं जहामालियं ओमोयं दलयति २ सेतं रथयामयं विमलसलिलपुन भिंगारं च गिण्हा गिण्हित्ता कामस्थए धोबह मत्थए धोवित्ता विउलं जीवियारिहं पीइदाणं दलयति पीइदाणं दलपिता सकारेति सम्मा-IIEI *णेति (सूत्रं ४२८)॥ अथ पस्योपमसागरोपमयोरतिप्रचुरकालत्वेन क्षयमसम्भावयन् प्रश्नयन्नाह-'अत्थि णमित्यादि, 'खयेत्ति दीप अनुक्रम [५१८-५२०] ॥५३९॥ महाबलकुमार-कथा ~ 1083~ Page #1085 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४२८] गाथा दीप अनुक्रम [५१८ -५२०] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [११], वर्ग [-], अंतर् शतक [-] उद्देशक [११], मूलं [४२८] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः सर्वविनाशः 'अवचए'त्ति देशतोऽपगम इति ॥ अथ पल्योपमादिक्षयं तस्यैव सुदर्शनस्य चरितेन दर्शयन्निदमाह - ' एवं खलु सुदंसणे' त्यादि, 'तंसि तारिसगंसित्ति तस्मिंस्तादृश के वक्तुमशक्यस्वरूपे पुण्यवतां योग्य इत्यर्थः 'दूमियघट्टमहति दूमितं धवलितं घृष्टं कोमलपाषाणादिना अत एव मृष्टं मसृणं यत्तत्तथा तस्मिन् 'विचित्तउल्लोपचिल्लियतले 'ति विचित्रो - विविध चित्रयुक्तः उल्लोकः उपरिभागो यत्र 'चिल्लियंति दीप्य मानं तलं च अधोभागो यत्र तत्तथा तत्र 'पंचवन्नसरससुरभिमुकपुष्कपुंजोवयारकलिए ति पञ्चवर्णेन सरसेन सुरभिणा च मुक्तेन-क्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेण- पूजया कलितं यत्तत्तथा तत्र 'कालागुरुपवर कुंदुरुतुरुक्क धूवमध| मधतगंधुद्धयाभिरामेत्ति कालागुरुप्रभृतीनां धूपानां यो मघमघायमानो गन्ध उद्भूतः उद्भूतस्तेनाभिरामं रम्यं यत्तत्तथा तत्र, कुन्दुरुक्का - चीडा तुरुकं - सिल्हकं,'सुगंधिवरगंधिए' त्ति सुगन्धयः- सद्गन्धाः वरगन्धाः - बरवासाः सन्ति यत्र तत्तथा तत्र, 'गंधवद्विभूए'त्ति सौरभ्यातिशयाङ्गन्धद्रव्यगुटिकाकल्पे 'सालिंगणवट्टिए ति सहालिङ्गनवर्या-शरीरप्रमाणोपधानेन यत्तत्तथा तत्र 'उभओ विद्योयणे' उभयतः- शिरोऽन्तपादान्तावाश्रित्य विचोयणे-उपधान के यत्र तत्तथा तत्र 'दुहओ उन्नए' उभयत उन्नते 'मझेणघगंभीरे' मध्ये नतं च- निम्नं गम्भीरं च महत्त्वादयत्तत्तथा तत्र, अथवा मध्येन च- मध्यभागेन च गम्भीरे यत्तत्तथा, (पण्णत्त ) 'गंडविधोयणे'त्ति क्वचिद् दृश्यते तत्र च सुपरिकर्मितगण्डोपधाने इत्यर्थः | 'गंगापुलिनवालुउद्दालसालिसए' गङ्गापुलिनवालुकाया योऽबदालः- अबदलन पादादिन्यासेऽधोगमनमित्यर्थः तेन सहशकमतिमृदुत्वाद्यत्तत्तथा तत्र दृश्यते च हंसतुल्यादीनामयं न्याय इति, 'उवचियखोमियदुगुलपट्टप डिच्छायणे उब Education Internationa महाबलकुमार कथा For Parts Only ~1084~ Page #1086 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४२८] गाथा दीप अनुक्रम [५१८ -५२०] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [११], वर्ग [-], अंतर् शतक [-] उद्देशक [११], मूलं [४२८] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञठिः अभयदेवीया वृत्तिः २ ॥५४०॥ हूँ | चिथत्ति परिकर्मितं यत् क्षौमिकं दुकूलं - कार्पासिकमतसीमयं वा वस्त्रं युगलापेक्षया यः पट्टः- शाटकः स प्रतिच्छादनंआच्छादनं यस्य तत्तथा तत्र 'सुविरइयरयत्ताणे' सुष्ठु विरचितं रचितं रजस्त्राणं- आच्छादन विशेषोऽपरिभोगावस्थायां यस्मिंस्तत्तथा तत्र 'रत्तंस्यसंवर' रक्तांशुकसंवृते-मशकगृहाभिधानवस्त्रविशेषावृते 'आइणणरूयवूरनवणीयतूलफासे' आजिनकं चर्ममयो वस्त्रविशेषः स च स्वभावादतिकोमलो भवति रुतं च- कपसपक्ष्म बूरं च-वनस्पतिविशेषः नवनीतं च-म्रक्षणं तूलश्च-अर्कसूल इति द्वन्द्वस्तत एषामित्र स्पशों यस्य तत्तथा तत्र 'सुगंधवरकुसुम चुन्नसयणो| वयारकलिए' ति सुगन्धीनि यानि वरकुसुमानि चूर्णा एतद्व्यतिरिक्ततधाविधशयनोपचाराश्च तैः कलितं यत्तत्तथा तत्र 'अद्धरतकालसमयंसि त्ति समयः समाचारोऽपि भवतीति कालेन विशेषितः काउरूपः समयः कालसमयः स चान| र्द्धरात्रिरूपोऽपि भवतीत्यतोऽर्द्धर त्रिशब्देन विशेषितस्ततश्चार्द्धरात्ररूपः कालसमयोर्द्धरात्रकाल समयस्तत्र 'सुत्तजागर'ति | नातिसुप्ता नातिजानरेति भावः किमुक्तं भवति ? - 'ओहीरमाणी 'चि प्रचलायमाना, ओराठादिविशेषणानि पूर्ववत् 'सुविणे'त्ति स्वमक्रियायां 'हाररययखीरसागरस संक किरणदग रयरययमहा से लपंडुरतरोकरमणि जपेच्छगिजं' हारादय इव पाण्डुरतर:- अतिशुक्लः उरुः- विस्तीर्णो रमणीयो- रम्योऽत एव प्रेक्षणीयश्व-दर्शनीयो यः स तथा तम्, इह च रजतमहाशैलो बैताढ्य इति, 'थिरलद्वपट्टहपीवरसु सिलिङ विसिद्धतिक्खदाढा विडंबियमुहं' स्थिरौ-अप्रकम्पी लष्टौ मनोज्ञौ प्रकोष्ठौ-कर्पूरातनभागी यस्य स तथा तं वृता-वर्त्तृलाः पीवराः-स्थूलाः सुश्लिष्टा अविशर्वराः विशिछा-वराः तीक्ष्णा-वेदिका या दंष्ट्रास्ताभिः कृत्वा विडम्बितं मुखं यस्य स तथा ततः कर्म्मधारयोऽतस्तं 'परिकम्मियज्ञ Eucation International महाबलकुमार कथा For Parts Only ~ 1085~ Xxxx ११ शतके ११ उद्देशः महाबलग भजन्मादि सू ४२८ | ॥५४०॥ www.insibrary.or Page #1087 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४२८] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२८] %C4525 गाथा चकमलकोमलमाइपसोहंतलहट्ट' परिकर्मित-कृतपरिकर्म यजात्यकमलं तद्वत्कोमलौ मात्रिकी-प्रमाणोपपन्नी शोभमानानां मध्ये लष्टी-मनोज्ञी ओष्ठी-दशनच्छदौ यस्य स तथा तं 'रतुप्पलपत्तमउयसुकुमालतालुजीह' रक्तोत्पलपत्रवत् | मृदूनां मध्ये सुकुमाले तालुजिहे यस्य स तथा तं, वाचनान्तरे तु रत्तुष्पलपत्तमउपसुकुमालतालुनिल्ला लियग्गजीहं, महुगुलियाभिसंतपिंगलकाउंति तत्र च रक्तोत्पलपत्रवत् सुकुमालं तालु निलोलिताया च जिह्वा यस्य स तथा तं, मधुगुटिकादिवत् 'भिसंत'त्ति दीप्यमाने पिङ्गले अक्षिणी यस्य स तथा तं 'मूसागयपवरकणगतावियआवत्ताय-3 तवट्टतटिविमलसरिसनयणं मूषा-स्वर्णादितापनभाजनं तद्गतं यत्प्रवरकनकं तापित-कृताग्नितापम् 'आवत्तायंत'ति आवर्त कुर्वाणं तद्वद्ये वर्णतः वृत्ते च तडिदिव बिमले च सदृशे च परस्परेण नयने-लोचने यस्य स तथा तं 'विसाल-|| पीवरोरुपडिपुग्नविपुलखंध' विशाले-विस्तीर्णे पीवरे-उपचिते ऊरू-जझे यस्य परिपूणों विपुलश्च स्कन्धो यस्य स तथा तं 'मिउविसयमुहमलक्खणपसस्थविच्छिन्नकेसरसडोषसोहियं मृदधः 'विसद'त्ति स्पष्टाः सूक्ष्मा: 'लक्षणपिसत्य'त्ति प्रशस्तलक्षणाः विस्तीर्णाः पाठान्तरेण विकीर्णा याः केशरसटा:-स्कन्धकेशच्छटास्ताभिरुपशोभितो यः स । तथा तम् 'ऊसियसुनिम्मियसुजायअप्फोडियलंगूलं' उच्छ्रितं-ऊटींकृतं सुनिर्मित-सुप्तु अधोमुखीकृतं सुजातं-शोभनतया जातं आस्फोटितं च-भूमावास्फालित लाङ्गलं येन स तथा तम् ॥ 'अतुरियमचवलं'ति देहमनश्चापस्यरहितं यथा भवत्येवम् 'असंभंताए'त्ति अनुत्सुकया 'रायहंससरिसीए'त्ति राजहंसगतिसदृश्येत्यर्थः 'आसत्य'त्ति आश्वस्तार गतिजनितश्रमाभावात् 'वीसत्य'त्ति विश्वस्ता सङ्खोभाभावात् अनुत्सुका वा 'सुहासणवरगयत्ति सुखेन सुखं वा शुभं 3 SC4 दीप अनुक्रम [५१८ -५२०] महाबलकुमार-कथा ~ 1086~ Page #1088 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४२८] गाथा दीप अनुक्रम [५१८ -५२०] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [११], वर्ग [-], अंतर् शतक [-], उद्देशक [११], मूलं [ ४२८] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः ★ F% ॥५४१॥ वा आसनवरं गता या सा तथा 'धाराहयनीवसुरहि कुसुमचं चुमालइयतणु'त्ति धाराहतनीपसुरभिकुसुमभिव व्याख्याप्रज्ञप्तिः 'चंचुमालय'त्ति पुलकिता तनुः शरीरं यस्य स तथा, किमुक्तं भवति - 'ऊसवियरोमकृवे 'ति उच्छ्रितानि रोमाणि अभयदेवी- २ कूपेषु तद्रन्ध्रेषु यस्य स तथा 'मपुत्रेणं'ति आभिनिवोधिकप्रभवेन 'बुद्धिविन्नाणेणं'ति मतिविशेषभूतौत्पत्तिक्याया वृत्तिः२ दिबुद्धिरूपपरिच्छेदेन 'अत्थोग्गहणं'ति फढनिश्चयम् 'आरोग्गतुहिदीहा उकल्लाणमंगल्लकारए णंति इह कल्या+ णानि - अर्थप्राप्तयो मङ्गलानि - अनर्थप्रतिघाताः 'अस्थलाभो देवाणुप्पिए ।' भविष्यतीति शेषः 'कुलकेडं ति केतुश्चिहं ध्वज इत्यनर्थान्तरं केतुरिव केतुरद्भुतत्वात् कुलस्य केतुः कुलकेतुस्तं, एवमन्यत्रापि, 'कुलदीव 'ति दीप इव दीपः प्रकाश| कत्वात् 'कुलपयंति पर्वतोऽनभिभवनीयस्थिराश्रयतासाधर्म्यात् 'कुलवडेंसयं ति कुलावतंसकं कुलस्यावतंसकः-शेखर * उत्तमस्वात् 'कुलतिलयंति तिलको विशेषको भूषकत्वात् 'कुलकित्तिकरं ति इह कीर्त्तिरेकदिग्गामिनी प्रसिद्धिः 'कुलनंदिकरं 'ति तत्समृद्धिहेतुत्वात् 'कुलजसकरं 'ति इह यशः सर्वदिग्गामी प्रसिद्धिविशेष. 'कुलपायचं'ति पादपश्चाश्रयणीयच्छायत्वात् 'कुलविणकरं'ति विविधैः प्रकारैर्वर्द्धनं विवर्धनं तत्करणशीलं 'अहीणपुनपंचिदियसरीरं ति अहीनानि-स्वरूपतः पूर्णानि सङ्ख्यया पुण्यानि वा-पूतानि पञ्चेन्द्रियाणि यत्र तत्तथा तदेवंविधं शरीरं यस्य स तथा तं, यावत्करणात् 'लक्खणवंजणगुणोववेयमित्यादि दृश्यं तत्र लक्षणानि - स्वस्तिकादीनि व्यञ्जनानि -मपतिलकादीनि तेषां यो गुणः- प्रशस्तता तेनोपपेतो-युक्तो यः स तथा तं 'ससिसोमाकारं कंतं पिपदंसणं सुरूवं' शशिवत् सौम्याकारं कान्तं च- कमनीयं अत एव प्रियं द्रष्टॄणां दर्शनं रूपं यस्य स तथा तं 'विनायपरिणयमित्ते 'ति विज्ञ एव विज्ञकः Education Internationa महाबलकुमार कथा For Parts Only ~ 1087~ ११ शतके ११ उद्देशः महाबलग भजन्मादिसू ४२८ ॥५४१ ॥ wor Page #1089 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग -], अंतर्-शतक [-1, उद्देशक [११], मूलं [४२८] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२८] 5484%* गाथा स चासौ परिणतमात्रश्च कलादिष्विति गम्यते विज्ञकपरिणतमात्रः 'मरे'त्ति दानतोऽभ्युपेतनिर्वाहणतो वा 'वीरे'त्ति | सङ्घामतः 'विकंतेत्ति विक्रान्त:-परकीयभूमण्डलाक्रमणतः 'विच्छिन्नविपुलबलवाहणे'त्ति विस्तीर्णविपुले-अतिविस्तीर्णे | बलवाहने-सैन्यगजादिके यस्य स तथा 'रजवई'त्ति स्वतन्त्र इत्यर्थः 'मा मे से'त्ति मा ममासी स्वप्न इत्यर्थः 'उत्तमे त्ति | स्वरूपतः 'पहाणे'त्ति अर्थप्राप्तिरूपप्रधानफलतः 'मंगल्लेत्ति अनर्थप्रतिघातरूपफलापेक्षयेति 'सुमिणजागरियं ति स्वमसंर-d क्षणाय जागरिका-निद्रानिषेधः स्वप्नजागरिका तां पडिजागरमाणीति प्रतिजामती-कुर्वन्ती, आभीक्ष्ण्ये च द्विवचनम् ।। 'गंधोदयसित्तसुइयसम्मजिओचलितंति गन्धोदकेन सिक्ता शुचिका-पवित्रा समार्जिता कचरापनयनेन उप| लिप्ता छगणादिना या सा तथा तां, इदं च विशेषणं गन्धोदकसिक्तसंमार्जितोपलिप्तशुचिकामित्येवं दृश्य, सिक्तायनन्तरभावित्वाच्छुचिकत्वस्येति, 'अट्टणसालत्ति व्यायामशाला 'जहा उववाइए तहेब अट्टणसाला तहेव मजणघरे'त्ति यथातिपपातिकेऽट्टणशालाव्यतिकरो मजनगृहव्यतिकरश्चाधीतस्तथेहाप्यध्येतव्य इत्यर्थः, स चायम्-'अणेगवायामजोग्गवग्गणवामद्दणमल्लयुद्धकरणेहिं संते'इत्यादि, तत्र चानेकानि व्यायामार्थं यानि योग्यादीनि तानि | तथा तैः, तत्र योग्या-गुणनिका वलूगर्न-उललनं व्यामईनं-परस्परेणाङ्गमोटन मिति, मज्जनगृहव्यतिकरस्तु 'जेणेव मज्ज४ णघरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता मजणघरं अणुपविसइ समंतजालाभिरामें समन्ततो जालकाभिरमणीये 'विचित्तमणिरयणकुट्टिमतले रमणिजे ण्हाणमंडसि णाणामणिरयणभत्तिचित्तसि पहाणपीढंसि सुहनिसण्णे' इत्यादिरिति । 'महग्धवरपट्टणुग्गयंति महार्ण च सा वरपत्तनोद्गता च-वरवस्त्रोत्पत्तिस्थानसम्भवेति समासोऽतस्तांवरपट्टनाद्वा-प्रधान दीप अनुक्रम -- [५१८ -- -५२०] --- महाबलकुमार-कथा ~ 1088~ Page #1090 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [११], वर्ग -1, अंतर्-शतक [-1, उद्देशक [११], मूलं [४२८] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२८] महाबलग गाथा व्याख्या-1 प्रज्ञप्तिः वेष्टनकाद् उद्गता-निर्गता या सा तथा तां 'सण्हपट्टभत्तिसयचित्तताण'ति 'सण्हपत्ति सूक्ष्मपट्टः सूत्रमयो भक्तिशत |११ शतके अभयदेवी-/चित्रस्तानः-तानको यस्यां सा तथा ताम् 'ईहामिए'त्यादि यावत्करणादेवं दृश्यम्-'ईहामियउसभणरतुरगमकरविहगवाल- १९ या वृत्तिः२ गकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्त'ति तत्रेहामृगा-वृका ऋषभाः-वृषभाः नरतुरगमकरविहगाः प्रतीताः व्यालाः-स्वापदभुजगाः किन्नराः-प्यन्तरविशेषाः शरवो-मृगविशेषाः शरभा-आडव्या महाकायाः पशवः परासरेति पर्या- भजन्मादि ॥५४२॥ याः चमरा-आदच्या गावः कुञ्जराजाः वनलता-अशोकादिलताः पद्मलता:-पमिन्यः एतासां यका भक्तयो-विच्छि- सू ४२८ | त्यस्ताभिश्चित्रा या सा तथा तां 'अभितरिय'ति अभ्यन्तरां 'जवणियंति यवनिकाम् 'अंगावेईत्ति भाकर्षयति | 'अस्थरपमउयमसूरगोत्थर्य'ति आस्तरकेण-प्रतीतेन मृदुमसूरकेण वा अथवाऽस्तरजसा-निर्मलेन मृदुमसूरकेणावस्तृत-आच्छादितं यत्तत्तथा 'अंगसुहफासयं' अङ्गसुखो-देहस्य शर्महेतुः स्पर्शो यस्य तदङ्गसुखस्पर्शकम् ॥ 'अटुंगमहानिमित्तसुत्तत्थधारए'त्ति अष्टाङ्गं-अष्टावयवं यन्महानिमित्त-परोक्षार्थप्रतिपत्तिकारणव्युत्पादकं महाशास्त्रं तस्य यो| सूत्रार्थी ती धारयन्ति येते तथा तान्, निमित्ताङ्गानि चाष्टाविमानि-"अट्ठ निमित्तंगाई दिषु १प्पातं २ तरिक्स ३ भोम | च ४ । अंगं ५ सर ६ लक्खणबंजणं च ८तिविहं पुणे केकं ॥१॥"[अष्ट निमित्तानानि दिव्यमुत्पातमन्तरिक्षं भौम चाझं स्वरं लक्षणं व्यञ्जनं च पुनरेकै त्रिविधम् ॥१॥] 'सिग्घ'मित्यादीन्येकार्थानि पदानि औत्सुक्योत्कर्षपति-18 ५४२ 51पादनपराणि । 'सिस्थगहरियालियाकयमंगलमुद्धाण'त्ति सिद्धार्थका:-सर्पपाः हरितालिका-दूर्वा तल्लक्षणानि कृतानि l मङ्गलानि मूर्ध्नि यैस्ते तथा 'संचालंति'त्ति सञ्चारयन्ति 'लढ'त्ति स्वतः 'गहियवति परस्मात् 'पुच्छियचि संशये || दीप अनुक्रम [५१८ -५२०] महाबलकुमार-कथा ~ 1089~ Page #1091 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग -], अंतर्-शतक [-1, उद्देशक [११], मूलं [४२८] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२८] गाथा सति परस्परतः 'विणिरिछयट्ठ'त्ति प्रश्नानन्तरं अत एवाभिगतार्था इति॥ सुविण'त्ति सामान्यफलत्वात् 'महासुविण'ति महाफलत्वात् 'वावत्तरिति त्रिंशतो द्विचत्वारिंशतश्च मीलनादिति गभं वकममाणसित्ति गर्भ न्युत्क्रामति-प्रविशति सती| त्यर्थः, 'गयवसहे'त्यादि, इह च 'अभिसेय'त्ति लक्ष्म्या अभिषेकः 'दाम'त्ति पुष्पमाला, विमाणभवणत्ति एकमेव, तत्र |विमानाकारं भवनं विमानभवनं, अथवा देवलोकायोऽवतरति तन्माता विमानं पश्यति वस्तु नरकात् तन्माता भवनमिति, इह च गाथायां केषुचित्पदेष्वनुस्वारस्थाश्रवण गाथाऽनुलोम्याद् दृश्यमिति ॥ 'जीवियारिहंति जीविकोचितम् । 'उभुहै यमाणसुहेर्हिति ऋतौ २ भज्यमानानि यानि सुखानि-सुखहेतवः शुभानि वा तानि तथा तैः 'हियंति तमेव गर्भममापेक्ष्य 'मिय'ति परिमित-नाधिकमन वा 'पत्थं ति सामान्येन पथ्य, किमुक्तं भवति -गन्भपोसणं'ति गर्भपोषक-15 | मिति 'देसे यत्ति उचितभूप्रदेशे 'काले यत्ति तथाविधावसरे 'विवित्तमउएहिति विविक्तानि-दोषवियुक्तानि ल लोकान्तरासङ्कीर्णानि वा मृदुकानि च-कोमलानि यानि तानि तथा तैः 'पइरिकसुहाए'त्ति प्रतिरिक्तत्वेन तथाविध जनापेक्षया विजनरबेन सुखा शुभा वा या सा तथा तया 'पसत्थदोहल'त्ति अनिन्द्यमनोरथा 'संपुन्नदोहला' अभिलपितार्थपूरणात् 'संमाणियदोहला' प्राप्तस्याभिलषितार्थस्य भोगात् 'अविमाणियदोहल'त्ति क्षणमपि लेशेनापि व नापूर्णमनोरथेत्यर्थः अत एव 'वोच्छिन्नदोहल'त्ति त्रुटितवान्छेत्यर्थः, दोहदन्यवच्छेदस्यैव प्रकर्षाभिधानायाह-'विणी| यदोहल'त्ति विवगए' इत्यादि, इह च मोहो-मूढता भयं-भीतिमात्रं परित्रासः-अकस्माद्भयम् , इह स्थाने वाचनान्तरे | 'सुहंसुहेणं आसयह सुयह चिट्ठ निसीयइ तुय'त्ति दृश्यते तत्र च 'सुहंसुहेणं'ति गर्भानावाधया 'आसयईत्ति +5+%AAGRAAT दीप अनुक्रम [५१८ -५२०] महाबलकुमार-कथा ~ 1090 ~ Page #1092 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग -1, अंतर्-शतक [-], उद्देशक [११], मूलं [४२८] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२८] गाथा व्याख्या- आश्रयत्याश्रयणीय वस्तु 'सुयइ'त्ति शेते "चिट्ठइत्ति ऊस्थानेन तिष्ठति 'निसीयइ'त्ति उपविशति तय'त्ति || ११ शतके आजपला प्रज्ञप्तिः शय्यायां वर्तत इति ॥ 'पियट्टयाए'त्ति प्रियार्थतायै-प्रीत्यर्थमित्यर्थः 'पियं निवेएमोत्ति 'प्रियम्' इष्टवस्तु पुत्रजन्म- ११ उद्देशः . ID महाबलअभयदेवी- लक्षणं निवेदयामः 'पियं भे भवउत्ति एतच्च प्रियनिवेदनं प्रियं भवतां भवतु तदन्यद्वा प्रियं भवत्विति । 'मउडवज नामकरणं या वृत्तिः२ ति मुकुटस्य राजचिहत्वात् स्त्रीणां चानुचितत्वात्तस्येति तर्जन 'जहामालिय'ति यथामालितं-यथा धारितं यथा He ॥५४॥ परिहितमित्यर्थः 'ओमोयंति अवमुच्यते-परिधीयते यः सोऽवमोकः-आभरणं तं 'मत्थए धोवईत्ति अङ्गप्रतिचारिडाकाणां मस्तकानि क्षालयति दासत्यापनयना), स्वामिना धौतमस्तकस्य हि दासत्वमपगच्छतीति लोकव्यवहारः ॥ तएणं से बले राया कोडंबियपुरिसे सहावेइ सदावेत्ता एवं बयासी-खिप्पामेव भो देवाणुप्पिया! हत्थिणापुरे नयरे चारगसोहणं करेह चारग०२ माणुम्माणवडणं करेह मा०२हत्थिणापुरं नगरं सभितरवाहि-|| रियं आसियसंमजिओचलितं जाव करेह कारवेह करेत्ता य कारवेत्ता य जूयसहस्सं वा चक्कसहस्सं वा पूयामहामहिमसकारं वा उस्सवेह २ ममेतमाणत्तियं पचप्पिणह, तए णं ते कोटुंबियपुरिसा बलेणं रन्ना एवं बुत्ता जाव पचप्पिणंति । तए णं से बले राया जेणेव अट्टणसाला तेणेव उवागच्छति तेणेव उवाग-18 ट्राच्छित्ता तं चेव जाव मजणघराओ पडि निक्खमइ पडिनिक्खमित्ता उस्मुकं उक्करं उकिडं अदिजं अमिजं | ॥५४॥ | अभडप्पवेसं अदंडकोडंडिमं अधरिमं गणियावरनाडइज्जकलियं अणेगतालाचराणुचरियं अणुदुधमुइंगं| अमिलायमल्लदाम पमुइयपफीलियं सपुरजणजाणवयं दसदिवसे ठिइवडियं करेति । तए णं से चले राया दीप अनुक्रम [५१८ -५२०] FarPurwanaBNamunoonm महाबलकुमार-कथा ~ 1091~ Page #1093 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४२९] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२९]] %25 18 दसाहियाए ठिइवडिवाए वट्टमाणीए सइए य साहस्सिए य सयसाहस्सिए य जाए य दाए य भाए य दल माणे य दवावेमाणे य सए य साहस्सिए य सयसाहस्सिए य लंभे पडिच्छेमाणे पडिकछावेमाणे एवं विहरइ । तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठिइवडियं करेइ तइए दिवसे चंदसूरदंसणियं 18 करेइ छट्टे दिवसे जागरियं करेइ एक्कारसमे दिवसे वीतिकते निबत्ते असुइजायकम्मकरणे संपत्ते वारसाह दिवसे विउलं असणं पाणं खाइमं साइमं उवक्खडार्विति उ०२ जहा सिबो जाव खत्तिए य आमंतेति आ० रतओ पच्छा पहाया कयतं चेव जाव सक्कारेंति सम्माणेति २ तस्सेव मित्तणातिजाव राईण य खत्तियाण य पुरओ अजयपज्जयपिउपजयागयं यहुपुरिसपरंपरप्परूद्धं कुलाणुरूवं कुलसरिसं कुलसंताणतंतुवर्णकरं अयमेयारूवं गोन्नं गुणनिष्फन्नं नामधेज करेंति-जम्हा णं अम्हं इमे दारए बलस्स रन्नो पुत्ते पभावतीए देवीए अत्तए तं होउ णं अम्हं एयस्स दारगस्स नामधेनं महबले, तए णं तस्स दारगस्स अम्मापियरो नामघेज करेंति महबलेत्ति । तए णं से महबले दारए पंचधाईपरिग्गहिए, तंजहा-खीरधाईए एवं जहा दढपइन्ने जाब निवायनिवाघायंसि सुहंसुहेणं परिवहति । तए णं तस्स महबलस्स दारगस्स अम्मापियरो अणुपुषेणं & ठितिवडियं वा चंदसूरदंसावणियं वा जागरियं वा नामकरणं वा परंगामणं वा पयचंकमणं वा जेमामणं । वा पिंडवद्धणं वा पजपावणं वा कपणवेहणं वा संवच्छरपडिलेहणं वा चोलोयणगं च उवणयणं च X|| अन्नाणि य बहणि गम्भाधाणजम्मणमादियाई कोउयाई करेंति । तए णं तं महबलं कुमार अम्मापियरो ||| %4% 94 दीप अनुक्रम [५२१] %AE%A5 महाबलकुमार-कथा ~1092~ Page #1094 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४२९] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२९] दीप व्याख्या टि सातिरेगट्ठवासगं जाणित्ता सोभणसि तिहिकरणमुहतंसि एवं जहा दृढप्पाइन्नो जाव अलं भोगसमत्थे जाए ११ शतके प्रज्ञप्तिः अभयदेवी यावि होस्था । तए ण ते महवलं कुमार उम्मुक्कवालभावं जाव अलं भोगसमत्थं विजाणित्ता अम्मापिपरो ४११ उद्देश: | महाबलयावृत्तिः|| अट्ठ पासायव.सए करेंति २ अग्भुग्गयमूसियपहसिए इव वन्नओ जहा रायप्पसेणइज्जे जाव पडिरूवे तेसि णं नामकरणं & पासायवडेंसगाणं बहुमज्झदेसभागे एस्थ णं महेगं भवणं करेंति अणेगखंभसयसंनिविट्ठ वन्नओ जहा राय सू ४२९ ॥५४४॥ प्पसेणइजे पेच्छाघरमंडवंसि जाव पडिरूवे (सूत्रं ४२९)॥ | 'चारगसोहणं'तिबन्दिविमोचनमित्यर्थः 'माणुम्माणवणं करेहत्ति इह मान-रसधान्यविषयम् उन्मान-तुलारूपम् हैं।'उस्सुकति उच्छुल्का मुक्तशुल्कां स्थितिपतितां कारयतीति सम्बन्धः,शुल्क तु विक्रेयभाण्डं प्रति राजदेयं द्रव्यम्,'उफरं'-|| ति उन्मुक्तकरां, करस्तु गवादीन् प्रति प्रतिवर्ष राजदेयं द्रव्य, 'उकि'ति उत्कृष्टा-प्रधानां कर्षणनिषेधाद्वा 'अदिज'ति द्रविक्रयनिषेधेनाविद्यमानदातव्या 'अमिजति विक्रयप्रतिषेधादेवाविद्यमानमातव्यां अविद्यमानमायाँ वा अभहप्प-|| वेसे'ति अविद्यमानो भटाना-राजाज्ञादायिनां पुरुषाणां प्रवेशः कुदम्बिगेहेषु यस्यां सा तथा तां 'अदंडकादडिमति दण्डलभ्यं द्रव्यं दण्ड एव कुदण्डेन निर्वृत्तं द्रव्यं कुदण्डिमै तन्नास्ति यस्यां साऽदण्डकुदण्डिमा ता, तत्र दण्ड-अपराधानुसारेण राजग्राह्यं द्रव्यं कुदण्डस्तु-कारणिकानां प्रज्ञापराधान्महत्यप्यपराधिनोऽपरा अल्पं राजग्राह्यं द्रव्यमिति,ट ॥५४४॥ MI'अधरिमति अविद्यमानधारणीयद्रव्याम् ऋणमुकलनात् 'गणियावरनाडाजकलियं गणिकावरैः वेश्याप्रधाननी टकीय-नाटकसम्बन्धिभिः पात्रैः कलिता या सा तथा ताम् 'अणेगतालाचराणुचरिय' नानाविधप्रेक्षाचारिसेविता अनुक्रम [५२१] महाबलकुमार-कथा ~1093~ Page #1095 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४२९] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२९]] CACA5% दीप मित्यर्थः 'अणुदुइयमुइंग'त्ति अनुदता-वादनार्थ वादकैरविमुक्ता मृदङ्गा यस्यां सा तथा ताम् 'अमिलायमल्लदाम' अम्लानपुष्पमाला 'पमुइयपफीलिय'ति प्रमुदितजनयोगात्प्रमुदिता प्रक्रीडितजनयोगात्मक्रीडिता ततः कर्मधारयोऽतस्तां 'सपुरजणजाणवयं सह पुरजनेन जानपदेन च-जनपदसम्बन्धिजनेन या वर्तते सा तथा तो, वाचनान्तरे 'विजयवेद्र जइय'ति दृश्यते तत्र चातिशयेन विजयो विजयविजयः स प्रयोजनं यस्याः सा विजयवैजयिकी तो 'ठिइवडिय'ति | स्थिती-कुलस्य लोकस्य वा मर्यादायां पतिता-गता या पुत्रजन्ममहप्रक्रिया सा स्थितिपतिताऽतस्तांदसाहियाए'चि दशाहि| कायां-दशदिवसप्रमाणायां 'जाए यत्तियागान्-पूजाविशेषान् ‘दाए यत्ति दायांश्च दानानि 'भाए यत्ति भागांक्ष-विवक्षितद्व्यांशान् 'चंदसूरदंसणिय'ति चन्द्रसूर्यदर्शनाभिधानमुत्सवं 'जागरिय'ति रात्रिजागरणरूपमुत्सव विशेष 'निवसे असुइजायकम्मकरणे'त्ति 'निवृत्ते' अतिक्रान्ते अशुचीनां जातकर्मणां करणमशुचिजातकर्मकरणं तत्र 'संपत्से वारसाहदिवसे'त्ति संप्राप्ते द्वादशाख्यदिवसे, अथवा द्वादशानामहां समाहारो द्वादशाहं तस्य दिवसो द्वादशाहदिवसो येन स४ पूर्यते तत्र, 'कुलाणुरूवंति कुलोचितं, कस्मादेवम् ? इत्याह-'कुलसरिसं'ति कुलसदृश, तस्कुलस्य बलवत्पुरुषकुखत्वान्महाबल इति नाम्नश्च बलवदर्थाभिधायकत्वात् तत्कुलस्य महाबल इति नाम्नश्च सादृश्यमिति 'कुलसंताणतंतुवद्धणकर ति कुलरूपो यः सन्तानः स एव तन्तुर्दीर्घत्वात्तवर्द्धनकर माङ्गल्यत्वाद् यत्र तत्तथा 'अयमेयारूवंति इदमेतद्रूपं १ 'गोणं'ति गौणं तच्चामुख्यमप्युच्यत इत्यत आह-गुणनिप्फन्नति, 'जम्हा णं अम्ह'इत्यादि अस्माकमयं दारका प्रभावतीदेव्यात्मजो यस्माद्बलस्य राज्ञः पुत्रस्तस्मात्पितु मानुसारिनामास्य दारकस्यास्तु महावल इति । 'जहा ढपइन्ने' अनुक्रम [५२१] 4C महाबलकुमार-कथा ~ 1094~ Page #1096 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२९]] ११ शतके ११ उद्देश: | महाबलनामकरणं सू४२९ व्याख्या-18ति यथोपपातिके दृढप्रतिज्ञोऽधीतस्तथाऽयं वक्तव्यः, तवैव-'मजणधाईए मंडणधाईए कीलावणधाईए अंकधा- प्रज्ञप्तिः टाईए'इत्यादि, 'निवायनिवाघायंसी'त्यादि च वाक्यमिहैवं सम्बन्धनीयं 'गिरिकंदरमल्लीणेच चंपगपायवे निवायनिवा-|| अभयदा घायंसि मुहंसुहेणं परिवहुइ'त्ति । 'परंगामणंति भूमौ सर्पणं 'पयचंकामण'ति पादाभ्यां सचारणं 'जेमामणं'ति पा वृत्ति भोजनकारणं 'पिंडवद्धणं ति कवलवृद्धिकारणं 'पजपावण'ति प्रजल्पनकारणं 'कण्णवेहणं'ति प्रतीतं 'संवच्छरप-1 ५४५॥ डिलेहणं'ति वर्षग्रन्धिकरणं 'चोलोयण' चूडाधरणम् 'उवणयण ति कलाग्राहणं 'गम्भाहाणजम्मणमाइयाई कोउयाई करेंति'त्ति गर्भाधानादिषु यानि कौतुकानि-रक्षाविधानादीनि तानि गर्भाधानादीन्येवोच्यन्त इति गर्भाधानजन्मादिकानि कौतुकानीत्येवं समानाधिकरणतया निर्देशः कृतः, 'एवं जहा दढपइन्नो'इत्यनेन यत्सूचितं तदेवं दृश्य'सोहणंसि तिहिकरणनक्खत्तमुहुर्तसि पहायं कयबलिकम्मं कयकोउयमंगलपायच्छित्तं सवालंकारविभूसियं महया इहि-| | सकारसमुदएणं कलायरियस्स उवणयंती'त्यादीति । 'अन्नग्गयमूसियपहसिते इव' अभ्युद्गतोच्छूितान्-अत्युचान् इह चैवं व्याख्यानं द्वितीयाबहुवचनलोपदर्शनात् , 'पहसिते इव'त्ति प्रहसितानिव-वेतप्रभापटलपवलतया हसत | इवेत्यर्थः 'वन्नओ जहा रायप्पसेणइजे'इत्यनेन यत्सूचितं तदिदं-'मणिकणगरयणभत्तिचित्तवाउहुयविजय-| वेजयंतीपडागाछत्ताइन्छत्तकलिए तंगे गगणतलमभिलंघमाणसिहरे'इत्यादि, एतच्च प्रतीतार्थमेव, नवरं 'मणिकनकरलानां भक्तिभिः-विच्छित्तिभिश्चित्रा ये ते तथा, वातोता या विजयसूचिका वैजयन्त्यभिधानाः पताकाछत्रातिच्छत्राणि च तैः कलिता येते तथा ततः कर्मधारयस्ततस्तान 'अणेगखंभसयसंनिविहति अनेकेषु स्तम्भशतेषु संनिविष्टं यदने SHED दीप अनुक्रम [५२१] ॥५४५॥ महाबलकुमार-कथा ~ 1095~ Page #1097 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४२९] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२९]] कानि वा स्तम्भशतानि संनिविष्टानि यत्र तत्तथा 'वन्नओ जहा रायप्पसेणइज्जे पेच्छाघरमंडवंसि'त्ति यथा राजप्रश्नकृते प्रेक्षागृहमण्डपविषयो वर्णक उक्तस्तथाऽस्य वाच्य इत्यर्थः, स च 'लीलडियसालिभंजियाग'मित्यादिरिति । तए णं तं महत्वलं कुमारं अम्मापियरो अन्नया कयावि सोभणंसि तिहिकरणदिवसनक्खत्तमुहुर्ससि | हायं कयवलिकम्मं कयकोउयमंगलपाय सवालंकारविभूसियं पमक्खणगण्हाणगीयवाइयपसाहणटुंगतिलगकंकणअविववहुउवणीयं मंगलसुजंपिएहि य वरकोउयमंगलोवयारकयसंतिकम्मं सरिसयाणं सरित्त याणं सरिचयाणं सरिसलावन्नरूवजोवणगुणोववेयाणं विणीयाणं कयकोउयमंगलपायच्छित्ताणं सरिसएहि | लि रायकुलेहितो आणिल्लियाणं अट्ठण्हं रायवरकन्नाणं एगदिवसेणं पाणिं गिहार्विसु । तए णं तस्स महाब-6 लस्स कुमारस्स अम्मापियरो अयमेयारूवं पीइदाणं दलयंति तं०-अट्ठ हिरनकोडीओ अट्ठ सुचन्नकोडीओ अव मउडे मउडप्पवरे अह कुंडलजुए कुंडलजुयप्पवरे अढ हारे हारप्पवरे अट्ठ अद्धहारे अद्धहारप्पवरे अट्ट एगावलीओ एगावलिप्पवराओ एवं मुत्तावलीओ एवं कणगावलीओ एवं रयणावलीओ अह कडगजोए कडग-| || जोयप्पवरे एवं तुडियजोए अट्ठ खोमजुयलाई खोमजुयलप्पथराई एवं बडगजुयलाई एवं पहजुयलाई एवं| ail दुगुल्लजुयलाई अट्ट सिरीओ अट्ठ हिरीओ एवं धिईओ कित्तीओ बुद्धीओ लच्छीओ अट्ठ नंदाई अह भदाई| अट्ठ तले तलप्पवरे सबरयणामए णियगवरभवणकेफ अह झए झयप्पवरे अह चये बयप्पवरे दसगोसाह-| स्सिएणं वएणं अट्ठ नाडगाई नाडगप्पवराई बत्तीसपद्धेणं नाडएणं अह आसे आसप्पवरे सत्वरयणामए RESIRECRPRISIC दीप अनुक्रम [५२१] महाबलकुमार-कथा ~ 1096~ Page #1098 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४३०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४३०]] दीप व्याख्या- सिरिघरपडिरूवए अह हत्थी हथिप्पवरे सवरयणामए सिरिघरपडिरूवए अट्ट जाणाईजाणप्पवराई अट्ठ ४ ११ शतके प्रज्ञप्तिः | अभयदेवी ४ जुगाई जुगप्पवराई एवं सिवियाओ एवं संदमाणीओ एवं गिल्लीओ थिल्लीओ अह वियडजाणाईवियट-ट|११ उद्देशः या वृत्तिः जाणप्पवराई अट्ठरहे पारिजाणिए अह रहे संगामिए अट्ठ आसे आसप्पवरे अह हत्थी हथिप्पवरे अट्ठ गामे महाबल वीवाहर |गामापवरे दसकुलसाहस्सिएणं गामेणं अट्ठ दासे दासप्पवरे एवं चेव दासीओ एवं किंकरे एवं कंचुइजे एवं सू४३० ५४६॥ वरिसघरे एवं महत्तरए अट्ठ सोवन्निए ओलंबणदीचे अट्ठ रुप्पामए ओलंबणदीवे अट्ठ सुचनरुप्पामए ओलं वणदीचे अट्ट सोवन्निए उक्चणदीवे एवं चेव तिन्निवि अह सोवन्निए थाले अट्ट रुप्पमए थाले अट्ट सुवन्नरुप्प मए थाले अट्ट सोवन्नियाओ पत्तीओ ३ अट्ठ सोबन्नियाई थासयाई ३ अट्ट सोवन्नियाई मंगल्लाई ३ अह । सोपनियाओ तलियाओ अट्ट सोचनियाओ कावइआओ अट्ट सोवन्निए अवएडए अट्ट सोवनियाओ अवयकाओ अह सोवण्णिए पायपीढए ३ अट्ठ सोवनियाओ भिसियाओ अट्ट सोवनियाओ करोडियाओ अट्ठ सोवन्निए पाल्लंके अह सोवन्नियाओ पडिसेजाओ अह हंसासणाई अट्ठ कोंचासणाई एवं गरुलासणाई उन्न४ यासणाई पणयासणाई दीहासणाई भद्दासणाई पक्खासणाई मगरासणाई अट्ट पउमासणाई अट्ट दिसासो॥ वस्थियासणाई अट्टतेल्समुग्गे जहा रायप्पसेणहज्जे जाव अट्ठ सरिसवसमुग्गे अट्ठ खुज्जाओ जहा उवचाइए। ॥५४६॥ जान अट्ट पारिसीओ अट्ट उत्ते अट्ठ छत्तधारिओ चेडीओ अट्ट चामराओ अट्ट चामरधारीओ चेडीओ। | अट्ट तालियंटे अह तालिपंटधारीओ चेडीओ अट्ट करोडियाधारीओ चेडीओ अह खीरधातीभो जाव अट्ट CHEARCHESEACTICADAR अनुक्रम [५२२] महाबलकुमार-कथा ~ 1097~ Page #1099 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४३०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४३०]] 6555454545 अंधातीओ अट्ट अंगमहियाओ अट्ट उम्महियाओ अट्ट पहावियाओ अट्ठ पसाहियाओ अट्ट चन्नगपेसीओ द अह चुन्नगपेसीभो अह कोठागारीओ अट्ठ वकारीओ अट्ठ उवस्थाणियाओ अट्ठ नाडइजाओ अट्ठ कोडं- विणीओ अट्ठ महाणसिणीओ अह भंडागारिणीओ अट्ठ अज्झाधारिणीओ अट्ठ पुष्पधरणीओ अट्ठ पाणि घरणीओ अट्ट बलिकारीओ अट्ट सेजाकारीओ अट्ठ अभितरियाओ पडिहारीओ अट्ट बाहिरियाओ पडिहारीओ अट्ठ मालाकारीओ अट्ट पेसणकारीओ अन्नं वा सुबहुं हिरनं वा सुवन्नं था कंसं वा दसं वा विउलघणकणगजावसंतसारसावएजं अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउ पकामं भोजु पकामं परिभाए । तए णं से महत्वले कुमारे एगमेगाए भजाए एगमेगं हिरनकोडिं दलपति एगमेगं सुबन्नकोडिं ददलयति एगमेगं मउर्ड मउडप्पवरं दलयति एवं तं चेव सर्व जाव एगमेगं पेसणकारिं दलयति अनं या *सुबहुं हिरनं वा जाव परिभाए, तए णं से महरले कुमारे उप्पि पासायवरगए जहा जमाली जाब विह रति (सूत्रं ४३०)॥ . | 'पमक्खणगण्हाणगीयवाइयपसाहणटुंगतिलगकंकणअविहववहुउवणीय'ति प्रवक्षणक-अभ्यञ्जनं स्नानगी तवादितानि प्रतीतानि प्रसाधनं-मण्डनं अष्टस्वङ्गेषु तिलकाः-पुण्ड्राणि अष्टाङ्गतिलकाः करणं च-रक्तदवरकरूपं 3 एतानि अविधववधूभिः-जीवत्पतिकनारीभिरुपनीतानि यस्य स तथा तं 'मंगलसुजंपिएहि यत्ति मङ्गलानि-दध्यक्ष तादीनि गीतगानविशेषा वा तासु जल्पितानि च-आशीर्वचनानीति द्वन्द्वस्तैः करणभूतैः 'पाणिं गिण्हाविंसुत्ति सम्बन्धः, दीप अनुक्रम [५२२] महाबलकुमार-कथा ~ 1098~ Page #1100 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-1, अंतर्-शतक [-], उद्देशक [११], मूलं [४३०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४३० दीप व्याख्या- किं भूतं तम् ? इत्याह-वरकोउयमङ्गलोवयारकयसंतिकम्म' बराणि यानि कौतुकानि-भूतिरक्षादीनि मङ्गलानि ||११ शतके प्रज्ञप्तिः कच-सिद्धार्थकादीनि तद्रूपो य उपचार:-पूजा तेन कृत शान्तिकर्म-दुरितोपशमक्रिया यस्य स तथा तं 'सरिसि- ११ उद्देशः याण'ति सदृशीनां परस्परतो महाबलापेक्षया वा 'सरित्तयाणं'ति सदृक्त्वचा-सदृशच्छवीनां 'सरियाणं ति सहर महाबलया वृत्तिः वयसा, 'सरिसलावन्ने स्यादि, इह.च लावण्य-मनोज्ञता रूप-आकृतियौवनं-युवता गुणा:-प्रियभाषित्वादयः, 'कुण्ड-|| वीवाहा ॥५४७॥ सू ४३० 1 लजोए'त्ति कुण्डलयुगानि 'कडगजोए'त्ति कलाचिकाभरणयुगानि 'तुडिय'त्ति बाह्वाभरणं 'खोमेत्ति कार्यासिके ट्र अतसीमयं वा वस्त्रं 'वडग'त्ति त्रसरीमयं 'पद्दति पट्टसूत्रमयं 'दुगुल्ल ति दुकूलाभिधानवृक्षस्वगनिष्पन्नं श्रीप्रभृतयः षड्देवताप्रतिमा नन्दादीनि मङ्गलवस्तूनि अन्ये त्वाहुः-नन्द-वृत्तं लोहासनं भद्रं-शरासनं मूढक इति यत्प्रसिद्ध 'तले त्ति तालवृक्षान् 'वय'त्ति बजान्-गोकुलानि 'सिरिघरपडिरूवए'त्ति भाण्डागारतुल्यान् रत्नमयत्वात् 'जाणाईति शकटादीनि 'जुग्गाईति गोलविषयप्रसिद्धानि जम्पानानि 'सिबियाओत्ति शिविका:-कूटाकाराच्छादितजम्पा-1 नरूपाः 'संदमाणियाओ'त्ति स्यन्दमानिकाः पुरुषप्रमाणाजम्पान विशेषानेव 'गिल्लीओ'त्ति हस्तिन उपरि कोलराकाराः ॥ "थिल्लीओ'त्ति लाटानां यानि अडुपल्यानानि तान्यन्यविषयेषु थिल्लीओ अभिधीयन्तेऽतस्ताः 'वियडजाणाई ति विवट्रातयानानि तहटकवर्जितशकटानि, 'पारिजाणिए'त्ति परियानप्रयोजनाः पारियानिकास्तान् 'संगामिए'त्ति सङ्घामप्रयो R ||५४७॥ जनाः साकामिकास्तान , तेषां च कटीप्रमाणा फलकवेदिका भवति, 'किंकरें'त्ति प्रतिकर्म पृच्छाकारिणः 'कंचुइजे'त्ति प्रतीहारान् 'वरसघरे'त्ति वर्षधरान् वर्द्धितकमहलकान 'महत्तरान्' अन्तःपुरकार्यचिन्तकान् 'ओलंबणदीवेत्ति शुद्ध अनुक्रम [५२२] महाबलकुमार-कथा ~ 1099~ Page #1101 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४३०] दीप अनुक्रम [५२२ ] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [११], वर्ग [-], अंतर् शतक [-], उद्देशक [११], मूलं [ ४३० ] मुनि दीपरत्नसागरेण संकलित महाबलकुमार कथा आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः लावद्धदीपान् 'उक्कंचणदीवेत्ति उत्कञ्चनदीपान् ऊर्द्धदण्डयतः 'एवं चैव तिन्निवित्ति रूप्य सुवर्णसुवर्णरूप्यभेदात् | 'पंजरदीवे 'ति अभ्रपटलादिपञ्जरयुक्तान् 'धासगाई'ति आदर्शकाकारान् 'तलियाओ'त्ति पात्रीविशेषान् 'कविचियाओ'त्ति कलाचिकाः 'अवएडए'ति तापिका हस्तकान् 'अवयकाओ'त्ति अवपाक्यास्तापिका इति संभाव्यते 'भिसि| याओ'त्ति आसनविशेषान् 'पडिसेज्जाओ 'ति उत्तरशय्याः हंसासनादीनि हंसाद्याकारोपलक्षितानि उन्नताथाकारोपलक्षितानि च शब्दतोऽवगन्तव्यानि, 'जहा रायप्पसेणइजे' इत्यनेन यत्सूचितं तदिदम् -'अट्ठ कुट्ठसमुग्गे एवं पत्त| चोयतगरएलहरियालहिंगुलयमणो सिलभंजणसमुग्गे'त्ति, 'जहा उववाइए' इत्यनेन यत्सूचितं तदिहैव देवानन्दाव्यतिकरेऽस्तीति तत एव दृश्यं, 'करोडियाधारीओ'त्ति स्थगिकाधारिणीः 'अह अंगमदियाओ अह ओमदियाओ'ति इहाङ्गमर्दिकानामुन्मर्दिकानां चाल्पव हुमर्दनकृतो विशेषः 'पसाहियाओ'ति मण्डनकारिणी: 'वन्नगपेसीओ'त्ति चन्दनपेषणकारिका हरितालादिपेषिका वा 'चुन्नगपेसीओ'ति इह चूर्णः - ताम्बूलचूर्णो गन्धद्रव्यचूर्णी या 'दवकारीओ'त्ति परिहासकारिणी: 'उवस्थाणियाओत्ति या आस्थानगतानां समीपे वर्त्तन्ते 'नाडइजाओ'ति नाटकसम्बन्धिनी: 'कुटुंबिणीओ'त्ति पदातिरूपाः 'महाणसिणीओ'त्ति रसवत्तीकारिकाः शेषपदानि रूढिगम्यानि । Etication Internationa ते काले २ विमलस्स अरहओ पओप्पए घम्मघोसे नामं अणगारे जाइसंपन्ने यनओ जहा केसिसा - | मिस्स जाव पंचहि अणगारसहिं सद्धिं संपरिवुडे पुवाणुपुर्वि चरमाणे गामानुगामं दृतिज्यमाणे जेणेव हत्थिणागपुरे नगरे जेणेव सहसंबवणे उज्जाणे तेणेव उवागच्छइ २ अहापडिरूवं उग्गहं ओगिण्हति २ संज For Park Use Only ~ 1100~ Page #1102 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४३१-४३२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४३१-४३२] दीप व्याख्या मेणं तवसा अप्पाणं भावमाणे विहरति । तए णं हथिणापुरे नगरे सिंघाडगतिय जाव परिसा पज्जुवासइ। ११ शतके प्रज्ञप्ति तए णं तस्स महबलस्स कुमारस्स तं महया जणसई वा जणवूह वा एवं जहा जमाली तहेव चिंता तहेव ||११ उद्देशः अभयदेवी-8 कंचुइज्जपुरिसं सदावेति, कंचुइज्जपुरिसोवि तहेव अक्खाति, नवरं धम्मघोसस्स अणगारस्स आगमणगहि- महाबलस्य या वृत्तिः यविणिच्छए करयलजाव निग्गच्छई, एवं खलु देवाणुप्पिया! विमलस्स अरहओ पउप्पए धम्मघोसे नाम संतानीय अणगारे सेसं तं चेव जाव सोवि तहेव रहवरेणं निग्गच्छति, धम्मकहा जहा केसिसामिस्स, सोवि तहेव पावें दीक्षा Iષ૪૮ अम्मापियरो आपुच्छह, नवरं धम्मघोसस्स अणगारस्स अंतियं मुंडे भवित्ता अगाराओ अणगारियं पचातए तहेव वुत्तपडिबुत्सया नवरं इमाओ य ते जाया विउलरायकुलबालियाओ कला सेसं तं चेव जाब ताहे अकामाई चेव महपलकुमारं एवं बयासी-तं इच्छामो ते जाया ! एगदिवसमवि रजसिरिं पासित्तए, तए णं से महबले कुमारे अम्मापियराण वयणमणुपत्तमाणे तुसिणीए संचिट्ठति । तए णं से बले राया कोडुपियपुरिसे सहावेई एवं जहा सिवभहस्स तहेव रायाभिसेओ भाणियचो जाच अभिसिंचति करयजलपरिग्गहियं महबलं कुमारं जएणं विजएणं बाति जएणं विजएणं बद्धावित्ता जाव एवं बयासी-भण| जाया कि वेमोकिं पयछामो सेसं जहाजमालिस्स तहेब जाव तए णं से महरले अणगारे धम्मघोसस्स अण-C॥५४८॥ गारस्स अंतियं सामाइयमाइयाइं चोइस पुवाई अहिज्जति अ०२ बहूहिं चउत्थजाव विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहुपडिपुनाई दुवालस वासाई सामनपरियागं पाउणति बह मासियाए संलेहणाए अनुक्रम [५२३-५२४] महाबलकुमार-कथा ~ 1101~ Page #1103 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४३१-४३२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: % प्रत % सूत्रांक [४३१-४३२] सढिभत्ताई अणसणाए. आलोइयपडिकते समाहिपत्ते कालमासे कालं किचा उह चंदमसूरिय जहा अ-1 *म्मडो जाच भलोए कप्पे देवत्ताए उववन्ने, तत्थ णं अत्थेगतियाणं देवाणं दस सागरोधमाई ठिती पण्ण त्ता, तत्थ णं महबलस्सवि दस सागरोवमाई ठिती पन्नत्ता, से णं तुमं सुदंसणा ! भलोगे कप्पे दस सागरोवमाई दिवाई भोगभोगाई भुंजमाणे विहरिता ताओ चेव देवलोगाओ आउक्खएणं ३ * अर्णतरं चयं चइत्ता इहेव वाणियगामे नगरे सेहिकुलंसि पुत्तत्ताए पचायाए (सूचं ४३१)।तए णं तुमे || का सदसणा ! उम्मुकबालभावेणं विनायपरिणयमेत्तेणं जोवणगमणुप्पत्तेणं तहारूवाणं घेराणं अंतियं केवलि-15 पन्नते धम्मे निसंते, सेविय धम्मे इच्छिए पडिच्छिए अभिरुइए तं सुहुणं तुमं सुदंसणा! इदार्णि पकरेसि। से तेणडेणं सुदंसणा! एवं बुबह-अस्थि णं एतेर्सि पलिओवमसागरोवमाणं खयेति वा अवचयेति वा, तए णं तस्स सुदंसणस्स सेविस्स समणस्स भगवओ महावीरस्स अंतियं एपमह सोचा निसम्म सुमेणं अझवसाणेणं सुभेणं परिणामेणं लेसाहिं विसुज्झमाणीहिं तयावरणिजाणं कम्माणं खओचसमेणं ईहा|पोहमग्गणगवेसणं करेमाणस्स सन्नीपुषे जातीसरणे समुप्पन्ने एपमझु सम्म अभिसमेति, तए णं से सुदंसणे | सेट्टी समणेणं भगवया महावीरेणं संभारियपुष्पभवे दुगुणाणीयसहसंवेगे आणंदसुपुन्ननयणे समणं भगवं महावीरं तिक्खुत्तो आ०२० नम०२त्ता एवं वयासी-एवमेयं भंते ! जाव से जहेयं तुझे वदहत्तिकडु उत्तरपुरच्छिमं दिसीभागं अवकमइ सेसं जहा उसमदत्तस्स जाव सबदुक्खप्पहीणे, नवरं चोइस पुबाई दीप अनुक्रम [५२३-५२४] महाबलकुमार-कथा ~1102~ Page #1104 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४३१-४३२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४३१-४३२] सू ४३२ दीप अनुक्रम [५२३-५२४] व्याख्या-1 अहिज्जा, बहुपडिपुन्नाई दुवालस वासाई सामनपरियागं पाउणह, सेसं तं चेव । सेवं भंते ! सेवं भंते ! ॥ ११ शतके प्रज्ञप्तिः (सूत्र ४३२)॥ महबलो समत्तो ॥११-११ ।। | ११ उद्देशः महाबलअभयदेवी- 'विमलस्स'त्ति अस्यामवसर्पिण्यां त्रयोदशजिनेन्द्रस्य 'पउप्पए'त्ति प्रपौत्रका-प्रशिष्यः अथवा प्रपत्रिके-शिष्य- दीक्षादि या वृत्तिार || सन्ताने 'जहा केसिसामिस्स'त्ति यथा केशिनाम्न आचार्यस्य राजप्रश्नकृताधीतस्य वर्णक उक्तस्तथाऽस्य वाच्यः, सच | ॥५४९० 'कुलसंपन्ने पलसंपन्ने रूवसंपन्ने विणयसंपन्ने' इत्यादिरिति, वुत्तपडिबुत्तयत्ति उक्तप्रत्युक्तिका भणितानि मातुः प्रतिभ-II सुदर्शन णितानि च महावलस्येत्यर्थः, नवरमित्यादि, जमालिचरिते हि विपुलकुलबालिका इत्यधीतमिह तु पिपुलराजकुलबा-18 दीक्षादि लिका इत्येतदध्येतय, कला इत्यनेन चेदं सूचितं-कलाकुसलसबकाललालियसुहोइयाओ'त्ति, 'सिवभहस्स'त्ति एकादशशतनवमोदेशकाभिहितस्य शिवराजर्षिपुत्रस्य, 'जहा अम्मडो सि यथौपपातिके अम्मडोऽधीतस्तथाऽयमिह | | वाच्या, तत्र च यावत्करणादेतत्सूत्रमेवं दृश्य-गहगणनक्खत्ततारारूवाणं बरई जोयणाई बहूई जोयणसयाई बहई ||8| जोयणसहस्साई बहुई जोयणसयसहस्साई बहूई जोयणकोडाकोडीओ उहुं दूर उप्पइत्ता सोहम्मीसाणसणकुमारमाहिदे | कप्पे वीईवइत्त'त्ति, शह च किल चतुर्दशपूर्वधरस्य जघन्यतोऽपि लान्तके उपपात इष्यते, "जावंति लतगाओ चउद-| |सपुबी जहन्नउववाओ"त्ति वचनादेतस्य चतुर्दशपूर्वधरस्यापि यद् ब्रह्मलोके उपपात उक्तस्तत् केनापि मनाग विस्मरणा-r. ॥५४॥ दिना प्रकारेण चतुर्दशपूर्वाणामपरिपूर्णत्वादिति संभावयन्तीति । 'सन्त्री पुषजाईसरणे'त्ति सम्झिरूपा या पूर्ण जातिबिस्तस्याः स्मरण यसत्तथा 'अहिसमेह'त्ति अधिगच्छतीत्यर्थः 'दुगुणाणीयसहसंवेगे'त्ति पूर्वकालापेक्षया द्विगुणावा Check महाबलकुमार-कथा ~1103~ Page #1105 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४३१-४३२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४३१-४३२] AUSA दीप नीती श्रद्धासंवेगौ यस्य स तथा, तत्र श्रद्धा-तत्त्वश्रद्धानं सदनुष्ठानचिकीर्षा वा संवेगो-भवभयं मोक्षाभिलापो वेति, |'उसभदत्तस्स'त्ति नवमशते त्रयस्त्रिंशत्तमोद्देशकेऽभिहितस्येति ॥ एकादशशतस्यैकादशः ॥ ११-११॥ एकादशोद्देशके काल उक्तो द्वादशेऽपि स एव भजयन्तरेणोच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्४ तेणं कालेणं २ आलभिया नाम नगरी होत्था वन्नओ, संखवणे चेइए वन्नओ, तत्थ णं आलभियाए नगगरीए बहवे इसिभहपुत्तपामोक्खा समणो वासया परिवसंति अहा जाव अपरिभूया अभिगयजीवाजीवा जाव विहरंति । तए णं तेसिं समणोवासयाणं अन्नया कयावि एगयओ सहियाणं समुवागयाणं संनिविहाणं सन्निसन्नाणं अयमेयारूवे मिहो कहासमुल्लावे समुप्पजित्था-देवलोगेसु णं अज्जो देवाणं केवतियं कालं |ठिती पण्णता?, तए णं से इसिभरपुत्ते समणोवासए देवहितीगहियढे ते समणोवासए एवं बयासी-देवलोएसु णं अजो ! देवाणं जहणणेणं दसवाससहस्साई ठिती पण्णत्ता, तेण परं समयाहिया दुसमयाहिया जाव दससमयाहिया संखेजसमयाहिया असंखेजसममाहिया उक्कोसेणं तेत्तीसं सागरोवमाई ठिती पन्नत्ता, तेण परं वोच्छिना देवा य देवलोगा य । तए णं ते समणोवासया इसिभहपुत्तस्स समणोवासगस्स एव. माइक्खमाणस्स जाव एवं परूवेमाणस्स एयम8 नो सद्दहति नो पत्तियति नो रोयंति एयमह असद्दहमाणा [अपत्तियमाणा अरोएमाणा जामेव दिसं पाउन्भूया तामेव दिसं पडिगया (मूत्र ४३३)। तेणं कालेणं २ समणे भगवं महावीरे जाव समोसहे जाव परिसा पज्जुवासह । तए णं ते समणोवासया इमीसे कहाए| अनुक्रम [५२३-५२४] NAGAUTOC454 अत्र एकादशमे शतके एकादशम-उद्देशक: परिसमाप्त: अथ एकादशमे शतके द्वादशम-उद्देशक: आरभ्यते ऋषिभद्रपुत्र अनगारः कृता प्ररुपणा एवं तस्य आगामी-भवा: ~1104 ~ Page #1106 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४३३ -४३६] दीप अनुक्रम [५२५ -५२८] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [११], वर्ग [-], अंतर् शतक [-], उद्देशक [१२], मूलं [ ४३३- ४३६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः ॥५५० ॥ लद्धट्टा समाणा हट्टतुट्ठा एवं जहा तुंगिउद्देस जाव पज्जुवासंति । तए णं समणे भगवं महावीरे तेर्सि | समणोवासगाणं तीसे य महति०धम्मका जाव आणाए आराहए भवइ । तए णं ते समणोवासया समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हट्टतुट्टा उठाए उट्ठेइ उ० २ समणं भगवं महावीरं वंदन्ति नर्मसन्ति २ एवं बदासी एवं खलु भंते । इसि भद्दपुत्ते समणोवासए अम्हं एवं आइक्खड़ जाव परू४ वेइ-देवलोएस णं अजो ! देवाणं जनेणं दस वाससहस्साई ठिती पन्नत्ता तेण परं समयाहिया जाव तेण परं वोच्छिन्ना देवा य देवलोगा य, से कहमेयं भंते ! एवं 2, अजोत्ति समणे भगवं महावीरे से समणोबासए एवं वयासी-जन्नं अज्जो 1 इसि भद्दपुत्ते समणोवासए तुझं एवं आइक्खड़ जाव परूवेह - देवलोगेसु णं अजो! देवाणं जहनेणं दस बाससहस्साइं ठिई पन्नता तेण परं समयाहिया जाव तेण परं वोच्छिन्ना देवा य देवलोगा य, सचे णं एसमट्ठे, अहं पुण अज्जो ! एवमाक्खामि जाव परुबेमि-देवलोगेसु णं अज्जो ! देवाणं जहन्नेणं दस वाससहस्सारं तं चैव जाव तेण परं वोच्छिन्ना देवा य देवलोगा य, सचेणं एसमट्टे । तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं एयमहं सोचा निसम्म समणं ४ भगवं महावीरं वंदन्ति नम॑सन्ति २ जेणेव इसिभहपुत्ते समणोवासए तेणेव उवागच्छन्ति २ इसिभद्दतं समगोवासगं बंदंति नर्मसंति २ एयम संमं विणएणं भुख २ खामेति । तए णं समणोवासया पसिणाई पुच्छंति पु० २ अट्ठाई परियादेयंति अ० २ समणं भगवं महावीरं वंदति नर्मसंति वं० २ जामेव दिसं पाउन्भूया व्याख्या प्रज्ञप्तिः अभवदेवीया वृत्तिः २ Education International ऋषिभद्रपुत्र अनगारः कृता प्ररूपणा एवं तस्य आगामी - भवाः For Panalyse On ~ 1105~ ४ ११ शतके १२. उद्देश : ऋषिभद्रोका देवस्थितिः सू ४३३ श्रीवीरीति संवादः सू. ४३४ ॥५५०॥ Page #1107 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१२], मूलं [४३३-४३६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४३३-४३६] दीप अनुक्रम [५२५ तामेच दिसं पडिगया (सूत्रं ४३४)। भंतेसि भगवं गोयमे समर्ण भगवं महावीरं वंदहणमंसइ ०२एवं वयासी-पभू णं भंते ! इसिभरपुत्ते समाणोवासए देवाणुप्पियाणं अंतियं मुंडे भवित्ता आगाराओ अणगारियं पवइत्तए १, गोयमा ! णो तिणट्टे समढे, गोयमा! इसिभहपुत्ते समणोवासए बहूहिँ सीलषयगुणवयवेरमणपचक्खाणपोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहि अप्पाणं भावेमाणे बहूई वासाई समणोवासगपरियागं पाउहिति ब०२मासियाए संलेहणाए अत्ताणं झूसेहिति मा०२ सहि भत्ताई अणसणाई छेदेहिति २ आलोइयपडिकते समाहिपत्ते कालमासे कालं किचा सोहम्मे कप्पे अरुणाभे विमाणे देवताए उववजिहिति, तत्थ णं अत्धेगतियाणं देवाणं चत्तारि पलिओचमाई ठिती पण्णत्ता, तत्थ णं इसिभहपुस|स्सवि देवस्स पत्तारि पलिओवमाई ठिती भविस्सति । से णं भंते ! इसिभहपुत्ते देवे तातो देवलोगाओ आउक्खएणं भवठिइक्खएणं जाव कहिं उववजिहिति ?, मोयमा! महाविदेहे वासे सिज्झिहिति जाव अंतं काहेति । सेवं भंते ! सेवं भंते ! सि भगवं गोयमे जाव अप्पाणं भावेमाणे विहरइ (सूत्रं ४३५)। तए णं समणे भगवं महावीरे अन्नया कयावि आलभियाओ नगरीओ संखषणाओ चेइयाओ पडिनिक्ख-| ४ मह पहिनिक्खमित्ता बहिया जणवयविहारं विहरह । तेणं कालेणं तेणं समएणं आलभिया मार्म नगरी होत्था बन्नओ, तत्थ णं संखवणे णामं चेइए होत्था वन्नओ, तस्स णं संखवणस्स अदूरसामंते पोग्गले नाम परिवायए परिवसति रिउवेदजजुरवेदजावनएसु सुपरिनिहिए छहण्टेणं अणिक्खित्तेणं तवोकम्मे उड -५२८] 44:56 ऋषिभद्रपुत्र अनगारः कृता प्ररुपणा एवं तस्य आगामी-भवाः, पुद्गल नामक परिव्राजकस्य कथा ~ 1106~ Page #1108 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४३३ -४३६] दीप अनुक्रम [५२५ -५२८] व्याख्या प्रज्ञठिः अभयदेवीमा वृत्तिः २ ॥५५१॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [११], वर्ग [-], अंतर् शतक [-], उद्देशक [१२], मूलं [ ४३३- ४३६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः बाहाओ जाव आयावेमाणे विहरति । तए णं तस्स पोग्गलस्स छछट्टेणं जाव आयावेमाणस्स पगतिभदयाए जहा सिवस्स जाव किभंगे नामं अनाणे समुप्पन्ने, से णं तेणं विन्भंगेणं नाणेणं समुत्पन्नेणं बंभलोए | कप्पे देवाणं ठितिं जाणति पासति । तए णं तस्स पोग्गलस्स परिधायगस्स अयमेयास्वे अन्भत्थिए जाव समुप्पज्जित्था अस्थि णं ममं अइसेसे नाणदंसणे समुप्पन्ने, देवलोएस णं देवाणं जहनेणं दुसवाससहस्साई ठिती पण्णत्ता तेण परं समयाहिया दुसमयाहिया जाव उक्कोसेणं असंखेज्जसमयाहिया उकोसेणं दससागरोबमाई ठिती पन्नता तेण परं वोच्छिन्ना देवा य देवलोगा थ, एवं संपेहेति एवं २ आयावणभूमीओ पच्चोरुहइ आ० २ निदंडकुंडिया जाव घाउरसाओ य गेण्हड़ गे० २ जेणेव आलंभिया नगरी जेणेव परिवाय| गावसह तेणेव उवागच्छ उवा० २ भंडनिक्खेवं करेति भं० २ आलंभियाए नगरीए सिंघाडग जाब पहेसु अन्नमन्नस्स एवमाइक्खड़ जाव परूवेश-अस्थि णं देवाणुप्पिया ! ममं अतिसेसे नाणदंसणे समुप्पने, देवलोएसु णं देवाणं जहन्नेणं दसवाससहस्साई तहेब जाव बोच्छिन्ना देवा य दबेलोगा य । तए णं आलंभियाए नगरीए एएणं अभिलावेणं जहा सिवस्स तं चैव जाव से कहमेयं मन्ने एवं १, सामी समोसढे जाव परिसा पडिगया, भगवं गोयमे तहेव भिक्खायरियाए तहेव बहुजणसदं निसामे तहेब बहुजणसद्दं निसामेता तहेव सवं भाणियवं जाव अहं पुण गोयमा ! एवं आइक्खामि एवं भासामि जाव परूबेमि-देवलोएसु णं | देवाणं जहनेणं दस वाससहस्साई ठिली पण्णत्ता तेण परं समपाहिया दुसमपाहिया जाव उक्कोसेणं तेतीसं Eucator International ऋषिभद्रपुत्र अनगारः कृता प्ररूपणा एवं तस्य आगामी - भवाः पुद्गल नामक परिव्राजकस्य कथा For Penal Use On ~ 1107~ ११ शतके १२ उद्देशः ऋषभद्रऋषिभद्रत्यागामिभ वः सू४३५ पुनउपरिब्राजकः सू ४३६ ॐ॥ ॥५५१॥ wor Page #1109 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४३३ -४३६] दीप अनुक्रम [५२५ -५२८] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [११], वर्ग [-], अंतर् शतक [-], उद्देशक [१२], मूलं [ ४३३- ४३६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः सागरोवमाई ठिती पन्नता, तेण परं वोच्छिन्ना देवा य देवलोगा य । अस्थि णं भंते! सोहम्मे कप्पे दवाई सवन्नाईप अवन्नापि तहेब जाव हंता अत्थि, एवं ईसाणेवि, एवं जाव अचुए, एवं गेवेजविमाणेसु अणुत्तरविमाणेमुषि, ईसिफभाराएवि जाव हंता अस्थि, तए णं सा महतिमहालिया जान पड़िगया, तए पं आलंभियाए नगरीए सिंघाडगतिय० अवसेसं जहा सिवस्स जाव सबदुक्खप्पहीणे नवरं सिदंडकुंडियं जाब घाउरतवत्थपरिहिए परिवडियविभंगे आरंभियं नगरं मज्झं० निग्गच्छति जाव उत्तरपुरच्छिमं | दिसी भागं अवकमति अ० २ निदंडकुंडियं च जहा खंदओ जाब पवइओ सेसं जहा सिवस्स जाव अबाबाई सोक्खं अणुर्भवति सासयं सिद्धा । सेवं भंते ! २ ति ॥ (सूत्रं ४३६ ) । ११-१२ ॥ एकारसमं सयं समत्तं ॥ ११ ॥ "तेण' मित्यादि, 'एमओ'त्ति एकत्र 'समुवागयाणं'ति समायातानां 'सहियाणं'ति मिलितानां 'समुविद्वाणं ति आसनग्रहणेन 'सन्निसन्नाणं'ति संनिहिततथा निषण्णानां 'मिहो'त्ति परस्परं 'देवट्टितिगहियद्वे'ति देवस्थितिविषये | गृहीतार्थो - गृहीतपरमार्थो यः स तथा । 'तुंगिउद्देसए'त्ति द्वितीयशतस्य पञ्चमे ॥ एकादशशते द्वादशः ।। ११-१२ ॥ ॥ एकादशं शतं समाप्तम् ॥ ११ ॥ Education Internation एकादशशतमेवं व्याख्यातमबुद्धिनाऽपि यन्मयका हेतुस्तत्राग्रहिता श्रीवाग्देवीप्रसादो वा ॥ १ ॥ ه ه ه ه ا ا ا ا ا ا ا ا ا ا ا ا ا ا ا ا ا ا ا ا ا ا ا ا ا ا ॥ इति श्रीमदभयदेवसूरिवरविवृतायां भगवत्यां शतकमेकादशम् || अत्र एकादश शतके द्वादशम-उद्देशकः परिसमाप्तः पुद्गल नामक परिव्राजकस्य कथा בקנקכק כקמק בקומקופל For Park Use Only तत् समाप्ते एकादशं शतकं अपि समाप्तं ~ 1108~ Page #1110 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४३७ -४३९] + गाथा दीप अनुक्रम [५२९ -५३२] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१२], वर्ग [−], अंतर- शतक [-], उद्देशक [१], मूलं [४३७-४३९] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या • प्रज्ञप्तिः अभयदेवीया वृतिः २ ॥५५२॥ ॥ अथ द्वादशं शतकम् ॥ व्याख्यातं विविधार्थमेकादशं शतम्, अथ तथाविधमेव द्वादशमारभ्यते, तस्य चोदेशकार्थाभिधानार्था गाथेयम्१ जयंत २ वि ३ पोग्गल ४ अहवाय ५ राहु ६ लोगे य ७ । नागे य८ देव ९ आया १० बारसम|सए दसुदेसा ॥ १ ॥ तेणं कालेणं २ सावत्थीनामं नगरी होत्था वन्नओ, कोट्टए चेहए चन्नओ, तत्थ णं सावत्थीए नगरीए बहवे संखप्पामोक्खा समणोवासगा परिवसंति अड्डा जाव अपरिभूया अभिगयजीवाजीवा जाव विहरंति, तस्स णं संखस्स समणोवासगस्स उप्पला नामं भारिया होत्या सुकुमाल जाव सुखवा समणोवासिया अभिगयजीवा २ जाब बिहरह, तत्थ णं सावत्थीए नगरीए पोक्स्खलीनामं समणोवासए परिवस अड्डे अभिगयजाव विहरह, तेणं कालेणं २ सामी समोसढे परिसा निग्गया जाव पज्जुबा०, तर णं ते समणोवासगा इमीसे जहा आलभियाए जाब पज्जुवासह, तए णं समणे भगवं महावीरे तेसिं समणोवासगाणं तीसे य महति०धम्मकहा जाव परिसा पडिगया, तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हट्ट समणं भ० म० चं० न० वं० म० पसिणाई पुच्छति प० अट्ठाई परियादियंति अ० २ उढाए उट्ठेति उ० २ समणस्स भ० महा० अंतियाओ कोहयाओ चेइयाओ परिनि० प० २ जेणेच सावस्थी नगरी तेणेव पहारेत्थ गमणाए (सूत्रं ४३७ ) । तर णं से संखे समप्पोबासए ते Education Internation अथ द्वादशमे शतके प्रथम उद्देशक: आरभ्यते शंख नामक श्रमणोपासकस्य वृतांत For Parts Only अत्र द्वादशं शतकं आरभ्यते ~ 1109~ १२ शतके १ उद्देषतः शङ्खपुष्कल्याखाः सू ४३७ ॥५५२॥ Page #1111 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४३७-४३९] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४३७-४३९]] गाथा समणोवासए एवं वयासी-तुझे देवाणुप्पिया विउलं असणं पाणं खाइमं साहम उवक्खडावेह, तए | अम्हेनं विपुलं असणं पाणं खाइमं साइमं आसाएमाणा विसाएमाणा परिभुजेमाणा परिभाएमाणापक्खियं ॥ पोसह परिजागरमाणा विहरिस्सामो, तए णं ते समणोबासगा संखस्स समणोवासगस्स एपमट्ट विणएणं पडिमुणंति, तए णं तस्स संखस्स समणोवासगस्स अयमेयारूवे अम्भत्थिए जाच समुप्पज्जित्था-नो खल मे सेयं तं विलं असणं जाव साइमं अस्साएमाणस्स ४ पक्खियं पोसह पडिजागरमाणस्स विहरित्तए, सेयं खलु मे पोसहसालाए पोसहियस्स बंभचारिस्स उम्मुकमणिसुवन्नस्स ववगयमालावन्नगविलेवणस्स निक्खित्तसत्थमुसलस्स एगस्स अबिइयस्स दन्भसंधारोवगयस्स पक्खियं पोसह पडिजागरमाणस्स विहरि-15 तएत्तिक एवं संपेहेति २ जेणेव सावत्थीनगरी जेणेव सए गिहे जेणेच उप्पला समणोवासिया सेणेव उवा०२ उप्पलं समणोचासियं आपुच्छह २ जेणेव पोसहसाला तेणेव उवागच्छद २ पोसहसालं अणुपविसह२ पोसहसालं पमजा पो०२ उचारपासवणभूमी पडिलेहेइ उ०२ दन्भसंथारगं संथरति दम्भ०२दन्भसंथारगं दुरूहह दु०२ पोसहसालाए पोसहिए बंभयारी जाव पक्खियं पोसह पडिजागरमाणे विहरति, तए णं ते समणोवासगा जेणेव सावत्थी नगरी जेणेव साई गिहाई तेणेव उवाग० २ विपुलं असणं पाणं । खाइमं साइमं उवक्खडावेंति उ०२ अन्नमन्ने सद्दावति अ०२ एवं वयासी-एवं खलु देवाणुप्पिया ! अम्हेहिं से विले असणपाणखाइमसाइमे उबक्खडाविए, संखे प णं समणोवासए नो हवमागच्छद, तं सेयं खलु | दीप अनुक्रम [५२९-५३२] E5%9C-0.95 शंख नामक श्रमणोपासकस्य वृतांत ~1110~ Page #1112 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४३७-४३९] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४३७-४३९]] या वृत्तिः | सू४२८ गाथा व्याख्या-5 देवाणुप्पिया! अम्हं संखं समणोवासगं सहावेत्तए । तए णं से पोक्खली समणोवासए ते समणोवासए एवं ||१२ शतके प्राप्तिःवयासी-अच्छह णं तुझे देवाणुप्पिया ! मुनिवुया वीसस्था अहन्नं संखं समणोवासगं सहावेमित्तिक? तेसिं १ उद्देशः अभयदेवी- समणोवासगाणं अंतियाओ पडिनिक्खमति प०२सावत्थीए नगरीए मजझमझेणं जेणेव संखस्स समणोवास-शखपुष्क ||४||गस्स गिहे तेणेव उवाग०२ संखस्स समणोवासगस्स गिहं अणुपवितु।तएणं सा उप्पला समणोवासिया पोक्खलि| शल्यादिवृत्त ॥५५॥ समणोवासयं एजमाणं पासह पा०२ हट्टतुट्ट० आसणाओ अम्भुढेइ अ०२त्तासत्तह पयाई अणुगच्छइरपोक्खलिं समणोवासगं बंदति नर्मसतिन० आसणेणं उवनिमंतेइ आ०१एवं बयासी-संदिसंतु णं देवाणुप्पिया! किमागमणप्पयोयणं, तए णं से पोक्खली समणोवासए उप्पलं समणोवासियं एवं वयासी-कहिन्नं देवा-|| Mणुप्पिए! संखे समणोवासए ?, तए णं सा उप्पला समणोवासिया पोक्खलं समणोवासयं एवं वयासी-1 एवं खलु देवाणुप्पिया! संखे समणोवासए पोसहसालाए पोसहिए भयारी जाव विहरह । तए | कसे पोक्खली समणोवासए जेणेव पोसहसाला जेणेव संखे समणोवासए तेणेव उवागच्छह २ गमणागमजाणाए पडिकमइ ग०२संखं समणोवासगं बंदति नमंसति वन एवं षयासी-एवं खलु देवाणुप्पिया ! k| अम्हे हिं से विउले असणजाब साइमे उवक्खडाविए तं गच्छामो णं देवाणुप्पिया! तं विउलं असणं जाच ॥५५शा साइमं आसाएमाणा जाव पडिजागरमाणा विहरामो, तए णं से संखे समणोवासए पोक्खलि समणो|वासगं एवं वयासी-णो खलु कप्पड देवाणुप्पिया! तं विउलं असणं पाणं खाइमं साइमं आसाएमाणस्स दीप अनुक्रम [५२९-५३२] शंख नामक श्रमणोपासकस्य वृतात ~1111~ Page #1113 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४३७-४३९] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत % सूत्रांक [४३७-४३९]] CE% % % गाथा जाप पडिजागरमाणस्स विहरित्तए, कप्पड़ मे पोसहसालाए पोसहियस्स जाव विहरित्तए, तं देणं देवागुप्पिया ! तुन्भे तं विउलं असणं पाणं खाइमं साइमं आसाएमाणा जाव विहरह, तए णं से पोक्खली समणोबासगे संखस्स समणोवासगस्स अंतियाओ पोसहसालाओ पडिनिक्खमइ २ त्ता सावधि नगरि मझमझेणं जेणेव ते समणोवासगा तेणेव उवागच्छद २ ते समणोवासए एवं बयासी-एवं खलु देवाणु|प्पिया ! संखे समणोवासए पोसहसालाए पोसहिए जाव विहरह, तं देणं देवाणुपिया! तुझे विउलं असणपाणखाइमसाइमे जाव विहरह, संखे णं समणोवासए नो हबमागच्छद । तए णं ते समणोवासगा तं विउलं असणपाणखाइमसाइमे आसाएमाणा जाव विहरति । तए णं तस्स संखस्स समणोवासगस्स पुवरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारवे जाव समुप्पज्जित्था-सेयं खलु मे कल्लं जाव जलते समर्ण भगवं महावीरं वंदित्ता नमंसित्ता जाव पजुवासित्ता तओ पडिनियत्तस्स पक्खियं पोसहं पारितएत्तिकहु एवं संपेहेति एवं २ कल्लं जाव जलते पोसहसालाओ पडिनिक्समति प० २ सुद्धप्पावेसाई मंगलाई वत्थाई पवर परिहिए सयाओ गिहाओ पडिनिक्खमति सयाओ गिहाओ पडिनिक्ख|मित्ता पादविहारचारेणं सावधि नगरि मझमझेणं जाच पजुवासति, अभिगमो नस्थि । तए णं ते || समणोवासगा कलं पादु० जाव जलंते पहाया कयवलिकम्मा जाव सरीरा सरहिं सएहिं गेहे-1 हिंतो पडिनिक्खमंति सएहिं २ एगयओ मिलायंति एगयो २ सेसं जहा पदम जाप पजुवा % दीप अनुक्रम [५२९-५३२] -54-% K-RE शंख नामक श्रमणोपासकस्य वृतांत ~ 1112~ Page #1114 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४३७-४३९] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४३७-४३९]] गाथा व्याख्या- संति। तए णं समणे भगवं महावीरे तेर्सि समणोवासगाणं तीसे य धम्मकहा जाच आणाए आराहए प्रज्ञप्तिः | ||१२ शतके अभयदेवी भवति । तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हहतुट्टा | १ उद्देशः उहाए उट्ठति ज०२ समणं भगवं महावीरं वंदंति नमसंति वं० २सा न०२त्ता जेणेच संखे समणोवासए प्रबुद्धावुद्धसुतेणेव उवागच्छन्ति २ संखं समणोवासयं एवं बयासी-तुमं देवाणुप्पिया ! हिज्जा अम्हेहिं अप्पणा चेव एवं दक्षजागरि॥५५॥ काः सू४३९ MS वयासी-तुम्हे णं देवाणुप्पिया ! विउलं असणं जाव चिहरिस्सामो, तए णं तुम पोसहसालाए जाच विहरिए सह तुम देवाणुप्पिया! अम्हं हीलसि, अज्जोत्ति समणे भगवं महावीरे ते समणोवासए एवं वयासी-|| भामा अजोतुज्झे संखं समणोवासगं हीलह निंदह खिंसह गरहह अवमन्नह, संखे णं समणोवासए पिय धम्मे चेव दधम्मे चेव सुदक्खुजागरियं जागरिए (सू०४३८)। भंतेत्ति भगवं गोयमे समणं भाव & महा०व० न०२ एवं वयासी-कहविहा णं भंते ! जागरिया पण्णत्ता?, गोयमा ! तिविहा जागरिया पण्ण सा, तंजहा-बुद्धजागरिया अबुद्धजागरिया सुक्खुजागरिया, से केण एवं बु० तिविहा जागरिया पक्षणदत्तातंजहा-बुद्धजा०१अबुद्धजा०२ सुदक्खु०३१, गोयमा!जे इमे अरिहंता भगवंता उप्पन्ननाणदंसणधरा जहा ॥५५॥ खंदए जाव सवन्नू सबदरिसी एएणं बुद्धा बुद्धजागरियं जागरंति, जे इमे अणगारा भगवंतो ईरियासमिया भासासमिया जाव गुत्तभचारी एए णं अबुद्धा अबुद्धजागरियं जागरंति, जे इमे समणोवासगा अभिग-12 दीप अनुक्रम [५२९-५३२] शख नामक श्रमणोपासकस्य वृतांत, बुद्ध-आदि जागरिका ~1113~ Page #1115 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४३७ -४३९] + गाथा दीप अनुक्रम [५२९ -५३२] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१२], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [ ४३७-४३९] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः यजीवाजीवा जाव विहरन्ति एते णं सुदक्खुजागरियं जागरिंति से तेणद्वेणं गोपमा ! एवं बुचह तिविहा जागरिया जाव सुदक्खुजागरिया (सूत्रं ४३९ ) ।। 'संखे' त्यादि ॥ शङ्खश्रमणोपासकचिषयः प्रथम उद्देशकः । 'जयंति 'त्ति जयन्त्यभिधानश्राविका विषयो द्वितीयः । 'पुढवित्ति रक्तप्रभापृथिवीविषयस्तृतीयः । 'पुग्गल 'ति पुगलविषयश्चतुर्थः । 'अइवाए'त्ति प्राणातिपातादिविषयः पञ्चमः । 'राहु'ति राहुवतव्यतार्थः षष्ठः । 'लोगे य'त्ति लोकविषयः सप्तमः । 'नागे य'त्ति सर्पवक्तव्यतार्थोऽष्टमः । 'देव' त्ति देवभेदविषयो नवमः । 'आय'त्ति आत्मभेदनिरूपणार्थी दशम इति ॥ तत्र प्रथमोदेशके किञ्चिल्लिख्यते—'आसाएमाण'त्ति ईषत्स्वादयन्तो बहु च त्यजन्तः इखण्डादेखि 'विस्साएमाण' त्ति विशेषेण स्वादयन्तोऽल्पमेव त्यजन्तः खर्जूरादेखि 'परिभाषमाण' त्ति ददतः 'परिभुंजे माण' ति सर्वमुपभुञ्जाना अल्पमप्यपरित्यजन्तः, एतेषां च | पदानां वार्त्तमानिकप्रत्ययान्तत्वेऽप्यतीतप्रत्ययान्तता द्रष्टव्या, ततश्च तद्विपुलमशनाद्यास्वादितवन्तः सन्तः 'पक्खियं पोसहं पडिजागरमाणा विहरिस्सामो'सि पक्षे- अर्द्धमासि भवं पाक्षिकं 'पौषधम्' अव्यापारपौषधं 'प्रतिजाग्रतः' अनुपालयन्तः 'विहरिष्यामः' स्थास्यामः, यच्चेहातीतकालीनप्रत्ययान्तत्वेऽपि वार्त्तमानिकप्रत्ययोपादानं तद्भोजनानन्तरमेवाक्षेपेण पौषधाभ्युपगमप्रदर्शनार्थ, एवमुत्तरत्रापि गमनिका कार्येत्येके, अन्ये तु व्याचक्षते-इह किल पौषधं पर्वदिनानुष्ठानं, तच्च द्वेषा-इष्टजनभोजनदानादिरूप माहारादिपौषधरूपं च तत्र शङ्ख इष्टजनभोजनदानरूपं पौषधं कर्तुकामः | सन् यदुक्तवांस्तद्दर्शयतेदमुकं -- 'तए णं अम्हे तं विजलं असणपाणखाइमसाइमं अस्साएमाणा इत्यादि, पुनश्च Internationa शंख नामक श्रमणोपासकस्य वृतांत For Parts Only ~1114~ waryra Page #1116 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४३७-४३९] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४३७ -४३९]] गाथा * शज एव संधेगविशेषवशादाद्यपौषधविनिवृत्तमनाः द्वितीयपौषधं चिकीर्षुर्यचिन्तितवांस्तदर्शयतेदमुक्तम्-'नो खलु मे ||१२ शतके प्रज्ञप्तिः सेयं तमित्यादि, 'एगस्स अबिझ्यस्स'त्ति 'एकस्य' वाह्यसहायापेक्षया केवलस्य 'अद्वितीयस्य तथाविधक्रोधा- १ उद्देशः अभयदेवी- दिसहायापेक्षया केवलस्यैव, न चैकस्येति भणनादेकाकिन एव पौषधशालायां पौष, कर्नु कल्पत इत्यवधारणीयं, शङ्खादिया वृत्तिः एतस्य चरितानुवादरूपत्वात् तथा ग्रन्थान्तरे बहूनां श्रावकाणां पौषधशालायां मिलनश्रषणाद्दोषाभावात्परस्परेण ४/वृत्त जाग * रिकाच का स्मारणादिविशिष्टगुणसम्भवाचेति । 'गमणागमणाए पडिक्कमईत्ति ईर्यापथिकी प्रतिक्रामतीत्यर्थः, 'छंदेणं'ति स्वाभि-ला प्रायेण न तु मदीयाज्ञयेति । 'पुवरत्तावरत्तकालसमयंसित्ति पूर्वरात्रश्च-रात्रेः पूर्वी भागः अपगता रात्रिरपररात्रः स । &च पूर्वरात्रापररात्रस्तलक्षणः कालसमयो यः स तथा तत्र 'धम्मजागरिय'ति धर्माय धर्मचिन्तया वा जागरिका-जाग-13 रणं धर्मजागरिका तां 'पारित्तएत्तिकहु एवं संपेहेईत्ति 'पारयितुं' पारं नेतुम् ‘एवं सम्प्रेक्षते' इत्यालोचयति, किमि| त्याह-'इतिकर्तुम् एतस्यैवार्थस्य करणायेति । 'अभिगमो णत्यि'त्ति पञ्चप्रकारः पूर्वोक्तोऽभिगमो नास्त्यस्य, सचिदत्तादिद्व्याणां विमोचनीयानामभावादिति । 'जहा पढमति यथा तेषामेव प्रथमनिर्गमस्तथा द्वितीयनिर्गमोऽपि वाच्य |||| इत्यर्थः, 'हिजोत्ति ह्यो-शस्तनदिने 'सुक्खुजागरियं जागरिए'त्ति सह दरिसणं जस्स सो सुदक्खू तस्स जागरियाप्रमादनिद्राव्यपोहेन जागरणं सुदक्खुजागरिया तां जागरितः कृतवानित्यर्थः, 'बुद्धा बुद्धजागरियं जागरति त्ति बुद्धाः ॥५५५|| केवलावबोधेन, ते च बुद्धानां व्यपोढाज्ञाननिद्राणां जागरिका-प्रबोधो बुद्धजागरिका तां कुर्वन्ति 'अवुद्धा | अबुद्धजागरियं जागरंति'त्ति अबुद्धाः केवलज्ञानाभावेन यथासम्भवं शेषज्ञानसद्भावाच बुद्धसदृशास्ते चाबुद्धाना-15) दीप अनुक्रम [५२९-५३२] % शंख नामक श्रमणोपासकस्य वृतांत ~1115~ Page #1117 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४४०] दीप अनुक्रम [५३३] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१२], वर्ग [−], अंतर् शतक [-], उद्देशक [१], मूलं [४४०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः छद्मस्थज्ञानवतां या जागरिका सा तथा तां जाग्रति ॥ अथ भगवन्तं शङ्खस्तेषां मनाक्परिकुपितश्रमणोपासकानां कोपोपशमनाय क्रोधादिविपाकं पृच्छन्नाह तणं से संखे समणोवासए समणं भ० महावीरं वंदइ नमं० २ एवं वयासी-कोहवसट्टे णं भंते ! जीवे किं बंधए किं पकरेति किं चिणाति किं उवचिणाति ?, संखा ! कोहवसट्टे णं जीवे आउयवज्जाओ सत्त कम्मपगडीओ सिढिलबंधणबद्धाओ एवं जहा पदमसए असंवुडस्स अणगारस्स जाव अणुपरियहह । माणवसट्टे णं भंते ! जीवे एवं चेव । एवं मायावसद्वेषि एवं लोभवसट्टेवि जाव अणुपरियहह । तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं एयमहं सोचा निसम्म भीया तथा तसिया संसारभाउ| विग्गा समणं भगवं महावीरं वं० नमं० २ जेणेव संखे समणोवासए तेणेव उवा० २ संखं समणोवासगं | घं० न० २ ता एयमहं समं विणणं भुजो २ खामेति । तए णं ते समणोवासगा सेसं जहा आलंभियाए जाय पडिगया, भंतेत्ति भगवं गोयमे समणं भगवं महावीरं बंदर नसइ २ एवं वयासी-पभू णं भंते! संखे समणोवास देणाणुपियाणं अंतियं सेसं जहा इसिभदपुत्तस्स जाव अंतं काहेति । सेवं भंते ! सेवं भंते त्ति जाव विहरह ( सूत्रं ४४० ) ।। १२-१ ॥ 'कोहवसट्टे ण' मित्यादि, 'इसि भद्दपुत्तस्स' त्ति अनन्तरशतोकस्येति ॥ द्वादशशते प्रथमः ॥ १२१ ॥ अत्र द्वादशमे शतके प्रथम उद्देशकः परिसमाप्तः शंख नामक श्रमणोपासकस्य वृतांत For Penal Use On ~1116~ waryra Page #1118 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [४४१-४४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४१-४४३] दीप अनुक्रम [५३४-५३६] व्याख्यान अनन्तरोद्देशके श्रमणोपासकविशेषप्रनितार्थनिर्णयो महावीरकृतो दर्शितः इह तु श्रमणोपासिकाविशेषप्रनितार्थ- १२ शतके प्रज्ञप्तिः ठा निर्णयस्तत्कृत एव दयते, इत्येवंसंबद्धस्यास्पदमादिसूत्रम्अभयदेवी ४१ उद्देशः या वृत्तिः२ तेणं कालेणं २ कोसंबी नाम नगरी होत्था बन्नओ, चंदोवतरणे चेहए वन्नओ, तत्थ णं कोसंबीए नगरीपक्रोधादिवसहस्साणीयस्स रन्नो पोत्ते सयाणीयस्स रन्नो पुत्ते चेडगस्स रन्नो नत्तुए मिगावतीए देवीए अत्तए जयं-12 | शातताफ |लं सू४४० १५५६॥ तीए समणोवासियाए भत्तिजए उदायणे नामं राया होत्था वन्नओ, तत्थ णं कोसंबीए नयरीए सहस्साणी |१२ शतके यस्स रनो सुण्हा सयाणीयस्स रनो भजा चेटगस्स रन्नो धूया उदायणस्स रनो माया जयंतीए समणोवासियाए भाउज्जा मिगावती नाम देवी होत्या वन्नओ सुकुमालजावसुरूवा समणोवासिया जाव विहरह, जयन्ती पर्व तत्थ णं कोसंबीए नगरीए सहस्साणीयस्स रन्नो धूया सयाणीयस्स रनो भगिणी उदायणस्स रन्नो पिउच्छा | शय्यातरा मिगावतीए देवीए नणंदा वेसालीसावयाणं अरहताणं पुसिजापरी जयंती नामं समणोवासिया होत्था | सू ४४१ सुकुमाल जाच सुरुवा अभिगय जाव वि० (सूत्रं ४४१) । तेणं कालेणं तेणं समएणं सामी समोसहे जाव परिसा पञ्जुवासइ । तए णं से उदायणे राया इमीसे कहाए लट्ठ समाणे हतुढे कोटुंबियपुरिसे सदावेद को०२एवं वयासी-खिप्पामेव भो देवाणुप्पिया! कोसंविं नगरिमभितरबाहिरियं एवं जहा कूणिो तहेव सर्व जाव पञ्जवासए । तए णं सा जयंती समणोवासिया इमीसे कहाए लट्ठा समाणी हट्टतुट्ठा जेणेच 15 मियावती देवी तेणेव उवा०२ मियावती देवीं एवं वयासी-एवं जहा नवमसए उसमदत्तो जाव भवि. अथ द्वादशमे शतके द्वितीय-उद्देशकः आरभ्यते जयंति श्रमणोपासिका एवं तस्या प्रश्ना: ~1117~ Page #1119 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [४४१-४४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४१-४४३] सइ । तए णं सा मियावती देवी जयंतीए समणोवासियाए जहा देवाणदा जाव पडिसुणेति । तए णं सा मियावती देवी कोडंबियपुरिसे सद्दावेइ को०२ एवं वयासी-खिप्पामेव भो देवाणुप्पिया! लहुकरणजुत्तजोइयजाच धम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेह जाव उवट्ठवेंति जाव पञ्चप्पिणंति । तए णं सा मियावती देवी जयंतीए समणोवासियाए सद्धिं पहाया कयवलिकम्मा जाव सरीरा बहहिं खुजाहिं जाव अंतेउराओ निग्गच्छति अं०२ जेणेव याहिरिया उबट्ठाणसाला जेणेव धम्मिए जाणप्पवेर तेणेव उ०२ जाव | ४ रूढा । तए णं सा मियावती देवी जयंतीए समणोवासियाए सद्धिं धम्मियं जाणप्पवरं दुरूदा समाणी निय-४ गपरियालगा जहा उसभदत्तो जाव धम्मियाओ जाणप्पवराओ पच्चोरुहद । तए णं सा मियावती देवी जयंतीए समणोवासियाए सद्धिं बहूहिं खुजाहिं जहा देवाणंदा जाव वं. नम० उदायणं रायं पुरओ कट्ट |४|| ठितिया चेव जाव पजुवासइ । तए णं समणे भगवं महाउदायणस्स रनो मियावईए देवीए अयंतीए सम-13 &ीणोवासियाए तीसे य महतिमहा. जाव धम्म० परिसा पडिगया उदायणे पडिगए मियावती देवीवित पहिगया (सून ४४२) । तए णं सा जयंती समणोवासिया समणस्स भगवओ महावीरस्स अंतियं । धम्म सोचा निसम्म हहतुहा समणं भ० महावीरं वं० न० २एवं वयासी-कहिनं भंते ! जीवा गरु-8 यत्तं हवमागच्छन्ति !, जयंती! पाणाइवाएणं जाव मिच्छादसणसल्लेणं, एवं खलु जीवा गरुयत्तं हवं. एवं जहा पहमसए जाव वीपीवयंति । भवसिद्धियत्तणं भंते ! जीवाणं किं सभावओ परिणामओ ?, जय दीप अनुक्रम [५३४-५३६] FarPurwanaBNamunoonm जयंति श्रमणोपासिका एवं तस्या प्रश्ना: ~1118~ Page #1120 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [४४१-४४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: SAT प्रत सूत्रांक [४४१-४४३] गुरुतासि व्याख्या ती! सभावो नो परिणामओ । सवेवि णं भंते ! भवसिहिया जीवा सिनिस्संति ?, हंता ! जयंती! १२ शतके प्रज्ञप्तिः लासवेषि णं भवसिद्धिया जीवा सिजिास्संति । जइ भंते ! सधे भवसिद्धिया जीवा सिझिस्संति तम्हा गं २ उद्देशः अभयदेवी- भवसिद्धियविरहिए लोए भविस्सइ, णो तिणढे समझे, से केणं खाइएणं अटेणं भंते ! एवं बुच्चइ सवेवि धर्मकथा पया वृत्तिः२ भवसिद्धिया जीवा सिज्झिस्संति नो चेव णं भवसिद्धियविरहिए लोए भविस्सह, जयंती ! से जहाना सू ४४२ ॥५५७॥ मए सधागाससेढी सिया अणादीया अणबद्ग्गा परित्ता परिवुडा साणं परमाणुपोग्गलमत्तेहिं खंडेहिं । समये २ अवहीरमाणी २ अर्णताहि ओसप्पिणीअवसप्पिणीहि अवहीरति नो चेव णं अपहिया सिया, जिसप्तदर्बसे तेणदेणं जयंती ! एवं युचर सवेषि णं भवसिद्धिया जीवा सिनिस्संति नो चेव णं भवसिद्विअविर-IIIल अलसेत|हिए लोए भविस्सइ ॥ सुत्तत्तं भंते ! साहू जागरियत्तं साह, जयंती! अत्धेगइयाणं जीवाणं सुत्तत्तं || रप्रश्नाः | साह अत्धेगतियाणं जीवाणं जागरियत्तं साहू, से केण?णं भंते! एवं बुच्चइ अस्धेगइयाणं जाव साहू सू ४४३ जयंती ! जे इमे जीवा अहम्मिया अहम्माणुया अहम्मिट्ठा अहम्मक्खाई अहम्मपलोई अहम्मपलजमाणा | अहम्मसमुदायारा अहम्मेणं चेच चित्ति कप्पेमाणा विहरति एएसिणं जीवाणं सुत्तत्तं साह, एए णं जीवा || सुत्सा समाणा नो घणं पाणभूयजीवसत्ताणं दुक्खणयाए सोयणयाए जाच परियावणयाए चट्टति, एए f% जीवा सुसा समाणा अप्पाणं वा परं वा तदुभयं वा नो बहहिं अहम्मियाहिं संजोयणाहिं संजोएत्तारो भ- ५५७॥ वंति, एएसि जीवाणं सुत्तत्तं साहू, जयंती! जे इमे जीवा धम्मिया धम्माणुया जाव धम्मेणं चेव विति दीप अनुक्रम [५३४-५३६] -55-5654%+5 जयंति श्रमणोपासिका एवं तस्या प्रश्ना: ~1119~ Page #1121 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [४४१-४४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४१-४४३] कप्पेमाणा विहरंति एएसि णं जीवाणं जागरियत्तं साहू, एए णं जीवा जागरा समाणा बहूणं पाणाणं जाव सत्ताणं अदुक्खणयाए जाव अपरियावणियाए वहृति, ते णं जीवा जागरमाणा अप्पाणं वा परं वा तदुभयं वा बहहिं धम्मियाहिं संजोयणाहिं संजोएत्तारो भवंति, एए णं जीवा जागरमाणा धम्मजागरियाए अप्पाणं जागरइत्तारो भवंति, एएसि णं जीवाणं जागरियत्तं साहू, से तेणटेणं जयंती! एवं बुचह अत्थेगइयाणं जीवाणं सुत्तत्तं साहु अत्धेगइयाण जीवाणं जागरियत्तं साह ॥ बलियत्तं भंते ! साहू दुबलि यत्तं साह, जयंती ! अत्धेगइयाणं जीवाणं बलियत्तं साहू अत्थेगइयाणं जीवाणं दुश्चलियतं साहू, से केणराहणमंते ! एवं बुचा जाब साह, जयंती! जे इमे जीवा अहम्मिया जाव विहरंति एएसिणं जीवाणं वलियत्तं साह, एए णं जीवा एवं जहा सुत्तस्स तहा दुबलियस्स बत्तवया भाणियबा, बलियस्स जहा जागरस्स तहा भाणियचं जाव संजोएत्तारो भवंति, एएसि णं जीवाणं बलियत्तं साह, से तेणटेणं जयंती! एवं बुच्चइ तं चेव जाव साहू ॥ दक्वत्तं भंते ! साहू आलसियत्तं साहू, जयंती ! अस्थेगतियाणं जीवाणं है. दक्खत्तं साह अत्धेगतियाणं जीवाणं आलसियत्तं साहू, से केणद्वेणं भंते ! एवं बुचइ तं चेव जाच साहू, जयंती! जे इमे जीवा अहम्मिया जाव विहरंति एएसि णं जीवाणं आलसियत्तं साहू, एए णं जीवा आलसा समाणा नो बहर्ण जहा सुत्ता आलसा भाणियबा, जहा जागरा तहा दक्खा भाणियचा जाव संजो-| एत्तारो भवंति, एए णं जीवा दक्खा समाणा बहूहिं आयरियवेयावचेहि जाव उवज्झाप० धेर० तवस्सिर दीप अनुक्रम [५३४-५३६] जयंति श्रमणोपासिका एवं तस्या प्रश्ना: ~1120~ Page #1122 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [४४१-४४३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४१-४४३] व्याख्या-1 || गिलाणवेया. सेहवे० कुलवेया गणवेया संघवेयाव० साहम्मियवेयावचेहि अत्ताणं संजोएत्तारो भवंति, || १२ शतके प्रज्ञप्तिः एएसिणं जीवाणं दक्खत्तं साह, से तेण?णं तं चेव जाव साहू ॥ सोई दियवसद्दे णं भंते ! जीवे किं बंधह, ||२ उद्देशः अभयदेवी-5 एवं जहा कोहवसहे तहेव जाव अणुपरियइ । एवं चक्विदियवसदृषि, एवं जाव फार्सिदियवसहे जाव गुरुताद्याः या वृत्तिः२ अणुपरियहइ । तए णं सा जयंती समणोवासिया समणस्स भगवओ महावीरस्स अंतियं एयमहूँ सोचा प्रशाः ॥५५८॥ |निसम्म हहतुट्ठा सेसं जहा देवाणंदाए तहेव पवइया जाव सबदुक्खप्पहीणा । सेवं भंते !२त्ति ॥ सू४४३ (सूत्रं ४४३) ॥१२-२॥ 'तेणं कालेण'मित्यादि, 'पोत्तेत्ति पौत्रः-पुत्रस्यापत्यं 'चेडगस्स'त्ति वैशालीराजस्य 'नत्तुए'त्ति नप्ता-दौहित्रः "भाउज'त्तिभ्रातृजाया 'वेसालीसावगाणं अरहंताणं पुत्वसेज्जायरीति वैशालिको-भगवान्महावीरस्तस्य वचनं शृण्वन्ति श्रावयन्ति वा तद्रसिकत्वादिति वैशालिकमावकारतेषाम् 'आहतानाम्' अर्हदेवतानां साधनामिति गम्यं 'पूर्वशय्यातरा' प्रथमस्थानदात्री, साधयो ह्यपूर्वे समायातास्तद्गृह एव प्रथम वसतिं याचन्ते तस्याः स्थानदात्रीत्वेन प्रसिद्धत्वादिति || सा पूर्वशय्यातरा । 'सभावओ'त्ति स्वभावतः पुद्गलानां मूतत्त्ववत् 'परिणामओ'त्ति 'परिणामेन' अभूतस्य भवनेन | पुरुषस्य तारुण्यवत् । 'सबेवि ण भंते । भवसिद्धिया जीवा सिज्झिस्संति'त्ति भषा-भाविनी सिद्भिर्येषां ते भव- II ॥५५८11 सिद्धिकास्ते सर्वेऽपि भदन्त ! जीवाः सेत्स्यन्ति इति प्रश्नः, 'हते त्यादि तूत्तरम्, अयं चास्यार्थ:-समस्ता अपि भवसिद्धिका जीवाः सेत्स्यम्त्यन्यथा भवसिद्धिकत्वमेव न स्यादिति । अथ सर्वभवसिद्धिकानां सेरस्वमानताऽभ्युपगमे भव-| दीप अनुक्रम [५३४-५३६] CROCHECRCH SAREauratonintamational जयंति श्रमणोपासिका एवं तस्या प्रश्ना: ~1121~ Page #1123 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [४४१-४४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४१-४४३] 15555557561% सिद्धिकशुन्यता लोकस्य स्यात्, नैवं, समयज्ञातात्, तथाहि सर्व एवानागतकालसमया वर्तमानता लप्स्यन्ते "भवति स नामातीतः प्राप्तो यो नाम वर्तमानत्वम् । एष्यंश्च नाम स भवति यः प्राप्स्यति वर्तमानत्वम् ॥१॥"हत्यल भ्युपगमात्, न चानागतकालसमयविरहितो लोको भविष्यतीति । अथैतामेवाशङ्का जयन्ती प्रश्नद्वारेणास्मदुकसमय ज्ञातापेक्षया ज्ञातान्तरेण परिहर्जुमाह-'जह णमित्यादि इत्येके व्याख्यान्ति, अन्ये तु व्याचक्षते-सर्वेऽपि भदन्त ! भवसिद्धिका जीवाः सेत्स्यन्ति-ये केचन सेत्स्यन्ति ते सर्वेऽपि भवसिद्धिका एव नाभवसिद्धिक एकोऽपि, अन्यथा भवसिशिकत्वमेव न स्यादित्यभिप्रायः, 'हते त्याद्युत्तरम् । अथ यदि ये केचन सेत्स्यन्ति सर्वेऽपि भवसिद्धिका एव नाभव-II का सिद्धिक एकोऽपीत्यभ्युपगम्यते तदा कालेन सर्वभवसिद्धिकानां सिद्धिगमनाद् भव्यशून्यता जगतः स्यादिति जयन्त्या-1 शिव तत्परिहारं च दर्शयितुमाह-जइ णमित्यादि, 'सबागाससेढि'त्ति सर्वाकाशस्य-युद्ध्या चतुरस्रमतरीकृतस्य || श्रेणिः-प्रदेशपतिः सर्वाकाशश्रेणिः 'परित्त'त्ति एकप्रदेशिकत्वेन विष्कम्भाभावेन परिमिता 'परिवुड'त्ति श्रेण्यन्तः। जापरिकरिता, स्वरूपमेतत्तस्याः, अत्रार्थे वृद्धोका भावनागाथा भवन्ति-"तो भन्नइ किं न सिझति अब किमभषसा वसेसत्ता । निल्लेवणं न जुजइ तेसिं तो कारणं अन्नं ॥१॥" अयमर्थः-यदि भवसिद्धिकाः सेत्स्यन्तीत्यभ्युपगम्यते ततो भणति शिष्यः-करमान्न ते सर्वेऽपि सिद्ध्यन्ति !, अन्यथा भवसिद्धिकत्वस्यैवाभावात् , अथवाऽपरं दूषणं-कस्मादभव्यसावशेषत्वाद्-अभव्यावशेषत्वेनाभव्यान् विमुच्येत्यर्थः तेषां भव्यानां निर्लेपनं न युज्यते', युज्यत एवेति भावः, १-तदा भणति किं न सिध्यन्ति अथवाऽभव्यावशिष्टत्वं (भवति) निलेपनं न युज्यते तेषां तद्भव्यत्वादन्यत्कारणं वाच्यं सिद्धेः॥१॥ SEACASSECCASISAR दीप अनुक्रम [५३४-५३६] जयंति श्रमणोपासिका एवं तस्या प्रश्ना: ~1122~ Page #1124 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [४४१-४४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४१-४४३] प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५५९|| -text Ch-41954545454346 यस्मादेवं ततः कारणं-सिद्धेहें तुरन्यद्भव्यत्वातिरिक्त वाच्यं, तत्र सति सर्वभव्यनिर्लेपनप्रसङ्गादिति ॥ "भन्नइ तेसिमभ- १२ शतके बेवि पइ अनिलेवणं न उ विरोहो । न उ सबभवसिद्धी सिद्धा सिद्धंतसिद्धीओ ॥२॥" अयमों-भण्यते अत्रो- २ उद्देशः त्तरं भव्यत्वमेव सिद्धिगमनकारणं न त्वन्यत्किश्चित् , तत्र च सत्यपि भव्यत्वे सिद्धिगमनकारणे 'तेषां' भव्यानाम् । गुरुताद्या 'अभव्यानपि प्रति' अभव्यानप्याश्रित्य 'अनिलेपनम्' अव्यवच्छेदः, अभव्यानवशिष्य यदव्यानां निलेपनमुक्कं तदपि प्रश्नाः नेत्यर्थः 'न तु' न पुनरिहार्थे 'विरोधा' वाधाऽस्ति सिद्धान्तसिद्धत्वात् , एतदेवाह-न तु इत्यादि, न हि सर्वभव्य सू४४३ सिद्धिः सिद्धा सिद्धान्तसिद्धेरिति ॥ "किंह पुण भवबहुत्ता सवागासप्पएसदिता । नवि सिज्झिहिंति तो भणइ किंनु भवत्तणं तेसिं १ ॥ ३ ॥ जइ होऊ णं भवावि केइ सिद्धिं न चैव गच्छति । एवं तेवि अभवा को व विसेसो भये तेसि || ॥४॥ भनाइ भयो जोगो दारुय दलियंति वावि पजाया । जोगोवि पुण न सिज्झइ कोई,रुक्खाइदिईता ॥ ५॥ पडि-17 माईणं जोगा बहवो गोसीसचंदणदुमाई । संति अजोगावि इह अन्ने एरंडभेंडाई॥६॥न य पुण पडिमुप्पायणसंपत्ती || १-भण्यते भव्यानामभव्यानपि प्रति तेषामनिलेपो न तु विरोधो यतः सिद्धान्तसिद्धेनं तु सर्वभव्यसिद्धिः सिद्धा ॥२॥२-कथं | |पुनर्भव्यबहुत्वात्सर्वाकाशप्रदेशदृष्टान्तात् नैव सेत्स्यन्ति तदा भण्यते तेषां किं भव्यत्वं पुनर्भवति ॥शा केचिद्या भूत्वाऽपि यदि सिद्धिं नैव | | | गच्छेयुरेवं तेऽप्यभव्याः को वा विशेषस्तयोर्मव्याभन्ययोर्भवेत् ॥ १॥ भण्यते भन्यो योग्यो दारु च दलिकमिति चापि पर्यायाः । योग्योऽपि पुनः कश्चिन्न सिद्भवति वृक्षादिदृष्टान्तात् ॥ ५ ॥ यहवो गोशीर्षचन्दनाद्याः प्रतिमानां योग्या द्रुमाः सन्ति अन्ये एरण्डभिण्डाद्या अयोग्या दीप अनुक्रम [५३४-५३६] ॥५५॥ जयंति श्रमणोपासिका एवं तस्या प्रश्ना: ~1123~ Page #1125 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ४४१ -४४३] दीप अनुक्रम [938 -५३६] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१२], वर्ग [-] अंतर- शतक [-] उद्देशक [२] मूलं [४४१-४४३] मुनि दीपरत्नसागरेण संकलित .... .....आगमसूत्र - [ ०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः 11 होइ सबजोगाणं । जेसिंपि असंपत्ती न य तेसि अजोग्गया होइ ॥ ७ ॥ किं पुण जा संपत्ती सा नियमा होइ जोग्गरुक्खाणं । न य होइ अजोग्गाणं एमेव य भवसिज्झणया ॥ ८ ॥ सिज्झिस्संति य भवा सवित्ति भणियं च जं पहुणा । | तंपि य एयाएच्चिय दिडीऍ जयंतिपुच्छाए ॥ ९ ॥ भव्यानामेव सिद्धिरित्येतया दृष्ट्या -मतेनेति ॥ "अहवा पडुच्च कालं न सबभवाण होइ वोच्छिती । जं तीतणागयाओ अद्धाओ दोषि तुलाओ ॥ १० ॥ तत्थातीतद्धाए सिद्धो एको अनंतभागो सिं । कामं तावइओ च्चिय सिज्झिहिर अणागयद्धाए ॥ ११ ॥ ते दो अनंतभागा होडं सोचिय अनंतभागो सिं | एवंपि सभवाण सिद्धिगमणं अणिदि ॥ १२ ॥” तौ द्वावप्यनन्तभागी मीलितौ सर्वजीवानामनन्त एव भाग इति, यत्पुनरिदमुच्यते-अतीताद्धातोऽनागताद्धाऽनन्तगुणेति तन्मतान्तरं तस्य चेदं वीजं यदि द्वे अपि ते समाने स्थातां तदा मुहूर्त्तादावतिक्रान्तेऽतीताद्धा समधिका अनागताद्धा च हीनेति हतं समत्वम्, एवं च मुहर्त्तादिभिः प्रतिक्षणं क्षीय| माणाऽप्यनागताद्धा यतो न क्षीयते ततोऽवसितं ततः साऽनन्तगुणेति यच्चोभयोः समत्वं तदेवं यथाऽनागताद्धाया अपि सन्ति ॥ ६ ॥ नैव च सर्वेषां योग्यानां प्रतिमोत्पादन सम्पत्तिर्भवति । येषामप्यसम्प्राप्तिर्न च तेषामयोग्यता भवति ॥ ७ ॥ किं पुनर्या सम्प्राप्तिः सा नियमाद् योग्यवृक्षाणां भवति नैवायोग्यानां एवमेव च सर्वभव्यसिद्धिरपि ॥ ८ ॥ सर्वेऽपि भव्याः सेत्स्यन्तीति प्रभुणा यद्भणितं तदप्यनयैव दृष्ट्या जयन्तीपृच्छायाम् ॥ ९ ॥ १-अथवा कालं प्रतीत्य सर्वभव्यानां व्युच्छिचिर्न भवति यतोऽतीतानागता द्वे द्वे अपि तुल्ये स्तः ॥ १० ॥ तत्रातीताद्धायां भव्यजीवानामनन्तभाग एकः सिद्धस्तावानेव चानागताद्धायां सेत्स्यति प्रकामम् ॥ ११ ॥ तौ द्वावपि अनन्तभागौ संमील्यैषामनन्तभागः स एवैव, एवमपि सर्वभव्यानां सिद्धिगमनं न निर्दिष्टम् ॥ १२ ॥ Eaton International जयंति श्रमणोपासिका एवं तस्या प्रश्ना: For Parts Only P ~1124~ waryru Page #1126 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४४१ -४४३] दीप अनुक्रम [५३४ -५३६] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [–], अंतर् शतक [-], उद्देशक [२], मूलं [४४१-४४३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥५६०॥ अन्तो नास्ति एवमतीताद्धाया आदिरिति समतेति ॥ जीवाश्च न सुप्ताः सिद्ध्यन्ति किं तर्हि जागरा एवेति सुप्तजागरसूत्रम् — तत्र च 'सुत्तत्तं'ति निद्रावशत्वं 'जागरियन्तं ति जागरणं जागरः सोऽस्यास्तीति जागरिकस्तद्भावो जागरिकत्वम् 'अहम्मिय'त्ति धम्र्मेण श्रुतचारित्ररूपेण चरन्तीति धार्मिकास्तन्निषेधादधामिकाः, कुत एतदेवमित्यत आह'अहम्माणुया' धर्म- श्रुतरूपमनुगच्छन्तीति धर्मानुगास्तन्निषेधादधर्मानुगाः, कुत एतदेवमित्यत आह-'अहम्मिट्ठा' धर्म्मः श्रुतरूप एवेष्टो - वलभः पूजितो वा येषां ते धर्मेष्टाः धर्मिणां वेष्टा धर्मीष्टाः अतिशयेन वा धर्मिणो धर्मिष्ठास्तनिषेधादधर्मेष्टा अधर्मीष्टा अधर्मिष्ठा वा अत एव 'अहम्मकखाई' न धर्ममाख्यान्तीत्येवंशीला अधर्माख्यायिनः अथवा न धर्मात् ख्यातिर्येषां तेऽधर्मख्यातयः 'अहम्मपलोह'ति न धर्म्ममुपादेयतया प्रलोकयन्ति ये तेऽधर्मप्रलोकिनः 'अह|म्मपलज्जण'त्ति न धर्मे प्ररज्यन्ते - आसजन्ति ये ते धर्ममरञ्जनाः, एवं च 'अहम्मसमुदाचार'त्ति न धर्मरूपः- चारित्रात्मकः समुदाचारः-समाचारः सप्रमोदो वाऽऽचारो येषां ते तथा, अत एव 'अहम्मेण चेवे'त्यादि, 'अधर्मेण' चारित्रश्रुतविरुद्धरूपेण 'वृत्ति' जीविकां 'कल्पयन्तः' कुर्वाणा इति ॥ अनन्तरं सुप्तजाग्रतां साधुत्वं प्ररूपितम्, अथ दुर्बलादीनां तथैव तदेव प्ररूपयन् सूत्रद्वयमाह - 'बलियन्तं भंते !' इत्यादि, 'बलियतं'ति बलमस्यास्तीति बलिकस्तद्भावो बलिकत्वं 'दुबलियन्तं 'ति दुष्टं बलमस्यास्तीति दुर्बलिकस्तद्भावो दुर्बलिकत्वं । दक्षत्वं च तेषां साधु ये नेन्द्रियवशा भवन्तीतीन्द्रियवशानां यद्भवति तदाह - 'सोइंदिए'त्यादि, 'सोइंदियव सहेति श्रोत्रेन्द्रियवशेन तत्पारतन्त्र्येण ऋतः -पीडितः श्रोत्रेन्द्रियवशार्त्तः श्रोत्रेन्द्रियवशं वा ऋतो गतः श्रोत्रेन्द्रियवशार्त्तः ॥ द्वादशशते द्वितीयः ।। १२-२ ॥ Eucation International अत्र द्वादशमे शतके द्वितीय उद्देशकः परिसमाप्तः जयंति श्रमणोपासिका एवं तस्या प्रश्नाः For Penal Use Only ~ 1125~ १२ शतके २ उद्देशः गुरुताद्याः प्रश्नाः सू ४४३ ॥५६०॥ www.ncbrary or Page #1127 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [४४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४४] दीप अनन्तरं श्रोत्रादीन्द्रियवशार्ता अष्टकर्मप्रकृतीचन्तीत्युक्त, तद्वन्धनाच नरकपृथिवीष्वप्युत्पद्यन्त इति नरकप-14 थिवीस्वरूपप्रतिपादनाय तृतीयोद्देशकमाह, तस्य चेदमादिसूत्रम्| रायगिहे जाव एवं वयासी-करणे भंते ! पुढवीओ पन्नत्ताओ?, गोयमा! सत्त पुढवीओ पण्णत्ताओ, तंजहा-पढमा दोचा जाव सत्तमा । पढमा णं भंते ! पुढवी किनामा किंगोता पण्णत्ता ?, गोयमा ! धम्मा नामेणं रयणप्पभा गोत्तेणं एवं जहा जीवाभिगमे पढमो नेरइयउद्देसओ सोचेच निरवसेसो भाणिययो जाब है अप्पाबहुगंति । सेवं भंते ! सेवं भंतेत्ति ॥ (सूत्रं ४४४)॥ रायगिहे' इत्यादि, 'किनामा किंगोय'त्ति तत्र नाम-यादृच्छिकमभिधानं गोत्रं च-अन्वर्थिकमिति 'एवं जहा &ाजीवाभिगमे इत्यादिना यत्सूचितं तदिदं-'दोचा णं भंते ! पुढवी किनामा किंगोया पन्नत्ता १, गोयमा ! वंसा ना-Med मेणं सकरप्पभा गोत्तेण मित्यादीति ॥ द्वादशशते तृतीयः ॥ १२-३॥ अनन्तरं पृथिव्य उक्तास्ताश्च पुगलात्मिका इति पुद्गलांश्चिन्तयश्चतुर्थोदेशकमाह, तस्य चेदमादिसूत्रम्रायगिहे जाव एवं बयासी-दो भंते ! परमाणुपोग्गला एगयओ साहन्नति एगपओ साहपिणत्ता किं भवति ?, गोयमा ! सुप्पएसिए खंधे भवइ, से भिजमाणे दहा कजइ एगयओ परमाणुपोग्गले एगपओ परमाणुपोग्गले भवइ । तिन्नि भंते ! परमाणुपोग्गला एगयओ साहन्नंति २ किं भवति ?, गोयमा । तिपए अनुक्रम [५३७] अत्र द्वादशमे शतके तृतीय-उद्देशक: आरब्ध: एवं परिसमाप्त: अथ द्वादशमे शतके चतुर्थ-उद्देशक: आरभ्यते ~1126~ Page #1128 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [४४५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४५] व्याख्या-1 सिए खंघे भवति, से भिजमाणे दुहावि तिहावि कजइ, दुहा कज्जमाणे एगयओ परमाणुपोग्गले एगयओ||१२ शतके प्रज्ञप्तिः दुपएसिए खंधे भवइ, तिहा कन्जमाणे तिपिण परमाणुपोग्गला भवंति । चत्तारि भंते ! परमाणुपोग्गला एग- ३ उद्देशः अभयदेवी-यओ साहन्नंति जाव पुच्छा, गोयमा ! चउपएसिए खंधे भवइ, से भिजमाणे दुहावि तिहावि चउहावि पृथ्व्यः या वृत्तिः कजइ, दुहा कज्जमाणे एगयओ परमाणुपोग्गले एगयओ तिपएसिए खंधे भवइ, अहवा दो दुपएसिया खंधा सू४४४ १२ शतके ॥५६॥ भवति, तिहा कज्जमाणे एगयओ दो परमाणुपोग्गला एगयओ दुप्पएसिए खंधे भवह, चउहा कत्रमाणे ४ उद्देशः |चत्तारि परमाणुपोग्गला भवंति । पंच भंते ! परमाणुपोग्गला पुच्छा, गोयमा! पंचपएसिए खंधे भवइ, से। अनन्ताणु |भिजमाणे दुहागि तिहावि चउहावि पंचहावि कज्जा, दुहा कज्जमाणे एगयओ परमाणुपोग्गले एग-Ilकान्तसंयोयओ चउपएसिए खंधे भवइ अहंवा एगयओ दुपएसिए खंधे भवति एगयओ तिपएसिए खंधे भवइ, तिहाइ गविभागभं कजमाणे एगयओ दो परमाणुपोग्गला एगपओ तिप्पएसिए खंधे भवति अहवा एगयओ परमाणुपोग्गले एग- गा:सू४२५ यओ दो दुपएसिया खंधा भवंति, चउहा कजमाणे एगयओ तिनि परमाणुपोग्गला एगयओ दुप्पएसिए । सखंधे भवति, पंचहा कजमाणे पंच परमाणुपोग्गला भवति । छम्भंते । परमाणुपोग्गला पुच्छा, गोयमा !|| छप्पएसिए खंधे भवइ, से भिज्जमाणे दहावि तिहावि जाव छबिहावि कजइ, दुहा कजमाणे एगयओ पर ॥५६क्षा माणुपोग्गले एगयओ पंचपएसिए खंधे भवद अहवा एगयओ तुप्पएसिए खंधे एगयो चउपएसिए खंधे भवद अहवा दो तिपएसिया खंधा भवह, तिहा कजमाणे एगयओ दो परमाणुपोग्गला एगयओ चउपए दीप अनुक्रम [५३८] ~1127~ Page #1129 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४४५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४५] -9644544 %954494250-25 % सिए खंधे भवइ अहवा एगयओ परमाणुपोग्गले एगयओ दुपएसिए खंधे एगयओ तिपएसिए खंधे भवह || अहवा तिन्नि दुपएसिया खंधा भवन्ति चउहा कजमाणे एगयओ तिन्नि परमाणुपोग्गला एगयओ तिपए|| सिए खंघे भवइ अहवा एगयओ दो परमाणुपोग्गला भवंति एगयओ दो दुप्पएसिया खंधा भवंति, पंचहा | कज्जमाणे एगयओ चत्तारि परमाणुपोग्गला एगयओ दुपएसिए खंधे भवति, छहा कजमाणे छ परमाणुपोग्गला भवंति । सत्त भंते ! परमाणुपोग्गला पुच्छा, गोयमा ! सत्तपएसिए खंधे भवइ, से भिजमाणे दुहावि जाव सत्तहावि कजह, दुहा कज़माणे एगयओ परमाणुपोग्गले एगयओ छप्पएसिए खंधे भवइ अहवा एगयओ दुप्पएसिए खंधे भवह एगयओ पंचपएसिए खंधे भवइ अहवा एगपओ तिप्पएसिए एगयओ चउपएसिए खंधे भवइ, तिहा कज्जमाणे एगयओ दो परमाणुपोग्गला एगयओ पंचपएसिए खंधे भवति अहवा एगयओ परमाणुपोग्गले एगयओ दुपएसिए खंधे एगयओ चउपएसिए खंधे भवइ अहवा एगयओ परमाणु एगयओ दो तिपएसिया खंधा भवंति अहवा एगयओ दो दुपएसिया खंधा भवंति एगयओ तिपएसिए खंघे भवति, चउहा कजमाणे एगयओ तिन्नि परमाणुपोग्गला एगयओ चउप्पएसिए खंघे भवति अहवा एगयओ दो परमाणुपोग्गला एगयओ दुपएसिए खंधे एगयओ तिपएसिए खंधे भवइ अहवा एगयओ परमाणु० एगर्यओ तिन्नि दुपएसिया खंधा भवंति, पंचहा कज्जमाणे एगयओ चत्तारि परमाणुपोग्गला ाएगयओ तिपएसिए खंधे भवइ अहवा एगयओ तिन्नि परमाणु एगयओ दो दुपएसिया खंधा भवंति, छहा दीप अनुक्रम [५३८] % % +- -- 4% ~1128~ Page #1130 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [४४५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४५] दीप अनुक्रम [५३८] व्याख्या. || कज्जमाणे एगयओ पंच परमाणुपोग्गला एगयओ दुपएसिए खंधे भवइ, सत्तहा कजमाणे सत्त परमाणुपो-||१२ शतके मज्ञप्तिः अभयदेवी ग्गला भवति । अह भंते ! परमाणुपोग्गला पुच्छा, गोयमा! अट्ठपएसिए खंघे भवह जाव दुहा कज्जमाणे |४|| ४ उद्देश: या वृत्तिः२ द एगयओ परमाणु० एगयओ सत्तपएसिए खंधे भवह अहवा एगयओ दुपसिए खंधे एगयओ छप्पएसिए अनन्ताणु खंघे भवद अहवा एगयओ तिपएसिए० एगपओ पंचपएसिए खंधे भवह अहवा दो चउप्पएसिया खंधात दिगविभाग ॥५६॥ भवंति, तिहा कज़माणे एगयओ परमाणु० एगयओ छप्पएसिए खंधे भवइ अहवा एगयओ परमाणु० एग-18 गाःसू४४५ यओ दुप्पएसिए खंधे एगयओ पंचपएसिए खंधे भवइ अहवा एगयओ परमाणु० एगयओ तिपएसिए खंधे एगयओ चउपएसिए खंधे भवद अहवा एगयओ दो दुपएसिया खंधा एगयओ चउप्पएसिए खंघे भवइ ४/ अहवा एगयओ दुपएसिए खंधे एगयओ दो तिपएसिया खंधा भवंति, चउहा कञ्जमाणे एगयओ तिन्नि ४ परमाणुपोग्गला एगयओ पंचपएसिए खंधे भवति अहवा एगयओ दोन्नि परमाणुपोग्गला एगपओ दुपए|सिए खंधे एगयओ चउप्पएसिए खंधे भवति अहवा एगयओ दो परमाणु० एगयओ दो तिपएसिया खंधा | भवंति अहवा एगयो परमाणु० एगपओ दो दुपएसिया खंधा एगयओ तिपएसिए खंधे भवति अहवा दयत्तारि दुपएसिया खंधा भवंति, पंचहा कज्जमाणे एगयओ पत्तारि परमाणुपोग्गला एगयओ चप्पएसिए| ॥५६२॥ || खंधे भवति अहवा एगयओ तिन्नि परमाणु० एगयओ दुपएसिए एगयओ तिपएसिप खंधे भवति अहवा| आएगयओ दो परमाणु० एगपओ तिन्नि दुपएसिया खंधा भवंति, छहा कजमाणे एगयओ पंच परमाणु० एग C OCCAX ~1129~ Page #1131 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [४४५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४५] IM यो तिपएसिए खंधे भवइ अहवा एगयओ चत्तारि परमाणु एगयओ दो दुपएसिया खंधा भवह, सत्तहा कजमाणे एगपओ छ परमाणुपोग्गला एगयओ दुपएसिए खंधे भवइ अट्टहा कजमाणे अट्ठ परमाणुपोग्गला भवति ।। नव भंते । परमाणुपोग्गला पुच्छा, गोयमा ! जाव नवविहा कति, दुहा कजमाणे एगयओ परमाणु० एगपओ अट्ठपएसिए खंधे भवति, एवं एकेक संचारतेहिं जाव अहवा एगयओ चउपएसिए खंधे। Foll एगयओ पंचपएसिए खंधे भवति, तिहा कजमाणे एगयओ दो परमाणुपोग्गला एगयी सत्तपपसिए खंघे| भवइ अहया एगयओ परमाणु० एगपओ दुपएसिए एगयओ छप्पएसिए खंधे भवइ अहवा एगपओ पर-18 माणु० एगयओ तिपएसिए खंधे एगयओ पंचपएसिए खंधे भवद अहवा एगयओ परमाणु० एगयओ दो चप्पएसिया खंधा भवंति अहवा एगयओ दुपएसिए खंधे एगयओ तिपएसिए खंधे एगपओ चउपएसिए| खंधे भवद अहवा तिन्नि तिपएसिया खंधा भवंति, चउहा कज्जमाणे एगयओ तिन्नि परमाणु० एगयओ छप्पएसिए खंधे भवइ अहवा एगयओ दो परमाणु० एगयओ दुपएसिए खंधे एगयओ पंचपएसिए खंधे भवति अहवा एगयओ दो परमाणु एगयओ तिपएसिए खंधे एगपओ चप्पएसिए खंधे भवति अहवा एगयओ परमाणु० एगयओ दो दुपएसिया खंधा एगयओ चउप्पएसिए खंधे भवति अहवा एगयओ परमाणु० एगयओ दुपएसिए खंधे एगयओ दो तिपएसिया खंधा भवंति अहवा एगयो तिन्नि दुप्पएसिया| | खंधा एगयओ तिपएसिए खंधे भवति, पंचहा कजमाणे एगयओ चत्तारि परमाणु० एगयओ पंचपएसिए। दीप अनुक्रम [५३८] ~1130~ Page #1132 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [४४५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४५] व्याख्या- खंघे भवह अहवा एगयओ तिन्नि परमाणु० एगयओ दुपएसिए एगयओ चष्पएसिए खंधे भवद अहवा, १२ शतके प्रज्ञप्तिः ४ एगयओ तिनि परमाणु० एगयओ दो तिपएसिया खंधा भवंति अहवा एगयओ दो परमाणुपोग्गला एग- ४ उद्देश: अभयदेवी- यओ दो दुपएसिया खंधा एगयओ तिपएसिए खंधे भवइ अहवा एगयओ परमाणु० एगयओ चत्तारि दुप-5 अनन्ताणु या वृत्ति एसिया खंधा भवंति, छहा कजमाणे एगयओ पंच परमाणुपोग्गला एगयओ चउप्पएसिए खंधे भवद अहवाकान्तसयो गविभागों हा एगयओ चत्तारि परमाणु० एगयओ दुप्पएसिए. एगयओ तिपएसिए खंधे भवति अहवा एगपओ तिशि| गाःसू४४५ परमाणु० एगयओ तिन्नि दुप्पएसिया खंधा भवंति, सत्तहा कज़माणे एगयओ छ परमाणु एगयओ तिप्पएसिए खंधे भवति अहवा एगयओ पंच परमाणु एगयओ दो दुपएसिया खंधा भवंति, अट्टहा कजमाणे एगपओ सत्त परमाणु० एगयओ दुपएसिए खंधे भवति, नवहा कजमाणे नव परमाणुपोग्गला भवंति ॥ दस है भंते ! परमाणुपोग्गला जाव दुहा कज्जमाणे एगयओ परमाणुपोग्गले एगयओ नवपएसिए खंधे भवइ अहवा P ॥५६॥ एगयओ दुपएसिए खंधे एगयओ अg पएसिए खंधे भवड एवं एक संचारेयवंति जाव अहवा दो पंच पए-|||| सिया खंधा भवंति, तिहा कज्जमाणे एगयओ दो परमाणु० एगयओ अट्ठपएसिए खंधे भवइ अहवा एगलायओ परमाणु० एगपओ दुपएसिए० एगयओ सत्तपएसिए खंधे भवइ अहवा एगपओ परमाणु० एगपओ || तिपएसिए खंधे भवइ एगयओ छप्पएसिए खंधे भवइ अहवा एगयओ परमाणु० एगयओ चउप्पएसिए एग-| यओ पंचपएसिए खंधे भवति अहवा एगयओ दुपएसिए खंधे० एगयओ दो चउप्पएसिया खंधा भवंति % दीप % अनुक्रम [५३८] K-2 ~1131~ Page #1133 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [४४५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४५] CONCADACCEGALRSANA दीप अहवा एगपओ दो तिपएसिया खंधा एगयओ चप्पएसिए खंधे भवइ, चउहा कजमाणे एगयओ तिन्नि | है परमाणु० एगयओ सत्सपएसिए खंधे भवा अहवा एगयओ दो परमाणु एगयओ दुपएसि. एगयओट छप्पएसिए खंधे भवर अहवा एगयी दो परमाणु० एगयओ तिप्पएसिए खंधे एगयओ पंचपएसिए खंधे भवति अहवा एगयओ दो परमाणु० एगयओ दो चउप्पएसिया खंधा भवंति अहवा एगयओ परमाणु एगयओ दुपएसिए एगयओ तिपएसिए एगयओ चउप्पएसिए खंधे भवति अहवा एगयओ परमाणु० एगयओ तिन्नि तिपएसिया खंधा भवंति अहवा एगयओ तिन्नि दुपएसिया खंधा एगयओ चउपएसिए खंधे भवति अहवा एगयओ दो दुपएसिया खंधा एगयओ दो तिपएसिया खंधा भवंति, पंचहा कज्जमाणे एग| यओ चत्तारि परमाणुपोग्गला एगयओ छपएसिए खंधे भवइ अहवा एगयओ तिन्नि परमाणु० एगयओ दुपएसिए खंधे० एगयओ पंचपएसिए खंधे भवद अहवा एगयओ तिन्नि परमाणु एगयओ तिपएसिए खंधे। ॥ एगयओ चउपएसिए खंधे भवति अहवा एगयओ दो परमाणु० एगयओ दुपएसिए खंधे० एगयओ दो तिपएसिया खंधा भवति अहवा एगयओ परमाणु० एगयओ तिन्नि दुपएसिया० एगयओ तिपएसिए खंधे भवति अहवा पंच दुपएसिया खंधा भवंति, छहा कजमाणे एगयओ पंच परमाणु० एगयओ पंचपएसिए खंधे। | भवति अहवा एगयओ चत्तारि परमाणु एगयओ दुपएसिए० एगयओ चउपएसिए खंधे भवति अहवा एगयओ चत्तारि परमाणु एगयओ दो तिपएसिया खंधा भवंति अहवा एगयओ तिन्नि परमाणु० एगयओ अनुक्रम [५३८] ~1132~ Page #1134 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [४४५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४५] दीप अनुक्रम [५३८] च्याख्या- | दो दुपएसिया खंधा एगपओ तिपएसिए खंधे भवति अहवा एगपओ दो परमाणु० एगयओ चत्तारि १२ शतके प्रज्ञप्तिः । दुपएसिया खंधा भवंति, सत्तहा कजमाणे एगयओछ परमाणु० एगयओ चउप्पएसिए खंधे भवति अहवाइ उद्देश: अभयदेवी अनन्ताणु * एगयओ पंच परमाणु० एगयओ दुपएसिए एगयओ तिपएसिए खंधे भवति अहवा एगयओ चत्तारि परया वृत्तिः माणु० एगयओ तिन्नि दुपएसिया खंधा भवंति, अट्टहा कजमाणे एगयओ सत्त परमाणु० एगयओ तिपए-Mana गविभागों ॥५६॥ सिए खंधे भवति अहवा एगयओ छ परमाणु० एगयओ दो दुपएसिया खंधा भवंति, नवहा कज्जमाणे एग गाः सू४४५ यओ अट्ठ परमाणु० एगयओ दुपएसिए खंधे भवति अहवा एगयओ छ परमाणु० एगयओ दो दुपएसिया खंधा भवंति, दसहा कजमाणे दस परमाणुपोग्गला भवति । संखेज्जा भंते ! परमाणुपोग्गला एगयओ साहनंति एगयओ साहपिणत्ता किं भवति ?, गोयमा ! संखेजपएसिए खंधे भवति, से भिजमाणे दुहाविद जाव दसहाचि संखेजहावि कजंति, दुहा कज्जमाणे एगयओ परमाणुपोग्गले एगयओ संखेजपएसिए खंधे भवति अहवा एगयओ दुपएसिए खंघे एगयओ संखेजपएसिए खंघे भवति एवं अहया एगयो| |तिपएसिए एगयओ सं० खंधे भवति एवं जाव अहवा एगपओ दसपएसिए खंधे एगयओ संखे जपएसिए खंधे भवति अहवा दो संखेजपएसिया खंधा भवंति, तिहा कज्जमाणे एगयओ दो परमाणु० एग| यो संखेजपएसिए खंधे भवति अहवा एमयओ परमाणु० एगयओ दुपएसिए खंधे० एगयओ संखेजपए|सिए खंधे भवति अहवा एगयओ परमाणु० एगयओ तिपएसिए खंधे० एगपओ संखेजपएसिए खंधे भवह * - N ५६४॥ %24-% ~1133~ Page #1135 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ४४५] दीप अनुक्रम [५३८] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१२], वर्ग [−], अंतर् शतक [ - ], उद्देशक [४], मूलं [ ४४५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः एवं जाप अहवा एगयओ परमाणु० एगयओ दसपएसिए खंधे० एगयओ संखेज एसिए बंधे भवंति अहवा | एगयओ परमाणु एगयओ दो संखेजपएसिया खंधा भवंति अहवा एगयओ दुपएसिए० एगयओ दो संखेज्जपएसिया खंधा भवंति एवं जाव अहवा एगयओ दसपएसिए० एगयओ दो संखेज्जपएसिया खंधा भवंति अहवा तिन्नि संखेजपएसिया खंधा भवंति चउहा कजमाणे एगयओ तिन्नि परमाणु० एगयओ संखेजपएसिए भवति अहवा एगयओ दो परमाणु० एगयओ दुपएसिए० एगयओ संखेजपरसिए भवति अहवा एगयओ दो परमाणु० एगयओ तिप्पएसिए० एगयओ संखेजपएसिए भवति एवं जाव अहवा एगयओ दो परमाणु० एगयओ दसपएसिए एगयओ संखेज्जपएसिए भवति अहवा एगयओ दो परमाणु० एगयओ दो संखेज एसिया खंधा भवंति अहवा एगयओ परमाणु एगयओ दुपएसिए एगयओ दो संखेज एसिया खंधा भवंति जाव अहवा एगयओ परमाणु० एगयओ दसपएसिए एगयओ दो संखेज्जपएसिया खंधा भवंति | अहवा एगयओ परमाणु० एगयओ तिन्नि संखेज्जपएसिया खंधा भवंति अहवा एगयओ दुइएसिए एगपओ तिन्नि संवेज एसिया भवंति जाव अहवा एगयओ दसपएसिए एगयओ तिन्नि संखेजपरसिया भवंति अहवा चत्तारि संखेजप एसिया भवंति एवं एएणं कमेणं पंचगसंजोगोवि भाणियतो जाव नवगसंजोगो, दसहा कज्जमाणे एगपओ नव परमाणुः एगयओ संखेजपएसिए भवति अहवा एगयओ अट्ठ परमाणु० एगयओ दुपएसिए एगयओ संखेजपएसिए खंधे भवति, एएणं कमेणं एकेको पू० जाव अहवा एगयओ दसपएसिए एगयओ Education International For Penal Lise Only ~1134~ wor Page #1136 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [४४५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४५] दीप अनुक्रम [५३८] ध्याख्या- 1नव संखेजपएसिया भवंति अहवा दस संखेजपएसिया खंधा भयंति संखेज हा कज्जमाणे संखेजा परमाणु-१२ शतक ४ पोग्गला भवति । असंखेजा भंते ! परमाणुपोग्गला एगयओ साहणंति एगयओ साहणित्ता किं भवति !, ४ उद्देशः भभयदेवी- गोयमा ! असंखेजपएसिए खंधे भवति, से भिन्जमाणे दुहाचि जाव दसहावि संखेज्जहावि असंखजहावि का अनन्ताणु या वृत्तिः कजइ, दुहा कज्जमाणे एगयओ परमाणु० एगयओ असंखेजपएसिए भवति जाव अहवा एगयओ दसपए-|||विभागों कान्तसंयो| सिए एगयओ असंखिजपएसिए भवति अहवा एगयओ संखेजपएसिए खंधे एगयओ असंखेजपएसिए| गाःसू४४५ लं. खंधे भवति अहवा दो असंखेजपएसिया खंधा भवंति, तिहा कजमाणे एगयओदो परमाणु० एगयओ असं खेजपएसिए भवति अहवा एगयओ परमाणु० एगयओ दुपएसिए एगयओ असंखिजपएसिए भवति जाव ४ अहवा एगयओ परमाणु० एगयओ दसपएसिए एगयओ असंखेजपएसिए भवति अहवा एगे परमाणु० एगे|| & संखेजपएसिए एगे असंखेजपएसिए भवति अहवा एगे परमाणु० एगयओ दो असंखेजपएसिया खंधा भवंति || | अहवा एगे दुपएसिए एगयओ दो असंखेजपएसिया भवंति एवं जाव अहया एगे संग्वेजपएसिए भवति एगयओ दो असंखिजपएसिया खंधा भवति अहवा तिन्नि असंखेजपएसिया भवति, चउहा कजमाणे एग-द | ॥५६॥ लायओ तिन्नि परमाणु० एग. असंखेजपएसिए भवति एवं चउक्कगसंजोगो जाब दसगसंजोगो एए जहेब संखेजपएसियस्स नवरं असंखेज्जगं एगं अहिर्ग भाणियचं जाव अहवा दस असंखेजपएसिया खंधा भवंति, | संखेजहा कजमाणे एगयओ संखेजा परमाणुपोग्गला एगयओ असंखेजपएसिए खंधे भवति अहवा एगयओ ~1135~ Page #1137 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ४४५] दीप अनुक्रम [५३८] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१२], वर्ग [-], अंतर् शतक [-], उद्देशक [४], मूलं [४४५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः | संखेजा दुपएसिया खंधा एगयओ असंखेज एसिए खंधे भवति एवं जाव अहवा एगयओ संखेजा दसप| एसिया खंधा एगयओ असंखेजपएसिए संधे भवति अहवा एगयओ संखिजा संखिज्जपएसिया खंधा एगयओ असंखिज्जपएसिए खंधे भवति अहवा संखेजा असंखेजपरसिया खंधा भवंति, असंखिजहा कज्ज्रमाणे | | असंखेजा परमाणुपोग्गला भवंति । अनंता: णं भंते! परमाणुपोग्गला जाव किं भवंति ?, गोयमा ! अणंतपएसिए खंधे भवति, से भिमाणे दुहावि निहावि जाब दसहावि संखिजा असंखिया अनंतहावि कज्जर, दुहा कजमाणे एगयओ परमाणुपोगले एगयओ अनंतपएसिए बंधे जाव अहवा दो अनंतपएसिया संघा भवंति, तिहा कजमाणे एगयओ दो परमाणु एगयओ अनंतपएसिए भवति अहवा एग० परमाणु० एम० | दुपएसिए एग० अणतपएसिए भवति जाय अहवा एग० परमाणु० एग० असंखेजपएसिए एग० अणतपएसिए भवति अहवा एग० परमाणु० एग० दो अनंत परसिया भवंति अहवा एग० दुपएसिए एग० दो अणंतपएसिया भवंति एवं जाव अहवा एगयओ दसपएसिए एगयओ दो अनंतपएसिया खंधा भवंति अहवा एग० संखेजपदे० एगयओ दो अनंतपएसिया खंधा भवंति अहवा एग० असंखेजपएसिए बंधे एगयओ दो अनंतपएसिया खंधा भवंति अहवा तिन्नि अनंतपएसिया खंधा भवति, चउहा कजमाणे एग० तिन्नि परमाणु० एगयओ अणतपएसिए भवति एवं चउकसंजोगो जाव असंखेज्जगसंजोगो, एते सधे जहेब असंखेजाणं भणिया तहेव अणताणवि भाणियचा नवरं एवं अनंतगं अमहियं भाणियवं जाव अहवा एगयओ संखे Education Internation For Parts Only ~ 1136~ Page #1138 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [४४५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४५] २५.AA दीप अनुक्रम [५३८] व्याख्या- जा संखिजपएसिया खंधा एग अणंतपएसिया भवंति अहवा एग संखेज्जा असंखेचपएसिया खंधा एग अणंत १२ शतके प्रज्ञप्तिः ||पएसिए खंधे भवति अहवा संखिजा अर्णतपएसिया खंधा भवंति, असंखेजहा कजमाणे एगपओ असंखेजा उद्देशः अभयदेवी| परमाणु० एग० अर्णतपएसिए खंधे भवइ अहवा एगयओ असंखिजा दुपएसिया खंधा एग० अर्णतपएसिए | अनन्ताणु या वृत्तिः२ भवति जाव अहवा एग. असंखेजा संखिज्जपएसिया एग० अणंतपएसिए भवति अहवा एग० असंखिज्जा| कान्तसंयो मागविभागर्भ ॥५६॥ असंखिजपएसिया खंधा एग० अणंतपएसिए भवति अहवा असंखेवा अणंतपएसिया खंधा भवंति, अणं|तहा कजमाणे अणंता परमाणुपोग्गला भवंति (सूत्रं ४४५)॥ गा-सू४४५ _ 'रायगिहे'इत्यादि 'एगयओ'त्ति एकत्वतः एकतयेत्यर्थः 'साहन्नंति'त्ति संहन्येते संहती भवत इत्यर्थः, द्विप्रदेशिकस्कन्धस्य भेदे एको विकल्पः, त्रिप्रदेशिकस्य द्वौ, चतुष्पदेशिकस्य चत्वारः, पश्चप्रदेशिकस्य पट्, षट्पदेशिकस्य दश,8 सप्तपदेशिकस्य चतुर्दश, अष्टप्रदेशिकस्यैकविंशतिः, नवप्रदेशिकस्याष्टाविंशतिः, दशप्रदेशिकस्य चत्वारिंशत्, सङ्ख्यातप्रदेशिकस्य द्विधाभेदे ११ विधा भेदे २१ चतुर्दा भेदे ३१ पञ्चधाभेदे ४१ पोढारवे ५१ सप्तधारखे ५१ अष्टधात्वे ७१ नवधावे ८१ दशधासे ९१ सहयातभेदखे खेक एव विकल्पः, तमेवाह-संखेजहा कजमाणे संखेजा परमाणुपो-1 ग्गला भवंति'त्ति, असहयातनदेशिकस्य तु द्विधाभावे १२ त्रिधात्वे २३ चतुर्कीले ३४ पञ्चधात्वे ४५ पोढात्वे ५६ सप्तदधात्वे ६७ अष्टधात्वे ७८ नवधावे ८९ दशभेदत्वे १०० सङ्ख्यातभेदत्वे द्वादश असलयातभेदकरणे त्वेक एव, तमेवाह ॥५६६॥ I'असंखेजा परमाणुपोग्गला भवंति'त्ति, अनन्तप्रदेशिकस्य तु द्विधात्वे १३ त्रिधात्वे २५ चतुद्धात्वे ३७ पञ्चधात्वे ४९| C4-दर ~1137~ Page #1139 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [४४५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४५] 15455445-45 दीप |पषियत्वे ६१ सप्तधात्वे ७३ अष्टधारये ८५ नवधात्वे ९७ दशधात्वे १०९ सङ्ख्यातत्वे १२ असङ्ख्यातत्वे १३ अनन्तभे-18 दकरणे त्येक एवं विकल्पः, तमेवाह-'अणंतहा कजमाणे'इत्यादि । 'दो भंते ! परमाणुपोग्गला साहपर्णती'त्या| दिना पुगलानां प्राक् संहननमुक्तं से भिजमाणे दुहा कजई इत्यादिना च तेषां भेद उक्तः, अथ तावेवाश्रित्याह एएसिणं भंते ! परमाणुपोग्गलाणं साहणणाभेदाणुवाएणं अणंताणता पोग्गलपरिपट्टा समणुगंतवा भवंतीति मक्खाया, हंता गोयमा ! एएसि णं परमाणुपोग्गलाणं साहणणा जाव मक्खाया ॥ कइविहे गं भंते ! पोग्गलपरियट्टे पण्णत्ते?, गोयमा! सत्तविहा पो० परि०पण्णत्ता, तंजहा-ओरालियपो० परि०5 वेविय तेयापो० कम्मापो. मणपो० परियट्टे वइपोग्गलपरियडू आणापाणुपोग्गलपरियट्टे । नेरइयाणं भंते ! | कतिविहे पोग्गलपरियट्टे पण्णत्ते?, गोयमा ! सत्तविहे पोग्गलपरियष्टे पण्णत्ते, तंजहा-ओरालियपो० वेउधि यपोग्गलपरियढे जाव आणापाणुपोग्गलपरियट्टे एवं जाच वेमाणियाणं ।। एगमेगस्स णं भंते ! नेरइयरस केव४ इया ओरालियपोग्गल परियट्टा अतीया , अर्णता, केवड्या पुरेक्खडा, कस्सइ अस्थि कस्सइ नस्थि जस्सत्थिर |जहन्नेणं एको वा दो वा तिनि वा उकोसेणं संखेजा वा असंखेजा वा अर्णता था । एगमेगस्स णं भंते ! असुरकुमारस्स केवतिया ओरालियपोग्गला?, एवं चेव, एवं जाव चेमाणियस्स । एगमेगस्स गं भंते! नेरइगस्स केवतिया वेउवियपोग्गलपरियट्टा अतीया ?, अणंता, एवं जहेव ओरालियपोग्गलपरियट्टा &| तहेव उधियपोग्गल परियहावि भाणियचा, एवं जाव घेमाणियस्स आणापाणुपोग्गलपरियट्टा, एत अनुक्रम [५३८] ~1138~ Page #1140 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [४४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४६] दीप व्याख्या-लाएगत्तिया सत्त दंडगा भवंति । नेरइयाणं भंते ! केवतिया ओ. पोग्गलपरियहा अतीता?, गोयमा||१२ शतके प्रज्ञप्तिः । अनंता, केवइया पुरेक्खडा, अणंता, एवं जाव वेमाणियाणं, एवं बेउवियपोग्गलपरियट्टावि एवं जाव || ४ उद्देशः अभयदेवी-18 आणापाणुपोग्गलपरिगट्टा वेमाणियाणं, एवं एए पोहत्तिया सरा चउच्चीसतिदंडगा ॥ एगमेगस्स गं || SH या वृत्तिभंते ! नेरइयरस नेर० केवतिया ओरालियपोग्गलपरियट्टा अतीता?, नत्थि एकोथि, केवतिया पुरेक्खडा, ४ ताधिकारः सू४४६ ॥५६७॥ नस्थि एकोवि, एगमेगस्स णं भंते ! नेरइयस्स असुरकुमारत्ते केवतिया ओरालियपोग्गलपरियट्टा एवं चेव एवं जाव धणियकुमारसे जहा असुरकुमारत्ते । एगमेगरसणं भंते ! नेरइयस्स पुदविकाइयत्ते केवदतिया ओरालियपोग्गलपरियहा अतीता ?, अणंता, केवतिया पुरेक्खडा, कस्सइ अस्थि कस्सह नस्थि जस्सस्थि तस्स जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेजा वा असंखेजा वा अणंता वा एवं जाव मणुस्सत्ते, वाणमंतरजोइसियवेमाणियत्ते जहा असुरकुमारत्ते । एगमेगस्स णं भंते ! असुरकुमारस्स नेरइIX| यत्ते केवतिया अतीया ओरालियपोग्गलपरियट्टा एवं जहा नेरइयस्स चत्तवया भणिया तहा असुरकुमार-|| * स्सवि भाणियचा जाव वेमाणि, एवं जाव थणियकुमारस्स, एवं पुढविकाइयस्सवि, एवं जाव वेमाणियस्स, ४ ससि एको गमो । एगमेगस्स णं भंते ! नेरइयरस नेर० केव० वेउ०पोग्गलपरियट्ठा अतीया ,अर्णता, केवतिया ॥५६७॥ पुरेक्खडा, एकोत्तरिया जाव अणता, एवं जाव थणियकुमारत्ते, पुढवीकाइयत्ते पुच्छा, नत्थि एक्कोवि, केवतिया पुरेक्खडा?, नत्थि एकोदि, एवं जत्थ वेउवियसरीरं अत्थि तत्थ एगुत्तरिओ जत्थ नत्थि तत्थ जहा। % अनुक्रम [५३९] ~1139~ Page #1141 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ४४६ ] दीप अनुक्रम [५३९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१२], वर्ग [-], अंतर् शतक [-], उद्देशक [४], मूलं [ ४४६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः पुढविकाइयते तहा भाणियवं, जाव बेमाणियस्स वैमाणियते । तेयापोग्गलपरियहा कम्मापोग्गलपरियहा य | सवत्थ एकोतरिया भाणियचा, मणपोग्गलपरियट्टा सबेसु पंचिदिएस एगोसरिया, विगलिदिएस नत्थि, वइपोगलपरियट्टा एवं चेव, नवरं एर्गिदिएसु नत्थि भाणियवा । आणापाणुयोग्गलपरिया सवत्थ एकोत्त| रिया जाव वैमाणियस्स वैमाणियते । नेरइयाणं भंते ! नेरइयत्ते केवतिया ओरालियपोग्गलपरियट्टा अतीया ?, नत्थि एकोचि, केवइया पुरेक्खडा ?, नत्थि एक्कोवि, एवं जाब धणियकुमारते, पुढ विकाइयत्ते पुच्छा, गोयमा ! अनंता, केवइया पुरेक्खडा ?, अनंता, एवं जाव मणुस्सत्ते, वाणमंतरजोइसियवेमाणियत्ते जहा नेरइयत्ते | एवं जाव वैमाणियस्स वैमाणियन्ते, एवं सत्तवि पोग्गलपरियहा भाणियधा, जत्थ अस्थि तत्थ अतीयावि पुरेक्खडावि अनंता भाणियचा, जत्थ नत्थि तत्थ दोषि नत्थि भाणियता जाव बेमाणियाणं वैमाणियते केव| तिया आणापाणुपोरगलपरियट्टा अतीया ?, अनंता, केवतिया पुरेक्खडा ?, अनंता (सूत्रं ४४६ ) । 'एएस 'मित्यादि, 'एतेषाम्' अनन्तरोक्तस्वरूपाणां परमाणुपुद्गलानां परमाणूनामित्यर्थः 'साहणणाभेयाणुवा| एणं'ति 'साहणण'त्ति प्राकृतत्वात् संहननं सङ्घातो भेदश्च वियोजनं तयोरनुपातो-योगः संहननभेदानुपातस्तेन सर्व-' पुद्गलद्रव्यैः सह परमाणूनां संयोगेन वियोगेन चेत्यर्थः, 'अनंताणंत'ति अनन्तेन गुणिता अनन्ता अनन्तानन्ताः, एकोऽपि हि परमाणुणुकादिभिरनन्ताणुकान्तैर्द्रव्यैः सह संयुज्यमानोऽनन्तान् परिवर्त्तान् लभते प्रतिद्रव्यं परिवर्तभावात्, अनन्तत्वाच्च परमाणूनां प्रतिपरमाणु चानन्तत्वात्परिवर्त्तानां परमाणुपुद्गल परिवर्त्तानामनन्तानन्तत्वं द्रष्टव्य Education Internationa For Parts Only ~ 1140~ Page #1142 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [४४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४६] दीप अनुक्रम [५३९] व्याख्या- मिति । 'पुग्गलपरिय'त्ति पुद्गलैः-पुद्गल द्रव्यैः सह परिवर्ताः-परमाणूनां मीलनानि पुगलपरिवर्त्ताः 'समनुगन्तव्या ||१२ शतके प्रज्ञप्तिः अनुगन्तव्या भवन्तीति हेतोः 'आख्याता' प्ररूपिताः भगवद्भिरिति गम्यते, मकारश्च प्राकृतशैलीप्रभवः ॥ अथ पुद्ग- ४ उद्देशः अभयदवाटलपरावर्तस्यैव भेदाभिधानायाह-कइबिहे ण'मित्यादि, 'ओरालियपोग्गलपरिय:'सि औदारिकशरीरे वर्तमानेन | पुद्गलपराव या वृत्तिः२/४ जीवेन यदीदारिकशरीरप्रायोग्यद्रव्याणामौदारिकशरीरतया सामरत्येन ग्रहणमसायौदारिकपुद्गलपरिवर्तः, एवमन्येऽपि । तोधिकार ॥५६॥ ४|| 'नेरइयाणं'ति नारकजीवानामनादौ संसारे संसरता सप्तविधः पुद्गलपरावर्तः प्रज्ञप्तः ॥ 'एगमेगस्से'त्यादि, अतीता-18 | नन्ता अनादित्वात् अतीतकालस्य जीवस्य चानादित्वात् अपरापरपुद्गलग्रहणस्वरूपत्वाच्चेति । 'पुरक्खडे'ति पुरस्कृता | भविष्यन्तः 'कस्सइ अस्थि कस्सइ नस्थिति कस्यापि जीवस्य दूरभन्यस्याभन्यस्य घा ते सन्ति, कस्यापि न सन्ति, | उद्धृत्य यो मानुषत्वमासाथ सिद्धिं यास्यति सोयैरसङ्घयैर्वा भवैर्यास्यति यः सिद्धिं तस्यापि परिवत्तों नास्ति, अनन्तकालपूर्वस्वात्तस्येति । 'एगत्तिय'ति एकस्विका:-एकनारकाद्याश्रयाः 'सत्त'त्ति औदारिकादिसप्तविधपुद्गल विषयत्वात्ससदण्डकाश्चतुर्विशतिदण्डका भवन्ति, एकत्वपृथक्त्वदण्डकानां चायं विशेषः-एकत्वदण्डकेषु पुरस्कृतपुद्गलपरावत्ता कस्यापि न सन्त्यपि, पहुस्वदण्डकेषु तु ते सन्ति, जीवसामान्याश्रयणादिति ।। 'एगमेगस्से'त्यादि, 'नस्थि एकोबित्ति ॥५६८॥ | नारकरवे वर्तमानस्यौदारिकपुद्गलग्रहणाभावादिति ॥ 'एगमेगस्स ण भंते ! नेरइयस्स असुरकुमारत्ते'इत्यादि, इह च नैरयिकस्य वर्तमानकालीनस्य असुरकुमारत्वे चातीतानागतकालसम्बन्धिनि 'एगुत्तरिया जाव अर्णता वत्ति अने-19 | नेदं सूचितं-'कस्सइ अस्थि कस्सइ नस्थि, जस्सस्थि तस्स जहनेणं एको वा दोनि वा तिन्नि वा उक्कोसेणं सं-18 ~1141~ Page #1143 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [४४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४६] खेज्जा वा असंखेजा वा अणता वा इति एवं जत्थ बेचियसरीरं तत्थ एकोत्तरिओ'त्ति यत्र वायुकाये मनुष्यका पोन्द्रियतिर्यक्षु व्यन्तरादिषु च वैक्रियशरीरं तत्रैको वेत्यादि वाच्यमित्यर्थः, 'जस्थ नत्थी'त्यादि यत्राप्कायादी नास्ति || ॥ वैक्रियं तत्र यथा पृथिवीकायिकरवे तथा वाच्यं, न सन्ति वैक्रियपुद्गलपरावर्ता इति वाच्यमित्यर्थः, 'तेयापोग्गले त्यादि तैजसकार्मणपुद्गलपरावर्ती भविष्यन्त एकादयः सर्वेषु नारकादिजीवपदेषु पूर्ववद्वाच्यास्तैजसकार्मणयोः सर्वेषु भावाशादिति । 'मणपोग्गले त्यादि, मनापुद्गलपरावर्ताः पञ्चन्द्रियेध्येव सन्ति, भविष्यन्तश्च ते एकोतरिकाः पूर्ववद्वाच्या, 'विगलिदिएम नत्यित्ति विकलेन्द्रियग्रहणेन चैकेन्द्रिया अपि ग्राह्याः तेषामपीन्द्रियाणामसम्पूर्णत्वात् मनोवृत्तेश्चा-18 भावाद् अतस्तेष्वपि मनःपुद्गलपरावर्त्ता न सन्ति । 'वइपोग्गलपरियडा एवं चेव'त्ति तैजसादिपरिवर्चवत्सर्वनारकादि जीवपदेषु वाच्याः, नवरमेकेन्द्रियेषु वचनाभावान्न सन्तीति वाच्याः । 'नेरझ्याण'मित्यादिना पृथक्त्वदण्डकानाह, 8|| 'जाच वेमाणियाण'मित्यादिना पर्यन्तिमदण्डको दर्शितः॥ अथौदारिकादिपुद्गलपरावत्तानां स्वरूपमुपदर्शयितुमाह-18 से केणटेणं भंते ! एवं बुच्चइ-ओरालियपोग्गलपरियट्टा ओ०१, गोयमा !जण्णं जीवेणं ओरालियसरीरे वमाणेणं ओरालियसरीरपयोगाई दवाई ओरालियसरीरत्ताए गहियाई बधाई पुट्टाई कडाई पट्टवियाई |निविट्ठाई अभिनिविद्याइं अभिसमन्नागयाई परियाइयाई परिणामियाइं निजिन्नाई निसिरियाई निसिट्ठाई दाभवंति से तेणटेणं गोयमा! एवं बुचइ ओरालियपोग्गलपरियट्टे ओरा०२, एवं वेउचियपोग्गलपरियझेवि, नवरं वेउवियसरीरे वट्टमाणेणं वेउधियसरीरप्पयोगाई सेसं तं चेव सर्व एवं जाव आणापाणुपोग्गलपरियट्टे, नवरं | NAGARCANCE दीप अनुक्रम [५३९] ~1142~ Page #1144 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४४७] दीप अनुक्रम [५४०] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१२], वर्ग [-], अंतर् शतक [-], उद्देशक [४], मूलं [४४७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या आणापाणुपयोगाई सङ्घदबाई आणापाणताप सेसं तं चैव ॥ ओरालियपोग्गलपरियट्टे णं भंते ! केवइफालस्स प्रज्ञप्तिः निवत्तिज्जइ ?, गोपमा ! अनंताहिं उस्सप्पिणिओसप्पिणीहिं एवतिकालस्स निवत्तिज्जर, एवं वेडवियपोअभयदेवी- *ग्गलपरियद्वेषि एवं जाव आणापाणुपोग्गलपरियडेवि । एयस्स णं भंते! ओरालियपोग्गल परियट्टनिवत्तणाया वृत्तिः २ कालस्स वेडवियपोग्गला जाब आणुषाणुपोग्गलपरियहनि बसणाकालस्स कयरे कयरेहिंतो जाव विसेसाहिया वा ?, गोयमा ! सवत्थोवे कम्मगपोग्गल परियट्टनिवत्तणाकाले तेयापोग्गल परियइनिद्यत्तणाकाले अनंतगुणे ओरालिपपोग्गलपरियट्टे अनंतगुणे आणापाणुपोग्गल० अनंतगुणे मणपोग्गल अनंतगुणे वहपो० अनंतगुणे वेडन्डियपो० परियइनिवत्तणाकाले अनंतगुणे (सूत्रं ४४७ ) ॥ ॥५६९|| 'सेकेणट्टेण' मित्यादि, 'गहियाई'ति स्वीकृतानि 'बडाई'ति जीवप्रदेशैरात्मीकरणात् कुतः १ इत्याह- 'पुट्ठाई' ति यतः पूर्वं स्पृष्टानि तनौ रेणुवत् अथवा 'पुष्टानि' पोषितान्यपरापरग्रहणतः 'कडाई'ति पूर्वपरिणामापेक्षया परिणामान्तरेण कृतानि 'पट्टवियाई' ति प्रस्थापितानि स्थिरीकृतानि जीवेन 'निविद्वाई'ति यतः स्थापितानि ततो निविष्टानि जीवेन स्वयम् 'अभिनिविद्वाई' ति अभि-अभिविधिना निविष्टानि सर्वाण्यपि जीवे उग्नानीत्यर्थः 'अभिसमन्नागयाई ति | अभिविधिना सर्वाणीत्यर्थः समन्यागतानि सम्प्राप्तानि जीवेन रसानुभूतिं समाश्रित्य 'परियाइयाई'ति पर्याप्तानि - जीवेन सर्वावयवैरात्तानि तद्सादानद्वारेण 'परिणामियाई' ति रसानुभूतित एव परिणामान्तरमापादितानि 'निज्जिण्णा' ति क्षीणरसीकृतानि 'निसिरियाई' ति जीवप्रदेशेभ्यो निःसृतानि कथं ?- 'निसिट्ठाई' ति जीवेन निःसृष्टानि स्वप्रदेशे For Parks Use Only ~ 1143~ १२ शतके ४ उद्देशः पुनलपराव तन्वर्थः कालश्वतस्य सू ४४७ ॥५६९ ॥ Page #1145 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [४४७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४७]] भ्यस्याजितानि, इहाचानि चत्वारि पदान्यौदारिकपुद्गलानां ग्रहणविषयाणि तदुत्तराणि तु पञ्च स्थितिविषयाणि तदुत्त-15 राणि तु चत्वारि विगमविषयाणीति ॥ अध पुद्गलपरावर्तानां निर्वनिकालं तदल्पबहुत्वं च दर्शयन्नाह-'ओरालिये'| त्यादि, 'केवहकालस्स'त्ति कियता कालेन निर्वय॑ते ?, 'अर्णताहिं उस्सप्पिणिओसप्पिणीहिंति एकस्य जीवस्य | ग्राहकत्वात् पुद्गलानां चानन्तत्वात् पूर्वगृहीतानां च ग्रहणस्यागण्यमानत्वादनन्ता अवसर्पिण्य इत्यादि सुलूक्तमिति । 'सबथोचे कम्मगपोग्गले'त्यादि, सर्वस्तोकः कार्मणपुद्गलपरिवर्त्तनिर्वर्तनाकालः, ते हि सूक्ष्मा बहुतमपरमाणुनिष्पनाश्च भवन्ति, ततस्ते सकृदपि बहवो गृह्यन्ते, सर्वेषु च नारकादिपदेषु वर्तमानस्य जीवस्य तेऽनुसमयं ग्रहणमायान्तीति स्वल्पकालेनापि तत्सकलपुद्गलग्रहणं भवतीति, ततस्तैजसपुद्गलपरिवर्त्तनिर्वर्त्तनाकालोऽनन्तगुणो, यतः स्थूलत्वेन तैजस-||3|| पुरलानामल्पानामेकदा ग्रहणम् , एकग्रहणे चाल्पप्रदेशनिष्पन्नत्वेन तेषामल्पानामेव तदणूनां ग्रहणं भवत्यतोऽनन्तगुणोड| साविति, तत औदारिकपुद्गलपरिवर्त्तनिवर्तनाकालोऽनन्तगुणो, यत औदारिकपुद्गला अतिस्थूराः, स्थूराणां चाल्पानामे| वैकदा ग्रहणं भवति अल्पतरप्रदेशाश्च ते ततस्तद्रणेऽप्येकदाऽल्पा एवाणवो गृह्यन्ते, न च कार्मणतैजसपुद्गलवत्तेषां ★ सर्वपदेषु ग्रहणमस्ति, औदारिकशरीरिणामेव तहणाद् , अतो बृहतैव कालेन तेषां ग्रहणमिति, तत आनप्राणपुलप-14 परिवर्तनाकालोऽनन्तगुणः, यद्यपि हि औदारिकपुद्गलेभ्य आनप्राणपुगलाः सूक्ष्मा बहुप्रदेशिकाश्चेति तेषामल्पकालेन । ग्रहणं संभवति तथाऽप्यपर्याप्तकावस्थायां तेषामग्रहणात्पर्याप्तकावस्थायामप्यौदारिकशरीरपुद्गलापेक्षया तेषामल्पीयसाहै मेव ग्रहणान्न शीघ्रं तद्ब्रहणमित्यौदारिकपुद्गलपरिवर्त्तनिर्वर्तनाकालादनन्तगुणताऽऽनप्राणपुद्गलपरिवर्त्तनिर्वर्तनाकालस्येति, दीप अनुक्रम [५४०] ~11444 Page #1146 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४४७, ४४८] दीप अनुक्रम [ ५४०, ५४१] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१२], वर्ग [–], अंतर् शतक [-], उद्देशक [४], मूलं [४४७,४४८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ५७० ॥ ततो मनःपुग परिवर्त्तनिर्वर्त्तना कालोऽनन्तगुणः, कथम् १, यद्यप्यानप्राणपुद्गलेभ्यो मनःपुद्गलाः सूक्ष्मा बहुप्रदेशाचेत्यल्पकालेन तेषां ग्रहणं भवति तथाऽप्येकेन्द्रियादिकाय स्थितिवशान्मनसश्चिरण लाभान्मानसपुद्गलपरिवत्र्ती बहुकालसाध्य इत्यनन्तगुण उक्तः, ततोऽपि वाक्पुद्गलपरिवर्त्तनिर्वर्त्तनाकालोऽनन्तगुणः, कथम् ?, यद्यपि मनसः सकाशाद्भाषा शीघ्रतरं लभ्यते द्वीन्द्रियाद्यवस्थायां च भवति तथाऽपि मनोद्रव्येभ्यो भाषाद्रव्याणामतिस्थूलतया स्तोकानामेवैकदा प्र |हणात्ततोऽनन्तगुणो वाकूपुलपरिवर्त्तनिर्वर्त्तनाकाल इति, ततो वैक्रियपुङ्गलपरिवर्त निर्वर्त्तना कालोऽनन्तगुणो, वैक्रिय| शरीरस्यातिबहुकाललभ्यत्वादिति ॥ पुलपरिषर्त्तानामेवाल्पबहुत्वं दर्शयन्नाह - एएसि णं भंते! ओरालियपोग्गल परियद्वाणं जाव आणापाणुपोग्गल परियट्टाण य कयरे २ हिंतो जाव विसेसाहिया वा ?, गोयमा ! सवत्थोवा वेउद्वियपो० वइपो० परि० अनंतगुणा मणपोग्गलप० अनंत० आणापाणुपोग्गल० अनंतगुणा ओरालियपो० अनंतगुणा तेयापो० अनंत० कम्मगपोग्गल० अनंतगुणा । सेवं भंते! सेवं भंतेत्ति भगवं जाव विहरह (सूत्रं ४४८ ) ।। १२-४ ॥ ''द, सर्व वैक्रियपुङ्गपरिवर्त्ता बहुतमकाल निर्वर्त्तनीयत्वात्तेषां ततोऽनन्तगुणा वागविषया अल्पतरकाल निर्वर्यत्वात् एवं पूर्वोक्तयुक्तया बहुबहुतराः क्रमेणान्येऽपि वाच्या इति ॥ द्वादशशते चतुर्थः ॥ १२-४ ॥ ॥ ग्रन्थाग्रम् ॥ १२००० ॥ अत्र द्वादशमे शतके चतुर्थ-उद्देशकः परिसमाप्तः For Pasta Use Only ~1145~ १२ शत ४ उद्देश परावतील्पबहुत्वं सू ४४८ ॥५७० ॥ Page #1147 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ४४९ -४५०] दीप अनुक्रम [५४२ -५४३] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१२], वर्ग [–], अंतर् शतक [-], उद्देशक [५], मूलं [४४९-४५०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः अनन्तरोदेश के पुद्गला उक्तास्तत्प्रस्तावात्कर्मपुद्गलस्वरूपाभिधानाय पञ्चमोदेशकमाह रायगिहे जाव एवं वयासी अह भंते ! पाणाश्वा० मुसा० अदि० मेह० परि० एस णं कतिवन्ने कतिगंधे कतिरसे कतिफासे पण्णत्ते ?, गोयमा ! पंचवने पंचरसे दुगंधे चडफासे पण्णन्ते ॥ अह भंते ! कोहे १ कोवे २ रोसे ३ दोसे ४ अखमे ५ संजलणे ६ कलहे ७ चंडिक ८ भंडणे ९ विवादे १० एस णं कतिवन्ने जाव कतिफासे पण्णत्ते ?, गोयमा ! पंचवने पंचरसे दुगंधे चडफासे पण्णत्ते । अहं भंते! माणे मदे दप्पे धंभे गवे अन्तुकोसे परपरिवार उकासे अवकासे उन्नामे दुनामे १२ एस णं कतिवन्ने ४ १, गोयमा ! पंचव जहा कोहे तहेव । अह भंते! माया उवही निघडी वलये गहणे णूमे कके कुरूप जिम्हे किबिसे १० आपरणया ग्रहणया बंचणया पलिचणया सातिजोगे य १५ एस णं कतिवन्ने ४ १, गोयमा ! पंचवन्ने जदेव कोहे ॥ अह भंते! लोभे इच्छा मुच्छा कंखा गेही तण्हा भिज्झा अभिज्झा आसासणया पत्थणया १० लालप्पणया कामासा भोगासा जीवियासा मरणासा नंदीरागे १६ एस णं कतिवन्ने १, जहेब कोहे । अह भंते ! पेजे दोसे कलहे जाव मिच्छादंसणसल्ले एस णं कतिवन्ने ! जहेब कोहे तहेब फासे ॥ ( सूत्र ४४९ ) अह भंते! पाणाइवायवेरमणे जाव परिग्गहवेरमणे कोहविवेगे जाव मिच्छादंसणसल्लविवेगे एस णं कतिवन्ने जाव कतिफासे पण्णत्ते ?, गोयमा ! अबन्ने अगंधे अरसे अफासे पण्णत्ते || अह भंते ! उप्पत्तिया वेणइया | कम्मिया परिणामिया एस णं कतिवना तं चैव जाव अफासा पन्नत्ता ॥ अह भंते! उग्गहे ईहा अवाये Education Internation अथ द्वादशमे शतके पंचम उद्देशक: आरभ्यते For Par Lise Only ~1146~ Page #1148 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४४९-४५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४९-४५० व्याख्या-1 धारणा एस ण कतिवन्ना १, एवं चेव जाव अफासा पन्नत्ता ॥ अह भंते ! उहाणे कम्मे चले वीरिए परि-||४|| १२ शतके प्रज्ञप्तिः ४ सफारपरकमे एस णं कतिवन्ने ?तं चेव जाव अफासे पन्नले । सत्तमे णं भंते ! उवासंतरे कतिवन्ने ?/५ उद्देश: अभयदेवी | पापस्थान या वृत्तिा एवं चेव जाव अफासे पन्नत्ते । सत्तमे णं भंते ! तणुवाए कतिवन्ने ?, जहा पाणाइवाए, नवरं अट्ठफासे पण्णसे, वर्णादिः वि एवं जहा सत्समे तणुवाए तहा सत्तमे घणवाए घणोदधि पुढवी, छ? उवासंतरे अबन्ने, तणुवाए जाव छट्ठी ॥५७१॥ | पुढधी एयाहं अह फासाई, एवं जहा सत्तमाए पुढचीए वत्तवया भणिया तहा जाव पढमाए पुढवीए भाणियवं.तिवर्णादिः जंबुडीवे २ सयंभुरमणे समुद्दे सोहम्मे कप्पे जाव ईसिपम्भारा पुढधी नेरतियावासा जाव चेमाणियावासा| | सू४४९पयाणि सवाणि अगुफासाणि । मेरइया णं भंते ! कतिवन्ना जाव कतिफासा पन्नत्ता?, गोयमा! वेउपियतेपाई ४५० पडुच पंचवन्ना पंचरसा दुग्गंधा अहफासा पण्णत्ता, कम्मगं पडुच्च पंचवन्ना पंचरसा दुगंधा चउफासा पण्णत्ता, जीवं पडच अवन्ना जाव अफासा पण्णत्ता, एवं जाच थणिय०, पुढविकाइयपुच्छा, गोयमा ! ओरालियतेयगाई पडुच पंचवन्ना जाव अट्ठफासा पण्णत्ता, कम्मगं पहुच जहा नेर, जीवं पडुच तहेव, एवं जाव* चरिदि०, नवरं वाउकाइया ओरा.बेउ० तेयगाई पडुछ पंचवन्ना जाव अट्टफासा पण्णत्ता, सेसं जहा||R५७१॥ नेरइयाणं, पंचिंदियतिरिक्खजोणिया जहा बाउकाइया, मणुस्साणं पुच्छा ओरालियवेउवियआहारग-12 तेयगाई पडुच्च पंचवन्ना जाव अट्टफासा पपणत्ता, कम्मगं जीवं च पडुच जहा नेर०, वाणमंतरजोइसियवेमा दीप अनुक्रम [५४२-५४३] ~1147~ Page #1149 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४४९-४५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४९-४५० पणिया जहा नेर, धम्मत्धिकाए जाव पोग्गल० एए सधे अवन्ना, नवरं पोग्गल पंचवन्ने पंचरसे दुगंधे अह | कासे पण्णते, णाणावरणिज्जे जाव अंतराइए एयाणि चउफासाणि, कण्हलेसा णं भंते ! कइचन्ना० १ पुच्छा मादबलेसं पडुच पंचवन्ना जाच अट्ठफासा पण्णत्ता, भावलेसं पडुच अवन्ना ४, एवं जाच सुकलेस्सा, सम्म-RI हिडि३ चक्खुईसणे ४ आभिणियोहियणाणे जाव विम्भंगणाणे आहारसन्ना जाव परिग्गहसना एयाणि अवन्नाणि ४, ओरालियसरीरे जाव तेयगसरीरे एयाणि अट्ठफासाणि कम्मगसरीरे चउफासे, मणजोगे वयजोगेय चउफासे, कायजोगे अहफासे, सागारोवओगे य अणागारोवओगे य अवन्ना । सबदबा णं भंते! कतिवना ? पुच्छा, गोयमा । अत्थेगतिया सबदबा पंचवन्ना जाव अट्ठफासा पण्णत्ता अत्थेगतिया सबदवा पंचवन्ना चउफासा पण्णत्ता अत्धेगतिया सबछा एगगंधा एगवण्णा एगरसा दुफासा पन्नत्ता अत्थेगइया सब दवा अवना जाव अफासा पन्नता, एवं सबपएसावि सबपजवावि, तीयद्धा अवन्ना जाव अफासा पण्णत्ता, ५ एवं अणागयद्धावि, एवं सबद्धावि ।। (सूत्रं ४५०) 'रायगिहे'इत्यादि 'पाणाइवाए'त्ति प्राणातिपातजनितं तजनक वा चारित्रमोहनीयं कर्मोपचारात् प्राणातिपात एच, एवमुत्तरवापि, तस्य च पुद्गलरूपत्वाद्वर्णादयो भवन्तीत्यत उक्तं 'पंचवन्ने' इत्यादि, आह च-"पंचरसपंचवन्नेहि परिणयं| दुविहगंधचउफासं । दवियमणतपएस सिद्धेहिं अणतगुण हीणं ॥१॥" इति [पञ्चभी रसैः पञ्चभिर्वणः परिणतं द्विविधगन्धं चतुःस्पर्शम् । अनन्तप्रदेशं द्रव्यं सिद्धेभ्योऽनन्तगुणं हीनम् ॥१॥] 'चउफासे'त्ति स्निग्धरूक्षशीतोष्णा दीप अनुक्रम [५४२-५४३] C0%ACANCCCCAMERANC+C ॐ ॐॐ ~1148~ Page #1150 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ४४९ -४५०] दीप अनुक्रम [५४२-५४३] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [–], अंतर् शतक [-], उद्देशक [५], मूलं [४४९-४५०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५७२ || X ख्याश्चत्वारः स्पर्शाः सूक्ष्मपरिणामपरिणतपुद्गलानां भवति, सूक्ष्मपरिणामं च कर्मेति । 'कोहे'त्ति क्रोधपरिणामजनकं कर्म्म, तत्र क्रोध इति सामान्यं नाम कोपादयस्तु तद्विशेषाः, तत्र कोपः क्रोधोदयात्स्वभावाञ्चलनमात्रं, रोषः - क्रोधस्यैवानुबन्धो, दोषः आत्मनः परस्य वा दूषणं, एतच्च क्रोधकार्य, द्वेषो वाऽप्रीतिमात्रम्, अक्षमा--परकृतापराधस्यासहनं, सज्ज्वलनो - मुहुर्मुहुः क्रोधाग्निना ज्वलनं, कलहो-महता शब्देनान्योऽन्यमसमञ्जसभाषणं, एतच क्रोधकार्य, चाण्डिक्यं रौद्राकारकरणं, एतदपि क्रोधकार्यमेव, भण्डनं दण्डादिभिर्युद्धं, एतदपि क्रोधकार्यमेव, विवादो विप्रतिपत्तिसमुत्थवचनानि इदमपि तत्कार्यमेवेति, क्रोधेकार्था बैते शब्दाः । 'माणे'त्ति मानपरिणामजनकं कर्म्म, तत्र मान इति सामान्यं नाम, मदादयस्तु तद्विशेषाः, तत्र मदो - हर्षमात्रं दर्पो दृप्तता स्तम्भः - अनम्रता गर्व - शौण्डीर्य 'अतुकोसे' त्ति ★ आत्मनः परेभ्यः सकाशाद्गुणैरुत्कर्षणम् - उत्कृष्टताऽभिधानं परपरिवादः परेषामपवदनं परिपातो वा गुणेभ्यः परि- ४ पातनमिति, 'उकासे'त्ति उत्कर्षणं आत्मनः परस्य वा मना क्रिययोत्कृष्टताकरणं उरकाशन वा प्रकाशनमभिमा| नात्स्वकीयसमृद्ध्यादेः 'अवकासे'त्ति अपकर्षणमवकर्षणं वा अभिमानादात्मनः परस्य वा क्रियारम्भात् कुतोऽपि व्यावर्त्तनमिति अप्रकाशो वाऽभिमानादेवेति, 'उण्णए'त्ति उच्छिन्नं नतं पूर्वप्रवृत्तं नमनमभिमानादुन्नतम् उच्छिन्नो वा नयो नीतिरभिमानादेवोन्नयो नयाभाव इत्यर्थः, 'उष्णामे'त्ति प्रणतस्य मदानुप्रवेशादुन्नमनं 'दुन्नामे' त्ति मदाद्दुष्टं नमनं दुर्नाम इति, इह च स्तम्भादीनि मानकार्याणि मानवाचका वैते ध्वनय इति । 'माय'ति सामान्यं उपध्यादयस्तद्भेदाः, तत्र 'उबहि'त्ति उपधीयते येनासावुपधिः- वचनीयसमीपगमनहेतुर्भावः 'नियडित्ति नितरां करणं निकृति: For Parts Only ~ 1149~ १२ शतक ५ उद्देशः पापस्थान वर्णादिः वि रमणप्रभू तिवर्णादिः सू ४४९४५० ॥५७२॥ waryru Page #1151 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४४९-४५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४९-४५० CARN आदरकरणेन परवञ्चनं पूर्वकृतमायाप्रच्छादनार्थ वा मायान्तरकरणं 'वलए'त्ति येन भावेन वलयमिव बक्रं वचनं घेष्टा वा प्रवर्तते स भावो वलयं 'गहणे'त्ति परव्यामोहनाय यद्वचनजालं तद्गहनमिव गहनं 'णूमेत्ति परवश्चनाय नि मताया निम्नस्थानस्य वाऽश्रयणं तन्नुमति 'ककेत्ति कल्कं हिंसादिरूपं पापं तनिमित्तो यो वचनाभिप्रायः स कल्क|| मेवोच्यते 'कुरूएत्ति कुत्सितं यथा भवत्येवं रूपयति-विमोहयति यत्तस्कुरूपं भाण्डादिकर्म मायाविशेष एव 'जिम्हे'त्ति है येन परवचनाभिप्रायेण जैहय-क्रियासु मान्द्यमालम्बते स भावो जैहयमेवेति 'किषिसे त्ति यतो मायाविशेषाजन्मा न्तरेऽत्रैव वा भवे किल्विषः-किल्बिषिको भवति स किल्विष एवेति, 'आयरणय'त्ति यतो मायाविशेषादादरणं-अभ्युAII पगर्म कस्यापि वस्तुनः करोत्यसावादरणं, ताप्रत्ययस्य च स्वार्थिकत्वाद् आयरणया, आचरणं वा-परप्रतारणाय विवि-15 धक्रियाणामाचरणं, 'गूढनया' गृहनं गोपायनं स्वरूपस्य 'बंचणया' वञ्चन-परस्य प्रतारणं 'पलिउंचणया' प्रतिकुश्चन सरलतया प्रवृत्तस्य वचनस्य खण्डनं 'साइजोगे'त्ति अविश्वम्भसम्बन्धः सातिशयेन वा द्रव्येण निरतिशयस्य योगस्तत्प्रतिरूपकरणमित्यर्थः, मायैकार्था वैते ध्वनय इति । 'लोभेत्ति सामान्य इच्छादयस्तद्विशेषाः, तत्रेच्छा-अभिलाषमात्र 'मुच्छा कंखा गेही'त्ति मूर्छा-संरक्षणानुबन्धः कासा-अप्राप्ताशंसा 'गेहित्ति गृद्धि:-प्राप्तार्थेष्वासक्तिः तण्ह'त्ति तृष्णा-प्राप्तार्थानामव्ययेच्छा 'मिजत्ति अभि-व्याप्त्या विषयाणां ध्यान-तदेकाग्रत्वमभिध्या पिधानादिवदकारलोपा द्भिध्या 'अभिज्झत्ति न भिध्या अभिध्या भिध्यासदृशं भावान्तरं, तत्र दृढाभिनिवेशो भिध्या ध्यानलक्षणत्वात्तस्यार, हद अहढाभिनिवेशस्त्वभिध्या चित्तलक्षणत्वात्तस्याः, ध्यानचित्तयोस्त्वयं विशेष:-"जं थिरमज्झवसाणं तं झाणं जं चलं तयं * दीप अनुक्रम [५४२-५४३] -%82% सर ~1150~ Page #1152 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४४९-४५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४९-४५०] सू४४९ व्याख्या- चित्त"ति [यस्थिरमध्यवसानं तड्यानं यच्चलं तश्चित्तम् ॥] 'आसासणय'त्ति आशंसने-मम पुत्रस्य शिष्यस्य वा इद- १२ शतके मज्ञप्तिमिदं च भूयादित्यादिरूपा आशीः 'पत्थणय'त्ति प्रार्थन-परं प्रतीष्टार्थयाज्या 'लालप्पणय'त्ति प्रार्थनमेव भृशं लपनतः 8 ५ उद्देशः अभयदान कामास'त्ति शब्दरूपप्राप्तिसम्भावना 'भोगासति गन्धादिप्राप्तिसम्भावना 'जीवितासत्ति जीवितव्यप्राप्तिसम्भा- पापस्थान या वृत्तिः२ || वना, 'मरणास'त्ति कस्याश्चिदवस्थायां मरणप्राप्तिसम्भावना, इदं च कचिन्न दृश्यते, 'नंदिरागे'त्ति समृद्धी सत्यां | वर्णादिः वि रमणमभू॥५७३॥ कारागो-हों नन्दिरागा, 'पेजे'त्ति प्रेम-पुत्रादिविषयः स्नेहः 'दोसेत्ति अप्रीतिः कलहः-इह प्रेमहासादिप्रभवं युद्ध, याव-18 म तिवर्णादिः करणात् 'अन्भक्खाणे पेसुन्ने अरइरई परपरिवाए मायामो सेत्ति दृश्यम् ॥ अधोक्तानामेवाष्टादशानां प्राणातिपातादिकानां पापस्थानानां ये विपर्ययास्तेषां स्वरूपाभिधानायाह-'अहे'त्यादि, 'अबन्नेत्ति बधादिविरमणानि जीवो ४५० पयोगस्वरूपाणि जीवोपयोगश्चामूर्तोऽमूर्तत्वाच तस्य वधादिविरमणानाममूर्तत्वं तस्माच्चावर्णादित्वमिति ॥ जीवस्व रूपविशेषमेबाधिकृत्याह-जुप्पत्तिय'त्ति उत्पसिरेव प्रयोजनं यस्याः सा औत्पत्तिकी, ननु क्षयोपशमः प्रयोजनमस्याः ॥ सत्यं, स खल्वन्तरङ्गत्वात्सर्वबुद्धिसाधारण इति न विवक्ष्यते, न चान्यच्छाखकर्माभ्यासादिकमपेक्षत इति, 'वेणइय'ति || विनयो-गुरुशुश्रूषा स कारणमस्यास्तत्प्रधाना वा पैनयिकी, कम्मय'ति अनाचार्य कर्म साचार्य शिल्पं कादाचित्कं || वा कर्म शिल्पं तु नित्यव्यापारः, ततश्च कर्मणो जाता कर्मजा, 'पारिणामिय'त्ति परिः-समन्तानमनं परिणामः- ५७३| सुदीर्घकालपूर्वापरावलोकनादिजन्य आत्मधर्मः स कारणं यस्याः सा पारिणामिकी बुद्धिरिति वाक्यशेषः, इयमपि वर्णादिरहिता जीवधर्मत्वेनामूर्तत्वात् ।। जीवधर्माधिकारादधग्रहादिसूत्र कादिसूत्रं च, अमूर्त्ताधिकारादवकाशान्तर दीप अनुक्रम [५४२-५४३] ~1151~ Page #1153 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४४९-४५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: क प्रत सूत्रांक [४४९-४५० सूत्र अमूर्तत्वविपर्ययात्तनुवातादिसूत्राणि चाह-तत्र च 'सत्तमे णं भंते ! उवासंतरे'त्ति प्रथमद्वितीयपृथिच्योर्यदन्तराले आकाशखण्डं तत्प्रथमं तदपेक्षया सप्तम सप्तम्या अधस्तात्तस्योपरिष्टात्सप्तमस्तनुवातस्तस्योपरि सप्तमो धनवात| स्तस्याप्युपरि सप्तमो घनोदधिस्तस्याप्युपरि सप्तमी पृथिवी, तनुवातादीनां च पञ्चवर्णादित्वं पौद्गलिकत्वेन मूर्सस्वात् , अष्टस्पर्शत्वं च वादरपरिणामत्वात् , अष्टौ च स्पर्शाः शीतोष्णस्निग्धरूक्षमृदुकठिनलघुगुरुभेदादिति । जम्बूद्वीपे इत्यत्र यावत्करणाल्लवणसमुद्रादीनि पदानि वाच्यानि 'जाव वेमाणियावासा' इह यावत्करणादसुरकुमारावासादिपरिग्रहः, दाते च भवनानि नगराणि विमानानि तिर्यग्लोके तन्नगर्यश्चेति । 'वेउवियतयाई पटुच्च'त्ति वैक्रियतैजसशरीरे हि बाद-15 रपरिणामपुद्गलरूपे ततो बादरत्वात्तयो रकाणामष्टस्पर्शत्वं, 'कम्मगं पडुच्चत्ति कार्मणं हि सूक्ष्मपरिणामपुद्गलरूपमतश्चतुःस्पर्श, ते च शीतोष्णस्निग्धरूक्षाः 'धम्मस्थिकाए' इह यावत्करणादेवं दृश्यम्-'अधम्मत्थिकाए आगासधि|काए पोग्गलस्थिकाए अद्धासमए आवलिया मुहुत्ते'इत्यादि, 'दवलेसं पडुच्छत्ति इह द्रव्यलेश्यावर्णः 'भावलेसं। |पडय'त्ति भावलेश्या-आन्त। परिणामः, इह च कृष्णलेश्यादीनि परिग्रहसम्ज्ञाऽवसानानि अवर्णादीनि जीवपरिणाम-IA | स्वात् , औदारिकादीनि चत्वारि शरीराणि पश्चवर्णादिविशेषणानि अष्टस्पर्शानि च बादरपरिणामपुद्गलरूपत्वात् , सर्वत्र |च चतुःस्पर्शत्वे सूक्ष्मपरिणामः कारणं अष्टस्पर्शत्वे च बादरपरिणामः कारणं वाच्यमिति, 'सबदद्य'त्ति सर्वद्रव्याणि धर्मास्तिकायादीनि 'अत्धेगइया सबदच्या पंचवन्ने'त्यादि बादरपुद्गलद्रव्याणि प्रतीत्योक्तं सर्वद्रव्याणां मध्ये कानिचि| स्पश्चवर्णादीनीति भावार्थः 'चउफासा' इत्येतच पुद्गलद्रव्याण्येव सूक्ष्माणि प्रतीत्योक्तं 'एगगंधे'त्यादि च परमाण्वा दीप अनुक्रम [५४२-५४३] ~1152~ Page #1154 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४४९-४५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: १२ शतके प्रत सूत्रांक [४४९-४५० मेवर्णादि कर्मतो वि भक्ति सू ४५१-४५२ व्याख्या- दिव्याणि प्रतीत्योक्तं, यदाह परमाणुद्रव्यमाश्रित्य-"कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरस प्रज्ञप्तिः | वर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥ १॥” इति, स्पर्शद्वयं च सूक्ष्मसम्बन्धिनां चतुर्णा स्पर्शानामन्यतरदविरुद्धं भवति, मभयदेवीया वृत्तिः२ तथाहि-स्निग्धोष्णलक्षणं स्निग्धशीतलक्षणं वा रूक्षशीतलक्षणं रूक्षोष्णलक्षणं वेति, 'अवपणे'त्यादि च धर्मास्तिकाया दिद्रव्याण्याश्रित्योकं, द्रव्याश्रितत्वात्मदेशपर्यवाणां द्रव्यसूत्रानन्तरं तत्सूत्रं, तत्र च प्रदेशा-द्रव्यस्य निविभागा अंशाः ॥५७४॥ | पर्यवास्तु धर्माः, ते चैवंकरणादेवं वाच्याः-'सषपएसा णं भंते ! कइवण्णा ? पुच्छा, गोयमा ! अस्थेगइया | सवपएसा पंचवना जाव अट्ठफासा'इत्यादि । एवं च पर्यवसूत्रमपि, इह च मूर्त्तद्रव्याणां प्रदेशाः पर्यवाश्च मूर्त्तद्रव्य- वत्पश्चवर्णादयः, अमूर्तद्रव्याणां चामू-द्रव्यवदवर्णादय इति । अतीताद्धादित्रयं चामूर्तत्वादवर्णादिकम् ॥ वर्णाद्यधिकारादेवेदवाह जीवे णे भंते ! गम्भ वक्कममाणे कतिवन्न कतिगंध कतिरसं कतिफासं परिणामं परिणमइ ?, गोयमा ! पंचवन्नं पंचरसं दुगंध अट्ठफासं परिणाम परिणमइ ॥ (सून ४५१) कम्मओ णं भंते ! जीवे नो अकम्मओ विभत्तिभावं परिणमह कम्मओ णं जए नो अकम्मओ विभत्तिभावं परिणमइ, हंता गोपमा कम्मओ णं तं चेव जाव परिणमइ नो अकम्मओ विभतिभावं परिणमह, सेवं भंते । सेवं भंतेत्ति || ४(सूत्र ४५२)॥१२-५।। दीप ॥५७४॥ अनुक्रम [५४२-५४३] ~1153~ Page #1155 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४५१-४५२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४५१-४५२] 'जीवे ण'मित्यादि, 'परिणाम परिणमइ'त्ति स्वरूपं गच्छति कतिवर्णादिना रूपेण परिणमतीत्यर्थः 'पंचवन्नति गर्भव्युत्क्रमणकाले जीवशरीरस्य पञ्चवर्णादित्वात् गर्भव्युत्क्रमणकाले जीवपरिणामस्य पञ्चवर्णादित्वमवसेयमिति ॥ अनन्तरं गर्भ व्युत्क्रामन् जीवो वर्णादिभिर्विचित्रं परिणाम परिणमतीत्युक्तम् , अथ विचित्रपरिणाम एव जीवस्य यतो भवति तद्दर्शयितुमाह-'कम्मओण'मित्यादि, कर्मतः सकाशानो अकर्मतः-न कर्माणि विना जीवो 'विभक्ति| भावं' विभागरूपं भावं नारकतिर्यगमनुष्यामरभवेथु नानारूपं परिणाममित्यर्थः 'परिणमति' गच्छति तथा 'कम्मओ णं जए'त्ति गच्छति तांस्तानारकादिभावानिति 'जगत्' जीवसमूहो जीवद्रव्यस्यैव वा विशेषो जङ्गमाभिधानो 'जगन्ति | जङ्गमान्याहु'रिति वचनादिति ॥ द्वादशशते पञ्चमः ॥ १२-५॥ 564955 दीप अनुक्रम [५४४-५४५] जगतो विभक्तिभावः कर्मत इति पञ्चमोद्देशकान्ते उक्त, स च राहुग्रसने चन्द्रस्यापि स्यादिति शङ्कानिरासाय षष्ठो| देशकमाह, तस्य चेदमादिसूत्रम् रायगिहे जाव एवं वयासी-बहुजणे णं भंते ! अन्नमन्नस्स एवमाइक्खति जाव एवं परूवेद-एवं खलु। राह चंदं गेहति एवं०२, से कहमेयं भंते ! एवं ?, गोयमा जन्नं से बहुजणे णं अन्नमन्नस्स जाव मिच्छं ते एव मासु, अहं पुण गोयमा ! एवमाइक्खामि जाव एवं परूवेमि-एवं खलु राह देवे महिहीए जाव महेसक्खे वरवत्वधरे वरमल्लघरे वरगंधधरे वराभरणधारी, राहुस्स णं देवस्स नव नामधेजा पण्णसा, तंजहा-सिंघा-2 अत्र द्वादशमे शतके पंचम-उद्देशकः परिसमाप्त: अथ द्वादशमे शतके षष्ठं-उद्देशक: आरभ्यते राहू, राहो: नव नामानि, राहूविमान, ग्रहण ~1154~ Page #1156 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [६], मूलं [४५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: अभयदेवी-DI प्रत सूत्रांक SAHASC [४५३] दीप अनुक्रम [५४६] व्याख्या- टए १ जडिलए २ खंभए [खत्तए]३ खरए ४ दहुरे ५ मगरे ६ मच्छे ७ कच्छभे ८ कण्हसप्पे ९, राहुस्स १२ शतके प्रज्ञप्तिःण देवस्स बिमाणा पंचवन्ना पण्णत्ता, तंजहा-किण्हा नीला लोहिया हालिहा सुकिल्ला, अस्थि कालए || ६ उद्देशः राहुविमाणे खंजणवन्नामे पण्णत्ते अस्थि नीलए राहुविमाणे लाउयचन्नाभे प० अस्थि लोहिए राहुविमाणे-|| राहुविमानं या वृत्तिः२ मंजिट्ठवन्नामे पं० अस्थि पीतए राहुविमाणे हालिद्दवन्नामे पन्नसे अस्थि सुकिल्लए राहुचिमाणे भासरासिमा सू४५३ ॥५७५॥ | वन्नामे पन्नते ॥ जया णं राहू आगच्छमाणे वा गच्छमाणे वा विउबमाणे वा परियारेमाणे वा चंदलेस्सं पुरच्छिमेणं आवरेत्ता गं पञ्चच्छिमेणं बीतीवयइ तदा णं पुरच्छिमेणं चंदे उचदंसेति पचच्छिमेणं राहू, जदाणं राहू आगच्छमाणे वा गच्छमाणे वा विचमाणे वा परियारेमाणे चंदलेस्सं पञ्चच्छिमेणं आवरेत्ताणं || पुरच्छिमेणं बीतीवयति तदा णं पञ्चच्छिमेणं चंदे उवदंसेति पुरच्छिमेणं राहू, एवं जहा पुरच्छिमेणं पञ्च|च्छिमेणं दो आलावगा भणिया एवं दाहिणेणं उत्तरेण य दो आलावगा भा०, एवं उत्तरपुरच्छिमेण दाहिण-|| पञ्चच्छिमेण य दो आलावगा भा० दाहिणपुरच्छिमेणं उत्तरपुरच्छिमेणं दो आलावगा भा० एवं चेव जाव तदा णं उत्तरपचच्छिमेण चंदे उवदंसेति दाहिणपरच्छिमेणं राह, जदा णं राह आगच्छमाणे वा। गच्छमाणे विउछ परियारेमाणे चंदलेस्सं आवरेमाणे २ चिट्ठति तदा णं मणुस्सलोए मणुस्सा वदंति-एवं ॥५७५।। | खलु राहू चंदं गे एवं०, जदा णं राष्ट्र आगच्छमाणे ४ चंदस्स लेस्सं आवरेसाणं पासेणं वीइवयह सदा णं मणुस्सलोए मणुस्सा वदंति-एवं खलु चंदेणं राहुस्स कुच्छी भिन्ना एवं०, जदा णं राहू आगच्छमाणे वा ४|| +515 राहू, राहो: नव नामानि, राहूविमान, ग्रहण ~1155~ Page #1157 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [६], मूलं [४५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 4564564 प्रत सूत्रांक [४५३] |चंदस्स लेस्सं आवरेत्ताणं पच्चोसकइ तदा णं मणुस्सलोए मणुस्सा चदंति-एवं खलु राहणा चंदे वते, एवं०, जिदा णं राहू थागछमाणे वा ४ जाव परियारेमाणे वा चंदलेस्सं अहे सपक्खि सपडिदिसिं आवरेत्ताणं |चिट्ठति तदा मणुस्सलोए मणुस्सा वदंति-एवं खलु राहणा चंदे घस्थे एवं०॥ कतिविहेणं भंते !राह पन्नत्ते? गोयमा ! दुबिहे राहू पन्नत्ते?, तंजहा-धुवराष्टू पचराहू य, तस्थ णं जे से धुवराह से णं बहुलपक्खस्स है |पाडिवए [अन्धाअम् ८०००] पन्नरसतिभागेणं पन्नरसइभागं चंदस्स लेस्सं आवरेमाणे २ चिट्ठति, तंजहापढमाए पढम भागं बितियाए बितियं भागं जाव पन्नरसेसु पन्नरसमं भाग, चरिमसमये चंदे रत्ते भवति अवसेसे समये चंदे रत्ते य विरत्ते य भवति, तमेव सुक्कपक्खस्स उवदंसेमाणे उव०२ चिट्ठति पढमाए पढम भागं जाव पन्नरसेसु पन्नरसमं भागं, चरिमसमये चंदे विरत्ते भवइ अवसेसे समये चंदे रत्ते य विरत्ते य भवइ, तस्थ णं जे से पबराहू से जहन्नेणं छण्हं मासाणं उक्कोसेणं बायालीसाए मासाणं चंदस्स अड*यालीसाए संवच्छराणं सूरस्स (सूत्रं ४५३) & 'रायगिहें'इत्यादि, 'मिच्छते एवमाहसुत्ति, इह तद्वचनमिथ्यात्वमप्रमाणकत्वात् कुप्रवचनसंस्कारोपनीतत्वाच, ग्रहणं हि राहुचन्द्रयोर्विमानापेक्षं, न च विमानयोगासकग्रसनीयसम्भवोऽस्ति आश्रयमात्रत्वान्नरभवनानामिव, अदं| गृहमनेन प्रस्तमिति दृष्टस्तव्यवहारः १, सत्यं, स खल्वाच्छाद्याच्छादकभावे सति नान्यथा, आच्छादनभावेन च ग्रासविवशायामिहापि न विरोध इति । अथ यवत्र सम्यक् तद्दशयितुमाह-'अहं पुणे'त्यादि ॥ 'खंजणवन्नाभे'त्ति खञ्जन दीप अनुक्रम [५४६] CREKARE - 1-964-64-950 - राहू, राहो: नव नामानि, राहूविमान, ग्रहण ~1156~ Page #1158 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [६], मूलं [४५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४५३] व्याख्या- दीपमल्लिकामलस्तस्य यो वर्णस्तद्वदामा यस्य तत्तथा 'लाउयवन्नाभे'त्ति 'लाउयति तुम्बिका तोहापकावस्थं ग्राह्यमिति | P१२ शतके प्रज्ञप्तिः भासरासिवण्णाभे'त्ति भस्मराशिवर्णाभं, ततश्च किमित्याह-'जया ण'मित्यादि, 'आगच्छमाणे 'त्ति गत्वाऽति- ६ उद्देशः अभयदेवी- चारेण ततः प्रतिनिवर्चमानः कृष्णवर्णादिना विमानेनेति शेषः 'गच्छमाणे वत्ति स्वभावचारेण चरन्, एतेन च पद- राहुविमानं या वृत्तिः२/ द्वयेन स्वाभाविकी गतिरुक्ता, 'विउच्चमाणे वत्ति विकुर्वणां कुवन् 'परियारेमाणे वत्ति परिचारयन् कामक्रीडां कुर्वन, सू४५३ ॥५७६॥ ॥ एतस्मिन् दयेऽतित्वरया प्रवर्तमानो विसंस्थुलचेष्टया स्वविमानमसमजसं वलयति, एतच द्वयमस्वाभाविकविमानगतिग्रहणायोक्कमिति, 'चंदलेस पुरछिमेणं आवरेत्ताणति स्वविमानेन चन्द्रविमानावरणे चन्द्रदीप्तेरावृत्तत्वाचन्द्र-12 | लेश्यां पुरस्तादावृत्त्य 'पञ्चच्छिमेणं वीइवयह'त्ति चन्द्रापेक्षया परेण यातीत्यर्थः 'पुरच्छिमेणं चंदे उवदंसेइ पञ्चच्छिमेणं राहु'त्ति राहपेक्षया पूर्वस्यां दिशि चन्द्र आत्मानमुपदर्शयति चन्द्रापेक्षया च पश्चिमायां राहुरात्मानमुपदर्शयतीत्यर्थः । एवंविधस्वभावतायां च राहोश्चन्द्रस्य यद्भवति तदाह-'जया ण'मित्यादि, 'आचरेमाणे' इत्यत्र द्विर्वचनं तिष्ठतीति क्रियाविशेषणत्वात् 'चंदेण राहुस्स कुच्छी भिन्नति राहोरंशस्य मध्येन चन्द्रो गत इति वाच्यं, चन्द्रेण राहो कुक्षिर्मिन्न इति व्यपदिशन्तीति, 'पचोसकाइ'त्ति 'प्रत्यवसर्पति' ब्यावर्त्तते 'वंतेत्ति 'वान्तः' परित्यक्तः, 'सपक्खि सपडिदिसं'ति सपर्श-समानदिग यथा भवति सप्रतिदिक-समानविदिक च यथा भवतीत्येवं चन्द्र-II ॥५७६॥ 8 लेश्यां 'आवृत्त्य' अवष्टभ्य तिष्ठतीत्येवं योगः, अत आवरणमात्रमेवेदं वैनसिकं चन्द्रस्य राहुणा असनं न तु कामेण-[ || मिति ॥ अथ राहोर्भेदमाह-कविहे ण'मित्यादि, यश्चन्द्रस्य सदैव संनिहितः संचरति स ध्रुवराहुः, आह च ECORRHEARCHECRECSC दीप अनुक्रम [५४६] kR- 425ESC | राह, राहो: नव नामानि, राहविमान, ग्रहण ~1157~ Page #1159 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [६], मूलं [४५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४५३] किण्हं राहुविमाणं निर्ध चंदेण होइ अविरहियं । चउरंगुलभपत्तं हेहा चंदस्स तं परइ ॥१॥" इति [कृष्णं राहविमानं चन्द्रेणाविरहित (भवति) चतुरजलाप्राप्तं नित्यं चन्द्रस्याधस्तात्तच्चरति ॥१॥] यस्तु पर्वणि-पौर्णमास्यामावास्ययोश्चनन्द्रादित्ययोरुपरागं करोति स पर्षराहुरिति । 'तत्थ णं जे से धुवराह'इत्यादि 'पाडिवए'त्ति प्रतिपद आरभ्येति शेषः पश्चदशभागेन स्वकीयेन करणभूतेन पञ्चदशभागं 'चंदस्स लेस्संति विभक्तिव्यत्ययाचन्द्रस्य लेश्यायाः चन्द्रविम्बसम्बन्धिनमित्यर्थः आवृण्वन् २ प्रत्यहं तिष्ठति, 'पढमाए'त्ति प्रथमतिथौ, 'पन्नरसेसु'त्ति पश्चदशसु दिनेषु अमावास्यायामित्यर्थः 'पन्नरसमं भाग "आवरित्ताणं चिट्ठईत्ति वाक्यशेषः, एवं च यद्भवति तदाह-'चरिमे'त्यादि, चरमसमये | पश्चदशभागोपेतस्य कृष्णपक्षस्यान्तिमे काले कालविशेषे वा चन्द्रो रको भवति-राहुणोपरको भवति सर्वथाऽप्यारछा|दित इत्यर्थः, अवशेषे समये प्रतिपदादिकाले चन्द्रो रक्तो वा विरक्तो वा भवति, अंशेन राहुणोपरकोऽशान्तरेण चा नुपरका आच्छादितानाच्छादित इत्यर्थः । तमेव'त्ति तमेव चन्द्रलेश्यापश्चदशभागं शुक्लपक्षस्य प्रतिपदादिष्विति गम्यते | | 'उपदर्शपन् २' पञ्चदशभागेन स्वयमपसरणतः प्रकटयन् प्रकटयंस्तिष्ठति, 'चरिमसमये'त्ति पौर्णमास्यां चन्द्रो विरको भवति सर्वथैव शुक्लीभवतीत्यर्थः सर्वथाऽनाच्छादितत्वादिति, इह चायं भावार्थ:-पोडशभागीकृतस्य चन्द्रस्य पोडशो है भागोऽवस्थित एवास्ते, ये चान्ये भागास्तान राहुः प्रतितिथ्येकैकं भागं कृष्णपक्षे आवृणोति शुक्ले तु विमुश्चतीति, उक्तश्च ज्योतिष्करण्डके-"सोलसभागे काऊण उडुवई हायएरथ पन्नरस । तत्तियमेत्ते भागे पुणोवि परिवहुई जोण्हा M॥१॥"[पोडश भागान् कृत्वोडपतिस्पयत्यत्र पञ्चदश । तावन्मात्रान् भागान् पुनरपि वर्द्धयति ज्योत्स्नायाः ॥१॥] दीप अनुक्रम [५४६] BARACTERIAL व्या०५७ REitiatani A asurary.com राहू, राहो: नव नामानि, राहूविमान, ग्रहण ~1158~ Page #1160 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [६], मूलं [४५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: F-CLAS १२ शतके राहुविमानं उद्देशः सू ४५३ प्रत सूत्रांक [४५३] S व्याख्या-1 इति, इह तु षोडशभागकल्पना न कृता व्यवहारिणां षोडाभागस्यावस्थितस्यानुपलक्षणादिति सम्भाषयाच हनि, मन प्रप्तिः चन्द्रविमानस्य पञ्चैकषष्टिभागन्यूनयोजनप्रमाणत्वाद् राहुविमानस्य च ग्रहविमानत्वेनार्द्धयोजनप्रमाणत्वात्कथं पञ्चदशे अभयदेवी-|दिने चन्द्रविमानस्य महत्त्वेनेतरस्य च लघुत्वेन सर्वावरणं स्यात् । इति, अत्रोच्यते, यदिदं ग्रहविमानानामईयोजन वृत्तिा मिति प्रमाणं तत्प्रायिक, ततश्च राहोर्महस्योक्ताधिकप्रमाणमपि विमानं संभाव्यते, अन्ये पुनराहु-लघीयसोऽपि राहु॥५७७॥ [विमानस्य महता तमिस्ररश्मिजालेन तदानियत इति, ननु कतिपयान् दिवसाम् यावद् ध्रुवराहुविमानं वृत्तमुपलभ्यते | द ग्रहण इव कतिपयांश्च न सथेति किमत्र कारणम् 1, अबोच्यते, येषु दिवसेष्वस्यर्थ तमसाऽभिभूयते शशी तेषु तद्वि मानं वृत्तमाभाति येषु पुनर्नाभिभूयतेऽसौ विशुज्यमानत्वात् तेषु न वृत्तमाभाति, तथा चोक्तम्-"वहण्मो कइपइदिवसे धुवराहुणो विमाणस्स । दीसइ परं न दीसइ जह गहणे पबराहुस्स ॥२॥" आचार्य आह-"अर्थ नहि तम| साऽभिभूयते जं ससी विसुझंतो । तेण म वहाछेओ गहणे उ तमो तमोबहलो ॥१॥" इति । [ कतिपयदिवसेषु ध्रुवराहोविमानस्य वृत्तभागो दृश्यते यथा ग्रहणे पर्वराहोः कतिपयेषु च न तथा दृश्यते ॥१॥ यद्विशुद्ध्यमामः शशी तमसात्यर्थ नैवाभिभूयतेऽतो न वृत्तभागः ( उपलभ्यते) ग्रहणे तमस्तमोबहुला पर्वराहुः ॥२॥] 'तत्थ णं जे से पवेत्यादि, 'यायालीसाए मासाणं' सार्द्धस्य वर्षत्रयस्योपरि चन्द्रस्य लेश्यामावृत्य तिष्ठतीति गम्यं, सूरस्याप्येवं नवरमुत्कृष्टतयाप्रचत्वारिंशता संवत्सराणामिति ॥ अथ चन्द्रस्य 'ससित्ति यदभिधानं तस्यान्वर्धाभिधानायाह से केणद्वेणं भंते ! एवं बुचह-चंदे ससी २१, गोपमा ! चंदस्स ां जोइसिंदस्स जोइसरसो मियंके विमाणे दीप अनुक्रम [५४६] - ॥५७७ 450 Maraturary.com | राह, राहो: नव नामानि, राहविमान, ग्रहण ~1159~ Page #1161 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [४५४-४५५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४५४-४५५] कता देवी कंताओ देवीओ कंताई आसणसयणखभभंडमत्तोवगरणाई अपणोविय चं चंदे जोइसिंदेश जोइसराया सोमे कंते सुभए पियदसणे सुरूवे से तेणद्वेणं जाव ससी ॥ (सूर्व ४५४) से केणतुणं भंते ! एवं वुचइ-सूरे आइथे सूरे०२१, गोपमा ! सूरादिया णं समयाइ वा आवलियाइ वा जाव उस्सप्पिणीइ चा || अवसप्पिणीह वा से तेणट्टेणं जाव आइच्चे०२॥ (सूत्र ४५५) दा 'सेकेण'मित्यादि, 'मियंकेति मृगचिहत्वात् मृगाङ्के विमानेऽधिकरणभूते 'सोमे तिसौम्यः' अरौद्राकारो नीरोगो वा तेत्ति कान्तियोगात् 'सुभएत्ति सुभगः-सौभाग्ययुक्तत्वाबल्लभो जनस्य 'पियदंसणे'त्ति प्रेमकारिदर्शनः, कस्मादेवम्? अत आह-सुरूपः 'से तेण मित्यादि अथ तेन कारणेनोच्यते 'ससी'ति सह श्रिया वर्त्तत इति सश्रीः तदीयदेवादीनां स्वस्य च कान्त्यादियुक्तत्वादिति, प्राकृतभाषापेक्षया च ससीति सिद्धम् ॥ अथादित्यशब्द स्यान्वर्थाभिधानायाह 'से केण'मित्यादि, 'सूराईयत्ति सूरः आदि:-प्रथमो येषां ते सूरादिका, के ? इत्याह-समयाइ वत्ति समया:-अहोरात्रादिकालभेदानां निर्विभागा अंशाः, तथाहि-सूर्योदयमवधिं कृत्वाऽहोरात्रारम्भका समयो गण्यते आवलिका मुहू दियश्चेति 'से तेण'मित्यादि अथ तेनार्थेन सूर आदित्य इत्युच्यते, आदौ अहोरात्रसमयादीनां भव आदित्य इति | व्युत्पत्तेः, त्यप्रत्ययश्चेहापत्वादिति ॥ अथ तयोरेवानमहिष्यादिदर्शनायाह चंदस्स णं भंते। जोइसिंदस्स जोइसरन्नो कति अग्गमहिसीओ पण्णत्ताओ जहा दसमसए जाच णो चेव णं मेहुणवतियं । सूरस्सवि तहेव । चंदमसूरिया णं भंते ! जोइसिंदा जोइसरायाणो केरिसए काम दीप अनुक्रम [५४७ 55%-55445544 -५४८]] JMEauratani चन्द्र एवं सूर्यस्य काम-भोग: ~1160~ Page #1162 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [६], मूलं [४५६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: * उद्दश * प्रत सूत्रांक [४५६] व्याख्या |भोगे पचणुम्भवमाणा विहरति ?, गोयमा! से जहानामए केइ पुरिसे पहमजोवणुहाणवलत्थे पढमजोवणु-|| प्रज्ञप्तिः | हाणवलट्ठाए भारियाए सर्डि अचिरवत्तविवाहकजे अस्थगवेसणयाए सोलसवासविप्पवासिए से ण तो अभयदेवी लट्ठ कपकज्जे अणहसमग्गे पुणरवि नियगगिहं हवमागए कयवलिकम्मे कयकोज्यमंगलपायकिछत्ते सवालं. या वृत्तिः२कारविभूसिए मणुन्नं थालिपागसुद्धं अट्ठारसवंजणाकुलं भोयणं भुत्ते समाणे तंसि तारिसगंसि बासघरंसि ॥५७८॥ वन्नओ महबले कुमारे जाव सयणोचयारकलिए ताए तारिसियाए भारियाए सिंगारागारचारुवेसाए जाव कलियाए अणुरत्ताए अविरत्ताए मणाणुकुलाए सद्धिं इ8 सद्दे फरिसे जाव पंचविहे माणुस्सए कामभोगे पचणुब्भवमाणे विहरति, से णं गोयमा! पुरिसे विउसमणकालसमयंसि केरिसयं सायासोक्खं पचणुब्भवमाणो विहरति ?, ओरालं समणाउसो, तस्स णं गोयमा ! पुरिसस्स कामभोगेहिंतो वाणमंतराणं देवाणं अणतगुणविसिहतराए चेव कामभोगा, वाणमंतराणं देवाणं कामभोगेहितो असुरिंदवज्जियाणं भवणवाहै सीणं देवाणं एत्तो अर्णतगुणविसिहतराए चेव कामभोगा, असुरिंदवजियाणं भवणवासियाणं देवाणं कासमभोगेहितो असुरकुमाराणं देवाणं एत्तो अणंतगुणविसिट्टतराए चेव कामभोगा, असुरकुमाराणं देवाणं कामभोगेहिंतो गहगणनक्खत्ततारारूवाणं जोतिसियाणं देवाणं एत्तो अनंतगुणविसिट्टतराए चेष कामभोगा, है गहगणनक्खत्तजाव कामभोगेहिंतो चंदिमसूरियाणं जोतिसियाणं जोतिसराईणं एत्तो अर्णतगुणवि- सिट्ठयरा चेव कामभोगा, चंदिमसूरियाणं गोयमा ! जोतिसिंदा जोतिसरायाणो एरिसे कामभोगे शश्यादित्य योरन्वर्थः ज्योतिष्ककामभोगाः सू४५४४५६ * दीप ** अनुक्रम [५४९] ५७८॥ * कबाब * चन्द्र एवं सूर्यस्य काम-भोग: ~1161 Page #1163 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [६], मूलं [४५६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४५६] उपवणम्भषमाणा विहरति । सेवं भंते । सेवं भंतेत्ति भगवं गोयमे समणं भगवं महावीरं जाव विहरा।। (सूत्रं ४५६)॥१२-६॥ 'चंदस्सेत्यादि, 'पढमजोवणुहाणवलत्थेत्ति 'प्रथमयौवनोत्थाने प्रथमयौवनोद्गमे यदलं-प्राणस्तत्र यस्तिष्ठति स || तथा 'अचिरवत्तविवाहकज्जे' अचिरवृत्तविवाहकार्यः 'वन्नओ महाबले'ति महाबलोद्देशके वासगृहवर्णको दृश्य | | इत्यर्थः 'अणुरत्ताए'त्ति अनुरागवत्या 'अविरत्ताए'त्ति विप्रियकरणेऽप्यविरक्तया 'मणाणुकूलाए'त्ति पतिमनसोऽनु कुलवृत्तिकया 'विउसमणकालसमयंसित्ति व्यवशमनं-पुंवेदविकारोपशमस्तस्य यः कालसमयः स तथा तत्र रतावसान | इत्यर्थः, इति भगवता पृष्टो गौतम आह-'ओरालं समणाउसो'त्ति, 'तस्स णं गोयमा ! पुरिसस्स कामभोगेहितो' इहानेतनः 'एत्तोत्ति शब्दो योज्यते ततश्चैतेभ्य उक्तस्वरूपेभ्यो व्यन्तराणां देवानामनन्तगुणविशिष्टतया चैव कामका भोगा भवन्तीति, क्वचित्तु एत्तोशब्दो नाभिधीयते एवेति द्वादशशते षष्ठः ॥ १२-६ ॥ अनन्तरोद्देशके चन्द्रादीनामतिशयसौख्यमुक्तं, ते च लोकस्यांशे भवन्तीति लोकांशे जीवस्य जन्ममरणवक्तव्यताप्ररूपणार्थः सप्तमोद्देशक उच्यते, तस्य चेदमादिसूत्रम्| तेणं कालेणं २ जाव एवं वयासी-केमहालए णं भंते ! लोए पन्नत्ते?, गोयमा ! महतिमहालए लोए पन्नत्ते, पुरच्छिमेणं असंखेजाओ जोयणकोडाकोडीओ दाहिणणं असंखिज्जाओ एवं चेव एवं पचच्छिमेणवि एवं 4-25-42564560 CACASSASSACRECORRCHES दीप अनुक्रम [५४९] SAREauraton auranorm अत्र द्वादशमे शतके षष्ठं-उद्देशक: परिसमाप्त: अथ द्वादशमे शतके सप्तम-उद्देशक: आरभ्यते चन्द्र एवं सूर्यस्य काम-भोग: ~1162~ Page #1164 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [४५७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४५७] १२ शतके उद्देशः महति लोके जन्ममरणाभ्यां व्यापकता सू४५७ व्याख्या- उत्तरेणचि एवं उर्खपि अहे असंखेजाओ जोयणकोडाकोडीओ आयामविक्खंभेणं । एपंसिणं भंते ! एमहा- प्रज्ञप्तिःलगंसि लोगंसि अस्थि केइ परमाणुपोग्गलमेत्तेवि पएसे जत्थ णं अयं जीवे न जाए वा न मए बावि, गोयमा ! नो इणढे समढे, से केणटेणं भंते ! एवं बुचड़ एयंसिणं एमहालगंसि लोगंसि नस्थि केइ परमाणु- या वृत्तिः२ लापोग्गलमेरोधि पएसे जत्थ णं अयं जीवे ण जाए वा न मए वावि ?, गोयमा ! से जहानामए के पुरिसे ॥५७९॥ * अपासपस्स एगं महं अयावयं करेजा, से णं तत्थ जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं अयासहस्सं| पक्खिचेजा ताओ णं तस्थ पउरगोयराओ पउरपाणियाओ जहन्नेणं एगाहं वा बियाहं वा तियाहं वा |उकोसेणं छम्मासे परिवसेज्जा, अस्थि णं गोयमा तस्स अयावयस्स केई परमाणुपोग्गलमेत्तेवि पएसे जे णं नासिं अयाणं उचारेण वा पासवणेण वा खेलेण वा सिंघाणएण वा वंतेण वा पित्तेण वा पूएण वा सु केण वा सोणिएण वा चम्मेहिं वा रोमेहिं वा सिंगेहिं वा खुरेहिं वा नहेहिं वा अणाकंतपुधे भवइ १, भगवं। छणो तिणढे समझे, होजाविणं गोयमा! तस्स अपाययस्स केई परमाणुपोग्गलमेसेवि पएसे जे णं सार्सि || अयाणं उचारेण वा जाप णहेहिं वा अणकतपुचे णो चेव णं एयंसि एमहालगसि लोगसि लोगस्स य सासर्य भावं संसारस्स य अणादिभावं जीवस्स य णिचभावं कम्मबहुतं जम्मणमरणवाहुल्लं च पहुच नस्थि कर परमाणुपोग्गलमेसेवि पएसे जत्थ णं अयं जीवे न जाए वा न मए वावि, से तेणढणं तं चेव जाव न मए वावि ॥ (सघं ४५७) दीप अनुक्रम [५५०] KASGANESH ५७९॥ AY ~11634 Page #1165 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [४५७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४५७] ---*-*% 'तेण मित्यादि, 'परमाणुपोग्गलमेतवित्ति इहापिः सम्भावनायां 'अयासयरस'त्ति षष्ट्याश्चतुर्थ्यर्थत्वाद् अजावा| ताय 'अयावयंति अजावजम् अजावाटकमित्यर्थः 'उक्कोसेणं जयासहस्सं पक्खिवेज्जत्ति यदिहाजाशतप्रायोग्ये दिवाटके उत्कर्षेणाजासहस्रप्रक्षेपणमभिहित तत्तासामतिसङ्कीर्णतयाऽवस्थानख्यापनार्थमिति, 'पउरगोयराओ पउरपा-1 मणीयाओ'त्ति प्रचुरचरणभूमयः प्रचुरपानीयाश्च, अनेन च तासां प्रचुरमूत्रपुरीषसम्भवो बुभुक्षापिपासाविरहेण सुस्थतया है चिरंजीवित्वं चोक्तं 'नहेहि वत्ति नखाः-खुराप्रभागास्तैः 'नो चेव णं एपंसि एमहालयंसि लोगंसि' इत्यस्य 'अस्थि के पमाणपोग्गलमत्तेवि पएसे' इत्यादिना पूर्वोकाभिलापेन सम्वन्धः, महत्त्वालोकस्य, कथमिदमिति चेदत आह-14 |'लोगस्से'त्यादि क्षयिणो ह्येवं न संभवतीत्यत उक्तं लोकस्य शाश्वतभावं प्रतीत्येति योगः, शाश्वतत्वेऽपि लोकस्य संसारस्य सादित्वे नैवं स्यादित्यनादित्वं तस्योक्तं, नानाजीवापेक्षया संसारस्यानादित्वेऽपि विवक्षित जीवस्यानित्यत्वे नोकोकाऽर्थः स्यादतो जीवस्य नित्यत्वमुक्त, नित्यत्वेऽपि जीवस्य कर्माल्पत्वे तथाविधसंसरणाभावानोक्तं वस्तु स्यादतः कर्म६ वाहुल्यमुक्तं, कर्मबाहुल्येऽपि जन्मादेरल्पत्वे नोक्तोऽर्थः स्यादिति जन्मादिबाहुल्यमुक्तमिति ॥एतदेव प्रपञ्चयन्नाह कति गंभंते । पुढवीओ पपणत्ताओ?, गोयमा ! सत्त पुढवीओ पण्णत्ताओ जहा पढमसए पंचमउद्देसए तहेव आवासा ठावयचा जाव अणुत्तरविमाणेत्ति जाव अपराजिए सबट्टसिहे । अयन्नं भंते ! जीवे इमीसे | रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि पुढविकाइयत्ताए जाव --- दीप - अनुक्रम [५५०] -- -c E % ~1164 Page #1166 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ४५८ ] दीप अनुक्रम [५५१] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१२], वर्ग [–], अंतर्-शतक [-], उद्देशक [७], मूलं [४५८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ५८० ॥ वणस्स इकाइयत्ताए नरगत्ताए नेरइयत्ताए उबवनपुत्रे ?, हंता गोयमा ! असई अदुवा अनंतखुसी, अयनं भंते! जीवे सकरप्पभाए पुढवीए पणवीसा एवं जहा रयणप्पभाए तहेव दो आलावा भाणियन्वा, एवं जाव धूमप्पभाए । अयन्नं भंते ! जीवे तमाए पुढवीए पंचूणे निरयावाससय सहस्से एगमेगंसि सेसं तं चैव, अयन्नं भंते ! जीवे आहेसत्तमाए पुढवीए पंचसु अणुत्तरेसु महतिमहालएमु महानिरपसु एगमेगंसि निर यावासंसि सेसं जहा रयणप्पभाष, अयन्नं भंते! जीवे चोसट्ठीए असुरकुमारावाससय सहस्सेस एगमेगंसि असुरकुमारावासंसि पुढविकाइयत्ताए जाच वणस्सइकाइयत्ताए देवताए देवीसाए आसणसयणभंडमत्तोवगरणत्ताए उबवन्नपुचे १, हंता गोयमा । जाव अनंत खुत्तो, सङ्घजीवावि णं भंते! एवं चेव, एवं धणिय कुमारेसु, नाणत्तं आवासेसु, आवासा पुवभणिया, अयन्नं भंते ! जीवे असंखेज्जेसु पुढविकाइयावासस्यसहस्से एगमेगंसि पुढविकाइयावासंसि पुढविकाइयत्ताए जाव वण० उबवन्नपुवे ?, हंता गोयमा ! जाव अनंत खुत्तो एवं सङ्घजीवाबि एवं जाव वणरसइकाइएस, अयण्णं भंते ! जीवे असंखेजेस वेंद्रियावाससय सहस्से एग| मेगंसि बेंदियावासंसि पुढविकाइयत्ताए जाव वणस्सइकाइयत्ताए वेइंदियत्ताए उबवन्नपुत्रे ?, हंता गोयमा ! जाव खुत्तो, सङ्घजीवावि णं एवं चेव एवं जाव मणुस्सेसु, नवरं तेंदियएस जाव वणस्सइकाइयत्ताए तेंदियत्ताए वरिदिए चरिंदियत्ताए पंचिदियतिरिक्खजोगिएसु पंचिदियतिरिक्खजोणियन्ताए मणुस्सेसु मणुस्सन्ताए सेसं जहा बेंदियाणं, वाणमंतरजोइसिय सोहम्मीसाणेसु य जहा असुरकुमाराणं, अपणं For Par Use Only ~1165~ १२ शतके ७ उद्देशः नरकादितया सर्वेषामनन्तकृस्व उत्पादः सू ४५८ ॥ ५८० ॥ yor Page #1167 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [४५८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४५८] भंते ! जीचे सर्णकुमारे कप्पे बारसम विमाणावाससयसहस्सेसु एगमेगसि विमाणियावासंसि पुढविकाइयत्ताए सेसं जहा असुरकुमाराणं जाव अणंतखुत्तो, नो चेघ ण देवीत्ताए, एवं सघजीवाधि, एवं जाव आणयपाणएसु, एवं आरणबुएमुषि, अपनं भंते ! जीवे तिमुधि अट्ठारसुत्तरेसु गेविजविमाणावाससयेसु एवं चेव, अयन्नं भंते ! जीवे पंचसु अणुत्तरविमाणेसु एगमेगंसि अणुत्तरविमाणंसि पुढ वि तहेव जाव अणंतर खुत्तो नो चेव णं देवत्ताए वादेवीत्ताए वा एवं सधजीवादि। अयन्नं भंते जीवे सबजीचाणं माइत्ताए पियत्ताए भाइत्ताए भगिणित्ताए भजताए पुसत्ताए धूयत्ताए सुण्हत्ताए उववनपुधे, हंता गोयमा ! असई अदुवा अणंतखुत्तो, सबजीवावि णं भंते । इमस्स जीवस्स माइत्ताए जाव उववन्नपुबे ?, हंता गोयमा !जाच अणं तखुत्तो, अथपणं भंते ! जीवे सबजीवाणं अरित्ताए वेरियत्ताए घायकत्ताए वहगत्ताए पहिणीयत्ताए पचामित्तिसाए उपवनपुषे ,हंता गोयमा ! जाच अर्णतखुत्तो, सबजीवावि णे भंते ! एवं चेव, अयन्नं भंते ! जीवे सबजीवाणं रायत्ताए जुवरायत्ताए जाच सस्थवाहत्ताए उववन्नपुथे?, हंता गोयमा ! असति जाव अणंत-18 खुत्तो, सधजीवाणं एवं चेव । अयन्नं भंते ! जीवे सबजीवाणं दासत्ताए पेसत्ताए भयगत्ताए भाइल्लगत्ताए | भोगपुरिसत्ताए सीसत्ताए वेसत्ताए उपवनपुषे ?, हंता गोयमा! जाव अणंतखुत्तो, एवं सबजीचाबि अणंतखुत्तो। सेवं भंते ! सेवं भंतेत्ति जाव विहरइ ।। (सूत्रं ४५८) १२-७ ॥ ROCEROCESS-456* दीप अनुक्रम [५५१] 5% ~1166~ Page #1168 -------------------------------------------------------------------------- ________________ आगम "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [४५८] (०५) ब्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२ प्रत सूत्रांक [४५८] ॥५८॥ 'कइ ण'मित्यादि, 'मरगत्ताए'त्ति नरकावासपृथिवीकायिकतयेत्यर्थः 'असईति असकृद्-अनेकशः 'अदुवं'त्ति || १२ शतके अथवा 'अणतखुत्तोत्ति अनन्तकृत्वः-अनन्तनारान् 'असंखेजेसु पुढविकाइयावाससयसहस्सेसु'त्ति इहासङ्ख्या- उद्देश: तेषु पृथिवीकायिकावासेषु एतावतैव सिद्धर्थच्छतसहस्रग्रहणं तत्तेषामतिबहुत्वख्यापनार्थ, नवरं 'तेईदिएसु'इत्यादि बी-ट्र नरकादितन्द्रियादिसूत्रेषु द्वीन्द्रियसूत्रात् त्रीन्द्रियचतुरिन्द्रियेत्यादिनैव विशेष इत्यर्थः 'नो चेव णं देवीत्ताए'त्ति ईशानान्तेम्वेव या सर्वेषा| देवस्थानेषु देव्य उत्पद्यन्ते सनत्कुमारादिषु पुनर्नेतिकृत्वा 'नो चेव णं देवीत्ताए' इत्युक्तं 'नो चेच णं देवत्ताए दे- मनन्तकृवीत्ताए वत्ति अनुत्तरविमानेवनन्तकृत्वो देवा नोत्पद्यन्ते देण्यश्च सर्वथैवेति 'नो चेव ण'मित्यायुक्तमिति, 'अरि व उत्पाद: |त्ताए'ति सामान्यतः शत्रुभावेन 'बेरियत्साए'ति वैरिका-शत्रुभावानुबन्धयुक्तस्तत्तया 'घायगत्ताए'त्ति मारकतया || 'वहगत्ताए'त्ति व्यधकतया ताडकतयेत्यर्थः 'पडिणीयत्ताएत्ति प्रत्यनीकतया-कायोपघातकतया 'पचामित्तत्ताए'त्ति । अमित्रसहायतया 'दासत्ताए'त्ति गृहदासीपुत्रतया 'पेसत्ताए'त्ति प्रेष्यतया-आदेश्यतया भियगत्ताए'त्ति भृतकतया दुष्कालादी पोषिततया 'भाइल्लगत्ताए'त्ति कृष्यादिलाभस्य भागग्राहकत्वेन 'भोगपुरिसत्ताए'त्ति अन्यैरुपार्जितार्थानां भोगकारिनरतया 'सीसत्ताए'त्ति शिक्षणीयतया 'वेसत्ताए'त्ति द्वेष्यतयेति ॥ द्वादशशते सप्तमः ॥ १२-७॥ दीप अनुक्रम [५५१] ५८॥ सप्तमे जीवानामुत्पत्तिश्चिन्तिता, अष्टमेऽपि सैव भवन्तरेण चिन्त्यते, इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्---- तेणं कालेणं तेणं समएणं जाय एवं वयासी-देवे णं भंते ! महहीए जाव महेसक्खे अणंतरं चर्य चहत्ता wwwsainatorary.om अत्र द्वादशमे शतके सप्तम-उद्देशकः परिसमाप्त: अथ द्वादशमे शतके अष्टम-उद्देशक: आरभ्यते ~1167~ Page #1169 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [८], मूलं [४५९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: k %4-%e प्रत सूत्रांक [४५९]] % 9255453 बिसरीरेसु नागेसु उववजेजा ?, हंता गोयमा ! उववजेजा, से णं तत्थ अच्चियवंदियपूइयसकारियसम्माणिए दिवे सच्चे सच्चोवाए संनिहियपाडिहेरे यावि भवेजा, हंता भवेज्जा से भंते ! तओहिंतो अणंतरं उच्चटित्ता सिज्झेज्जा बुज्झेजा जाव अंतं करेजा, हंता सिझिजा जाव अंतं करेजा, देवे पं भंते ! महड्डीए एवं चेव जाव विसरीरेसु मणीसु उचवजेजा, एवं चेव जहा नागाणं, देवे णं भंते ! महहीए जाव & बिसरीरेसु रुक्खेसु उववजेजा, हंता उपवज्जेज्जा एवं चेव, नवरं इमं नाणत्तं जाव सन्निहियपाटिहेरे लाउल्लोका इयमहिते यावि भवेजा, हंता भवेज्जा सेसं तं चेव जाव अंतं करेजा ॥ (सूत्रं ४५९) || तेण मित्यादि, 'विसरीरसुति द्वे शरीरे येषां ते द्विशरीरास्तेषु, ये हि नागशरीरं त्यक्त्वा मनुष्य शरीरमवाप्य | सेत्स्यन्ति ते द्विशरीरा इति, 'नागेसु'त्ति सप्पेषु हस्तिषु वा 'तत्यत्ति नागजन्मनि यत्र वा क्षेत्रे जातः 'अच्चिए'त्यादि, | इहार्चितादिपदानां पञ्चानां कर्मधारयः तत्र चार्चितश्चन्दनादिना वन्दितः स्तुत्या पूजितः पुष्पादिना सरकारितो-ब| स्वादिना सन्मानितः प्रतिपत्तिविशेषेण 'दिवे'त्ति प्रधानः 'सचे'त्ति स्वमादिप्रकारेण तदुपदिष्टस्यावितथत्वात् 'सच्चोवाए'त्ति सत्यावपातः सफलसेव इत्यर्थः, कुत एतत् ? इत्याह-सन्निहियपाडिहेरे'त्ति सन्निहित-अदूरवर्ति प्रातिहार्यपूर्वसङ्गतिकादिदेवताकृतं प्रतिहारकर्म यस्य स तथा 'मणीसुत्ति पृथिवीकायविकारेषु'लाउल्लोइयमहिए'त्ति 'लाइयं'-४ ति छगणादिना भूमिकायाः संमृष्टीकरणं 'उल्लोइय'ति सेटिकादिना कुझ्यानां धवलनं एतेनैव द्वयेन महितो यः स तथा, | एतच्च विशेषणं वृक्षस्य पीठापेक्षया, विशिष्टवृक्षा हि बद्धपीठा भवन्तीति ॥ दीप अनुक्रम [५५२] -ko-12% ki-E ~ 1168~ Page #1170 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [८], मूलं [४६०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४६० eHARE व्याख्या-ला अह भंते ! गोलंगूलवसभे कुकुडवसभेमंडुक्कवसभेएएणं निस्सीला निव्या निग्गुणा निम्मेरा निप्पचक्खा- १२ शतके प्रज्ञप्तिः णपोसहोववासा कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोसेणं सागरोवमद्वितीयंसि नरगसि उद्देश: अभयदेवी |नेरइयत्ताए उववजेजा समणे भगवं महावीरे वागरेइ-उववजमाणे उबवन्नेत्ति वत्तवं सिया। अह भंते! सीहे| नागमण्याया वृत्तिः२ दीदवागमः बग्घे जहा उस्सप्पिणीउद्देसए जाव परस्सरे एए णं निस्सीला एवं चेव जाव वत्त सिया, अह भंते । के द्विशरीरता ॥५८२॥ कंके विलए मग्गुए सिखीए, एए णं निस्सीला०, सेसं तं चेव जाव वत्तचं सिया । सेवं भंते ! सेवं भंते! जाव विहरइ ॥ (सूत्रं ४६०) १२-८॥ | गूलादेनर___ 'गोलंगूलबसभे'त्ति गोलाङ्गलाना-वानराणां मध्ये महान् स एव वा विदग्धो विदग्धपर्यायत्वाद्वषभशब्दस्य, एवं|| कासू४५९कुर्कुटवृषभोऽपि, एवं मण्डूकवृषभोऽपि, 'निस्सील'त्ति समाधानरहिताः 'निषय'त्ति अणुव्रतरहिताः 'निग्गुण'त्ति गुण- ४६० प्रतैः क्षमादिभिर्वा रहिताः 'नेरइयत्ताए उववजेज्जा' इति प्रश्नः, इह च 'उववजेजा' इत्येतदुत्तरं, तस्य चासम्भवमाश-12 मानस्तत्परिहारमाह-'समणे इत्यादि, असम्भवश्चैव-यत्र समये गोलाङ्गलादयो न तत्र समये नारकास्ते अतः कथं ते नारकतयोत्पद्यन्ते इति वक्तव्यं स्याद्?, अत्रोच्यते-श्रमणो भगवान् महावीरो न तु जमाल्यादिः एवं व्याकरोतियदुत उत्पद्यमानमुत्पन्नमिति वक्तव्यं स्यात्, क्रियाकालनिष्ठाकालयोरभेदाद्, अतस्ते गोलालप्रभृतयो नारकतयोत्पत्तु |॥५८२॥ कामा नारका एवेतिकृत्वा सुच्यते 'नेरइयत्ताए उववजेजत्ति, 'उस्सप्पिणिउद्दसए'त्ति सप्तमशतस्य पष्ठ इति । द्वादशशतेऽष्टमः ॥ १२-८॥ CAMERASACRECORRECSC च गोलाङ दीप अनुक्रम [५५३] REC-45-45Re% % अत्र द्वादशमे शतके अष्टम-उद्देशक: परिसमाप्त: ~1169~ Page #1171 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [४६१-४६६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक SC-58-15 [४६१-४६६] - अष्टमोदेशके देवस्य नागादिषूत्पत्तिरुक्ता नवमे तु देवा एव प्ररूप्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्काविहाणं भंते ! देवा पण्णता ?, गोयमा ! पंचविहा देवा पण्णत्ता, तंजहा-भवियदषदेवा १ नरदेवाट २ धम्मदेवा ३ देवाहिदेवा ४ भावदेवा ५, से केणद्वेणं भंते ! एवं बुबइ भविषदषदेवा भविपदवदेवा, गोयमा! जे भविए पंचिंदियतिरिक्खजोणिए वा मणुस्से वा देवेसु उववजिसए से तेणटेणं गोयमा एवं X वुच भवियवदेवा २, से केणटेणं भंते! एवं बुच्चइ नरदेवा नरदेवा ?, गोयमा । जे इमे रायाणो चाउरंत चकवट्टी उप्पन्नसमत्तचक्करयणप्पहाणा नवनिहीपणो समिद्धकोसा बत्तीसं रायवरसहस्साणुजायमग्गा सागरवरमेहलाहिवइणो मणुस्सिदा से तेणटेणं जाव नरदेवा २, से केपट्टेणं भंते! एवं बुचइ धम्मदेवा धम्मदेवा , गोयमा जे इमे अणगारा भगवंतो ईरियासमिया जाव गुत्तवंभयारी से तेणतुणं जाव धम्मदेवा, से केणद्वेणं भंते ! एवं बुच्चइ देवाधिदेवा देवाधिदेवा ?, गोयमा! जे इमे अरिहंता भगवंतो उप्पन्ननाणदंस-12 णधरा जाव सबदरिसी से तेण?णं जाय देवाधिदेवा २, से केणतुणं भंते । एवं बुचा-भावदेवा भावदेवा ।। गोयमा ! जे इमे भवणवइवाणमंतरजोइसवेमाणिया देवा देवगतिनामगोयाई कम्माई वेदेति से तेणद्वेणं जाव। भावदेवा (सूत्रं ४६१)॥ भवियदवदेवाणं भंते ! कओहिंतो उववजंति ? किं नेरइएहिंतो उववजंति तिरिक्ख०मणुस्स देवेहिंतो उववजति ?, गोयमानेरहपहिंतो उववर्जति तिरि०मणु देवेहिंतोवि उववजंति भेदो || जहा वकंतीए सबेसु उववाएयवा जाव अणुत्तरोववाइयत्ति, नवरं असंखेजवासाषयअकम्मभूमगअंतर-I दीप % 45%25% 81%C अनुक्रम % [५५४ % -५५९] 4 % ध्या.९० % 82 अथ द्वादशमे शतके नवम-उद्देशक: आरभ्यते 'देव' शब्दस्य अर्थ एवं तस्य भेद-प्रभेदा: ~ 1170~ Page #1172 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [४६१-४६६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४६१-४६६] या वृत्ति दीप ध्याख्या- दीवगसबद्दसिद्धवजं जाव अपराजियदेवेहिंतोवि उववनंति, णो सबट्ठसिद्धदेवेहितो ज्ववति । परदेवा ||१२ शतके प्रधिः छाण भंते ! कोहिंतो उववनंति ? किं नेरतिए. ? पुच्छा, गोयमा ! नेरतिएहितोवि उवयजति नो|६||९ उद्देशः अभयदेवी- तिरिनो मणु देवेहिंतोवि उववज्जति, जइ मेरहपहिंतो उववर्जति किं रयणपभापुढविनेरइएहिती उच- भव्यद्रव्य वजंति जाव अहे सत्तमापुढविनेरइएहिंतो उववज्जति !, गोयमा ! रयणप्पभापुढविनेरहएहितो उववर्जति नो| देवादीनां स्वरूपमार सक्करजाव नो अहेसत्तमापुढविनेरहपहिंतो उववजंति, जइ देवेहिंतो उववर्जति किं भवणवासिदेवेहितो।। ॥५८३॥ उववजंति वाणमंतर० जोइसिय० वेमाणियदेवहितो उववजंति ?, गोयमा ! भवणवासिदेवेहिंतोवि उवव-८४६१-४६२ चंति चाणमंतर एवं सचदेवेसु उववाएयवा वतीभेदेणं जाव सबसिद्धत्ति, धम्मदेवाणं भंते । कओहिंतो उववज्जति किं नेरहए.१ एवं वतीभेदेणं सबेसु उववाएयवा जाव सबढसिद्धत्ति, नवरं समा अहेसत्तमाए नो उववाओ असंखिजवासाज्यअकम्मभूमगअंतरदीवगवलेसु, देवाधिदेवाणं भंते । कतोहिंतो उक्उज्जति || किं नेरइएहिंतो उववर्जति ? पुच्छा, गोयमा ! नेरइएहिंतो उववजंति नो तिरि० मो मणु० देवेहितोवि || || उखवजंति, जह नेरइएहितो एवं तिसु पुढवीस उववजंति सेसाओ खोडेयवाओ, जइ देवेहितो, वेमाणिदिएसु सबेसु उववज्जति जाव सबट्ठसिद्धत्ति, सेसा खोडेयका, भावदेवा णं भंते ! कओहितो उववर्जति , al एवं जहा वकंतीए भवणवासीणं उववाओ तहा भाणियचो ॥ (सूत्रं ४६२) भवियदधदेवाणं भंते ! केंव|| तियं कालं ठिती पण्णता ?, गोयमा ! जहनेणं अंतोमुहुरा उक्कोसेर्ण तिनि पलिओवमाई, नरदेवाणं पुच्छा अनुक्रम [५५४ -५५९] 'देव' शब्दस्य अर्थ एवं तस्य भेद-प्रभेदा: ~1171~ Page #1173 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४६१ -४६६] दीप अनुक्रम [५५४ -५५९] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [–], अंतर्-शतक [-], उद्देशक [९], मूलं [४६१-४६६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः Jan Euratur गोयमा ! जहणं सत्त वाससयाई उकोसेणं चउरासीई पुंसयसहस्साईं, धम्मदेवार्ण मंते । पुच्छा, गोयमा ! जहनेणं अंतोमुप्तं उझोसेणं देणा पुचकोडी, देवाधिदेवाणं पुच्छा गोयमा ! जहन्त्रेणं पावत्तरं वासाई कोसेणं चउरासी पुत्रसयसहस्साई, भावदेवाणं पुच्छा गोयमा ! जहनेणं दस वाससहस्साई उक्कीसेणं तेतीसं सागरोवमाई || (सूत्रं ४६३ ) ॥ भविपदवदेवा णं मंते । किं एगतं पमू बिउविस पु पनू बिउवित्तए १, गोयमा । एगपि पभू विउवित्तए पुहुप पभू विउषित्तए, एमत्तं विज्यमाणें पादिपरूवं वा जाब पंचिदियरूवं वा पुत्तं विउद्यमाणे एर्गिदियरुवाणि वा जाव पंचिदियरूवाणि वा ताई संखेयाणि वा असंखेजाणि वा संबद्धाणि वा असंबद्धाणि वा सरिसाणि वा असरिसाणि वा विजयंति विउडिसा | तओ पच्छा अप्पणो जहिच्छियाई कजाई करेंति, एवं नरदेवावि, एवं धम्मदेवावि, देवाधिदेवाणं पुच्छा, गोषमा ! एगसंपि पन् विचिन्त्तर पुहुपि पभू विषवित्तए नो चेक र्ण संपतीए विउर्विसु वा विउर्धिति वा वा विवित्संति वा । भावदेवाणं पुच्छा जहा भवियदषदेवा || (सूत्रं ४६४) भवियदवदेवाणं भंते ! अनंतरं उघट्टिता कहिं गच्छति ? कहिं उबवजंति ? किं नेरइएस उववजंति ? जाव देवेसु उववअंति ?, गोयमा । नो नेरइएस उववज्र्जति नो तिरि० नो मणु० देवेसु उववजति, जह देवेसु उववति सङ्घदेवेसु उववति | जाव सबसिद्धत्ति । नरदेवा णं भंते! अनंतरं उच्चहिसा पुच्छा, गोयमा । नेरइएस उववजंति नो तिरि० नो | मणु० णो देवेसु उवचचंति, जह नेरइएस उववज्यंति०, सत्तमुवि पुढवीसु ज्ववज्रंति । धम्मदेवा णं भंते ! अनंतरं 'देव' शब्दस्य अर्थ एवं तस्य भेद-प्रभेदा: For Parts Only ~ 1172 ~ nerary org Page #1174 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ४६१ -४६६] दीप अनुक्रम [५५४ -५५९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१२], वर्ग [–], अंतर्-शतक [-], उद्देशक [९], मूलं [४६१-४६६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥५५८४ | पुच्छा, गोयमा ! नो नेरइएस उबवज्जेज्जा नो तिरि० नो मणु० देवेसु उववज्रंति, जइ देवेसु उववज्जति किं भवणवासि पुच्छा, गोयमा ! नो भवणवासिदेवेसु उववज्जति नो वाणमंतर० नो जोइसिय० बेमाणियदेवेसु उववज्जंति, सर्वसु बेमाणिएस उवववंति जाव सबसिद्ध अणुत्तरोववाइएसु जाव उववजंति, अत्थेगया सिज्यंति जाव अंतं करेंति । देवाधिदेवा अनंतरं उङ्घट्टित्ता कहिं गच्छति कहिं उबवज्रंति ?, गोयमा ! सिजांति जाव अंत करेंति । भावदेवा णं भंते । अनंतरं उहिसा पुच्छा जहा वर्षातीए असुरकुमाराणं उङ्घट्टणा तहा भाणियता ॥ भवियदवदेवे णं भंते । भवियदवदेवेति कालओ केवचिरं होइ ?, गोयमा ! जहनेणं अंतोमुद्दत्तं उकोसेणं तिन्नि पलिओदमाई, एवं जहेव ठिई सञ्चैव संचिणावि जाव भावदेवस्स, नवरं धम्मदेवस्सं जह० एवं समयं उक्कोसेणं देखणा पुढकोडी | भवियदवदेवस्स णं भंते । केवतियं कालं अंतरं होह ?, गोयमा ! जह० दसवाससहस्साई अंतोमुहुत्तमम्भहियाई उक्कोसेणं अनंतं कालं वणस्सइकालो । नरदेवाणं पुच्छा, गोयमा ! जज्ञेणं सातिरेगं सागरोवमं उक्कोसेणं अनंतं कालं अहं पोग्गलपरियहं देभ्रूणं । धम्मदेवरस णं पुच्छा, गोयमा ! जहन्नेणं पलिओदमपुहुत्तं उक्कोसेणं अनंतं कालं जाव अवहूं पोग्गलपरिय देसूणं । देवाधिदेवाणं पुच्छा, गोयमा ! नत्थि अंतरं । भावदेवस्स णं पुच्छा, गोपमा ! जहनेणं अंतोमुहत्तं उक्कोसेणं अनंतं कालं वणस्सइकालो || एएसि णं भंते । भवियदञ्चदेवाणं नरदेवाणं जाव भावदेवाण य कपरे २ जाव विसेसाहिया वा ?, गोयमा ! सवत्थोवा नरदेवा देवाधिदेवा संखेज्जगुणा धम्मदेवा संखेजगुणा Ja Eraton International 'देव' शब्दस्य अर्थ एवं तस्य भेद-प्रभेदा: For Penal Use On ~ 1173~ १२ शतके ९ उद्देशः भव्यद्रव्य देवादिस्थितिवेकियो द्वर्त्तनान्तरास्पबहुत्वानि सू ४६१-४६५ ॥५४४॥ www.uniprayog Page #1175 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [४६१-४६६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: + प्रत सूत्रांक [४६१-४६६] भवियदवदेवा असंखेज्जगुणा भावदेवा असंखेनगुणा ॥ (सूत्रं ४६५)॥ एएसि भंते ! भावदेवाणं भवणवासीणं चाणमंतराणं जोइसियाणं वेमाणियाणं सोहम्मगाणं जाव अनुयगाणं गेवेजगाणं अणुत्तरोववाइयाण य कयरे २ जाब विसेसाहिया वा?, गोषमा। सबथोवा अणुत्तरोववाइया भावदेवा उवरिमगेवेजार भावदेवा संखेज्जगुणा मज्झिमगेवेजा संखेजगुणा हेहिमगवेजा संखेज्जगुणा अचुए कप्पे देवा संखेज्जगुणा जाव आणयकप्पे देवा संखेजगुणा एवं जहा जीवाभिगमे तिविहे देवपुरिसे अप्पाबहुयं जाव जोतिसिया भावदेवा असंखेजगुणा । सेचं भंते ! २॥(सूत्रं ४६६)॥ बारसमसयस्स नवमो ॥१२-९॥ 'कइविहा ण'मित्यादि, दीव्यन्ति-क्रीडां कुर्वन्ति दीव्यन्ते वा-स्तूयन्ते वाऽऽराध्यतयेति देवाः 'भविषदवदेव'त्ति द्रव्यभूता देवा द्रव्यदेवाः, द्रव्यता चाप्राधान्याद्भूतभाबित्वाद्भाविभावत्वाद्वा, तत्राप्राधान्याद्देवगुणशून्या देवा | द्रव्यदेवा यथा साध्वाभासा द्रव्यसाधवः, भूतभावपक्षे तु भूतस्य देवत्वपर्यायस्य प्रतिपन्नकारणा भावदेवत्वाफ्युता| द्रव्यदेवाः, भाविभावपक्षे तु भाविनो देवत्वपर्यायस्य योग्या देवतयोत्पत्स्यमाना द्रव्यदेवाः, तत्र भाविभावपक्षपरिग्रहार्थमाह-भव्याश्च ते द्रव्यदेवाश्चेति भव्यद्रव्यदेवा, 'नरदेव'त्ति नराणां मध्ये देवा-आराध्याः क्रीडाकान्त्यादियुक्ता वा| निराश्च ते देवाश्चेति वा नरदेवाः, 'धम्मदेव'त्ति धर्मण-श्रुतादिना देवा धर्मप्रधाना वा देवा धर्मदेवाः, 'देवाइदेवत्ति | देवान् शेषानतिक्रान्ताः पारमार्थिकदेवत्वयोगाद्देवा देवातिदेवाः, 'देवाहिदेव'त्ति कचिदृश्यते तत्र च देवानामधिकाः। पारमार्थिकदेवत्वयोगाद् देवा देवाधिदेवाः, 'भावदेव'त्ति भावेन-देवगत्यादिकर्मोदयजातपर्यायेण देवा भावदेवाः । 'जे SAMACH दीप अनुक्रम *CRACT [५५४ -५५९] AR RELIERtuninternational 'देव' शब्दस्य अर्थ एवं तस्य भेद-प्रभेदा: ~1174~ Page #1176 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [४६१-४६६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: म प्रत सूत्रांक [४६१-४६६] व्याख्या- भषिए' इत्यादि, इह जाती एकवचनमती बहुवचनार्थे व्याख्येयं, ततश्च ये मन्या:-योग्याः पञ्चेन्द्रियतिर्यम्बोनिका वा १२ शतके प्रज्ञप्तिः मनुष्या वा देवेपतुं ते यस्माद्भाविदेवभावा इति गम्यं अर्थ 'तेनार्थन' सेन कारणेन हे गौतम | तान् प्रत्येवमुच्यते-18|९ उदशा अभयदेवी- भज्यद्रव्यदेवा इति । 'जे इमे' इत्यादि, 'चाउरंतचकवहित्ति चतुरन्ताया भरतादिपृथिव्या एते स्वामिन इति चातु भव्यद्रव्य 18 देवाद्याः या वृत्तिः 3 रन्ताः चक्रेण वर्तनशीलत्वाचक्रवत्तिनस्ततः कर्मधारयः, चतुरन्तग्रहणेन च वासुदेवादीनां ब्युदासः, ते यस्मादिति । वाक्यशेषः 'उप्पनसमसचक्करयणप्पहाण'त्ति आर्षत्वान्निर्देशस्योत्पन्नं समस्तरमप्रधानं चक्रं येषां ते तथा 'सागरवर-13/ मेहलाहिवाणोत्ति सागर एव वरा मेखला-काश्ची यस्याः सा सागरवरमेखला-पृथ्वी तस्या अधिपतयो वे ते तथा, | सागरमेखलान्तपृथिव्यधिपतय इति भावः, 'से तेणद्वेणं ति अथ 'तेनार्थेन तेन कारणेन गौतम ! तान् प्रत्येवमुच्यते नरदेवा इति । 'जे इमे' इत्यादि, ये इमेऽनगारा भगवन्तस्ते यस्मादिति वाक्यशेषः ईर्यासमिता इत्यादि से तेणद्वेणं४ति अथ तेनार्थेन गौतम | तान् प्रत्येवमुच्यते धर्मदेवा इति । 'जे इमे' इत्यादि, ये इमेऽहन्तो भगवन्तस्ते यस्मादुत्पन्नलज्ञानदर्शनपरा इत्यादि से तेणद्वेणं'ति अथ तेनार्थेन तान् प्रति गौतम एवमुच्यते-देवातिदेवा इति। जे इमे इत्यादि, ॥ ये इमें भवनपतयस्ते यस्माद्देवगतिनामगोत्रे कर्मणी वेदयन्ति अनेनार्थेन तान् प्रत्येवमुच्यते-भावदेवा इति । एवं देवान् प्ररूप्य तेषामेवोत्पादं प्ररूपयन्नाह-भवियदवदेवा गं भंते । इत्यादि. भेदो'त्ति 'जइ नेहएहितो उपयजति कि.|| ॥५८५॥ रयणप्पमापुढविनेरहएहितो' इत्यादि भेदो वाच्यः, "जहा वकंतीए'त्ति यथा प्रज्ञापनापष्ठपदे, नवरमिस्यादि। 'असंखेनवासाउपसि असवातवर्षायुष्काः कर्मभूमिजाः पश्चेन्द्रियतिर्यग्मनुष्या असङ्ख्यातवर्षायुषामकर्मभूमिज़ावीमा दीप % अनुक्रम [५५४ % -५५९] RELIGunintentiational 'देव' शब्दस्य अर्थ एवं तस्य भेद-प्रभेदा: ~1175~ Page #1177 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [४६१-४६६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४६१-४६६] साक्षादेव गृहीतत्वात् एतेभ्यश्चोदत्ता भव्यद्रव्यदेवा न भवम्ति, भावदेवेष्वेव तेषामुत्पादात, सर्वार्थसिद्धिकास्तु भन्यद्रव्यसिद्धा एव भवन्तीत्यत एतेभ्योऽन्ये सर्वे भव्यद्रव्यदेवतयोत्पादनीया इति, धर्मदेवसूत्रे 'नवर मित्यादि, 'सम'त्ति है पष्टपृथिवी सत उद्भुत्तानां चारित्रं नास्ति, तथाऽधासप्तम्यास्तेजसो वायोरसोयवर्षायुष्ककर्मभूमिजेभ्योऽकर्मभूमिजेभ्योऽन्तरद्वीपजेभ्यश्चोत्तानां मानुषत्वाभावास चारित्रं, ततश्च न धर्मदेवत्वमिति । देवाधिदेवसूत्रे 'तिसु पुढवीसुर उवववति'ति तिसभ्यः पृथिवीभ्य उद्भुत्ता देवातिदेवा उत्पद्यन्ते 'सेसाओ खोडेयवाओति शेषाः पृथिव्यो निषेप-1 वितव्या इत्यर्थः ताभ्य उद्त्तानां देवातिदेवत्वस्थाभावादिति । 'भावदेवा णमित्यादि, इह च बहुतरस्थानेभ्य उत्सा भवनवासितयोत्पद्यन्ते असजिनामपि तेषूत्पादाद् अत उक्त 'जहा वक्तीए भवणवासीणं उववाओ'इत्यादि । अथ 8 | तेषामेव स्थिति प्ररूपयन्नाह-'भवियदवदेवाण'मित्यादि, 'जहन्नेणं अंतोमुहुतंति अन्तर्मुहर्त्तायुषः पन्नेन्द्रियतिरश्चो में देवेषूत्पादागव्यद्रव्यदेवस्य जघन्याऽन्तर्मुहूर्त्तस्थितिः, 'उकोसेणं तिनि पलिओवमाईति उत्तरकुर्वादिमनुजादीनां देवेष्वेवोत्पादात् ते च भव्यद्रच्यदेवाः तेषां चोत्कर्षतो यथोक्ता स्थितिरिति । सत्त वाससयाई ति यथा ब्रह्मवत्तस्य 'चउ-टू रासीपुषसयसहस्साई ति यथा भरतस्य । धर्मदेवानां 'जहन्नेणं अंतोमुहर्स'ति योऽन्तर्मुहर्रावशेषायुश्चारित्रं प्रतिपद्यते तदपेक्षमिदं, 'उकोसेणं देसूणा पुषकोडी'ति तु यो देशोनपूर्वकोव्यायुश्चारित्रं प्रतिपद्यते तदपेक्षमिति, ऊनता च पूर्वकोव्या अष्टाभिर्वर्षेः अष्टवर्षस्यैव प्रव्रज्याहत्वात् , यच्च षड्वर्षत्रिवर्षों या प्रत्रजितोऽतिमुक्तको बैरस्वामी वा तत्कादाचित्कमिति न सूत्रावतारीति । देवातिदेवानां 'जहन्नेणं बावत्तरि वासाईति श्रीमन्महावीरस्येच 'उकोसेणं चउरा दीप अनुक्रम [५५४ -% -५५९] % 'देव' शब्दस्य अर्थ एवं तस्य भेद-प्रभेदा: ~1176~ Page #1178 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४६१ -४६६] दीप अनुक्रम [५५४ -५५९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१२], वर्ग [–], अंतर्-शतक [-], उद्देशक [९], मूलं [४६१-४६६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञतिः अभयदेवीया वृत्तिः २ ॥५८६ ॥ | सीइ पुषसयसहस्साई ति ऋषभस्वामिनो यथा । भावदेवानां 'जहनेणं दस वाससहस्साई ति यथा व्यन्तराणां १२ शतके 'उक्कोसे तेत्तीसं सागरोवमाई' ति यथा सर्वार्थसिद्धदेवानां ॥ अथ तेषामेव विकुर्वणां प्ररूपयन्नाह--- 'भवियषदबदे- ४९ उद्देश | वा णमित्यादि 'एग पभू विउबित्तए'त्ति भव्यद्रव्यदेवो मनुष्यः पञ्चेन्द्रियतिर्यग्वा वैक्रियलब्धिसम्पन्नः 'एकत्वम्' एकरूपं 'प्रभु' समर्थों विकुर्वयितुं 'पुहुत्त'ति नानारूपाणि देवातिदेवास्तु सर्वथा औत्सुक्यवर्जितत्वान्न विकुर्वते शक्तिसद्भावेऽपीत्यत उच्यते- 'नो चेव ण'मित्यादि, 'संपत्तीए 'ति वैक्रियरूपसम्पादनेन, विकुर्वणशक्तिस्तु विद्यते, तलब्धिमात्रस्य विद्यमानत्वात् ॥ अथ तेषामेवोद्वर्त्तनां प्ररूपयन्नाह-- 'भवियदद्दे'त्यादि, इह च भविकद्रव्यदेवानां भाविदेव भवस्वभावत्वाज्ञारकादिभवत्रयनिषेधः । नरदेवसूत्रे तु 'नेरहएसु उववजंति'त्ति अत्यक्तकामभोगा नरदेवा नैरयिकेपूत्पद्यन्ते शेषत्रये तु तन्निषेधः, तत्र च यद्यपि केचिचक्रवर्त्तिनो देवेषूत्पद्यन्ते तथाऽपि ते नरदेवत्वत्यागेन धर्म्मदेयत्यप्राप्ताविति न दोषः, 'जहा चकंतीए असुरकुमाराणं उबट्टणा तहा भाणियवति असुरकुमारा बहुषु जीवस्थानेषु गच्छन्तीतिकृत्वा तैरतिदेशः कृतः, असुरादयो हीशानान्ताः पृथिव्यादिष्वपि गच्छन्तीति ॥ अथ तेपामेवानुबन्धं प्ररूपयन्नाह 'भविपदवदेवे ण' मित्यादि, 'भविपदवदेवे 'ति भव्यद्रव्यदेव इत्यमुं पर्यायमत्यजन्नित्यर्थः 'जहन्त्रेणमंतो मुहुत्त' मित्यादि पूर्ववदिति । 'एवं जहेब ठिई सचेव संचिट्टणावि'त्ति 'एवम्' अनेन न्यायेन यैव 'स्थिति:' भवस्थितिः प्रागू वर्णिता सर्वेषां संस्थितिरपि तत्पर्यायानुबन्धोऽपीत्यर्थः, विशेषं स्वाह- 'नवर' मित्यादि, धर्म| देवस्य जघन्येनैकं समयं स्थितिः अशुभभावं गत्वा ततो निवृत्तस्य शुभभावप्रतिपत्तिसमयानन्तरमेव मरणादिति ॥ अथै 'देव' शब्दस्य अर्थ एवं तस्य भेद-प्रभेदा: For PanalPrata Use Only ~ 1177~ भव्यद्रव्यदेवायाः ||५८६ ।। Page #1179 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४६१ -४६६] दीप अनुक्रम [५५४ -५५९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१२], वर्ग [–], अंतर्-शतक [-], उद्देशक [९], मूलं [४६१-४६६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः | तेषामेवान्तरं प्ररूपयन्नाह - 'भवियदवदेवस्स णं भंते !' इत्यादि, 'जहनेणं दसवाससहस्साई अंतोमुहुत्तमन्भहियाई 'ति भव्यद्रव्यदेवस्यान्तरं जघन्येन दशवर्षसहस्राण्यन्तर्मुहूर्त्ताभ्यधिकानि कथं ?, भव्यद्रव्यदेवो भूत्वा दशवर्षसहस्रस्थितिषु व्यन्तरादिपूत्पद्य च्युत्वा शुभपृथिव्यादौ गत्वाऽन्तर्मुहूर्त्त स्थित्वा पुनर्भव्यद्रव्यदेव एवोपजायत इत्येवं, एतच्च टीकामुपजीव्य व्याख्यातं, इह कश्चिदाह - ननु देवत्वाच्युतस्यानन्तरमेव भव्यद्रव्यदेव तयोत्पत्तिसम्भवाद्दशवर्ष| सहस्राण्येव जघन्यतस्तस्यान्तरं भवत्यतः कथमन्तर्मुहूर्त्ताभ्यधिकानि तान्युक्तानि इति, अत्रोच्यते सर्वजघन्यायुर्देवश्चयुतः सन् शुभपृथिव्यादिषूत्पद्य भव्यद्रव्यदेवेषूत्पद्यत इति टीकाकारमतमवसीयते, तथा च यथोक्तमन्तरं भवतीति, अन्ये | पुनराहुः - इह बद्धायुरेव भव्यद्रव्यदेवोऽभिप्रेतस्तेन जघन्यस्थितिकादेवत्वाच्युत्वाऽन्तर्मुहूर्त्तस्थितिकभव्यद्रव्यदेवत्वेनोत्पन्नस्यान्तर्मुहतोपरि देवायुषो बन्धनाद् यथोक्तमन्तरं भवतीति, अथवा भव्यद्रव्यदेवस्य जन्मनोर्मरणयोर्वाऽन्तरस्य ग्रहणाद् यथोक्तमन्तरमिति । 'नरदेवाण'मित्यादि, 'जहन्नेणं साइरेगं सागरोवमं'ति, कथम् ?, अपरित्यक्तसङ्गाश्चक्रवर्त्तिनो नरकपृथिवीषूत्पद्यन्ते, तासु च यथास्वमुत्कृष्टस्थितयो भवन्ति, ततश्च नरदेवो मृतः प्रथमपृथिव्यामुत्पन्नस्तत्र | चोत्कृष्टां स्थितिं सागरोपमप्रमाणामनुभूय नरदेवो जातः, इत्येवं सागरोपमं, सातिरेकत्वं च नरदेवभवे चक्ररत्नोत्पत्तेरर्वाचीनकालेन द्रष्टव्यं, उत्कृष्टतस्तु देशोनं पुद्गलपरावर्त्तार्द्ध, कथं ?, चक्रवर्त्तित्वं हि सम्यग्दृष्टय एव निर्वर्त्तयन्ति तेषां च देशोनापार्द्धपुद्गलपरावर्त्त एव संसारो भवति, तदन्त्यभवे च कश्चिन्नरदेवत्वं लभत इत्येवमिति । 'धम्मदेवस्स ण 'देव' शब्दस्य अर्थ एवं तस्य भेद-प्रभेदाः For Pal Pal Use Only ~ 1178~ Aanrary.org Page #1180 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [४६१-४६६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४६१-४६६] व्याख्या-15 मित्यादि, 'जहनेणं पलिओवमपुहसं'ति, कथं !, चारित्रवान् कश्चित् सौधर्मे पल्योपमपृथक्त्वायुष्कवृत्पद्य तसम्युतो प्रज्ञप्तिः धर्मदेवत्वं लभत इत्येवमिति, यच मनुजस्वे उत्पन्नश्चारित्रं विनाऽऽस्ते तदधिकमपि सत् पल्योपमपृथक्त्वेऽन्तर्भावित- अभयदेवी-III मिति । 'भावदेवस्स ण'मित्यादि, 'जहन्नेणं अंतोमुहस'ति, कथं , भावदेवश्युतोऽन्तर्मुहर्तमन्यत्र स्थित्वा पुनरपि प्रभावदेवो जात इत्येयं जघन्येनान्तर्मुहूर्तमन्तरमिति ॥ अर्थतेषामेवाल्पबहुत्वं प्ररूपयन्नाह-'पएसि ॥'मित्यादि, 'सब त्योवा नरदेव'त्ति भरतैरवतेषु प्रत्येक द्वादशानामेव तेषामुत्पत्तर्विजयेषु च वासुदेवसम्भवात् सर्वेष्वेकदाऽनुत्पत्तेरिति । देवाइदेवा संखेज्जगुण'त्ति भरतादिषु प्रत्येकं तेषां चक्रवर्तिभ्यो द्विगुणतयोत्पत्तेर्विजयेषु च वासुदेवोपेतेष्वप्युत्पत्तेरिति । II 'धम्मदेवा संखेजगुण'त्ति साधूनामेकदाऽपि कोटीसहस्रपृथक्त्वसद्भावादिति, 'भविषदवदेवा असंखेजगुण'त्ति देश | विरतादीनां देवगतिगामिनामसङ्ख्यातत्वात्, 'भावदेवा असंखेजगुणत्ति स्वरूपेणैव तेषामतिबहुत्वादिति ॥ अथ *भावदेवविशेषाणां भवनपत्यादीनामल्पबहुवप्ररूपणायाह-एएसि ण'मित्यादि, 'जहा जीवाभिगमे तिबिहे इत्यादि, इह च 'तिविहे'त्ति त्रिविधजीवाधिकार इत्यर्थः देवपुरुषाणामस्पबहुत्वमुक्तं तथेहापि षाच्य, तथैर्व-सहस्सारे कप्पे देवा असंखेजागुणा महासुके असंखेजगुणा लतए असंखेज्जगुणा बंभलोए देवा असंखेजगुणा माहिदे देवा असंखेजगुणा &सणकुमारे कप्पे देवा असंखेज्जगुणा ईसाणे देवा असंखेजगुणा सोहम्मे देवा संखेजगुणा भवणवासिदेवा असंखेजगुणा माधाणमंतरा देवा असंखेजगुणत्ति ॥ द्वादशशते नवमः ॥ १२-९॥ १२ शतके उद्देश: भव्यद्रव्यदेवाधाः भावदेवाल्पबहुत्वं सू४६६ RXXXॐ दीप अनुक्रम [५५४ । -५५९] ५८७॥ RELIGunintentiational अत्र द्वादशमे शतके नवम-उद्देशक: परिसमाप्त: 'देव' शब्दस्य अर्थ एवं तस्य भेद-प्रभेदा: ~ 1179~ Page #1181 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४६७-४६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 945 R-74-MES प्रत सूत्रांक [४६७-४६८] नवमोदेचाके देवा उकास्ते चात्मन इत्यात्मस्वरूपस्य भेदतो निरूपणाय दशमोद्देशकमाह, तस्य चेदमादिसूत्रम्काविहा णं मंते ! आया पण्णत्ता ?, गोयमा ! अट्ठविहा आया पण्णत्ता, संजहा-दवियाया कसायायां योगाया उवभोगाया णाणाया दंसणाया चरित्ताया वीरियाया ॥ जस्स गं भंते ! दवियाया तस्स कसाया या जस्स कसायाया तस्स दवियाया ?, गोयमा ! जस्स दवियाया तस्स कसायाया सिय अस्थि सिय नस्थि लजस्स पुण कसायाया तस्स दवियाया नियम अस्थि ।जस्स णं भंते ! दवियाया तस्स जोगाया एवं जहा। |दवियाया कसायाया भणिया तहा दवियाया जोगाया भाणियवा । जस्स गंभंते ! दवियाया तस्स उपओ-| गाया एवं सवत्थ पुच्छा भाणियचा, गोयमा ! जस्स दबियाया तत्स उवओगाया नियमं अस्थि, जस्सवि उवओगाया तस्सवि दवियाया नियमं अस्थि, जस्स दवियाया तस्स णाणाया भयणाए जस्स पुण णाणाया तस्स दबियाया नियमं अस्थि, जस्स दवियाया तस्स देसणाया नियम अस्थि जस्सवि दंसणाया तस्स दवियाया नियम अस्थि, जस्स दरियाया तस्स चरित्ताया भयणाए जस्स पुण चरित्ताया तस्स दवियाया। नियम अस्थि, एवं वीरियायाएवि समं । जस्स गंभंते ! कसायाया तस्स जोगाया पुच्छा, गोयमा !! जस्स कसायाया तस्स जोगाया नियम अस्थि, जस्स पुण जोगाया तस्स कसायाया सिय अस्थि | सिय नत्थि, एवं उवओगायाएवि समं कसायाया नेयचा, कसायाया य णाणाया ये परोप्परं दोवि | भइयवाओ, जहा कसायाया य उवओगाया य तहा कसायाया य दंसणाया य कसायाया य चरित्ताया दीप अनुक्रम [५६०-५६१] 1956715+3+% - - अथ द्वादशमे शतके दशम-उद्देशकः आरभ्यते 'आत्मा' शब्दस्य अर्थ एवं तस्य द्रव्यात्मा आदि अष्ट-भेदा: ~1180~ Page #1182 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४६७-४६८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४६७-४६८] दीप अनुक्रम [५६०-५६१] व्याख्या ४ य दोवि परोप्परं भइयवाओ, जहा कसायाया य जोगाया य तहा कसायाया य चीरियाया य भाणि-18|| १२ शतके प्रज्ञप्तिः दयबाओ, एवं जहा कसायायाए बत्तवया भणिया तहा जोगायाएवि उपरिमार्हि समं भाणियबाओ। १० उद्देशः अभयदेवी- जहा दवियायाए वत्तवया भणिया तहा उबयोगायाएवि उचरिल्लाहिं समं भाणियबा । जस्स नाणाया| द्रव्यात्माया वृत्तिः २६| तस्स दंसणाया नियम अस्थि जस्स पुण दंसणाया तस्स णाणाया भयणाए, जस्स नाणाया तस्स चरित्ताmeanदया सिय अस्थि सिप नस्थि जस्स पुण चरित्ताया तस्स नाणाया नियम अस्थि, णाणाया बीरियाया दोविx ज्ञानादिभे दाभेदः परोप्परं भयणाए । जस्स दंसणाया तस्स उवरिमाओ दोवि भयणाए, जस्स पुण ताओ तस्स दसणाया| सू४६८ नियम अस्थि । जस्स चरित्ताया तस्स बीरियाया नियम अस्थि जस्स पुण चीरियाया तस्स चरित्ताया सिय है अत्थि सिय नत्थि ॥ एयासिणं भंते दिवियायाणं कसायायाणं जाव वीरियायाण य कयरे २ जाव विसेसा गोयमा ! सबथोवाओ चरित्सायाओ नाणायाओ अर्णतगुणाओ कसायाओ अर्णत०जोगाया ओ वि०वीरियायाओवि उवयोगदविपदसणायाओ तिन्निवि तुल्लाओ वि०॥ (सूत्रं ४६७) आया भंते। नाणे अन्नाणे ?, गोयमा ! आया सिय नाणे सिय अन्नाणे णाणे पुण निधर्म आया ॥ आया भंते!|||| || नरहयाणं नाणे अन्ने नेरहयाणं नाणे ? गोयमा ! आया नेरहयाण सिय नाणे सिय अन्नाणे नाणे पुण से || | नियमं आया एवं जाव पणियकमाराणं, आया भंते ! पुढवि. अन्नाणे अने पुढविकाइयार्ण अन्नाणे | गोयमा! आया पुढविकाइयाणं नियम अन्नाणे अन्नाणेचि नियमं आया, एवं जाव वणस्सइका, इंदिय-र RELIGunintentATHREE 'आत्मा' शब्दस्य अर्थ एवं तस्य द्रव्यात्मा आदि अष्ट-भेदा: ~1181~ Page #1183 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४६७-४६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४६७-४६८] CALSCRECAS इंदिय जाय वेमाणियाणं जहा नेरइयाणं । आया भंते ! दंसणे अने दंसणे ? गोयमा !, आया नियम || दसणे दंसणेवि नियम आया । आया भंते ! नेर० दंसणे अन्ने नेरइयाणं दसणे , गोयमा ! आया नेरइ-15 याणं नियमा दंसणे दसणेवि से नियमं आया एवं जाव चेमा० निरंतर दंडओ ॥ (सूत्र ४६८)॥ | 'कइविहा ण'मिति, 'आय'त्ति अतति-सन्ततं गच्छति अपरापरान् स्वपरपर्यायानित्यात्मा, अथवा अतधातोर्ग६ मनार्थत्वेन ज्ञानार्थत्वादतति-सन्ततमवगच्छति उपयोगलक्षणत्वादित्यात्मा, प्राकृतत्वाच्च सूत्रे स्त्रीलिङ्गनिर्देशः, तस्य चोपयोगलक्षणत्वात्सामान्येनेकविधवेऽप्युपाधिभेदादष्टधात्वं, तत्र 'दवियाय'त्ति द्रव्य-त्रिकालानुगाम्युपसर्जनीकृतकपायादिपर्यायं तद्रूप आत्मा द्रव्यात्मा सर्वेषां जीवानां, 'कसायाय'त्ति क्रोधादिकषायविशिष्ट आत्मा कषायात्मा अक्षीणानुपशान्तकपायाणां; 'जोगाय'त्ति योगा-मनःप्रभृतिव्यापारास्तत्प्रधान आत्मा योगात्मा योगवतामेव, 'उवओगायत्ति उपयोगः-साकारानाकारभेदस्तत्प्रधान आत्मा उपयोगारमा सिद्धसंसारिस्वरूपः सर्वजीवानां, अथवा विवक्षितवस्तूपयोगा|पेक्षयोपयोगात्मा, 'नाणाय'त्ति ज्ञानविशेषित उपसर्जनीकृतदर्शनादिरात्मा ज्ञानात्मा सम्यग्दृष्टेः, एवं दर्शनात्मादयोऽपि नवर दर्शनात्मा सर्वजीवानां, चारित्रारमा विरतानां, वीर्य-उत्थानादि तदात्मा सर्वसंसारिणामिति, उक्त-"जीवानां १ यद्यपि प्रशमरतौ 'जीवाजीवानां द्रव्यात्मा सकषायिणां कषायात्मेति पाठः व्याख्याद्वये च तथैव विवरण तथैवोल्लेखोऽन्यत्रापि, तथापि अभियुक्तैरेष पाठोऽभिमतोऽन्न, न चाश लेखकदूषण, यतः प्रागत्रैव प्रतिपादने सर्वजीवानां द्रव्यात्मेति व्याख्यातमन्यथा व्याख्या-10 | स्वन् द्रव्यात्मा जीवाजीबानामिति, न चोच्यते सूत्रकृद्भिः कषायादिभिः सह वृत्तिता नियमः । जीवप्रकरणमनुसरद्भिस्त्यक्ता वाऽजीवा अभियुक्तैः स्युः। SNESCORESCARROCES TEACROSSSSSSSRORS दीप अनुक्रम [५६०-५६१] प्या०९९ Hinditaram.org 'आत्मा' शब्दस्य अर्थ एवं तस्य द्रव्यात्मा आदि अष्ट-भेदा: ~1182~ Page #1184 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक ४६७ -४६८] दीप अनुक्रम [460 -५६१] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१२], वर्ग [-] अंतर-शतक [-1 उद्देशक [१०] मूलं [४६७-४६८] मुनि दीपरत्नसागरेण संकलित ... .... आगमसूत्र [०५ ], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञतिः अभयदेवीया वृत्तिः २ ॥५८९|| द्रव्यात्मा ज्ञेयः सकषायिणां कषायात्मा । योगः सयोगिनां पुनरुपयोगः सर्वजीवानाम् ॥ १ ॥ ज्ञानं सम्यग्ट| टेदर्शनमथ भवति सर्वजीवानाम् । चारित्रं विरतानां तु सर्वसंसारिणां वीर्यम् ॥ २ ॥” इति ॥ एवमष्टधात्मानं प्ररूप्याथ यस्यात्मभेदस्य यदन्यदात्मभेदान्तरं युज्यते च न युज्यते च तस्य तद्दर्शयितुमाह- 'जस्स णमित्यादि, इहाष्टौ पदानि स्थाप्यन्ते, तत्र प्रथमपदं शेषः सप्तभिः सह चिन्त्यते, तत्र यस्य जीवस्य 'द्रव्यात्मा' द्रव्यात्मत्वं जीवत्वमित्यर्थः तस्य कपायात्मा 'स्यादस्ति' कदाचिदस्ति सकपायावस्थायां 'स्यान्नास्ति' कदाचिन्नास्ति क्षीणोपशान्तकपायावस्थायां यस्य पुनः कषायात्माऽस्ति तस्य द्रव्यात्मा द्रव्यात्मत्वं जीवत्वं नियमादस्ति, जीवत्वं बिना कषायाणामभा वादिति । तथा यस्य द्रव्यात्मा तस्य योगात्माऽस्ति, योगवतामिय, नास्ति चायोगिसिद्धानामित्र, तथा यस्य योगात्मा तस्य द्रव्यात्मा नियमादस्ति, जीवत्वं विना योगानामभावात् एतदेव पूर्वसूत्रोपमानेन दर्शयन्नाह - 'एवं जहा दवि| यायेत्यादि । तथा यस्य जीवस्य द्रव्यात्मा तस्य नियमादुपयोगात्मा यस्याप्युपयोगात्मा तस्य नियमाद्रव्यात्मा, एतयोः परस्परेणाविनाभूतत्वाद् यथा सिद्धस्य, तदन्यस्य च द्रव्यात्माऽस्त्युपयोगारमा चोपयोगलक्षणत्या जीवानां एतदेवाह'अस्स दुविधायेत्यादि । तथा 'जस्स दवियाया तस्स नाणाया भयणाए जस्स पुर्ण नाणाया तस्स दवियाया नियमं अस्थि त्ति यस्य जीवस्य द्रव्यात्मा तस्य ज्ञानात्मा स्वादस्ति यथा सम्यग्दृष्टीनां स्यान्नास्ति यथा मिध्यादृष्टीनामित्येवं भजना, यस्य तु ज्ञानात्मा तस्य द्रव्यात्मा नियमादस्ति, यथा सिद्धस्येति । 'जस्स दधियाया तस्स दंसणाया नियमं अस्थि'त्ति यथा सिद्धस्य केवलदर्शनं 'जस्सवि दंसणाया तस्स दद्वियाया नियमं अस्थि त्ति यथा 1 Education Internationa 'आत्मा' शब्दस्य अर्थ एवं तस्य द्रव्यात्मा आदि अष्ट-भेदा: For Parts Only ~ 1183 ~ १२ दात के १० उदेश: द्रव्यात्माद्याःसू ४६७ ज्ञानादिभेदाभेदः सू ४६८ |||५८९|| wor Page #1185 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४६७-४६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४६७-४६८] चक्षुर्दर्शनादिदर्शनवतां जीवत्वमिति, तथा 'जस्स दवियाया तस्स चरित्ताया भयणाए'त्ति यतः सिद्धस्याविरतस्य है। |वा द्रव्यात्मत्वे सत्यपि चारित्रात्मा नास्ति विरतानां चास्तीति भजनेति, 'जस्स पुण चरित्ताया तस्स दवियाया | नियम अस्थि'त्ति चारित्रिणां जीवत्वाव्यभिचारित्वादिति, 'एवं वीरियातेवि समति यथा द्रव्यात्मनश्चारित्रात्मना | सह भजनोका नियमश्चैवं वीर्यात्मनाऽपि सहेति, तथाहि-यस्य द्रव्यात्मा तस्य वीर्यात्मा नास्ति, यथा सकरणवीर्यापेक्षया सिद्धस्य तदन्यस्य त्वस्तीति भजना, वीर्यात्मनस्तु द्रव्यात्माऽस्त्येव यथा संसारिणामिति ७॥अथ कषायात्मना सहान्यानि षट् पदानि चिन्त्यन्ते-'जस्स 'मित्यादि, यस्य कपायात्मा तस्य योगात्माऽस्त्येव, नहि सकषायोऽयोगी & भवति, यस्य तु योगात्मा तस्य कषायात्मा स्याद्वा न वा, सयोगानां सकषायाणामकषायाणां च भावादिति, 'एवं उवओगाया, एवी'त्यादि, अयमर्थः यस्य कषायारमा तस्योपयोगात्माऽवश्यं भवति, उपयोगरहितस्य कषायाणामभावात् , ४ यस्य पुनरुपयोगात्मा तस्य कषायारमा भजनया, उपयोगात्मतायां सत्यामपि कषायिणामेव कषायास्मा भवति निष्कषायाणां तु नासाविति भजनेति, तथा 'कसायाया य नाणाया य परोप्परं दोवि भइयवाओ'त्ति, कथम् ?, यस्य कथायात्मा तस्य ज्ञानात्मा स्यादस्ति स्यान्नास्ति, यतः कपायिणः सम्यग्दृष्टानात्माऽस्ति मिण्यारष्टेस्तु तस्य नास्त्यसाविति | भजना, तथा यस्य ज्ञानात्मास्ति तस्य कषायात्मा स्यादस्ति स्यान्नास्ति, ज्ञानिनांकषायभावात् तदभावाचेति भजनेति, जहा | कसायाया उवओगाया य तहा कसायाया य दंसणाया य'त्ति अतिदेशः, तस्माचेदं लब्धं-'जस्स कसायाया तस्स दसणाया नियम अस्थि' दर्शनरहितस्य घटादेः कषायात्मनोऽभावात् 'जस्स पुण दसणाया तस्स कसायाया सिय दीप अनुक्रम [५६०-५६१] mitaram.org 'आत्मा' शब्दस्य अर्थ एवं तस्य द्रव्यात्मा आदि अष्ट-भेदा: ~1184 ~ Page #1186 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४६७ -४६८] दीप अनुक्रम [५६० -५६१] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१२], वर्ग [-], अंतर् शतक [-], उद्देशक [१०], मूलं [ ४६७ - ४६८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ १५९०॥ अस्थि सिय नस्थि' दर्शनवतां कपायसद्भावात्तदभावाच्चेति दृष्टान्तार्थस्तु प्राक् प्रसिद्ध एवेति, 'कसायाया य चरिसाया य दोषि परोप्परं भइयचाओ'त्ति, भजना चैवं यस्य कपायात्मा तस्य चारित्रात्मा स्यादस्ति स्यान्नास्ति, कथं ?, | कषायिणां चारित्रस्य सद्भावात् प्रमत्तयतीनामिव तदभावाच्चासंयतानामिवेति, तथा यस्य चारित्रात्मा तस्य कषायात्मा ४ स्यादस्ति स्यान्नास्ति, कथं १, सामायिकादिचारित्रिणां कषायाणां भावाद् यथाख्यातचारित्रिणां च तदभावादिति, 'जहा कसायाया य जोगाया य तहा कसायाया वीरियाया य भाणियबाओ'त्ति दृष्टान्तः प्राक् प्रसिद्धः, दार्शन्तिस्त्वेवंयस्य कषायात्मा तस्य वीर्यात्मा नियमादस्ति, न हि कषायवान् वीर्यविकलोऽस्ति यस्य पुनर्वीर्यात्मा तस्य कपायात्मा भजनया, यतो वीर्यवान् सकषायोऽपि स्याद् यथा संयतः अकपायोऽपि स्याद् यथा केवलीति ६ । अथ योगात्मा |ऽयेतनपदैः पञ्चभिः सह चिन्तनीयस्तत्र च लाघवार्थमतिदिशन्नाह-'एवं जहा कसायायाएं वत्तवया भणिया तहा जोगा| याएवि उवरिमाहिं समं भाणिघव'त्ति, सा चैवम्-यस्य योगात्मा तस्योपयोगात्मा नियमाद् यथा सयोगानां, यस्य पुनरुपयोगात्मा तस्य योगात्मा स्यादस्ति यथा सयोगानां स्यान्नास्ति यथाऽयोगिनां सिद्धानां चेति, तथा यस्य योगात्मा तस्य ज्ञानात्मा स्वादस्ति सम्यग्दृष्टीनामिव स्यान्नास्ति मिध्यादृष्टीनामिव यस्य ज्ञानात्मा तस्यापि योगात्मा स्यादस्ति सयोगि| नामिव स्यान्नास्त्ययोगिनामिवेति, तथा यस्य योगात्मा तस्य दर्शनात्माऽस्त्येव योगिनामित्र यस्य च दर्शनात्मा तस्य योगात्मा स्यादस्ति योगवतामिव स्यान्नास्त्ययोगिनामित्र, तथा यस्य योगात्मा तस्य चारित्रात्मा स्यादस्ति विरतानामिव स्यान्नास्त्यविरतानामिव यस्यापि चारित्रात्मा तस्य योगात्मा स्यादस्ति सयोगचारित्रवतामिव स्यान्नास्त्ययोगिनामिवेति, Education International 'आत्मा' शब्दस्य अर्थ एवं तस्य द्रव्यात्मा आदि अष्ट-भेदा: For Pale Only ~1185~ १२ शतके १० उद्देशः द्रव्यात्मायाः सू ४६७ ज्ञानादिभेदाभेदः सू ४६८ ॥५९०॥ Page #1187 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४६७-४६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४६७-४६८] । वाचनान्तरे पुनरिदमेवं दृश्यते-'जस्स चरित्ताया तस्स जोगाया नियम'त्ति तत्र च चारित्रस्य प्रत्युपेक्षणादिव्यापाररूपस्य विवक्षितत्वात्तस्य च योगाविनाभावित्वात् यस्य चारित्रात्मा तस्य योगात्मा नियमादित्युच्यत इति, तथा यस्य | योगात्मा तस्य वीर्यात्माऽस्त्येव योगसद्भावे वीर्यस्यावश्यम्भावात् , यस्य तु वीर्यात्मा तस्य योगात्मा भजनया यतो वीर्यविशेषवान् सयोग्यपि स्याद् यथा सयोगकेवल्यादिः अयोग्यपि स्याद् यथाऽयोगिकेवलीति ५ ॥ अथोपयोगात्मना सहान्यानि चत्वारि चिन्त्यन्ते तत्रातिदेशमाह-'जह दवियाय'त्यादि, एवं च भावना कार्यान्यस्योपयोगात्मा तस्य ज्ञानारमा स्यादस्ति यथा सम्यग्दृशां स्थानास्ति यथा मिथ्यादृशां, यस्य च ज्ञानात्मा तस्यावश्यमुपयोगात्मा सिद्धानामिवेति १, तथा यस्योपयोगात्मा तस्य दर्शनात्माऽस्त्येव यस्यापि दर्शनात्मा तस्योपयोगात्माऽस्त्वेव यथा सिद्धा| दीनामिवेति २, तथा यस्योपयोगात्मा तस्य चारित्रास्मा स्यादस्ति स्थान्नास्ति यथा संयतानामसंयतानां च, यस्य तु चारित्रात्मा तस्योपयोगारमाऽस्त्येवेति यथा संयतानां ३, तथा यस्योपयोगात्मा तस्य वीर्यात्मा स्यादस्ति संसारिणामिव स्यान्नास्ति सिद्धानामिव यस्य पुनवीर्यारमा तस्योपयोगात्माऽस्त्येव संसारिणामियेति ४ । अथ ज्ञानात्मना सहान्यानि त्रीणि चिन्त्यन्ते-'जस्स नाणे'त्यादि, तत्र यस्य ज्ञानात्मा तस्य दर्शनात्माऽस्त्येव सम्यग्दृशामिव, यस्य च दर्शनात्मा तस्य ज्ञानात्मा स्यादस्ति यथा सम्यग्दृशां स्थान्नास्ति यथा मिथ्याशामत एवोक्तं 'भयणाए'त्ति १, तथा 'जस्स| नाणाया तस्स चरित्ताया सिय अत्यित्ति संयतानामिव 'सिय नत्यि'त्ति असंयतानामिव 'जस्स पुण चरित्ताया दीप अनुक्रम [५६०-५६१] RELIGunintentiational 'आत्मा' शब्दस्य अर्थ एवं तस्य द्रव्यात्मा आदि अष्ट-भेदा: ~1186~ Page #1188 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४६७-४६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४६७-४६८] दीप अनुक्रम [५६०-५६१] व्याख्या तस्स नाणाया नियम अत्थि'त्ति ज्ञानं विना चारित्रस्थाभावादिति २, तथा 'णाणाये'त्यादि अस्यार्थः यस्य ज्ञानात्मा १२ शतके प्रज्ञप्तिः तस्य वीर्यात्मा स्यादस्ति केवल्यादीनामिव स्यान्नास्ति सिद्धानामिव, यस्यापि वीर्यात्मा तस्य ज्ञानात्मा स्यादस्ति सम्यग्दृष्टेरिव १०उद्देशः अभयदेवी द्रव्यात्मास्यान्नास्ति मिथ्यादृश इवेति शाअथ दर्शनात्मना सह द्वे चिन्त्येते–'जस्स दसणाये'त्यादि, भावना चास्य-यस्य दर्शनात्मा या वृत्तिः२ द्यासू ४६७ तस्य चारित्रात्मा स्यादस्ति संयतानामिव स्यान्नास्त्यसंयतानामिव,यस्य च चारित्रात्मा तस्य दर्शनात्माऽस्त्येव साधूनामिवेति?, ज्ञानादिभे॥५९१॥ तथा यस्य दर्शनात्मा तस्य वीर्यात्मा स्यादस्ति संसारिणामिव स्थानास्ति सिद्धानामिव, यस्य च वीर्यारमा तस्य दर्शना- दाभेदः स्माऽस्त्वेव संसारिणामिवेति २॥ अथान्तिमपदयोर्योजना-जस्स चरिसे'त्यादि, यस्य चारित्रात्मा तस्य वीर्यात्माऽ- सू४५८ स्त्येव, वीर्य विना चारित्रस्याभावात् , यस्य पुनर्यात्मा तस्य चारित्रात्मा स्यादस्ति साधूनामिव स्यान्नास्त्यसंयतानामि-10 वेति ॥ अधुनैपामेवात्मनामल्पबहुत्वमुच्यते-'सबत्थोवाओ चरित्तायाओ'त्ति चारित्रिणां सङ्ख्या तत्वात् 'णाणा-1 याओ अणंतगुणाओं'त्ति सिद्धादीनां सम्यग्दृशां चारित्रेभ्योऽनन्तगुणत्वात् 'कसायाओ अणंतगुणाओत्ति सिद्धेभ्यः || कपायोदयवतामनन्तगुणत्वात् 'जोगायाओ विसेसाहियाओं'त्ति अपगतकषायोदयैर्योगवभिरधिका इत्यर्थः 'पीरियायाओ विसेसाहियाओ'त्ति अयोगिभिरधिका इत्यर्थः, अयोगिनां वीर्यवत्वादिति, 'उवओगदवियदसणायाओ ॥५९शा सतिपिणवि तुल्लाओ विसेसाहियाओ'त्ति परस्परापेक्षया तुल्याः, सर्वेषां सामान्यजीवरूपत्वात् , वीर्यात्मभ्यः सकाशा-1 दुपयोगहव्यदर्शनात्मानो विशेषाधिका यतो वीर्यात्मानः सिद्धाश्च मीलिता उपयोगाचारमानो भवन्ति, ते च वीर्यात्मभ्यः 'आत्मा' शब्दस्य अर्थ एवं तस्य द्रव्यात्मा आदि अष्ट-भेदा: ~1187~ Page #1189 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४६७-४६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४६७-४६८] SUCARKARSA : द्रसिद्धराशिनाऽधिका भवन्तीति, भवन्ति चात्र गाथा:-"कोडीसहस्सपुहुर्त जईण तो थोवियाओं चरणाया । णाणाहै याऽणतगुणा पडुच सिद्धे य सिद्धाओ ॥शा होति कसायायाओऽणतगुणा जेण ते सरागाणं । जोगाया भणियाओ अयोगिवजाण तो अहिया ॥२॥जं सेलेसिगयाणवि लद्धी विरियं तओ समहियाओ । उवओगदवियदसण सबजिया णं ततो अहिया ॥३॥" इति ॥ अथात्मन एव स्वरूपनिरूपणायाह-'आया भंते ! नाणे इत्यादि, आत्मा ज्ञानं योऽयमात्माऽसौ ज्ञानं न तयोर्मेद: अथात्मनोऽन्यज्ज्ञानमिति प्रश्नः, उत्तरं तु-आत्मा स्याज्ज्ञानं सम्यक्त्वे सति मत्यादिज्ञानस्वभावत्वात्तस्य, स्यादज्ञानं मिथ्यात्वे सति तस्य मत्य ज्ञानादिस्वभावत्वात् , ज्ञानं पुनर्नियमादात्मा आत्मधर्मत्वाज्ज्ञानस्य, न च सर्वथा धर्मो धर्मिणो भिद्यते, सर्वथा भेदे हि विप्रकृष्टगुणिनो गुणमात्रोपलब्धौ प्रतिनियतगुणिविषय एव संशयो | न स्यात् , तदन्येभ्योऽपि तस्य भेदाविशेषात् , दृश्यते च यदा कश्चिद्धरिततरुतरुणशाखाविसररन्ध्रोदरान्तरतः किमपि। शुक्लं पश्यति तदा किमियं पताका किमियं बलाका ? इत्येवं प्रतिनियतगुणिविषयोऽसौ, नापि धर्मिणो धर्मः सर्वथैवा| भिन्नः, सर्वथैवाभेदे हि संशयानुत्पत्तिरेव, गुणग्रहणत एव गुणिनोऽपि गृहीतत्वादतः कथञ्चिदभेदपक्षमाश्रित्य ज्ञान ले पुनर्नियमादात्मेत्युच्यत इति, इह चात्मा ज्ञानं व्यभिचरति ज्ञानं त्वात्मानं न व्यभिचरति खदिरवनस्पतिवदिति सूत्र १ यतीनां कोटीसहसप्पथक्वं ततः स्तोकाश्चरणात्मानः ज्ञानात्मानोऽनन्तगुण!: सिद्धाः सिद्धान् प्रतीय ॥ १॥ कषायास्मानोऽनहन्तगुणा भवन्ति यतस्ते सरागाणां ततो योगात्मानोऽधिका अयोगिवा यतो भणिताः॥ २॥ यच्छैलेशीगतानामपि लब्धिवीर्य ततस्ते सनहै घिकाः । उपयोगद्रव्यदर्शनात्मानः सर्वे जीवास्ततोऽधिकाः ॥३॥ दीप अनुक्रम [५६०-५६१] -2-5844 Namasaram.org 'आत्मा' शब्दस्य अर्थ एवं तस्य द्रव्यात्मा आदि अष्ट-भेदा: ~1188~ Page #1190 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४६७-४६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४६७-४६८] दीप अनुक्रम [५६०-५६१] व्याख्या गर्भार्थ इति ॥ अमुमेवा) दण्डके निरूपयन्नाह-आये त्यादि, नारकाणां 'आत्मा' आत्मस्वरूपं ज्ञानं उतान्यनारकाणां १२ शतके प्रज्ञप्तिः ज्ञानं ? तेभ्यो व्यतिरिक्तमित्यर्थः इति प्रश्नः, उत्तरं तु आत्मा नारकाणां स्याज्ज्ञानं सम्यग्दर्शनभावात् स्थादज्ञानं ४१० उद्देश: मभयदेवी- | मिथ्यादर्शनभावात् , ज्ञानं पुनः 'से'त्ति तन्नारकसम्बन्धि आत्मा न तद्वयतिरिक्तमित्यर्थः ।। 'आया भंते ! पुढविकाइयाण-रिलमनाव: या वृत्तिः२मित्यादि, 'आत्मा' आत्मस्वरूपमज्ञानमुतान्यत्तत्तेषां ?, उत्तरं तु-आत्मा तेषामज्ञानरूपो नान्यत्तत्तेभ्य इति भावार्थः । एवं दर्शनसूत्राण्यपि, नवरं सम्यग्दृष्टिमिथ्यारष्ट्योदर्शनस्थाविशिष्टत्वादात्मा दर्शनं दर्शनमध्यात्मैवेति वाच्य, यत्र हि धर्मे | ता भङ्गा ॥५९२॥ सू ४६९ विपर्ययो नास्ति तत्र नियम एवोपनीयते न व्यभिचारो, यधेव दर्शने, यत्र तु विपर्ययोऽस्ति तत्र व्यभिचारी नियमश्चयथा ज्ञाने, आत्मा ज्ञानरूपोऽज्ञानरूपश्चेति व्यभिचारः, ज्ञानं त्वात्मैवेति नियम इति ।। आया भंते ! रयणप्पभापु० अन्ना रयणप्पभा पुढवी!, गोयमा ! रयणप्पभा सिय आया सिय नो आया दासिय अवत्त आयाति य नो आयाह य, से केण?णं भंते ! एवं बुचइ रयणप्पभा पुतवी सिय आया सिय नो आया सिय अवत्त आतातिय नो आतातिय ?, गोयमा ! अप्पणो आदिट्टे आया परस्स आदिढे नो| |आया तदुभयस्स आदितु अवत्तवं रयणपभा पुढवी आयातिय नो आयाति य से तेणतुणं तं चेव जाव नो आयातिय । आया भंते ! सकरप्पभा पुडची जहा रयणप्पभा पुढवी तहा सकरप्पभाएवि एवं जाव| अहे सत्समा । आया भंते ! सोहम्मकप्पे पुच्छा, गोयमा ! सोहम्मे कप्पे सिय आया सिय नो आया जाव ॥५९२॥ || नो आयाति य, से केणटेणं भंते ! जाव नो आयातिय?, गोयमा ! अपणो आइहे आया परस्स आइडे 'आत्मा' शब्दस्य अर्थ एवं तस्य द्रव्यात्मा आदि अष्ट-भेदा: ~1189~ Page #1191 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४६९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः 0-4 -96-- प्रत सूत्रांक [४६९] 2-% नो आया तदुभयस्स आइडे अवत्त आताति य नो आताति य, से तेण?णं तं चेव जाव नो आयाति य, एवं जाच अशुए कप्पे । आया भंते । गेविजविमाणे अने गेविजविमाणे एवं जहा रयणप्पभा तहेच, एवं अणुत्तरविमाणावि, एवं इसिपम्भारावि । आया भंते ! परमाणुपोग्गले अन्ने परमाणुपोग्गले ? एवं जहा 8 सोहम्मे कप्पे तहा परमाणुपोग्गलेवि भाणियचे॥ आया भंते ! दुपएसिए खंधे अन्ने दुपएसिए खंधे ?, गोयमा दुपएसिए खंधे सिय आया१सियनोआया रसिय अवत्त आयाइ यनो आयातिय ३ सिय आया य नो आया य ४ सिय आया य अवत्त आयाति य नो आयाति य ५ सिय नो आया य अवत्त आयाति य नो आयाति य ६, से केणद्वेणं भंते । एवं तं चेव जाव नो आयाति य अवसघं आयाति य नो आयाति य | | गोयमा ! अप्पणो आदिहे आया परस्स आदिहे नो आया २ तदुभयस्स आदिहे अवत्त दुपएसिए खंधे आयाति य नो आयाति य ३ देसे आदि सम्भावपजवे देसे आदिट्टे असम्भावपज्जवे दुप्पएसिए खंधे आया [य नो आया य४ देसे आदितु सम्भावपजवे देसे आदितु तदुभयपजवे दुपएसिए खंधे आया य अवत्तवं आयाइ य नो आयाइ य ५ देसे आदिढे असम्भावपजवे देसे आदिहे तदुभयपज्जवे दुपएसिए खंध ना| आया य अवत्त आयाति य नो आयाति य ६से तेणतुणं तं चेव जाव नो आयाति य ॥ आया भंते ।। |तिपएसिए खंधे अन्ने तिपएसिए खंधे, गोयमा ! तिपएसिए खंधे सिय आया १ सिय नो आया २ सियर अवत्त आयाति य नो आयाति यसिय आया यनो आया यसिय आया य नो आयाओ य ५ सिय दीप ॥ अनुक्रम [५६२] ~1190~ Page #1192 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४६९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४६९] व्याख्या- || आयाउ य नो आया य ६ सिय आया य अवतवं आयाति य नो आयाति य ७ सिय आयाइय अवत्तवाई आयाउपना आपाप प्रज्ञप्तिः आयाओ य नो आयाओ य ८ सिय आयाओ य अवत्त आयाति य नो आयाति य ९सिय नो आया|१० उद्देशः अभयदेवी-8/य अवत्त आयाति य नो आयाति य १० सिय आया य अवत्तबाई आयाओ य नो आयाओ य ११ रत्नप्रभाधया वृत्तिः सिप नो आयाओ य अवत्त आयाइ यनो आयाइ य १२ सिय आया य नो आया य अवत्त आयाइ वाद्यानि 15ता भङ्गाः य नो आयाइ य १३, से केणटेणं भंते ! एवं बुबइ तिपएसिए खंधे सिय आया एवं चेव उचारेयचं जाव ॥५९॥ सू४६९ सिय आया य नो आया य अवत्त आयाति पनो आयाति य?, गोयमा ! अप्पणो आइहे आया १ परस्स आइढे नो आया २ तदुभयस्स आइहे अवत्त आयाति य नो आयाति य३ देसे आइहे सम्भाव|पज्जवे देसे आदिढे असम्भावपळचे तिपएसिए खंधे आयाय नो आया य४ देसे आदितु सम्भावपजवे देसा आइहा असम्भावपजवे तिपएसिए खंघे आया य नो आयाओ य ५ देसा आदिट्ठा सम्भावपज्जवे देसे 8 आदिढे असम्भावपजवे तिपएसिए खंधे आयाओ य नोआया य ६ देसे आदिढे सम्भावपजचे देसे आदिढेल तदुभयपजवे तिपएसिए खंधे आया य अवत्त आयाइय नो आयाइ य ७ देसे आदिढे सम्भावपज्जवे देसा || आदिट्ठा तदुभयपजवा तिपएसिए खंधे आया य अवसबाई आयाउ य नो आयाज य ८ देसा आविट्ठा ४॥ २९३॥ द सम्भावपजवा देसे आदिढे तदुभयपज्जवे तिपएसिए खंधे आयाउ य अवत्तत्वं आयाति य नो आयाति य । पए तिन्नि भंगा, देसे आदिहे असब्भावपज्जवे देसे आदितु तदुभयपजवे तिपएसिए खंधे नो आया य दीप अनुक्रम [५६२] ~ 1191~ Page #1193 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४६९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४६९] अवत्त आयाइ यनो आयाति य १० देसे आदिढे असम्भावपज्जवे देसा आदिहा तदुभयपजवा तिपएसिए खंधे नो आया य अवत्तबाई आयाउ य नो आयाउ य ११ देसा आदिट्ठा असम्भावपज्जवा देसे आदितु तदुभयपजवे तिपएसिए खंधे नो आयाउ य अवत्त आयाति य नो आयाति य १२ देसे आदिद्वे सम्भावपज्जवे देसे आदिढे असम्भावपज्जवे देसे आदिट्टे तदुभयपजवे तिपएसिए खंधे आया य नो आया य अवत्त आयाति य नोआया इय १३ से तेणट्टेणं गोयमा! एवं बुच्चद तिपएसिए खंधेसिय आया तं चेव जाब नो आयाति य ॥ आया भंते ! चउप्पएसिए खंधे अन्ने० पुच्छा, गोयमा चउपएसिए खंधे सिय आया १सिय नोआया २ सिय अवत्त आयाति य नो आयाति य ३ सिय आया य नो आया य ४ सिय आया य अवदत्त ४ सिय नो आया य अवत्तई ४ सिय आया यनो आया य अवत्त आयाति य नो आयाति य १६ सिय आया य नो आया य अवत्तवाइं आयाओ य नो आयाओ य १७ सिय आया य नो आयाओ य अवत्त आयाति य नो आयाति य १८ सिय आयाओ य नो आया य अवत्त आयाति य नो आयाति य १९ । से केणद्वेणं भंते ! एवं युचइ चउप्पएसिए खंधे सिय आया य नो आया य अवत्त तं चेव अढे पडिउच्चारेयवं? गोयमा ! अपणो आदितु आया १ परस्स आदितु नो आया २ तदुभयस्स आदिढे अवत्त आयाति य 8नो आयाति य ३ देसे आदितु सम्भावपज्जवे देसे आदितु असम्भावपजवे चउभंगो, सम्भावपज्जवेणं दातदुभयेण य चउभंगो असम्भावेणं तदुभयेण य चउभंगो, देसे आदितु सम्भावपळवे देसे आदिढे ४ दीप अनुक्रम [५६२] ~1192~ Page #1194 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४६९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४६९] व्याख्या-3 असम्भावपज्जवे देसे आदितदुभयपज्जवे चउप्पएसिए खंधे आया य नो आया य अवत्त आयाति य नो १२ शतके प्रज्ञप्तिः आयाति य, देसे आदिहे सम्भावपज्जवे देसे आदिढे असम्भावपजवे देसा आदिहा तदुभयपजवा चउप्पएसिए१० उद्देश: अभयदेवी- खंधे भवइ आया य नो आया य अवत्तचाई आयाओ य नो आयाओ य १७ देसे आदिहे सम्भावपजवे देसारलप्रभाधया पात आदिवा असम्भावपजवा देसे आदिढे तदुभयपजवे चउप्पएसिए खंधे आया य नो आयाओ य अवत्तवं| पवाद्याश्रि॥५९ आयाति य नोआयाति य १७ देसा आइटा सम्भावपळवा देसे आइडे असम्भावप० देसे आइडे तदुभयपनवे ता भङ्गाः चउप्पएसिए खंधे आयाओ य नोआया य अवत्तवं आयाति य नो आयाति य १९ से तेणटेणं गोयमा! एवं |सू ४६९ बुच्चइ चउप्पएसिए खंधे सिय आया सिय नो आया सिय अवत्त निक्खेवे ते चेव भंगा उचारेयवा जाव नो आयाति य ॥ आया भंते ! पंचपएसिए खंधे अन्ने पंचपएसिए खंधे, गोयमा ! पंचपएसिए खंधे सिय आया १ सिय नो आया २ सिय अवत्सवं आयाति य नो आयाति य ३ सिय आया य नो आया य सिय अवत्तवं ४ नो आया य अवत्तषेण य ४तियगसंजोगे एकोण पडद, से केणटेणं भंते !तं चेव पडिउचारेयचं ?, गोयमा ! अप्पणो आदिट्टे आया १ परस्स आदिहे नो आया २ तदुभयस्स आदिहे अवत्तवं ३ देसे आदिट्टे सम्भावपजवे देसे आविढे असम्भावपजवे एवं दयगसंजोगे सवे पडति तियगसंजोगे एको ण | vi॥५९४॥ पडइ । छप्पएसियरस सो पडति जहा छप्पएसिए एवं जाव अणंतपएसिए । सेवं भंते ! सेवं भंतेत्ति जाव है विहरति ।। (सूत्रं ४६९)। दसमो उद्देसो समत्तो॥ बारसमं सयं समतं ।। १२-१०॥ दीप अनुक्रम [५६२] ~1193~ Page #1195 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४६९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४६९] KI आरमाधिकारागलप्रभादिभावानात्मत्वादिभावेन चिन्तयन्नाह-'आया भंते !'इत्यादि, अतति-सततं गच्छति तांस्तान हा पर्यायानित्यात्मा ततश्चात्मा-सद्रूपा रत्नप्रभा पृथिवी 'अन्न'त्ति अनात्मा असद्रूपेत्यर्थः 'सिय आया सिय नोआय'त्ति | स्यात्सती स्थादसती 'सिय अवत्त, ति आत्मत्वेनानात्मत्वेन च व्यपदेष्टुमशक्यं वस्त्विति भावः, कथमवक्तव्यम् । इत्याह-आत्मेति च नोआत्मेति च वक्तुमशक्यमित्यर्थः, अप्पणो आइडे'त्ति आत्मनः-स्वस्य रलप्रभाया एव वर्णादिपर्यायः |'आदिष्टे'आदेशे सति तैय॑पदिष्टा सतीत्यर्थः आत्मा भवति,स्वपर्यायापेक्षया सतीत्यर्थः, परस्स आइडे नोआय'त्ति परस्य ★ शर्करादिपृथिव्यन्तरस्य पर्यायरादिष्टे-आदेशे सति तैय॑पदिष्टा सतीत्यर्थः नोआत्मा-अनारमा भवति, पररूपापेक्षया सतीत्यर्थः, 'तदुभयस्स आइडे अवत्तीति तयोः-स्वपरयोरुभयं तदेव बोभयं तदुभयं तस्य पर्यायैरादिष्टे-आदेशे सति तदुभयपर्याययंपदिष्टेत्यर्थः 'अवक्तव्यम्' अवाच्यं वस्तु स्यात् , तथाहि-न ह्यसौ आत्मेति वक्तुं शक्या, परपर्या| यापेक्षयाऽनात्मत्वात्तस्याः, नायनात्मेति वक्तुं शक्या, स्वपर्यायापेक्षया तस्या आत्मत्वादिति, अवक्तव्यत्वं चात्मानात्मशब्दापेक्षयैव न तु सर्वथा, अवक्तव्यशब्देनैव तस्या उच्यमानत्वाद्, अनभिलाप्यभावानामपि भावपदार्थवस्तुप्रभृतिशब्दैरनभिलाप्यशब्देन वाऽभिलाप्यत्वादिति । एवं परमाणुसूत्रमपि ॥ द्विप्रदेशिकसूत्रे पडू भङ्गाः, तत्राधास्त्रयः सकलस्कन्धा|पेक्षा पूर्वोक्ता एव तदन्ये तु त्रयो देशापेक्षाः, तत्र च 'गोयमे'त्यत आरभ्य व्याख्यायते-अप्पणोति स्वस्य पर्यायः 'आदि?'त्ति आदिष्टे-आदेशे सति आदिष्ट इत्यर्थः द्विप्रदेशिकस्कन्ध आत्मा भवति १एवं परस्य पर्यायैरादिष्टोऽनात्मा २ तदुभयस्य-द्विपदेशिकस्कन्धतदन्यस्कन्धलक्षणस्य पर्यायैरादिष्टोऽसाववक्तव्यं वस्तु स्यात्, कथम् , आत्मेति | AGROACHERS दीप अनुक्रम [५६२] ध्या . .. P asaram.org ~1194 ~ Page #1196 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४६९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४६९] व्याख्या- चानात्मेति चेति तथा द्विपदेशत्वात्तस्य देश एक आदिष्टः, सद्भावप्रधाना:-सत्तानुगताः पर्यवा यस्मिन् स समाय- १२ शतके प्रज्ञप्तिः ॥ पर्यवः, अथवा तृतीयाबहुवचनमिदं स्वपर्यवैरित्यर्थः, द्वितीयस्तु देश आदिष्टः असद्भावपर्ययः परपर्यायरित्यर्थः, परपर्य-181 Pok१० उदेशः अभयदेवी कारलप्रभाद्य. या वृत्तिः वाश्च तदीयद्वितीयदेशसम्बन्धिनो वस्त्वन्तरसम्बन्धिनो ति, ततश्चासौ द्विप्रदेशिका स्कन्धः क्रमेणात्मा चेति । वाद्यानिनोआत्मा चेति ४, तथा तस्य देश आदिष्टः सद्भावपर्यवो देशश्चोभयपर्यवस्ततोऽसावात्मा चावक्तव्यं चेति ५, तथा |ता भङ्लाः ॥५९५॥ | तस्यैव देश आदिष्टोऽसद्भावपर्यवो देशस्तूभयपर्यवस्ततोऽसौ नोआत्मा चाबक्तव्यं च स्यादिति ६, सप्तमः पुनरात्मा च | सू ४७० नोआत्मा चावक्तव्यं चेत्येवंरूपो न भवति द्विप्रदेशिके व्यंशवादस्य त्रिप्रदेशिकादौ तु स्यादिति सप्तभङ्गी ॥ त्रिपदेशिकस्कन्धे तु त्रयोदश भङ्गास्तत्र पूर्वोक्तेषु सप्तस्वाद्याः सकलादेशात्रयस्तथैव, तदन्येषु तु त्रिषु त्रयस्त्रय एकवचनबहुवचनभेदात्, सप्तमस्त्वेकविध एव, स्थापना चेयम्यह प्रदेशद्वयेऽप्येकवचनं क्वचित्तत्तस्य प्रदेशद्वयस्यैकप्रदेशावगाढत्वादिहेतुनैकत्यविवक्षणात्, भेदविवक्षायां च बहुवचन मिति ॥ चतुष्पदेशिकेऽप्येवं नवरमेकोनविंशतिर्भङ्गाः, तत्र त्रयः सकलादेशाः तथैव शेषेषु चतुर्यु प्रत्येकं चत्वारो | ५९५॥ |विकल्पाः,ते चैवं चतुर्थादिषु त्रिषु-:FE सप्तमस्त्वेवम्-EFFERपश्चप्रदेशिके तु द्वाविंशतिस्तत्राद्यास्त्रयस्तथैव, तदुत्तरेषु च त्रिषु प्रत्येकं चत्वारो दीप अनुक्रम [५६२] 4- 2450--0% आत ~1195~ Page #1197 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४६९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: विकल्पास्तथैव, सप्तमे तु सप्त, तत्र त्रिकसंयोगे किलाष्टौ भङ्गका भवन्ति, तेषु च सप्तैवेह ग्राह्या एकस्तु तेषु न पतत्य स-16 म्भवात् , इदमेवाह-'तिगसंजोगे त्यादि, तत्रैतेषां स्थापना-EEEEEEE यश्च न पतति स पुनरयम् २२२ पट्नदेशिके त्रयोविंशतिरिति ॥ द्वादशशते दशमः ॥ १२-१०॥ समाप्तं च द्वादशशतविवरणम् ॥१२॥ गम्भीररूपस्य महोदधेयरपोतः परं पारमुपैति मछु । गतावशक्तोऽपि निजप्रकृत्या, कस्याप्यदृष्टस्य विजृम्भितं तत् ॥१॥ प्रत सूत्रांक [४६९] HORSCOS दीप अनुक्रम [५६२] व्याख्यातं द्वादर्श शतं, तत्रचानेकधा जीवादयः पदार्था उक्ताः, त्रयोदशशतेऽपि त एव भवन्तरेणोच्यन्त इत्येवं-|| | सम्बन्धमिदं व्याख्यायते, तत्र पुनरियमुद्देशकसङ्ग्रहगाधा पुडवी १ देव २ मणंतर ३ पुढवी ४ आहारमेव ५ उपवाए ६ । भासा ७ कम ८ अणगारे केयाघडिया ९ समुग्धाए १०॥ रायगिहे जाव एवं वयासी-कति णं भंते ! पुढवीओ पन्नत्ताओ?, गोयमा! सत्त पुढवीओ पन्नत्ताओ, तंजहा-रयणप्पभा जाव अहेसत्तमा । इमीसे णं भंते ! रयणप्पभाए पुढवीए केवतिया निरयावाससयसहस्सा पण्णत्ता ?, गोयमा ! तीसं निरयावाससयसहस्सा पन्नत्ता, ते णं भंते ! किं संखेनवित्थडा | असंखेजवित्थडा?, गोयमा! संखेजवित्थडावि असंखेजवित्थडावि, इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेजवित्थडेसु नरएसु एगसमएणं केवतिया नेरइया उववनंति १? केवतिया 52% SantaratamPL अत्र द्वादशमे शतके दशम-उद्देशकः परिसमाप्त: तत् समाप्ते द्वादशमं उद्देशक: अपि परिसमाप्तं अथ त्रयोदशमं शतकं आरभ्यते अथ त्रयोदशमे शतके प्रथम-उद्देशक: आरब्धः रत्नप्रभा-आदि नरकेषु उत्पादः ~1196~ Page #1198 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४७० -४७२] दीप अनुक्रम [५६३ -५६६] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [–], अंतर् शतक [-], उद्देशक [१], मूलं [४७०-४७२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञठिः अभयदेवीया वृत्तिः २ ॥५९६ ॥ यूत्पादः सू ४७० | काउलेस्सा उववति २१ केवइया कण्हपक्खिया उबवजंति ३१ केवतिया सुकपक्खिया उववज्जंति ४ १ केव- ५ १३ शतके तिया सन्नी उबवजंति ५ १ केवतिया असन्नी उववज्जंति ६ ? केवतिया भवसिद्धीया उव० ७ १ केवतिया १ उद्देशः अभवसिद्धीया उवव० ८१ केवतिया आभिणिवोहियनाणी उव० ९१ केवइया सुयनाणी जव० १०१ केव- * रलप्रभादि| इया ओहिनाणी उबवजंति १११ केवइया मइअन्नाणी उवव० १२ ? केवइया सुयअन्नाणी उव० १३१ केवइया विभंगनाणी उवव० १४ ? केवइया चक्खुदंसणी उव० १५ १ केवइया अवक्खुदंसणी उवव० १६ १ केवइया ओहिदंसणी उवव० १७१ केवइया आहारसनोवउत्ता उवव० १८ १ केवइया भयसन्नोवउत्ता उब० १९१ केवइया मेहुणसन्नोवउत्ता उबव २०१ केवइया परिग्गहसन्नोवजत्ता जवव० २१ १ केवइया इत्थि - बेयगा उबव० २२ ? केवइया पुरिसवेदगा उबव० २३ ९ केवइया नपुंसगवेदगा उबव० २४ ? केवइया कोहकसाई उबव० २५ ? जाव केवइया लोभकसायी उवव० २८ ? केवइया सोइंदियउवत्ता उव० २९ १ जाव केवइया फासिंदियोवउता उब० ३३१ केवइया नोइंद्रियोवउत्ता उव० ३४ १ केवतिया मणजोगी उबव० ३५१ केवतिया वइजोगी उबव० ३६ १ केवतिया कायजोगी उवव० ३७१ केवतिया सागारोवउत्ता उचव० ३८ १ केवतिया अणागारोवउत्ता उवव० ३९१, गोधमा ! इमीसेणं रयणप्पभाए पुढवीए तीसाए निरयावाससयस| हस्सेसु संखेज्जवित्थडेसु नरपसु जहनेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा नेरइया उचब०, जहश्रेणं एको वा दो वा तिन्नि वा उक्को० संखेज्जा काउलेस्सा जव०, जहनेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं Education Internation रत्नप्रभा - आदि नरकेषु उत्पादः For Park Use Only ~ 1197 ~ ॥५९६ ॥ org Page #1199 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४७०-४७२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४७०-४७२] दीप अनुक्रम [५६३ संखेजा कण्हपक्खिया उव०, एवं सुकपक्खियावि, एवं सन्नी एवं असन्नीवि एवं भवसिद्धीया एवं अभवसिद्धिया आभिणियोहियना सुयना ओहिना० मइअन्नाणी सुयअन्नाणी विभंगना० चक्खुदंसणी ण उवव० जहन्नेणं एको वा दो या तिनि वा उकोसे० संखे० अचक्खुदसणी उबव एवं ओहिदसणीवि आहारसन्नोघउत्तावि जाव परिग्गहसन्नोवउ० इत्थीवेषगा न उव० पुरिसवेयगावि न उच० जहन्नेणं एको वा दो। वा तिन्नि वा उकोसेणं संखेजा नपुंसगवेदगा उवव एवं कोहकसाई जाव लोभ सोइंदियउवउत्ता न| उवव० एवं जाव फासिदिओवउत्ता न उवव० जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेजा नोइंदिओवउत्ता उववनंति मणजोगीण उववजंति एवं वइजोगीवि जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं| संखेजा कायजोगी उववज्जति एवं सागारोवउत्ताचि एवं अणागारोवउत्तावि ॥ इमीसे णं भंते ! रयणप्प भाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेजवित्थडेसु नरएम एगसमएणं केवड्या नेरइया उववद इंति ? केवतिया काउलेस्सा उबबटुंति ? जाव केवतिया अणागारोवउत्ता उबटुंति ?, गोयमा! इमीसेणं रयण-3 हिप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेजवित्थडेसु नरएसु एगसमएणं जहन्नेणं एको वादोवा तिन्नि वा उक्कोसेर्ण संखेजा नेरइया उववति, एवं जाव सन्नी, असन्नी ण उबटुंति, जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा भवसिद्धीया उबदृति एवं जाव सुयअन्नाणी विभंगनाणी ण उववहति, चक्खु|दसणी ण उवदंति, जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेजा अचक्खुदंसणी उबद्दति, एवं जाव -५६६] SARERatinand SITa arary.org रत्नप्रभा-आदि नरकेषु उत्पादः ~1198~ Page #1200 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४७०-४७२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४७०-४७२] ॥५९७॥ दीप अनुक्रम [५६३ व्याख्या-1 लोभकसायी, सोइंदियउवउत्ता ण उबद्दति एवं जाव फासिदियोवउत्ता न उबटुंति, जहन्नेणं एको वा दो वा १२ शतके प्राप्तिः द तिन्नि वा उक्कोसेणं संखेजा नोइंदियोवउत्ता उबट्टति मणजोगी न उबद्दति एवं बहजोगीवि जहन्नेणं एको||१ उद्देशः अभयदेवी- वा दो वा तिन्नि वा उक्कोसेणं संखेजा कायजोगी उपद्दति एवं सागारोवउत्ता अणागारोवउत्ता ।। इमीसे रत्नप्रभादि. या वृत्तिा भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेजविस्थडेसु नरएसु केवइया नेरइया सू ४७० पन्नत्ता ? केवइया काउलेस्सा जाव केवतिया अणागारोवउत्ता पन्नत्ता केवतिया अर्णतरोववन्नगा पन्नत्सा ११ केवइया परंपरोवचन्नगा पन्नत्ता २१ केवइया अणंतरोगाढा पन्नत्ता ३१ केवइया परंपरोगाढा प०४ ? केवइया अणंतराहारा पं०५१ केवतिया परंपराहारा ६ ? केवतिया अणंतरपजत्ता प०७१ केवतिया परंपरपज्जत्ता द पन्नत्ता८१ केवतिया चरिमा प०९? केवतिया अचरिमा पं०१०१, गोयमा ! इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेजवित्थडेसु नरएसु संखेना नेरतिया प० संखेजा काउलेसा प० एवं जाय संखेजा सन्नी प०, असन्नी सिय अस्थि सिय नस्थि जइ अस्थि जहन्नेणं एको या दो वा तिन्नि वा उक्कोद सेणं संखेचा प०, संखेजा भवसिद्धी प० एवं जाव संखेवा परिग्गहसन्नोवउत्ता प० इस्थिवेदगा नस्थि पुरि सवेदगा नत्थि संखेजा नपुंसगवेदगा प०, एवं कोहकसायीचि मानकसाई जहा असन्त्री एवं जाव लीभक० ॥५९७॥ | संखेजा सोईदियोवउत्ता प० एवं जाव फासिंदियोवउत्ता नोइंदियोवउत्ता जहा असन्नी संखेजा मणजोगी तप० एवं जाव अणागारोवउत्ता, अणंतरोववन्नगा सिय अस्थि सिय नस्थि जइ अस्थि जहा असन्नी, संखेजा -५६६] mitaram.org रत्नप्रभा-आदि नरकेषु उत्पादः ~ 1199~ Page #1201 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४७०-४७२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: % 4 प्रत सूत्रांक [४७०-४७२] परंपरोववन्न प०, एवं जहा अणंतरोववनगा तहा अणंतरोगाढगा अणंतराहारगा अणंतरपजसगा परंपरोगाढगा जाव अचरिमा जहा परंपरोववन्नगा । इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु असंखेजवित्थडेसु एगसमएणं केवतिया नेरइया उववनंति जाव केवतिया अणागारोवउत्ता उवबजंति', गोयमा ! इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु असंखेज्जवित्थडेसु नरएम एगसमएणं जह एको वा दो वा तिन्नि वा उक्को० असंखेजा नेरड्या उवव०, एवं जहेव संखेजविस्थडेसु तिन्नि गमगा तहा असंखेजविस्थडेसुवि तिन्नि गमगा, नवरं असंखेजा भा० सेसं तं चेव जाव असंखेजा अचरिमा प०, नाणत्तं लेस्सासु, लेसाओ जहा पढमसए नवरं संखेजवित्थडेसुवि असंखेजवित्थडेमुवि ओहिनाणी ओहिदंसणी य संखेजा उचट्टावेयबा, सेसं तं चेव ।। सकरप्पभाए णं भंते ! पुढवीए केवतिया निरयावास० पुच्छा, गोयमा ! पणवीसं निरयावाससयसहस्सा पण्णत्ता, ते णं भंते ! किं संखेजविस्थडा असंखेजविस्थटा एवं जहा रयणप्पभाए तहा सकरप्पभाएवि, नवरं असन्नी तिसुवि गमएमु न भन्नति, सेसं तं चेव । वालुयप्पभाए णं पुच्छा, गोयमा ! पन्नरस निरयावाससयसहस्सा प० सेसं जहा सकरप्पभाए णाणत्तं लेसासु लेसाओ जहा पढमसए ॥ पंकप्पभाए पुच्छा, गोयमा दस निरयावास०, एवं जहा सकरप्पभाए नवरं ओहिनाणी ओहिदसणी य न उबद्दति, सेसं तं चेव ।। धूमप्पभाए णं पुच्छा, गोयमा ! तिन्नि निरयावाससयसहस्सा एवं जहा पंकप्पभाए । तमाए णं भंते ! पुढवीए केवतिया निरयावास पुच्छा, गोयमा! एगे पंचूणे दीप अनुक्रम [५६३ -५६६] रत्नप्रभा-आदि नरकेषु उत्पादः ~1200~ Page #1202 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४७०-४७२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४७०-४७२] व्याख्या- निरयावाससयसहस्से पपणत्ते, सेसं जहा पंकप्पभाए ॥ अहेसत्तमाए णं भंते ! पुढवीए कति अणुक्तरा मह |१२ शतके ज्ञप्तिः तिमहालया महानिरया पन्नत्ता, गोयमा ! पंच अणुत्तरा जाव अपइहाणे, ते णं भंते ! किं संखेजवित्थडा अभयदेवी १ उद्देशः असंखेजवित्थडा, गोयमा! संखेजवित्थडे य असंखेचवित्थडा य, अहेसत्तमाए णं भंते ! पुढवीए पंचसु ॥ रत्नप्रभादिया वृत्तिः२४ अणुत्तरेसु महतिमहालया जाव महानिरएमु संखेनवित्थडे नरए एगसमएणं केवतिया उच० १, एवं जहा त्पादः ॥५९॥ पंकप्पभाए नवरं तिसुनाणेसुन उववान उबट्ट, पन्नत्त एसु तहेव अस्थि, एवं असंखेजवित्थडेसुवि नवरं असं- सू४७१ खेजा भाणियथा ॥ (सूत्र ४७०)। इमीसे णं भंते ! रयणप्पभाए पुढबीए तीसाए निरयावाससयसहस्सेसुई। |संखेजवि. नरएसु किं सम्मदिट्टी नेरतिया उवव० मिच्छदिट्टीने. उव० सम्मामिच्छदिट्टी नेर० उ० गोयमा! सम्मदिट्ठीवि नेरड्या उवमिच्छादिट्ठीवि नेरइया उब. नो सम्मामिच्छदिट्ठी उव० । इमीसे थे। भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेजवित्थडेसु नरएसु किं सम्मदिट्टी नेर | उच्वइंति एवं चेव । इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु संखेजबित्थडा नरगा किं सम्मदिट्टीहिं नेरइएहि अविरहिया मिच्छादिट्ठीहिं नेरइएहिं अविरहिया सम्मामिच्छदिट्ठीहिं नेरइएहि अविरहिया वा?, गोयमा ! सम्मबिट्टीहिंवि नेरइएहिं अविरहिया मिच्छादिट्ठीहिवि अविरहिया ॥५९८॥ सम्मामिच्छादिहीहि अविरहिया विरहिया वा, एवं असंखेजवित्थडेसुवि तिनि गमगा भाणियबा, एवं सकरप्पभाएवि, एवं जाव तमाएवि । अहेसत्तमाए णं भंते ! पुढवीए पंचसु अणुत्तरेसु जाव संखेज्जवित्थडे 2-5675453 दीप अनुक्रम [५६३ -५६६] रत्नप्रभा-आदि नरकेषु उत्पादः ~ 1201~ Page #1203 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४७०-४७२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: -- प्रत सूत्रांक [४७०-४७२] --- - | नरए किं सम्मबिहीनेरइया पुच्छा, गोयमा ! सम्मट्टिीनेरइया न उवव० मिच्छादिहीनेरहया उवव० सम्मा-1 मिच्छदिही नेरइया न उवव एवं उचट्टतिवि अविरहिए जहेब रयणप्पभाए, एवं असंखेज्जविस्थडेसुवि तिन्नि गमगा (सत्रं ४७१)सेनूर्ण भंते ! कण्हलेस्से नीललेस्सेजाव सुक्कलेस्से भवित्ता कण्हलेस्सेसु नेरइएमु उवव०१,5 |हंता गोयमा ! कण्हलेस्से जाप उववजंति, से केण?णं भंते ! एवं बुचई कण्ह लेस्से जाव उववजंति?, गोषमा! | लेस्सट्ठाणेसु संकिलिस्समाणेसु संकि.२ कण्हलेसं परिणमइ कण्ह०२ कण्हलेसेसु नेरइएमु उववजंति से है | तेणटेणं जाव उबवजंति । से नूर्ण भंते ! कण्हलेस्से जाव सुक्कले से भवित्ता नीललेस्सेसु नेरइएसु उववजं|ति ?, हंता गोयमा ! जाव उववजंति, से के गट्टेणं जाच उववजंति ?, गोषमा! लेस्सहाणेसु संकिलि-14 कस्समाणेसु चा विसुज्झमाणेसु नीललेस्सं परिणमंति नील०२ नीललेस्सेसु नेरइएसु उवव० से तेणतुणं है गोयमा! जाव उवव०, से नूर्ण भंते ! कण्हलेस्से नील जाव भविसा काउलेस्सेसु नेरइएसु खचव एवं | जहा नीललेस्साए तहा काउलेस्सावि भाणियवा जाव से तेणतुणं जाव उवववति । सेवं भंते ! सेवं 31 भंते ! (सूत्रं ४७२)॥१३-१॥ 'पुढवी'त्यादि, 'पुरुषी'ति नरकपृथिवीविषयः प्रथमः १, 'देव'त्ति देवप्ररूपणार्थो द्वितीयः २'अणंतर'त्ति अनन्त-13 राहारा नारका इत्याद्यर्थः प्रतिपादनपरस्तुतीयः ३, 'पुढवित्ति पृथिवीगतवफव्यताप्रतिवद्धश्चतुर्थः ४, 'आहारे'त्ति || |नारकाचाहारप्ररूपणार्थः पञ्चमः ५, 'उववाए'त्ति नारकाद्युपपातार्थः षष्ठः ६, 'भास'त्ति भाषार्थः सप्तमः ७ 'कम्म'त्ति * दीप अनुक्रम [५६३ -५६६] SARELaturintnhatiind Nirajastaram.org रत्नप्रभा-आदि नरकेषु उत्पादः ~ 1202~ Page #1204 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४७०-४७२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४७०-४७२] दीप अनुक्रम [५६३ व्याख्या- कर्मप्रकृतिप्ररूपणार्थोऽष्टमः ८, 'अणगारे केयाघडिय'त्ति अनगारो-भावितात्मा लब्धिसामयात् 'केयाघडिय'त्ति प्रज्ञप्तिः रजुबद्धघटिकाहस्तः सन् विहायसि बजेदित्याद्यर्थप्रतिपादनार्थो नवमः ९,'समुग्धाए'त्ति समुद्घातप्रतिपादनार्थों दशम उद्देश: अभयदेवी- इति । तत्र प्रथमोद्देशके किंचिल्लिख्यते-केवइया काउलेसा उववजति'त्ति रत्नप्रभापृथिव्यां कापोतलेश्या एवोत्प- रत्नप्रभादिया वृत्तिा | धन्ते न कृष्णलेश्यादय इति कापोतलेश्यानेवानित्य प्रश्नः कृत इति । 'केवइया कण्हपक्खिए'इत्यादि, एषां च पुत्पादः | लक्षणमिदं-"जेसिमवड्डो पोग्गलपरियट्टो सेसओ उ संसारो । ते सुकपक्खिया खलु अहिगे पुण कण्हपक्खीया ॥१॥" लेश्याश्च [येषामपाधः पुद्गलपरावतः शेषः संसारः ते शुक्लपाक्षिकाः खलु अधिके पुनः कृष्णपाक्षिकाः ॥१५] इति । 'चक्खुदं सणी न उववजंति'त्ति इन्द्रियत्यागेन तत्रोत्पत्तेरिति, तर्हि अचक्षुर्दर्शनिनः कथमुत्पद्यन्ते !, उच्यते, इन्द्रियानाश्रित ४ तस्य सामान्योपयोगमात्रस्याचक्षुर्दर्शनशब्दाभिधेयस्योत्पादसमवेऽपि भावादचक्षुर्दर्शनिन उत्पद्यन्त इत्युच्यत इति, |'इत्थीवेयगे'त्यादि, स्त्रीपुरुषवेदा नोत्पद्यन्ते भवप्रत्ययान्नपुंसकवेदत्वात्तेषां, 'सोइंदिओवउत्ता इत्यादि श्रोत्राथुपयुक्ता नोत्पद्यन्ते इन्द्रियाणां तदानीमभावात् 'नोइंदिओवउत्ता उपवनंति'त्ति नोइन्द्रिय-मनस्तत्र च यद्यपि मनःपर्याप्य|भावे द्रव्यमनो नास्ति तथाऽपि भावमनसश्चैतन्यरूपस्य सदा भावात्तेनोपयुक्तानामुत्पत्तोंइन्द्रियोपयुक्ता उत्पद्यन्त | इत्युच्यत इति, 'मणजोगी'त्यादि मनोयोगिनो वाग्योगिनश्च नोत्पद्यन्ते, उत्पत्तिसमयेऽपर्याप्तकत्वेन मनोवाचोरभा-5 |वादिति, 'कायजोगी उववज्जति'त्ति सर्वसंसारिणां काययोगस्य सदैव भावादिति ॥ अथ रत्नप्रभानारकाणामेवोद्वत-ला५९।। नामभिधातुमाह-'इमीसे ण'मित्यादि, 'असन्नीन उववति'त्ति उद्धर्सना हि परभवप्रथसमये स्यात् न च नारका अस --- -५६६] 18 रत्नप्रभा-आदि नरकेषु उत्पादः ~ 1203~ Page #1205 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४७० -४७२] दीप अनुक्रम [५६३ -५६६] catus “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [–], अंतर् शतक [-], उद्देशक [१], मूलं [४७०-४७२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञित्पद्यन्तेऽतस्तेऽसञ्ज्ञिनः सन्तो नोद्वर्त्तन्त इत्युच्यते, एवं 'विभंगनाणी न उबवहंती त्यपि भावनीयं, शेषाणि तु पदान्युत्पादवद्व्याख्येयानि, उक्तञ्च चूयम् - "असन्नियो य विभंगिणो य उबट्टणाइ बजेज्जा । दोसुवि य चक्खुदंसणी मणवइ तह इंदियाई वा ॥ १ ॥” इति ॥ अनन्तरं रत्नप्रभानारकाणामुत्पादे उद्वर्त्तनायां च परिमाणमुक्तमथ तेषामेव सत्तायां तदाह-- 'इमीसे ण'मित्यादि, 'केवइया अणंतरोवबन्नग'ति कियन्तः प्रथमसमयोत्पन्नाः १ इत्यर्थः 'परंपरोववन्नगति उत्पत्तिसमयापेक्षया छ्यादिसमयेषु वर्त्तमानाः 'अणंतरावगाढ'त्ति विवक्षितक्षेत्रे प्रथमसमयावगाढा: 'परंपरोगादत्ति विवक्षितक्षेत्रे द्वितीयादिकः समयोऽवगाढे येषां ते परम्परावगाढाः 'केवइया चरिम'ति चरमो नारकभ| वेषु स एव भवो येषां ते चरमाः, नारकभवस्य वा चरमसमये वर्त्तमानाश्चरमाः, अचरमास्त्वितरे, 'असन्नी सिय अस्थि सिय नत्थिति असशिभ्य उद्धृत्य ये नारकत्वेनोत्पन्नास्तेऽपर्याप्त कावस्थायामसञ्ज्ञिनो भूतभावत्वात्ते चाल्पा इति कृत्वा 'सिय अत्थी' त्याद्युक्तं, मानमायाको भकषायोपयुक्तानां नोइन्द्रियोपयुक्तानामनन्तरोपपन्नानामनन्तराव गाढाना| मनन्तराहारकाणामनन्तरपर्याष्टकानां च कादाचित्कस्यात् 'सिय अस्थि' इत्यादि वाच्यं शेषाणां तु बहुत्वात्सङ्ख्याता इति वाच्यमिति ॥ अनन्तरं सङ्ख्यातविस्तृतनरकावासनारक वक्तव्यतोक्ता, अथ तद्विपर्ययवक्तव्यतामभिधातुमाह'इमीसे ण'मित्यादि, 'तिन्नि गमग'त्ति 'उववज्जंति उच्चहंति पन्नन्त'त्ति एते त्रयो गमाः, 'ओहिनाणी ओहिदंसणी य संखेजा उबट्टावेयवत्ति, कथं ?, ते हि तीर्थङ्करादय एव भवन्ति, ते च स्तोकाः स्तोकत्वाच्च सङ्ख्याता एवेति, 'नवरं असन्नी तिसुवि गमएसु न भन्नति' कस्मात् ?, उच्यते-असज्ञिनः प्रथमायामेवोत्पद्यन्ते 'असन्नी खलु पढमं' इति वचना For Parts Only ~ 1204~ nary org Page #1206 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४७० -४७२] दीप अनुक्रम [५६३ -५६६] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [–], अंतर् शतक [-], उद्देशक [१], मूलं [४७०-४७२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ३६००॥ दिति, 'णाणत्तं लेसासु लेसाओ जहा पढमसएसि, इहाद्यपृथिवीद्वयापेक्षया तृतीयादिपृथिवीषु नानात्वं लेश्यासु भवति, ताश्च यथा प्रथमशते तथाऽध्येयाः, तत्र च सङ्ग्रहगाथेयं "काऊ दोसु तइयाइ मीसिया नीलिया चउरथीए ! पंचमियाए मीसा कण्हा तत्तो परमकण्हा ॥ १ ॥" [द्वयोः कापोता तृतीयायां मिश्रा चतुर्थ्यां नीठा पञ्चम्यां मिश्रा ५. कृष्णा ततः परमकृष्णा ॥ १ ॥ ] इति 'नवरं ओहिनाणी ओहिदंसणी यन उववज्जंति'त्ति, कस्मात् १, उच्यते, ते हि प्रायस्तीर्थकरा एंव ते च चतुर्थ्या उद्वृत्ता नोत्पद्यन्त इति, 'जाव अपइट्टाणे'त्ति इह यावत्करणात् 'काले | महाकाले रोरुए महारोरुए'त्ति दृश्यम्, इह च मध्यम एव सङ्ख्षेयविस्तृत इति, 'नवरं तिसु णाणेसु न उबवति न उबर्हति'ति सम्यक्त्वभ्रष्टानामेव तत्रोत्पादात् तत उद्वर्त्तनाञ्चाद्येषु त्रिषु ज्ञानेषु नोत्पद्यन्ते नापि चोद्वर्त्तन्त इति । 'पन्नताए तहेव अस्थि'त्ति एतेषु पञ्चसु नरकावासेषु कियन्त आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्च प्रज्ञप्ताः ? इत्यत्र तृतीयगमे तथैव-प्रथमादिपृथिवीचिव सन्ति, तत्रोत्पन्नानां सम्यग्दर्शनलाभ आभिनिबोधिकादिज्ञानत्रयभावादिति ॥ अथ रत्नप्रभादिनारक वक्तव्यतामेव सम्यग्दध्यादीनाश्रित्याह- 'इमीसे ण'मित्यादि, 'नो सम्मामिच्छादिट्ठी उववज्जंति'त्ति "न सम्ममिच्छो कुणइ काल" [ सम्यग्मिथ्यादृग् न करोति कालम् ] मिति वचनात् मिश्रहष्टयो न म्रियन्ते नापि तद्भवप्रत्ययं तेषामवधिज्ञानं स्यात् येन मिश्रदृष्टयः सन्तस्ते उत्पद्येरन्, 'सम्मामिच्छदिट्ठीहिं नेरइएहिं अविरहिया विरहिया व'त्ति कादाचित्कत्वेन तेषां विरहसम्भवादिति ॥ अथ नारक वक्तव्यतामेव भक्तयन्तरेणाह'से नूण' मित्यादि, 'लेसहाणेसु'त्ति लेश्याभेदेषु 'संकिलिस्समाणेसु'त्ति अविशुद्धिं गच्छत्सु 'कण्हलेसं परिणमइ'ति For Park Use Only ~ 1205~ १२ शतके १० उद्देशः रलप्रभादिपूत्पादः लेश्याश्च सू ४७२ ||६८०॥ Page #1207 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४७०-४७२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: कृष्णलेश्यां याति ततश्च 'कण्हलेसें'त्यादि । 'संकिलिस्समाणेसु वा विसुद्धमाणेसु 'त्ति प्रशस्त लेश्यास्थानेषु भवि-||2|| ४ शुद्धिं गच्छत्सु अप्रशस्तलेश्यास्थानेषु च विशुद्धिं गच्छरसु, नीललेश्यां परिणमतीति भावः॥ त्रयोदशशते प्रथमः ॥१३-१॥ 0000 प्रत सूत्रांक [४७०-४७२] दीप अनुक्रम [५६३-५६६] प्रथमोद्देशके नारका उक्काः द्वितीये त्वौपपातिकत्वसाधादेवा उच्यन्ते इत्येवंसम्बन्धस्यास्येदं सूत्रम्काविहाणं भंते ! देवा पण्णता ?, गोयमा!चउबिहा देवा पन्नत्ता,तंजहा-भवणवासी वाणमंतरा जो०४ वेमा। भवणवासी णं भंते ! देवा कतिचिहा पण्णता, गोयमा ! वसविहा पणत्ता, संजहा-असुरकुमारा एवं भेओ जहा वितियसए देवुदेसए जाव अपराजिया सबद्दसिद्धगा । केवड्या णं भंते ! असुरकु-2 मारावाससयसहस्सा पण्णत्ता, गोयमा !चोसहि असुरकुमारावाससयसहस्सा पण्णत्ता, ते ण भंते । किं संखेजवित्थडा असंखेजवि०१, गोयमा ! संखेजविस्थावि असंखेज्जवि०, चोसट्टी णं भंते ! असुरकुमारावाससयसहस्सेसु संखेज्ववित्थडेसु असुरकुमारावासेसु एगसमएणं केवतिया असुरकुमारा उबव० जाव केवतिया तेउलेसा उवव० केवतिया कण्हपक्खिया उववजंति एवं जहा रयणप्पभाए तहेव पुच्छा तहेव घागरणं नवरं दोहिं वेदेहि उववचंति, नपुंसगवेयगा न उबव०, सेसं २०, उच्चतगावि तहेव नवरं असन्नी अबति, ओहिनाणी ओहिदसणी य ण उबद्दति, सेसं तं चेव, पन्नत्तएम तहेव नवरं संखेजगा इत्विवेदगा पण्णत्ता एवं पुरिसवेदगावि, नपुंसगवेदगा नस्थि, कोहकसाई सिय अस्थि सिय नस्थि जइ अस्थि जहर KANCHES व्या . .. 1 K araurary.orm अत्र त्रयोदशमे शतके प्रथम-उद्देशक: परिसमाप्त: अथ त्रयोदशमे शतके द्वितीय-उद्देशक: आरब्धः ~1206~ Page #1208 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४७३] दीप अनुक्रम [५६७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१३], वर्ग [−], अंतर्-शतक [-], उद्देशक [२], मूलं [४७३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ६०१ ॥ एको वा दो वा तिनि वा उक्कोसेणं संखेजा पण्णत्ता एवं माण माया संखेजा लोभकसाई पण्णत्ता सेसं तं चैव | तिसुवि गमएसु संखेज्जेसु चत्तारि लेस्साओ भाणियवाओ, एवं असंखेज्जवित्थडेसुवि नवरं तिसुवि गमएस असंखेजा भाणियधा जाव असंखेज्जा अधरिमा पण्णत्ता । केवतिया णं भंते! नागकुमारावास० ? एवं | जाव धणियकुमारा नवरं जत्थ जत्तिया भवणा । केवतिया णं भंते ! वाणमंतरावासस्यसहस्सा पत्ता ?, गोपमा ! असंखेजा वाणमंतरावासस्यसहस्सा पन्नता, ते णं भंते । किं संखेज्जवित्थडा असंखेज वित्थडा ?, गोयमा ! संखेजवित्थडा नो असंखेज्जवित्थडा, संखेखेसु णं भंते! वाणमंतरावाससयसहस्सेसु एगसमएणं केवतिया वाणमंतरा उबव० १, एवं जहा असुरकुमाराणं संखेज्ज वित्थडेसु तिन्नि गमगा तहेव भाणियवा वाणमंतराणवि तिन्नि गमगा । केवतिया णं भंते! जोतिसियविमाणावाससयसहस्सा पण्णत्ता ?, गोयमा ! असंखेजा जोइसियरिमाणावाससयसहस्सा पण्णत्ता, ते णं भंते । किं संखेजवित्थडा० १, एवं जहा | वाणमंतराणं तहा जोइ सियाणवि तिन्नि गमगा भाणिया नवरं एगा तेउलेस्सा, उबवजतेसु पन्नत्तेसु य असन्नी नत्थि, सेसं तं चैव ॥ सोहम्मे णं भंते ! कप्पे केवतिया विमाणावास सय सहस्सा पत्ता ?, गोयमा ! बत्तीसं विमाणावाससयसहस्सा पण्णत्ता, ते णं भंते! किं संखेजवित्थडा असंखेज्यवित्थडा ?, गो यमा ! संखेजवित्थडावि असंखेजवित्थडावि, सोहम्मे णं भंते! कप्पे बत्तीसार विमाणावास सय सहस्से सु | संखेज्जवित्थडेसु विमाणेसु एगसमएणं केवतिया सोहम्मा देवा उववअंति केवतिया लेउलेसा उबवजंति ? | Eucation International For Par Lise On ~ 1207 ~ १३ शतके २ उद्देशः देवेष्वावासोत्पादादि सू ४७३ ॥६०॥ Page #1209 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [४७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४७३] दीप अनुक्रम [५६७] एवं जहा जोइसियाणं तिन्नि गमगा तहेव तिन्नि गमगा भाणियचा नवरं तिसुवि संखेज्जा भाणियचा, ओहिनाणी ओहिदसणी य चयावेयवा, सेसं तं चेव । असंखेजवित्थडेसु एवं चेव तिनि गमगा णवर तिसु| वि गमएसु असंखेजा भाणियबा, ओहिनाणी य ओहिदसणी य संखेजा चयंति, सेसं तं चेव, एवं जहा सोहम्मे वत्तबया भणिया तहा ईसाणेवि छ गमगा भाणियचा, सणकुमारे एवं चेव नवरं इत्थीवेयगा न उववनंति पन्नत्तेसु य न भण्णंति, असन्नी तिमुवि गमएसु न भण्णंति, सेसं तं चेव, एवं जाव सहस्सारे, | नाणतं विमाणेसु लेस्सासु य, सेसं तं चेव ॥ आणयपाणयेसु णं भंते ! कप्पेसु केवतिया विमाणावाससया पण्णत्ता?, गोयमा! चत्तारि विमाणावाससया पणत्ता, ते णं भंते ! किं संखेज. असंखे० गोयमा! संखेज| वित्थ० असंखेजवि० एवं संखेजविस्थडेसु तिन्नि गमगा जहा सहस्सारे असंखेजवित्थडे० उववज्जतेसु य चयंतेसु य एवं चेव संखेज्जा भाणियत्वा पन्नतेसु असंखेजा नवरं नोइंदियोवउत्ता अणंतरोववनगा अणंतरो| गाढगा अणंतराहारगा अणंतरपजत्सगाय एएसिं जहन्नेणं एको वा दोचा तिन्नि वा उकोसेणं संखेजा पं० सेसा असंखेजा भाणियचा । आरणचुएम एवं चेव जहा आणयपाणएसु नाणत्तं विमाणेसु, एवं गेवेजगावि ।। कति णं भंते ! अणुत्तरविमाणा पन्नत्ता ?, गोयमा! पंच अणुसरविमाणा पन्नत्ता, ते ण भंते ! किं संखेनवित्थडा असंखेजवित्थडा, गोयमा ! संखेजवित्थडे य असंखेजवित्थडा य, पंचसु णं भंते ! अणुत्तरविमाणेसु संखेजविस्थडे विमाणे एगसमएणं केवतिया अणुत्तरोचवाइया देवा उवव०, केवतिया सुक्कलेस्सा REaratuitelona ~ 1208~ Page #1210 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [४७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४७३]] 85 दीप अनुक्रम [५६७] व्याख्या- उवव०१ पुच्छा, तहेव गोयमा ! पंचसुणं अणुत्तरविमाणेसु संखेजवित्थडे अणुत्तरविमाणे एगसमएणं जहप्रज्ञप्तिः १३ शतके एको वा दो वा तिन्नि वा उकोसेणं संस्खेजा अणुत्तरोववाइया देवा उववजंति एवं जहा गेजविमाणेसु । अभयदेवी- संखेजवित्थडेसु नवरं किण्हपक्खिया अभवसिद्धिया तिसु अन्नाणेसु एए न उववज्जति न चयंति न पन्नत्त २ उद्देशः या वृत्तिः२ देवेष्वावाएसु भाणियबा अचरिमाथि खोडिजंति जाव संखेजा चरिमा पं० सेसं तं, असंखेजवित्थडेसुवि एए नमोपासादि ॥६०२॥ भन्नति नवरं अचरिमा अस्थि, सेसं जहा गेवेजएसु असंखेजवित्थडेसु जाव असंखेजा अचरिमा प० । चोस- सू ४७३ ट्ठीए णं भंते ! असुरकुमारावाससयसहस्सेसु संखेजवित्थडेसु असुरकुमारावासेसु किं सम्मट्टिी असुरकु-15 मारा उवव०मिच्छादिट्ठी एवं जहा रयणप्पभाए तिन्नि आलावगा भणिया तहा भाणियबा, एवं असंखेजवित्थडेसुवि तिन्नि गमगा, एवं जाव गेजवि. अणुत्तरवि० एवं चेव, नवरं तिसुवि आलावएसु मिच्छा दिट्ठी सम्मामिच्छादिट्टी य न भन्नति, सेसं तं चेव । से नूर्ण भंते ! कण्हलेस्सा नीलजाब मुफलेस्से भवित्ता | लकण्हलेस्सेसु देवेसु उवव०१, हंता गोयमा! एवं जहेव नेरइएसु पढमे उद्देसए तहेव भाणिय, नीललेसाएवि Viजहेव नेरइयाणं जहा नीललेस्साए, एवं जाव पम्हलेस्सेसु सुक्कलेस्सेसु एवं चेव, नवरं लेस्सट्टाणेसु विमुज्म8 माणेसु वि०२ सुकलेस्सं परिणमति सु०२ सुक्कलेस्सेसु देवेसु उववजंति, से तेणडेणं जाव उववति । सेवं 18/ भिंते । सेवं भंते ! (सूत्रं ४७३) ॥१३-२॥ ॥६०२॥ WI 'कइविहे'त्यादि, 'संखेजविस्थावि असंखेजवित्थडावित्ति इह गाथा-"जंबुद्दीवसमा खलु भवणा जे तिर ~ 1209~ Page #1211 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [४७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४७३] सबखुड्डागा । संखेजविस्थडा मज्झिमा उ सेसा असंखेजा ॥१॥ [थानि सर्वक्षुल्लानि भवनानि तानि जम्बूद्वीपसमानि भव-8 टन्ति मध्यमानि सकोयविस्तृतानि शेषाणि त्वसश्लेयविस्तृतानि ॥ १॥]" इति, 'दोहिवि वेदेहिं उववज्जे ति'त्ति द्वयोरपि खीपुंवेदयोरुत्पद्यन्ते, तयोरेव तेषु भावात् , 'असण्णी उबईति'त्ति असुरादीशानान्तदेवानामसज्ञि-19 वपि पृथिव्यादिपुत्पादात् , 'ओहिनाणी ओहिदसणी यन उवदृति'त्ति असुराशुद्धत्तानां तीर्थकरादित्वालाभात् ४ है तीर्थकरादीनामेवावधिमतामुत्तेः, 'पण्णत्तएम तहेवत्ति 'प्रज्ञसकेषु' प्रज्ञप्तपदोपलक्षितगमाधीतेष्वसुरकुमारेषु तथैव यथा प्रथमोद्देशके । 'कोहकसाई'इत्यादि, क्रोधमानमायाकषायोदयवन्तो देवेषु कादाचित्का अत उक्तं 'सिय अस्थी| त्यादि, लोभकषायोदयवन्तस्तु सार्वदिका अत उक्तं 'संखेज्जा लोभकसाई पन्नत्त'त्ति, 'तिसुवि गमएसु चत्तारि |लेसाओ भाणियबाओ'त्ति 'उववज्जति उघदृति पन्नत्ता'इत्येवलक्षणेषु त्रिष्यपि गमेषु चतम्रो लेश्यास्तेजोलेश्यान्ता |भणितव्याः, एता एव हि असुरकुमारादीनां भवन्तीति, 'जत्थ जत्तिया भवण'त्ति यत्र निकाये यावन्ति भवनलक्षाणि तत्र तावन्त्युच्चारणीयानि, यथा-"चउसही असुराणं नागकुमाराण होइ चुलसीई । बावत्तरि कणगाणं वाउकुमाराण है छन्नई ॥१॥ दीवदिसाउदहीणं विजुकुमारिंदणियमग्गीणं । जुयलाणं पत्तेयं छावत्तरिमो सयसहस्सा ॥२॥ PI[ असुराणां चतुःषष्टिर्नागकुमाराणां चतुरशीतिर्भवन्ति द्वासप्ततिः कनकानां षण्णव सिर्वायुकुमाराणाम् ॥१॥द्वीप४ दिगउदधिविद्युत्कुमारेन्द्रस्तनितानीनां युगलानां प्रत्येकं षट्सप्ततिलेक्षाः॥२॥] इति॥ व्यन्तरसूत्रे 'संखेजवित्थडत्ति, इह गाथा-"जंबुद्दीवसमा खलु उकोसेणं हवंति ते नगरा । खुड्डा खेत्तसमा खलु विदेहसमगा उ मझिमगा ॥१॥" RASAXASAKALISA दीप अनुक्रम [५६७] SAREsamitra M auranorm ~1210~ Page #1212 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [४७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४७३] व्याख्या-3 उत्कृष्टेन जम्बूद्वीपसमानि तानि नगराणि भरतसमानि क्षुलानि विदेहसमानि मध्यमानि ॥१॥] इति । ज्योतिष्कसूत्रे ||१३ शतके प्रज्ञप्ति सङ्ख्यातविस्तृता विमानावासाः 'एगसट्ठिभाग काऊण जोयण'मित्यादिना ग्रन्धेन प्रमातव्याः 'नवरं एगा तेउलेस्स'त्ति || २ उद्देशः अभयदेवी | व्यन्तरेषु लेश्याचतुष्टयमुक्तमेतेषु तु तेजोलेश्यैवैका वाच्या, तथा 'उवववतेसु पन्नत्तेसु य असन्नी नस्थिति व्यन्त- वष्वावाया वृत्तिः२ रेवसज्ञिन उत्पद्यन्त इत्युक्तमिह तु तन्निषेधः, प्रज्ञप्तेष्वपीह तनिषेध उत्पादाभावादिति ॥ सौधर्मसूत्रे 'ओहिना- सात्पादादि ॥६०॥ णी' ततश्युता यतस्तीर्थकरादयो भवन्त्यतोऽवधिज्ञानादयश्यावयितव्याः 'ओहिनाणी ओहिदंसणी य संखेजा च-18 सू४७३ यति'त्ति सहयातानामेव तीर्थकरादित्वेनोत्पादादिति । 'छ गमग'त्ति उत्पादादयस्खयः समपातविस्तृतानाश्रित्य अत एव । |च अयोऽसपातविस्तृतानाश्रित्य एवं षडू गमाः, 'नवरं इत्थिवेयगे'त्यादि, स्त्रियः सनत्कुमारादिषु नोत्पद्यन्ते न च सन्ति उद्वृत्ती तु स्युः 'असन्नी तिसुवि गमएसु न भन्नह'त्ति सनत्कुमारादिदेवानां सज्ञिभ्य एवोत्पादेन च्युतानां च 8 सजिष्वेष गमनेन गमत्रयेवसज्ञित्वस्याभावादिति । 'एवं जाव सहस्सारे'त्ति सहस्रारान्तेषु तिरक्षामुत्पादेनासयातानां त्रिष्यपि गमेषु भावादिति । 'णाणसं विमाणेसु लेसासु यत्ति तत्र विमानेषु नानात्वं 'बत्तीसअट्ठचीसे'ल्या-10 दिना ग्रन्थेन समवसेयं, लेश्यासु पुनरिद-तेऊ १ तेऊ २ तहा तेउ पम्ह ३ पम्हा ४ य पम्हसुका य ५ । सुका य ६ परमसुक्का ७ सुकाइविमाणवासीणं ॥१॥[तेजः १ तेजः २ तथा तेजः ३ पद्मा च ४ पद्मशक्का च ५ शुक्ला च ६ परम-द ॥६०३॥ || शुक्ला ७ शुक्रादिविमानवासिना (लेश्या)॥१॥] इति, इह च सर्वेष्वपि शुक्रादिदेवस्थानेषु परमशक्केति ॥ आनता-|| दिसूत्रे 'संखेजवित्थडेसु'इत्यादि, उत्पादेवस्थाने च्यवने च समातविस्तृतत्वाद्विमानानां सहलाता एवं भवन्तीति दीप अनुक्रम [५६७] ~ 1211~ Page #1213 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [४७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४७३] भावः, असल्यासविस्तृतेषु पुनरुत्पादच्यवनयो सङ्ख्याता एव, यतो गर्भजमनुष्येभ्य एवामतादिपूत्पद्यन्ते ते घ सङ्ख्याता एव, तथाऽऽनतादिभ्यश्चयुता गर्भजमनुष्येष्वेवोत्पद्यन्तेऽतः समयेन सङ्ख्यातानामेवोत्पादच्यवनसम्भवः, अवस्थितिस्त्व| सङ्ख्यातानामपि स्थादसङ्ख्यातजीवितत्वेनैकदैव जीवितकालेऽसङ्ग्यातानामुत्पादादिति । 'पन्नत्तेसु असंखेज्जा नवरं नोइंदिओवउत्ते'त्यादि प्रज्ञप्तकगमेऽसङ्ख्येया चाच्या केवलं नोईद्रियोपयुक्तादिषु पञ्चसु पदेषु सङ्ग्याता एव, तेषामुत्पादावसर एव भावाद, उत्पत्तिश्च सङ्ख्यातानामेवेति दर्शितं प्रागिति, 'पंच अणुत्तरोषवाइय'त्ति तत्र मध्यमं सङ्ख्यातविस्तृत योजनलक्षप्रमाणत्वादिति । 'नवरं कण्हपक्खिए'त्यादि, इह सम्यग्दृष्टीनामेवोत्पादात् कृष्णपाक्षिकादिपदानां गमत्रयेऽपि निषेधः, 'अचरिमावि खोडिजंति'त्ति येषां चरमोऽनुत्तरदेवभवः स एव ते चरमास्तदितरे त्वचरमास्ते च निषेधनीयाः, यतश्चरमा एवं मध्यमे विमाने उत्पद्यन्त इति । 'असंखेज्जवित्थडेसुधि एएन भन्नति'ति इहैते कृष्णपाक्षिकादयः 'नवरं अचरिमा अत्थि'त्ति यतो वाह्यविमानेषु पुनरुत्पद्यन्त इति । 'तिन्नि आलावग'त्ति सम्यग्दृष्टिमिथ्याष्टिसम्यग्मिध्यादृष्टिविषया इति । 'नवरं तिसुवि आलावगेसु'इत्यादि, उप्पत्तीए चवणे पन्नत्तालावए य मिथ्याष्टिः सम्यग्मिथ्यादृष्टिश्च न वाच्यः, अनुत्तरसुरेषु तस्यासम्भवादिति ॥ त्रयोदशशते द्वितीयः ॥१३-२॥ दीप अनुक्रम [५६७] अनन्तरोद्देशके देववक्तव्यतोक्का, देवाश्च प्रायः परिचारणावन्त इति परिचारणानिरूपणार्थ तृतीयोद्देशकमाह, तस्य वेदमादि सूत्रम् अत्र त्रयोदशमे शतके द्वितीय-उद्देशक: परिसमाप्त: अथ त्रयोदशमे शतके तृतीय-उद्देशक: आरब्ध: ~ 1212~ Page #1214 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४७४] दीप अनुक्रम [५६८] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१३], वर्ग [-], अंतर् शतक [-], उद्देशक [३], मूलं [४७४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवी- * या वृत्तिः २ ॥ ६०४|| नेरयाणं भंते! अनंतराहारा ततो निवन्तणया एवं परियारणापदं निरवसेसं भाणियवं । सेवं भंते ! सेवं भंते ॥ सूत्रं ४७४ ) ।। १३-३ ।। 'नेरइया 'मित्यादि, 'अनंतराहार'त्ति उपपातक्षेत्रप्राप्तिसमय एवाहारयन्तीत्यर्थः, 'तओ निवत्राणय'त्ति ततः शरीरनिर्वृत्तिः, 'एवं परियारणे'त्यादि, परिचारणापदं- प्रज्ञापनायां चतुस्त्रिंशत्तमं तच्चैवं - 'तओ परियाइयणया तओ परिणामणया तओ परिवारणया तओ पच्छा विजवणया ?, हंता गोयमा इत्यादि, 'तओ परियाइयणय'त्ति ततः | पर्यापानम्-अङ्गप्रत्यङ्गैः समन्तादापानमित्यर्थः 'तओ परिणामणयति तत आपीतस्य - उपात्तस्य परिणतिरिन्द्रियादिविभागेन 'तओ परियारणय'त्ति ततः शब्दादिविषयोपभोग इत्यर्थः 'तभ पच्छा विउम्रणय'त्ति ततो विक्रिया नानारूपा इत्यर्थ इति ॥ त्रयोदशशते तृतीयः ॥ १३-३ ॥ अनन्तोद्देशक्रे परिचारणोक्ता, सा च नारकादीनां भवतीति नारकाद्यर्थप्रतिपादनार्थ चतुर्थोद्देशक्रमाह, तस्य चेदमादिसूत्रम्, कति णं भंते! पुढीओ पनसाओ ?, गोयमा सत्त पुढंवीओ पण्णत्ताओ, तंजहारयणप्पभा जाव आहेसत्तमा, प्रसत्तमाए णं भंते पुढवीए पंच अणुतरा महलिमहालया जाव अपइट्टाणे, ते णं णरगा छुट्टीए लमा पुढचीप नरहितो महंततरा चैव १ महाविच्छिन्नतरा चेव २ महावासतरा चेव ३ महापइरिकतरा अत्र त्रयोदशमे शतके तृतीय-उद्देशकः परिसमाप्तः अथ त्रयोदशमे शतके चतुर्थ उद्देशक: आरब्धः For Par Lise Only ~1213~ १२ शतके २ उद्देशः नारकाणा मनन्तराहारितादि सू ४७४ ||६०४॥ Page #1215 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४७५] दीप अनुक्रम [५६९] Jain Educator “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१३], वर्ग [-], अंतर् शतक [ - ], उद्देशक [४], मूलं [ ४७५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः | चैव ४, णो तहा महापवेसणतरा चेव १ नो आइन्नतरा चैव २ नो आउलतरा चैव ३ अणोयणतरा चैत्र ४, | तेसु णं नरएस नेरतिया छुट्टीए तमाए पुढवीए नेरइएहिंतो महाकम्मतरा चैव १ महाकिरियतरा चैत्र २ | महासवतरा चैव ३ महावेयणतरा चैव ४ नो तहा अप्पकम्मतरा चेव १ नो अप्पकिरियतरा चैव २ नो | अप्पास्वतरा चेव ३ नो अप्पवेदणतरा चैव ४ अपह्वियतरा चेव १ अप्पजुत्तियतरा चेव २ नो तहा महष्टियतरा चेव १ नो महजुइयतरा चेव २ । छट्टीए णं समाए पुढबीए एगे पंचूणे निरयावाससघसहस्से पण्णत्ते, ते णं नरगा आहेसत्तमाए पुढवीए नेरइएहिंतो नो तहा महत्तरा चैव महाविच्छिन्न० ४ महदपवेसणतरा चैव आइन्न० ४ तेसु णं नरपसु णं नेरतिया असत्तमाए पुढवीए नेरइएहिंतो अप्पकम्मतरा चैव अप्यकिरि० ४ नो तहा महाकम्मतरा चैव महाकिरिय ४ महहियतरा चैव महाजुइयतरा चैव नो तहा अप्पद्वियतरा चैव | अप्पजुइयतरा चेव । छडीए णं समाए पुढवीए नरगा पंथमाए धूमप्पभाए पु० नरएहिंतो महत्तरा चेव ४ नो तहा महष्पवेसणतरा चेव ४, तेसु णं नरएस नेरतिया पंचमाए धूमप्पभाएं पुढची एहिंतो महाकम्मतरा चेष ४ नो तहा अप्पकम्मतरा चेव ४ अध्यट्टियतरा चैव २ नो तहा महहियतरा चैव २, पंचमाए णं धूमप्पभाए | पुढवीए तिनि निरयावासस्यसहस्सा पन्नन्ता एवं जहा छट्टीए भणिया एवं सत्तवि पुढवीओ परोप्परं भण्णंति जाव रयणप्पभंति जाव नो तहा मह्रियतरा चेव अप्पजुत्तियतरा चेव (सूत्रं ४७५) ॥ 'कइ णमित्यादि, इह च द्वारगाथे कचिद् दृश्येते, तद्यथा--"नेरइय १ फास २ पणिही ३ निरयंते ४ चैव लोय For Pasta Use Only ~1214~ yor Page #1216 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [४७५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या- प्रज्ञप्तिः या वृत्तिः प्रत सूत्रांक [४७५] ॥६०५॥ मज्झे य ५। दिसिविदिसाण य पवहा ६ पवत्तण अस्थिकाएहिं ७ ॥१॥ अत्थी पएसफुसणा ८ भोगाहणया य जीव- १३ शतके मोगाढा । अस्थि पएसनिसीयण बहुस्समे लोगसंठाणे ॥३॥" इति, अनयोश्चार्थ उद्देशकार्थाधिगमावगम्य एवेति, ४ उद्देशः |'महंततरा चेव'त्ति आयामतः 'विच्छिन्नतरा वत्ति विष्कम्भतः 'महावासतरा चेव'त्ति अवकाशो-बहूनां विव- पृथ्वीनां । |क्षितद्रव्याणामवस्थानयोग्य क्षेत्र महानवकाशो येषु ते महावकाशाः अतिशयेन महावकाशा महावकाशतराः, ते च महत्त्वादि | महाजनसङ्कीर्णा अपि भवन्तीत्यत उच्यते 'महापारिकतरा चेव'त्ति महत्प्रतिरिक्त-विजनमतिशयेन येषु ते तथा सू |'नो तहा महापवेसणतरा चेव'त्ति 'नो' नैव 'तथा' तेन प्रकारेण यथा षष्ठपृथिवीनरका अतिशयेन महत्प्रवेशनं-गत्यन्तरान्नरकगती जीवानां प्रवेशो येषु ते तथा, षष्ठपृथिव्यपेक्षयाऽसहयगुणहीनत्वात्तन्नारकाणामिति, नोशब्द उत्तरपदरयेऽपि सम्बन्धनीयः, यत एव नो महाप्रवेशनतरा अत एव 'नो आइन्नतरा चेव'त्ति नात्यन्तमाकीर्णाः सङ्कीर्णा नारकैः 'नो आउलतरा चेव'त्ति इतिकर्तव्यतया ये आकुला नारकलोकास्तेषामतिशयेन योगादाकुल तरास्ततो नोशब्दयोगः, किमुक्तं भवति ?-'अणोमाणतरा चेव'त्ति अतिशयेनासङ्कीर्णा इत्यर्थः कचित्पुनरिदमेवं दृश्यते-'अणोयणतरा चेवत्ति तत्र चानोदनतराः व्याकुलजनाभावादतिशयेन परस्परं नोदनवर्जिता इत्यर्थः 'महाकम्मतर'त्ति आयुष्कवेदनीया-APIL |दिकर्मणां महत्त्वात् 'महाकिरियतर'त्ति कायिक्यादिक्रियाणां महत्त्वात् तत्काले कायमहत्वात्पूर्वकाले च महारम्भा-11 दित्वाद् अत एव महाश्रवतरा इति 'महावयणतर'त्ति महाकर्मत्वात् , 'नो तहे'त्यादिना निषेधतस्तदेवोक्तं, विधिप्रतिधितो वाक्यप्रवृत्तेः, नोशब्दश्चेह प्रत्येक सम्बन्धनीयः पदचतुष्टय इति, तथा 'अप्पड्डियतर'त्ति अवध्यादिऋद्धेरल्प-di दीप अनुक्रम [५६९] - - - Manasaram.org ~ 1215~ Page #1217 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [४७५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 462 प्रत सूत्रांक [४७५] | त्वात् 'अप्पजुइयतर'त्ति दीप्रभावात् , एतदेव व्यतिरेकेणोच्यते-'नो तहामहहिए'इत्यादि, नोशब्दः पदद्वयेऽपि सम्बन्धनीयः॥ रयणप्पभापुढविनेर इया णं भंते ! केरिसयं पुढविफासं पञ्चणुभवमाणा विहरंति ?, गोयमा ! अणिटुं जाव अमणाम एवं जाव अहेसत्तमपुढविनेरइया एवं आउफासं एवं जाव वणस्सइफास (सूत्रं ४७६)॥ इमार णं भंते ! रयणप्पभापुढची दोघं सफरप्पर्भ पुढवि पणिहाय सबमहंतिया बाहल्लेणं सपखुडिया सर्वतेसु एवं जहा जीवाभिगमे बितिए नेरइयउद्देसए ॥ (सूत्रं ४७७)। इमीसे णं भंते ! रयणप्पभाए पुढवीए णिरयप-10 E रिसामंतेसु जे पुढविक्काइया एवं जहा नेरइयउद्देसए जाव अहेसत्तमाए (सूत्रं ४७८)। कहिणं भंते ! है लोगस्स आयाममझे पण्णते?, गोयमा! हमीसे णं रयणप्पभाए उवासंतरस्स असंखेजतिभागं ओगाहेत्ता एत्थ णं लोगस्स आयाममजले पण्णत्ते । कहि णं भंते ! अहेलोगस्स आयाममज्झे पण्णत्ते ?, गोयमा ! चउधीए पंकप्पभाए पुढवीए उवासंतरस्स सातिरेगं अद्धं ओगाहित्ता एत्थ णं अहेलोगस्स आयाममझे पण्णते, कहिणं भंते ! उडलोगस्स आयाममज्झे पण्णते ?, गोयमा ! उपि सणकुमारमाहिंदाणं कप्पाणं हेहि भलोए कप्पे रिदृषिमाणे पत्थडे एत्थ णं उहृलोगस्स आयाममज्झे पपणत्ते । कहिन्नं भंते । तिरियलो गस्स आयाममजले पण्णत्ते, गोपमा ! जंबूहीवे २ मंदरस्स पवयस्स बहुमज्झदेसभाए इमीसे रयणप्पभाए &| पुढवीए उवरिमहेहिलेसु खुड्डागपयरेमु एस्थ णं तिरियलोगस्समझे अट्ठपएसिए रुपए पण्णत्ते, जओ णं इमाओ दीप अनुक्रम [५७०] PROGRESCOORDC CRECOCOCCARECae IMIJunioranorm ~1216~ Page #1218 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४७६-४८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४७६ ॥६०६॥ -४८०] व्याख्या- 18 दस दिसाओ पवहति, तंजहा-पुरच्छिमा पुरच्छिमदाहिणा एवं जहा दसमसए नामधेजति (सूत्रं ४७९)॥ १३ शतके दाणे भंते ! दिसा किमादीया किंपवहा कतिपदेसादीया कतिपदेसुत्तरा कतिपदेसीया किंपज्जवसिया उद्देशः अभयदेवीकिंसंठिया पन्नत्ता, गोयमा ! इंदा णं दिसा रुयगादीया रुयगप्पवहा दुपएसादीया दुपएसुत्तरा लोग लोगनरकेवेदना नरक या वृत्तिः२ ४॥ पडच असंस्खेजपएसिया अलोग पहुच अणंतपएसिया लोगं पडच साईया सपज्जवसिया अलोग पहुंच कायादि सू साईया अपज्जवसिया लोग पहुंच मुरजसंठिया अलोगं पडुच्च सगडद्धिसंठिया पन्नत्ता । अग्गेयी गंभंते। ४७६-४७८ दिसा किमादीया किंपवहा कतिपएसादीया कतिपएसविकिछन्ना कतिपएसीया किंपज्जवसिया किंसंठिया पन्नत्ता, गोयमा ! अग्गेयी णं दिसा रुयगादीया रुयगप्पवहा एगपएसादीया एगपएसविच्छिन्ना ध्यं सू ४७९ अणुत्तरा लोगं पडुच असंखेज्जपएसीया अलोगं पडुच अणंतपएसीया लोग पहुंच साइया सपज्जव. अलोग दिशः पडुच साइया अपज्जवसिया छिन्नमुत्ताच लिसंठिया पण्णत्ता । जमा जहा इंदा, नेरइया जहा अग्गेयी, एवं सू ४८० जहा दा तहा दिसाओ चत्तारि जहा अग्गेई तहा चत्तारिवि विदिसाओ। विमला णं भंते ! दिसा | किमादीया, पुच्छा जहा अग्गेयीए, गोयमा ! विमला गं दिसा रुयगादीया रुपगप्पवहा चप्पएसादीया दुपएसविच्छिन्ना अणुत्तरा लोगं पडच सेसं जहा अग्गेयीए नवरं रुयगसंठिया पण्णत्ता एवं तमावि (४८०)||* स्पर्शद्वारे 'एवं जाव वणस्सइफासंति इह यावरकरणात्तेजस्कायिकस्पर्शसूत्र वायुकायिकस्पर्शसूत्रं च सूचितं, तत्र | च कश्चिदाह-ननु सप्तस्वपि पृथिवीषु तेजस्कायिकवर्जपृथिवीकायिकादिस्पर्शी नारकाणां युक्तः येषां तासु विद्यमानत्वात् दीप अनुक्रम [५७०-५७४] CAS ॥६०६॥ Hrwasaram.org ~ 1217~ Page #1219 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४७६-४८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: CA प्रत सूत्रांक [४७६-४८०] बारतेजसा तु समयक्षेत्र एवं सद्भावात् सूक्ष्मतेजसा पुनस्तत्र सद्भावेऽपि स्पर्शनेन्द्रियाविषयत्वादिति, अनोच्यते. इह तेजस्कायिकस्येव परमाधार्मिकविनिर्मितज्वलनसदृशवस्तुनः स्पर्शः तेजस्कायिकस्पर्श इति व्याख्येयं न तु साक्षात्तेजस्कायिकस्यैव असंभवात् अथवा भवान्तरानुभूततेजस्कायिकपर्यायपृथिवीकायिकादिजीवस्पर्शापेक्षयेदं व्याख्येयमिति ॥ प्रणिधिद्वारे 'पणिहाय'त्ति प्रणिधाय-प्रतीत्य 'सबमहंतियत्ति सर्वथा महती अशीतिसहस्राधिकयोजनलक्षप्रमाणत्वाद्रनप्रभावाहल्यस्य शर्करामभावाहल्यस्य च द्वात्रिंशत्सहस्राधिकयोजनलक्षमानत्वात् 'सपखुडिया सर्वतेसु'त्ति सर्वथा। लची 'सर्वान्तेषु' पूर्वापरदक्षिणोत्तरविभागेषु, आयामविष्कम्भाभ्यां रज्जुप्रमाणत्वाद्रलमभायास्ततो महत्तरत्वात् शर्कराप्रभाया, 'एवं जहा जीवाभिगमे इत्यादि, अनेन च यत्सूचितं तदिदं-'हंता गोयमा ! इमा णं रयणप्पभा पुढवी दो पुढवि पणिहाय जाव सबखुड्डिया सर्वतेसु । दोच्चा णं भंते ! पुढवी तचं पुढषि पणिहाय सबखुडिया जाय सब- तेसु, एवं एएणं अभिलावेणं जाव छठिया पुढवी अहे सत्तमं पुढविं पणिहाय जाव सबखुडिया सर्वतेसु'त्ति ॥ निरयान्त-| द्वारे 'निरपपरिसामंतेमु'त्ति निरयावासानां पार्श्वत इत्यर्थः 'जहा नेरइयउद्देसए'त्ति जीवाभिगमसम्बन्धिनि, तत्र चैवमिदं सूत्रम्-'आउकाइया तेउक्काइया वाउकाइया वणस्सइकाइया, ते णं जीवा महाकम्मतरा चेव जाव महावेयणतरा चे?, हंता गोयमा !' इत्यादि । लोकमध्यद्वारे 'चउत्थीए पंकप्पभाए' इत्यादि, रुचकस्याधो नवयोजनशतान्यतिक्रम्याघोलोको भवति लोकान्तं यावत् , स च सातिरेकाः सप्त रजवस्तन्मध्यभागः चतुर्थ्याः पञ्चम्याश्च पृथिव्या यदवकाशान्तरं तस्य सातिरेकमर्द्धमतिबाह्य भवतीति, तथा रुचकस्योपरि नवयोजनशतान्यतिक्रम्योर्द्ध लोको व्यपदि दीप अनुक्रम [५७०-५७४] ~ 1218~ Page #1220 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४७६-४८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: अभयदेवी प्रत सूत्रांक [४७६ -४८०] व्याख्या-दश्यते लोकान्तमेव यावत्, स च सप्त रज्जवः किश्चिञ्चूनास्तस्य च मध्यभागप्रतिपादनायाह-'उप्पि सणकुमारमाहि-IIINER प्रज्ञप्तिः दाणं कप्पाण'मित्यादि । तथा 'उवरिमहिडिल्लेसु खुडागपयरेमुत्ति लोकस्य वजमध्यत्वाद्रलप्रभाया रलकाण्डे सर्वेक्षु ४ उद्देशः लघुमहत्ता |लकं प्रतरद्वयमस्ति, तयोश्वोपरिमो यत आरभ्य लोकस्योपरिमुखा वृद्धिः 'हेद्विले'त्ति अधस्तनो यत आरभ्य लोकस्याधी-IN या वृत्ति मुखा वृद्धिः तयोरुपरिमाधस्तनयोः 'खुड्डागपयरेसुत्ति क्षुल्लकातरयोः सर्वलघुप्रदेशप्रतरयोः 'एत्थ णं'ति प्रज्ञापकेनो सू४८० १९०७ पायतः प्रदर्घामाने तिर्यग्लोकमध्येऽष्टप्रदेशको रुचकः प्रज्ञप्तः, यश्च तिर्यग्लोकमध्ये प्रज्ञप्तः स सामथ्योत्तियेंगलोका-| याममध्यं भवत्येवेति, किम्भूतोऽसावष्टप्रदेशिको रुचकः ? इत्याह-'जओ णं इमाओ'इत्यादि, तस्य चेयं स्थापना - ॥दिगविदिप्रबहद्वारे 'किमाइय'त्ति क आदिः-प्रथमो यस्याः सा किमादिका आदिश्च विवक्षया विपर्ययेणापि स्यादित्यत आह-किंपवह'त्ति प्रबहति-प्रवर्तते अस्मादिति प्रबहः कः प्रवहो यस्याः सा तथा 'कतिपएसाइय'त्ति कति प्रदेशा आदि-| यस्याः सा कतिप्रदेशादिका 'कतिपएसुत्तर'त्ति कतिप्रदेशा उत्तरे-पृद्धी यस्याः सा| तथा 'लोगं पडच मुरजसंठिय'त्ति लोकान्तस्य परिमण्डलाकारत्वेन मुरजसंस्थानता दिशः स्यात्ततश्च लोकान्तं प्रतीत्य मुरजसंस्थितेत्युक्तं, एतस्य च पूर्वी दिशमाश्रित्य || C ॥६०७॥ चूर्णिकारकृतेयं भावना-'पुवुत्तराए पएसहाणीए तहा दाहिणपुवाए रुयगदेसे मुरज-॥४॥ हेई दिसि अंते चउपएसा दद्वधा मञ्झे य तुई हवई'त्ति, एतस्य चेयं स्थापना दीप अनुक्रम [५७०-५७४] T TITTE ~ 1219~ Page #1221 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४७६-४८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४७६-४८०] । 'अलोग पहुच सगडद्विसंठिय'त्ति रुचके तु तुण्डं कल्पनीयं आदी संकीर्णत्वात् तत उत्तरोत्तरं विस्तीर्णत्वादिति, 'एगपएसविच्छिन्न'त्ति, कथम् ! अत आह-'अणुत्तर'त्ति वृद्धिव जिंता यत इति ॥ किमियं भंते ! लोएसि पवुथइ ?, गोयमा ! पंचत्थिकाया, एस णं एवतिए लोएत्ति LIZ__ _ ZIN पग्रह, तंजहा-धम्मस्थिकाए अहम्मत्थिकाए जाव पोग्गलस्थिकाए । धम्मस्थिकाए | | भंते ! जीवाणं किं पवत्तति ?, गोयमा ! धम्मस्थिकारण जीवाणं आगमणगमण भासुम्मेसमणजोगा वइजोगा कायजोगा जे यावन्ने तहप्पगारा चला भावा सधे ते धम्मस्थिकाए पवतंति, | गइलक्षणे णं धम्मस्थिकाए ।अहम्मस्थिकारणं जीवाणं किं पवत्तति ?, गोयमा! अहम्मत्थिकाएणं जीवाणं | ठाणनिसीयणतुयट्टण मणस्स य एगत्तीभावकरणता जे यावन्ने थिरा भावा सबे ते अहम्मत्थिकाये पवत्तति, ठाणलक्खणे णं अहम्मत्यिकाए ॥ आगासत्थिकाए णं भंते ! जीवाणं अजीवाण य किं पवत्तति ?, गोयमा ! आगासस्थिकारणं जीवदवाण य अजीवदवाण य भायणभूए-एगेणवि से पुन्ने दोहिवि पुन्ने सयंपि माएज्जा । कोडिसएणवि पुन्ने कोडिसहस्संपिमाएजा ॥१॥ अवगाहणालक्खणे णं आगासस्थिकाए । जीवस्थिकाएक भंते ! जीवाणं किं पवत्तति, गोयमा! जीवस्थिकारणं जीवे अणताणं आभिणियोहियनाणपजवाणं अर्णताणं सुयनाणपजवाणं एवं जहा वितियसए अस्थिकायउद्देसए जाव उचओगं गच्छति, उवओ दीप अनुक्रम [५७०-५७४] Manasaramorg ~1220~ Page #1222 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [४८१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या प्रत सूत्रांक [४८१] दीप अनुक्रम [५७५-५७७] गलक्षणे णं जीवे ॥ पोग्गलत्धिकाए णं पुच्छा, गोयमा ! पोग्गलस्थिकाएणं जीवाणं ओरालियवेउधियआ १३ शतके Iहारए तेयाकम्मए सोइंदियचक्खिदियघाणिदियजिभिदियफासिंदिपमणजोगवयजोगकायजोगआणापाणूणं अभयदेवी-18|च गहणं पवत्तति, गहणलक्खणे णं पोग्गलस्थिकाए (सूत्रं ४८१)॥ यप्रयोजना या वृत्तिः२ प्रवर्तनद्वारे 'आगमणगमणे इत्यादि, आगमनगमने प्रतीते भाषा-व्यक्तवचनं 'भाष व्यक्तायां वाचि' इति वचनात् नि सू ४८१ उन्मेष:-अक्षिव्यापारविशेषः मनोयोगवाग्योगकाययोगाः प्रतीता एवं तेषां च द्वन्द्वस्ततस्ते, इह च मनोयोगादयः ॥६०८॥ सामान्यरूपाः आगमनादयस्तु तद्विशेषा इति भेदेनोपात्ताः, भवति च सामान्यग्रहणेऽपि विशेषग्रहणं तत्स्वरूपोपदर्शनार्थमिति, 'जे यावन्ने तहप्पगार'त्ति 'ये चाप्यन्ये' आगमनादिभ्योऽपरे 'तधाप्रकाराः' आगमनादिसदृशाः भ्रमणचलनादयः 'चला भाव'त्ति चलस्वभावाः पर्यायाः सर्वे ते धर्मास्तिकाये सति प्रवर्तन्ते, कुत ? इत्याह-गइलक्खणे णं धम्मस्थिकाए'त्ति । 'ठाणनिसीयणतुयण'त्ति कायोत्सर्गासनशयनानि प्रथमावहुवचनलोपदर्शनात, तथा मनसश्चानेकत्वस्यैकत्वस्य भवनमेकत्वीभावस्तस्य यस्करणं तत्तथा । 'आगासस्थिकाएण'मित्यादि, जीवद्रव्याणां चाजीवद्रव्याणां च भेदेन भाजनभूतः, अनेन चेदमुक्तं भवति-एतस्मिन् सति जीवादीनामवगाहः प्रवत्तेते एतस्यैव प्रश्चितत्वादिति, भाजनभावमेवास्य दर्शयन्नाह-एगेणवी त्यादि, एकेन-परमाण्यादिना 'से'त्ति असौ आकाशास्तिकायप्रदेश इति गम्यते 'पूर्णः' भृतस्तथा द्वाभ्यामपि ताभ्यामसौ पूर्णः, कथमेतत् ?, उच्यते, परिणामभेदात् यथाऽपव-18 रिकाकाशमेकप्रदीपप्रभापटलेनापि पूर्यते द्वितीयमपि तत्तत्र माति यावच्छतमपि तेषां तत्र माति, तथौषधिविशेषापादि-ते ॥६०८॥ ++CKSELECREX | .. अत्र शिर्षक-स्थाने मूल-संपादने एका सामान्य स्खलना वर्तते- 'पंचास्तिकाय' स्थाने 'पंचातिकाय' मुद्रितं ~ 1221~ Page #1223 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४८१] दीप अनुक्रम [५७५ -५७७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति शतक [१३], वर्ग [−], अंतर् शतक [-], उद्देशक [४], मूलं [४८१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः तपरिणामादेकत्र पारदक सुवर्णकर्षशतं प्रविशति, पारदकर्षीभूतं च सदौषधिसामर्थ्यात् पुनः पारदस्य कर्षः सुवर्णस्य च कर्षशतं भवति विचित्रत्वात्पुद्गल परिणामस्येति, 'अवगाहणालक्खणे णं'ति इहावगाहना-आश्रयभावः ॥ 'जीवस्थिकारण' मित्यादि, जीवास्तिकायेनेति अन्तर्भूतभावप्रत्ययत्वाज्जीवास्तिकायत्वेन जीवतयेत्यर्थः भदन्त ! जीवानां किं प्रवर्त्तते ? इति प्रश्नः, उत्तरं तु प्रतीतार्थमेवेति ॥ 'पोग्गलत्थिकाएण' मित्यादि, इहौदारिकादिशरीराणां श्रोत्रेन्द्रियादीनां मनोयोगान्तानामनप्राणानां च ग्रहणं प्रवर्त्तते इति वाक्यार्थः, पुद्गलमयत्वाद दारिकादीनामिति ॥ अस्तिका| यप्रदेशस्पर्शद्वारे एगे भंते ! धम्मत्थिकायपदेसे केवतिएहिं धम्मस्थिकायप एसेहिं पुढे ?, गोयमा ! जहन्नपदे तिहिं उक्कोसपदे छहिं । केवतिएहिं अहम्मत्थिकायपरसेहिं पुढे ?, गोयमा ! जहन्नपए चउहिं उक्कोसपए सत्तहिं । केवतिएहिं आगासत्थिकायपएसेहिं पुट्ठे ?, गोयमा ! सन्तहिं । केवतिएहिं जीवस्थिकायपएसेहिं पुढे ?, गोयमा ! अनंतेहिं । केवतिएहिं पोग्गलत्थिकायपएसेहिं पुढे ?, गोयमा ! अनंतेहिं । केवतिएहिं अद्धा समपहिं पुढे ?, सिय पुढे सिय नो पुढे जर पुढे नियमं अनंतेहिं । एगे भते ! अहम्मत्थिकायपएसे केवतिएहिं धम्मस्थिकायपएसेहिं पुढे ?, गोपमा ! जहन्नपए चउहिं उक्कोसपए सत्तहिं । केवतिएहिं अहम्मस्थिकायपए सेहिं पुढे ? जहन्नपए तिर्हि उफोसपए छहिं सेसं जहा धम्मत्थिकायस्स ॥ एगे भंते ! आगासत्थिकायपए से केवतिएहिं धम्मत्थिकायपरसेहिं पुढे ?, गोयमा ! सिय पुढे सिय नो पुढे, जइ पुढे जहन्नपदे एक्केण वा दोहिं वा तीहिं For Parts Only ~1222~ nary or Page #1224 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४८२ ४८२] दीप अनुक्रम [५७८ -५७९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति शतक [१३], वर्ग [-], अंतर् शतक [-], उद्देशक [४], मूलं [४८२-४८२.R] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ६०९ ॥ वा चउहिं वा उक्कोसपर सतहिं, एवं अहम्मत्थिकायप्पए सेहिवि । केवतिएहिं आगासत्थिकाप० १ छहिं, केवतिएहिं जीवस्थिकायपएसेहिं पुढे ?, सिय पुट्टे सिय नो पुढे, जइ पुढे नियमं अनंतेहिं । एवं पोग्गलत्थिकापसेहिवि अद्धासमएहिवि (सूत्रं ४८२ ) ॥ एगे भंते । जीवत्थिकायपए से केवतिएहिं धम्मस्थि० पुच्छा | जहन्नपदे चउहिंउको सपए सत्तहिं, एवं अहम्मत्थिकायपरसेहिवि । केवतिएहिं आगासत्थि० १, सत्तहिं । केवतिएहिं जीवत्थि० १, सेसं जहा धम्मत्धिकायस्स ॥ एगे भंते ! पोग्गलस्थिकायपए से केवतिएहिं धम्म- 8 |त्थिकायपए० १ एवं जहेब जीवत्थिकायस्स ॥ दो भंते ! पोग्गलस्थिकायप्पएसा केवतिएहि धम्मस्थिकायपरसेहिं पुट्ठा ?, जहन्नपए छहिं उक्कोसपए बारसहिं, एवं अहम्मत्थिकायप्पएसेहिवि । केवतिएहिं आगास-त्थिकाय० १, पारसहिं, सेसं जहा धम्मत्थिकायस्स || तिन्नि भंते ! पोग्गलस्थिकायपएसा केवतिएहिं धम्मस्थि० १, जहनपर अट्टहिं उक्कोसपर सत्तरसहिं । एवं अहम्मत्थिकायपएसेहिवि । केवतिएहिं आगासत्थि० १, सत्तर सहिं, सेसं जहा धम्मत्थिकायस्स । एवं एएणं गमेणं भाणियां जाव दस, नवरं जहन्नपदे दोनि पक्खि| वियदा उक्कोसपए पंच । चसारि पोग्गलत्थिकायस्स०, जहन्नपए दुसहिं उको० बावीसार, पंच पुग्गल, जह० बारसहिं उकोस० सत्तावीसाए, छ पोग्गल० जह० बोदसहिं उक्को० बसीसाए, सत्त पो० जहनेणं सोलसहि उको सन्ततीसाए, अट्ठ पो० जह० अट्ठारसहिं उक्कोसेणं बयालीसाए, नव पो० जन० वीसाए उक्को० सीयालीसाए, दस जह० बावीसाए उको० वावन्नाए। आगासत्थिकायस्स सवत्थ उकोसगं भाणियां ॥ For Plata Lise Only मूल संपादने सूत्र क्रमांकने किंचित् स्खलना दृश्यते -सूत्रक्रमांक ४८२ द्वि-वारान् लिखितं संभाव्यते १३ शतके | ४ उद्देश ★ अस्तिका यतत्प्रदेशस्पर्शना सू ४८२ ~1223~ ||६०९॥ hanray org Page #1225 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४८२-४८२.R] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४८२ संखेजा भंते ! पोग्गलस्थिकायपएसा केवतिएहिं धम्मस्थिकायपएसेहिं पुट्ठा, जहम्मपदे तेणेव संखेज्जएणं दुगुणणं दुरूवाहिएणं उकोसपए तेणेव संखेजएणं पंचगुणेणं दुरूवाहिएणं, केवतिएहिं अधम्मत्थिकायएहिं एवं चेव, केवतिएहिं आगासत्थिकाय तेणेव संस्खेज्जएणं पंचगुणेणं दुरूवाहिएणं, केवइएहिं जीवत्थिकाय?, G||अणतेहिं. केवइएहिं पोग्गलस्थिकाय०१, अणंतेहिं, केवइएहिं अद्धासमपति, सिय पुढे सिय नो पुढे जाव अणंतेहिं । असंखेजा भंते ! पोग्गलत्थिकायप्पएसा केवतिपहिं धम्मत्थि.?, जहन्नपए तेणेव असंखेजएणं | दुगुणेणं दुरूवाहिएणं उको तेणेव असंखेज एणं पंचगुणेणं दुरूवाहिएणं, सेसं जहा संखेजाणं जाव नियम अणंतेहिं । अर्णता भंते ! पोग्गलत्थिकायपएसा केवतिपहिं धम्मस्थिकाय, एवं जहा असंखेजा तहा अणतावि निरवसेसं ॥ एगे भंते ! अद्धासमए केवतिएहिं धम्मत्थिकायपएसेहिं पुढे ?, सत्ताहि, केवतिएहिं अहम्मत्थि० ?, एवं चेव एवं आगासत्थिकाएहिवि, केवतिएहिं जीव० ?, अणंतेहिं, एवं जाव अद्धासमाहि॥ | धम्मत्थिकाए णं भंते ! केवतिएहिं धम्मत्यिकायप्पएसेहिं पुढे ?, नस्थि एकेणवि, केवतिएहिं अधम्मत्थिका| यप्पएसेहिं ?, असंखेजेहिं, केवतिएहिं आगासस्थि०प०?, असंखेजेहिं, केवतिएहिं जीवस्थिकायपए०१, अणं तेहिं, केवतिएहिं पोग्गलत्थिकायपएसेहिं ?, अणंतेहिं, केवतिएहिं अद्धासमएहिं ?, सिय पुढे सिय नो पुढे, जिइ पुढे नियमा अणंतेहिं । अहम्मत्थिकाए णं भंते ! केव० धम्मत्थिकाय, असंखेजेहिं, केवतिएहिं अह-18 म्मत्थि.?, णस्थि एकेणवि, सेसं जहाधम्मस्थिकायस्स, एवं एएणंगमएणं सोवि सहाणए नस्थि एकेणवि पुट्ठा, %*3450564%25 ४८२R] दीप अनुक्रम [५७८-५७९] JMEmirail Maanua मूल संपादने सूत्र-क्रमांकने किंचित् स्खलना दृश्यते-सूत्रक्रमांक ४८२ द्वि-वारान् लिखितं संभाव्यते ~ 1224 ~ Page #1226 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४८२-४८२.R] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४८२४८२R] व्याख्या-1 उपरहाणए आदिल्लएहिं तिहिं असंखेजेहिं भाणियवं, पच्छिल्लएसु अणंता भाणियबा, जाव अद्धासमयोत्ति. १३ शतके प्रज्ञप्तिः जाव केवतिएहिं अद्धासमएहिं पुढे !, नत्थि एकेणवि ॥ ४ उद्देशः अभयदेवी'एगे भंते ! धम्मत्थिकायप्पएसें'इत्यादि, 'जहन्नपए तिहिति जघन्यपदं लोकान्तनिष्कुटरूपं यत्रैकस्य धर्मास्ति अस्तिकाया वृत्तिः२१ कायादिप्रदेशस्यातिस्तोकैरन्यैः स्पर्शना भवति तच्च भूम्यासन्नापवरककोणदेशप्राय: , इहोपरितनेनैकेन द्वाभ्यां च पार्श्वत है। स्पर्शना ॥६१०॥5||एको विवक्षितः प्रदेशः स्पृष्टः, एवं जघन्येन त्रिभिरिति । 'उकोसपए छहिति विवक्षितस्यैक उपर्येकोऽधस्त- स४८२ नश्चत्वारो दिक्षु इत्येवं पद्भिरिदं च प्रतरमध्ये, स्थापना च-...। 'जहन्नपदे चउहिंति धर्मास्तिकायप्रदेशो जघन्य-४ पदेऽधर्मास्तिकायप्रदेशैश्चतुर्भिःस्पृष्ट इति, कथं?, तथैव त्रयः, . चतुर्थस्तु धर्मास्तिकायप्रेदशस्थानस्थित एवेति, उत्कृपदे सप्तभिरिति, कथं !, पडू दिकपड़े, सप्तमस्तु धर्मास्तिकायप्रदेशस्थ एवेति २, आकाशप्रदेशैः सप्तभिरेव, लोकान्तेऽप्यलोकाकाशप्रदेशानां विद्यमानत्वात् ३, 'केवतिएहिं जीवत्थिकाए'इत्यादि 'अणतेहिति अनन्तैरनन्तजीवसम्बनिधनामनन्तानां प्रदेशानां तत्रैकधर्मास्तिकायप्रदेशे पार्श्वतश्च दिक्त्रयादी विद्यमानत्वादिति ४, एवं पुद्गला-15 स्तिकायप्रदेशैरपि ५, 'केवतिएहिं अडासमएहि इत्यादि, अद्धासमयः समयक्षेत्र एव न परतोऽतः स्यात्स्पृष्टः हे स्थान्नेति, 'जइ पुढे नियमं अणंतेहिं ति अनादित्वादद्धासमयानां अथवा वर्तमानसमयालिङ्गितान्यनन्तानि द्रव्याण्य-3॥६१०॥ नन्ता एवं समया इत्यनन्तस्तैः स्पृष्ट इत्युच्यत इति ६॥ अधर्मास्तिकायप्रदेशस्य शेषाणां प्रदेशैः स्पर्शना धमोस्तिकाय|| प्रदेशस्पशेनाऽनुसारेणावसेया ६॥ 'एगे भंते ! आगासत्यिकायपएसे इत्यादि, 'सिय पुढे'त्ति लोकमाश्रित्य 'सिय|| दीप अनुक्रम [५७८-५७९] RANCCCCC+ RELIGunintentiated मूल संपादने सूत्र-क्रमांकने किंचित् स्खलना दृश्यते-सूत्रक्रमांक ४८२ द्वि-वारान् लिखितं संभाव्यते ~ 1225~ Page #1227 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४८२-४८२.R] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: ॐॐॐ प्रत सूत्रांक [४८२ ४८२R] PIनो पढे'त्ति अलोकमाश्रित्य 'जइ पुढे' इत्यादि यदि स्पृष्टस्तदा जघन्यपदे एकेन धर्मास्तिकायप्रदेशेन स्पृष्टः, कथम् ।, एवं विधलोकान्तयतिना धर्मास्तिकायैकप्रदेशेन शेषधर्मास्तिकायप्रदेशेभ्यो निर्गतेनैकोऽप्रभागवर्त्यलोकाकाशप्रदेशः स्पृष्टो वक्रगतस्त्वसौ द्वाभ्यां यस्य चालोकाकाशप्रदेशस्यान।। तोऽधस्तादुपरि च धर्मास्तिकायप्रदेशाः सन्ति स त्रिभिर्धर्मास्तिकायप्रदेशैः स्पृष्टः, स चैवम्-- यस्त्वेवं-- लोकान्ते कोणगतो व्योमप्रदेशोऽसावेकेन धर्मास्ति कायप्रदेशेन तदवगाढेनान्येन चोपरिवर्ति नाऽधोवर्तिना वा द्वाभ्यां च दिगद्वयावस्थिताभ्यां स्पृष्ट इत्येवं तिचतुर्भिः यश्चाध उपरि च तथा दिग्द्वये तत्रैव वर्तमानेन धर्मास्तिकायप्रदेशेन स्पृष्टः स पञ्चभिः यः पुनरध उपरि च तथा दिनये तत्रैव च प्रवर्त्तमानेन धर्मास्तिकायप्रदेशेन स्पृष्टः स पद्भिः, यश्चाध उपरि च तथा दिक्चतुष्टये तत्रैव च वर्तमानेन धर्मास्तिकायप्रदेशेन स्पृष्टः स सप्तभिर्धर्मास्तिकायप्रदेशैः स्पृष्टो भवतीति १, एवमधर्मास्तिकायमदेशैरपि २ केवडएहिं आगासस्थिकापपएसेहिं, 'छहिंति एकस्य लोकाकाशप्रदेशस्यालोकाकाशप्रदेशस्य वा पहूदिग्व्यवस्थितरेव स्पर्शनात् पद्भिरित्युक्तम् ३ जीवास्तिकायसूत्रे 'सिय पुढे'त्ति यद्यसौ लोकाकाशप्रदेशो विवक्षितस्ततः स्पृष्टः 'सिय नो पुढे'त्ति यद्यसावलोकाकाशप्रदेशविशेषस्तदा न स्पृष्टो जीवानां तत्राभावादिति ४-५ एवं पुद्गलाद्धाप्रदेशः ६॥ 'एगे भंते ! जीवस्थिकायप्पएसे'इत्यादि, जघन्यपदे लोकान्तकोणलक्षणे सर्वाल्पत्वात्तत्र स्पर्शकप्रदेशानां चतुर्भिरिति, कथम् ?, अध उपरि वा एको द्वौ च दिशोरेकस्तु यत्र जीवप्रदेश एवावगाढ इत्येवं, एकश्च जीवास्तिकायप्रदेश एकत्रा-18 | काशप्रदेशादौ केवलिसमुद्घात एव लभ्यत इति, 'उक्कोसपए सत्तहिंति पूर्ववत्, 'एवं अहम्मे'त्यादि पूर्वोक्तानुसा दीप अनुक्रम [५७८-५७९] 4ACADAMACROSSASCk SAREauratonline Munauranorm मूल संपादने सूत्र-क्रमांकने किंचित् स्खलना दृश्यते-सूत्रक्रमांक ४८२ द्वि-वारान् लिखितं संभाव्यते ~ 1226~ Page #1228 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४८२ ४८२] दीप अनुक्रम [५७८ -५७९] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति शतक [१३], वर्ग [-], अंतर् शतक [-], उद्देशक [४], मूलं [४८२-४८२.R] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥६११॥ रेण भावनीयम् ३ ॥ धर्मास्तिकायादीनां ४ पुन्नलास्तिकायस्थ चैकैकप्रदेशस्य स्पर्शनीक्ता, अथ तस्यैत्र द्विप्रदेशादिरकन्धानां तां दर्शयन्नाह 'दो भंते !' इत्यादि, इह चूर्णिकारव्याख्यानमिदं - लोकान्ते द्विप्रदेशिकः स्कन्ध एकप्रदेशसमवगाढः स च प्रतिद्रव्यावगाहं प्रदेश इति नयमताश्रयणेनावगाहप्रदेशस्यैकस्यापि भिन्नत्वाद् द्वाभ्यां स्पृष्टः, तथा यस्तस्योपर्यधस्ताद्वा प्रदेशस्तस्यापि पुनद्वयस्पर्शनेन नयमतादेव भेदाद् द्वाभ्यां तथा पार्श्वप्रदेशावेकैकमणुं स्पृशतः परस्वरव्यवहितत्वाद् इत्येवं जघन्यपदे षद्धिर्धर्मास्तिकायप्रदेशैर्व्यणुक स्कन्धः । स्पृश्यते, नयमतानङ्गीकरणे तु चतुर्भिरेव ४ द्व्यणुकस्य जघन्यतः स्पर्शना स्यादिति" वृत्तिकृता स्वेवमुक्तम्- "इह यद्विन्दुद्वयं तत्परमाणुद्वयमिति मन्तव्यं तत्र चार्वाचीनः परमाणुर्धर्मास्तिकाय प्रदेशेनार्वाक् स्थितेन स्पृष्टः परभागवतीं च परतः स्थितेन एवं द्वौ, तथा स्पृष्टी एकेनैको द्वितीयेन च द्वितीय इति चत्वारो ययोः प्रदेशयोर्मध्ये परमाणू स्थाप्येते तयोरप्रेतनाभ्यां प्रदेशाभ्यां तो | द्वौ चावगाढत्वादेव स्पृष्टावित्येवं षट् ।' उक्को सपए बारसहिं'ति, कथं?, परमाणुद्वयेन द्वौ द्विप्रदेशावगाढत्वात्स्पृष्टो द्वी चाधस्तनौ उपरितनौ च द्वौ पूर्वापरपार्श्वयोश्च द्वौ २ दक्षिणोत्तरपार्श्वयोश्चैकैक इत्येवमेते द्वादशेति १ एवमधर्मास्तिकायम देशैरपि २, 'केवतिएहिं आगासत्थिकायप्पएसेहिं ?, 'बारसहिं' ति इह जधन्यपदं । । नास्ति लोकान्तेऽप्याकाशप्रदेशानां विद्यमानत्वादिति द्वादशभिरित्युक्तं ३, 'सेसं जहां धम्मत्थिकायस्स'त्ति, अयमर्थः - 'दो भंते! पोग्गलत्थिकायप्पएसा केवतिएहिं जीवत्थिकायप्पएसेहिं पुट्ठा १, गोयमा ! अनंतेहिं ४ । एवं पुनलास्तिकायप्रदेशैरपि ५, अद्धासमयैः स्यात् स्पृष्टौ स्यान्न, यदि स्पृष्टौ तदा नियमादनन्तैरिति ६ ॥ तिन्नि भंते!' इत्यादि, 'जहन्नपए ratnenationa For Par Lise Only मूल संपादने सूत्र क्रमांकने किंचित् स्खलना दृश्यते -सूत्रक्रमांक ४८२ द्वि-वारान् लिखितं संभाव्यते ~1227 ~ १३ शतके ४ उद्देशः अस्तिकायतत्प्रदेश स्पर्शना सू ४८२ ॥६११॥ Janurary org Page #1229 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति) शतक [१३], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [४८२-४८२.R] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४८२ ४८२R] अहिं'ति, कथं, पूर्वोक्तनयमतेनावगादप्रदेशस्त्रिधा अधस्तनोऽप्युपरितनोऽपि वा विधा दी पार्श्वत इत्येवमष्टी, 'उकोसपए सत्तरसहिंति प्राग्वद्भावनीयं, इह च सर्वत्र जघन्यपदे विवक्षितपरमाणुभ्यो द्विगुणा द्विरूपाधिकाश्च स्पर्शका प्रदेशा भवन्ति, उत्कृष्टपदे तु विवक्षितपरमाणुभ्यः पञ्चगुणा विरूपाधिकाश्च ते भवन्ति, सत्र चैकाणोद्धिगुणत्वे है द्वौ द्वयसहितत्वे च चत्वारोजघन्यपदे स्पर्शकाः प्रदेशाः, उत्कृष्टपदे खेकाणोः पञ्चगुणत्वे द्विकसहितत्वे च सप्त स्पर्शकाः प्रदेशा भवन्ति, एवं व्यणुकश्यणुकादिष्वपि, स्थापना चेयम्- पापाका परमाणुसंशाया । एतदे || वाह-एवं एएणं गमएण'मित्यादि, आगासस्थिकायस्स १० १२१४१६/१४/२०/२२। अपन्यपर्श सवत्थ उक्कोसपयं भाणिय'ति 'सर्वत्र' एकप्रदेशिकाद्यनन्तप्रदेशि१२१७२२२०३२/३०/४२५०/५२, ३९कास्पर्श कान्तम गणे उत्कृष्टपदमेवन जघन्यकमित्यर्थः आकाशस्य सर्वत्र विद्यमानत्वादिति ॥ 'संखेजा भंते !'इत्यादि, 'तेणेव'त्ति यत् ट्र सयेयकमयः स्कन्धस्तेनैव प्रदेशसधेयकेन द्विगुणेन द्विरूपाधिकेन स्पृष्टः, इह भावना-विंशतिप्रदेशिकः स्कन्धो लोकान्त एकप्रदेशे स्थितः स च नयमतेन विंशत्याऽवगाढप्रदेशैः विंशत्यैव च नयमतेनैवाधस्तनैरुपरितनै प्रदेशैःद्वाभ्यां | |च पार्थप्रदेशाभ्यां स्पृश्यत इति, उत्कृष्टपदे तु विंशत्या निरुपचरितैरवगाढप्रदेशः, एवमधस्तनै २० रुपरितनैः २० पूर्वापरपार्श्वयोश्च विंशत्या २० द्वाभ्यां च दक्षिणोत्तरपार्श्वस्थिताभ्यां स्पृष्टस्ततश्च विंशतिरूपः सङ्ख्याताणुकः स्कन्धः पञ्चगुणया विंशत्या प्रदेशानां प्रदेशद्वयेन च स्पृष्ट इति, अत एव चोक्तम् 'उक्कोसपए तेणेव संखेज्जएणं पंचगुणेणं दुरूवाहिएणति ॥ 'असंखेजा इत्यादी षट्सूत्री तथैव ॥ 'अणता भंते ! इत्यादिरपि पट्सूत्री तथैव, नवरमिह यथा दीप अनुक्रम [५७८-५७९] Saintairat Rainrary.org मूल संपादने सूत्र-क्रमांकने किंचित् स्खलना दृश्यते-सूत्रक्रमांक ४८२ द्वि-वारान् लिखितं संभाव्यते ~ 1228~ Page #1230 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४८२-४८२.R] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४८२ ४८२R] व्याख्या- जघन्यपदे औपचारिका अवगाहप्रदेशा अधस्तना उपरितना वा तथोत्कृष्टपदेऽपि, न हि निरुपचरिता अनन्ता आकाशप्र- १३ शतक अभयदेवी- देशा अवगाहतः सन्ति, लोकस्याप्यसङ्ख्यातप्रदेशात्मकत्वादिति । इह च प्रकरणे इमे वृद्धोक्तगाथे भवतः-"धम्माइप-1| - ४ उद्देशः अस्तिकाया वृत्तिः२/एसेहिं दुपएसाई जहन्नयपयम्मि । दुगुणदुरूवहिएणं तेणेव कहं नु हु फुसेजा॥१॥ एत्थ पुण जहन्नपयं लोगंते तस्था स्वायतत्प्रदेश॥६१२॥ लोगमालिहिउँ । फुसणा दावेयबा अहवा खंभाइकोडीए ॥२॥” इति [ जघन्यपदे द्विप्रदेशादिर्द्विगुणद्विरूपाधिकैर्धर्मादिप्र- स्पर्शना देशैस्तेनैव कथं नु स्पृशेत् ॥१॥ अत्र जघन्यपदं लोकान्ते ततो लोकमालिख्य स्पर्शनां दर्शयेद् अथवा स्तम्भादिको-18 सू४८२ व्याम् ॥२॥] 'एगे भंते । अद्धासमए'इत्यादि, इह वर्तमानसमयविशिष्टः समयक्षेत्रमध्यवर्ती परमाणुरद्धासमयो ग्राह्यः, अन्यथा तस्य धर्मास्तिकायादिप्रदेशैः सप्तभिः स्पर्शना न स्यात् , इह च जघन्यपदं नास्ति, मनुष्यक्षेत्रमध्यवर्तित्वादद्धासमयस्य, जघन्यपदस्य च लोकान्त एव सम्भवादिति, तत्र सप्तभिरिति, कथम्?, अद्भासमयविशिष्ट परमाणुद्रव्यमेकत्र || धर्मास्तिकायप्रदेशेऽवगाढमन्ये च तस्य पट्सु दिक्ष्विति सप्तति, जीवास्तिकायप्रदेशैश्वानन्तरेकप्रदेशेऽपि तेपामनन्तत्वात्, 'एवं जाव अद्धासमपहि'ति, इह यावत्करणादिदं सूचितम्-एकोऽद्धासमयोऽनन्तैः पुद्गलास्तिकायप्रदेशैरद्धासमयैश्च स्पृष्ट । है इति, भावना चास्यैवभू-अद्धासमयविशिष्टमणुद्रव्यमद्धासमयः, स चैकः पुद्गलास्तिकायप्रदेशैरनन्तः स्पृश्यते, एकद्र-18 व्यस्य स्थाने पार्वतश्चानन्तानां पुद्गलानां सद्भावात्, तथाऽद्धासमयैरनन्तरसौ स्पृश्यते अद्धासमयविशिष्टानामनन्ता- ॥१२॥ नामप्यणुद्रव्याणामद्धासमयत्वेन विवक्षितत्वात् तेषां च तस्य स्थाने तत्पार्वतश्च सद्भावादिति ॥ धर्मास्तिकायादीनां प्रदेशतः स्पर्शनोकाऽथ द्रव्यतस्तामाह-'धम्मत्थिकारण'मित्यादि, 'नस्थि एगणवि'त्ति सकलस्य धमास्तिकायद्र दीप अनुक्रम [५७८-५७९] SAREarattin international मूल संपादने सूत्र-क्रमांकने किंचित् स्खलना दृश्यते-सूत्रक्रमांक ४८२ द्वि-वारान् लिखितं संभाव्यते ~ 1229~ Page #1231 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४८२-४८२.R] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: % % प्रत सूत्रांक [४८२ ४८२R] 23-455 व्यस्य प्रनितत्वात् तव्यतिरिक्तस्य च धर्मास्तिकायप्रदेशस्याभावादुक्तं नास्ति-न विद्यतेऽयं पक्षो यदुत एकेनापि धर्मा-1DI स्तिकायप्रदेशेनासौ धर्मास्तिकायः स्पृष्ट इति, तथा धर्मास्तिकायोऽधर्मास्तिकायप्रदेशैरसोयैः स्पृष्टो, धर्मास्तिकायप्रदेशादानन्तर एवं व्यवस्थितत्वादधर्मास्तिकायसम्बन्धिनामसङ्ख्यातानामपि प्रदेशानामिति, आकाशास्तिकायप्रदेशेरप्यसङ्ख्येयः, असङ्ख्ययप्रदेशस्वरूपलोकाकाशप्रमाणत्वाद्धर्मास्तिकायस्थ, जीवपुद्गलप्रदेशैस्तु धर्मास्तिकायोऽनन्तैः स्पृष्टः, तळ्याप्त्या धर्मास्तिकायस्यावस्थितत्वात्तेषां चानन्तत्वात् , अद्धासमयैः पुनरसी स्पृष्टश्चास्पृष्टश्च, तत्र यः स्पृष्टः सोऽनन्तैरिति । एवमध-18 मास्तिकायस्य ६ आकाशास्तिकायस्य ६ जीवास्तिकायस्य ६ पुगलास्तिकायस्य ६ अद्धासमयस्य च ६ सूत्राणि वाच्यानि, केवलं यत्र धर्मास्तिकायादिस्तत्पदेशैरेव चिन्त्यते तत्स्वस्थानमितरच परस्थानं, तत्र स्वस्थाने 'नस्थि एगेणवि पुढे' इति निर्वचनं वाच्यं, परस्थाने च धर्मास्तिकायादिवयसूत्रेषु ३ असङ्ख्येयैः स्पृष्ट इति वाच्यं, असङ्ख्यातप्रदेशत्वाद्धर्माधर्मास्ति| काययोस्तत्संस्पृष्टाकाशस्य च, जीवादित्रयसूत्रेषु चानन्तैः प्रदेशः स्पृष्ट इति वाच्यं, अनन्तप्रदेशत्वात्तेषामिति, एतदेव दर्शयन्नाह-एवं एएणं गमएण'मित्यादि, इह चाकाशसूत्रेऽयं विशेषो द्रष्टव्या-आकाशास्तिकायो धर्मास्तिकायादिन-12 देशैः स्पृष्टश्चास्पृष्टश्च, तत्र यः स्पृष्टः सोऽसयेयैर्धर्माधर्मास्तिकाययोः प्रदेशैर्जीवास्तिकायादीनां त्वनन्तैरिति, 'जाव अद्धासमओ'त्ति अद्धासमयसूत्रं यावत् सूत्राणि याच्यानीत्यर्थः, 'जाव केवइएहिं' इत्यादी यावत्करणादद्धासमयसूत्रे आये पदपच सूचितं षष्ठं तु लिखितमेवास्ते, तत्र तु 'नस्थि एकेणवि'त्ति निरुपचरितस्याद्धासमयस्यैकस्यैव भावात् , अतीतानागतसमययोश्च विनष्टानुत्पन्नत्वेनासत्त्वान्न समयान्तरेण स्पृष्टताऽस्तीति ॥ अथावगाहद्वार, तत्र दीप अनुक्रम [५७८-५७९] व्या०१०३ मूल संपादने सूत्र-क्रमांकने किंचित् स्खलना दृश्यते-सूत्रक्रमांक ४८२ द्वि-वारान् लिखितं संभाव्यते ~1230~ Page #1232 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१३], वर्ग [-1, अंतर्-शतक [-], उद्देशक [४], मूलं [४८3-४८४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४८३ -४८४] व्याख्या- | जस्थ णं भंते ! एगे धम्मस्थिकायपएसे ओगाढे तत्थ केवतिया धम्मत्धिकायप्पएसा ओगाढा ?, नस्थि |||१२ शतके एकोवि, केवतिया अहम्मत्थिकायप्पएसा ओगाढा ?, एको, केवतिया आगासस्थिकाय?, एको, केवतिया अस्तिकायजीवत्थिल, अणता, केवतिया पोग्गलस्थि०१, अणता, केवतिया अद्धासमया ?, सिय ओगाढा सिय नो या वृत्तिः२ तत्प्रदेशावओगाढा जइ ओगाढा अणंता । जत्थ णं भंते ! एगे अहम्मत्थिकायपएसे ओगाढे तत्व केवतिया धम्म-द ॥६१३॥ थि०१, एको, केवतिया अहम्मत्थि०१, मस्थि एकोवि, सेसं जहा धम्मत्थिकायस्स । जस्थ णं भंते ! एगे आ- ४८३ |गासस्थिकायपएसे ओगाढे तस्थ केवतिया धम्मस्थिकाय?, सिय ओगाढा सिय नो ओगाढा, जइ ओगाढा कायानां प एको, एवं अहम्मस्टिकायपएसावि, केवड्या आगासस्थिकाय?, नस्थि एकोचि, केवतिया जीवस्थिरस्परावगा| सिय ओगाढा सिय नो ओगाढा, जइ ओगाढा अणंता, एवं जाव अजासमया । जत्थ णं भंते ! एगे जीव- हासू स्थिकायपएसे ओगादे तत्थ केवतिया धम्मस्थि०१, एक्को, एवं अहम्मस्थिकाय, एवं आगासस्थिकायपए-3 सावि, केवतिया जीवस्थि०१, अणंता, सेसं जहा धम्मत्थिकायस्स । जत्थ णं भंते।एगे पोग्गलत्धिकायपएसे ओगाहे तत्थ केवतिया धम्मत्थिकाय, एवं जहा जीवस्थिकायपएसे तहेव निरवसेसं । जत्थ णं भंते ! दो पोग्गलस्थिकायपदेसा ओगाढा तत्थ केवतिया धम्मस्थिकाय?, सिय एको सिय दोन्नि, एवं अहम्मत्थि ॥६१३॥ कायस्सवि, एवं आगासस्थिकायस्सवि, सेसं जहा धम्मत्थिकायस्स । जत्थ णं भंते ! तिन्नि पोग्गलत्थितत्थ द केवइया धम्मस्थिकाय?, सिय एको सिय दोन्नि सिय तिन्नि, एवं अहम्मत्थिकायस्सवि, एवं आगा दीप अनुक्रम [५८०] ~ 1231~ Page #1233 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१३], वर्ग [-1, अंतर्-शतक [-], उद्देशक [४], मूलं [४८3-४८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४८३ -४८४] सस्थिकायस्सवि, सेसं जहेव दोण्हं, एवं एफेको वहियचो पएसो आइल्लएहिं तिहिं अस्थिकाएहिं, सेसं जहेच दोहं जाव दसण्हं सिय एक्को सिय दोन्नि सिय तिनि जाव सिय दस, संखेज्जाणं सिय एक्को सिय दोन्नि जाव सिय दस सिय संखेज्जा, असंखेजाणं सिय एको जाव सिय संखेजा सिय असंखेजा, जहा असंखेज्जाट एवं अणंतावि । जस्थ णं भंते ! एगे अद्धासमए ओगादे तत्थ केवतिया धम्मस्थि०१, एको, केवतिया अहम्मस्थि०, एको, केवतिया आगासस्थि०, एको, केवइया जीवस्थि०१, अणंता, एवं जाव अद्धासमया। जस्थ णं भंते | धम्मस्थिकाए ओगाढे तत्थ केवतिया धम्मस्थिकायप० ओगाढा ?, नत्धि एकोवि, केवतिया अहम्मत्धिकाय?, असंखेवा, केवतिया आगास?, असंखेजा, केवतिया जीवत्थिकाय, अणंता, एवं जाव अद्धासमया । जत्थ णं भंते ! अहम्मस्थिकाए ओगादे तत्थ केवतिया धम्मस्थिकाय?, असंखेजा, केवतिया अहम्मत्यि, नथि एकोवि, सेसं जहा धम्मस्थिकायस्स, एवं सबे, सहाणे नस्थि एकोवि भाणियचं, परहाणे आदिल्लगा तिन्नि असंखेज्जा भाणियबा, पच्छिल्लगा तिन्नि अर्णता भाणियचा जाव अद्धासमओत्ति जाव केवतिया अद्धासमया ओगाढा नस्थि एकोवि (मूत्रं४८३)। जत्थणं भंते ! एगे पुढविकाइए ओगाढे तत्थ णं केवतिया पुढविकाइया ओगाढा ?, असंखेजा, केवतिया आउकाइया ओगाढा?, असंखेजा, केवइया | है तेउकाझ्या ओगाढा ?, असंखेजा, केवइया वाउ० ओगाढा?, असंखेजा, केवतिया वणस्सइकाइया ओगा ढा?, अणंता । जत्थ णं भंते! एगे आउकाइए ओगाढे तत्थ णं केवतिया पुढवि० असंखेजा, केवतिया आउ. LOCASSAGAR दीप अनुक्रम [५८०] ~ 1232 ~ Page #1234 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१३], वर्ग [-1, अंतर्-शतक [-], उद्देशक [४], मूलं [४८3-४८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः प्रत सूत्रांक [४८३ -४८४] व्याख्या- असंखेजा, एवं जहेव पुढविकाइयाणं वत्तवता तहेव ससि निरवसेसं भाणियचं जाव वणस्सइकाइयाणं १३ शतके मजाव केवतिया वणस्सइकाइया ओगाढा ?, अणंता (सूत्रं ४८४)॥ ४ उद्देशः अभयदेवीया वृत्तिः 'जत्थ णं भंते 'इत्यादि, यत्र प्रदेशे एको धर्मास्तिकायस्य प्रदेशोऽवगाढस्तत्राभ्यस्तत्प्रदेशो नास्तीतिकृत्वाऽऽह-12 'नत्थि एकोवित्ति, धर्मास्तिकायप्रदेशस्थानेऽधर्मास्तिकायप्रदेशस्य विद्यमानत्वादाह-'एक्कोति, एवमाकाशास्तिकायस्या- तत्प्रर्दशाव गाहः सू ॥३१॥ प्येक एव, जीवास्तिकायपुद्गलास्तिकाययोः पुनरनन्ताः प्रदेशा एकैकस्य धर्मास्तिकायप्रदेशस्य स्थाने सन्ति तैः प्रत्येकमनस्तैाप्तोऽसावत उक्तम्-'अणंत'त्ति, अद्धासमयास्तु मनुष्यलोक एष सन्ति न परतोऽतो धर्मास्तिकायप्रदेशे तेषाम कायानां प. | वगाहोऽस्ति नास्ति च, यत्रास्ति तत्रानन्तानां भावना तु प्राग्वत् , एतदेवाह-'अद्धासमये'त्यादि । 'जस्थण'मित्यादी-|| * न्यधर्मास्तिकायसूत्राणि पडू धर्मास्तिकायसूत्राणीव वाच्यानि, आकाशास्तिकायसूत्रेषु 'सिय ओगाहा सिय नो ओ-हासू ४८४ गाढ'त्ति लोकालोकरूपत्वादाकाशस्य लोकाकाशेऽवगाढा अलोकाकाशे तु न तदभावात् ॥ 'जत्थ णं भंते ! पोग्गलK|थिकायपएसे'त्यादि, 'सिय एको सिय दोन्नित्ति यदैकत्राकाशप्रदेशे व्यणुकः स्कन्धोऽवगाढः स्यात्तदा वत्र धमास्तिकायप्रदेश एक एव, यदा तु द्वयोराकाशप्रदेशयोरसाववगाढः स्यात्तदा तत्र द्वा धर्मप्रदेशाववगाही सातामिति, एवमवगाहनानुसारेणाधर्मास्तिकायाकाशास्तिकाययोरपि स्यादेकः स्याहाविति भावनीय, 'सेसं जहा धम्मस्थिकायस्स'त्ति शेषमित्युकापेक्षया जीवास्तिकायपुद्गलास्तिकायाद्धासमयलक्षणं त्रयं यथा धर्मास्तिकायप्रदेशवक्तव्यतायामुक्त तथा पुद्गलप्रदेशद्वयवक्तव्यतायामपि, पुद्गलप्रदेशद्वयस्थाने तदीया अनन्ताः प्रदेशा अवगाढा इत्यर्थः । पुद्गलप्रदेशत्रयसू ॥१४॥ दीप अनुक्रम [५८०] SORGANNA ~ 1233~ Page #1235 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१३], वर्ग [-1, अंतर्-शतक [-], उद्देशक [४], मूलं [४८3-४८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४८३ -४८४] |४|| श्रेषु 'सिप इको'इत्यादि, यदा त्रयोऽप्यणव एकत्रावगाढास्तदा तत्रैको धर्मास्तिकायप्रदेशोऽवगाढा, पदानुबयो १२ स्तदा द्वायवगा ढी, यदा तु त्रिषु । १।१।१। तदा त्रय इति, एवमधोस्तिकायस्याकाशास्तिकायस्य च याच्य, IPI सेसं जहेव दोण्हति शेष जीवपुगलाद्धासमयाश्रितं सूत्रत्रयं यथैव द्वयोः पुद्गलप्रदेशयोरवगाहचिन्तायामधीतं तथैव । ४|| पुद्गलप्रदेशत्रयचिन्तायामप्यध्येयं, पुद्गलप्रदेशत्रयस्थानेऽनन्ता जीवप्रदेशा अवगाढा इस्येवमध्येयमित्यर्थः, "एवं एकेको है बडेयबो पएसो आइल्लेहिं तिहिं २ अधिकाएहिं ति यथा पुद्गलप्रदेशत्रयावगाहचिन्तायां धर्मास्तिकायादिसूत्रत्रये एकैकप्रदेशो वृद्धिं नीतः एवं पुद्गलप्रदेशचतुष्टयाद्यवगाहचिन्तायामप्येकैकस्तत्र वर्द्धनीयः, तथाहि-'जत्थ ण भंते । ४||चत्तारि पुग्गलस्थिकायप्पएसा ओगाढा तत्थ केवइया धम्मत्थिकायप्पएसा ओगाढा 1, सिय एको सिब दोभि सिय 81 दातिनि सिय चत्तारि' इत्यादि, भावना चास्य प्रागिव, 'सेसेहिं जहेब दोहति शेषेषु जीवास्तिकायादिषु त्रिषु सप्रेषु युगलप्रदेशचतुष्टयचिन्तायां तथा वाच्यं यथा तेब्वेव पुद्गलप्रदेशद्वयावगाहचिन्तायामुक्तं, तचैव-जत्य भंते ! चत्तारि पोग्गलत्थिकायप्पएसा ओगाढा तत्थ केवतिया जीवस्थिकायप्पएसा ओगाढा !, अर्णता'इत्यादि, 'जहा असंदाखेजा एवं अणंतावित्ति, अस्यायं भावार्थ:-'जत्थ भंते । अणंता पोग्गलस्थिकायप्पएसा ओगाढा तत्थ केवतिया धम्मत्थिकायप्पएसा ओगाढा!, सिय एको सिय दोन्नि जाब सिय असंखेज्जा'एतदेवाध्येयं न तु 'सिय अणंत'त्ति. | धर्मास्तिकायाधर्मास्तिकायलोकाकाशप्रदेशानामनन्तानामभावादिति ॥ अथ प्रकारान्तरेणावगाहद्वारमेवाह-'जत्थ - मित्यादि, धर्मास्तिकायशब्देन समस्ततत्प्रदेशसङ्ग्रहात प्रदेशान्तराणां चाभावादुच्यते-यत्र धर्मास्तिकायोऽवगाढस्तत्र KARNECK+ दीप अनुक्रम [५८०] ~ 1234 ~ Page #1236 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१३], वर्ग [-1, अंतर्-शतक [-], उद्देशक [४], मूलं [४८3-४८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या- प्रज्ञप्ति अभयदेवी प्रत सूत्रांक [४८३ ॥६१५॥ -४८४] नास्त्येकोऽपि तत्प्रदेशोऽवगाढ इति, अधर्मास्तिकायाकाशास्तिकाययोरसझयेयाः प्रदेशा अवगाढा असोयप्रदेशत्वा- १३ शतके दधर्मास्तिकायलोकाकाशयोः, जीवास्तिकायसूत्रे चानन्तास्तत्प्रदेशाः, अनन्तप्रदेशत्वाज्जीवास्तिकायस्य, पुद्गलास्तिकाय- ४ दृशः सूत्राद्वासूत्रयोरप्येवं, एतदेवाह-एवं जाव अद्धासमय'त्ति ।। अथैकस्य पृथिव्यादिजीवस्य स्थाने कियन्तः पृथिव्यादिजीवा अवगाढाः इत्येवम 'जीवमोगाढ'त्ति द्वार प्रतिपादयितुमाह-'जत्थ णं भंते! एगे पुढविकाइए'इत्यादि, नाभावः एकपृथिवीकायिकावगाहेऽसोयाः प्रत्येकं पृथिवीकायिकादयश्चत्वारः सूक्ष्मा अवगाढाः, यदाह-'जत्थ एगो तत्थ | सू४८५ | नियमा असंखेजत्ति, वनस्पतयस्त्वनन्ता इति ।। अथास्तिकायप्रदेशनिषदनद्वारं, तत्र च एयंसिणं भंते ! धम्मत्थिकाय अधम्मस्थिकाय आगासत्धिकार्यसि चकिया केई आसइत्तए वा चिहितए वा निसीइत्तए वा तुइहित्तए वा ?, नो इणढे समढे, अणंता पुण तत्थ जीवा ओगाढा, से केणतुणं भंते ||5|| एवं वुच एतंसि णं धम्मत्थि० जाव आगासस्थिकार्यसि णो चकिया केई आसइत्तए वा जाव ओगाढा !, गोयमा! से जहा नामए-कूडागारसाला सिया दुहओ लित्ता गुत्ता गुत्तदुवारा जहा रापप्पसेणइजे जाव दुवारवयणाई पिहेइ दु.२तीसे कूडागारसालाए बहुमज्झदेसभाए जहन्नेर्ण एको वा दो वा तिन्नि वा उक्को-|| ॥६१५॥ सेणं पदीवसहस्सं पलीवेजा, से नूणं गोयमा ! ताओ पदीवलेस्साओ अन्नमन्नसंबद्धाओ अन्नमनपुट्ठाओ जाव अन्नमनघडताए चिट्ठति ?, हंता चिट्ठति, चक्किया णं गोयमा ! केई तासु पदीवलेस्सासु आसइत्तए दीप अनुक्रम [५८०] For P OW ~1235~ Page #1237 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१३], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [४८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४८५]] दिवा जाव तुयहित्तए वा?, भगवं ! णो तिणद्वे समहे, अणता पुण तत्व जीवा ओगाढा, से तेणटेणं गोयमा । एवं घुबइ जाव ओगाढा (सूत्र ४८५)॥ 'एयंसि ण'मित्यादि, एतस्मिन् णमित्यलङ्कारे 'चक्कियत्ति शक्नुयात्कश्चित् पुरुषः ॥ अथ बहुसमेति द्वार, तत्र कहिणं भंते । लोए बहुसमे ? कहिणं भंते ! लोए सबविग्गहिए पण्णत्ते, गोयमा ! हमीसे रयणप्पभाए पुढवीए उपरिमहेडिल्लेसु खुड्डागपयरेसु एत्थ णं लोए बहुसमे एत्य णं लोए सबविग्गहिए पण्णत्ते । कहिणं भंते ! विग्गहविग्गहिए लोए पण्णत्ते?, गोयमा विग्गहकंडए एस्थ णं विग्गहविग्गहिए लोए पण्णत्ते(सूत्रं४८६) व 'कहिण'मित्यादि, 'बहुसमें त्ति अत्यन्तं समः, लोको हि कचितुर्द्धमानः कचिद्धीयमानोऽतस्तनिषेधाबहुसमो * वृद्धि हानिवर्जित इत्यर्थः 'सबविग्गहिए'त्ति विग्रहो वक्र लघुमि(रि)त्यर्थः तदस्यास्तीति विग्रहिकः सर्वथा विग्रहिकः सर्व विग्रहिका सर्वसनिस इत्यर्थः, 'उबरिमहेडिल्लेसु खुड्डागपयरेसुत्ति उपरिमो यमवधीकृत्योपी प्रतरवृद्धिः प्रवृत्ता, अध४ स्तनच यमवधीकृत्याधः प्रतरप्रवृद्धिःप्रवृत्ता, ततस्तयोरुपरितनाधस्तनयोः क्षुल्लकमतरयोः शेषापेक्षया लघुतरयो रजुप्रमा*णायामविष्कम्भयोस्तिर्यग्लोकमध्यभागवर्तिनोः 'एस्थ णं'ति एतयोः-प्रज्ञापकेनोपदय॑मानतया प्रत्यक्षयोः 'बिग्गह विग्गहिए'त्ति विग्रहो-वर्क तयुक्तो विग्रहः-शरीरं यस्यास्ति स विग्रहविग्रहिका, 'विग्गहकडए'त्ति विग्रहो-वर्क कण्डक-अवयवो विग्रहरूपं कण्डक-विग्रहकण्डकं तत्र ब्रह्मलोककूर्पर इत्यर्थः यत्र वा प्रदेशवृजया हान्या वा वकं भवति | तद्विग्रहकण्डक, तच्च प्रायो लोकान्तेष्वस्तीति ॥ अथ लोकसंस्थानद्वार, तत्र च CAKAR ACKS दीप अनुक्रम [५८१] ~ 1236~ Page #1238 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [४,५], मूलं [४८७,४८८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४८७, सिंठिए णं भंते ! लोए पण्णते?, गोयमा ! सुपइद्वियसंठिए लोए पण्णत्ते, हेढा विच्छिन्ने मजले जहा ||१३ शतके व्याख्या प्रज्ञप्तिः सत्तमसए पढमुद्देसे जाव अंतं करेति ॥ एयस्स गं भंते ! अहेलोगस्स तिरियलोगस्स उड्डलोगस्स प कयरे २- ४ उद्देशः अभयदेवी- हिंतो जाव विसेसाहिया वा, गोयमा ! सबथोवे तिरियलोए उडलोए असंखेज्जगुणे अहेलोए बिसेसा-लोकसंस्थाया वृत्तिः२हिए । सेवं भंते सेवं भंतेत्ति (सूत्रं ४८७)॥१३-४॥ नाल्पबहुत्वे | 'सवत्थोवे तिरियलोए'त्ति अष्टादशयोजनशतायामत्वात् , 'उड्डलोए असंखेज्वगुणे'त्ति किश्चिच्यूनसप्तरजूच्छूित-18|| सू४८६ ॥१६॥ त्वात् 'अहे लोए विसेसाहिए'त्ति किश्चित्समधिकसप्तरजूच्छ्तित्वादिति ॥ त्रयोदशशते चतुर्थः ॥१३-४॥ १३ शतक ५ उद्देशा ___ अनन्तरोद्देशके लोकस्वरूपमुक्त, तत्र च नारकादयो भवन्तीति नारकादिवतच्यतां पञ्चमोदेशकेनाह, तस्य नारकादीचेदमादिसूत्रम् नामाहारः नेरड्या ण भैते । किं सचित्साहारा अचित्ताहारा मीसाहारा, गोयमा ! नो सचित्ताहारा अचित्ताहारा4ve नो मीसाहारा, एवं असुरकुमारा पढमो नेरइयउद्देसओ निरवसेसो भाणियहो । सेवं भंते । सेवं भंतेसि (सूत्रं ४८८)॥१३-५॥ | 'नेरहया ण भंते इत्यादि, 'पढमो नेरइयउसओ'इत्यादि, अयं च प्रज्ञापनायामष्टाविंशतितमस्याहारपदस्य ॥१६॥ प्रथमा, स पैवं रश्या-नेरइया ण भंते ! किं सचित्ताहारा अचित्ताहारा मीसाहारा ,गोयमा ! नो सचित्ताहारा अचि-IHI ताहारा नो मीसाहारा । 'एवं असुरकुमारे त्यादीति ॥ त्रयोदशशते पञ्चमः ॥ १-५॥ *******XX ४८८] दीप अनुक्रम [५८३, ५८४] X X अत्र त्रयोदशमे शतके चतुर्थ-उद्देशकः परिसमाप्त: अथ त्रयोदशमे शतके पंचम-उद्देशक: आरब्ध: एवं परिसमाप्त: ~ 1237~ Page #1239 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४८९ ] दीप अनुक्रम [५८५] Eucation “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति शतक [१३], वर्ग [-], अंतर् शतक [-], उद्देशक [६], मूलं [ ४८९ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः अनन्तरोदेशके नारकादिवकव्यतोता पष्ठेऽपि सैवोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् रायगिहे जाव एवं बयासी संतरं भंते ! नेरतिया उबवज्जंति निरंतरं नेरइया उबवजंलि १, गोयमा ! संतरंषि नेरइया उबव० निरंतरंपि नेरइया उबवयंति, एवं असुरकुमारावि, एवं जहर गंगेये महेब दो दंडगा जाव संतरंपि बेमाणिया चयंति निरंतरंपि बेमाणिया चयंति (सू ४८९ ) ॥ 'राग' इत्यादि, 'गंगेए'त्ति नवमशतद्वात्रिंशत्तमोद्देशकाभिहिते 'दो दंडग' ति उत्पत्तिदण्डक उद्वर्त्तनादण्डकश्चेति ॥ अनन्तरं वैमानिकानां च्यवनमुक्तं, ते च देवा इति देवाधिकाराचमराभिधानस्य देवविशेषस्याचासविशेषरूपणायाह कहिनं भंते ! चमरस्स असुरिंदरस असुररनो चमरचंचा नामं आवासे पण्णत्ते ! गोषमा ! जंबुद्दीवे २ मंदरस्स पयस्स दाहिणेणं तिरियमसंखेचे दीवसमुद्दे एवं जहा बितियए सभाए उद्देसए बत्तश्या सवेव अपरिसेसा नेयवा नवरं इमं नाणचं जाब तिगिच्छकूडस्स उप्पापपत्रयस्स चमरचंचाए रापहाणीए चमरचं चरस आवासपइयरस अन्नेसिं च बहूणं सेसं तं चैव तेरस य अंगुलाई अर्द्धगुलं च किंविविसेसा० परिक्लेवेणं, तीसे णं चमरचंचाए रायहाणीए दाहिणपञ्चच्छिमेणं छक्कोडिसए पणपनं च कोडीओ पणतीसं च सयसहस्साई पन्नासं च सहस्सा अरुणोद्गसमुदं तिरियं बीइवइत्ता एत्थ णं चमरस्स असुरिंदस्स असुरकुमाररनो चमरचंचे नामं आवासे पण्णत्ते, चउरासीइं जोपणलहस्साइं आयामविक्खंभेणं दो जोयणसयसहस्स्रा पनद्धिं च सहस्साइं छचबत्तीसे जोपणसप किंचिविसेसाहिए परिक्खेबेणं, से णं एमेणं पागारेणं अथ त्रयोदशमे शतके षष्ठं उद्देशक: आरभ्यते For Parts Only ~ 1238~ 11992ary org Page #1240 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [४९०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४९० व्याख्यादा सबओ संमता संपरिक्खित्ते, से णं पागारे दिवढ जोयणसयं उहुं उच्चत्तेणं एवं चमरचंचाए रायहा- १ शतके णीए वत्तवया भाणियवा सभाविहूणा जाव चसारि पासायपंतीओ । चमरे णं भंते ! असुरिंदे असुरकु- उद्देशः अभयदेवी- मारराया चमरचंचे आवासे वसहिं उबेति, नो तिणढे समढे, सेकेणं खाइ अद्वेणं भंते ! एवं बुचइ चम- नारकोत्पात्तिा रचचे आवासे च०२१, गोयमा ! से जहानामए-इहं मणुस्सलोगंसि उवगारियलेणाइ वा उजाणियलेणाइ वा गारवा दोद्वर्तनादि ॥१७॥ णिजाणियलेणाइ वा धारिवारियलेणाइ वा तत्थ णं वहवे मणुस्सा य मणुस्सीओ य आसयंति सपंति जहा हसू ४८९ रायप्पसेणहजे जाव कहाणफलवित्तिविसेसं पचणुभवमाणा विहरति अन्नत्य पुण वसहि उति, एवामेव चमरचश्च आवासः गोपमा ! चमरस्स असुरिंदस्स असुरकुमाररन्नो चमरचंचे आवासे केवलं किड्डारतिपत्तियं अन्नत्थ पुण| सू४९० चसहिं उति से तेण जाव आवासे, सेवं भंते ! सेवं भंतेत्ति जाव विहरह (सूत्र ४९०)॥ 'कहिष्ण भंते ! इत्यादि, 'सभाविड़णति सुधर्माद्याः पञ्चेह सभा न वाच्याः, कियडू यावदियमिह चमरचंचा-14 राजधानीवक्तव्यता भणितच्या ? इत्याह-जाव चत्तारि पासायपंतीओ'त्ति ताश्च प्राक् प्रदर्शिता एवेति, 'उचगा रिपलेणाइ वत्ति 'औपकारिकलयनानि' प्रासादादिपीठकल्पानि 'उज्जाणियलेणाइ बत्ति उद्यानगतजनानामुपकारिक-1 [8| गृहाणि नगरप्रदेशगृहाणि वा 'णिज्जाणियलेणाइव'त्ति नगरनिर्गमगृहाणि 'धारिवारियलेणाइ बत्ति धाराप्रधानं वारि-15६१७॥ द जलं येषु तानि धारावारिकाणि तानि च तानि लयनानि चेति वाक्यम् 'आसयंति'त्ति 'आश्रयन्ते' ईषद्भजन्ते 'सर्य ति'त्ति 'श्रयन्ते' अनीषद्भजन्ते, अथवा 'आसयंति' ईषत्स्वपन्ति 'सयंति' अनीषत्स्वपन्ति 'जहा रायप्पसेणइजेत्ति |51 दीप अनुक्रम [५८६] ~ 1239~ Page #1241 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४९०] दीप अनुक्रम [५८६] Jacation “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति शतक [१३], वर्ग [-], अंतर् शतक [ - ], उद्देशक [६], मूलं [ ४९० ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः उदायन - राजर्षि चरित्रं अनेन यत्सूचितं तदिदं - 'चिति' ऊर्द्धस्थानेन तेषु तिष्ठन्ति 'निसीयंति' उपविशन्ति 'तुयहंति' निषण्णा आसते 'हसंति' परिहासं कुर्वन्ति 'रमन्ते' अक्षादिना रतिं कुर्वन्ति 'ललन्ति' ईप्सितक्रियाविशेषान् कुर्वन्ति 'कीलंति' कामक्रीडां कुर्वन्ति 'किति' अन्तर्भूतकारितार्थत्वादन्यान् क्रीडयन्ति 'मोहयन्ति' मोहनं निधुवनं विदधति । 'पुरापोराणाणं सुचित्राणं सुपरिषंताणं सुभाणं कडाणं कम्माणं ति व्याख्या चास्य प्राग्वदिति, 'वसहि उवेंति'त्ति वासमुपयान्ति, 'एवामेवे 'त्यादि, 'एवमेव ' मनुष्याणामौपकारिकादिलयनवच्चमरस्य ३ चमरचश्च आवासो न निवासस्थानं केवलं किन्तु 'किड्डारहपत्तियं' ति क्रीडायां रतिः - आनन्दः क्रीडारतिः अथवा क्रीडा च रतिश्व क्रीडारती सा ते वा प्रत्ययो - निमित्तं यत्र तत् क्रीडारतिप्रत्ययं तत्रागच्छतीति शेषः ॥ अनन्तरमसुर कुमारविशेषावासवक्तव्यतोक्ता, असुरकुमारेषु च विराधितदेश सर्वसंयमा उत्पद्यन्ते ततश्च तेषु योऽत्र तीर्थे उत्पन्नस्तद्दर्शनायोपक्रमते तणं समणे भगवं महावीरे अन्नया कयाइ रायगिहाओ नगराओ गुणसिलाओ जाव विहरह। तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था बन्नओ पुन्नभद्दे चेहए वन्नओ, तर णं समणे भगवं महावीरे अन्नया कदाइ पुवाणुपुर्वि चरमाणे जाव विहरमाणे जेणेव चंपा नगरी जेणेव पुन्नभद्दे चेतिए तेणेव उवाग० | २ जाव विहरड़, तेर्ण कालेणं २ सिंधुसोबीरेस जणवएस वीतीभए नामं नगरे होत्था वनओ, तस्स णं वीतीभयस्स नगरस्स बहिया उत्तरपुरच्छि मे दिसीभाए एत्थ णं मियवणे नामं उज्जाणे होत्था सोउय० वन्नओ, तत्थ णं बीतीभए नगरे उदायणे नामं राया होत्था महया बन्नओ, तस्स णं उदायणस्स रनो प For Par Lise On ~ 1240~ ray.org Page #1242 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [४९१-४९२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४९१-४९२] दीप व्याख्या-1/भावती नाम देवी होत्था सुफुमाल वन्नओ, तस्स णं उदायणस्स रनो पुसे पभावतीए देवीए अत्तए अभी-|| ११ शतके अभयदेवी तिनाम कुमारे होत्था सुकुमाल जहा सिवभद्दे जाव पखुवेक्खमाणे विहरति, तस्स णं उदायणस्स रनो नि- उद्देशः या वृत्तिः यए भायणेज्जे केसीनामं कुमारे होत्था सुकुमाल जाव सुरूवे, से णं उदायणे राया सिंधुसोवीरप्पामो- उदायनामी ॥६१८॥ खाणं सोलसहं जणवयाणं वीतीमयप्पामोक्खाणं तिहं तेसट्ठीणं नगरागरसयार्ण महसेणयामोक्खाणं| चिवतव्यः बता सू ४९१ दिसण्हं राईर्ण बद्धमउडाणं विदिन्नछत्तचामरवालवीयणाणं अन्नेसि च बटण राईसरतलबरजाव सत्यवाहप्प भिईणं आहेवच्चं जाव कारेमाणे पालेमाणे समणोवासए अभिगयजीवाजीचे जाब विहरह । तए णं से उदाजायणे राया अन्नया कयाइ जेणेव पोसहसाला तेणेव उवागच्छइ जहा संखे जाव विरुस ।तए ण तस्स उदा-1 यणस्स रनो पुषरत्ताबरसकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयालये अन्मपिए अब समुप्प|जित्था-धना गं ते गामागरनगरखेडकबडमडंबदोणमुहपट्टणासमसंवाहसमिकेसा जत्व णं समणे भगवं महावीरे विहरह, धन्ना णं ते राईसरतलघरजावसत्यवाहप्पभिईओ जे णं समणं भगषं महामी बदलि नमसंति जान पजुवासंलि, जहां समणे भगवं महाचीरे पुषाणुपुर्षि चरमाणे गामाणुगामं जाव हिरमाणे इह-18 Sol६१८॥ मागच्छेजा इह समोसरेज्जा इहेब बीनीमयस्स नगरस्स बहिया मियवणे उखाणे अहापडिरूव सग्गरं अपिगहित्ता संजमेणं तमसा जाब विहरेजा तो णं अहं समर्ण भगवं महावीरं वंदेजा मर्मसेजा जाप फलबासेवा, IPL तए णं समणे भगवं महावीरे उदायणस्स रनो अयमेयारूवं अम्भत्थियं जाव समुप्पन्न वियामिला पाओ अनुक्रम [५८७ -५८८] उदायन-राजर्षि-चरित्रं ~ 1241~ Page #1243 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [४९१-४९२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४९१-४९२] नगरीभो पुग्नभदाओ चेझ्याओ पडिनिक्खमति पडिनि०२ पुषाणुपुर्वि चरमाणे गामाणु जाव विहरमाणे जेणेच सिंधुसोवीरे जणवए जेणेव वीतीभये णगरे जेणेच मियवणे उजाणे तेणेय उपा०२ जाव विहरतिर तए णं बीतीभये नगरे सिंघाडगजाव परिसा पजुवासह । तए णं से उदायणे राया इमीसे कहाए लडे । समाणे हहतुह० कोटुंबियपुरिसे सदावेति को०२ एवं वयासी-खिप्पामेव भो देवाणुप्पिया! वीयीभयं नगरं । टू सम्भितरबाहिरियं जहा कुणिओ उववाइए जाव पजुवासति, पभावतीपामोक्खाओ देवीओ तहेव जाव पजधासंति, धम्मकहा । तए णं से उदायणे राया समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हडतुडे उडाए पढेइ २ समणं भगवं महावीरं तिक्खुत्तो जाय नमंसित्ता एवं वधासी-एवमेयं भंते ! | तहमेयं भंते ! जाव से जहेयं तुज्झे वदहत्तिकद्द जं नवरं देवाणुप्पिया ! अभीपिकुमारं रजे ठावेमि, है तए णं अहं देवाणुप्पियाणं अंतिए मुंडे भवित्ता जाव पचयामि, अहामुहं देवाणुप्पिया ! मा पटिवघं । तए|* णं से उदायणे राया समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हद्वतुढे समणं भगवं महावीरं वंदति 3 नमंसति २ तमेव आभिसेकं हस्थि दुरूहद २त्ता समणस्स भगवओ महावीरस्स अंतियाओ मियवणाओ है उजाणाओ पडिनिक्खमति प०२ जेणेच चीतीभये नगरे तेणेव पहारेत्थ गमणाए ।तए णं तस्स उदायणस्स रनो अयमेयारूवे अन्भस्थिए जाव समुप्पज्जित्था-एवं खलु अभीयीकुमारे ममं एगे पुत्ते इडे कंते जाव किमंग पुण पासणयाए', तं जति णं अहं अभीयीकुमारं रजे ठावेत्ता समणस्स भगवओमहावीरस्स अंतियं दीप अनुक्रम [५८७ ANSACAR -५८८] व्या.10 उदायन-राजर्षि-चरित्रं ~ 1242~ Page #1244 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ४९१ -४९२] दीप अनुक्रम [५८७ -५८८] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१३], वर्ग [–], अंतर्-शतक [-], उद्देशक [६], मूलं [४९१-४९२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥६१९॥ मुंडे भवित्ता जाव पवयामि तो णं अभीयीकुमारे रजे य रहे य जाव जणवर माणुस्सएस व कामभोगेसु मुछिए गिद्धे गढिए अज्झोवयन्ने अणादीयं अणवदग्गं दीहम चाउरंतसंसारकेतारं अणुपरियहिस्सर, तं मो खल मे सेयं अभीयीकुमारं रजे ठावेत्ता समणस्स भगवओ महावीरस्स जाब पवइन्तए, सेयं खलु मे णियगं भाइणे केसिं कुमारं रज्जे ठावेत्ता समणस्स भगवओ जाव पचइन्तए, एवं संपेदेइ एवं संपे० २ जेणेव बीतीभये नगरे तेणेव उवागच्छर्इ २ वीतभयं नगरं मज्झमजणं जेणेव सए गेहे जेणेव बाहिरिया उबट्टाणसाला तेणेव उवाग० २ अभिसेक हत्थि ठवेति आभि० २ अभिसेकाओ हत्थीओ पचोरुभइ आ० २ जेणेव सीहासणे तेणेव उवागच्छति २ सीहासणवरंसि पुरस्थाभिमुहे निसीयति नि० २ कोडुंबिय पुरिसे सहावेति को० २ एवं क्यासी खिप्पामेव भो देवाणुपिया ! वीतभयं नगरं सन्भितर बाहिरियं जाव पञ्चप्पिणंति, तए णं से उदायणे राया दोबंपि कोडबियपुरिसे सहावेति स० २ एवं वयासी विप्यामेव भो देवाणुप्पिया ! केसिस्स कुमारस्स महत्थं ३ एवं रायाभिसेओ जहा सिवभदस्स कुमारस्स तहेब भाणियो जाव परमाउं पालयाहि इट्ठजणसं परिबुडे सिंधुसोवीरपामोक्खाणं सोलसण्हं जणवयाणं बीतीभयपामोक्खाणं० महसेण० राया अन्नेसिं च बहूणं राईसर जाव कारेमाणे पालेमाणे विहराहित्तिकडु जयजयस पडजति । तए णं से केसीकुमारे राया जाए महया जाच विहरति । तए णं से उदायणे राया केसिं रायाणं आपुच्छर, तए णं से केसीराया कोटुंबियपुरिसे सहावेति एवं जहा जमालिस तहेब सन्भितरषा Education Internation उदायन - राजर्षि चरित्रं For Pale Only ~ 1243~ १३ शतके | उद्देशः ६ उदायनामी चित्रकन्य ता सू ४९१ ||६१९॥ Page #1245 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [४९१-४९२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४९१-४९२] 1904561 4907 हिरियं तहेव जाव निक्खमणाभिसेयं उपवेति, तए णं से केसीराया अगेगगणणायग जाव संपरिबुडे उदायणं रायं सीहासणवरंसि पुरत्थाभिमुहे निसीयावेति २ अट्ठसएणं सोवन्नियाणं एवं जहा जमालिस्स ६ जाव एवं वयासी-भण सामी! किं देमोकिं पयच्छामो? किंणा वा ते अहो,तए णं से उदायणे राया केसि रायं एवं क्यासी-इच्छामि गं देवाणुप्पिया ! कुत्तियावणाओ एवं जहा जमा लिस्स नवरं पउमावती अम्गकेसे पडिच्छइ पियविप्पयोगदूसणा, तए णं से केसी राया दोचपि उत्तरावकमणं सीहासणं रयावेति दो०२ उदायर्ण राय सेयापीतएहि कलसेहिं सेसं जहा जमालिस्स जाब सन्निसन्ने तहेव अम्मघाती नवरं पजमावती || हंसलक्खणं पडसाइंगं गहाय सैसं सं चेव जाव सीयाओ पचोरुभति सी० २ जेणेव समणे भगवं महाधीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं तिक्खुत्तो वंदति नमंसति वं. नम० उत्तरपुरसिछम दिसीभार्ग अवक्कमति उ०२ सयमेव आभरणमल्लालंकारं सं चेव पउमावती पडिच्छति जाव घडियो सामी ! जाव नो पमादेयवंतिकट्ट, केसी राया पउमावती य समणं भगवं महावीरं वंदंति नमसंति २ जाव पडिगया। तए णं से उदायणे राया सयमेव पंचमुट्ठियं लोयं सेसं जहा उसमदत्तस्स जाव सबबुक्खप्पहीणे (सूत्रं ४९१)॥तए णं तस्स अभीयिस्स कुमारस्स अन्नदा कयाइ पुवरत्तावरत्तकालसमयंसि कुडुंबजागरियं जागरमाणस्स अयमेयारूवे अन्भथिए जाव समुप्पजिस्था-एवं खलु अहं उदायणस्स पुत्ते पभावतीए देवीए अत्तए, तए णं से उदायणे राया ममं अवहाय नियगं भायणिज केसिकुमार रजे ठावेत्ता समणस्स भग दीप अनुक्रम [५८७ -५८८] RSACROS Santaratmland | उदायन-राजर्षि-चरित्रं ~12444 Page #1246 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [४९१-४९२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४९१-४९२] च्याख्या- वओ जाव पवइए, इमेणं एयारूवेणं महया अप्पत्तिएणं मणोमाणसिएणं दुक्खेणं अभिभूए समाणे अंतेपुरप- १३ शतके प्रज्ञप्तिः रियालसंपरिबुडे सभंडमत्तोवगरणमायाए वीतीभयाओ नयराओ पडिनिग्गच्छंति पडिनि०२ पुषाणुपुर्वि उद्देशः अभयदेवी- चरमाणे गामाणुगामं दृइज्जमाणे जेणेव चंपा नयरी जेणेव कृणिए राया तेणेव उवा०२ कूणियं राय उवसंपज्जि- अभीचे श्रा या वृत्तिः२ ताणं विह तत्थवि णं से विउलभोगसमितिसमन्नागए यावि होत्था, तए णं से अभीयीकुमारे समणोवासए वकत्वादि सू४९२ ॥६२०॥ याविहोत्था, अभिगय जाव विहरद, उदायणमि रायरिसिंमि समणुपद्धवेरे याविहोत्था,तेणं कालेणं २इमीसे हरयणप्पभाए पुढवीए निरयपरिसामंतेमु चोसहि असुरकुमारावाससयसहस्सा पत्नत्ता, तए णं से अभीयी दि कुमारे बहुइं वासाई समणोवासगपरियागं पाउणति पा०२अद्धमासियाए संलेहणाएतीसं भत्ताई अणसणाए छपहर तस्स ठाणस्स अणालोइयपडिकते कालमासे कालं किचा इमीसे रयणप्पभाए पुढवीए तीसाए निरय परिसामंतेसु चोयडीए आयावा जाव सहस्सेसु अन्नयरंसि आयावा असुरकुमारावासंसि असुरकुमारद|| देवत्ताए उव०, तत्थ णं अत्धेग आयावगाणं असुरकुमाराणं देवाणं एगं पलि० ठिई प० तत्थ णं अभी-|| पिस्सवि देवस्स एग पलि.ठिई पण्णत्ता । सेणं भंते ! अभीयीदेवे ताओ देवलोगाओ आउक्ख०३ अणंतरं उपट्टित्ता कहिं ग० ? कहिं उव०१, गोयमा ! महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति, सेवं भंते ! ॥ ॥६२०॥ है सेवं भंतेत्ति (सूत्रं ४९२)॥१३-६ ॥ PI 'तए ण'मित्यादि, 'सिंधुसोवीरेसुत्ति सिन्धुनद्या आसन्नाः सौवीरा-जनपदविशेषाः सिन्धुसौवीरास्तेषु 'वीईभए'त्ति | दीप अनुक्रम [५८७ -५८८] 64 उदायन-राजर्षि-चरित्रं ~ 1245~ Page #1247 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [४९१-४९२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४९१ विगता ईतयो भयानि च यतस्तद्वीतिभयं विदन्भेंति केचित् 'सबोउयवन्नओ'त्ति अनेनेदं सूचित-'सबोउयपुष्फफलस-18/१३ शतके मिद्धे रम्मे नंदणवणप्पगासे'इत्यादीति । 'नगरागरसयाणं'ति करादायकानि नगराणि सुवर्णाद्युत्पत्तिस्थानान्याकरा ८ उद्देशः६ नगराणि चाकराश्चेति नगराकरास्तेषां शतानि नगराकरशतानि तेषां 'नगरसयाणं'ति क्वचित्पाठः, 'विदिनछत्रचामरपालवीयणाण'ति वितीर्णानि छत्राणि चामररूपवालव्यजनिकाश्च येषां ते तथा तेषाम् । 'अप्पत्तिएणं मणोमाणसिएणं दुक्खेणं'ति 'अप्रीतिकेन' अप्रीतिस्वभावेन मनसो विकारो मानसिकं मनसि मानसिकं न यहिरुपलक्ष्यमाणविकार| | यत्तन्मनोमानसिकं तेन, केनैवंविधेन ? इत्याह-दुःखेन, 'सभंडमत्तोषगरणमायाय'त्ति स्वां-स्वकीयां भाण्डमात्रां भाजनरूपं परिच्छदं उपकरणं च-शय्यादि गृहीत्वेत्यर्थः, अथवा सह भाण्डमात्रया यदुपकरणं तत्तथा तदादाय, 'समणुPावद्धवेरित्ति अव्यवच्छिन्नवैरिभाषः 'निरयपरिसामंतेसुत्ति नरकपरिपार्श्वतः 'चोयहीए आयावा असुरकुमारा-1 वासेसु'त्ति इह 'आयाव'त्ति असुरकुमारविशेषाः, विशेषतस्तु नावगम्यत इति ॥ त्रयोदशशते षष्ठः ॥ १३-६॥ -४९२] ACCORDC 16560564% 84645625 दीप अनुक्रम [५८७ -५८८] य पतेऽनन्तरोद्देशकेऽथों उक्तास्ते भाषयाऽतो भाषाया एव निरूपणाय सप्तम उच्यते, तस्य चेदमादिसूत्रम्रायगिहे जाव एवं वयासी-आया भंते ! भासा अन्ना भासा, गोयमा ! नो आया भासा अन्ना भासा, रूविं भंते ! भासा अरूविं भासा ?, गोयमा ! रूविं भासा नो अरूविं भासा, सचित्ता भंते । भासा अचिसा भासा ?, गोयमा ! नो सचित्ता भासा अचित्ता भासा, जीवा भंते ! भासा अजीवा भासा ?,गोयमा! SARELatunlhtamatara Hamaram.org अत्र त्रयोदशमे शतके षष्ठ-उद्देशक: परिसमाप्त: अथ त्रयोदशमे शतके सप्तम-उद्देशक: आरब्ध: ~1246~ Page #1248 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४९३] दीप अनुक्रम [५८९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१३], वर्ग [−], अंतर्-शतक [-], उद्देशक [७], मूलं [४९३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥६२१॥ नो जीवा भासा अजीवा भासा जीवाणं भंते । भासा अजीवाणं भासा १, गोपमा ! जीवाणं भासा नो अजीवाणं भासा, पुधिं भंते ! भासा भासिजमाणी भासा भासासमयवीतिता भासा ?, गोयमा ! नो पुर्वि भासा भासिनमाणी भासा णो भासासमयवीतिर्कता भासा, पुर्वि भंते ! भासा भिज्जति भासिजमाणी भासा भिजति भासासमयवीतिता भासा भिजति ?, गोयमा ! नो पुविं भासा भिज्जति भासिजमाणी भासा भिज्जइ नो भासासमयवीतियंता भासा भिज्नति । कतिविहा णं भंते! भासा पण्णत्ता 2, गोयमा ! चउधिहा भासा पण्णत्ता, तंजहा- संचा मोसा सामोसा असचामोसा (सूत्रं ४९३ ) ॥ 'रायगि' इत्यादि, 'आया भंते ! भास'त्ति काकाऽध्येयं आत्मा-जीवो भाषा जीवस्वभावा भाषेत्यर्थः यतो | जीवन व्यापार्यते जीवस्य च बन्धमोक्षार्था भवति ततो जीवधर्मत्वाज्जीव इति व्यपदेशार्हा ज्ञानवदिति, अथान्या भाषा-न जीवस्वरूपा श्रोत्रेन्द्रियग्राह्यत्वेन मूर्त्ततयाऽऽत्मनो विलक्षणत्वादिति शङ्का अतः प्रश्नः, अत्रोत्तरं - 'नो आया भास'ति आत्मरूपा नासौ भवति, पुद्गलमयत्वादात्मना चं निसृज्यमानत्वात्तथाविधलोष्ठादिवत् अचेतनत्वाचाकाशवत्, यच्चोक्तं- जीवेन व्यापार्यमाणरवाज्जीवः स्याज्ज्ञानवत्तदनैकान्तिकं, जीवव्यापारस्य जीवादत्यन्तं भिन्नस्वरूपेऽपि दात्रादौ दर्शनादिति । 'विं भंते ! भास'त्ति रूपिणी भदन्त ! भाषा श्रोत्रस्यानुग्रहोपघातकारित्वात्तथाविधकर्णाभरणादिवत्, अथारूपिणी भाषा चक्षुषाऽनुपलभ्यत्वाद्धर्मास्तिकायादिवदिति शङ्का अतः प्रश्नः, उत्तरं तु रूपिणी भाषा, यच्च चक्षुरप्राह्यत्वमरूपित्वसाधनायोक्तं तदनैकान्तिकं, परमाणुवायुपिशाचादीनां रूपवतामपि चक्षुरग्राह्यत्वेनाभिमत Jan Eucation Interivational For Para Use Only ~ 1247 ~ १३ शतके ७ उद्देशः भाषाया आत्मत्वादि सू ४९३ ||६२१ ॥ wor Page #1249 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [४९३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४९३] दीप अनुक्रम [५८९] स्वादिति । अनात्मरूपाऽपि सचित्तासौ भविष्यति जीवरछरीरवदिति पृच्छन्नाह-सचिसे'त्यादि, उत्तरं तु मो सचित्ता जीवनिसृष्टपुद्गलसंहतिरूपत्वात्तथाविधलेष्ठुवत्, तथा 'जीवा मंते 'इत्यादि, जीवतीति जीवा-प्राणधारणस्वरूपा भाषा उतैतद्विलक्षणेति प्रश्नः, अनोत्तरं नो जीवा, उच्छासादिप्राणानां तस्या अभावादिति । इह कैश्चिदभ्युपगम्यते अपौरुषेयी वेदभाषा, तन्मतं मनस्याधायाह-'जीवाणमित्यादि, उत्सरं तु जीवानां भाषा, वर्णानां तास्वादिव्यापारजन्यत्वात् ताल्वादि-14 व्यापारस्य च जीवाश्रितत्वात्, यद्यपि चाजीवेभ्यः शब्द उत्पद्यते तथाऽपि नासौ भाषा, भाषापयोंप्तिजन्यस्यैव * शब्दस्य भाषात्वेनाभिमतत्वादिति । तथा 'पुधिमित्यादि, अत्रोत्तर-नो पूर्व भाषणाद् भाषा भवति मृत्पिण्डाव-13 ४ स्थायां घट इव, भाष्यमाणा-निसर्गावस्थायां वर्तमाना भाषा घटावस्थायां घटस्वरूपमिव, 'नो' नैव भाषासमयव्यति कान्ता-भाषासमयो-निसृज्यमानावस्थातो यावद्भाषापरिणामसमयस्तं व्यतिक्रान्ता था सा तथा भाषा भवति, घटसमयातिकान्तघटवत् कपालावस्थ इत्यर्थः । 'पुत्विं भंते 'इत्यादि, अनोत्तरं-'नी' नैव पूर्व निसर्गसमयादापाद्रव्यभेदेन भाषा भिद्यते, भाष्यमाणा भाषा भिद्यते, अयमत्राभिप्राय:--इह कश्चिन्मन्दप्रयलो वक्ता भवति स चाभिन्नान्येव दि शब्दद्रव्याणि निसृजति, तानि च निसृष्टान्यसबेयात्मकत्वात् परिस्थूरत्वाच्च विभिद्यन्ते, बिभिद्यमानानि च सवयेयानि | योजनानि गत्वा शब्दपरिणामत्यागमेव कुर्वन्ति, कश्चित्तु महाप्रयलो भवति स खल्वादानविसर्गप्रयलाभ्यां भित्त्वैव |विसृजति, तानि च सूक्ष्मत्वाद्बहुत्वाच्चानन्तगुणवृद्ध्या वर्द्धमानानि षट्सु दिक्षु लोकान्तमामुवन्ति, अत्र च यस्यामव-! द स्थायां शब्दपरिणामस्तस्यां भाष्यमाणताऽवसेयेति, 'मो भासासमयवीइकंतेति परित्यक्तभाषापरिणामेत्यर्थः CACAAKAARCH ~ 1248~ Page #1250 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [४९३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४९३]] **** यावृत्तिः। ॥२२॥ * दीप अनुक्रम [५८९] व्याख्या-8 उत्कृष्टप्रयलस्य तदानी निवृत्तत्वादितिभावः ॥ अनन्तरं भाषा निरूपिता, सा च प्रायो मनःपूर्विका भवतीति मनो- १३ | निरूपणायाह ७चद्देश: अभयदेवी-द आया भंते ! मणे अन्ने मणे ?, गोयमा ! नो आया मणे अन्ने मणे जहा भासा तहा मणेचि जाव नो मनस. अजीवाणं मणे, पुर्वि भंते ! मणे मणिजमाणे मणे ? एवं जहेव भासा, पुर्वि भंते ! मणे भिजति मणिज- आत्मवादि |माणे मणे भिजति मणसमयवीतिकते मणे भिजति ?, एवं जहेब भासा । कतिविहे णं भंते ! मणे पपणते ?. सू. ४९४ गोयमा ! चउबिहे मणे पन्नते, तंजहा-सचे जाच असचामोसे (सूत्रं ४९४)॥ आया भंते ! काये अन्ने कायस्या त्मवादि काये?, गोयमा! आयावि काये अन्नेचि काये, रूपिं भंते ! काये अरूविकाये ?, पुच्छा, गोयमा! रूबिपि लासू४९५ काये अरूविपि काए, एवं एकेके पुच्छा, गोयमा! सचित्तेवि काये अचित्तेवि काए, जीवेवि काए अजीचेचि || DI काए, जीवाणवि काए अजीवाणवि काए, पुर्वि भंते ! काये पुच्छा, गोयमा ! पुधिपि काए कायिज्जमाणेवि काए कायसमयवीतितेवि काये, पुचि भंते ! काये भिजति पुच्छा, गोयमा ! पुबिंपिकाए भिजति जाव Mil॥६२२॥ काए भिजति ॥ काविहे गं भंते ! काये पन्नत्ते, गोयमा ! सत्तविहे काये पन्नत्ते, तंजहा-ओराले ओरा-18 लियमीसए वेउधिए वेउवियमीसए आहारए आहारगमीसए कम्मए (सूत्र ४९५) PI 'आया भंते ! मणे इत्यादि, एतत्सूत्राणि च भाषासूत्रबन्नेयानि, केवलमिह मनोद्रव्यसमुदयो मननोपकारी मन:४॥ पोतिनामकर्मोदयसम्पायो, भेदश्च तेषां विदलनमात्रमिति ॥ अनन्तरं मनो निरूपितं तच्च काये सत्येव भवतीति काय *** * ~1249~ Page #1251 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ४९४ -४९५] दीप अनुक्रम [५९० -५९१] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१३], वर्ग [–], अंतर्-शतक [-], उद्देशक [७], मूलं [४९४-४९५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः निरूपणायाह - 'आया भंते ! कार्य इत्यादि, आत्मा कायः कायेन कृतस्यानुभवनात् न ह्यन्येन कृतमन्योऽनुभवति अकृतागमप्रसङ्गात्, अथान्य आत्मनः कायः कायैकदेशच्छेदेऽपि संवेदनस्य सम्पूर्णत्वेनाभ्युपगमादिति प्रश्न:, [ ग्रन्थाग्रम् १३००० ] उत्तरं त्वात्माऽपि कायः कथञ्चित्तदव्यतिरेकात् क्षीरनीरवत् अययस्पिण्डवत् काञ्चनोपलबद्धा, अत एव कायस्पर्शे सत्यात्मनः संवेदनं भवति, अत एव च कायेन कृतमात्मना भवान्तरे वेद्यते, अत्यन्तभेदे चाकृतागमप्रसङ्ग इति, 'अन्नेवि कार्य'त्ति अत्यन्ताभेदे हि शरीरांशच्छेदे जीवांशच्छेदप्रसङ्गः तथा च संवेदना सम्पूर्णता स्थात्, तथा शरीरस्य दाहे आत्मनोऽपि दाहप्रसङ्गेन परलोकाभावप्रसङ्ग इत्यतः कथञ्चिदात्मनोऽन्योऽपि काय इति, अन्यैस्तु | कार्म्मणकायमाश्रित्यात्मा काय इति व्याख्यातं, कार्मणकायस्य संसार्यात्मनश्च परस्पराव्यभिचरितत्वेनैकस्वरूपत्वात्, 'अन्नेवि का 'त्ति औदारिकादिकायापेक्षया जीवादन्यः कायस्तद्विमोचनेन तद्भेदसिद्धिरिति, 'रुर्विपि कात्ति | रूप्यपि कायः औदारिकादिकायस्थूलरूपापेक्षया, अरूप्यपि कायः काणकायस्यातिसूक्ष्मरूपित्वेनारूपित्वविवक्षणात्, 'एवं एकेके पुच्छति पूर्वोक्तप्रकारेण के कसूत्रे पृच्छा विधेया, तद्यथा— 'सचित्ते भंते । काये अचित्ते काये ?" इत्यादि, अत्रोत्तरं - 'सचितेवि काए' जीवदवस्थायां चैतन्यसमन्वितत्वात्, 'अचित्तवि काए' मृतावस्थायां चैतन्यस्याभावात्, 'जीवेवि काये 'ति जीवोsपि विवक्षितोच्छ्रासादिप्राणयुक्तोऽपि भवति कायः औदारिकादिशरीरमपेक्ष्य, 'अजीवेवि काये 'त्तिअजीवोऽपि उच्छ्रासादिरहितोऽपि भवति कायः कार्म्मणशरीरमपेक्ष्य, 'जीवाणवि कायेत्ति जीवानां सम्बन्धी 'कायः शरीरं भवति, 'अजीवाणवि कायेत्ति अजीवानामपि स्थापनाईदादीनां 'कायः शरीरं Ja Eucation Internatina For Parts Only ~ 1250~ www.landbrary or Page #1252 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [४९४-४९५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४९३]] दीप अनुक्रम [५८९] Iभवति शरीराकार इत्यर्थः 'पुबिपि काए'त्ति जीवसम्बन्धकालारपूर्वमपि कायो भवति यथा भविष्यजीवसम्बन्धं मत- १३ शतके प्रज्ञप्तिः दर्दुरशरीरं 'काइज्जमाणेवि काए'त्ति जीवेन चीयमानोऽपि कायो भवति यथा जीवच्छरीरं, 'कायसमयवीति- उद्देशः अभयदेवी-18 तेयि काए'त्ति कायसमयो जीवेन कायस्य कायताकरणलक्षणस्तं व्यतिक्रान्तो यः स तथा सोऽपि काय एव मृतकडेव-/ मनःकायया वृत्तिः रखत, 'पुकिंपिकाए भिजइ'त्ति जीवेन कायतया ग्रहणसमयात्पूर्वमपि कायो मधुघटादिन्यायेन द्रव्यकायो भिद्यते प्रति योरात्मत्वा क्षणं पुद्गलचयापचयभावात् , 'काइजमाणेषि काए भिजत्ति जीवेन कायीक्रियमाणोऽपि कायो भिद्यते, सिकताक ४ दिसू ४९५ ॥३२॥ णकलापमुष्टिग्रहणवत् पुद्गलानामनुक्षणं परिशाटनभावात्, 'कायसमयबीतिफतेऽवि काये भिजा'त्ति कायसमयव्यहै तिक्रान्तस्य च कायता भूतभावतया घृतकुम्भादिन्यायेन, भेदश्च पुद्गलानां तत्स्वभावतयेति, पूर्णिकारेण पुनः कायसू त्राणि कायशब्दस्य केवल शरीरार्थत्यागेन चयमाववाचकत्वमङ्गीकृत्य व्याख्यातानि, यदाह-कायसदो सधभावसामपसरीरवाई कायशब्दः सर्वभावानां सामान्यं यच्छरीरं चयमात्रं तद्वाचक इत्यर्थः, एयं च 'आयाविकाए सेसदवाणिधि कार्य'त्ति, इदमुक्तं भवति-आत्माऽपि कायः प्रदेशसञ्चय इत्यर्थः तदन्योऽप्यथैः कायप्रदेशसञ्चयरूपत्वादिति, रूपी कायः । पुद्गलस्कन्धापेक्षया, अरूपी कायो जीवधर्मास्तिकायाद्यपेक्षया, सचित्तः कायो जीवच्छरीरापेक्षया, अचित्तः कायोऽचेतन18 सञ्चयापेक्षया, जीवः कायः-उयासादियुक्तावयवसचयरूपः, अजीवः कायः तद्विलक्षणः, जीवानां कायो-जीवराशिः, अजी- ॥६ ॥ वानां कायः-परमाण्वादिराशिरिति, एवं शेषाण्यपि ॥ अथ कायस्यैव भेदानाह-'कइविहे ण'मित्यादि, अयं च सप्तविधोऽपि | प्राग विस्तरेण व्याख्यातः इह तु स्थानाशून्याथ लेशतो व्याख्यायते, तत्र च 'ओरालिए'त्ति औदारिकशरीरमेव पुद्ग-10i ~1251~ Page #1253 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [४९४-४९५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४९४-४९५] दीप अनुक्रम [५९०-५९१] | लस्कन्धरूपत्वादुपचीयमानत्वात्काय औदारिककाया, अयं च पर्याप्तकस्यैवेति, 'ओरालियमीसए'ति औदारिकश्चासी ४ मिश्रश्च कार्मणेनेत्यौदारिकमिश्रः, अयं चापर्याप्तकस्य, 'वेविय'त्ति वैक्रियः पर्याप्तकस्य देवादेः, 'उधियमीसए'त्ति वैक्रियश्चासौ मिश्रश्च कार्मणेनेति वैक्रियमिश्रः, अयं चाप्रतिपूर्णवैक्रियशरीरस्य देवाः, आहारए'त्ति आहारकः आहारकशरीरनिवृत्ती, 'आहारगमीसए'त्ति आहारकपरित्यागेनौदारिकग्रहणायोद्यतस्याहारकमिश्रो भवति मिश्रता पुनरौदारिकेणेति, कम्मए'त्ति विग्रहगती केवलिसमुद्घाते या कार्मणः स्यादिति ॥ अनन्तरं काय उक्तस्तत्त्यागेच मरणं भवतीति तदाह कतिविहे गं भंते ! मरणे पत्नत्ते ?, गोयमा ! पंचविहे मरणे पण्णते, तंजहा-आवीचियमरणे ओहिमरणे आदितियमरणे बालमरणे पंडियमरणे। आवीचियमरणे णं भंते ! कतिविहे पण्णसे , गोयमा! पंचविहे पण्णते, तंजहा-दवावीचियमरणे खेत्ताचीचियमरणे कालापीचियमरणे भवाचीचियसरणे भावावीचियमरणे । दधावीचियमरणे णं भंते ! कतिविहे पण्णत्ते ?, गोयमा ! चउबिहे पण्णत्ते, तंजहा-नेरइयदवावीचियमरणे तिरिक्खजोणियदवाबीचियमरणे मणुस्सदवाचीचियमरणे देवदवाबीचियमरणे, से केणद्वेणं भंते ! एवं बुचड़ नेरइयरावीचियमरणे नेरइयदद्यावीचियमरणे, गोयमा! जपणं नेरहया नेरइए दवे वट्टमाणा जाइंदबाई नेरइयाउयत्ताए गहियाई बधाई पुट्ठाई कडाई पट्टवियाई निविट्ठाई अभिनिविट्ठाई अभिसमन्नागयाई भवंति ताई दवाई आवीची अणुसमयं निरंतरंमरंतित्तिकट्ट से तेणडेणं गोयमा ! एवं बुच्चइ नेरइयदबायीचियमरणे, एवं जाव देवदवावीचियमरणे । खेत्तावीचियमरणे णं भंते ! कतिविहे पण्णत्ते ?, गोयमा ! चउधिहे Santauraton-51 | मरण एवं तस्य आवीचिमरणादि पञ्च भेदा: ~ 1252~ Page #1254 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [४९६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिःला प्रत सूत्रांक [४९६] % व्याख्या-18 पण्णत्ते, तंजहा-नेरइयखेत्तावीचियमरणे जाव देव०, सेकेणद्वेणं भंते! एवं नेरइयखेत्तावीचियमरणे नेर०२१, १३ शतके जण्णं नेरदया नेरइयखेत्ते वहमाणा जाई दवाई नेरच्याउयत्ताए एवं जहेव दवाबीचियमरणे तहेव खेत्ता- उद्देशः अभयदेवी- वीचियमरणेवि, एवं जाव भावाचीचियमरणे । ओहिमरणे गंभंते ! कतिविहे पण्णते?, गोयमा ! पंचविहे आवीचि. या वृत्तिः |पण्णसे, तंजहा-दछोहिमरणे खेसोहिमरणे जाव भावोहिमरणे । दद्योहिमरणे णं भंते ! कतिविहे पण्णते ?.3 मरणादि ॥६२४॥ गोयमा ! चउधिहे पण्णत्ते, तंजहा-नेरइयदघोहिमरणे जाव देवदघोहिमरणे, से केणटेणं भंते ! एवं बु नेरइयदबोहिमरणे २१, गोयमा ! जण्णं नेरइया नेरइयदचे वट्टमाणा जाई दवाई संपर्य मरंति जण्णं नेरड्या ताई दवाई अणागए काले पुणोचि मरिस्संति से तेण गोयमा! जाच दरोहिमरणे, एवं तिरिक्खजोदाणिय मणुस्स० देवोहिमरणेवि, एवं एएणं गमेणं खेत्तोहिमरणेवि कालोहिमरणेवि भचोहिमरणेवि भावो-II हिमरणेवि । आईतियमरणे णं भंते ! पुच्छा, गोयमा! पंचविहे पन्नत्ते, तं०-दत्वादितियमरणे खेत्तादितियमरणे जाष भावादितियमरणे, दवादितियमरणे णं भंते ! कतिविहे प०१, गो! चउविहे प० त०-नेरइयदवाईतियमरणे जाव देवदवादितियमरणे, से केणटेणं० एवं यु० नेरइयवादिंतियमरणे नेर०२१, गो. जपणं ॥६२४॥ नेरइया नेरहयदये वट्टमाणा जाई दवाई संपर्य मरति जेणं नेरझ्या ताई दवाईअणागए काले नो पुणोषि मरिस्संति से तेणढणं जावमरणे, एवं तिरिक्ख०मणुस्सन्देवाइंतियमरणे, एवं खेत्ताइंतियमरणेवि एवं जाव भावाइंतियमरणेवि । बालमरणे णं भंते ! कतिबिहे प०, गो! दुवालसविहे पं००-बलयमरणं जहा खंदए दीप -2 % अनुक्रम [५९२] % SAREauraton mamanime मरण एवं तस्य आवीचिमरणादि पञ्च भेदा: ~ 1253~ Page #1255 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [४९६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४९६] जाव गद्धपढे ॥ पंडियमरणे णं भंते ! कइविहे पणते ?, गोयमा! दुविहे पण्णत्ते, तंजहा-पाओवगमणे य भत्तपचक्खाणे य । पाओवगमणे गं भंते ! कतिविहे प०,गोयमा! दुविहे प०, तं०-णीहारिमेय अनीहारिमेय जाव नियम अपडिकम्मे । भत्तपञ्चक्खाणे णं भंते! कतिविहे प०१, एवं तं चेव नवरं नियमं सपष्टिकम्मे। सेवं भंते २त्ति (सूत्रं ४९६)॥१३-७॥ | 'कतिविहे गं भंते ! मरणे इत्यादि, 'आवीइयमरणे'त्ति आ-समन्ताद्वीचयः-प्रतिसमयमनुभूयमानायुपोऽपराप. रायुर्दलिकोदयात्पूर्वपूर्वायुर्दलिकविच्युतिलक्षणाऽवस्था यस्मिन् तदाबीचिकं अथवाऽविद्यमाना वीचि:-विच्छेदो यत्र तदबीचिकं अवीचिकमेवावीचिकं तच्च तन्मरणं चेत्यावीचिकमरणं, 'ओहिमरणे'त्ति अवधिः-मर्यादा ततश्चायधिना मरणमवधिमरणं, यानि हि नारकादिभवनिबन्धनतयाऽऽयुःकर्मदलिकान्यनुभूय बियते, यदि पुनस्तान्येवानुभूय मरि-18 व्यते तदा तदवधिमरणमुच्यते, तद्रव्यापेक्षया पुनस्तद्हणावधि यावजीवस्य मृतत्वात् , संभवति च गृही| तोज्झितानां कर्मदलिकानां पुनर्ग्रहणं परिणामवैचिच्यादिति, 'आइंतियमरणे'त्ति अत्यन्तं भवमात्यन्तिकं तच तन्म रणं चेति वाक्यं, यानि हि नरकाचायुष्कतया कर्मदलिकान्यनुभूय नियते मृतश्च न पुनस्तान्यनुभूय पुनर्मरिष्यत हैइत्येवं यन्मरणं, तच्च तद्रव्यापेक्षयाऽत्यन्तभावित्वादात्यन्तिकमिति, 'बालमरणे'त्ति अविरतमरणं 'पंडियमरणे'त्ति | सर्वविरतमरण, तत्रावीचिकमरण पश्चधा द्रव्यादिभेदेन, द्रव्यावीचिकमरणं च चतुओं नारकादिभेदात्, तब नारकद्रव्यावीचिकमरणप्रतिपादनायाह-जपण'मित्यादि, 'यत्' यस्माद्धेतो रयिका नारकत्वे द्रव्ये नारकजीवत्वेन वर्त दीप अनुक्रम [५९२] मरण एवं तस्य आवीचिमरणादि पञ्च भेदा: ~ 1254~ Page #1256 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [४९६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः प्रत सूत्रांक [४९६] दीप व्याख्या-1 माना मरन्तीति योगा, 'नरहयाउयत्ताए'त्ति नैरयिकायुष्कतया 'गहियाईति स्पर्शनतः 'बाईति बन्धनतः || १३ शतके 'पुट्ठाईति पोषितानि प्रदेशप्रक्षेपतः 'कडाईति विशिष्टानुभागतः 'पट्टवियाईति स्थितिसम्पादनेन 'निविट्ठाईति उद्दशः अभयदेवीया वृत्तिः जीवप्रदेशेषु 'अभिनिविट्ठाईति जीवप्रदेशेष्वभिव्याप्त्या निविष्टानि अतिगादतां गतानीत्यर्थः, ततश्च 'अभि- आवीचि. समन्नागयाईति अभिसमन्वागतानि-उदयावलिकायामागतानि तानि द्रव्याणि 'आवित्ति, किमुक्तं भवति | मरणादि ॥६२५|| 2-'अणुसमय'ति अनुसमय-प्रतिक्षणम्, एतच्च कतिपयसमयसमाश्रयणतोऽपि स्यादत आह-निरंतर मर- तासू ४९६ ति'त्ति 'निरन्तरम्' अव्यवच्छेदेन सकलसमयेष्वित्यर्थः नियन्ते विमुञ्चन्तीत्यर्थः 'इतिकटु'त्ति इतिहेतो.रयिकद्रव्यावीचिकमरणमुच्यत इति शेषः, एतस्यैव निगमनार्थमाह से तेण?ण मित्यादि । 'एवं जाव भावावीचिय-| मरणे'त्ति इह यावत्करणात् कालावीचिकमरणं भवावीचिकमरण च द्रष्टव्यं, तत्र चैवं पाठः-'कालावीइयमरणे णं भंते ! कइविहे पण्णत्ते ?, गोयमा ! चउबिहे पण्णते, तंजहानेरइयकालावीइयमरणे ४, से केणणं भंते ! द एवं वुच्चइ नेरइयकालावीचियमरणे २१, गोयमा ! जन्नं नेरइया नेरइयकाले वट्टमाणा'इत्यादि, एवं भवाबीचिकमर-16 |णमप्यध्येयम् । नैरयिकद्रव्यावधिमरणसूत्रे 'जण्ण'मित्यादि, एवं चेहाक्षरघटना-नैरयिकद्रव्ये वर्तमाना ये नैरयिका यानि | द्रव्याणि साम्प्रतं वियन्ते-त्यजन्ति तानि द्रव्याण्यनागतकाले पुनस्त इति गम्यं मरिष्यन्ते-त्यक्ष्यन्तीति यत्तन्नेरयिकद्रव्यावधिमरणमुच्यत इति शेषः 'से तेणटेण'मित्यादि निगमनम् ॥ पण्डितमरणसूत्रे 'णीहारिमे अणीहारिमे'त्ति | यत्पादपोपगमनमाश्रयस्यैकदेशे विधीयते तन्निहारिम, कडेवरस्य निर्हरणीयत्वात् , यच्च गिरिकन्दरादी विधीयते तद अनुक्रम [५९२] ॥६२५॥ SAMEuratimallama | मरण एवं तस्य आवीचिमरणादि पञ्च भेदा: ~ 1255~ Page #1257 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [४९६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: Pok प्रत सूत्रांक [४९६] निहारिम, कडेवरस्यानिहरणीयत्वात् , 'नियम अप्पडिकम्मेत्ति शरीरप्रतिकर्मवर्जितमेव, चतुर्विधाहारप्रत्याख्याननिरूपन्नं चेदं भवतीति, 'तं चेव'त्ति करणान्निहोरिममनिर्हारिमं चेति दृश्य, सप्रतिकर्मैव चेदं भवतीति ॥ त्रयोदशशते सप्तमः ॥१३-७॥ अनन्तरोद्देशके मरणमुक्तं, तच्चायुष्कर्मस्थितिक्षयरूपमिति कर्मणां स्थितिप्रतिपादनार्थोऽष्टम उद्देशकस्तस्य चेद-| मादिसूत्रम् कति णं मंते ! कम्मपगडीओ पपणत्ताओ?, गोयमा ! अट्ठ कम्मपगडीओ पण्णताओ एवं बंधट्ठिाॐ उद्देसो भाणियचो निरवसेसो जहा पन्नवणाए । सेवं भंते ! सेवं भंते 1(सत्रं ४९७)॥१३-८॥ ६ 'कति ण'मित्यादि, 'एवं बंधठिहउदेसओ'त्ति 'एवम् अनेन प्रश्नोत्तरक्रमेण बन्धस्य-कर्मबन्धस्य स्थितिबन्धहै स्थितिः कर्मस्थितिरित्यर्थः तदर्थ उद्देशको बन्धस्थित्युद्देशको भणितव्यः, स च प्रज्ञापनायास्त्रयोविंशतितमपदस्य द्वि तीयः, इह च वाचनान्तरे सङ्घहणीगाथाऽस्ति, सा चेयं-पयडीणं भेयठिई बंधोवि य इंदियाणुवाएणं । केरिसय जह४ ठिई बंधाइ उकोसियं वावि ॥१॥ अस्याश्चायमर्थः-कर्मप्रकृतीनां भेदो वाच्यः, स चैवं-'कइ णं भंते ! कम्मपय-| |डीओ पन्नताओ, गोयमा ! अट्ठ कम्मपगडीओ पन्नत्ताओ, तंजहा-नाणावरणिजं दसणावरणिज'मित्यादि, तथा| 'नाणावरणिज्जे णं भंते ! कम्मे कतिविहे पण्णते?, गोयमा ! पंचविहे पपण, तंजहा-आभिणियोहियणा दीप अनुक्रम [५९२] अत्र त्रयोदशमे शतके सप्तम-उद्देशकः परिसमाप्त: अथ त्रयोदशमे शतके अष्टम-उद्देशक: आरब्धः ~ 1256~ Page #1258 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [८], मूलं [४९७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४९७] व्याख्या-टणावरणिजे सुयणाणावरणिज्जे इत्यादि । तथा प्रकृतीनां स्थितिर्वाच्या, सा चैवं-नाणावरणिजस्स णं भतेर प्रज्ञप्तिः कम्मस्स केवइयं कालं ठिती पण्णता?, गोयमा ! जहन्नेणं अंतोमुत्तं उकोसेणं तीस सागरोवमकोडाकोअभयदेवी-डीओ'इत्यादि, तथा बन्धो ज्ञानावरणीयादिकर्मणामिन्द्रियानुपातेन वाच्यः, एकेन्द्रियादिजीवः कः कियती कर्म-18 कर्मबन्धया वृत्तिः२ स्थिति बन्नाति ? इति वाच्यमित्यर्थः, स चैवम्-'एगिदिया णं भंते ! जीवा नाणावरणिजस्स कम्मस्स किं स्थितिः ॥६२६॥ | बंधति ?, गोयमा जहन्नेणं सागरोवमस्स तिनि सत्तभागे पलिओवमरस असंखेजेणं भागेणं ऊणए उको- सू ४९७ सेणं ते चेव पडिपुत्ने बंधति'इत्यादि, तथा कीदृशो जीवो जघन्यां स्थिति कर्मणामुत्कृष्टां वा बनातीति वाच्यं. १३ शतके | तच्चेदं-नाणावरणिज्जस्स णं भंते! कम्मस्स जहन्नहिइबंधए के०१, गोयमा ! अन्नयरे सुहुमसंपराए उवसामए उद्देशः वा खपए वा एस णं गोयमा ! णाणावरणिज्जरस कम्मरस जहन्नट्टिइबंधए तबइरित्ते अजहन्ने' इत्यादि ॥ त्रयो-IISIS दशशतेऽष्टमः ॥ १३-८॥ है घटिकादिव क्रियकृतिः 'अनन्तरोदेशके कर्मस्थितिरुक्ता, कर्मवशाच वैक्रिय करणशक्तिर्भवतीति तद्बर्णनाओं नवम उद्देशकस्तस्य चेद-|| मादिसूत्रम् रायगिहे जाव एवं वयासी-से जहानामए के पुरिसे केयाघडियं गहाय गच्छेजा, एवामेव अणगारेवि ॥ ॥५२६।। भावियप्पा केयाघडियाकिच्चहस्थगएणं अप्पाणेणं उर्दु वेहासं उपाएजा १, गोयमा !हता उप्पाएजा, NROACTS दीप अनुक्रम [५९३] SAREauratonintamational अत्र त्रयोदशमे शतके अष्टम-उद्देशकः परिसमाप्त: अथ त्रयोदशमे शतके नवम-उद्देशक: आरब्ध: ~1257~ Page #1259 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [४९८] दीप अनुक्रम [५९४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१३], वर्ग [–], अंतर्-शतक [-], उद्देशक [९], मूलं [४९८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः अणगारे णं भंते! भावियप्पा केवतियाई पभू केयाघडियाहत्थकि बगयाई रुवाई बिउवित्तए १, गोयमा से जहानामए-जुवतिं जुवाणे हत्थेणं हत्थे एवं जहा तइयसए पंचमुद्देसए जाव नो चेव णं संपत्तीए विउ| विंसु वा बिउविंति वा विउविस्संति वा, से जहानामए केइ पुरिसे हिरन्नपेलं गहाय गच्छेजा एवामेव अणगारेवि भावियप्पा हिरण्णपेलहत्य चिगएणं अप्पाणेणं सेसं तं चेव, एवं सुवन्नपेलं एवं रयणपेलं बहरपेलं वत्थपेलं आभरणपेलं, एवं विपलकिडुं सुंबकि चम्मकि कंबलकिडे एवं अयभारं तंबभारं तयभारं सीसगभारं हिरन्नभारं सुवन्नभारं वइरभारं, से जहानामए-वग्गुली सिया दोषि पाए उल्लंबिया २ उपादाअहोसिरा चिट्ठेजा एवामेव अणगारेवि भावियप्पा वग्गुलीकिचगएणं अप्पाणेणं उहं वेहासं, एवं जन्नोव | इयवत्तया भा० जाव विवषिस्संति वा, से जहानामए-जलोया सिया उदगंसि कार्य उद्दिहिया २ गच्छेज्या एवामेव सेसं जहा वग्गुलीए, से जहाणामए-बीयंबीयासउणे सिया दोवि पाए समतुरंगेमाणे स० गच्छेजा एवामेव अणगारे सेसं तं चैव से जहाणामए पक्खिविरालिए सिया रुक्खाओ रुक्खं देवेमाणे गच्छेजा एवामेव अणगारे सेसं तं चैव से जहानामए-जीवंजीवगसपणे सिया दोवि पाए समतुरंगेमाणे स० २ गच्छेजा एवामेव अणगारे सेसं तं चैव से जहाणामए-हंसे सिया तीराओ तीरं अभिरममाणे २ गच्छेजा एवामेव अणगारे हंसकिञ्चगएणं अप्पाणेणं तं चैव से जहानामए समुदवायसर सिया वीईओ बीई डेवेमाणे गच्छेजा एवामेव तद्देव, से जहानामए केइ पुरिसे चकं गहाय गच्छेजा एवामेव अणगारेषि भावियप्पा चक For Parts Only ~ 1258~ Page #1260 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [९], मूलं [४९८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४९८] व्याख्या- हत्यकिचगएणं अप्पाणेणं सेसं जहा केयाघडियाए, एवं छत्तं एवं चामरं, से जहानामए-केह पुरिसे रयणं १३ शतके प्रज्ञप्तिः गहाय गच्छेजा एवं चेव, एवं वरं वेरुलियं जाब रिह, एवं उप्पलहत्त्वगं एवं पउमहत्थगं एवं कुमुदहत्वगं ४९ उद्देशः अभयदेवी एवं जाव से जहानामए-केर पुरिसे सहस्सपत्तगं गहाय गच्छेज्जा एवं चेच, से जहानामए के पुरिसे भिसं साधो केतया पत्तिः अवदालिय २ गच्छेजा एवामेव अणगारेवि भिसकिच्चगएणं अप्पाणेणं तं चेव, से जहानामए-मुणालिया घटिकादिवे सिया उदगंसि कायं उम्मज्जिय २ चिहिजा एवामेव सेसं जहा वग्गुलीए, से जहानामए-वणसंडे सिया किण्हे ||क्रिय क्रियकृतिः ॥२७॥ |सू ४९८ || किण्होभासे जाव मिकुरुयभूए पासादीए ४ एवामेव अणगारेवि भावियप्पा वणसंडकियगएणं अप्पाणेणं साई वेहासं उप्पाएजा सेसं तं चेच, से जहानामए-पुक्खरणी सिया चउकोणा समतीरा अणुपुषसुजायजाच-11 ४ सदुबइयमरसरणादिया पासादीया ४ एवामेच अणगारेवि भावियप्पा पोक्खरणीकिच्चगएणं अप्पाणे] उहूं हे वेहासं उप्पएज्जा ?, हंता उत्पएज्जा, अणगारे गं भंते ! भावियप्पा केवतियाई पभू पोक्खरणीकिच्चगयाई रूवाई विउवित्तए ?, सेसं तंव जाब विउविस्संति वा । से भंते ! कि मायी विउधति अमायी विउच्चति | गोयमा ! मायी विउचह नो अमायी विउवह, मायी णं तस्स ठाणस्स अणालोइय एवं जहा तइयसए चउत्धुद्देसए जाव अस्थि तस्स आराहणा । सेवं भंते ! सेवं भंते ! जाब बिहरहत्ति (सत्र ४९८)॥ १३-१॥ ॥६२७॥ 'रायगिहे'इत्यादि, 'केयाघडिय'ति रज्जुप्रान्तबद्धघटिका 'केयाघडियाकिच्चहत्थगएणं'ति केयाघटिकालक्षणं ४ यत्कृत्य-कार्य तत् हस्ते गतं यस्य स तथा तेनात्मना 'वेहासं'ति विभक्तिपरिणामात् 'विहायसि' आकाशे 'केयाघ दीप अनुक्रम [५९४] ~1259~ Page #1261 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [९], मूलं [४९८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४९८] | डियाकिच्चहत्थगयाईति केयाघटिकालक्षणं कृत्यं हस्ते गतं येषां तानि तथा, 'हिरन्नपेड'ति हिरण्यस्य मञ्जषां 'विय-18 लकिलं'ति विदलानां वंशार्द्धानां यः कटः स तथा तं 'मुंबकिहुँति वीरणकटं 'चम्मकिडेति चर्मब्यूत खट्वादिक PS 'कंबलकिडुति कर्णामयं कम्बल-जीनादि, 'वग्गुली'ति चर्मपक्षः पक्षिविशेषः 'चग्गुलिकिञ्चगएण'ति वगुलीलक्षणं कृत्यं कार्य गर्त-प्राप्तं येन स तथा तद्रूपतां गत इत्यर्थः, 'एवं जन्नोवइयवत्तषया भाणियवा'इत्यनेनेदं सूचित'हंता उप्पएजा, अणगारे णं भंते ! भावियप्पा केवइयाई पभू वग्गुलिरुवाई विउछित्तए 1, गोयमा ! से जहानामए जुवति जुवाणे हत्थेणं हत्थे गिण्हेजा इत्यादि, 'जलोयत्ति जलौका जलजो द्वीन्द्रियजीवविशेषः 'उविहिय'त्ति | द्र उवा २ उत्प्रेर्य २ इत्यर्थः 'बीयंधीयगस उणे'त्ति बीजंचीजकाभिधानः शकुनिः स्यात् 'दोवि पाए'ति द्वावपि पादौ 'समतुरंगेमाणे'त्ति समी-तुल्यौ तुरहस्य-अश्वस्य समोरक्षेपणं कुर्वन् समतुरंगयमाणः समकमुत्पाटयन्नित्यर्थः 'पक्वि चिरालए'त्ति जीवविशेषः 'डेवेमाणे'त्ति अतिक्रामन्नित्यर्थः, 'बीईओ वीई'ति कलोलात् कल्लोलं, 'बेरुलियं इह & यावत्करणादिदं दृश्य-'लोहियक्वं मसारगल्लं हंसगम्भं पुलगं सोगंधियं जोईरसं अंकं अंजणं रयणं जायरूवं अंजणपुलगं फलिहं'ति, 'कुमुदहस्थगं'इत्यत्र वेवं यावत्करणादिदं दृश्य-'नलिणहत्वगं सुभगहत्थगं सोगंधियहत्वगं पुंडरीयहत्थर्ग महापुंडरीयहत्थगं सयवत्तहत्वगं'ति, 'बिसंति विसं--मृणालम् 'अवदालिय'त्ति अव8 दार्य-दारयित्वा 'मुणालिय'त्ति नलिनी कायम् 'उम्मज्जिय'त्ति कायमुन्मज्य-उन्मग्नं कृत्वा, 'किण्हे किण्होभासे'त्ति 'कृष्णः' कृष्णवर्णोऽजनवत्स्वरूपेण कृष्ण एवावभासते-द्रष्ट्रणां प्रतिभातीति कृष्णावभासः, इह यावत्कारणादिदं दीप अनुक्रम [५९४] Taurasurary.org ~ 1260~ Page #1262 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [९], मूलं [४९८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४९८] व्याख्या दृश्य-नीले नीलोभासे हरिए हरिओभासे सीए सीओभासे निद्धे निरोभासे तिघे तिबोभासे किण्हे १३ शतके प्रज्ञप्तिः किण्हच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीए सीयच्छाए तिचे तिवच्छाए घणकडियकडिकछाए ||९ उद्देशः | रम्मे महामेहनिउरवभूए'त्ति तत्र च 'नीले नीलोभासे'त्ति प्रदेशान्तरे 'हरिए हरिओभासे'त्ति प्रदेशान्तर एव साधोः केतया वृत्तिः मीलश्च मयूरगलवत् हरितस्तु शुकपिच्छवत् हरितालाभ इति च बृद्धाः, 'सीए सीओभासे'त्ति शीतः स्पर्शापेक्षया घटिकाविर्व क्रियकृतिः ॥३२८॥ वल्याद्याक्रान्तत्वादिति च वृद्धाः 'निद्धे निद्धोभासे'त्ति निग्धो रूक्षत्ववर्जितः 'तिचे तियोभासे'त्ति "तीवः' वर्णादि सू४९८ गुणप्रकर्षवान् 'किण्हे किण्हच्छाए'त्ति इह कृष्णशब्दः कृष्णच्छाय इत्यस्य विशेषणमिति न पुनरुक्तता, तथाहि-कृष्णः | सन् कृष्णच्छायः, छाया चादित्यावरणजन्यो वस्तुविशेषः, एवमुत्तरपदेष्वपि, 'घणकडियकडिच्छाए'त्ति अन्योऽन्य शाखानुप्रवेशाद्वहलं निरन्तरच्छाय इत्यर्थः, 'अणुपुवसुजाय इत्यत्र यावत्करणादेवं दृश्यम्-'अणुपुषसुजायव-12 दापगंभीरसीयलजला' अनुपूर्वेण सुजाता वा यत्र गम्भीरं शीतलं प जलं यत्र सा तधेत्यादि, 'सदुग्न इयमहुरसरनाइय'त्ति इदमेवं दृश्यं सुयवरहिणमयणसालकोंचकोइलकोजकर्भिकारककोंडलकजीवंजीवकन दीमुहकविलपिंगलखगकारंडगचकवायकलहंससारसअणेगसउणगणमिहुणविरक्ष्यसमइयमहुरसरनाइय'त्ति & तत्र शुकादीनां सारसान्तानामनेकेषां शकुनिगणानां मिथुनर्विरचितं शब्दोन्नतिकं च-उन्नतशब्दकं मधुरस्वरं च नादित- २८॥ लपितं यस्यां सा तथेति ॥ त्रयोदशशते नवमः ॥ १३-९॥ Accomo दीप अनुक्रम [५९४] A asurary.com अत्र त्रयोदशमे शतके नवम-उद्देशकः परिसमाप्त: ~ 1261~ Page #1263 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४९९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४९९]] अनन्तरोदेशके वैक्रियकरणमुक्तं, तच्च समुद्घाते सति छद्मस्थस्य भवतीति छाझस्थिकसमुद्घाताभिधानार्थों दश-16 म उद्देशकस्तस्य चेदमादिसूत्रम् कति णं भंते ! छाउमत्थियसमुग्धाया पक्षत्ता ?, गोयमा ! छ छाउमस्थिया समुग्धाया पन्नत्ता, तंजहा-/ वेयणासमुग्धाए एवं छाउमस्थियसमुग्घाया नेयवा जहा पन्नवणाए जाव आहारगसमुग्धायेत्ति । सेवं भंते ! सेवं भंतेत्ति (सूत्र ४९९)॥१३-१०॥ तेरसमं सयं समत्तं ॥ 8. 'कह ण'मित्यादि, 'छाउमत्थिय'त्ति छद्मस्थ:-अकेवली तत्र भवाञ्छाद्मस्थिकाः 'समुग्घायेति 'हन हिंसागत्यो। हननं घातः सम्-एकीभावे उत्-प्राबल्ये ततश्चैकीभावेन प्रावल्येन च घातः समुद्घातः, अथ केन सहेकीभावगमनम् ?, उच्यते, यदाऽऽत्मा वेदनादिसमुद्घातं गतस्तदा वेदनाद्यनुभवज्ञानपरिणत एव भवतीति वेदनाद्यनुभवज्ञानेन सहकीभावः, प्राबल्येन घातः कथम् , उच्यते, यस्माद्वेदनादिसमुद्घातपरिणतो बहून वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवनयोग्यानुदीरणाकरणेनाकृष्योदये प्रक्षिष्यानुभूय निर्जरयति-आत्मप्रदेशः सह संश्लिष्टान् सातयतीत्यर्थः अतः प्राबल्येन घात इति, अयं चेह पविध इति बहुवचनं, तत्र 'चेयणासमुग्धाए'चि एकः, 'एवं छाउमथिए। इत्यादिअतिदेशः, 'जहा पन्नवणाए'त्ति इह षट्त्रिंशत्तमपद इति शेषः, ते च शेषाः पञ्च-कसायसमुग्घाए २ मारणंतियसमुग्धाए ३ वेषियसमुग्घाए ४ तेयगसमुग्घाए ५ आहारगसमुग्घाए ६' ति, तत्र वेदनासमुद्घातः | असद्वेद्यकश्रियः कषायसमुद्घातः कपायाख्यचारित्रमोहनीयकाश्रयः मारणान्तिकसमुद्धातः अन्तर्मुहूर्तशे दीप अनुक्रम [५९५] अथ त्रयोदशमे शतके दशम-उद्देशक: आरब्ध: ~1262~ Page #1264 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४९९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः प्रत सूत्रांक [४९९]] व्याख्या दिपायुष्ककर्माश्रयः वैकुर्विकतैजसाहारकसमुद्घाताः शरीरनामकर्माश्रयाः, तत्र वेदनासमुद्घातसमुद्धत आत्मा वेद- १३ शतक प्रज्ञप्तिः नीयकर्मपुद्गलशातं करोति, कषायसमुद्घातसमुद्धतः कषायपुद्गलशातं, मारणान्तिकसमुद्घातसमुद्धत आयुष्क- १० उद्देशः अभयदेवी- 8/ कर्मपुद्गलशातं वैकुर्विकसमुद्घातसमुद्धतस्तु जीवप्रदेशान् शरीराद्वहिनिष्काश्य शरीरविष्कम्भवाहल्यमात्रमायामतश्च ||छामास्थक या वृत्तिः२ | सोयानि योजनानि दण्डं निसृजति निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मापुद्गलान् प्राग्बद्भान् सातयति सूक्ष्मांश्चादत्ते, यथोक्तं 'वेउबियसमुग्घाएणं समोहणइ समोहणित्ता संखेज्जाई जोयणाई दंड निसिरह २ अहाकायरे सू ४९९ ॥६२९॥ पोग्गले परिसाडेइ २ अहासुहुमे पोग्गले आइयईत्ति । एवं तैजसाहारकसमुद्घातावपि व्याख्येयाविति ॥ त्रयोदशशते | दशमः ।। १३-१०॥ समाप्तं च त्रयोदशं शतम् ॥ १३ ॥ दीप प्रयोदशस्यास्य शतस्य वृत्तिः, कृता मया पूज्यपदमसादात् । न ह्यन्धकारे विहिलोद्यमोऽपि, दीपं बिना पश्यति वस्तुजातम् ॥१॥ अनुक्रम [५९५] ॥३२॥ ॥इति समाप्तं श्रीमदभयदेवसूरियरविवृत्तायां भगवत्यां शलकं त्रयोदशम् ॥ StarPravavpipappuproductiPrPIPATraiparaPAISAPANIPAPNPapyaaropapagapugapana SAREaratun international | अत्र त्रयोदशमे शतके दशम-उद्देशक: परिसमाप्त: तत समाप्ते त्रयोदशं शतकं अपि समाप्तं ~ 1263~ Page #1265 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५००-५०१] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: ॥ अथ चतुर्दशशतकम् ॥ प्रत सूत्रांक [५०० -५०१] गाथा व्याख्यातं विचित्रार्थं त्रयोदशं शतम्, अथ विचित्रार्थमेव क्रमायातं चतुर्दशमारभ्यते, तत्र च दशोदेशकास्तत्स-| अगाथा चेयम् चर १ उम्माद २ सरीरे ३ पोग्गल ४ अगणी ५ तहा किमाहारे ६। संसिह ७मलरे खलु ८ अणगारे ९ | केवली चेव १०॥१॥रायगिहे जाव एवं बयासी-अणगारे णं भंते ! भावियप्पा चरम देवाचासं वीतिकंते परमं देवावासमसंपत्ते एत्य णं अंतरा कालं करेजा तस्स णं भंते ! कहिं गती कहिं उक्वाए पत्नत्ते?, गोयमा 1 जे से तत्थ परियस्सओ तल्लेसा देवावासा तहिं सस्स उववाए पन्नत्ते, से य तत्व गए विराहेजा कम्मलेस्सामेव पडिमडइ, से य तत्थ गए नो विराहेजा एयामेव लेस्सं उसंपजित्ताणं विहरति । अणगारेणं भंते ! भाबियप्पा परमं असुरकुमारावासं वीतिकंते परमअसुरकुमारा०एवं चेव एवं जाय थणियकमारावासं जोइसियावासं एवं चेमाणियावासं जाब विहरइ ॥ (सब५००) नेरइयाणं भंते ! कह सीहागती कह सीहे | गतिविसए पण्णते?, गोपमा से जहानामए के पुरिसे तरुणे बलवं जुगवं जाव निउणसिप्पोवगए आउद्वियं | पाहं पसारेबा पसारियं वा बाहं आउंटेजा विक्खिण्णं वा मुर्हि साहरेजा साहरियं वा मुर्हि विक्विरेना | उन्निमिसियं वा अछि निम्मिसेजा निम्मिसियं वा अच्छि उम्मिसेना, भवे एयारूवे, णो लिणढे समवेद दीप अनुक्रम [५९६-५९८] REmiratanmairiland अथ चतुर्दशं शतकं आरभ्यते अथ चतुर्दशमे शतके प्रथम-उद्देशक: आरब्ध: ~12644 Page #1266 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५००-५०१] + गाथा मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५०० -५०१] गाथा || मेरइया णं एगसमएण वा दुसमएण वा तिसमएण वा विग्गहेणं उपवजंति, नेरइयाणं गोयमा ! तहा सीहा १४ शतके प्रज्ञप्तिः ||गती तहा सीहे गतिविसए पण्णत्ते एवं जाव चेमाणियाणं, नवरं एगिदियार्ण चउसमइए विग्गहे भाणियो।||१ उद्देशः अभयदेवी- सेसं तं चेव सूत्रं ५०१)॥ | परावासाया वृत्तिः 8 'चरउम्माद सरीरे'इत्यादि, तत्र 'चर'त्ति सूचामात्रत्वादस्य चरमशब्दोपलक्षितोऽपि चरमः प्रथम उद्देशकः, 'उम्मा 8 प्राप्तगतिः ॥६॥दयत्ति उन्मादार्थाभिधायकत्वादुन्मादो द्वितीयः, 'सरीरे'त्ति शरीरशब्दोपलक्षितत्वाच्छरीरस्तृतीयः, 'पुग्गल'त्ति पुद्गलार्थी-|| सू ५०० भिधायकत्वात्पुद्गलश्चतुर्थः, 'अगणी'ति अग्निशब्दोपलक्षितत्वादग्निः पञ्चमः,किमाहारेत्ति किमाहारा इत्येवंविधप्रश्नोपल शीघ्रागतिः सू५०१ क्षितत्वास्किमाहारः षष्ठः,'संसि?'त्ति 'चिरसंसिट्ठोऽसि गोयम'त्ति इत्यत्र पदे यः संश्लिष्टशब्दस्तदुपलक्षितत्वात् संश्लिष्टोदेशका सप्तमः, 'अंतरे'त्ति पृथिवीनामन्तराभिधायकत्वादन्तरोद्देशकोऽष्टमः, 'अणगारे'त्ति अणगारेति पूर्वपदत्वादनगारोद्देशको नवमः, 'केबलि'त्ति केवलीति प्रथमपदत्वात्केवली दशमोद्देशक इति ॥ तत्र प्रथमोद्देशके किञ्चिलिख्यते-'चरमं| / देवावासं वीतिकते परमं देवावासं असंपत्ते'त्ति, 'चरमम्' अर्वागभागवतिनं स्थित्यादिभिः 'देवावासं' सौधर्मादिदेदावलोकं 'व्यतिक्रान्तः' लडिन्तस्तदुपपातहेतुभूतलेश्यापरिणामापेक्षया 'परम' परभागवतिनं स्थित्यादिभिरेव 'देवाबासं' सासनत्कुमारादिदेवलोकं 'असम्प्राप्तः' तदुपपातहेतुभूतलेश्यापरिणामापेक्षयैव, इदमुक्तं भवति-प्रशस्सेष्वध्यवसायस्थाने- ॥६३०॥ ४पूत्तरोत्तरेषु वर्तमान आराझागस्थितसौधर्मादिगतदेवस्थित्यादिवन्धयोग्यतामतिक्रान्तः परभागवर्तिसनरकुमारादिगत-1 | देवस्थित्यादिवन्धयोग्यता चाप्राप्तः 'एत्थ णं अंतरत्ति इहावसरे 'कालं करेज'त्ति बियते यस्तस्य कोत्पादः इति | दीप अनुक्रम [५९६-५९८] ~1265~ Page #1267 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५००-५०१] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५०० -५०१] प्रथा उत्तरं तु 'जे से तत्व'त्ति अथ ये तत्रेति-तयोः चरमदेवावासपरमदेवावासयोः 'परिपार्श्वतः' समीपे सौधर्माटेदारासन्नाः सनरकुमारादेवाऽऽसनास्तयोर्मध्यभागे ईशानादावित्यर्थः 'तल्लेसा देवाचास'त्ति यस्यां लेश्यायां वर्तमानः साधुर्मतः सा लेश्या येषु ते तल्लेश्या देवावासाः 'तहिति तेषु देवावासेषु तस्थानगारस्य गतिर्भवतीति, यत उच्यते"जल्लेसे मरह जीवे तल्लेसे चेव उववजई"त्ति 'से यति स पुनरनगारस्तत्र मध्यमभागवत्तिनि देवावासे गतः 'विराहिज्जत्ति येन लेश्यापरिणामेन तत्रोत्पन्नस्तं परिणाम यदि विराधयेत्तदा 'कम्मलेस्सामेव'त्ति कर्मणः सकाशाद्या लेश्या-जीवपरिणतिः सा कर्मलेश्या भावलेश्येत्यर्थः 'तामेव प्रतिपतति' तस्या एवं प्रतिपतति अशुभतरतां याति न तु द्रव्यलेश्यायाः प्रतिपतति, सा हि प्राक्तन्येवास्ते, द्रव्यतोऽवस्थितलेश्यत्वाद्देवानामिति । पक्षान्तरमाह-से य तत्थेत्यादि, 'सः' अनगारः 'तत्र' मध्यमदेवावासे गतः सन् यदि न विराधयेत्तं परिणाम तदा तामेव च लेश्यां ययोत्पन्नः 'उपसम्पद्य' आश्रित्य 'विहरति आस्त इति ॥ इदं सामान्यं देवावासमाश्चित्योक्तं, अथ विशेषितं तमेवानित्याह'अणगारे णमित्यादि, ननु यो भावितात्माऽनगारः स कथमसुरकुमारेषुत्पत्स्यते विराधितसंयमानां तत्रोत्पादादिति, | उच्यते, पूर्वकालापेक्षया भावितात्मत्वम् , अन्तकाले च संयमविराधनासद्भावादसुरकुमारादितयोपपात इति न दोषः, बालतपस्वी वाऽयं भावितात्मा द्रष्टव्य इति ॥ अनन्तरं देवगतिरुक्केति गत्यधिकारान्नारकगतिमाश्रित्याह-'नेरइयाण' मित्यादि, 'कहं सीहा गइत्ति 'कथं' केन प्रकारेण कीदृशीत्यर्थः शीघ्रा गतिः, नारकाणामुत्पद्यमानानां शीघ्रा गतिर्भवतीति प्रतीत, यादृशेन च शीघ्रत्वेन शीघ्राऽसाविति च न प्रतीतमित्यतः प्रश्नः कृतः 'कहं सीहे गइविसए'त्ति कथ गाथा ASSACCORRRRRASSASAROSTS दीप अनुक्रम [५९६-५९८] था०1०६ Kolamua ~1266~ Page #1268 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५०० -५०१] + गाथा दीप अनुक्रम [५९६ -५९८] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१४], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [ ५००-५०१] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥६३९॥ मिति कीदृशः 'सीहेत्ति शीघ्रगतिहेतुत्वाच्छीघ्रो गतिविषयो गतिगोचरस्तद्धेतुत्वात्काल इत्यर्थः कीदृशी सीधा गतिः १ | कीदृशश्च तत्कालः ? इति तात्पर्य, 'तरुणे'त्ति प्रवर्द्धमानवयाः, स च दुर्बलोऽपि स्यादत आह- 'बलवं 'ति शारीरप्राणवान्, बलं च कालविशेषाद्विशिष्टं भवतीत्यत आह-- 'जुगवं 'ति युगं - सुषमदुष्षमादिः कालविशेषस्तत् प्रशस्तं विशिष्टबलहेतुभूतं यस्यास्त्यसौ युगवान्, यावत्करणादिदं दृश्यं-'जुवाणे' वयःप्राप्तः 'अप्पायंके' अल्पशब्दस्याभावार्थत्वादनातङ्को - नीरोगः 'थिरग्गहत्थे ' स्थिराग्रहस्तः सुलेखकवत् 'दढपाणिपायपासपितरोरुपरिणए' दृढं पाणिपादं यस्य पार्श्व पृष्ठ्यन्तरे च ऊरू च परिणते-परिनिष्ठिततां गते यस्य स तथा उत्तमसंहनन इत्यर्थः, 'तलजमलजुयल परिघनिभवाहू' तली-तालवृक्षौ तयोर्यमलं समश्रेणीकं यद् युगलं-द्वयं परिषश्च-अर्गला तन्निभौ-तत्सदृशौ दीर्घसरलपीनत्वादिना बाहू यस्य स तथा, 'चम्मेदुहणमुट्ठियसमायनिश्चियगायकाए' धर्मेष्टया दुधणेन मुष्टिकेन च समाहतानि अभ्यासप्रवृत्तस्य निचितानि गात्राणि स तथाविधः कायो यस्य स तथा चर्मेष्टादयश्च लोकप्रतीताः, 'ओरसबलसमन्नागए' आन्तरबलयुक्तः 'लंघणपणजहणवायामसमत्थे' जविनशब्दः शीघ्रवचनः 'छेए' प्रयोगज्ञः 'दक्खे' शीघ्रकारी 'पतट्ठे' अधिकृतकर्म्मणि निष्ठां गतः 'कुसले' आलोचितकारी 'मेहावी' सकृतश्रुतदृष्टकर्म्मज्ञः 'निडणे' उपायारम्भकः, एवंविधस्य हि पुरुषस्य शीघ्रं गत्यादिकं भवतीत्यतो बहुविशेषणोपादानमिति, 'आउंटियं'ति सङ्कोचितं 'विक्विनं' ति 'विकीर्णी' प्रसारितां 'साहरेज'त्ति 'साहरेत्' सङ्कोचयेत् 'विक्खिरेज'त्ति विकिरेत् प्रसारयेत् 'सम्मि सियं'ति 'उन्मिषितम्' उन्मीलितं 'निमिसेज 'त्ति निमीलयेत्, 'भवेयारूवेत्ति काक्वाऽध्येयं, काकुपाठे चायमर्थः स्यात् Education International For Parts Only ~ 1267 ~ १४ शतके १ उद्देशः परावासाप्राप्तगतिः सू ५०० शीघ्रागतिः सू ५०१ ॥ ६३१॥ war Page #1269 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५००-५०१] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५०० -५०१] यसैवं मन्यसे स्वं गौतम ! भवेत्तद्रूपं-भवेत्स स्वभावः शीघ्रतायां मरकगतेस्तद्विषयस्य च यदुक्तं विशेषणपुरुषलाहुप्रसारणादेरिति, एवं गौतममतमाशश्व भगवानाहनाबमर्थः समर्थः, अथ कस्मादेवमित्याह-'मेरइयाण'मित्यादि, अवमभिप्रायः-नारकाणां गतिरेकवित्रिसमवा बाहुप्रसारणादिका चासङ्ग्वेयसमवेति कथं ताशी गतिर्भवति भारकाणामिति, तत्र च 'एगसमएण बत्ति एकेन समयेनोपपद्यन्त इति योगा, ते च ऋजुगतावेव, वाशब्दो विकल्पे, इह च विप्रहशन्दो न सम्बन्धितः, तस्यैकसामाषिकस्थाभावात् , 'समएण वति द्वौ समयौ यत्र स द्विसमयस्तेन दि विग्रहेणेति योगः, एवं त्रिसमयेन वा विग्रहेण-धकेण, तत्र द्विसमयो विग्रह एवं-बदा भरतस्य पूर्वस्या दिशो नरके | पश्चिमायामुत्पद्यते तदैकेन समयेनाधो याति द्वितीयेन तु तिर्यगुत्पत्तिस्थानमिति, त्रिसभयविग्रहस्वेवं-यदा भरतस्य पूर्वदक्षिणाया दिशो नारकेऽपरोत्तरायां दिशि गत्वोत्पद्यते तदैकेन समयेनाधः समश्रेण्या याति द्वितीयेन च सिर्यक पश्चिमायां तृतीयेन तु तिर्यगेव वायव्यां दिशि उत्पत्तिस्थानमिति, तदनेन गतिकाल उक्तः, एतदभिधानाच शीघ्रा गतियारशी तदुकमिति, अथ निगमयज्ञाह-नेरहयाण'मित्यादि, 'सहा सीहा गईत्ति यथोत्कृष्टतः समयनये भवति । 'तहा सीहे गाविसए'त्ति तथैव, एगिदियाण चषसामइए विग्गहे'त्ति उत्कर्षतश्चतु समय एकेन्द्रियाणां 'विग्रहों' वक्र-12 गतिर्भवति, कथम् , उच्यते, असनाण्या बहिस्तादधोलोके विदिशो दिशं यात्येकेन, जीवानामनुश्रेणिगमनात्, द्वितीयेन तु लोकमध्ये प्रविशति तृतीयेनो याति चतुर्थेन तु प्रसनाडीतो निर्गत्य दिग्व्यवस्थितमुत्पादस्थान प्रामोतीति, एतच बाहुल्यमशीकृत्योच्यते, अन्यथा पञ्चसमयोऽपि पिग्रहो भवेदेकेन्द्रियाणां, तथाहि-प्रसनाचा बहिस्सादयोलोके गाथा दीप अनुक्रम [५९६-५९८] ~1268~ Page #1270 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५००-५०१] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५०० -५०१] ACANCERONM करणादि व्याख्या- विदिशो दिशं यात्येकेन द्वितीयेन लोकमध्ये तृतीयेनो लोके चतुर्थेन ततस्तिर्यक् पृर्वादिदिशो निर्गच्छति ततः पञ्चमेन || १४ शतके प्रज्ञप्तिः विदिग्व्यवस्थितमुत्पत्तिस्थानं यातीति, उक्तश्च-"विदिसाउ दिसिं पढमे बीए पइ सरइ नाडिमझमि । उहूं तइए तुरिए १ उद्दशः अभयदेवी- उनीइ विदिसं तु पंचमए ॥१" [ विदिशो दिशं प्रति सरति प्रथमे द्वितीये नाडीमध्यं । तृतीये ऊर्च तुयें निर्गच्छति || या वृत्तिः२ पंचमे तु विदिशं ॥१॥] इति, 'सेसं तं चेव'त्ति 'पुढविकाइयाणं भंते ! कह सीहा गई ? इत्यादि सर्व यथा नार- युपपन्नायु: ॥६३२॥ काकाणां तथा वाच्यमित्यर्थः ॥ अनन्तरं गतिमाश्रित्य नारकादिदण्डक उक्तः, अथानन्तरोत्पन्नवादि प्रतीत्यापरं तमेवाह-Ill. |सू ५०२ | नेरइया भंते ! किं अणंतरोववन्नगा परंपरोववन्नगा अणंतरपरंपरअणुववन्नगा?, गोयमा ! नेर. अणंतरोववन्नगावि परंपरोववन्नगावि अणंतरपरंपरअणुववन्नगावि, से केण एवं बु० जाव अणंतरपरंपरअणुववन्नगावि, गोयमा ! जे ण नेरया पढमसमयोवचन्नगा ते णं नेरइया अर्णतरोववन्नगा, जेणं नेरच्या अपदमसमयोववनगा ते ण नेरइया परंपरोवबन्नगा, जेणं नेर० विग्गहगइसमावनगा ते णं नेरच्या अणंतरपरंपरअणुववन्नगा, से तेणटेणं जाव अणुववन्नगावि, एवं निरंतरं जाव वेमा० । अणतरोवथन्नगा णं भंते ! नेरइया कि नेरइयाउयं पकरेंति तिरिक्ख०मणुस्स देवाउयं पकरेंति ?, गोयमा ! नो नेरहयाज्यं पकरेंति जाव |नो देवाउयं पकरैति । परंपरोववन्नगा णं भंते ! नेरड्या किं नेरहयाज्यं पकरेंति जाव देवाज्यं पकरेंति ?, ॥६३२॥ | गोयमा! नो नेरइयाउयं पकरैति तिरिक्खजोणियाज्यपि पकरेंति मणस्साउयपि पकरेंति नो देवाउयं पक-1 रेति । अणंतरपरंपरअणुववनगाणं भंते ! नेर०कि नेरइयाउयं प० पुच्छा नो नेरइयाउयं पकरेंति जाव गाथा दीप अनुक्रम [५९६-५९८] ~1269~ Page #1271 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [५०२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५०२] नो देवाउयं पकरेन्ति, एवं जाव वेमाणिया, नवरं पंचिंदियतिरिक्खजोणिया मणुस्सा य परंपरोववन्नगा 8 चत्तारिवि आउयाई प०, सेसं तं चेव २॥ नेरइया गं भंते ! किं अणंतरनिग्गया परंपरनिग्गया अनंतरपर-1 परअनिग्गया ?, गोयमा! नेरइया णं अणंतरनिग्गयावि जाच अणंतरपरंपरनिग्गयावि, से केणटेणं जाव अणिटू ग्गयावि, गोयमा ! जे ण नेरइया पढमसमयनिग्गया ते णं नेरड्या अणंतरनिग्गया जे ण नेरइया अपढ-15 मसमयनिग्गया ते ण नेरइया परंपरनिग्गया जेणे नेरइया विग्गहगतिसमावन्नगातेणं नेरइया अणतरपरंपरअ-II |णिग्गया, से तेण?णं गोयमा ! जाव अणिग्गयावि, एवं जाव वेमाणिया ३॥ अर्णतरनिग्गया णं भंते 12 |नेरइया कि नेरइयाउयं पकरेंति जाच देवाज्यं पकरेंति !, गोयमा ! नो नेरइयाउयं पफरेंति जाच नो देवाउयं पकरेंति । परंपरनिग्गया णं भंते । नेरइया कि नेरइयाउयं० पुच्छा, गोयमा ! नेरइयाउयंपि पकरेंति जाव देवाउयपि पकरेंति । अणंतरपरंपरअणिग्गया णं भंते ! नेरझ्या पुच्छा, गोयमा ! नो नेरइयाउयं पकरेंति जाव नो देवाज्यं पकरेंति, एवं निरवसेसं जाव वेमाणिया ४॥ नेरच्या णं भंते ! किं अणंतरं खेदोववन्नगा| *परंपरखेदोववन्नग अणंतरपरंपरखेदाणुववन्नगा , गोयमा! नेरइया० एवं एएणं अभिलावणं तं चेव चत्तारि दंडगा भाणियवा । सेवं भंते ! सेवं भंतेत्ति जाव विहरइ (मूत्रं ५०२)॥ चोदसमसयस्स पढमो॥१४-१॥ 'नेरइया ण'मित्यादि, 'अर्णतरोववन्नग'त्ति न विद्यते अन्तर-समयादिब्यवधान उपपन्ने-उपपाते येषां ते अनन्तरोपपन्नकाः 'परंपरोववन्नग'त्ति परम्परा-द्वित्रादिसमयता उपपन्ने-उपपाते येषां ते परम्परोपपन्नकाः, 'अणंतरपरंपरअ दीप CASTOCOCCAS अनुक्रम [५९९] ~ 1270~ Page #1272 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [५०२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५०२ व्याख्या- णुववनग'त्ति अनन्तरं-अव्यधानं परम्परं च-हिनादिसमयरूपमविद्यमान उत्पन्न-उत्पादो येषां ते तथा, पते च विन- १४ शतके प्रज्ञप्तिः हगतिकाः, विग्रहगतौ हि द्विविधस्याप्युत्पादस्थाविद्यमानत्वादिति ॥ अथानन्तरोपपन्नादीनाश्रित्यायुर्वन्धमभिधातुमाह- १ उद्देशः पदवी-'अणंतरे'त्यादि, इह चानन्तरोपपन्नानाममन्तरपरम्परानुपपनानां च चतुर्विधस्याप्यायुषः प्रतिषेधोऽभ्येतव्यः, तस्या- अनन्तराप्रतिमवस्थायां तथाविधाभ्यवसायस्थानाभावेन सर्वजीवानामायुषो बन्धाभावात्, वायुपखिभागादौ च शेषे बन्धसद्भा टाकरणादि ॥३॥ वात्, परम्परोपपन्नकास्तु स्वायुषः पण्मासे शेषे मतान्तरेणोत्कर्षतः षण्मासे जघन्यतश्चान्तर्मुहुर्ते शेषे भवप्रत्ययात्तिर्यग्म-18 सू ५०२ *नुयायुषी एव कुर्वन्ति नेतरे इति, 'एवं जाव घेमाणिय'त्ति अनेनोक्तालापकत्रययुक्तश्चतुर्विशतिदण्डकोऽध्येतब्ध इति । सूचितं, यश्चात्र विशेषतं दर्शयितुमाह-'नवरं पंचिंदिए'त्यादि ॥ अथानन्तरनिर्गतत्वादिनाऽपरं दण्डकमाह४ नेरइया णमित्यादि, तत्र निश्चितं स्थानान्तरप्राप्त्या गर्त-नामनं निर्गतं अनन्तरं-समयादिना निर्व्यवधान निर्गतं येषां है| तेऽनन्तरनिर्गतास्ते च येषां नरकादद्वत्तानां स्थानान्तरं प्राप्तानां प्रथमः समयो वर्सते, तथा परम्परेण-समयपरम्परया निर्गतं येषां ते तथा, ते च येषां नरकाबुद्वत्तानामुत्पत्तिस्थानप्राप्तानां यादयः समया:, अनन्तरपरम्परानिर्गतास्तु थे 18 नरकादुद्वत्ताः सन्तो विग्रहगतौ वर्तन्ते न तावदुत्पादक्षेत्रमासादयन्ति तेषामनन्तरभावेन परम्परभावेन चोत्पावक्षेत्रा प्राप्तस्वेन निश्चयेनानिर्गतत्वादिति ॥ अथानन्तरनिर्गतादीनाश्रित्यायुर्वन्धमभिधातुमाह-अर्णतरे'त्यादि, इह च पर-17 परानिग्गेता नारकाः सर्वाण्यापि बान्ति, यतस्से मनुष्याः पञ्चेन्द्रियतिर्यश्च एव च भवन्ति, ते च सर्वायुर्वन्धका | ६ एवेति, एवं सर्वेऽपि परम्परनिर्गता वैक्रियजन्माना, औदारिकजन्मानोऽप्युद्वृत्ताः केचिन्मनुष्यपश्चेन्द्रियतिर्यो भवन्त्य दीप अनुक्रम [५९९] HARELatinAL Thunaturary.org ~1271~ Page #1273 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [५०२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५०२] || तस्तेऽपि सर्वायुर्वन्धका एवेति ॥ अनन्तरं निर्गता उकास्ते च क्वचिदुत्पद्यमानाः सुखेनोत्पधन्ते दुःखेन वेति दुःखोत्प कानाश्रित्याह-नेरइये त्यादि, 'अनंतरखेदोववन्नग'त्ति अनन्तरं-समयाद्यव्यवहित खेदेन-दुखिनोपपन्न-उत्पादक्षेत्रप्राप्तिलक्षणं येषां तेऽनम्तरखेदोपपन्नकाः खेदप्रधानोत्पत्तिप्रथमसमयवर्तिन इत्यर्थः 'परंपरक्खेओवयन्नग'सि परम्पराद्वित्रादिसमयता खेदेनोपपन्ने उत्पादे-येषां ते परम्पराखेदोपपन्नकाः, 'अणेतरपरंपरखेदाणुववनगति अनन्तरं परम्परं |च खेदेन नास्युपपत्रकं येषां ते तथा विग्रहगतिवर्तिन इत्यर्थः, 'ते चेच यत्सारि दंडगा भाणिय'त्ति त एव पूर्वोक्का उत्पन्नदण्डकादयः खेदशब्दविशेषिताश्चत्वारो दण्डका भणितव्याः, तत्र च प्रथमः खेदोफ्पन्नदण्डको द्वितीयस्तदायुष्क|दण्डकस्तृतीयः खेदनिर्गतदण्डकचतुर्थस्तु तदायुष्कदण्डक इति ॥ चतुर्दशशते प्रथमः ॥ १४-१॥ अनन्तरोद्देशकेऽनन्तरोपपन्ननैरयिकादिवक्तव्यतोक्का, नैरस्किादयश्च मोहवन्तो भवन्ति, मोहोन्माद इत्युन्मादप्ररूपणार्थों द्वितीय उद्देशकः, तस्य चेदमादिसूत्रम्___ कतिविहे गं भंते ! उम्मादे पपणते ?, गोयमा दुविहे उम्मादे पण्णसे, जहा-जक्खावेसे य मोहणिजस्स दय कम्मस्स उदएणं, तत्थ णं जे से जक्खाएसे से णं सुहवेयणतराए चेव सुहविमोयणेतराए चेव, तत्थ ण जे सेट मोहणिज्जस्स कम्मस्स उदएणं से णं दुहवेयणतराए चेव दुहविमोयणतराए चेव । मेरहयार्ण भंते ! कतिविहे। || उम्मादे पण्णते?, गोयमा ! दुविहे उम्मादे पण्णत्ते, तंजहाजक्खावेसे य मोहणिजस्स ये कम्मरस उदएणं, से दि केणतुणं भंते ! एवं वुच्चइ नेरइयाणं दुविहे उम्मादे पण्णते, तंजहाजक्खावेसे यमोहणिज्जरस जाव उदएणं, RRCHASE दीप अनुक्रम [५९९] अत्र चतुर्दशमे शतके प्रथम-उद्देशक: परिसमाप्त: अथ चतुर्दशमे शतके द्वितीय-उद्देशक: आरब्ध: ~ 1272~ Page #1274 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [५०३-५०४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५०३ -५०४] व्याख्या- गोयमा ! देवे वा से असुभे पोग्गले पक्खिवेजा, सेणं तेसिं असुभाणं पोग्गलाणं पक्खिवणयाए जक्खा- १४ शतके प्रज्ञप्तिः एसं उम्मादं पाखणेजा, मोहणिज्जरस वा कम्मस्स उदएणं मोहणिज उम्मायं पाउणेजा, से तेण?णं जाव 18२ उद्देश अभयदेवी उम्माए । असुरकुमाराणं भंते! कतिविहे उम्मादे पण्णते?, एवं जहेव नेरल्याणं नवरं देवेवासे महिडीयतराए यक्षावेशमो या वृत्तिः२ असुभे पोग्गले पक्खिवेज्जा से णं तेसिं असुभाणं पोग्गलाणं पक्खिवणयाए जक्खाएसं उम्मादं पाउणेजा होन्मादौ ॥३४॥ द्र मोहणिजस्स वा सेसं तं चेव, से तेणटेणं जाव उदएणं एवं जाव थणियकुमाराणं, पुढविकाइयाणं जाव मणु-13 जिनजन्माहस्साणं एएसिं जहा नेरइयाणं, चाणमंतरजोइसवेमाणियाणं जहा असुरकुमाराणं ॥(सूत्रं५०३) अस्थि गं भंते! पति पज्जन्ने कालवासी बुट्टिकायं पकरेंति !, हंता अस्थि ॥ जाहे णं भंते ! सके देविंदे देवराया चुहिकार्य काउकामे | |सू ५०४ भवति से कहमियाणि पकरेति ?, गोयमा ! ताहे चेव णं से सके देविंदे देवराया अम्भितरपरिसए देवे सदावेति, तए णं ते अम्भितरपरिसगा देवा सद्दाविया समाणा मज्झिमपरिसए देवे सदावेंति, तए णं ते मज्झिमपरिसगा देवा सद्दाविया समाणा बाहिरपरिसए देवे सद्दावेंति, तए णं ते बाहिरपरिसगा देवा ४ सद्दाविया समाणा बाहिरं वाहिरगा देवा सद्दावेंति, तए णं ते बाहिरगा देवा सदाविया समाणा आभि-31 र ओगिए देवे सहावेंति, तए ण ते जाव सद्दाविया समाणा बुडिकाए देवे सदावेंति, तए णं ते बुटिकाइया ||३॥ देवा सहाविया समाणा बुट्टिकार्य पकरेंति, एवं खलु गोयमा । सके देविंदे देवराया चुहिकार्य पकरेति ॥ अस्थि णं भंते ! असुरकुमारावि देवा बुट्टिकार्य पकरेंति, हंता अस्थि, किं पत्तिय भंते ! %45-45-45459-456-05-28-% दीप अनुक्रम [६००-६०१] SACHARYA ~ 1273~ Page #1275 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [५०३-५०४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५०३-५०४] असुरकुमारा देवा वुट्टिकार्य पकरेंति ?, गोयमा !जे इमे अरहता भगवंता एएसि णं जम्मणमहिमासु वा निक्खमणमहिमासु वा णाणुप्पायमहिमासु वा परिनिवाणमहिमासु वा एवं खलु गोयमा ! असुरकुमारावि देवा बुट्टिकायं पकरेंति, एवं नागकुमारावि एवं जाव थणियकुमारा वाणमंतरजोइसियवेमाणिय एवं चेव (सूत्रं ५०४)॥ 'कतिविहे 'मित्यादि, 'उन्माद।' उन्मत्तता विविक्तचेतनाभ्रंश इत्यर्थः 'जक्खाएसे यत्ति यक्षो-देवस्तेनावेश:प्राणिनोऽधिष्ठानं यक्षावेशः, 'मोहणिज्जस्से त्यादि तत्र मोहनीयं-मिथ्यात्वमोहनीयं तस्योदयादुन्मादो भवति यतस्तदुदयवर्ती जन्तुरतत्त्वं तत्त्वं मन्यते तत्त्वमपि चातत्त्वं, चारित्रमोहनीयं वा यतस्तदुदये जानन्नपि विषयादीनां स्वरूपमजानन्निव वर्तते, अथवा चारित्रमोहनीयस्यैव विशेषो वेदाख्यो मोहनीयं, यतस्तदुदयविशेषेऽप्युन्मत्त एव भवति, | यदाह-"चिंतेइ १ दगुमिच्छइ २ दीहं नीससइ ३ तह जरे ४ दाहे ५ । भत्तअरोअग ६ मुच्छा ७ सम्माय ८ न याणई ९ मरणं १०॥१॥" इति ।[चिन्तयति द्रष्टुमिच्छति दीर्घ निःश्वसिति तथा ज्वरो दाहः। भक्तारोचकत्वं मूछो उन्मादो न जानाति मरणं च ॥ एतयोश्चोन्मादत्वे समानेऽपि विशेष दर्शयन्नाह-तत्थ 'मित्यादि तत्र तयोर्मध्ये 'सुहवेयणतराए चेव'त्ति अतिशयेन सुखेन-मोहजन्योन्मादापेक्षयाऽश्लेशेन वेदन-अनुभवनं यस्यासौ सुखबेदनतरः स एव सुखवेदनतरका, चैवशब्दः स्वरूपावधारणे, 'सुहविमोयणतराए चेव'त्ति अतिशयेन सुखेन विमोचनंवियोजनं यस्मादसौ सुखविमोचनतरः, कप्रत्ययस्तथैव । 'तत्थ ण'मित्यादि, मोहजन्योन्माद इतरापेक्षया दुःखवेदनतरो दीप अनुक्रम [६००-६०१] AKACASct junasurary.org ~ 1274~ Page #1276 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [५०३-५०४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५०३ -५०४] दीप अनुक्रम [६००-६०१] व्याख्या- भवत्यनन्तसंसारकारणत्वात् , संसारस्य च दुःखवेदनस्वभावत्वात् , इतरस्तु सुखवेदनतर एक, एकभविकत्वादिति, १४ शतके प्रज्ञाप्त तथा मोहजोन्माद इतरापेक्षया दुःखविमोचनतरों भवति, विद्यामन्नतन्त्रदेवानुग्रहवतामपि वार्तिकानों तस्यांसाध्य- २ उद्देशः अभयदेवी दियक्षावेशमो वात, इतरस्तु सुखविमोचनतर एव भवति यन्त्रमात्रेणापि तस्य निग्रहीतुं शक्यत्वादिति, आह च-"सर्वज्ञमन्त्रवा-16) होन्मादौ द्यपि यस्य न सर्वस्य निग्रहे शक्तः । मिथ्यामोहोन्मादः स केन किल कथ्यतां तुल्यः ॥१॥" इदं च द्वयमपि चतुर्विंश दिसू ५०३ ॥३५॥ तिदण्डके योजयन्नाह-नेरायाण मित्यादि, 'पुढविकाइयाण'मित्यादी यदुकं 'जहा नेरदयार्ण'ति तेन 'देवै वा से जिनजन्मा असुभे पोग्गले पक्खिवेज्जा' इत्येतद् यक्षावेशे पृथिव्यादिसूत्रेषु अध्यापित, 'वाणमंतरे'त्यादौ तु यदुक्तं 'जहा असुर- 3 दो वृष्टिः कुमाराणं ति तेन यक्षावेश एच ब्यन्तरादिसूत्रेषु 'देवे वा से महड्डियतराए'इत्येतदध्यापितं, मोहोन्मादालापकस्तु दसू ५०४ सर्वसूबेषु समान इति ॥ अनन्तरं वैमानिकदेवानां मोहनीयोन्मादलक्षणः क्रियाविशेष उक्तः, अध वृष्टिकार्यकरणरूपं तमेव देवेन्द्रादिदेवानां दर्शयन् प्रस्तावनापूर्वकमाह-अस्थि ण'मित्यादि, 'अस्थिति अस्त्येतत् 'पज्जन्नेत्ति पर्जन्यः 'कालकासि'त्ति काले-मावृषि वर्षतीत्येवंशीलः कालवर्षी, अथवा कालश्चासौ वर्षी चेति कालवर्षी, 'वृष्टिकार्य' प्रवर्षणतो जल-1|| र समूह प्रकरोति प्रवर्षतीत्यर्थः, इह स्थाने शकोऽपि तं प्रकरोतीति दृश्य, तत्र च पर्जन्यस्य प्रवर्षणक्रियायां तत्स्वाभाव्यतालक्षणो विधिः प्रतीत एव, शक्रप्रवर्षणक्रियाविधिस्त्वप्रतीत इति तं दर्शयन्नाह-'जाहे'इत्यादि, अथवा पर्जन्य इन्द्र एवी ६ ॥६३५॥ यते, स च कालवर्षी काले-जिनजन्मादिमहादी वर्षतीतिकृत्वा, 'जाहे णति यदा 'से कहामियाणि पकरेहति स ~ 1275~ Page #1277 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [२], मूलं [५०३-५०४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५०३-५०४] || शकः कथं तदानीं प्रकरोति, वृष्टिकायमिति प्रकृतम् । असुरकुमारसूत्रे 'किं पत्तियण'ति किं प्रत्यय-कारणेमा| श्रित्येत्यर्थः 'जम्मणमहिमासुवत्ति जन्ममहिमासु जन्मोत्सवान् निमित्तीकृत्येत्यर्थः ॥ देवक्रियाऽधिकारादिदमपरमाह जाहे णं भंते ! ईसाणे देविदे देवराया तमुक्कायं काउकामे भवति से कहमियाणि पकरेति ?, गोयमा ! जाताहे चेषणं से ईसाणे देविंदे देवराया अभितरपरिसए देवे सदावेति, तए णं ते अभितरपरिसगा देवा || सहाविया समाणा एवं जहेव सफस्स जाव तए णं ते आभिओगिया देवा सहाविया समाणा तमुक्काइए| ॥ देवे सद्दा-ति, तए णं ते तमुकाइया देवा सदाविया समाणा तमुकायं पकरेंति, एवं खलु गोषमा । ईसाणे देविंदे देवराया तमुक्कार्य पकरेति ॥ अत्थि णं भंते ! असुरकुमारावि देवा तमुक्कायं पकरेंति, हुंता अस्थि । किं पत्तियन्नं भंते ! असुरकुमारा देवा तमुक्कायं पकरेंति, गोयमा! किड्डारतिपत्तियं वा पडिणीयविमोहणट्टयाए वा गुत्तीसंरक्षणहे वा अप्पणो वा सरीरपच्छायणट्टयाए, एवं खलु गोयमा ! असुरकुमारावि देवा तमुकायं पकरेंति एवं जाव वेमाणिया । सेवं भंते २ त्ति जाव विहरइ (सूत्रं ५०५)॥१४-२॥ 'जाहे णमित्यादि, 'तमुक्काए'त्ति तमस्कायकारिणः 'किड्डारइपत्तियं ति क्रीडारूपा रतिः क्रीडारतिः अथवा क्रीडा ॥च-खेलनं रतिश्च-निधुवनं क्रीडारती सैव ते एव वा प्रत्ययः-कारणं यत्र तत् क्रीडारतिप्रत्ययं 'गुत्तीसंरक्खणहेर्ड बत्ति गोपनीयद्रव्यसंरक्षणहेतोर्वेति ॥ चतुर्दशशते द्वितीयः ॥१४-२॥ दीप अनुक्रम [६००-६०१] CARDAGASACRACESCAK languaranyara | अत्र चतुर्दशमे शतके द्वितीय-उद्देशक: परिसमाप्त: ~ 1276~ Page #1278 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५०६ ] दीप अनुक्रम [६०३] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१४], वर्ग [-], अंतर् शतक [-], उद्देशक [३], मूलं [ ५०६ ] मुनि दीपरत्नसागरेण संकलित व्याख्याप्रज्ञसिः अभयदेवीया वृत्तिः २ ॥६३६ ।। आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः द्वितीयोदेशके देवव्यतिकर उक्तः, तृतीयेऽपि स एवोच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् - देवे णं भंते! महाकाए महासरीरे अणगारस्स भावियप्पणो ममझेणं बीहवएला ?, गोयमा ! अत्थेगइए बीइवएज्जा अत्थेगतिए नो वीहवएला, से केणट्टेणं भंते ! एवं बुचइ अस्थेगतिए वीइवएजा अस्थेगतिए नो बीइवएज्जा ?, गोषमा ! दुबिहा देवा पण्णत्ता, तंजहा मायीमिच्छादिट्ठीउबवन्नगा य अमायीसम्मदिट्ठीजववन्नगा य, तत्थ णं जे से मायी मिच्छद्दिट्टी उबवन्नए देवे से णं अणगारं भावियप्पाणं पासह २ नो वंदति नो नमसति नो सकारेति नो कल्लाणं मंगलं देवयं चेहयं जाव पज्जुवासति, से णं अणगारस्स भावियप्पणो मज्मणं वीहवएज्जा, तत्थ णं जे से अमायी सम्मद्दिहिउबवन्नए देवे से णं अणगारं भावियप्पाणं पासह पासिता बंदति नम॑सति जाव पज्जुवासति, से णं अणगारस्स भावियप्पणो मज्झमजणं नो वीयीवएज्जा, से तेण० गोयमा ! एवं बुवइ जाव नो वीइवएज्जा । असुरकुमारे णं भंते! महाकाये महासरीरे एवं चेव एवं देवदंडओ भाणियो जाव वैमाणिए (सूत्रं ५०६ ) ॥ 'देवे ण' मित्यादि, इह च क्वचिदियं द्वारगाथा दृश्यते - " महकाए सकारे सत्थेणं वीईवयंति देवा उ । वासं चैव य ठाणा नेरइयाणं तु परिणामे ॥ १ ॥ " इति, अस्याश्चार्थ उद्देशकार्थाधिगमावगम्य एवेति । 'महाकाय'त्ति महान - बृहन् प्रशस्तो वा कायो- निकायो यस्य स महाकायः, 'महासरीरे'त्ति बृहत्तनुः । 'एवं देवदंडओ भाणियवो' ति नारक पृथि For Parts Only अथ चतुर्दशमे शतके तृतीय- उद्देशक: आरब्धः अत्र सूत्र - क्रमांकने मूल - सम्पादने एका स्खालना जाता - उद्देशः ३ स्थाने २ मुद्रितं ~ 1277 ~ १४ शतके उद्देशः ईशानस्य त मस्करणं सू ५०५ अनगारम ध्येन गतिः सू ५०६ ॥ ६३६ ॥ Page #1279 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [५०६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५०६] 4SOCTORSE बीकायिकादीनामधिकृतव्यतिकरस्यासम्भवाद् देवानामेव च संभवाद्देवदण्डकोऽत्र व्यतिकरे भणितव्य इति ॥ माग | ४| देवानाश्रित्य मध्यगमनलक्षणो दुर्विनय उक्तः, अथ नैरयिकादीनाश्रित्य विनयविशेषानाह अस्थि णं भंते ! नेरइयाणं सकारेति वा सम्माणेति वा किइकम्मेह वा अन्भुट्ठाणेइ वा अंजलिपग्गहेति वा आसणाभिग्गहेति वा आसणाणुप्पदाणेति वा इंतस्स पञ्चुग्गच्छणया ठियस्स पलुवासणया गच्छंतस्स पडिसंसाहणया?, नो तिण? समढे । अस्थि णं भंते ! असुरकुमाराणं सकारेति वा सम्माणेति वा जाव8 पडिसंसाहणया वा, हंता अस्थि, एवं जाव थणियकुमाराणं, पुढविकाइयाणं जाव चारिदियार्ण एएसिं जहा नेरइयाणं, अत्थि णं भंते ! पंचिंदियतिरिक्खजोणियाणं सकारेइ वा जाव पडिसंसाहणया ?, हंता Bअस्थि, नो चेव णं आसणाभिग्गहेइ वा आसणाणुप्पयाणेइ वा, मणुस्साणं जाव वेमाणियाणं जहा असु-18 रकुमाराणं ॥ (सूत्रं५०७) अप्पडीए णं भंते देवे महतियस्स देवस्स मजझमझेणं वीइचएज्जा?,नो तिणढे समझे, समिहीए णं भंते ! देवे समढियस्स देवस्स मझमज्झेणं वीइवएज्जा,णो इणमट्टे समढे, पमत्तं पुण वीहवएज्जा, सेणंभंते ! किं सत्येणं अवक्कमित्ता पभू अणकमित्ता पमू ,गोयमा ! अवक्कमित्ता पभू नो अणकमित्ता पम् , इसे गंभंते ! किं पुर्वि सत्धेणं अक्कमित्ता पच्छा बीपीवएज्जा पुषि वीईव०पच्छा सत्येणं अक्षमज्जा ?, एवं एएणं * अभिलावेणं जहा दसमसए आइहीउद्देसए तहेव निरवसेसं चत्तारि दंडगा भाणियबा जाव महडिया 8/चेमाणिणी अप्पहियाए वेमाणिणीए (सूत्रं ५०८)॥ दीप अनुक्रम [६०३] CAME R amanuranorm ~ 1278~ Page #1280 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५०७ -५०८] दीप अनुक्रम [६०४ -६०५] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१४], वर्ग [–], अंतर्-शतक [-], उद्देशक [३], मूलं [५०७-५०८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥६३७॥ 'अत् ण 'मित्यादि, 'सक्कारेइ वत्ति सत्कारो - विनयार्हेषु वन्दनादिनाऽऽदरकरणं प्रवरवस्त्रादिदानं वा 'सत्कारो पवरवत्थमाईहिं' इति वचनात् 'सम्माणेइ वत्ति सन्मानः- तथाविधप्रतिपत्तिकरणं 'किकम्मेद वत्ति कृतिकर्म्मवन्दनं कार्यकरणं वा 'अमुट्ठाणेइ वत्ति अभ्युत्थानं - गौरवाईदर्शने विष्टरत्यागः 'अंजलि पग्गहे वृत्ति अञ्जलिप्रग्रहः- अञ्जलिकरणम् 'आसणाभिग्गहे वत्ति आसनाभिग्रहः - तिष्ठत एव गौरव्यस्यासनानयनपूर्वकमुपविशतेति भणनं 'आसणाणुप्पयाणेइ' व'त्ति आसनानुप्रदानं गौरव्यमाश्रित्यासनस्य स्थानान्तरसञ्चारणं 'इंतस्स पचग्गच्छणयत्ति आगच्छतो गौरव्यस्याभिमुखगमनं 'ठियस्स पजुवासणय'त्ति तिष्ठतो गौरव्यस्य सेवेति 'गच्छंतस्स पढिसं| साहणय'त्ति गच्छतोऽनुत्रजनमिति, अयं च विनयो नारकाणां नास्ति, सततं दुःस्थत्वादिति ॥ पूर्व विनय उक्तः, अथ तद्विपर्ययभूताविनयविशेषं देवानां परस्परेण प्रतिपादयन्नाह - 'अप्पडिए ण'मित्यादि, 'एवं एएणं अभिलावेण मि | त्यादौ 'आइडिउद्देसए'त्ति दशमशतस्य तृतीयोदेशके 'निरवसेसं' ति समस्तं प्रथमं दण्डकसूत्रं वाच्यं तत्र चाल्पर्द्धिक| महर्द्धिकालापकः समर्द्धिकालापकश्चेत्यालापकद्वयं साक्षादेव दर्शितं केवलं समर्द्धिकालापकस्यान्तेऽयं सूत्रशेषो दृश्यः'गोयमा ! पुषिं सत्थेणं अक्कमित्ता पच्छा वीईवएज्या नो पुर्वि वीईवइसा पच्छा सत्थेणं अक्कमिज'त्ति, तृतीयस्तु महर्द्धिकाल्पर्द्धिकालापक एवं- 'महट्टिए णं भंते ! देवे अप्पहियस्स देवस्स मज्झमज्झेणं वीइवएज्जा १, हंता वीइवएज्जा, से णं भंते ! किं सत्थेणं अकमित्ता पभू अणक्कमित्ता पभू?" शस्त्रेण हत्वाऽहत्वा वेत्यर्थः, 'गोयमा ! | अकमित्तावि पभू अणकमित्तावि पभू, से णं भंते । किं पुर्वि सत्येणं अक्कमित्ता पच्छा बीइवएज्जा पुत्रिं वीरव Eucation Internation For Parts Only ~ 1279~ * १४ शतके उद्देश: नारकादीनां सत्कारा दिदेवानां मध्येन ग तिः सू ५०७-५०८ ॥६३७॥ Page #1281 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५०७ -५०८] दीप अनुक्रम [६०४ -६०५] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [–], अंतर्-शतक [-], उद्देशक [३], मूलं [५०७-५०८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः पज्जा पच्छा सत्थेणं अमेजा ?, गोयमा ! पुधिं वा सत्थेणं अक्कमित्ता पच्छा वीहवएज्जा पुत्रिं वा वीइवइत्ता पच्छा सत्थेणं अक्कमिज 'त्ति, 'चन्तारि दंडगा भाणियवत्ति तत्र प्रथमदण्डक उक्तालापकत्रयात्मको देवस्य देवस्य च, द्वितीयस्त्येवंविध एव नवरं देवस्य च देव्याश्च, एवं तृतीयोऽपि नवरं देव्याश्च देवस्य च चतुर्थोऽप्येवं नवरं देव्याश्च देव्याश्चेति, अत एवाह - 'जाव महट्टिया वैमाणिणी अप्पट्टियाए बेमाणिणीए त्ति, मज्झमज्झेण 'मित्यादि तु पूर्वोक्तानुसारेणाध्ये| यमिति ॥ अनन्तरं देववक्तव्यतोक्ता, अथैकान्तदुःखित्तत्वेन तद्विपर्ययभूता नारका इति तद्गतवक्तव्यतामाहtarteryढविनेरइया णं भंते । केरिसियं पोग्गलपरिणामं पचणुन्भवमाणा विहरंति ?, गोयमा ! अणि जाव अमणामं एवं जाव असत्तमापुढविनेरइया, एवं वेदणापरिणामं एवं जहा जीवाभिगमे बितिए नेरइयउद्देस जाव असत्तमापुढविनेरइया णं भंते ! केरिसयं परिग्गहसन्नापरिणामं पचणुग्भवमाणा | विहरति ?, गोयमा ! अणि जाव अमणामं । सेवं भंते । २त्ति (सूत्रं ५०९ ) ।। १४-३ ।। 'रणेत्यादि, 'एवं बेणापरिणामं ति पुद्गलपरिणामवद् वेदनापरिणामं प्रत्यनुभवन्ति नारकाः, तत्र चैवमभिलापः - ' रयणप्पभापुढविनेरइया णं भंते ! केरिसयं वेयणापरिणामं पचणुन्भवमाणा विहरंति ?, गोयमा ! अणि जाव अमणामं एवं जाव आहेसत्तमापुढविनेरइया' शेपसूत्रातिदेशायाह - 'एवं जहा जीवाभिगमें इत्यादि, जीवाभिगमोक्तानि चैतानि विंशतिः पदानि, तद्यथा - "पोग्गलपरिणामं १ वेयणाइ २ लेसाइ ३ नामगोए य ४ । अरई ५ भए य ६ सोगे ७ खुहा ८ पिवासा य ९ वाही य १० ॥ १ ॥ उसासे ११ अणुतावे १२ कोहे १३ माणे Education Internation For Park Use Only ~1280~ Page #1282 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [५०९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः | प्रत सूत्रांक [५०९] व्याख्या-1||य १४ माय १५ लोभे य १६ । चत्तारि य सन्नाओ २० नेरइयाण परीणामे ॥२॥” इति, तत्र चाद्यपदद्वयस्याभिलापो|| १४ शतके दर्शित एष, शेषाणि त्वष्टादशाद्यपदद्वयाभिलापेनाध्येयानीति ॥ चतुर्दशशते तृतीयः ॥ १४-३ ॥ |४ उद्देशः अभयदेवी नारकपरि. यावृत्तिः२ ___ तृतीयोद्देशके नारकाणां पुद्गलपरिणाम उक्त इति, चतुर्थोद्देशकेऽपि पुद्गलपरिणामविशेष एवोच्यते इत्येवंसम्बन्ध रूक्षतादिसू ॥६३८॥ स्यास्येदमादिसूत्रम्I एस णं भंते ! पोग्गले तीतमणतं सासयं समयं लुक्खी समयं अलुक्खी समय लुक्खी वा अलुक्खी || ५०९-५१० वा ? पुर्षि च ण करणेणं अणेगवन्नं अणेगरूवं परिणाम परिणमति !, अह से परिणामे निजिन्ने भवति तो पच्छा एगवन्ने एगरूवे सिया ?, हंता गोयमा! एस गं पोग्गले तीते तं चेव जाव एगरूवे सिया ॥ एस णं | भंते ! पोग्गले पडप्पन्न सासयं समयं ? एवं चेव, एवं अणागयमणतंपि॥ एस णं भंते ! खंधे तीतमणतं? एवं चेव खंधेवि जहा पोग्गले (सूत्रं ५१०)॥ 'एस णं भंते 'इत्यादि, इह पुनरुद्देशकार्थसङ्घहगाथा क्वचिद् दृश्यते, सा चेयं-"पोग्गल १ खंधे २ जीचे ३ परमाणू ४ सासए य ५ चरमे य । दुविहे खलु परिणामे अज्जीवाणं च जीवाणं ६ ॥१॥" अस्थाश्चार्थ उद्देशकाथोधिगमावगम्य ॥१८॥ एयेति, 'पुग्गले'त्ति पुनलः परमाणुः स्कन्धरूपश्च 'तीतमणं सासर्य समय'ति विभक्तिपरिणामादतीते अनन्ते अप-15) रिमाणत्वात् शाश्वते अक्षयत्वात् 'समये काले 'समय लुक्खी'ति समयमेकं यावद्रूक्षस्पर्शसद्भावाद्रूक्षी, तथा ******** दीप अनुक्रम [६०६] For P OW अत्र चतुर्दशमे शतके तृतीय-उद्देशक: परिसमाप्त: अथ चतुर्दशमे शतके चतुर्थ-उद्देशक: आरब्ध: ~ 1281~ Page #1283 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [५१०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 425 प्रत सूत्रांक [५१०] |'समयं अलुक्खी 'त्ति समयमेकं यावदरुक्षस्पर्शसन्दावाद् 'अरूक्षी' स्निग्धस्पर्शवान् बभूव, इदं च पदद्वयं परमाणौ | स्कन्धे च संभवति, तथा 'समयं लुक्खी चा अलुक्खी बत्ति समयमेव रूक्षश्चारुक्षश्च रूक्षस्निग्धलक्षणस्पर्शद्वयो|पेतो बभूव, इदं च स्कन्धापेक्षं यतो व्यणुकादिस्कन्धे देशो रूक्षो देशश्वारूक्षो भवतीत्येवं युगपक्षस्निग्धस्पर्श [सम्भवः, वाशब्दो चेह समुच्चयाओं, एवंरूपश्च सन्नसौ किमनेकवर्णादिपरिणामं परिणमति पुनश्चकवर्णादिपरिदणामः स्यात् ? इति पृच्छन्नाह–'पुर्वि च करणेणं अणेगवन्नं अणेगरूवं परिणाम परिणमई'इत्यादि, 'पूर्व चात एकवर्णादिपरिणामात्मागेव 'करणेन' प्रयोगकरणेन विश्रसाकरणेन वा 'अनेकवर्ण कालनीलादिवर्णभेदेनानेकरूपं गन्ध रसस्पर्शसंस्थानभेदेन 'परिणाम' पर्याय परिणमति अतीकालविषयत्वादस्य परिणतवानिति द्रष्टव्यं पुनल इति प्रकृतं, दस च यदि परमाणुस्तदा समयभेदेनानेकवर्णादित्वं परिणतवान् , यदि चस्कन्धस्तदा योगपद्येनापीति । 'अह से'त्ति 'अर्थ' अनन्तरं सः एष परमाणोः स्कन्धस्य चानेकवर्णादिपरिणामो 'निर्जीर्णः क्षीणो भवति परिणामान्तराधायककारणो-* पनिपातवशात् 'ततः पश्चात्'निर्जरणानन्तरम् 'एकवर्णः' अपेतवर्णान्तरत्वादेकरूपो विवक्षितगन्धादिपर्यायापेक्षयाऽपरपर्यायाणामपेतत्वात् 'सिय'त्ति बभूव अतीतकालविषयत्वादस्येति प्रश्नः, इहोत्तरमेतदेवेति, अनेन च परिणामिता पुद्गलद्रव्यस्य प्रतिपादितेति ॥ 'एस ण'मित्यादि वर्तमानकालसूत्र, तत्र च 'पटुप्पन्नं'ति विभक्तिपरिणामात् 'प्रत्युत्पन्ने' वर्तमाने 'शाश्वते' सदैव तस्य भावात् 'समय' कालमात्रे एवं चेव'त्ति करणात्पूर्वसूत्रोक्तमिदं दृश्य-समय लुक्खी समयं अलुक्खी समयं लुक्खी वा अलुक्खी वा इत्यादि, योहानन्तमिति नाधीतं तद्वर्तमानसमयस्यानन्तत्वासम्भवात्, CCC4* दीप अनुक्रम [६०७] ~1282~ Page #1284 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५१०] दीप अनुक्रम [६०७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१४], वर्ग [−], अंतर् शतक [-], उद्देशक [४], मूलं [५१०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः २ ॥६३९॥ अतीतानागतसूत्रयोस्त्वनन्तमित्यधीतं तयोरनन्तत्वसम्भवादिति ॥ अनन्तरं पुद्गलस्वरूपं निरूपितं, पुद्गलश्च स्कन्धोऽपि | भवतीति पुगलभेदभूतस्य स्कन्धस्य स्वरूपं निरूपयन्नाह - 'एस णं भंते । खंधे इत्यादि ॥ स्कन्धश्च स्वप्रदेशापेक्षया जीवोऽपि स्यादितीत्थमेव जीवस्वरूपं निरूपयन्नाह - एस भंते! जीवे तीतमर्णतं सासयं समयं दुक्खी समयं अदुक्खी समयं दुक्खी वा अदुक्खी वा ? पुत्रिं च करणेणं अणेगभूयं परिणामं परिणमइ अह से वैयणिजे निज्जिने भवति तओ पच्छा एगभावे एगभूए सिया ?, हंता गोयमा ! एस णं जीवे जाव एगभूए सिया, एवं पडुप्पन्नं सासयं समयं एवं अणागयमर्णतं सासयं समयं (सूत्रं ५११) ॥ 'एस णं भंते! जीवे' इत्यादि, 'एषः' प्रत्यक्षो जीवोऽतीतेऽनन्ते शाश्वते समये समयमेकं दुःखी दुःखहेतुयोगात् समयं चादुःखी सुखहेतुयोगाद्बभूव समयमेव च दुःखी वाsदुःखी वा, वाशब्दयोः समुच्चर्यार्थत्वाद् दुःखी सुखी च तद्धेतुयोगात्, न पुनरेकदा सुखदुःखवेदनमस्ति एकोपयोगत्वाज्जीवस्येति, एवंरूपश्च सन्नसौ स्वहेतुतः किमनेकभावं परिणामं परिणमति पुनश्चैकभावपरिणामः स्यात् ? इति पृच्छन्नाह - 'पुधिं च करणेणं अणेगभावं अणेगभूयं परिणामं परिणमद' 'पूर्व च' एकभावपरिणामात्प्रागेव करणेन कालस्वभावादिकारणसंवलिततया शुभाशुभकर्मबन्धहेतुभूतया क्रिययाऽनेको भावः-पर्यायो दुःखित्वादिरूपो यस्मिन् स तथा तमनेकभावं परिणाममिति योगः 'अणेगभूयं' ति अनेकभावत्वादेवानेकरूपं 'परिणाम' स्वभावं 'परिणमइत्ति अतीतकालविषयत्वादस्य 'परि Education Internation For Pernal Use On ~ 1283~ १४ शतके ४ उद्देशः जीवस्य सुखित्वादि सू ५११ ॥६३९॥ yor Page #1285 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [५११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५११] णतवान्' प्राप्तवानिति । अह से त्ति अथ 'तत्' दुःखितत्वाद्यनेकभावहेतुभूतं 'चेयणिज्जेत्ति वेदनीयं कर्म उपलक्षणत्वाचास्य ज्ञानावरणीयादि च 'निर्जीण क्षीणं भवति ततः पश्चात् 'एगभावेत्ति एको भावः सांसारिकसुखविपर्ययात् है स्वाभाविकसुखरूपो यस्यासावेकभावोऽत एव 'एकभूत!' एकत्वं प्राप्तः 'सिय'त्ति बभूव कर्मकृतधर्मान्तरविरहादिति प्रश्नः, इहोत्तरमेतदेव । एवं प्रत्युत्पन्नानागतसूत्रे अपीति ॥ पूर्व स्कन्ध उक्तः, स च स्कन्धरूपत्यागाद्विनाशी भवति, एवं परमाणुरपि स्यान्न वा ? इत्याशङ्कायामाह४. परमाणुपोग्गले णं भंते! किं सासए असासए , गोयमा! सिय सासए सिय असासए, से केणटेणं भंते ! एवं बुचद सिय सासए सिय असासए ?, गोयमा ! दट्टयाए सासए वन्नपज्जवेहिं जाव फासपजवेहिं असासए से तेण?णं जाव सिय सासए सिय असासए (सूत्रं ५१२)॥ परमाणुपोग्गले णं भंते ! किं चरमे अचरमे ?, गोयमा! दवादेसेणं नो चरिमे अचरिमे, खेत्तादेसेणं सिय चरिमे सिय अचरिमे, द|| कालादेसेणं सिय चरिमे सिय अचरिमे, भावादेसेणं सिय चरिमे सिय अचरिमे (सूत्रं ५१३)॥ | 'परमाणुपोग्गले णं ति पुद्गलः स्कन्धोऽपि स्यादतः परमाणुग्रहणं 'सासए'त्ति शश्वद्भवनात् 'शाश्वतः' नित्यः अशा|श्वतस्त्वनित्यः 'सिय सासए'त्ति कथञ्चिच्छाश्वतः 'दवट्टयाए'त्ति द्रव्य-उपेक्षितपर्याय वस्तु तदेवार्थी प्रव्यार्थस्तभाव॥स्तत्ता तया द्रव्यार्थतया शाश्वतः स्कन्धान्त वेऽपि परमाणुत्वस्याविनष्टत्वात् प्रदेशलक्षणव्यपदेशान्तरव्यपदेश्यत्वात्, 'वन्नपज्जवेहिति परि-सामस्त्येनावन्ति-गच्छन्ति ये ते पर्यवा विशेषा धर्मा इत्यनन्तरं ते च वर्णादिभेदादनेकधेत्यतो AAMKUSALEMOCRACHAR दीप अनुक्रम [६०८] SARELatun intaihatkomal ~1284 ~ Page #1286 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [५१२-५१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५१२-५१३]] दीप अनुक्रम व्याख्या- विशेष्यते-वर्णस्य पर्यवा वर्णपर्यवा अतस्तैः, 'असासए'त्ति विनाशी, पर्यवाणां पर्यवत्वेनैव विनश्वरत्वादिति ॥ परमाण्व- १४ शतके प्रज्ञप्तिःधिकारादेवेदमाह-'परमाणु'इत्यादि, 'चरमें त्ति यः परमाणुर्यस्माद्विवक्षितभावाच्युतः सन् पुनस्तं भावं न प्राप्स्यति ४ उद्देशः अभयदेवी दिवा स तद्भावापेक्षया चरमः, एतद्विपरीतस्त्वचरम इति, तत्र 'दवादेसेणं ति आदेश:-प्रकारो द्रव्यरूप आदेशो द्रव्यादेशस्तेन - परमाणो या वृत्तिः२ * नो चरमः, स हि द्रव्यतः परमाणुत्वाच्युतः सङ्घातमवाप्यापि ततध्युतः परमाणुत्वलक्षणं द्रव्यत्वमवाप्स्यतीति । 'खेसा- शान्यतेतर॥६४०॥ देसेणं ति क्षेत्रविशेषितत्वलक्षणप्रकारेण 'स्यात्' कदाचिच्चरमः, कथम् ?,यत्र क्षेत्रे केवली समुद्घातं गतस्तत्र क्षेत्रे यः परमा-15 तेचरमाच रमते सू || गुरवगाढोऽसौ तत्र क्षेत्रे तेन केवलिना समुद्घातगतेन विशेषितो न कदाचनाप्यवगाहं लप्स्यते, केवलिनो निर्वाणगमनादित्येवंद * क्षेत्रतश्चरमोऽसाविति, निर्विशेषणक्षेत्रापेक्षया त्वचरमः, तत्क्षेत्रावगाहस्य तेन लप्स्यमानत्वादिति । 'कालादेसेणं'ति काल-II Bा विशेषितत्वलक्षणप्रकारेण 'सिय चरमे'त्ति कथञ्चिच्चरमः, कथम्?, यत्र काले पूर्वाह्लादी केवलिना समुद्घातः कृतस्तत्रेव ||2 ट्रायः परमाणुतया संवृत्तः स च तं कालविशेष केवलिसमुद्घातविशेषितं न कदाचनापि प्राप्स्यति तस्य केवलिनः सिद्धिगमनेन ||| *पुनः समुद्घाताभावादिति तदपेक्षया कालतश्चरमोऽसाविति, निर्विशेषणकालापेक्षया त्वचरम इति । 'भाचाएसेणं ति भावो-वर्णादिविशेषस्तद्विशेषलक्षणप्रकारेण 'स्याचरमः' कथशिचरमः, कथं ?, विवक्षितकेवलिसमुद्घातावसरे यः पुद्गलो वर्णादिभावविशेष परिणतः स विवक्षितकेवलिसमुद्घातविशेषितवर्णपरिणामापेक्षया चरमो यस्मात्तत् केवलिनिवोणे पुनस्तं || |॥१४॥ परिणाममसी न प्राप्स्यतीति, इदं च व्याख्यानं चूर्णिकारमतमुपजीव्य कृतमिति ॥ अनन्तरं परमाणोश्चरमत्वाचरमत्वल-| क्षणः परिणामः प्रतिपादितः, अथ परिणामस्यैव भेदाभिधानायाह [६०९ ६१०] ~1285~ Page #1287 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [५१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: SSS प्रत सूत्रांक कइविहे गं भंते ! परिणामे पण्णत्ते?, गोयमा ! दुविहे परिणामे पण्णत्ते, तंजहा-जीवपरिणामे य अजीनवपरिणामे य, एवं परिणामपयं निरवसेसं भाणियई । सेवं भंते ! २ जाब विहरति (सूत्रं ५१४) ॥१४-४ ॥ 'कहविहे णमित्यादि, तत्र परिणमनं-द्रव्यस्यावस्थान्तरगमनं परिणामः, आह च-"परिणामो ह्यान्तरगमनं न च सर्वथा व्यवस्थानम् । न तु सर्वथा विनाशः परिणामस्तद्विदामिष्टः॥१॥" इति, 'परिणामपर्य'ति प्रज्ञापनायां वयोदशं परिणामपदं, तचै-'जीवपरिणामे णं भंते! कविहे पन्नत्ते, गोयमा । वसविहे. पण्णसे, तंजहा-* गइपरिणामे इंदियपरिणामे एवं कसायलेसा जोगउवओगे नाणदसगचरित्तवेदपरिणाम 'इत्यादि, तथा-3 | 'अजीवपरिणामे णे भंते ! कइविहे पण्णते?, गोयमा! दसविहे पण्णत्ते तंजहा-बंधणपरिणामे १ गइपरिणामे २ एवं | संठाण ३ भेय ४ वन ५ गंध ६ रस ७ फास ८ अगुरुलहुय ९ सद्दपरिणामे १०"इत्यादि । चतुर्दशशते चतुर्थः ॥१४-४॥ [५१४] दीप अनुक्रम [६११] चतुर्थोद्देशके परिणाम उक्त इति परिणामाधिकाराव्यतिव्रजनादिकं विचित्रं परिणाममधिकृत्य पञ्चमोद्देशकमाह, | तस्य चेदमादिसूत्रम्I नेरहए णं भंते ! अगणिकायस्स मज्झमझेणं बीइवएजा?, गोयमा! अत्धेगतिए वीहवएना अत्थे-12 गतिए नो वीइवएज्जा, से केणटेणं भंते ! एवं चुचइ अत्धेगइए वीइवएज्जा अत्धेगतिए नो वीइवएजा?, गोयमा ! नेरइया दुविहा पण्णत्ता, तंजहा-विग्गहगतिसमावन्नगा य अविग्गहगतिसमावनगा य, तस्थ णं जे से anditurary.com अत्र चतुर्दशमे शतके चतुर्थ-उद्देशक: परिसमाप्त: अथ चतुर्दशमे शतके पंचम-उद्देशक: आरब्ध: ~ 1286~ Page #1288 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [५१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५१५]] व्याख्या- IM विग्गहगतिसमाचन्नए नेरतिए से णं अगणिकायस्स मज्झमजोणं वीइवएना, से णं तस्थ झियाएजा ?, णो १४ शतके प्रज्ञप्तिः लिणडे समढे, नो खलु तस्थ सत्थं कमइ, तत्थ गंजे से अविग्गहगइसमावन्नए नेरइए से णं अगणिकायस्स १४ उद्देश अभयदेवी- मझमझेणं णो वीइवएज्जा, से तेणटेणं जाब नो वीइवएज्जा ॥ अकुरकुमारे शंभंते ! अगणिकायस्स या वृत्तिा पुच्छा, गोयमा ! अत्थेगतिए वीश्वएज्जा अत्धेगतिए नो वीइवएज्जा, से केणट्टेणं जाव नो वीइवएज्जा!, सू ५१४. ॥६४१॥ | गोयमा ! असुरकुमारा दुविहा पण्णत्ता, संजहा-विग्गहगइसमावन्नगा य अविग्गहगइसमावन्नगा य, तत्व | उद्देशः ५ दणं जे से बिग्गहगइसमावन्नए असुरकुमारे से णं एवं जहेव नेरतिए जाच वक्कमति, तत्थ णं जे से अवि-16 | अग्निमध्ये गहगइसमावन्नए असुरकुमारे से णं अत्धेगतिए अगणिकायस्स मझमझेणं बीतीवएज्जा अस्थेगतिए नोटी वीइव०, जे णं वीतीवएज्जा से णं तत्थ झियाएजा ?, नो तिणढे समढे, नो खलु तत्थ सत्धं कमति, से तेण-D सू५१५ टेणं एवं जाव थणियकुमारे, एगिदिया जहा नेरइया । बेइंदिया णमंते ! अगणिकायस्स मझमझेणं जहा असुरकुमारे तहा बेईदिएवि, नवरं जे वीयीवएना से णं तत्थ झियाएजा ?, हंता झियाएजा, सेणं तं चेव एवं जाव चउरिदिए । पंचिंदियतिरिक्खजोणिए णं भंते ! अगणिकायपुच्छा, गोयमा ! अत्धेगतिए | वीइवएना अत्थेगतिए नो बीहवएज्जा, से तेण?ण०१, गोयमा! पंचिंदियतिरिक्खजोणिया दुविहा पपण 151 |M ॥१४॥ दाता, तंजहा-विग्गहगतिसमावन्नगा य अविग्गहगइमासवनगा य, विग्गहगइमासवनए जहेव नेरइए जाव | नो खलु तत्थ सत्थं कमइ, अविग्गहगइसमावन्नगा पंचिंदियतिरिक्खजोणिया दुविहा पन्नत्ता, तंजहा-दहि दीप अनुक्रम [६१२] SONG-OCOG+ Santaratimamaline Manmurarmom ~1287~ Page #1289 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [५१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५१५]] ४प्पत्ता य अणिहिप्पत्ता य, तत्थ णं जे से इहिप्पत्ते पंचिंदियतिरिक्खजोणिए से णं अत्धेगहए अगणिका-18 यस्स मज्झमज्नेणं वीयीवएजा अत्थेगइए नो वीयीवएज्वा, जे णं वीयीवएज्जा से णं तत्थ झियाएज्जा !, नो तिण? समढे, नो खलु तस्थ सत्थं कमइ, तत्थ पंजे से अणिहिप्पत्ते पंचिंदियतिरिक्खजोणिए से णं अस्थे-12 गतिए अगणिकायस्स मज्झमझेणं वीयीवएजा अस्धेगतिए नो वीइवएज्जा, जेणं बीयीवएज्जा सेणं तत्थ झियाएजा ?, हंता झियाएजा, से तेणटेणं जाव नो वीयीवएज्जा, एवं मणुस्सेवि, पाणमंतरजोइसियवेमाणिएर जहा असुरकुमारे (सूत्रं ५१५)॥ 'नेरइए ण'मित्यादि, इह च क्वचिदुद्देशकार्थसहगाथा दृश्यते, सा चेयं-"नेरइय अगणिमझे दस ठाणा तिरिय पोग्गले देवे । पचयभित्ती उलंघणा य पलंघणा चेव ॥१॥” इति, अर्थश्वास्या उद्देशकार्थावगमगम्य इति, 'नो खलु तत्थ सत्थं कमइ'त्ति विग्रहगतिसमापन्नो हि कार्मणशरीरत्वेन सूक्ष्मः, सूक्ष्मत्वाच्च तत्र 'शस्त्रम्' आयादिक न क्रा|मति । 'तत्य णं जे से'इत्यादि, अविग्रहगतिसमापन्न उत्पत्तिक्षेत्रोपपन्नोऽभिधीयते न तु ऋजुगतिसमापन्नः तस्येह प्रकरणेऽनधिकृतत्वात् , स चाग्निकायस्य मध्येन न व्यतिव्रजति, नारकक्षेत्रे बादराग्निकायस्याभावात् , मनुष्यक्षेत्र एव तद्भा वात् , यच्चोत्तराध्ययनादिषु श्रूयते-"हुयासणे जलंतमि दहपुवो अणेगसो ।"इत्यादि तदग्निसदृशद्रव्यान्तरापेक्षया3वसेय, संभवन्ति च तथाविधशक्तिमन्ति द्रव्याणि तेजोलेश्याद्रव्यवदिति ॥ असुरकुमारसूत्रे विग्रहगतिको नारकवत्, अविग्रहगतिकस्तु कोऽप्यग्नेमध्येन व्यतिव्रजेत् यो मनुष्यलोकमागच्छति, यस्तु न तत्रागच्छति असौ न व्यतिप्रजेत् , दीप अनुक्रम [६१२] 5-05-15656-450-45%-5 ~1288~ Page #1290 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५१५] दीप अनुक्रम [६१२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१४], वर्ग [-], अंतर् शतक [-], उद्देशक [५], मूलं [५१५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥६४२ ॥ व्यतित्रजन्नपि च न ध्यायंते ध्मायते वा, यतो न खलु तत्र शस्त्रं क्रमते सूक्ष्मत्वाद्वैक्रियशरीरस्य शीघ्रत्वाच्च तद्गतेरिति । | 'एगिंदिया जहा नेरइय'त्ति, कथम् ? यतो विग्रहे तेऽप्यग्निमध्येन व्यतित्रजन्ति सूक्ष्मत्वान्न दह्यन्ते च, अविग्रहगतिसमापनकाश्च तेऽपि नाग्नेर्मध्येन व्यतित्रजन्ति स्थावरत्वात्, तेजोवायूनां गतित्रसतयाऽग्नेर्मध्येन व्यतित्रजनं यद् दृश्यते | तदिह न विवक्षितमिति सम्भाव्यते, स्थावरत्वमात्रस्यैव विवक्षितत्वात्, स्थावरत्वे हि अस्ति कथचित्तेषां गत्यभावो यद|पेक्षया स्थावरास्ते व्यपदिश्यन्ते, अन्यथाऽधिकृतव्यपदेशस्य निर्निबन्धनता स्यात्, तथा यद्वाय्वादिपारतन्त्र्येण पृथिव्यादीनामग्निमध्येन व्यतित्रजनं दृश्यते तदिह न विवक्षितं, स्वातन्यकृतस्यैव तस्य विवक्षणात् चूर्णिकारः पुनरेवमाह - * 'एगिंदियाण गई नत्थि त्ति ते न गच्छन्ति, एगे वाढक्काइया परपेरणेसु गच्छति विराहिअंति यति, पञ्चेन्द्रियतिर्यक्सूत्रे 'इहिप्पत्ता य'त्ति वैक्रियलब्धिसम्पन्नाः 'अत्थेगइए अगणिकापस्से'त्यादि, अस्त्येककः कश्चित् पञ्चेन्द्रियतिर्यग्योनिको यो मनुष्यलोकवत स तत्राग्निकायसम्भवात्तन्मध्येन व्यतिव्रजेत्, यस्तु मनुष्यक्षेत्राद्बहिर्नासावनेर्मध्येन व्यतिव्रजेत्, अनेरेव तत्राभावात्, तदन्यो वा तथाविधसामम्यभावात्, 'नो खलु तत्थ सत्यं कमइति वैक्रियादिलब्धिमति पश्चेन्द्रियतिरश्चि नाभ्यादिकं शस्त्रं क्रमत इति ॥ अथ दश स्थानानीति द्वारमभिधातुमाह रतिया दस ठाणाई पचणुग्भवमाणा विहरंति, तंजहा अणिट्ठा सहा अणिट्टा रूवा अणिट्ठा गंधा अणिट्ठा रसा अणिट्ठा फासा अणिट्ठा गती अणिट्ठा ठिती अणिट्टे लावन्ने अणिट्टे जसे कित्ती अणिट्ठे उट्ठा|णकम्मबलवी रियपुरिसक्कारपरक्कमे । असुरकुमारा दस ठाणाई पचणुब्भवमाणा विहरंति, तंजहा - दट्ठा सद्दा Education International For Penal Use On ~ 1289~ १४ शतके ५ उद्देशः इष्टानिष्टस्प 5 शोद्यनुभवः सू ५१६ ॥६४२ ॥ wor Page #1291 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५१६] दीप अनुक्रम [६१३] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१४], वर्ग [–], अंतर्-शतक [-], उद्देशक [५], मूलं [५१६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्या० १०८ हट्ठा रूवा जाव इट्ठे उट्ठाणकम्मबलवीरियपुरिसक्कार परकमे एवं जाव धणियकुमारा । पुढविकाया छा गाई पचणुभवमाणा वि०, तं०- हट्ठाणिट्ठा फासा इट्ठाणिट्ठा गती एवं जाब परकमे, एवं जान वणसहका| इया । बेइंदिया ससद्वाणाई पचणुग्भवमाणा विहरंति, तंजहा इट्ठाणिट्ठा रसा सेसं जहा एगिंदियाणं, तेंदिया णं अट्ठट्ठाणाई पचणुन्भवमाणा वि०, तं० - इट्ठाणिट्ठा गंधा सेसं जहा बेंदियाणं, चरिंदिया नवडाणाई पचणुब्भवमाणा विहरंति, तं० इद्वाणिट्ठा रूवा सेसं जहा तेंदियाणं, पंचिदियतिरिक्खजोणिया दस ठाणाई पञ्चणुभवमाणा विहरंति, तंजहा इट्टाणिट्ठा सा जाव परक्कमे, एवं मणुस्सावि, वाणमंतरजोइसियवेमानिया जहा असुरकुमारा ( सूत्रं ५१६ ) ।। 'नेरइया दस ठाणाई' इत्यादि, तत्र 'अणिट्ठा गइत्ति अप्रशस्तविहायोगतिनामोदय सम्पाद्या नरकगतिरूपा वा, 'अणिट्ठा ठिति'त्ति नरकावस्थानरूपा नरकायुष्करूपा वा 'अणिट्टे लावन्ने' त्ति लावण्यं शरीराकृतिविशेष: 'अणिडे जसोकित्तित्ति प्राकृतत्वादनिष्टेति द्रष्टव्यं यशसा - सर्वदिग्गामिप्रख्यातिरूपेण पराक्रमकृतेन वा सह कीर्त्तिः एकदि |ग्गामिनी प्रख्यातिर्दानफलभूता वा यशःकीर्त्तिः, अनिष्टत्वं च तस्या दुष्प्रख्यातिरूपत्वात्, अणि उट्ठाणे' इत्यादि, उस्थानादयो वीर्यान्तरायक्षयोपशमादिजन्यवीर्यविशेषाः, अनिष्टत्वं च तेषां कुत्सितत्वादिति ॥ 'पुढविकाइए' त्यादि, 'छट्ठा| गाई ति पृथिवीकायिकानामेकेन्द्रियत्वेन पूर्वोक्तदशस्थानकमध्ये शब्दरूपगन्धरसा न विषय इति स्पर्शादीन्येव पटू ले प्रत्यनुभवन्ति, 'इट्ठाणिट्ठा फास'त्ति सातासातोदयसम्भवात् शुभाशुभ क्षेत्रोत्पत्तिभावाच्च, 'इट्ठाणिट्ठा गइति यद्यपि For Parts Only ~ 1290~ monary or Page #1292 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [५१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५१६] व्याख्या- तेषां स्थावरत्वेन गमनरूपा गतिर्नास्ति स्वभावतस्तथाऽपि परप्रत्यया सा भवतीति शुभाशुभत्वेनेष्टानिष्टव्यपदेशार्हा स्यात्, प्रज्ञप्तिः १४ शतके अथवा यद्यपि पापरूपत्वात्तिर्यग्गतिरनिष्टैव स्यात्तथाऽपीपत्माग्भाराऽप्रतिष्ठानादिक्षेत्रोत्पत्तिद्वारेणेष्टानिष्टगतिस्तेषां भाव- ५ उद्देशः अभयदेवी-18 Hशनीयेति, "एवं जाव परकमेति वचनादिदं दृश्यम्-इहाणिवा ठिई' सा च गतिवद्धावनीया 'इट्ठाणिहे लावन्ने नारकादी इदं च मण्यन्धपापाणादिषु भावनीयम् इटाणिढे जसोकित्ती' इयं सत्प्रख्यात्यसत्प्रख्यातिरूपा मण्यादिष्वेवावसेयेति, खानादशादि ॥५४॥ इहाणिढे उहाणजावपरको उत्थानादि च यद्यपि तेषां स्थावरत्वान्नास्ति तथाऽपि प्राग्भवानुभूतोत्थानादिसंस्कारव-॥ स्थानानुभ वासू ५१६ | शात्तदिष्टमनिष्ट वाऽबसेयमिति । 'दिया सत्तट्टाणाई'ति शब्दरूपगन्धानां तदविषयत्वात् , रसस्पर्शादिस्थानानि च पुद्गलानादा |शेषाण्येकेन्द्रियाणामिवेष्टानिष्टाम्यवसेयानि, गतिस्तु तेषां त्रसत्वाद्गमनपा द्विधाऽप्यस्ति, भवगतिस्तूत्पत्तिस्थानविशेषेणे- || पर्वताय. ॥धानिष्टाऽवसेयेति ॥ अथ 'तिरियपोग्गले देवे इत्यादिद्वारगाथोक्तार्थाभिधानायाह ४ नुलहन सू का देवे णं भंते ! महिड्डीए जाच महेसक्खे बाहिरए पोग्गले अपरियाहत्ता पभू तिरियपवर्य वा तिरिय H५१७ द्र भिति वा उल्लंघेत्तए वा पल्लंघेत्तए वा १, गोयमा ! णो तिणढे समटे । देवे णं भंते ! महिहिए जाव महे-II सक्खे बाहिरए पोग्गले परियाइत्ता पभू तिरिय जाव पल्लंघेसए वा, हंता पभू । सेवं भंते ! सेवं भतत्ति (सूत्रं ५१७ ) ॥१४-५॥ ॥४३॥ I 'देवे 'मित्यादि, 'बाहिरए'त्ति भवधारणीयशरीरव्यतिरिक्तान 'अपरियाउत्त'त्ति 'अपर्यादाय' अगृहीत्वा 'तिरि | यपवर्य'ति तिरश्चीनं पर्वतं गच्छतो मार्गावरोधक 'तिरियं भित्तिं वत्ति तिर्यग्भित्ति-तिरथीनां प्राकारवरण्डिका दीप अनुक्रम [६१३] ~ 1291~ Page #1293 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [५१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५१७] दिभित्तिं पर्वतखण्ड वेति 'उल्लंघेत्तए'त्ति सकृदुल्लङ्घने 'पलंघेत्तए वत्ति पुनः पुनर्लङ्घनेनेति ॥ चतुर्दशशतेपञ्चमः ॥१४-५॥ --ooooceपश्चमोद्देशके नारकादिजीववक्तव्यतोक्ता षष्ठेऽपि सैवोच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्रायगिहे जाव एवं वयासी-नेरच्या णं भंते ! किमाहारा किंपरिणामा किंजोणीया किंठितीया पण्णत्ता ?, गोयमा ! नेरइया णं पोग्गलाहारा पोग्गलपरिणामा पोग्गलजोणिया पोग्गलद्वितीया कम्मोवगा कम्मनियाणा कम्महितीपा कम्मुणामेव विप्परियासमेंति एवं जाव वेमाणिया (सूत्रं ५१८)॥ नेरहया णं भंते ! साकिं वीपीदवाई आहारेंति अवीचिदवाई आहारैति, गोयमानेरतिया बीचिदबाईपि आहारेंति अची-It चिदबाईपि आहारेंति, से केणद्वेणं भंते ! एवं चुदइ नेरतिया वीचितं चेव जाव आहारति ?, गोयमा! जेणे नेरइया एगपएसूणाईपि दवाई आहारैति ते ण नेरतिया बीचिदबाई आहारति, जेणं नेरतिया पडिपुन्नाई दवाइं आहारेंति ते ण नेरइया अवीचिदवाई आहारेंति, से तेणद्वेणं गोयमा ! एवं वुच्चइ जाच आहारेति, एवं जाव वेमाणिया आहारैति (सूत्रं ५१९)॥ 'रायगिहे' इत्यादि, 'किमाहार'त्ति किमाहारयन्तीति किमाहाराः 'किंपरिणाम त्ति किमाहारितं सत्परिणामयन्तीति किंपरिणामाः 'किंजोणीय'त्ति का योनिः-उत्पत्तिस्थानं येषां ते किंयोनिकाः, एवं किंस्थितिकाः, स्थितिश्च अवस्थानहेतुः, दीप अनुक्रम [६१४] AIRataram.org अत्र चतुर्दशमे शतके पंचम-उद्देशक: परिसमाप्त: अथ चतुर्दशमे शतके षष्ठं-उद्देशक: आरब्ध: ~ 1292~ Page #1294 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [५१८-५१९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५१८-५१९] व्याख्या- अत्रोत्तरं क्रमेणैव दृश्य व्यक्तं च, नवरं 'पुग्गलजोणीय'त्ति पुद्गलाः-शीतादिस्पर्शा योनी येषां ते तथा, नारका हि शीत- १४ शतके प्रज्ञप्तिः योनय उष्णयोनयश्चेति, 'पोग्गलहिइय'त्ति पुद्गला-आयुष्ककर्मपुद्गलाः स्थितियेषां नरके स्थितिहेतुत्वात्ते स्था, अथ | ६ उद्देशः अभयदेवी-18 कस्मात्ते पुद्गलस्थितयो भवन्तीत्यत आह-कम्मोवगे'त्यादि कर्म-ज्ञानावरणादि पुद्गलरूपमुपगच्छन्ति-बन्धनद्वारेणो-| | नारकाणां या वृत्तिः पयान्तीति कर्मोपगाः, कर्मनिदान-नारकत्वनिमित्तं कर्म बन्धनिमित्तं वा येषां ते कर्मनिदानाः, तथा कर्मणः-कर्म किमाहारपुद्गलेभ्यः सकाशास्थितिर्येषां ते कर्मस्थितयः, तथा 'कम्मुणामेव विपरियासमेति'त्ति कर्मणैव हेतुभूतेन मकार ? | स्वादि वी॥६४४॥ आगमिकः विपर्यासं-पर्यायान्तरं पर्याप्तापर्याप्तादिकमायान्ति-प्रामुवन्ति अतस्ते पुद्गलस्थितयो भवन्तीति । आहारमेवाश्रि-3 च्यवीचिद्र व्याहारता दात्याह-निरहया 'मित्यादि, 'बीइदवाईति वीचिः-विवक्षितद्रव्याणां तदवयवानां च परस्परेण पृथगभावः 'वीचिरामप पृथग्भावे'इति वचनात् , तत्र वीचिप्रधानानि द्रव्याणि वीचिद्रव्याणि एकादिप्रदेशन्यूनानीत्यर्थः, एतनिषेधादवीचिद्र ५१९ 8व्याणि, अयमत्र भावा-यावता द्रव्यसमुदायेनाहारः पूर्यते स एकादिप्रदेशोनो वीचिद्रव्याण्युच्यते, परिपूर्णस्ववीचिद्रव्या- 11 णीति टीकाकारः, चूर्णिकारस्त्वाहारद्रव्यवर्गणामधिकृत्येदं व्याख्यातवान् , सत्र च याः सर्वोत्कृष्टाहारद्रध्यवर्गणास्ता भवी|चिद्रव्याणि, यास्तु ताभ्य एकादिना प्रदेशेन हीनास्ता वीचिद्रव्याणीति, 'एगपएसजणाईपि दबाईति एकप्रदेशोना न्यपि अपिशब्दादनेकप्रदेशोनान्यपीति ॥ अनन्तरं दण्डकस्यान्ते वैमानिकानामाहारभोग उक्तः, अथ वैमानिकविशेषस्य है कामभोगोपदर्शनाथाह जाहे णं भंते । सके देविंदे देवराया दिपाई भोगभोगाई भुंजिकामे भवति से कहमिपाणिं पकरेंति, दीप अनुक्रम [६१५-६१६] SAKAL ॥६४४॥ ~ 1293~ Page #1295 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [६], मूलं [५२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५२०] गोयमा ! ताहे चेव णं [ ग्रंथानम् ९००० 1 से सके देविंदे देवराया एगं महं नेमिपडिरूवर्ग विग्यति एग|81 जोयणसयसहस्सं आयामिक्खंभेणं तिन्नि जोयणसयसहस्साई जाव अर्द्धगुलं च किंचिविसेसाहियं परिक्खे. घेणं, तस्स गं नेमिपडिरूवस्स उपरि पहुसमरमणिज्जे भूमिभागे पत्नत्ते जाच मणीणं फासे, तस्स गं नेमिपतिद्र स्वगस्स बहुमज्झदेसभागे तत्थ णं महं एगं पासायवडेंसगं विउच्चति पंच जोयणसयाई उहूं उच्चसेणं अहाइजाई8 जोयणसयाई विक्खंभेणं अम्भुग्गयमूसियवनओ जाव पडिरूवं, तस्स पासायवर्डिंसगस्य उल्लोए पउमलयभत्तिचित्ते जाव पडिरूवे, तस्स णं पासायव.सगस्स अंतो बहुसमरमणिले भूमिभागे जाव मणीणं फासो मणिपे दिया अट्ठजोयणिया जहा वेमाणियाणं, तीसेक मणिपेढियाए उचरिं महं एगे देवसयणिज्जे वियह सयणिज्ज-18 है वन्नओ जाव पडिरूवे, तस्थ णं से सके देविंदे देवराया अहहिं अग्गमहिसीहि सपरिवाराहिं दोहि य अणि एहिं नहाणिएण य गंधवाणिएण य सद्धिं महयाहयनजाब दिवाई भोगभोगाई भुंजमाणे विहरह ॥ जाहे ईसाणे देविंदे देवराया दिवाई जहा सके तहा ईसाणेवि निरवसेसं, एवं सर्णकुमारेवि, नवरं पासायवरेंसओ छ जोयणसयाई उदृ उच्चत्तेणं तिन्नि जोयणसयाई विक्खंभेणं मणिपेडिया तहेव अट्ठजोयणिया, तीसे णं मणिपेढियाए उवरिं एस्थ णं महेर्ग सीहासणं विउच्चइ सपरिवार भाणियचं, तस्थ णं सर्णकुमारे देविंदे देवराया पावत्तरीए सामाणियसाहस्सीहिं जाव चाहिं बावत्तरीहि आयरक्खदेवसाइस्सीहि य बहूहिं है सणंकुमारकप्पवासीहिं वेमाणिएहिं देवेहि य देवीहि य सद्धिं संपरिबुडे महया जाव विहरह । एवं जहा दीप अनुक्रम [६१७] ~ 1294 ~ Page #1296 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [६], मूलं [५२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५२०] व्याख्या- सणंकुमारे तहा जाव पाणओ अचुओ नवरं जो जस्स परिवारो सो तस्स भाणियचो, पासायउच्चत्तं जं| १४ शतके प्रज्ञप्तिः सएसु २ कप्पेसु विमाणाणं उच्चत्तं अद्धद्धं वित्थारो जाव अनुयस्स नवजोयणसयाई उहं उच्चत्तेणं अद्धपंच- ६ उद्देशः. अभयदेवीया वृत्तिः२४ माइं जोयणसयाई विक्खंभेणं, तत्थ णं गोयमा ! अचुए देविंदे देवराया दसहिं सामाणियसाहस्सीहिं जाव:शक्रादीना | विहरइ सेसं तं चेव सेवं भंते ! २त्ति (सूत्रं ५२०)॥१४-६॥ भोगाय ने मिविकुर्वIskil 'जाहे णमित्यादि, 'जाहे'त्ति यदा 'भोगभोगाईति भुज्यन्त इति भोगा:-स्पर्शादयः भोगार्हा भोगा भोगभोगाःRIES मनोजस्पर्शादय इत्यर्थः तान् से कहमियाणि पकरेइत्ति अथ 'कथं केन प्रकारेण तदानीं प्रकरोति ?-प्रवर्त्तत इत्यर्थः, सू ५२० 'नेमिपडिरूवगं'ति नेमिः-चक्रधारा तद्योगाच्चक्रमपि नेमिः-तत्पतिरूपक-वृत्ततया तत्सदृशं स्थानमिति शेषः, 'तिनि ६ जोयणे'त्यादौ यावत्करणादिदं दृश्य-'सोलस य जोयणसहस्साई दो य सयाई सत्तावीसाहियाई कोसतियं * अट्ठावीसाहियं धणुसयं तेरस य अंगुलाई ति, 'उवरिति उपरिष्टात् 'बहुसमरमणिजे ति अत्यन्तसमो रम्यश्चे त्यर्थः 'जाच मणीणं फासो'त्ति भूमिभागवर्णकस्तावद्वाच्यो यावन्मणीनां स्पर्शवर्णक इत्यर्थः, स चार्य-से जहानामए-आलिंगपोक्खरेइ वा मुइंगपोक्खरेइ वा इत्यादि, आलिङ्गपुष्करं मुरजमुखपुढे-मईलमुखपुटं तद्वत्सम इत्यर्थः, तथा 'सच्छाएहि सप्पभेहिं समरीई हिं सउज्जोएहिं नाणाविहपंचवन्नेहिं मणीहिं उवसोहिए तंजहा-किण्हेहिं ५ का॥१४॥ इत्यादि वर्णगन्धरसस्पर्शवर्णको मणीनां वाच्य इति । 'अन्चग्गयमूसियवन्नओ'त्ति अभ्युद्गतोच्छितादिः प्रासादवर्णको व वाच्य इत्यर्थः, सच पूर्ववत्, 'उल्लोए'त्ति उल्लोकः उल्लोचो वा-उपरितलं 'पउमलयाभत्तिचित्ते'त्ति पनानि लताश्च | दीप अनुक्रम [६१७] ~ 1295~ Page #1297 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५२०] दीप अनुक्रम [६१७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१४], वर्ग [−], अंतर् शतक [-], उद्देशक [६], मूलं [५२०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः पद्मलतास्तद्रूपाभिर्भक्तिभिः - विच्छित्तिभिश्चित्रो यः स तथा, यावत्करणादिदं दृश्यं - 'पासाइए दरिसणिजे अभिरूवेत्ति, 'मणिपेढिया अट्ठजोयणिया जहा वैमाणियाणं'ति मणिपीठिका वाच्या, सा चायामविष्कम्भाभ्यामष्टयोजनिका यथा वैमानिकानां सम्बधिनी न तु व्यन्तरादिसत्केव तस्या अन्यथास्वरूपत्वात् सा पुनरेवं- 'तस्स णं बहुस | मरमणिजस्सभूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एवं मणिपेढियं विजवइ, सा णं मणिपेढिया अट्ठ | जोयणाई आयामविक्खंभेणं पन्नत्ता चत्तारि जोयणाई बाहल्लेणं सवरयणामई अच्छा जाव पडिरूव'त्ति, 'सयणिज्जवन्नओ'ति शयनीयवर्णको वाच्यः, स चैवं- 'तस्स णं देवसयणिजस्स इमेयारूवे वन्नावासे पण्णत्ते' वर्णकव्यासः - वर्णकविस्तरः, 'तंजहा - नाणामणिमया पडिपाया सोवन्निया पाया णाणामणिमयाई पायसीसगाई' इत्यादिरिति, 'दोहि य अणीएहिं ति अनीकं सैन्यं 'नहाणीएण य'ति नाव्यं नृत्यं तत्कारकमनीकं - जनसमूहो नाव्यानीकं, एवं गन्धर्वानीकं नवरं गन्धबै-गीतं, 'महये'त्यादि यावत्करणादेवं दृश्यं - 'महयाहय नहगीय वाइ| यतंतीतलता लतुडियघणमुइंग पडुप्पवाइयरवेणं ति व्याख्या चास्य प्राग्वत्, इह च यत् शक्रस्य सुधर्म्मसभालक्षणभोगस्थानसद्भावेऽपि भोगार्थं नेमिप्रतिरूपकादिविकुर्वणं तज्जिनास्थामाशातनापरिहारार्थ, सुधर्म्मसभायां हि माणवके स्तम्भे जिनास्थीनि समुद्रकेषु सन्ति, तत्प्रत्यासत्तौ च भोगानुभवने तदबहुमानः कृतः स्यात् स चाशातनेति । 'सिंहासणं विवइत्ति सनत्कुमारदेवेन्द्रः सिंहासनं विकुरुते न तु शक्रेशानाविव देवशयनीयं, स्पर्शमात्रेण तस्य परिचारकत्यान शयनीयेन प्रयोजनमिति भावः, 'सपरिवार'ति स्वकीयपरिवारयोग्यासनपरिकरितमित्यर्थः, 'नवरं जो जस्स For Parts Only ~1296~ Page #1298 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [६], मूलं [५२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५२०] सू५२१ व्याख्या- परिवारो सो तस्स भाणियघोत्ति तत्र सनत्कुमारस्य परिवार उक्तः, एवं माहेन्द्रस्य तु सप्ततिः सामानिकसहस्राणि १४ शतके प्रज्ञप्तिः चतस्रश्चाङ्गरक्षसहस्राणां सप्ततयः, ब्रह्मणः पष्टिः सामानिकसहस्राणां लान्तकस्य पश्चाशत् शुक्रस्य चत्वारिंशत् सहस्रारस्य ७ उद्देशः अभयदेवी-त्रिंशत् प्राणतस्य विंशतिः अच्युतस्य तु दश सामानिकसहस्राणि, सर्वत्रापि च सामानिकचतुर्गुणा आत्मरक्षा इति । चिरसथुया वृत्तिः२४ 'पासायउच्चत्तं जमित्यादि तत्र सनत्कुमारमाहेन्द्रयोः षड़ योजनशतानि प्रासादस्योच्चत्वं ब्रह्मलान्तकयोः सप्त शुक्रसह ओऽसिइति ॥६४६॥ सारयोरष्टौ प्राणतेन्द्रस्याच्युतेन्द्रस्य च नवेति, इह च सनत्कुमारादयः सामानिकादिपरिवारसहितास्तत्र नेमिप्रतिरूपके श्रीवीरकृत आश्वासा गच्छन्ति, तत्समक्षमपि स्पर्शादिप्रतिचारणाया अविरुद्धत्वात् , शक्रेशानौ तु न तथा, सामानिकादिपरिवारसमक्षं कायप्र-] तिचारणाया लज्जनीयत्वेन विरुद्धत्वादिति ॥ चतुर्दशाशते पष्ठः॥१४-६ ॥ पष्ठोद्देशकान्ते प्राणताच्युतेन्द्रयो गानुभूतिरुक्ता, सा च तयोः कथञ्चित्तुल्येति तुल्यताऽभिधानार्थः सप्तमोद्देशकः, रतस्य चेदमादिसूत्रम्* रायगिहे जाव एवं क्यासी परिसा पडिगया, गोयमादी समणे भगवं महावीरे भगवं गोयमं आमतेत्ता एवं षयासी-चिरसंसिहोऽसि मे गोयमा ! चिरसंथुओऽसि मे गोयमा ! चिरपरिचिओऽसि मे गोयमा ! दाचिरजुसिओऽसि मे गोयमा ! चिराणुगओऽसि मे गोयमा ! चिराणुवत्तीसि मे गोपमा ! अणंतरं देवलोए Patn६४६॥ अणंतरं माणुस्सए भवे, किं परं? मरणा कायस्स भेदा इओचुत्ता दोवि तुल्ला एगट्ठा अविसेसमणाणत्ता भविस्सामो (सूत्रं ५२१)। दीप अनुक्रम [६१७] अत्र चतुर्दशमे शतके षष्ठं-उद्देशकः परिसमाप्त: अथ चतुर्दशमे शतके सप्तम-उद्देशक: आरब्ध: गौतमस्वामिनं श्री-वीर-प्रभो: आश्वासनं ~ 1297~ Page #1299 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ५२१ ] दीप अनुक्रम [६१८] Jan Eucati “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१४], वर्ग [−], अंतर् शतक [-], उद्देशक [७], मूलं [५२१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः 'रायगि' इत्यादि, तत्र किल भगवान् श्रीमन्महावीरः केवलज्ञानाप्राप्त्या सखेदस्य गौतमस्वामिनः समाश्वासनायात्मनस्तस्य च भाविनीं तुल्यतां प्रतिपादयितुमिदमाह - 'गोयमे' त्यादि, 'चिरसंसिद्धोऽसि त्ति चिरं बहुकालं यावत् चिरे वा-अतीते प्रभूते काले संश्लिष्टः- स्नेहात्संबद्धश्चिरसंश्लिष्टः 'असि' भवसि 'मे' मया मम वा त्वं हे गौतम !, 'चिरसंधुओ 'त्ति चिरं बहुकालम् अतीतं यावत् संस्तुतः - स्नेहात्प्रशंसितश्चिरसंस्तुतः, एवं 'चिरपरिचिए ति पुनः पुनर्दर्शनतः परिचितश्चिरपरिचितः, 'चिरजुसिए'त्ति चिरसेवितश्चिरप्रीतो वा 'जुषी प्रीतिसेवनयोः' इति वचनात् 'चिराणुगए'ति चिरमनुगतो ममानुगतिकारित्वात्, 'चिराणुवत्तीसि'त्ति चिरमनुवृत्तिः - अनुकूलवर्त्तिता यस्यासौ चिरानुवृत्तिः, इदं च चिरसंश्लिष्टत्वादिकं क्कासीत् ? इत्याह- 'अनंतरं देवलोए' ति अनन्तरं निर्व्यवधानं यथा भवत्येवं देवलोके अनन्तरे देवभवे इत्यर्थः ततोऽपि - अनन्तरं मनुष्यभवे, जात्यर्थत्वादेकवचनस्य देवभवेषु मनुष्यभवेषु चेति द्रष्टव्यं तत्र किल त्रिपृष्ठभवे भगवतो गौतमः सारथित्वेन चिरसंश्लिष्टत्वादिधर्म्मयुक्त आसीत्, एवमन्येष्वपि भवेषु संभवतीति, एवं च मयि सव गाढत्वेन स्नेहस्य न केवलज्ञानमुत्पद्यते भविष्यति च तवापि स्नेहक्षये तदित्यधृतिं मा कृथा इति गम्यते, 'किं परं, मरण'त्ति किं बहुना 'पर'ति परतो 'मरणात्' मृत्योः, किमुक्तं भवति ? -कायस्य भेदाद्धेतोः 'इओ बुय'त्ति 'इतः' प्रत्यक्षान्मनुष्यभवात्रयुती 'दोवि'त्ति द्वावप्यावां तुल्यौ भविष्याव इति योगः, तत्र 'तुल्यो' समानजीवद्रव्यौ 'एकहति 'एकार्थी' एकप्र योजनावनम्तसुखप्रयोजनत्वात् एकस्थौ वा एकक्षेत्राश्रिती सिद्धिक्षेत्रापेक्षयेति 'अविसेसमणाणत्त'त्ति 'अविशेष' निर्विशेषं यथा भवत्येवम् 'अनानात्वी' तुल्यज्ञानदर्शनादिपर्यायाविति, इदं च किल यदा भगवता गौतमेन चैत्यवन्दनायाष्टापदं गत्वा गौतमस्वामिनं श्री - वीर प्रभोः आश्वासनं For Pasta Use Only ~1298~ nary org Page #1300 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [५२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५२१] व्याख्या- | प्रत्यागच्छता पश्चदशतापसशतानि प्रभाजितानि समुत्पन्न केवलानि च श्रीमन्महावीरसमवसरणमानीतानि तीर्थप्रणामकर-पाके प्रज्ञप्तिः । णसमनन्तरं च केवलिपपदि समुपविष्टानि, गीतमेन चाविदिततत्केवलोत्पादव्यतिकरेणाभिहितानि यथा-आगच्छत भोः ७ उद्देशः अभयदेवी- साधवः । भगवन्तं वन्दध्यमिति, जिननायकेन च गीतमोऽभिहितो यथा-गौतम ! मा केवलिनामाशातनां कार्षीः, ततो अनुत्तराणां या वृत्तिः२ #गौतमी मिथ्यादुष्कृतमदात्, तथा यानहं प्रवाजयामि तेषां केवलमुत्पद्यते न पुनर्मम ततः किं तन्मे नोत्पत्स्यत एवेति तुल्यताज्ञा13 विकल्पादधृतिं चकार, ततो जगद्गुरुणा गदितोऽसी मनःसमाधानाय, यथा गौतम! चत्वारः कटा भवन्ति-सुम्बकटो| नं सू ५२२ विदलकटश्चर्मकटः कम्बलकटश्चेति, एवं शिष्या अपि गुरोः प्रतिबन्धसाधम्र्येण सुम्बकटसमादयश्चत्वार एव भवन्ति, तत्र त्वं मयि कम्बलकटसमान इत्येतस्यार्थस्य समर्थनाय भगवता तदाऽभिहितमिति ॥ एवं भाविन्यामात्मतुल्यतायां भगव-| 181 ताऽभिहितायां 'अतिप्रियमश्रद्धेयमितिकृत्वा यद्यन्योऽप्येनमर्थं जानाति तदा साधुर्भवतीत्यनेनाभिप्रायेण गीतम एवाह| जहा णं भंते ! वयं एपमह जाणामो पासामो तहा णं अणुत्तरोववाइयावि देवा एयमझुजा पा०, हता गोयमा ! जहा गं वयं एयमढं जाणामो पासामो तहा अणुत्तरोववाहयावि देवा एयम8 जा पा०, से केणटेणं जाव पासंति ?, गोयमा ! अणुत्तरोषवाइया णं अणंताओ मणोदववग्गणाओ लद्धाओ पत्ताओ अभिसमन्नागयाओ भवंति, से तेणट्टेणं गोयमा ! एवं बुच्चइ जाव पासंति (सूत्र ५२२)॥ ॥६४७॥ HI 'जहा ण मित्यादि, 'एयमहति 'एतमर्थम् आवयोर्भावितुल्यतालक्षणं 'वयं जाणामो'त्ति यूयं च वयं चेत्येकशेषा द्वयं तत्र यूयं केवलज्ञानेन जानीथ वयं तु भवदुपदेशात् । तथाऽनुत्तरोपपातिका अपि देवा एनमर्थं जानन्तीति ? प्रश्नः, दीप अनुक्रम [६१८] गौतमस्वामिनं श्री-वीर-प्रभो: आश्वासनं ~1299~ Page #1301 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [५२२] मनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: S प्रत सूत्रांक [५२२] | अनोत्तर-'हंता गोषमा 'इत्यादि, 'मणोदववग्गणाओ लद्धाओ'त्ति मनोद्रव्यवर्गणा लब्धास्तद्विषयावधिज्ञानलब्धिमात्रापेक्षया 'पत्ताओ'त्ति प्राप्तास्तद्रव्यपरिच्छेदतः 'अभिसमन्नागयाओ'त्ति अभिसमन्वागताः तद्गुणपर्यायपरिच्छेदतः, अयमत्र गर्भार्थः-अनुत्तरोपपातिका देवा विशिष्टावधिना मनोद्रव्यवर्गणा जानन्ति पश्यन्ति च, तासां चावयोरयो| ग्यवस्थायामदर्शनेन निर्वाणगमनं निश्चिन्वन्ति, ततश्चावयोर्भावितुल्यतालक्षणमर्थं जानन्ति पश्यन्ति चेति व्यपदिश्यत दि इति ॥ तुल्यतापक्रमादेवेदमाह कइविहे णं भंते ! तुल्लए पण्णते?, गोयमा ! छविहे तुल्लए पपणते, तंजहा-दवतुल्लए खेत्ततुल्लए कालतुल्लए * 18. भवतुल्लए भावतुल्लए संठाणतुल्लए, से केणटेणं भंते ! एवं बुच्चइ दबतुल्लए ?, गोयमा ! परमाणुपोग्गले परमा-15 गुपोग्गलस्स दबओतुल्ले परमाणुपोग्गले परमाणुपोग्गलवइरित्तस्स दवओणो तुल्ले, दुपएसिए खंधे दुपएसियस्स खंधस्स दखओ तुल्ले दुपएसिए खंधे दुपएसियवइरित्तस्स खंधस्स दवओणोतुल्ले एवं जाव दसपएसिए, तुल्लसंखेजपएसिए खंधे तुलसंखेजपएसियस्स खंधस्स दवओतुल्ले तुल्लसंखेजपएसिए खंधे तुल्लसंखेजपएसियवइरित्तस्स खंधस्स दवओ णो तुल्ले, एवं तुल्लअसंखेज्जपएसिएविएवं तुल्लअणंतपएसिएवि, से तेणद्वेणं गोयमा ! एवं वुच्चइ दवओ तुल्लए । से केण?णं भंते ! एवं बुचइ खेत्ततुल्लए २१, गोयमा! एगपएसोगाढे पोग्गले एगपएसोगाढस्स पोग्गलस्स खेत्तओ तुल्ले एगपएसोगाढे पोग्गले एगपएसोगाढवइरित्तस्स पोग्गलस्स खेत्तओ णो तुल्ले, एवं जाव | दसपएसोगाढे, तुल्लसंखेजपएसोगाढे० तुल्लसंखेज एवं तुल्लअसंखेजपएसोगादेवि, से तेणद्वेणं जाव खेत्ततुल्लए। दीप अनुक्रम [६१९] In junctionary.org ~1300~ Page #1302 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [५२३] मनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: उद्देशः प्रत सूत्रांक [५२३] दीप व्याख्या-18|से केणढणं भंते ! एवं बुच्चइ कालतुल्लए २१, गोयमा ! एगसमयठितीए पोग्गले एग.२कालओ तले एगस-11 ५५ शतके प्रज्ञप्तिः दमयठितीए पोग्गले एगसमयठितीवइरित्तस्स पोग्गलस्स कालओणो तुल्ले एवं जाव दससमयहितीए तुल्लसंखे- HAN अभयदेवा जसमयठितीए एवं चेव एवं तुल्लअसंखेज्जसमयद्वितीएवि, से तेणद्वेणं जाव कालतुल्लए । से केणद्वेणं भंते ! ल्यता या वृत्तिः एवं धुचइ भवतुल्लए ?, गोयमा ! नेरइए नेरइयस्स भवट्ठयाए तुल्ले नेरइयवहरित्तस्स भवट्ठयाए नो तुमे सू ५२३ ॥६४८॥ |तिरिक्खजोणिए एवं चेष एवं मणुस्से एवं देवेवि, से तेण?णं जाव भवतुल्लए । से केण्डेणं भंते ! एवं बुबह भावतुल्लए भावतुल्लए ?, गोथमा ! एगगुणकालए पोग्गले एगगुणकालस्स पोग्गलस्स भावओ तुल्ले एगगुणकालए पोग्गले एगगुणकालगवइरित्सस्स पोग्गलस्स भाचओ णो तुल्ले एवं जाव दसगुणकालए एवं तुल्लसंखे जगुणकालए पोग्गले एवं तुल्लअसंखेजगुणकालएवि एवं तुल्लअर्णतगुणकालएवि, जहा कालए एवं नीलए | लोहियए हालिद्दे सुकिल्लए, एवं सुब्भिगंधे एवं दुन्भिगंधे, एवं तित्ते जाव महुरे, एवं कक्खडे जाव लुक्खे, उदइए भावे उदइयस्स भावस्स भावओ तुल्ले उदइए भावे उदइयभाववइरित्तस्स भावस्स भावओ नो तुल्ले, एवं उपसमिए० खइए० खओवसमिए० पारिणामिए० संनिवाइए भावे संनिवाइयस्स भावस्स, से तेणटेणं ॥४८॥ गोषमा ! एवं बुचद भावतुल्लए २ । से केणटेणं भंते ! एवं बुचइ संठाणतुल्लए २१, गोयमा ! परिमंडले || संठाणे परिमंडलस्स संठाणस्स संठाणओ तुल्ले परिभंडलसंठाणवइरित्तस्स संठाणओ नो तुल्ले एवं बटे तसे अनुक्रम --54-59454 [६२०] -- JIREucatunintenama ~1301 ~ Page #1303 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [५२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५२३]] चउरंसे आयए, समचउरंससंठाणे समचउरंसस्स संठाणस्स संठाणओ तुल्ले समचउरंसे संठाणे समचउरटू ससंठाणवइरित्तस्स संठाणस्स संठाणओ नो तुल्ले एवं परिमंडले एवं जाव हुंडे, से तेण जाच संठाणतुल्लए सं०२ (सूत्रं ५२३)॥ | 'कइविहे इत्यादि, तुल्यं समं तदेव तुल्यक दवतुल्लए'त्ति द्रव्यतः एकाणुकाद्यपेक्षया तुल्यकं द्रव्यतुल्यकम् , अथवा द्रव्यं चतत्तुल्यकं च द्रव्यान्तरेणेति द्रव्यतुल्यकं विशेषणव्यत्ययात्, 'खेत्ततुल्लए'त्ति क्षेत्रतः-एकप्रदेशावगाढत्वादिना तुल्यक क्षेत्रतुल्यकम् , एवं शेषाण्यपि, नवरं भवो-नारकादिःभावो-वर्णादिरीदयिकादिर्वा संस्थान-परिमण्डलादिः, इह च तुल्यव्यतिरिकमतुल्यं भवतीति तदपीह व्याख्यास्यते, 'तुल्लसंखेजपएसिए'त्ति तुल्या-समानाः सङ्ख्येयाः प्रेदशा यत्र स तथा, तुल्यग्रहणमिह । सङ्ख्यातत्वस्य सङ्गयातभेदत्वान्न सनातमात्रेण तुल्यताऽस्य स्याद् अपितु समानसङ्ख्यत्वेनेत्यस्यार्थस्य प्रतिपादनार्थम्, एवमन्यत्रापीति, यचेहानन्तक्षेत्रप्रदेशावगाढत्वमनन्तसमयस्थायित्वं च नोक्तं तदवगाहप्रदेशानां स्थितिसमयानां च पुद्गलानाश्रित्यानन्तानामभावादिति । भवट्ठयाए'त्ति भव एवार्थों भवार्थस्तद्धावस्तत्ता तया भवार्थतया, 'उदइए भावे'त्ति उदयः-कर्मणां विपाकः स एवौदयिकः-क्रियामात्र अथवा उदयेन निष्पन्नः औदयिको भावो-नारकत्वादिपर्यायविशेषः औदयिकस्य भावस्य 5 नारकत्वादेर्भावतो-भावसामान्यमाश्रित्य तुल्यः-समः, एवं उपसमिए'त्ति औपशमिकोऽप्येवं वाच्यः, तथाहि-'उपसमिए भावे उपसमियस्स भावस्स भावओतुल्ले उपसमिए भावे उपसमियवहरित्तस्स भावस्स भावओ नोतुल्'त्ति, एवं शेपेष्यपि वाच्यं, तत्रोपशम:-उदीर्णस्य कर्मणः क्षयोऽनुदीर्णस्य विष्कम्भितोदयत्वं स एवीपशमिकः-क्रियामात्र उपशमेन वा दीप 9CCC0CROSAGRESCRICKR अनुक्रम [६२०] X ध्या.१०९ Maanasaram.org ~ 1302~ Page #1304 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५२३] दीप अनुक्रम [६२०] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१४], वर्ग [-], अंतर् शतक [-], उद्देशक [७], मूलं [ ५२३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥६४९॥ | निर्वृत्तः औपशमिक:- सम्यग्दर्शनादि, 'खइए'त्ति क्षय:- कर्माभावः स एव क्षायिकः क्षयेण वा निर्वृत्तः क्षायिकः - केवलज्ञानादिः, 'खओवसमिति क्षयेण - उदयप्राप्तकर्मणो विनाशेन सहोपशमो - विष्कुम्भितोदयत्वं क्षयोपशमः स एव क्षायोपशमिक:- क्रियामात्रमेव क्षयोपशमेन वा निर्वृत्तः क्षायोपशमिकः - मतिज्ञानादिपर्यायविशेषः, नन्वौपशमिकस्य क्षायो| पशमिकस्य च कः प्रतिविशेषः, उभयत्राप्युदीर्णस्य क्षयस्यानुदीर्णस्य चोपशमस्य भावात् १, उच्यते, क्षायोपशमिके विपा| कवेदनमेव नास्ति प्रदेशवेदनं पुनरस्त्येव, औपशमिके तु प्रदेशवेदनमपि नास्तीति, 'पारिणामिए'त्ति परिणमनं परिणामः स एव पारिणामिकः, 'सन्निवाइए 'त्ति सन्निपातः - औदविकादिभावानां द्व्यादिसंयोगस्तेन निर्वृत्तः सान्निपातिकः । 'संठातुल्लए'त्ति संस्थानं-आकृतिविशेषः, तच्च द्वेधा - जीवाजीवभेदात्, तत्राजीवसंस्थानं पञ्चधा, तत्र 'परिमंडले संठाणे'त्ति परिमण्डलसंस्थानं बहिस्ताद्वृत्ताकारं मध्ये शुषिरं यथा वलयस्य तच द्वेषा-घनप्रतरभेदात्, 'वहे'त्ति वृत्तं परिमण्डलमेवान्तःशुषिररहितं यथा कुलालचक्रस्य, इदमपि द्वेधा-घनप्रतरभेदात् पुनरेकैकं द्विधा-समसङ्ख्यविषमसङ्गयप्रदेशभेदात्, एवं त्र्यनं चतुरस्रं च, नवरं 'त्र्यनं' त्रिकोणं शृङ्गाटकस्येव चतुरस्रं तु चतुष्कोणं यथा कुम्भिकायाः, आयतदीर्घ यथा | दण्डस्य, तच्च त्रेधा-श्रेण्यायतप्रतराय तघनायतभेदात्, पुनरेकैकं द्विधा - समसङ्ख्य विषमसयप्रदेशभेदात् इदं च पञ्चवि| धमपि विश्रसाप्रयोगाभ्यां भवति, जीवसंस्थानं तु संस्थानाभिधाननामकर्मोत्तरप्रकृत्युदयसम्पाद्यो जीवानामाकारः, तच्च पोढा, तत्राद्यं 'समचउरंसे 'ति तुल्यारोहपरिणाहं सम्पूर्णाङ्गावयवं स्वाङ्गलाष्टशतोच्छ्रयं समचतुरस्रं, तुल्यारोहपरिणाहत्येन | समत्वात् पूर्णावयवत्वेन च चतुरस्रत्वात्तस्य चतुरस्रं सङ्गतमिति पर्यायी, 'एवं परिमंडलेबि ति यथा समचतुरस्रमुक्त For Parts Only ~ 1303~ १४ शतके ७ उद्देशः द्रव्यादि तुल्यता सू५२३ ॥६४९॥ Page #1305 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [७], मूलं [५२३] मनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५२३] तथा न्यग्रोधपरिमण्डलमपीत्यर्थः, न्यग्रोधो-वटवृक्षस्तद्वपरिमण्डलं नाभीत उपरि चतुरनलक्षणयुक्तमधश्च तदनुरूप ना| भवति-तस्मात्प्रमाणाधीनतरमिति, 'एवं जाव हुंडे'त्ति इह यावत्करणात् 'साई खुजे वामणे'त्ति दृश्य तत्र 'साईत्ति सादि नाभीतोऽधश्चतुरनलक्षणयुक्तमुपरि च तदनुरूपं न भवति, 'खुजो त्ति कुजं ग्रीवादी हस्तपादयोश्चतुरश्रलक्षणयुक्तं सजिप्तविकृतमध्यं, 'वामणे'ति वामनं लक्षणयुक्तमध्ये ग्रीवादी हस्तपादयोरप्यादिलक्षणग्यूनं, 'हुंडे'त्ति हुण्डं प्रायः सर्वा-है। वयवेष्वादिलक्षणविसंवादोपेतमिति ॥ अनन्तरं संस्थानवक्तव्यतोक्ता, अथ संस्थानवतोऽनगारस्य वक्तव्यताविशेषमभिधा| तुकाम आह भत्सपचक्खायए णं भंते ! अणगारे मुच्छिए जाव अज्झोववन्ने आहारमाहारेति अहे थे वीससाए कालं करेति तओ पच्छा अमुच्छिए अगिद्धे जाच अणज्झोववन्ने आहारमाहारेति ?, हंता गोयमा ! भत्तपच्चक्खायए णं अणगारे तं चेव, से केण?णं भन्ते ! एवं बु० भत्तपञ्चक्खायए णं तं चेव ?, गोयमा भत्तपचक्खायए णं अणगारे [मुच्छिए] मुच्छिए जाव अज्झोववन्ने भवइ अहे वीससाए कालं करेइ तओ पच्छा अमुछिए जाव द्र आहारे भवइ से तेणटेणं गोयमा ! जाच आहारमाहारेति (सत्र ५२४)॥ RI 'भरो'त्यादि, तत्र 'भसपञ्चक्खायए णति अनशनी 'मूञ्छितः' सञ्जातमूर्छः-जाताहारसंरक्षणानुबन्धः तद्दोषविषये वा मूढः 'मूर्छा मोहसमुच्छ्राययोः' इति वचनात्, यावत्करणादिदं दृश्य-गढिए' ग्रथित आहारविषयस्नेहतन्तुभिः ४. संदर्भितः 'ग्रन्थ श्रन्थ संदर्भे इति वचनात् 'गिद्धे' गृद्धः प्राप्ताहारे आसक्तोजप्तत्वेन वा तदाकासावान् 'गृधु अभिकालायाम् दीप अनुक्रम [६२०] RECORICA JIREucatunnilon ~1304 ~ Page #1306 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [५२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत आहारः सूत्रांक [५२४] द इति वचनात् 'अज्झोववन्ने त्ति अध्युपपन्नः-अप्राप्ताहारचिन्तामाधिक्येनोपपन्नः 'आहार' वायुतैलाभ्यङ्गादिकमोदना- १४ शतके व्याख्याप्रज्ञप्तिः दिक वाऽभ्यवहार्य तीव्रक्षुद्वेदनीयकर्मोदयादसमाधी सति तदुपशमनाय प्रयुक्तम् 'आहारयति' उपभुते, 'अहे गं'ति उद्देशः अभयदेवी-18'अर्थ आहारानन्तरं 'विश्रसया' स्वभावत एव 'कालं ति कालो-मरणं काल इव कालो मारणान्तिकसमुद्घातस्तं 'करो- अनशनिन या वृत्तिः ति' याति 'तओ पच्छत्ति ततो-मारणान्तिकसमुद्घातात् पश्चात् तस्मानिवृत्त इत्यर्थः अमूर्छितादिविशेषणविशेषित आहारमाहारयति प्रशान्तपरिणामसद्भावादिति प्रश्नः, अत्रोत्तरं-हंता गोयमा 'इत्यादि, अनेन तु प्रश्नार्थ एवाभ्युपगतः, सू५२४ ॥६५०॥ लवसप्तमा कस्यापि भक्तप्रत्याख्यातुरेवंभूतभावस्य सद्भावादिति ॥ अनन्तरं भक्तप्रत्याख्यातुरनगारस्य वक्तव्यतोक्ता, स च कश्चिदनु-15 सू ५२५सरसुरेपूत्पद्यत इति तद्वक्तव्यतामाह अनुत्तराः | अधि णं भंते ! लवसत्तमा देचा ल०२१, हंता अस्थि, से केणवेणं भन्ते! एवं वुच्चइ लवसत्तमा देवा ल०२१, सू ५२६ गोयमा ! से जहानामए-केइ पुरिसे तरुणे जाव निउणसिप्पोवगए सालीण वा बीहीण या गोधूमाण वा ज| वाण वा जवजवाण वा पक्काणं परियाताणं हरियाणं हरियकंडाणं तिक्तेणं णवपजणएणं असिअएणं पडिसाहरिया प०२ पटिसंखिविया २जाव इणामेव२त्तिकटु सत्तलथए लुएजा, जतिण गोयमा! तेसिं देवाणं एव-* |तियं कालं आउए पहुप्पते तो ते देवा तेणं चेव भवग्गहणेणं सिझंता जाव अंतं करेंता, से तेणडेणं जाव 51 ॥६५॥ ॥ लवसत्तमा देवा लवसत्तमा देवा (सूत्रं ५२५) अस्थि णं भंते ! अणुत्तरोववाइया देवाअ०२१, हंता अधि, से केणडेणं भंते! एवं बुच्चइ अ० २१, गोयमा ! अनुत्तरोववाइयाणं देवाणं अणुत्तरा सद्दा जाय अणुत्तरा फासा, दीप अनुक्रम [६२१] mation ~1305~ Page #1307 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [५२५-५२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५२५-५२६] द से तेण?णं गोयमा एवं बुच्चइ जाव अणुत्तरोववाइया देवा अ०२।अणुत्तरोववाइयाणं भंते ! देवाणं केवतिएणं कम्माषसेसेणं अणुत्तरोषवाइयदेवत्ताए उववन्ना?, गोयमा!जावतियं छट्टभत्तिए समणे निग्गंधे कम्मं निजरेति |एवतिएणं कम्मावसेसेणं अणुशरोवधाइया देवा देवत्ताए उपबन्ना । सेवं भंते !२त्ति (सूत्रं ५२६)॥१४-७॥ | 'अस्थि णमित्यादि, लवाः-शाल्यादिकवलिकालवनक्रियाप्रमिताः कालविभागाः सप्त-सप्तसञ्जया मान-प्रमाणं यस्य दि कालस्यासी लवसप्तमस्त लवसप्तमं कालं यावदायुष्यप्रभवति सति ये शुभाध्यवसायवृत्तयः सन्तः सिद्धिं न गता अपि तु देवेषूपन्नास्ते लवसप्तमाः, ते च सर्वार्थसिद्धाभिधानानुत्तरसुरविमाननिवासिनः, 'से जहा नामए'त्ति 'सः' कश्चित् 'यथा नामकः' अनिर्दिष्टनामा पुरुषः 'तरुणे इत्यादेाण्यानं प्रागिव 'पकाणं ति पक्कानां परियायाणं ति 'पर्यवगतानां लवहै नीयावस्था प्राप्तानां 'हरियाणं ति पिङ्गीभूतानां, ते च पत्रापेक्षयाऽपि भवन्तीत्याह-हरियकंडाणं ति पिङ्गीभूतजा-18 लानां 'नवपज्जणएण'ति नव-प्रत्यग्रं 'पज्जणय'ति प्रतापितस्यायोपनकुट्टनेन तीक्ष्णीकृतस्य पायर्न-जलनिबोलनं यस्य तन्नहायपायनं तेन 'असियएणं ति दात्रेण 'पडिसाहरिय'त्ति प्रतिसंहृत्य विकीर्णनालान् बाहुना संगृह्य 'पडिसंखिविय'त्ति मुष्टिग्रहणेन सङ्क्षिप्य 'जाव इणामेवे'त्यादि प्रज्ञापकस्य लवनक्रियाशीघ्रत्वोपदर्शनपरचप्पुटिकादिहस्तव्यापारसूचकं वचनं 'सत्तल'त्ति लूयन्त इति लवाः शाल्यादिनालमुष्टयस्तान् लवान् 'लूएज'त्ति लुनीयात् , तत्र च सप्तलवलवने यावान्कालो भवतीति वाक्यशेषो दृश्यः, ततः किमित्याह-जह ण'मित्यादि, 'तेसिं देवाणं ति द्रव्यदेवत्वे साध्यवस्थायामि त्यर्थः 'तेणं चेव'त्ति यस्य भवग्रहणस्य सम्बन्धि आयुर्न पूर्ण तेनैव, मनुष्यभवग्रहणेनेत्यर्थः ॥ लवसप्तमा अनुत्तरोपपा दीप अनुक्रम [६२२-६२३] anditurary.com ~1306~ Page #1308 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५२५ -५२६] दीप अनुक्रम [६२२ -६२३] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१४], वर्ग [–], अंतर्-शतक [-], उद्देशक [७], मूलं [५२५-५२६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ६५१॥ Ja Eratur |तिका इत्यनुत्तरोपपातिकदेवप्ररूपणाय सूत्रद्वयमभिधातुमाह-- 'अस्थि णमित्यादि, 'अणुत्तरोक्वाइय'त्ति अनुतरःसर्वप्रधानोऽनुत्तरशब्दादिविषययोगात् उपपातो- जन्म अनुत्तरोपपातः सोऽस्ति येषां तेऽनुत्तरोपपातिकाः, 'जावइयं - भन्तिए' इत्यादि किल षष्ठभक्तिकः सुसाधुर्यावत् कर्म क्षपयति एतावता कर्म्मावशेषेण-अनिर्जीर्णेनानुत्तरोपपातिका देवा | उत्पन्ना इति ॥ चतुर्दशशते सप्तमः ॥ १४७ ॥ सप्तमे तुल्यतारूपो वस्तुनो धर्मोऽभिहितः, अष्टमे त्वन्तररूतः स एवाभिधीयते इत्येवंसम्बधस्यास्येदमादिसूत्रम्इमीसे णं भंते! रयणप्पभाए पुढवीए सकरप्पभाए य पुढवीए के वतियं अवाहाए अंतरे पण्णत्ते १, गोयमा ! असंखेज्जाई जोयणसहस्साई अवाहाए अंतरे पण्णत्ते, सकरप्पभाए णं भंते ! पुढवीए वालुयप्पभाय पुढची केवतियं एवं चैव एवं जाव तमाए असत्तमाए य, अहेस समाए णं भंते! पुढवीए अलोगस्स य केवतियं आवाहाए अंतरे पण्णत्ते ?, गोपमा ! असंखेजाई जोयणसहस्साई आबाहार अंतरे पण्णत्ते । इमीसे णं भंते । रयणप्पभाए पुढवीए जोतिसरस य केवतियं पुच्छा, गोयमा! सत्तनउए जोवणसए आवाहाए अंतरे पण्णत्ते, जोतिसस्स णं भंते! सोहम्मीसाणाण य कप्पाणं केवतियं पुच्छा, गोयमा ! असंखेज्जाई जोयण जाव अंतरे पण्णत्ते, सोहम्मीसाणाणं भंते ! सर्णकुमारमाहिंदाण य केवतियं एवं चेव, सणकुमारमाहिंदाणं भंते ! बंभलोगस्स कप्परस य केवतियं एवं चेव, बंभलोगस्स णं भंते! लंतगस्स य अत्र चतुर्दशमे शतके सप्तम उद्देशकः परिसमाप्तः अथ चतुर्दशमे शतके अष्टम-उद्देशक: आरब्धः For Parts Only ~ 1307~ १४ शतके ८ उद्देशः पृथ्व्याद्यन्त रं सू५२७ ॥६५१॥ nary or Page #1309 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [८], मूलं [५२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५२७] लिकप्पस्स केवतियं एवं चेक, लंतयस्स णं भंते ! महासुकरस य कप्पस्स केवतियं एवं चेच, एवं महामुक्कस्स कप्पस्स सहस्सारस्स य, एवं सहस्सारस्स आणयपाणयकप्पाणं, एवं आणयपाणयाण य कप्पाणं आरणचु याण य कप्पाण, एवं आरणशुयाणं गेविजबिमाणाण य, एवं गेविजविमाणाणं अणुत्तरविमाणाण या अणुसत्तरविमाणाणं भंते । ईसिपम्भाराए य पुतवीए केवतिए पुच्छा, गोयमा ! दुवालसजोयणे अवाहाए अंतरे पण्णत्ते, ईसिंपन्भाराए थभंते ! पुढबीए अलोगस्स य केवतिए अवाहाए पुच्छा, गोयमा ! देसूर्ण जोयणं । अवाहाए अंतरे पपणसे (सूत्र ५२७)॥ 'इमीसे ण मित्यादि, 'अवाहाए अंतरे त्ति बाधा-परस्परसंश्लेषतः पीडनं न बाधा अबाधा तया अबाधया यदन्तरं व्यवधानमित्यर्थः, इहान्तरशब्दो मध्यविशेषादिष्वर्थेषु वर्तमानो दृष्टस्ततस्तव्यवच्छेदेन व्यवधानार्थपरिग्रहार्थमबाधाग्रहण, 'असंखेजाई जोयणसहस्साईति इह योजनं प्रायः प्रमाणाङ्गलनिष्पन्नं ग्राह्य, “नगपुढविविमाणाई मिणसु पमाणंगुदालेणं तु ।" [नगपृथिवीविमानानि प्रमाणाङ्गुलेन मिनु । ] इत्यत्र नगादिग्रहणस्योपलक्षणत्वादन्यथाऽऽदित्यप्रकाशादेरपि प्रमाणयोजनाप्रमेयता स्थात्, तथा चाधोलोकयामेषु तत्प्रकाशाप्राप्तिः प्रामोत्यात्माकुलस्यानियतत्वेनाव्यवहारा तया रविप्रकाशस्योच्छ्ययोजनप्रमेयत्वात् , तस्य चातिलघुत्वेन प्रमाणयोजनप्रमितक्षेत्राणामव्याप्तिरिति, यंञ्चेहेपत्याट्रा ग्भारायाः पृथिव्या लोकान्तस्य चान्तरं तदुच्छ्याङ्गुलनिष्पन्नयोजनप्रमेयमित्यनुमीयते, यतस्तस्य योजमस्योपरितनकोशस्य षड्भागे सिद्धावगाहना धनुविभागयुक्तत्रयस्त्रिंशदधिकधनुःशतत्रयमानाभिहिता, सा चोच्छ्ययोजनाश्रयणत एव युज्यत CACKENARSEOCESS ISROSSENCERRORS दीप अनुक्रम [६२४] R adioamera ~ 1308~ Page #1310 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [८], मूलं [५२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५२७] व्याख्या इति, उक्तश-"ईसीपम्भाराए उवरिं खलु जोयणस्स जो कोसो । कोसस्स य छन्भाए सिद्धाणोगाहणा भणिया ॥१॥" १४ शतके | इति । [ईपत्यारभाराया उपरि योजनस्य यः क्रोशः खलु क्रोशस्य च षष्ठो भागः एषा सिद्धानामवगाहना भणिता॥१॥] उद्देश: अभयदेवी- देसूर्ण जोयणति इह सियलोकयोर्देशोनं योजनमन्तरमुक्तं आवश्यके तु योजनमेव, तत्र च किश्चिन्यूनताया अविव- शालतोष्ट या वृत्तिः२ |क्षणान्न विरोधो मन्तव्य इति ॥ अनन्तरं पृथिव्याधन्तरमुक्तं तच्च जीवानां गम्यमिति जीवविशेषगतिमाश्रित्येदं wer: नामेकावता 13 सूत्रत्रयमाह॥६५२॥ . एस गंभंते ! सालरुक्खे उपहामिहए तण्हाभिहए दवग्गिजालाभिहए कालमासे कालं किवा कहिंडू रतासू५२८ गच्छिहिति कहिं उववजिहिति ?, गोयमा ! इहेव रायगिहे नगरे सालरुक्खत्ताए पचायाहिति, से णं तत्थल 8 अचियर्वदियपूइयसकारियसम्माणिए दिवे संचे सच्चोवाए सन्निहियपाडिहेरे लाउल्लोइयमहिए यावि भविदस्सइ, से णं भंते ! तओहिंतो अणंतरं उचट्टित्ता कहिं गमिहिति कहिं उववजिहिति, गोषमा ! महाविदेहे द्र वासे सिसिहिति जाव अंतं काहिति ॥एस भंते साललट्टिया उपहाभिहया तण्णामिहया दवग्गिजालाभिया : कालमासे कालं किच्चा जाव कहिं उववजिहिति ?, गोयमा! इहेव जंबूद्दीवे २ भारहे वासे विज्झगिरिपायमूले | महेसरिए मगरीए सामलिरुक्खत्ताए पचायाहिति,सा णं तस्थ अच्चियवं दियपूइय जाव लाउलोइयमहिए यावि|8॥६५॥ भविस्सह, से णं भंते ! तओहिंतो अणंतरं उपट्टित्ता सेसं जहा सालरुवखस्स जाच अंतं काहिति । एस णं | भंते ! उंबरलट्टिया उण्हाभिहया ३ कालमासे कालं किचा जाव कहिं उपयजिहिति !, गोयमा ! इहेव जंबु दीप अनुक्रम [६२४] ~1309~ Page #1311 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [८], मूलं [५२८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५२८] नाहीये २ भारहे वासे पाटलिपुले नाम नगरे पाडलिरुक्खत्ताए पचायाहिति, से णं तत्थ अषियबंदिय जाव | भविस्सति, से णं भंते ! अर्णतरं उच्चत्तित्ता सेसं तं चेव जाव अंतं काहिति (सूत्रं ५२८)। ___ 'एस णमित्यादि, 'दिवेत्ति प्रधानः 'सचोवाए'त्ति 'सत्यावपातः' सफलसेवः, कस्मादेवमित्यत आह-'सन्निहियपाडिहरे'त्ति संनिहित-विहितं प्रातिहार्य-प्रतीहारकर्म सांनिध्यं देवेन यस्य स तथा । 'साललट्ठिय'त्ति शालयष्टिका, इह च यद्यपि शालवृक्षादावनेके जीवा भवन्ति तथाऽपि प्रथमजीवापेक्षं सूत्रत्रयमभिनेतंव्यं १। एवंविधप्रश्नाश्च वनस्पतीनां | जीवत्वमश्रद्दधानं श्रोतारमपेक्ष्य भगवता गौतमेन कृता इत्यबसेयमिति ।। गतिप्रक्रमादिदमाह तेणं कालेणं तेणं समएणं अम्मडस्स परिवायगस्स सत्स अंतेवासीसया गिम्हकालसमयंसि एवं जहा उवावाइए जाच आराहगा (सूत्रं ५२९)। बहुजणे णं भंते ! अन्नमन्नस्स एवमाइक्खइ एवं खलु अम्मडे परिवा| यए कंपिल्लपुरे नगरे घरसए एवं जहा उववाइए अम्मडस्स वत्तवया जाव दहप्पइपणो अंतं काहिति(सूत्रं५३०)018 तेणमित्यादि, 'एवं जहा उपवाइए जाव आराहग'त्ति इह यावत्करणादिदमर्थतो लेशेन दृश्य-ग्रीष्मकालसमये गङ्गाया उभयकूलतः काम्पिल्यपुरात् पुरिमतालपुरं संपस्थितानि ततस्तेषामटवीमनुप्रविष्टानां पूर्वगृहीतमुदकं परिभुज्यमानं क्षीणं ततस्ते तृष्णाभिभूता उदकदातारमलभमाना अदत्तं च तदगृहन्तोऽहन्नमस्कारपूर्वकमनशनप्रतिपत्या कालं १ प्रत्यासत्तेः सप्तमोद्देशकबक्तव्यतास्थानं यद् राजगृहं चैत्यं गुणशीलकं पृथ्वीशिलापट्टकश्च तत्रत्या वृक्षा एते समवसेयाः । अन्येप्यनेकेषु | जीयेषु सरखपि समस्तावयवव्याप्येकोऽस्ति वृक्षजीवः इति सूत्र. आहारपरिज्ञाध्ययने] दीप अनुक्रम [६२५] IPATHIndurary.org ~ 1310~ Page #1312 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [१२९-५३०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५२९-५३०] दीप अनुक्रम [६२६-६२७] व्याख्या- कृत्वा महालोकं गताः परलोकस्य चाराधका इति । 'घरसए' इत्यत्र 'एवं जहे'त्यादिना यत्सूचितं तदर्थतो लेशेनैवं ८ |१४ शतके प्रज्ञप्तिः दृश्य-भुते क्सति चेति, एतच्च श्रुत्वा गौतम आह-कथमेतद् भदन्त, ततो भगवानुवाच-गौतम ! सत्यमेतेद्, यत ८ उद्देशः अभयदेवी-दस्तस्य वैक्रियलब्धिरस्ति ततो जनविस्मापनहेतोरेवं कुरुते, ततो गौतम उवाच-प्रव्रजिष्यत्येव(प) भगवतां समीपे ,भगवानु-४ अम्मडशिया वृत्तिः वाच-नव,केवलमयमधिगतजीवाजीवत्वादिगुणः कृतानशनो ब्रह्मलोके गमिष्यति, ततश्युतश्च महाविदेहे दृढप्रतिज्ञाभिधानो ष्याः अम्म डासू५२९॥६५॥ महर्द्धिको भूत्वा सेत्स्यतीति । अयमेतच्छिष्याश्च देवतयोसन्ना इति देवाधिकारादेयवक्तव्यतासूत्राण्युद्देशकसमाप्तिं यावत्-1 ५३३ दि अस्थि णं भंते ! अवायाहा देवा अवायाहा देवा !, हंता अस्थि, से केणटेणं भंते ! एवं बुचड़ अधावाहा देवा २१, गोयमा ! पभू णं एगमेगे अबाबाहे देवे एगमेगस्स पुरिसस्स एगमेगंसि अच्छिपत्तंसि दिवं देविहि दिवं देवजुतिं दिवं देवजुर्ति दिवं देवाणुभागं दिवं बत्तीसतिविहं नट्टविहिं उवदंसेत्तए,णो चेवणं तस्स पुरिसस्स |किंचि आवाहं वा वावाहं वा उप्पाएइ छविच्छेयं वा करेंति, एसुहुमं च णं उवदंसेज्जा, से तेणडेणं जाव अवाबाहा २ देवा २ (सूत्रं ५३१)।पभू णं भंते ! सके देविंदे देवराया पुरिसस्स सीसं पाणिणा असिणा छिदित्ता कमंडलुमि पक्खिवित्तए?, हंता पभू, से कह मिदाणिं पकरेति !, गोयमा ! छिदिया २ च णं पक्विवेजा भिंदिया भिदिया च णं पक्खिवेजा कोहिया कोट्टिया च णं पक्खिवेजा चुन्निया युनिया च णं बापाचण॥५३॥ पक्खिवेजा तो पच्छा खियामेव पडिसंघाएजा नो चेव णं तस्स पुरिसस्स किंचि आवाहं वा वाबाहं वा है उप्पाएजा छविच्छेदं पुण करेति, एमुहुमं च णं पक्विवेजा (सूत्रं ५३२)। अन्थि णं भंते ! जंभया देवा ~ 1311~ Page #1313 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [५३१-५३३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५३१-५३३] दीप अनुक्रम [६२८-६३० जंभया देवा ?, हंता अस्थि से केण?णं भंते! एवं बुच्चइ जंभया देवा जंभया देवा ?, गोयमा ! जंभगा णं देवा | निचं पमुइयपकी लिया कंदप्परतिमोहणसीला जन्नं ते देवे कुद्धे पासेजा से णं पुरिसे महंत अपसं पाउणिया |जे णं ते देवे तुढे पासेजा से णं महंतं जसं पाउणेजा, से तेणटेणं गोयमा ! जंभगा देवा २॥ कतिविहाणं भंते ! भगा देवा पण्णत्ता ?, गोयमा ! दसविहा पण्णता, तंजहा-अन्नजंभगा पाणजंभगा वत्थजभगा लेणशंभगा सयणजंभगा पुष्फजंभगा फलजभगा पुष्फफलजंभगा बिजाजभगा अवियराजंभगा, जंभगा णं भंते ! देवा कहिं वसहि उति ?, गोयमा! सबेसु चेव दीहवेयहुसु चित्तविचित्तजमगपवएम कंचणपञ्च एसु य एत्थ णं जंभगा देवा वसहिं उति । जंभगाणं भंते ! देवाणं केवतियं कालं ठिती पण्णसा', गोदायमा ! एग पलिओवमं ठिती पण्णता । सेवं भंते ! सेवं भंतेत्ति जाव विहरति (सूत्रं ५३३)॥१४-८॥ तत्र च 'अबावाह'त्ति व्याचाधन्ते-परं पीडयन्तीति व्याबाधास्तनिषेधादच्यावाधाः, ते च लोकान्तिकदेवमध्यगता द्रष्टव्याः, यदाह-"सारस्सयमाइच्चा वण्ही वरुणा य गद्दतोया य । तुसिया अवाबाहा अग्गिचा चेव रिहा य ॥१॥" इति [ सारस्वता आदित्या वहयो वरुणाश्च गर्दतोयाश्च तुषिता अव्यावाधा अग्यर्चाश्चैव रिष्ठाश्च ॥] 'अच्छिपरांसि' अक्षिपत्रे-अक्षिपक्ष्मणि 'आवाहं वत्ति ईपद्वाधा पवाहं वत्ति प्रकृष्टवाधां 'वावाति कचित् तत्र तु 'व्यायाधी' विशिटामाबाधां 'छविच्छेयं ति शरीरच्छेदम् 'एमुहुमं च णति 'इति सूक्ष्मम्' एवं सूक्ष्मं यथा भवत्येवमुपदर्शयेन्नाव्यविधिमिति प्रकृतं । 'सपाणिण ति स्वकपाणिना 'से कह मियाणि पकरेइ'त्ति यदि शकः शिरसः कमण्डल्या प्रक्षेपणे प्रभुस्त SGARMGARSEX Make T urmurary on ~1312~ Page #1314 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५३१ -433] दीप अनुक्रम [६२८ -६३०] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१४], वर्ग [–], अंतर्-शतक [-], उद्देशक [८], मूलं [५३१-५३३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः ॥६५४॥ व्याख्या- X त्प्रक्षेपणं कथं तदानीं करोति ?, उच्यते, 'छिंदिया छिंदिया व णं ति छित्त्वा २ क्षुरप्रादिना कृष्माण्डादिकमिव श्लक्ष्णप्रज्ञप्तिः खण्डीकृत्येत्यर्थः, वाशब्दो विकल्पार्थः प्रक्षिपेत् कमण्डल्यां, 'भिंदिय'त्ति विदार्योर्द्धपाटनेन शाटकादिकमिव, 'कुट्टिय'त्ति अभयदेवीकुट्टयित्वा उदूखलादौ तिलादिकमिव 'चुन्निय'त्ति चूर्णयित्वा शिलायां शिलापुत्रकादिना गन्धद्रव्यादिकमिव 'ततो या वृत्तिः २ पच्छत्ति कमण्डलुप्रक्षेपणानन्तरमित्यर्थः 'परिसंघाएज' त्ति मीठयेदित्यर्थः 'एमुहुमं चणं पक्खिवेजति कमण्डल्वामिति प्रकृतं । 'जंभग'त्ति जृम्भन्ते विजृम्भन्ते स्वच्छन्दचारितया चेष्टन्ते ये ते जृम्भकाः तिर्यग्लोकवासिनो व्यन्तर* देवाः, 'पमुझ्यपक्कीलिय'त्ति प्रमुदिताश्च ते तोपयन्तः प्रक्रीडिताश्च प्रकृष्टक्रीडाः प्रमुदितप्रकीडिताः, 'कंदप्परइ' ति अत्यर्थ केलिरतिकाः 'मोहणसील'त्ति निधुवनशीलाः 'अजसं'ति उपलक्षणत्वादस्यानर्थं प्राप्नुयात् 'जसं ति उपलक्षणत्वादस्यार्थ वैक्रियलब्ध्यादिकं प्राप्नुयात् वैरखामिवत् शापानुग्रहकरणसमर्थत्वात् तच्छीलत्वाच्च तेषामिति । 'अन्नजं भयेत्यादि अन्ने - भोजनविषये तदभावसद्भावाल्पत्वबहुत्व सर सत्वनीरसत्यादिकरणतो जृम्भन्ते-विजृम्भन्ते ये ते तथा, एवं पानादिष्वपि वाच्यं, नवरं 'लेणं'ति लयनं-गृहं 'पुष्कफलजं भग'त्ति उभयजृम्भकाः, एतस्य च स्थाने 'मतजं भग' चि वाचनान्तरे दृश्यते, 'अवियत्राजं भगति अव्यक्ता अन्नाद्यविभागेन जृम्भका ये ते तथा, क्वचित्तु 'अहिवह जंभग'त्ति दृश्यते तत्र चाधिपतौ-राजादिनायकविषये जृम्भका ये ते तथा, 'सबैसु चेव दीवेयसु'त्ति 'सर्वेषु' प्रतिक्षेत्रं तेषां भावात् सप्तत्यधिकशतसङ्ख्येषु 'दीर्घविजयार्द्धषु' पर्वतविशेषेषु दीर्घग्रहणं च वर्तुलविजयार्द्धव्यवच्छेदार्थ, 'चित्तविचित्तजमगपञ्चरसुति देवकुरुषु शीतोदानद्या उभयपार्श्वतश्चित्रकूटो विचित्रकूटश्च पर्वतः, तथोत्तरकुरुषु शीताभिधान Ja Education International For Penal Use Only ~ 1313~ १४ शतके ८ उद्देशः अव्यानाध सामध्ये श क्रशक्तिः ज म्भकाः सू ५३३ ॥ ६५४ ॥ Page #1315 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [५३१-५३३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक नद्या उभयतो यमकसमकाभिधानौ पर्वती स्तस्तेषु, 'कंचणपचएसुत्ति उत्तरकुरुषु शीतानदीसम्बन्धिनां पश्चाना नील-IN बदादिहदानां क्रमव्यवस्थिताना प्रत्येक पूर्वापरतटयोर्दश दश काश्चनाभिधाना गिरयः सन्ति ते च शतं भवन्ति, एवं 3 Iदेवकुरुष्वपि शीतोदानद्याः सम्बन्धिनां निषददादीनां पञ्चानां महाहदानामिति, तदेवं द्वे शते, एवं धातकीखण्डपूर्वार्धा दिष्वप्यतस्तेष्विति ॥ चतुर्दशशतेऽष्टमः ॥ १४-८॥ [५३१-५३३] दीप अनुक्रम [६२८ | अनन्तरोद्देशकान्त्यसूत्रेषु देवानां चित्राविषयं सामर्थ्यमुक्त, तस्मिंश्च सत्यपि यथा तेषां स्वकर्मलेश्यापरिज्ञानसाPमर्थ्य कथश्चिन्नास्ति तथा साधोरपीत्याद्यर्थनिर्णयार्थो नवमोद्देशकोऽभिधीयते, इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्४ा अणगारे णं भंते ! भाषियप्पा अप्पणो कम्मलेस्सं न जाणइन पासह तं पुण जीवं सरूविं सकम्मलेस्स। जाणइ पासइ ?, हंता गोयमा ! अणगारे णं भावियप्पा अप्पणो जाव पासति ।। अस्थि णं भंते ! सरूवी सकम्मलेस्सा पोग्गला ओभासंति ४ ?, हंता अस्थि ॥ कयरे णं भंते ! सरूपी सकम्मलेस्सा पोग्गला ओभा संति जाच पभासें ति ?, गोयमा ! जाओ इमाओ चंदिमसूरियाणं देवाणं विमाणेहिंतो लेस्साओ पहिया है अभिनिस्सडाओ ताओ ओभासंति पभाति एवं एएणं गोयमा! ते सरूवी सकम्मलेस्सा पोग्गला ओभासंति ४ (सूत्रं ५३४)। 'अणगारे 'मित्यादि, अनगारः 'भावितात्मा' संयमभावनया बासितान्तःकरणः आत्मनः सम्बन्धिनी कर्मयो| -६३०] व्या०110 अत्र चतुर्दशमे शतके अष्टम-उद्देशकः परिसमाप्त: अथ चतुर्दशमे शतके नवम-उद्देशक: आरब्ध: ~ 1314~ Page #1316 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [९], मूलं [१३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५३४] व्याख्या- योग्या लेश्या-कृष्णादिका कर्मणो वा लेश्या-'लिश श्लेषणे' इति वचनात् सम्बन्धः कर्मलेश्या तां न जानाति विशे- १४ शतके प्रज्ञधिः पतो न पश्यति च सामान्यतः, कृष्णादिलेश्यायाः कर्मद्रव्यश्लेषणस्य चातिसूक्ष्मत्वेन छद्मस्थज्ञानागोचरत्वात् , 'तं पुणउद्देशः अभयदेवी जीवति यो जीवः कर्मलेश्यावांस्तं पुनः 'जीवम्' आत्मानं 'सरूविति सह रूपेण-रूपरूपवतोरभेदाच्छरीरेण वर्तते | | | कर्मलेश्याया वृत्तिः२ | योऽसौ समासान्तविधेः सरूपी तं सरूपिणं सशरीरमित्यर्थः अत एव 'सकर्मलेश्यं कर्मलेश्यया सह वर्तमानं जानाति दर्शनावमा ॥६५५॥ शरीरस्य चक्षुर्ग्राह्यत्वाज्जीवस्य च कथञ्चिच्छरीराव्यतिरेकादिति ॥ 'सरूविं सकम्मलेस्सं ति प्रागुक्तम् , अथ तदेवाधि कृत्य प्रश्नयन्नाह-अस्थि णमित्यादि, 'सरूविति सह रूपेण-मूर्ततया ये ते 'सरूपिणः' वर्णादिमन्तः 'सकम्मले8 स्स'त्ति पूर्ववत् 'पुद्गलाः स्कन्धरूपाः 'ओभासंति'त्ति प्रकाशन्ते 'लेसाओ'त्ति तेजांसि 'पहिया अभिनिस्सडा-18 है ओत्ति बहिस्तादभिनिःसृता-निर्गताः, इह च यद्यपि चन्द्रादिविमानपुद्गला एव पृथिवीकायिकत्वेन सचेतनत्वात्सकममलेश्यास्तथापि तन्निर्गतप्रकाशपुद्गलानां तहेतुकत्वेनोपचारात्सकर्मलेश्यत्वमवगन्तव्यमिति ॥ पुद्गलाधिकारादिदमाह नेरइयाणं भंते ! किं असा पोग्गला अणता पोग्गला?, गोयमा! नो अत्ता पोग्गला अणत्ता पोग्गला,|| दाअसुरकुमाराणं भंते । किं असा पोग्गला अणत्ता पोग्गला ?, गोयमा ! अत्ता पोग्गला णो अणता पोग्ग-16 ला, एवं जाय थणियकुमाराणं, पुदविकाइयाणं पुच्छा, गोयमा! अत्ताधि पोग्गला अणत्तावि पोग्गला, || ६५५|| 8 एवं जाव मणुस्साणं, चाणमंतरजोइसियवेमाणियाणं जहा असुरकुमाराणं, नेरइयाणं भंते ! किं इहा पो-|| है गला अणिवा पोग्गला ?, गोयमा ! नो इट्टा पोग्गला अणिहा पोग्गला जहा अत्ता भणिया एवं इद्वावि दीप अनुक्रम [६३१] ~ 1315~ Page #1317 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [५३५, +.] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 2259464 प्रत सूत्रांक [५३५]] दीप अनुक्रम [६३२-६३३] कतावि पियावि मणुनावि भाणियघा एए पंच दंडगा ॥ (सूत्र) देवे णं भंते ! महहिए जाव महेसक्खे स्वसहस्स| विउवित्ता पभू भासासहस्संभासित्तए?, हंता पभू, साणं भंते !कि एगा भासा भासासहस्सं?, गोयमा! 10 एगा णं सा भासा णो खलु तं भासासहरसं (सूत्रं ५३५)॥ 'नेरइयाण'मित्यादि, 'अत्तत्ति आ-अभिविधिना त्रायन्ते-दुःखात् संरक्षन्ति सुखं चोत्पादयन्तीति आत्राः आप्ता वा-एकान्तहिताः, अत एव रमणीया इति वृद्घाख्यातं, एते च ये मनोज्ञाः प्राग व्याख्यातास्ते दृश्याः, तथा 'इडे'दत्यादि प्राग्वत् । पुद्गलाधिकारादेवेदमाह-'देवे ण'मित्यादि, 'एगा णं सा भासा भास'त्ति एकाऽसी भाषा, जीव-1x कत्वेनोपयोगैकत्वात् , एकस्य जीवस्यैकदा एक एवोपयोग इष्यते, ततश्च यदा सत्याद्यन्यतरस्यां भाषायां वर्तते तदा || नान्यस्यामित्येकैव भाषेति ॥ पुद्गलाधिकारादेवेदमाहला तेणं कालेणं २ भगवं गोयमे अचिरुग्गयं बालसूरियं जासुमणाकुसुमपुंजप्पकासं लोहितगं पासइ पासिसत्ता जायसहेजाव समुप्पन्नकोउहल्ले जेणेव समणे भगवं महावीरे तेणेव उवागच्छद जाव नमंसित्ता जाव एवं बयासी-किमिदं भंते ! सूरिए किमिदं भंते ! सूरियस्स अट्टे , गोयमा ! सुभे सरिए सुभे मूरियस्स अढे । किमिदं भंते ! सूरिए किमिदं भंते ! सूरियस्स पभाए एवं चेच, एवं छाया एवं लेस्सा (सूत्रं ५३६)॥ | 'तेण'मित्यादि, 'अचिरोद्गतम्' उद्गतमात्रमत एव बालसूर्य 'जासुमणाकुसुमप्पगासंति जासुमणा नाम वृक्षस्त|त्कुसुमप्रकाशमत एवं लोहितकमिति 'किमिदंति किंस्वरूपमिदं सूर्यवस्तु, तथा किमिदं भदन्त ! सूर्यस्य-सूर्यशब्दस्यार्थः-| Santaratinidha Haninrary.om .. अत्र मूल संपादने सूत्र-क्रमांकने स्खलना संभाव्यते (ऊपर पहली लाईनमे || (सूत्र) ऐसा लिखा है, लेकिन वहां क्रम नहीं लिखा है। ~ 1316~ Page #1318 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ५३६ ] दीप अनुक्रम [६३४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१४], वर्ग [–], अंतर्-शतक [-], उद्देशक [९], मूलं [ ५३६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥६५६॥ अन्वर्थवस्तु ?, 'सुभे सूरिएति शुभस्वरूपं सूर्यवस्तु सूर्यविमान पृथिवीका विकानामातपाभिधानपुण्यप्रकृत्युदयवर्त्तित्वात् *लोकेऽपि प्रशस्ततया प्रतीतत्वात् ज्योतिष्केन्द्रत्याच्च तथा शुभः सूर्यशब्दार्थस्तथाहि - सूरेभ्यः- क्षमातपोदानसङ्ग्रामादिवी15 रेभ्यो हितः सूरेषु वा साधुः सूर्यः 'पभ'त्ति दीप्तिः छाया-शोभा प्रतिविम्बं वा लेश्या-वर्णः ॥ लेश्याप्रक्रमादिदमाहजे इमे भंते ! अजन्ताए समणा निग्गंधा विहरंति एते णं कस्स तेयलेरसं वीतीवयंति ?, गोयमा । मासपरियाए समणे निग्गंधे वाणमंतराणं देवाणं तेथलेस्सं वीइवपंति दुमासपरियाए समणे निग्गंथे असुरिं दवज्जियाणं भवणवासीणं देवाणं तेयलेस्सं वीयीवयंति एवं एएणं अभिलावेणं तिमासपरियाए समणे नि० असुरकुमाराणं देवाणं तेय० चउम्मासपरियाए सगहनक्खत्ततारारूवाणं जोतिसियाणं देवाणं तेय० पंचमासपरियाए य सबंदिमसूरियाणं जोतिसिंदाणं जोतिसरायाणं तेय० छम्मासपरियाए समणे सोहम्मीसाणाणं देवानं सत्तमासपरियाए सणकुमारमाहिंदाणं देवाणं० अट्ठमासपरियाए बंभलोगलंतगाणं देवाणं | तेय नवमास परियाए समणे महामुकसहस्साराणं देवाणं तेय० दसमासपरियार आणयपाणयआरणशु| घाणं देवाणं० एक्कारसमासपरियाए गेवेज्जगाणं देवाणं० बारसमासपरियाए समणे निग्गंधे अणुतरोववाहयाणं | देवाणं तेथलेस्सं वीपीषयंति, तेण परं सुके सुकाभिजाए भवित्ता तओ पच्छा सिज्झति जाव अंतं करेति सेवं भंते ! सेवं भंतेति जाव विहरति (सूत्रं ५३७ ) ।। १४-९ ॥ 'जे इमे' इत्यादि, ये इमे प्रत्यक्षाः 'अज्जन्ताए'त्ति आर्यतया पापकर्म्मवहिर्भूततया अद्यतया वा-अधुनातनतया वर्त्तमा Education Internationa For Penal Use Only ~ 1317~ १४ शतके ९ उद्देशः आतेतरपु[गलभाषास हस्रं सूर्यार्थः निर्ग्रन्थपर्यायेणलेश्या सू ५३५-५३७ ।। ६५६।। Page #1319 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [९], मूलं [१३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५३७] नकालतयेत्यर्धः 'तेयलेस्सं ति तेजोलेश्यां-सुखासिका तेजोलेश्या हि प्रशस्तलेश्योपलक्षणं सा च सुखासिकाहेतुरिति कारणे कार्योपचारात्तेजोलेश्याशब्देन सुखासिका विवक्षितेति, 'वीइवयंति' व्यतिब्रजन्ति व्यतिकामन्ति 'असुरिंदवज्जियाणं'ति चमरबलवर्जितानां 'तेण परं'ति ततः संवत्सरात्परतः 'सुक्केत्ति शुक्लो नामाभिन्नवृत्तोऽमत्सरी कृतज्ञः सदारम्भी हितानुबन्ध इति, निरतिचारचरण इत्यन्ये, 'सुक्काभिजाइ'त्ति शुक्लाभिजात्यः परमशुक्ल इत्यर्थः, अत एवोक्तम्-"आकिञ्चन्य मुख्यं ब्रह्मापि परं सदागमविशुद्धम् । सर्व शुकमिदं खलु नियमात्संवत्सरादूर्द्धम् ॥१॥" एतच्च श्रमणविशेषमेवानित्योच्यते न पुनः सर्व एवैवंविधो भवतीति ॥ चतुर्दशशते नवमः ॥ १४-९॥ 355454555555 दीप अनुक्रम [६३५] ___ अनन्तरं शुक्ल उक्तः, स च तत्त्वतः केवलीति केवलिप्रभृत्यर्थप्रतिबद्धो दशम उद्देशकः, तस्य चेदमादिसूत्रम् केवली णं भंते ! छउमत्थं जाणइ पासइ, हंता जाणइ पासइ, जहा णं भंते ! केवली छउमत्थं जाणइ पासह तहा णं सिद्धेवि छउमत्थं जाणइ पासह, हंता जाणइ पासइ, केवली णं भंते ! आहोहियं जाणा पासह, एवं चेव, एवं परमाहोहियं, एवं केबलिं एवं सिद्ध जाच जहा णं भंते ! केवली सिद्धं जाणा पासइ तहा णं सिद्धेवि सिहं जाणइ पासह ?, हंता जाणइ पासह । केवली गं भंते ! भासेज वा| वागरेज वा , हंता भासेज वा वागरेज वा, जहा णं भंते ! केवली भासेज वा वागरेज वा तिहाणं मिद्धेवि भासेज वा वागरेज चा , णो तिणढे समद्दे, से केणद्वेणं भंते ! एवं बुच्चइ जहा। SARERaininternational अत्र चतुर्दशमे शतके नवम-उद्देशकः परिसमाप्त: अथ चतुर्दशमे शतके दशम-उद्देशक: आरब्ध: ~ 1318~ Page #1320 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [५३८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: % प्रत सूत्रांक [५३८] व्याख्या-18 केवली णं भासेज था वागरेज वा णो तहाणं सिद्धे भासेज था बागरेज वा १, गोयमा! केवली १४ शतके प्रज्ञप्तिःणं सउट्ठाणे सकम्मे सबले सवीरिए सपुरिसकारपरकमे, सिद्धे णं अणुहाणे जाव अपुरिसकारपरकमे, से १० उद्देशः यदेवी- तेणढणं जाव चागरेज वा, केचली गं भंते ! उम्मिसेज वा निमिसेज वा ?, हंता उम्मिसेज वा निम्मिसेज || केवलिसिया वृत्तिः२४ त्तिःचा एवं चेच, एवं आउद्देज वा पसारेज वा, एवं ठाणं वा सेज वा निसीहियं चा चेएज्जा, केवली णं भंते ! इम द्धानां ज्ञान पदारयणप्पभं पुढर्षि रयणप्पभापुढवीति जाणति पासति ?, हंता जाणइ पासइ, जहा णं भंते ! केवली इमरय-II साम्यं प्राणप्पभं पुढर्षि रयणप्पभापुढवीति जाणइ पासइ तहा णं सिद्धेवि इमं रयणप्पभं पुर्वि रयणप्पभपुढवीति || | सू ५३८ जाणइ पासह?, हंता जाणइ पासइ, केवलीणं भंते! सकरप्पभं पुढविं सकरपभापुढवीति जाणइ पासइ ?, एवं चेव एवं जाव अहेसत्तमा, केवली णं भंते ! सोहम्मं कप्पं जाणइ पासइ,हता जाणइ पासइ, एवं चेव, एवं | ईसाणं एवं जाव अचुयं, केवली णं भंते ! गेवेजविमाणे गेवेजविमाणेत्ति जाणइ पासइ, एवं चेव, एवं अणु सरविमाणेवि, केवली णं भंते ! ईसिपन्भारं पुढविं ईसीपन्भारपुढवीति जाणइ पासइ, एवं चेव, केवली णं भिंते! परमाणुपोग्गलं परमाणुपोग्गलेत्ति जाणइ पासइ, एवं चेव, एवं दुपएसियं खंधं एवं जाव जहा णं ५ मंते ! केवली अर्थतपएसियं खंधं अर्णतपएसिए खंधेत्ति जाणइ पासइ तहा णं सिद्धेवि अणंतपएसियं जाव ॥६५७॥ पासह, हंता जाणइ पासह । सेवं भंते ! सेवं भंते ! ति (सूत्रं ५३८)॥१४-१०॥ चोइसमं सयं समत्तं ॥१४॥ दीप अनुक्रम [६३६] HTRJumurary.org ~ 1319~ Page #1321 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [५३८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 'केवली'त्यादि, इह केवलिशब्देन भवस्थकेवली गृह्यते उत्तरत्र सिद्धग्रहणादिति, 'आहोहियंति प्रतिनियतक्षेत्रावविज्ञानं 'परमाहोहिय'ति परमावधिक 'भासेज वत्ति भाषेतापृष्ट एव 'वागरेजत्ति प्रष्टः सन् व्याकुर्यादिति 'ठाणं'ति स्थान निषदनस्थानं त्वग्वनस्थानं चेति 'सेज्जति शय्यां-वसतिं 'निसीहियं ति अल्पतरकालिकां वसतिं 'चेएटिजत्ति कुर्यादिति ॥ चतुर्दशशते दशमः ।। १४-१० ।। समाप्तं च वृत्तितश्चतुर्दशं शतम् ॥१४॥ प्रत सूत्रांक [५३८] चतुर्दशस्येह शतस्य वृत्तिर्येषां प्रभावेण कृता मयैपा । जयन्तु ते पूज्यजना जनानां, कल्याणसंसिद्धिपरस्वभावाः ॥१॥ दीप ॥ इति चन्द्रकुलनभोमृगाङ्कश्रीमदभयदेवमूरिचरविरचितविवरणयुतं चतुर्दशं शतं समाप्तम् ॥ अनुक्रम [६३६] अत्र चतुर्दशमे शतके दशम-उद्देशक: परिसमाप्त: तत् परिसमाप्ते चतुर्दशमं शतकं अपि समाप्तं ~ 1320~ Page #1322 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [-], मूलं [५३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: अथ पञ्चदशं गोशालकाख्यं शतकम् ॥ प्रत सूत्रांक [५३९]] दीप व्याख्यातं चतुर्दशशतम् , अथ पञ्चदशमारभ्यते, तस्य चाय पूर्वेण सहाभिसम्बन्धा-अनन्तराते केवली रत्नप्रभादिकं वस्तु जानातीत्युक्तं तत्परिज्ञानं चात्मसम्बन्धि यथा भगवता श्रीमन्महावीरेण गौतमायाविर्भावितं गोशालकस्य | स्वशिष्याभासप नरकादिगतिमधिकृत्य तथाऽनेनोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् नमो सुपदेवयाए भगवईए । तेणं कालेणं २सावत्थी नाम नगरी होत्था चन्नओ, तीसे णं सावत्थीएट्र नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए तत्थ णं कोहए नाम चेइए होत्था वन्नओ, तत्थ णं सावत्थीए नगरीए हालाहला नाम कुंभकारी आजीविओवासिया परिवसति अहा जाव अपरिभूपा आजीवियसमयंसि लट्ठा गहियहा पुच्छियट्ठा विणिच्छियट्ठा अद्विमिंजपेम्माणुरागरत्ता अयमाउसो! आजीवियसमये अढे अयं परमट्टे सेसे अणटेत्ति आजीवियसमएणं अप्पाणं भावेमाणी विहरइ । तेणं कालेणं २ गोसाले मंखलिपुत्ते चउचीसवासपरियाए हालाहलाए कुंभकारीए कुंभकारावर्णसि आजीवियसंघसंपरिबुडे आजीवियसमएर्ण अप्पाणं भावेमाणे विहरह, तए णं तस्स गोसा० मंखलिपु० अन्नदा कदापि इमे छ दिसाचरा| अंतियं पाउन्भविस्था, तंजहा-साणे कलंदे कणियारे अच्छि अग्गिवेसायणे अजुन्ने गोमायुपुत्ते, तए णं ते छ दिसाचरा अदृषिहं पुषगयं मग्गदसमं सतेहिं २ मतिदंसणेहिं निजुहंति स०२ गोसालं मखलिपुत्तं उवट्ठा अनुक्रम [६३७] SECRETS अथ पंचदशमं शतकं आरभ्यते गोशालक-चरित्रं ~ 1321~ Page #1323 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [-], मूलं [५३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५३९]] व्याख्या- इंसु, तए णं से गोसाले मंखलिपुत्ते तेणं अटुंगस्स महानिमित्तस्स केणइ उल्लोयमेत्तेणं सवेसिं पाणाणं | प्रज्ञष्ठिः दिभू०जी० सत्ताणं इमाइंछ अणइक्कमणिज्जाई वागरणाई वागरेति, तं०-लाभं अलाभं सुहं दुक्खं जीवियं लकशते षअभयदेवी- मरणं तहा। तए णं से गोसाले मंखलिपुत्ते तेणं अटुंगस्स महानिमित्तस्स केणइ उल्लोयमेत्तेणं सावत्थीए। इदिशाचर या वृत्तिः नगरीए अजिणे जिणप्पलावी अणरहा अरहप्पलावी अकेवली केवलिप्पलावी असवन्नू सबन्नुप्पलावी | समागमः ॥६५९॥ अजिणे जिणसई पगासेमाणे विहरद (सूत्रं ५३९)॥ तेण'मित्यादि,मखलिपुत्ते'त्ति मढल्यभिधानमङ्खस्य पुत्रः 'चउवीसवासपरियाए'त्ति चतुर्विंशतिवर्षप्रमाणप्रत्रज्यापर्याय: दिसाचर'त्ति दिशं-मेरां चरन्ति-यान्ति मन्यन्ते भगवतो वयं शिष्या इति दिक्चराः देशाटा वा, दिकचरा भगवच्छिष्याः पार्श्वस्थीभूता इति टीकाकारः 'पासावचिन्न'त्ति चूर्णिकारः 'अंतियं पाउभविज'त्ति समीपमागता 'अट्टविहं पुषगयं मग्गदसम'ति अष्टविधम्-अष्टप्रकारं निमित्तमिति शेषः, तच्चेदं-दिव्यं १ औत्पातं २ आन्तरिक्षं || भौमं ४ आङ्गं ५ स्वरं ६ लक्षणं ७ व्यजनं ८ चेति, पूर्वगतं-पूर्वाभिधानश्रुतविशेषमध्यगतं, तथा मार्गौ-गीतमार्गनृत्य-12 मार्गलक्षणौ सम्भाव्ये ते 'दसम'त्ति अत्र नवमशब्दस्य लुप्तस्य दर्शनानवमदशमाविति दृश्य, ततश्च मागी नवमदशमौ यत्र M६५९॥ तत्तथा, 'सएहि' २ ति स्वकैः २ स्वकीयैः २'मइदंसणेहि ति मतेः बुद्धेर्मत्या या दर्शनानि-प्रमेयस्य परिच्छेदनानि मतिदर्शनानि तैः 'निजूहंति'त्ति नियूथयन्ति पूर्वलक्षणश्रुतपर्याययूथान्निर्धारयन्ति उद्धरन्तीत्यर्थः "उवट्ठाइंसुत्ति उपस्थितवन्तः आश्रितवन्त इत्यर्थः, 'अगस्स'त्ति अष्टभेदस्य केणइत्ति केनचित्-तथाविधजनाविदितस्वरूपेण 'उल्लोयमेत्ते CONGRECERS दीप अनुक्रम [६३७] गोशालक-चरित्रं ~ 1322~ Page #1324 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [-], मूलं [५३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५३९]] ति उद्देशमात्रेण 'इमाइंछ अणइकमणिजाईति इमानि षड् अनतिक्रमणीयानि-व्यभिचारयितुमशक्यानि 'वाग-1 रणाई' ति पृष्टेन सता यानि व्याक्रियन्ते-अभिधीयन्ते तानि व्याकरणानि पुरुषार्थोपयोगित्वाञ्चैतानि षडुक्कानि, अन्यथा नष्टमुष्टिचिन्तालूकामभृतीन्यन्यान्यपि बहूनि निमित्तगोचरीभवन्तीति ॥ 'अजिणे जिणप्पलावि' ति अजिन:-अवीतरागः सन् जिनमात्मानं प्रकर्षेण लपतीत्येवंशीलो जिनप्रलापी, एवमम्यान्यपि पदानि वाच्यानि, नवरम् अर्हन्-पूजाहः केवली-परिपूर्णज्ञानादिः, किमुक्तं भवति !-'अजिणे' इत्यादि । तए णं सावस्थीए नगरीए सिंघाडगजाब पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खा जाव एवं परूवेति एवं खलु देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पकासेमाणे विहरति, से कहमेयं मन्ने एवं?, तेणं कालेणं २ सामी समोसढे जाव परिसा पडिगया, तेणं कालेणं २ समणस्स भगवओ महावी-12 रस्स जेट्टे अंतेवासी इंदभूतीणाम अणगारे गोयमगोत्तेणं जाव छटुंछट्टेणं एवं जहा वितियसए नियंटुद्देसप जाव अडमाणे बहुजणसई निसामेति, बहुजणो अन्नमन्नस्स एवमाइक्खइ ४-एवं खलु देवाणुप्पिया। गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पगासेमाणे विहरति, से कहमेयं मन्ने एवं ?, तए णं भगवं गोयमे बहुजणस्स अंतियं एपमहूँ सोचा निसम्म जाव जायसढे जाव भत्तपाणं पडिदंसेति जाव पजुवासमाणे एवं व०-एवं खलु अहं भंते !तं चेव जाव जिणसई पगासेमाणे बिहरति से कह मेयं भंते! एवं ,तं इच्छामि णं भंते ! गोसालस्स मंखलिपुत्तस्स उट्टाणपरियाणियं परिकहियं, गोयमादी समणे भगवं महावीरे दीप अनुक्रम [६३७] गोशालक-चरित्रं ~ 1323~ Page #1325 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [-], मूलं [५४०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५४०]] सू. ५४० व्याख्या- भगवं गोयम एवं वयासी-(जण्णं) से बहुजणे अन्नमन्नस्स एवमाइक्खइ ४-एवं खलु गोसाले मंखलिपुत्ते १५ गोशाप्रज्ञप्तिः जिणे जिणप्पलावी जाव पगासेमाणे विहरइ तण्णं मिच्छा, अहं पुण गोयमा ! एवमाइक्खामि जाव परू- लकशते अभयदेवी-वेमि-एवं खलु एयस्स गोसालस्स मंखलिपुत्तस्स मंखलिनामं मंखे पिता होत्या, तस्स ण मंखलिस्स मखस्सा | गोशालया वृत्तिः जाभहानामं भारिया होत्था सुकुमाल जाव पडिरूवा, तए णं सा भद्दा भारिया अन्नदा कदापि गुबिणी यावि| कोत्थानपहोत्या, तेणं कालेणं २ सरवणे नामं सन्निवेसे होत्था रिथिमिए जाव सन्निभप्पगासे पासादीए ४, रियानिक तत्थ णं सरवणे सन्निवेसे गोबहुले नाम माहणे परिवसति अढे जाव अपरिभूए रिउवेद जाव सुपरिनिहिए यावि होत्या, तस्स णं गोबहुलस्स माहणस्स गोसाला यावि होत्था, तए णं से मंखलीमंखे नामं अन्नया कयाइ भहाए भारियाए गुविणीए सद्धिं चित्तफलगहस्थगए मखत्तणेणं अप्पाणं भावेमाणे पुवाणुपुर्वि चरमाणे गामाणुगाम दूइज्जमाणे जेणेव सरवणे सन्निवेसे जेणेव गोबहुलस्स माहणस्स गोसाला तेणेव उबा०२ गोबहुलस्स माहणस्स गोसालाए एगदेसंसि भंडनिक्खेवं करेंति भंड०२ सरवणे सन्निवेसे उच्चनीयमज्झिदिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणे वसहीए सबओ समंता मग्गणगवेसणं करेति बसहीए सबओ समंता मग्गणवेसणं करेमाणे अन्नस्थ वसहिं अलभमाणे तस्सेव गोबहुलस्स माहणस्स गोसा G ॥६६॥ लाए एगदेसंसि वासावासं उवागए, तए णं सा भद्दा भारिया नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाण राई दियाणं वीतिकंताणं सुसुमालजाव पडिरूवगं दारगं पयाचा, तए णं तस्स दारगस्स अम्मापियरो एक्का दीप अनुक्रम [६३८] गोशालक-चरित्रं ~ 1324~ Page #1326 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५४०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५४०]] रसमे दिवसे वीतिकंते जाच वारसाहे दिवसे अयमेयारूवं गुण्णं गुणनिष्फन्नं नामधेनं क०-जम्हा णं अम्हे हमे दारए गोबहुलस्स माहणस्स गोसालाए जाए तं होउणं अम्हं इमस्स दारगस्स नामधेनं गोसाले गोसा|लेत्ति, तए णं तस्स दारगस्स अम्मापियरो नामधेनं करेंति गोसालेति, तए णं से गोसाले दारए उम्मुकवालभावे विषणयपरिणयमेत्ते जोवणगमणुप्पत्ते सयमेव पाडिएकं चित्तफलगं करेति सयमेव चित्तफलग-15 हत्थगए मखत्तणेणं अप्पाणं भावेमाणे विहरति (सूत्रं ५४०)॥ एवं जहा वितियसए नियंटुद्देसए'त्ति द्वितीयशतस्य पञ्चमोद्देशके उट्ठाणपरियाणिय'ति परियान-विविधव्यतिकरपरिगमनं तदेव पारियानिक-चरितम् उत्थानात्-जन्मन आरभ्य पारियानिक उत्थानपारियानिक तत्परिकथितं भगबद्भिरिति गम्यते । 'मखेत्ति मङ्खः-चित्रफलकव्यग्रकरो भिक्षाकविशेषः 'सुकुमाल' इह यावत्करणादेवं दृश्य-'सुकुमालपाणिपाए लक्खणवंजणगुणोववेए'इत्यादि । 'रिद्धस्थिमिय' इह यावत्करणादेवं दृश्यम्-ऋद्धधिमियसमिद्धे पमुइयजणजाणवए'इत्यादि व्याख्या तु पूर्ववत्, 'चित्तफलगत्वगए'त्ति चित्रफलके हस्ते गतं यस्य स तथा, 'पाडिएकति एकमात्मानं प्रति प्रत्येकं पितुः फलकाद्भिन्नमित्यर्थः। तेणं कालेणं २ अहं गोयमा ! तीसं चासाई आगारवासमझे वसित्ता अम्मापिईहिं देवत्तगएहिं एवं जहा भावणाए जाव एग देवदूसमादाय मुंडे भवित्ता आगाराओ अणगारियं पपइत्तए, तए णं अहं गोपमा! पढम वासावासं अद्धमासंअद्धमासेणं खममाणे अट्ठियगामं निस्साए पढमं अंतरावासं वासावासं उवागए, दीप अनुक्रम [६३८] गोशालक-चरित्रं ~ 1325~ Page #1327 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५४१] दीप अनुक्रम [६३९] व्याख्याप्रज्ञप्तिः अभयदेवी दोचं वासं मासमासेणं खममाणे पुवाणुपुषिं चरमाणे गामाणुगामं दूइजमाणे जेणेव रायगिहे नगरे जेणेव नालिंदा बाहिरिया जेणेव तंतुवायसाला तेणेव उवागच्छामि ते० २ अहापडिरूवं उग्गहं ओगिण्हामि या वृत्तिः २ x अहा० २ तंतुवायसालाए एगदेसंसि वासावासं उबागए, तर णं अहं गोयमा ! पढमं मासखमणं उवसं* पज्जिसा णं विहरामि । तप णं से गोसाले मंखलिपुत्ते चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे पुष्षा॥६६१॥ णुपुषिं चरमाणे जाव दूइजमाणे जेणेव रायगिहे नगरे जेणेव नालिंदा बाहिरिया जेणेव तंतुवायसाला सेणेव उवागच्छ ते २ तंतुवायसालाए एगदेसंसि भंडनिक्स्वेवं करेति मं० २ रायगिहे नगरे उच्चनीय जाव अन्नत्थ कत्थवि वसहिं अलभमाणे तीसे य तंतुवायसालाए एगदेसंसि वासावासं उवागए जत्थेष णं अहं गोयमा !, (तपणं अहं गोपमा) पढममा सक्खमणपारणगंसि तंतुवायसा लाओ पडिनिक्खमामि तंतु० २णालंदा बाहिरियं मज्ज्मेणं जेणेव रायगिहे नगरे तेणेव उवा० २ रायगिहे नगरे उच्चनीय जाव अडमाणे विजयस्स माहावइस्स गिहं अणुपविट्ठे, तए णं से विजए गाहाबती ममं एखमाणं पासति २ हट्टतुट्ट० खिप्पामेव आसणाओ अन्मुहे खि० २ पायपीढाओ पथोरुहह २ पाउयाओ ओमुयह पा० २ एगसाडियं उत्तरासंगं करेति | अंजलिम लियहत्थे ममं ससद्वपयाई अणुगच्छ २ ममं तिक्खतो आयाहिणपग्राहिणं करेति २ ममं बंदति नम|सति २ ममं चिउलेणं असणपाणखाइम साहमेणं पडिला भेस्सामित्तिकड तुट्टे पडिला भेमाणेवि तुट्टे पडिला भितेवि तुट्ठे, तए णं तस्स विजयस्स गाहाबहस्स तेणं दवसुद्धेणं दायगमुद्धेणं [तवस्सिविसुद्वेणं तिकरणसुद्धेणं पडि “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१५], वर्ग [–], अंतर्-शतक [-], उद्देशक [-] मूलं [५४१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः गोशालक चरित्रं For Parta Use Only ~1326~ १५ गोशालकशते श्रीवीरेण गोशाल संगमः सू ५४१ ॥६६१|| Page #1328 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [-], मूलं [५४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५४१] है गाहमसुद्धणं ] तिविहेणं तिकरणसुद्धेणं दाणेणं मए पडिलामिए समाणे देवाउए निबद्धे संसारे परित्तीकए। गिर्हसि य से इमाई पंच दिवाई पाउन्भूयाई, तंजहा-वसुधारा बुट्टा १ दसद्धचन्ने कुसुमे निवातिए २ लुक्खेवे कए ३ आयाओ देवदुंदुभीओ ४ अंतरावि य णं आगासे अहो दाणे ९सि धुढे, तए णं राय-18 गि नगरे सिंघाडगजाब पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खड़ जाव एवं परूवेइ-घी देवाणुप्पिया। विजए गाहावती कयत्थे णं देवाणुप्पिया ! विजये गाहावई कयपुन्ने णं देवाणुप्पिया। विजए गाहावई कयलक्षणे चं देवाणुप्पिया ! विजये गाहावई कया णं लोया देवाणुप्पिया । विजयस्स गाहावइस्स मुलद्धे देवाणुप्पिया माणुस्सए जम्मजीवियफले विजयस्स गाहावइस्स जस्सणं गिर्हसि तहारूवे साधु साधुरूवे पडिलाभिए समाणे इमाई पंच दिवाई पाउन्भूयाई, तंजहा-वसुधारा बुहा जाव अहो दाणे २ पुढे, तं धन्ने ४ कयत्थे कयपुले कयलक्खणे कया णं लोया सुलद्धे माणुस्सए जम्मजीवियफले विजयस्स गाहावास्स विज०२।। दिएणं से गोसाले मंख लिपुत्ते बहुजणस्स अंतिए एयमदं सोचा निसम्म समुप्पासंसए समुप्पन्नकोउहल्ले | जेणेव विजयस्स गाहावइस्स गिहे तेणेव उवागच्छद तेणेव०२ पासइ विजयस्स गाहावइस्स गिहंसि वसुआहार घुई दसद्धवर्ष कुसुमं निवडियं ममं च णं विजयस्स गाहावइस्स गिहाओ पडिनिक्खममाणं पासति | हतुहे जेणेव मम अंतिए तेणेव उवाग.२ ममं तिक्खुसो आयाहिणपयाहिणं करेइ ९ममं वं० नम० २मम एवं क्यासी-तुझे णं भंते ! मम धम्मायरिया अहन्नं तुझं धम्मंतेवासी, तए णं अहं गोयमा! दीप अनुक्रम [६३९] गोशालक-चरित्रं ~ 1327~ Page #1329 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [-], मूलं [५४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५४१] व्याख्या- प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥६६२॥ १५ गोशालकशते श्रीवीरेण गोशालसंगमः सू ५४१ गोसालस्स मंखलिपुत्तस्स एयम नो आढामि नो परिजाणामि तुसिणीए संचिहामि, तए णं अहं गोयमा रायगिहाओ नगराओ पडिनिक्खमामि प०२णालंदं याहिरियं मज्झमज्झेणं जेणेव तंतुवायसाला तेणेव उवा०२दोचं मासखमणं उपसंपज्जित्ताणं विहरामि, तए णं अहं गोयमा ! दोच्चं मासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि तं०२ नालंदं बाहिरियं मज्झमज्झेणं जेणेव रायगिहे नगरे जाव अड|माणे आणंदस्स गाहावइस्स गिहं अणुप्पविढे, तए णं से आणंदे गाहावती मम एज्जमाणं पासति एवं |जहेच विजयस्स नवरं ममं विउलाए खजगविहीए पडिलाभेस्सामीति तुट्टे सेसं तं चेव जाव तचं मासक्खमणं उवसंपजित्ताणं विहरामि, तए णं अहं गोयमा! तचमासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि तं०२ तहेव जाव अडमाणे सुणंदस्स गाहावइस्स गिहं अणुपविहे, तएणं से सुणंदे गाहावती एवं जहेव विजयगाहावती नवरं मम सबकामगुणिएणं भोयणेणं पडिलाभेति सेसंतं चेव जाव चउत्थंमासक्खमणं उवसंपज्जित्ताणं विहरामि, तीसे णं नालंदाए बाहिरियाए अदूरसामंते एत्थ णं कोल्लाए नाम सन्निवेसे होत्था सन्निवेसवन्नओ, तत्थ णं कोल्लाए संनिवेसे बहुले नाम माहणे परिवसइ अढे जाव अपरिभूए रिउच्वेयजावसुपरिनिहिए यावि होस्था,तएणं से बहुले माहणे कत्तियचाउम्मासियपाडिवगंसि विउलणं महुघयसंजुत्तेणं परमण्णेणं माहणे आयामेत्था, तए णं अहं गोयमा! चउत्थमासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि तं०२णालंदं वाहिरियं मज्झमज्झेणं निग्गच्छामि नि०२ जेणेव कोल्लाए संनिवेसे तेणेव उचागच्छामि २ दीप अनुक्रम [६३९] AAAAAAAAAAAAASSS SACRACK ॥६६॥ गोशालक-चरित्रं ~1328~ Page #1330 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [-], मूलं [५४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५४१] कुल्लाए सन्निवेसे उच्चनीय० जाव अडमाणस्स बहुलस्स माहणस्स गिह अणुप्पविटे, तए णं से बहुले माहणे मम | एजमाणं तहेव जाव ममं विउलेणं महुघयसंजुत्तेणं परमन्नेणं पडिलाभेस्सामीति तुद्वे सेसं जहा विजयस्स जाव बहुले माहणे बहु । तए णं से गोसाले मखलिपुत्तेममं तंतुवायसालाए अपासमाणे रायगिहेनगरे सम्भितर-10 बाहिरियाए ममं सवओ समंता मग्गणगवेसणं करेति मर्म कत्थवि सुतिं वा खुतिं वा पवत्तिं वा अलभमाणे जेणेव संतुवायसाला तेणेष उवा०२ साडियाओय पाडियाओ य कुंडियाओ य पाहणाओ य चित्तकाफलगं च माहणे आयामेति आयामेत्ता सउत्तरोहूं मुंडं कारेति स० २तंतुवायसालाओ पहिनिक्खमति तं०२णालंदं वाहिरियं मझमझेणं निग्गच्छइ निग्ग०२ जेणेव कोल्लागसनिवेसे तेणेव उवागच्छह, तए | तस्स कोल्लागस्स संनिवेसस्स बहिया बहिया बहुजणो अन्नमन्नस्स एवमाइक्खति जाव परूवेति-धन्ने णं है देवाणुप्पिया। बहुले माहणे तं चेव जाव जीवियफले बहुलस्स माणस्स ब० २, तए णं तस्स गोसालस्स मंखलिपुत्तस्स बहुजणस्स अंतियं एपमहं सोचा निसम्म अयमेयारूवे अन्भस्थिए जाव समुप्पज्जित्था-जारिसिया णं ममं धम्मायरियस्स धम्मोवदेसगस्स समणस्स भगवओ महावीरस्स इड्डी जुत्ती जसे बले वीरिए पुरिसक्कारपरकमे लद्धे पत्ते अभिसमन्नागए नो खलु अस्थि तारिसिया णं अन्नस्स कस्सइ तहारुवस्स समणस्स वा माहणस्स वा इड्डी जुत्ती जाव परिक्कमे लद्धे पत्ते अभिसमन्नागए तं निस्संदिडं च णं एत्थ ममं धम्मायरिए धम्मोबदेसए समणे भगवं महावीरे भविस्सतीतिक? कोल्लागसन्निवेसे सम्भितरवाहिरिए मर्म दीप अनुक्रम [६३९] गोशालक-चरित्रं ~1329~ Page #1331 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [-], मूलं [५४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५४१] व्याख्या- सवओ समंता मग्गणगधेसणं करेइ ममं सबओ जाव करमाणे कोल्लागसंनिवेसस्स बहिया पणियभूमीए १४ गोशाप्रज्ञप्तिःमए सद्धि अभिसमन्नागए, तए णं से गोसाले मंखलिपुत्ते हहतुढे मम तिक्खुत्तो आचाहिणं पयाहिणं जाव 8 लकशते अभयदानमंसित्ता एवं बयासी-तुजसे णं भंते ! मम धम्मायरिया अहनं सुजसं अंतेवासी, तए णं अहं मोयमापन श्रीवीरेण रावृत्ति गोसालस्स मंस्खलिपुत्तस्स एयमट्ठ पडिसुणेमि, तए णं अहं गोयमा ! गोसालेणं मखलिपुत्तेणं सदि पणियमू- गोशाल॥१६॥ भीए छहासाई लाभं अलाभं सुखं दुक्खं सकारमसकारं पचणुब्भवमाणे अणिचजागरियं विहरित्यारसूत्रं९४१)। संगमः सू५४१ 'आगारवासमझे वसित्त'त्ति अगारवास-गृहवासमध्युष्य-आसेव्य एवं जहा भावणाएत्ति आचारद्वितीयश्रुतस्कन्धस्य पञ्चदशेऽध्ययने, अनेन चेदं सूचितं-समस्तपाइन्ने नाहं समणो होहं अम्मापियरंमि जीवंतेति समाता[ भिषह इत्यर्थः 'चिच्चा हिरनं चिचा सुवन्नं चिच्चा बल मित्यादीनि, 'पढमं वासंति विभक्तिपरिणामात् मान्यामति-18 |पचे प्रथम वर्षे 'मिस्साएत्ति निश्राय निनां कृत्वेत्यर्थः 'पढम अंतरावासंति विभक्तिपरिणामादेव प्रथमेऽन्तरं-अव सरो वर्षस्य-वृष्टेयंत्रासावन्तरवर्षः अथवाऽन्तरेऽपि-जिगमिषतक्षेत्रमप्राप्यापि यत्र सति साधुभिरवश्यमावासो विधीयते सोड18|| स्तरावासो-वर्षाकालस्तत्र 'वासावासंति वर्षासुवासः-चातुर्मासिकमवस्थानं वर्षावासस्तमुपागतः-उपाश्रितः। दोर्ष वासंति |द्वितीये वो 'तंतुवायसाल'त्ति कुविन्दशाला'अंजलिमउलियहत्थे'त्ति अञ्जलिना मुकुलिती-मुकुलाकारौ कृती हस्ती येन स तथा, 'दवसुद्धणं ति द्रव्यं-ओदनादिकं शुद्ध-उद्गमादिदोषरहितं यत्र दाने तत्तथा तेन 'दायगसुद्धणं सिदत्यकः शुद्धो ॥६६३॥ |वत्रासादिदोषरहितत्वात् तत्तथा तेन, एवमितरदपि, 'तिविहेण ति उक्तलक्षणेन त्रिविधेन, अथवा त्रिविधेन कृतकारिता दीप अनुक्रम [६३९] 614 ACCE गोशालक-चरित्रं ~ 1330~ Page #1332 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५४१] दीप अनुक्रम [६३९] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१५], वर्ग [–], अंतर्-शतक [-], उद्देशक [-] मूलं [५४१] मुनि दीपरत्नसागरेण संकलित गोशालक चरित्रं Eucation International आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः नुमतिमेदेन त्रिकरणशुद्धेन - मनोवाक्कायशुद्धेन 'वसुहारा बुद्ध'त्ति वसुधारा द्रव्यरूपा घारा दृष्टा 'अहो दानं ति अहोशब्दो विस्मये 'कयत्थे 'ति कृतार्थः कृतस्वप्रयोजनः 'कय लक्खणे'त्ति कृतफलवलक्षण इत्यर्थः 'कथा में लोग'त्ति कृती शुभफलौ अवयवे समुदायोपचारात् टोकी-इहलोकपरलोकी 'जम्मजीवियफले'त्ति जन्मनो जीवितव्यस्य च यत्फलं तत्तथा 'तहारूवे साहु साहुवे 'ति 'तथारूपे' तथाविधे अविज्ञातव्रतविशेष इत्यर्थः 'साथी' श्रमणे 'साधुरूपे' साध्वाकारे, 'धम्मंतेवासि' त्ति शिल्पादिग्रहणार्थमपि शिष्यो भवतीत्वत - धम्र्मान्तेवासी, 'खज्जगविहीए'त्ति खण्डखाद्यादिलक्षणभोजनप्रकारेण 'सवकामगुणिएणं' ति सर्वे कामगुणा-अभिलापविषयभूता रसादयः सञ्जाता यत्र तत्सर्वकामगुणितं तेन 'परमन्त्रेणं'ति परमानेन रेग्या 'आयामेत्व'त्ति आचामितवान् तद्भोजनदानद्वारेणोच्छिष्टतासम्पादनेन तच्छुद्धार्थमाचमनं कारितवान् भोजितवानिति तात्पर्यार्थः । 'सग्भितरवाहिरिए 'ति सहाभ्यन्तरेण विभागेन बाह्येन च यत्तत्तथा तत्र 'मग्गणगवेसणं' ति अन्वयतो मार्गणं व्यतिरेकतो | गवेषणं ततश्च समाहारद्वन्द्वः 'सुहं वत्ति श्रूयत इति श्रुतिः- शब्दस्तां चक्षुषा किल दृश्यमानोऽर्थः शब्देन निश्चीयत इति श्रुतिग्रहणं 'खुई व'सि क्षवणं श्रुतिः-छीत्कृतं ताम्, एषाऽप्यदृश्यमनुष्यादिगमिका भवतीति गृहीता, 'पवन्तिं वत्ति प्रवृत्ति-यात, साडियाओ' त्ति परिधानवस्त्राणि 'पाडियाओ'त्ति उत्तरीववस्त्राणि, क्वचित् 'भंडियाओ'त्ति दृश्यते तत्र भण्डिका - रन्धनादिभाजनानि, 'माहणे आयामेति त्ति शाटिकादीनर्थान् ब्राह्मणान् लम्भयति शाटिकादीन् ब्राह्मणेभ्यो ददातीत्यर्थः, 'सउत्तरोई'ति सह उत्तरोष्ठेन सोत्तरीष्ठं-सरमकं यथा भवतीत्येवं 'मुंडं'ति मुण्डनं कारयति For Parts Only ~ 1331~ Page #1333 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५४१] दीप अनुक्रम [६३९] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१५], वर्ग [–], अंतर्-शतक [-], उद्देशक [-] मूलं [५४१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या - प्रज्ञप्तिः अभयदेवीया वृत्तिः २ | १६६४॥ गोशालक चरित्रं नापितेन 'पणियभूमीए' त्ति पणितभूमौ - भाण्डविश्रामस्थाने प्रणीतभूमौ वा मनोज्ञभूमौ 'अभिसमन्नागए'त्ति मिलितः 'एयमहं पडिसुणेमि त्ति अभ्युपगच्छामि, यच्चैतस्यायोग्यस्याप्यभ्युपगमनं भगवतस्तदक्षीणरागतया परिचयेनेषत्स्नेहगर्भानुकम्पासद्भावात् छद्मस्थतयाऽनागतदोषानवगमादवश्यंभावित्वाच्चैतस्यार्थस्येति भावनीयमिति । 'पणियभूमीपत्ति पणितभूमेरारभ्य प्रणीतभूमौ वा मनोज्ञभूमौ विहृतवानिति योगः, 'अणिञ्चजागरियं' ति अनित्यचिन्तां कुर्वन्निति वाक्यशेषः । तए णं अहं गोयमा ! अन्नया कदापि पढमसरदकालसमयंसि अध्यवुट्टिकायंसि गोसालेणं मंखलिपुत्तेणं सद्धिं सिद्धत्थगामाओ नगराओ कुम्मारगामं नगरं संपट्टीए विहाराए, तस्स णं सिद्धत्थस्स गामस्स नगरस्स कुम्मारगामस्स नगरस्स प अंतरा एत्थ णं महं एगे तिलथंभए पत्तिए पुष्फिए हरियगरेरियमाणे सिरीए अतीव २ उवसोभेमाणे २ चिह्न, तप णं गोसाले मंखलिपुत्ते तं तिथं भगं पासह २ ममं वं० न०२ एवं वयासी-एस णं भंते! तिलभए किं निष्फज्जिस्सइ नो निष्फज्जस्सति १, एए य सत्त तिलपुष्कजीवा उदाइत्ता २ कहिं गच्छिहिंति कर्हि उववज्जिहिंति ?, तर णं अहं गोयमा । गोसालं मंखलिपुत्तं एवं वयासी- गोसाला ! एस णं तिलधंभए निष्फजिस्सर नो न निष्फज्जिस्सह, एए य सत्त तिलपुप्फजीवा | उदाइसा २ एयस्स चैव तिलयं भगस्स एगाए तिलसंगुलियाए सत्त तिला पचायाहस्संति, तए णं से गोसाले मंखलिपुत्ते ममं एवं आइक्खमाणस्स एयमहं नो सद्दहति नो पत्तियति नो रोएह एयमहं असहमा० अप त्तिय अरोपमाणे ममं पणिहाए अपण्णं मिच्छावादी भवउत्तिकट्टु ममं अंतियाओ सणियं २ पचोसकह Ecation Internation For Parts Only ~ 1332~ १५ गोशालकशते तिलस्तम्बा धिकारः सू ५४२ ||६६४॥ Page #1334 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५४२]] २ जेणेव से तिलथंभए तेणेव उवा०२तं तिलधंभग सलेयायं चेव उप्पाडेइ ७०२ एगते एडेति, तक्ख- णमेत्तं च णं गोयमा ! दिवे अभवद्दलए पाउन्भूए, तए णं से दिवे अभवद्दलए खिप्पामेव पतणतणाएति २ खिप्पामेव पविजुयाति २ खिप्पामेव नचोदगं णातिमहियं पविरलपफुसियं रयरेणुविणासणं दिवं सलिलो-| दिगं वासं वासति जेणं से तिलधंभए आसत्थे पचायाए तत्धेव बद्धमूले तस्थेव पतिहिए, ते य सत्त तिलपुष्फ जीवा उद्दाइत्ता २ तरसेव तिलथंभगस्स एगाए तिलसंगुलियाए सत्त तिला पचायाया (सूत्रं ५४२)॥ RI 'पदमसरयकालसमयंसित्ति समयभाषया मार्गशीर्षपोषौ शरदभिधीयते तत्र प्रथमशरत्कालसमये मार्गशीर्षे, 'अप्प बुट्टिकार्यसित्ति अल्पशब्दस्याभाववचनत्वादविद्यमानवर्ष इत्यर्थः, अन्ये त्वश्वयुकार्तिको शरदित्याहुः, अल्पवृष्टिकायत्वाच तत्रापि विहरता न दूषणमिति, एतच्चासङ्गत्तमेव, भगवतोऽप्यवश्यं पर्युषणस्य कर्त्तव्यत्वेनं पर्युषणाकल्पेऽभिहितत्वादिति । 'हरियगरेरिजमाणे'त्ति हरितक इतिकृत्वा रेरिजमाणेत्ति अतिशयेन राजमान इत्यर्थः । 'तए णं अहं । गोयमा! गोसाल मंखलिपुत्तं एवं वयासित्ति, इह यद्भगवतः पूर्वकालप्रतिपक्षमौनाभिग्रहस्यापि प्रत्युत्तरदानं तदेकादिकं वचनं मुत्कलमित्येवमभिग्रहणस्य संभाव्यमानत्वेन न विरुद्धमिति, 'तिलसंगलियाए'त्ति तिलफलिकायां 'मम पणिहाए'त्ति मां प्रणिधाय-मामाश्रित्याय मिथ्यावादी भवत्वितिविकल्यं कृत्वा, 'अभवद्दलए'त्ति अभ्ररूपं वारो-जलस्य दलिक-कारणमभ्रवादलकं 'पतणतणायह'त्ति प्रकर्षेण तणतणायते गर्जतीत्यर्थः 'नचोदगं'ति नात्युदकं यथा भवति 'नाइमट्टिय'ति नातिकम यथा भवतीत्यर्थः 'पविरलपप्फुसियंति प्रविरलाः प्रस्शिका-विग्रुपो यत्र तत्तथा, 'रयरे दीप अनुक्रम [६४०] SANSACOCCANCY गोशालक-चरित्रं ~ 1333~ Page #1335 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५४२]] दीप अनुक्रम [६४०] व्याख्या-14णुविणासणं ति रजो-बातोपाटितं व्योमवति रेणवश्च-भूमिस्थितपशिवस्तद्विनाशन-तपशमक, 'सलिलोदगवास ति|१५ गोशाप्रज्ञप्तिः सलिला:-शीतादिमहानद्यस्तासामिव यदुदक-रसादिगुणसाधम्यादिति तस्य यो वर्षः स सलिलोदकवर्षोऽतस्त, 'बद्ध-1 मलिलोट ल कशते वैअभयदेवी-15 मुले त्ति बद्धमूलः सन् 'तत्येव पइट्टिए'ति यत्र पतितस्तत्रैव प्रतिष्ठितः श्यायनतेया वृत्तिः२ मा जोलेश्या द तए णं अहं गोयमा ! गोसालेणं मखलिपुत्तेणं सद्धिं जेणेव कुंडग्गामे नगरे तेणेव उवा०, तए तस्स है। सू ५४३ ॥६६५॥ कुंडग्गामस्स नगरस्स बहिया वेसियायणे नामं बालतबस्सी छटुंछटेणं अणिक्खित्तेण तपोकम्मेणं सह पाहाभो पगिजिझय २ सूराभिमुहे आयावणभूमीए आयाघमाणे विहरह आइयतेपतविपाओय से छप्पईओ संबओ समंता अमिनिस्सवंति पाणभूयजीवसत्तदयट्टयाए च णं पडियाओ २ तत्व २ भुजो २ पश्चोकमेति, तए णं से गोसाले मखलिपुसे वेसियायणं बालसवस्सि पासति पा० २मर्म अंतियामी सणिर्य २ पबोसकर ममं० २ जेणेव वेसियायणे चालतबस्सी तेणेव उवा० २ वेसियायणं चालतवस्सि एवं बयासी-किं भवं मुणी मुणिए उदाहु जूयासेज्जायरए , तए णं से वेसियायणे बालतवस्सी गोसालस्स मखलिपुत्तस्स पयमहणो आढाति नो परियाणाति तुसिणीए संचिट्ठति, तए णं से गोसाले मंखलिपुत्ते वेसियायणं बालतवस्सि दोपि तचंपि एवं वयासी-किं भवं मुणी मुणिए जाव सेज्जायरए, तए णं से वेसियाषण बालत-18|॥६६५॥ यस्सी गोसालेणं मंस्खलिपुत्तेणं दोचंपि तचंपि एवं वुत्ते समाणे आसुरुत्ते जाव मिसिमिसेमाणे आयावणभू-| मीओ पच्चोरुभति आ०२ तेयासमुग्याएणं समोहन्नइ तेयासमुग्घाएणं समोहनित्ता सत्सहपयाई पञ्चोसका BARASARKARI गोशालक-चरित्रं ~1334~ Page #1336 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५४३-५४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५४३-५४६] दीप अनुक्रम [६४१६४४] स०२ गोसालस्स मखलिपुत्तस्स वहाए सरीरगंसि तेयं निसिरइ, तए ण अहं गोयमा ! गोसालस्स मंख|| लिपुत्तस्स अणुकंपणट्ठयाए वेसियायणस्स पालतबस्सिस्स तेयपडिसाहरणहयाए एत्थ णं अंतरा अहं सीय लियं तेयलेस्सं निसिरामि जाए सा ममं सीयलियाए सेयलेस्साए वेसियायणस्स बालतवस्सिस्स सीओ-2 || सिणा तेयलेस्सा पडिहया, तए णं से वेसियायणे बालतबस्सी ममं सीयलियाए तेयलेस्साए सीओसिणं | तेयलेस्सं पडिहयं जाणित्ता गोसालस्स मखलिपुत्तस्स सरीरगस्स किंचि आवाहं वा वायाहं वा छविच्छेद वा अकीरमाणं पासित्ता सीओसिणं तेयलेस्सं पडिसाहरह सीओ०२ ममं एवं बयासी-से गयमेयं भगवं से गयमेयं भगवं, लए णं गोसाले मंखलिपुत्तेममं एवं क्यासी-किण्हं भंते । एस जयासिजायरप तुझे ६ एवं वयासी-से गयमेयं भगवं गयगयमेयं भगवं!, तए णं अहं गोयमा.! गोसालं मखलिपुत्तं एवं बयासी तुमं गं गोसाला! वेसियामणं चालतवारिस पाससि पासित्ता ममं अंतियाओ तुसिणियं २ पच्चोसकसि जेणेव बेसियायणे वालतवस्सी तेणेव उवागच्छसि ते०२ वेसियायणं मालतवस्सि एवं वयासी-किं भव मुणी मुणिए उदाहु जूयासेज्जायरए ,तए णं से वेसियायणे चालतवस्सी तव एयमह नो आढाति नो परिजाणाति तुसिणीए संचिट्ठइ, तए णं तुम गोसाला वेसियायणं बालतबस्सि दोचंपि तचंपि एवं वयासी-1 किं भवं मुणी मुणिए जाव सेज्जायरए, तए णं से वेसियायणे चालतवस्सी तुम दोचंपि तचंपि एवं वुत्ते र समाणे आसुरुत्ते जाव पच्चोसकति प०२ तव वहाए सरीरगंसि तेयलेस्सं निस्सरइ,तए णं अहं गोसाला! तष 945 गोशालक-चरित्रं ~ 1335~ Page #1337 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५४३-५४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५४३-५४६] दीप अनुक्रम [६४१६४४] व्याख्या-1४ अणुकंपणट्टयाए वेसियायणस्स पालतवस्सिस्स सीयतेयलेस्सापडिसाहरणट्टयाए एत्थ णं अंतरा सीपलिय-1||१५ गोशाप्रज्ञप्तिः दातेयलेस्सं निसिरामि जाव पडिहयं जाणिसा तव यसरीरगस्स किंचि आयाहं वा बाबाई वा छविच्छेदं ट्रा लकशते अभयदेवी- या अकीरमाणं पासेत्ता सीओसिणं तेयलेस्सं पडिसाहरति सी०२ ममं एवं वयासी-से गयमेयं भगवं गय- पउपरि २ मेयं भगवं?, तए णं से गोसाले मंखलिपुत्ते मम अंतियाओ एयमटुं सोचा निसम्म भीए जाव संजाय-1|3|| दाभये ममं चंदति नमसति मम २ एवं वयासी-कहनं भंते । संखित्तविउलतेयलेस्से भवति ?, तए णं अहं सू ५४४ गोयमा ! गोसालं मंखलिपुत्तं एवं बयासी-जेणं गोसाला एगाए सणहाए कुम्मासपिडियाए एगेण य विय-1 डासएणं छटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उर्दु बाहाओ पगिज्झिय २ जाव विहरति से णं अंतो छहं मासाणं संखित्तबिउलतेयलेस्से भवति, तए णं से गोसाले मंखलिपुत्ते मम एयमढे सम्मं विणएणं पडिसुणेति (सूत्रं ५४३)।तएणं अहं गोयमा ! अन्नदा कदाइ गोसालेणं मंखलिपुत्तेणं सद्धिं कुम्मगामाओ नगराओ 18| सिद्धत्वग्गाम नगरं संपढिए विहाराए जाहे य मोतं देसं हवमागया जस्थ णं से तिलधभए, तए णं से| दिगोसाले मखलिपुत्ते एवं वयासी-तजो गंभंते ! तदा ममं एवं आइक्खह जाव परूवेह-गोसाला! एस णं || तिलधंभए निष्फजिस्सइ तं चेव जाव पचाइस्संति तपणं मिच्छा इमं च णं पचक्खमेव दीसह एस णं से || ॥६६६॥ तिलधंभए णो निष्फन्ने अनिष्फन्त्रमेव ते य सत्त तिलपुष्फजीवा उदाइत्ता २ नो एयस्स चेव तिलथंभगस्स || एगाए तिलसंगुलियाए सस तिला पदायाया, तए णं अहं गोयमा ! गोसालं मंखलिपुत्री एवं बयासी-तुमं| गोशालक-चरित्रं ~ 1336~ Page #1338 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५४३-५४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५४३-५४६] दीप अनुक्रम [६४१६४४] णं गोसाला! तदा ममं एवं आइक्खमाणस्स जाव परूवेमाणस्स एयम8 मो सदहसि मो पत्तियसि नो रोययसि एयमढें असदहमाणे अपत्तियमाणे अरोएमाणे ममं पणिहाए अयन्नं मिच्छावादी भवउत्तिकट्ठ IM ममं अंतियाओ सणियं २ पचोसकसि प०२ जेणेव से तिलधंभए तेणेव उवा० २जाव एगंतमंते एडेसि, तक्खणमेत्तं गोसाला! दिवे अभवद्दलए पाउन्भूण, तए णं से दिवे अम्भवद्दलए खिप्पामेव तं चेव जाव तस्स चेव तिलथंभगस्स एगाए तिलसंगुलियाए सत्ततिला पचायाया, तंएसणं गोसाला ! से तिलथंभए निप्फन्ने णो अनिष्फन्नमेव, ते य सत्त तिलपुष्फजीवा उदाइत्ता २ एपस्स चेव तिलधंभयस्स एगाए तिलसंगुलियाए सत्त तिला पचायाया, एवं खलु गोसाला! घणस्सइकाइया पउपरिहारं परिहरंति, तए णं से गोसाले मखलिपुत्ते मम एवमाइक्खमाणस्स जाव परूवेमाणस्स एयमदं नो सद्दहति ३ एयमढे असद्दहमाणे जाव | अरोएमाणे जेणेव से तिलथंभए तेणेव उवा०श्ताओतिलथंभयाओतं तिलसंगुलियं खुति खुड्डित्ता करयलंसि सत्त तिले पप्फोडेइ,तए णं तस्स गोसालस्स मंखलिपुत्तस्स तेसत्त तिले गणमाणस्स अपमेयारूके अन्भत्थिए| जाव समुप्पज्जित्था-एवं खलु सबजीवावि पउपरिहारं परिहरंति,एस णं गोयमा ! गोसालस्स मंखलिपुत्तस्सx | पउट्टे एसणं गोयमा! गोसालस्स मखलिपुत्तस्स ममं अंतियाओ आयाए अवकमणे पं० (सूत्रं ५४४) तप णं से गोसाले मख लिपुसे एगाए सणहाए कुम्मासपिडियाए य एगेण य विषडासएणं छटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उई बाहाभो पगिज्झियरजाव विहरह, तएणं से गोसाले मंखलिपुसे अंतो छहं मासाणं संखित्तविउलते-१५ गोशालक-चरित्रं ~ 1337~ Page #1339 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५४३-५४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५४३-५४६] दीप अनुक्रम [६४१६४४] ही यलेसे जाए (सूत्रं ५४५)तए णं तस्स गोसालस्स मंखलिपुत्तस्स अन्नया कयावि इमे छदिसाचरा अंतिय|||१५गोशाप्रज्ञप्तिः पाउभवित्था तं-साणोतं चेव सर्व जाव अजिणे जिणसई पगासेमाणे विहरति, तं नो खलु गोयमा ! गो-हलकशते अभयदेवी-||साले मंखलिपुत्ते जिणे ज़िणप्पलावी जाव जिणसई पगासेमाणे बिहरह, गोसाले णं मखलिपुत्ते अजिणे || पउपरिया वृत्तिा जिणप्पलावी जाव पगासेमाणे विहरह, तए णं सा मह तिमहालया महवपरिसा जहा सिवे जाव पडिगया। हातमा ॥१६७॥ हतए णं सावत्थीए नगरीए सिंघाडगजाय बहुजणो अन्नमन्नस्स जाव परूवेइ-जन्नं देवाणुप्पिया! गोसाले समस्खलिपुत्ते जिणे जिणप्पलावी जाव विहरइ त मिच्छा, समणे भगवं महावीरे एवं आइक्खा जाय परूवेड-IIICHTuye पर्थमर्षः सू एवं खलु तस्स गोसालस्स मंखलिपुत्तस्स मखली नाम मंखपिता होत्या, तए णं तस्स मंखलिस्स एवं चेव तं & सर्व भाणियचं जाव अजिणे जिणसई पगासेमाणे विहरइ, तं नो खलु गोसाले मंखलिपुत्ते जिणे जिणप्प लावी जाव विहरइ गोसाले मखलिपुत्ते अजिणे जिणप्पलावी जाव विहरह, समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसई पगासेमाणे विहरह, तए णं से गोसाले मंखलिपुत्ते बहुजणस्स अंतियं एयमझु | सोचा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे आयावणभूमीओ पच्चोरुहइ आयावणभूमीओ पचोरुहहत्ता सावधि नगरिं मजझमजलेणं जेणेच हालाहलाए कभकारीए कुंभकारावणे तेणेव उवागच्छइ तेणे०२ हालाहलाए || ६६७॥ | कुंभकारीए कुंभकारावणंसि आजीवियसंघसंपरिखुडे महया अमरिसं वहमाणे एवं वावि विहरइ (सूत्रं ५४६)॥8 'पाणभूयजीवसत्तदयट्टयाए'त्ति प्राणादिषु समान्येन या दया सैवार्थः प्राणादिदयार्थस्तद्भावस्तत्ता तया, अथवा गोशालक-चरित्रं ~1338~ Page #1340 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५४३ -५४६] दीप अनुक्रम [६४१ ६४४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१५], वर्ग [−], अंतर्-शतक [-], उद्देशक [-], मूलं [५४३-५४६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः गोशालक चरित्रं पटूपदिका एव प्राणानामुच्छ्रासादीनां भावात्प्राणाः भवनधर्म्मकत्वाद्भूताः उपयोगलक्षणत्वाज्जीवाः सत्त्वोपपतत्वात्सत्त्वास्ततः कर्म्मधारयस्तदर्थतायै, चशब्दः पुनरर्थः, 'तत्थेव 'त्ति शिरःप्रभृतिके, 'किं भवं मुणी मुणिएत्ति किं भवान् 'मुनिः' तपस्वी जातः 'मुनिए'ति ज्ञाते तत्वे सति ज्ञात्वा वा तत्त्वम्, अथवा किं भवान् 'मुनी' तपस्विनी 'मुणिएत्ति मुनिकः- तपस्वीति, अथवा किं भवान् 'मुनिः' यतिः उत 'मुणिकः' ग्रहगृहीतः 'उदाहुत्ति उताहो इति विकल्पार्थो निपातः 'जूयासेजायरए'त्ति यूकानां स्थानदातेति, 'सत्तह पयाई पञ्चोसकत्ति प्रयत्नविशेषार्थमुरभ्र इव प्रहारदानार्थमिति, 'सीउसिणं तेयलेस्सं'ति स्वां स्वकीयामुष्णां तेजोलेश्यां 'से गयमेयं भगवं गयगयमेवं भगवं ति अथ गतं - अवगतमेतन्मया हे भगवन् ! यथा भगवतः प्रसादादयं न दग्धः सम्भ्रमार्थत्वाच्च गतशब्दस्य पुनः पुनरुच्चारणम्, इह गोशालकस्य संरक्षणं भगवता कृतं तत्सरागत्वेन दयैकरसत्वाद्भगवतः यच्च सुनक्षत्रसर्वानुभूतिमुनिपुङ्गवयोर्न करि | प्यति तद्वीतरागत्वेन लब्ध्यनुपजीवकत्वादवश्यंभाविभावत्वाद्वेत्यवसेयमिति । 'संखित्तवि उलते यलेसे 'त्ति सहिताऽप्रयो|गकाले विपुला प्रयोगकाले तेजोलेश्या - लब्धिविशेषो यस्य स तथा, 'सनहाए'त्ति सनख्या यस्यां पिण्डिकायां बध्यमानायामङ्गुलीनखा अङ्गुष्ठस्याधो लगन्ति सा सनखेत्युच्यते 'कुम्मासपिंडियाए 'त्ति कुल्माषाः - अर्द्धस्विन्ना मुद्गादयो माषा इत्यन्ये 'वियडासएणं' ति विकटं-जलं तस्याशयः आश्रयो वा स्थानं विकटाशयो विकटाश्रयो वा तेन, अमुं च प्रस्तावाच्चुलुकमाहुवृद्धाः, 'जाहे य मोति यदा च स्मो-भवामो वयं 'अनिष्पन्नमेव'त्ति मकारस्यागमिकत्वादनिष्पन्न एव । 'वणसईकाइयाओ पट्टपरिहारं परिहरति त्ति परिवृत्य २- मृत्वा २ यस्तस्यैव वनस्पतिशरीरस्य परिहारः - परिभोगस्तत्रैवोला can Internation For Penal Use On ~1339~ Page #1341 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५४३-५४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५४३-५४६] व्याख्या- प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥६६॥ दीप अनुक्रम [६४१६४४] AGARRESS दोऽसौ परिवृत्यपरिहारस्तंपरिहरन्ति-कुर्वन्तीत्यर्थः, 'खुड्डइत्ति त्रोटयति 'पउट्टे'सि परिवर्तः परिवर्त्तवाद इत्यर्थः १५ गोशा आयाए अवक्कमणे त्ति आत्मनाऽऽदाय चोपदेशम् 'अपक्रमणम्' अपसरणं 'जहा सिवे'त्ति शिवराजर्षिचरिते 'मह- लकशते || या अमरिस'त्ति महान्तममर्षम् 'एवं वाविपत्ति एवं चेति प्रज्ञापकोपदीमानकोपचिह्नम् , अपीति समुच्चये। आनन्दाय गोशालोक्तो तेणं कालेणं २ समणस्स भगवओ महावीरस्स अंतेवासी आणंदे नाम धेरे पगइभइए जाव विणीए छटुंद बणिग्दृष्टाछट्टेणं अणिक्खिसेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे विहरह, तए णं से आणंदे धेरे छट्ठक्खम-12 रन्तःसू५४७ णपारणगंसि पढमाए पोरिसीए एवं जहा गोयमसामी तहेव आपुच्छइ तहेव जाच उच्चनीयमजिसमजाब अङ|माणे हालाहलाए कुंभकारीए कुंभकारावणस्स अदूरसामंते वीइवयइ, तए णं से गोसाले मंखलिपुसे आणंदं। थेरं हालाहलाए कुंभकारीए कुंभकारावणस्स अदरसामंतेणं वीइवयमाणं पासइ पा० २ एवं वयासी-एहिक ताव आणंदा ! इओ एग मह उवमियं निसामेहि, तए णं से आणंदे घेरे गोसालेणं मंखलिपुत्तेणं एवं वुत्ते समाणे जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव गोसाले मंखलिपुते तेणेष उवागच्छत्ति, तए णं |से गोसाले मखलिपुत्ते आणंदं थेरं एवं वयासी-एवं खलु आणंदा । इतो चिरातीयाए अद्धाए के उच्चावगा|| | ॥६६८। वणिया अस्थअत्थी अस्थलुद्धा अत्यगवेसी अत्यखिया अस्थपिवासा अत्थगवेसणयाए णाणाविहविउलपणि-18 यभंडमायाए सगडीसागडेणं सुबहुं भस्तपाणं पत्थयणंगहाय एगं महं अगामियं अणोहियं छिन्नावायं दीह॥ मद्धं अडर्षि अणुप्पविठ्ठा, सए णं तेसिं बणियाणं तीसे अकामियाए अणोहियाए छिन्नावायाए दीहमद्धाए । गोशालक-चरित्रं ~ 1340~ Page #1342 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५४७-५४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५४७-५४९] ६ अडवीए किंचि देसं अणुप्पत्ताणं समाणाणं से पुबगहिए उदए अणुपुवेणं परिभुजेमाणे परि० २ खीणे, तए णं ते वणिया खीणोदता समाणा तहाए परिन्भवमाणा अन्नमन्ने सद्दाति अन्न.२ एवं व०-एवं | खलु देवाणुप्पिया ! अम्हं इमीसे अगामियाए जाव अडवीए किंचि देसं अणुप्पत्ताणं समाणाणं से | पुवगहिए उदए अणुपुषेणं परिभंजेमाणे परि० खीणे तं सेयं खलु देवाणुप्पिया! अम्हं हमीसे अगामियाए| जाव अडवीए उदगस्स सच्चओ समंता मग्गणगवेसणं करेसएत्तिकटु अन्नमन्नस्स अंतिए एयम8 पडि-| सुर्णेति अन्न०२तीसे णं अगामियाए जाव अडवीए उद्गस्स सबओ समंता मग्गणगवेसणं करेंति उदगस्स सवओ समंता मग्गणगवेसणं करेमाणा एगं महं वणसंडं आसादेति किण्हं किण्होभासं जाव निकुरं-18 |वभूयं पासादीयं जाच पडिरूवं, तस्स णं वणसंडस्स बहुमझदेसभाए एत्य णं महेगं बम्मीयं आसादेंति, तस्स णं वम्मियस्स चत्तारि वप्पुओ अब्भुग्गयाओ अभिनिसढाओ तिरियं सुसंपग्गहियाओ अहे पन्नगद्ध|| रुवाओ पन्नगदसंठाणसंठियाओ पासादीयाओ जाव पडिरूवाओ, तए ण ते पाणिया हतुट्ठ० अन्नमन्नं सहा-|| । ति अ०२ एवं बयासी-एवं खलु देवा! अम्हे इमीसे अगामियाए जाव सबओ समंता मग्गणगवेसणं करेमाणेहिं इमे बणसंडे आसादिए किण्हे किण्होभासे इमस्स णं वणसंडस्स बहुमजलदेसभाए इमे बम्मीए । आसादिए इमस्स णं यम्मीयस्स चत्तारि बप्पुओ अब्भुग्गयाओ जाच पडिरूवाओ तं सेयं खलु देवाणुपिया। अम्हं इमस्स चम्मीयस्स पढमं वपि भिन्दित्तए अवियाई ओरालं उदगरयणं अस्सादेस्सामो, तए णं दीप अनुक्रम [६४५६४७] गोशालक-चरित्रं ~ 1341~ Page #1343 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५४७-५४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५४७-५४९] दीप अनुक्रम [६४५६४७] व्याख्या-जाते वाणिया अन्नमन्नस्स अंतियं एपमढें पडिसुणेति अं०२ तस्स बम्मीयस्स पढमं वपि भिदंति, ते णं तस्थ १४ गोशाप्रज्ञप्तिः अच्छ पत्थं जचं तणुयं फालियवन्नाभं ओरालं उदगरयणं आसाति, तए णं ते वणिया हहतुट्ठ० पाणियलकशते अभयदेवी- पियति पा०२ वाहणाई पजे ति वा०२ भायणाई भरेंति भा०२दोपि अन्नमन्नं एवं वदासी-एवं खलु या वृत्तिः देवाणुप्पिया! अम्हेहिं इमस्स वम्मीयस्स पढमाए बप्पीए भिण्णाए ओराले उदगरयणे अस्सादिए तं सेयं र गोशालोको ॥६६॥ | खलु देवाणुप्पिया! अम्हं इमस्स यम्मीयस्स दोच्चपि वप्पि भिदित्तए, अवि याई एत्य ओरालं सुवन्नरयणं | भावाराल परयन्तःसू ५४७ IM आसादेस्सामो, तए णं ते वणिया अन्नमन्नस्स अंतियं एयम पडिमुणेति अं०२ तस्स बम्मीयस्स दोचंपि वप्पिं भिंदंति तेणं तस्थ अच्छं जचं तावणिज महत्थं महग्धं महरिहं ओरालं सुवन्नरयणं अस्साति, तए णं ते चणिया हहतुह० भायणाई भरेंति २ पचहणाई भरेंति २ तच्चपि अन्नमन्नं एवं व-एवं खलु दे० अम्हे इमस्स वम्मीयस्स पढमाए वप्पाए भिन्नाए ओराले उदगरयणे आसादिए दोचाए बप्पाए भिन्नाए ओराले सुवन्नरयणे अस्सादिए तं सेयं खलु देवाणुप्पिया! अम्हं इमस्स बम्मीयस्स तथंपि वर्षि भिंदित्तए, अवि याई एत्य ओरालं मणिरयणं अस्सादेस्सामो, तर ते वणिया अन्नमनस्स अंतियं एयमटुं पडिसुणेति अं०२ तस्स वम्मीयस्स तचंपि वपि भिंदंति, ते णं तत्व विमलं निम्मलं निबलं निकलं महत्थं महग्धं महरिहं ओरालंद ॥६६॥ मणिरयणं अस्सादेति, तए णं ते वणिया हट्टतुट्ठ० भायणाई भौति भा०२ पवहणाई भरेति २ चउत्थंपि अन्नमन्नं एवं बयासी-एवं खलु देवा०1 अम्हे इमस्स वम्मीयस्स पढमाए वप्पाए भिन्नाए ओराले उदगरयणे 8 गोशालक-चरित्रं ~1342~ Page #1344 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५४७ -५४९] दीप अनुक्रम [६४५ ६४७] शतक [१५], मुनि दीपरत्नसागरेण संकलित गोशालक चरित्रं Eucation International “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) वर्ग [–], अंतर्-शतक [-], उद्देशक [-], मूलं [५४७-५४९] आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः अस्सादिए दोचाए बप्पाए भिन्नाए ओराले सुवण्णरयणे अस्सादिए तचाए बप्पाए भिन्नाए ओराले मणिरयणे अस्सादिए तं सेयं खलु देवाणुप्पिया ! अम्हं इमस्स वम्मीयस्स चउत्प वपि भिंदित्तए अवि याई उत्तमं महग्घं महरिहं ओरालं वइररयणं अस्सादेस्सामो, तए णं तेसिं वणियाणं एगे वणिए हियकामए | सुहकामए पत्थकामए आणुकंपिए निस्सेसिए हियसहनिस्सेसकामए ते वणिए एवं व्यासी एवं खलु देवा० ! | अम्हे इमस्स वम्मीयस्स पढमाए बप्पाए भिन्नाए ओराले उदगरयणे जाव तचाए बप्पाए भिन्नाए ओराले मणिरयणे अस्सादिए तं होउ अलाहि पज्जत्तं एसा चउत्थी वप्पा मा भिज्जउ, चडत्थी णे वप्पा उवसग्गा यावि होत्था, तए णं ते वणिया तस्स वर्णियस्स हियकामगस्स सहकामजाव हियसुहनिस्सेसकामगस्स एवमाइक्खमाणरस जाव परूत्रेमाणस्स एयमहं नो सद्दहंति जाव नो रोयंति, एयमहं असद्दहमाणा जाव अरोएमाणा तस्स वम्मीयरस चडत्थपि वप्पिं भिड़ंत, ते पंतस्थ उरगविसं चंडविसं घोरविसं महाविसं अतिकायमहाकायं मसिमूसाकालगयं नयणविसरोसपुन्नं अंजणपुंजनिगरप्पगासं रत्तच्छं जमलजुयलचंचल चलंतजीहं घरणितलवेणियभूयं उक्कडफुटकुडिलजडुलकक्खडविकडफडा डोवकरणच्छं लोहागरधम्ममाणधमधर्मेतघोसं | अणागलिय चंडतिघरोसं समुहिं तुरियं चवलं धर्मतं दिट्ठीविसं सप्पं संघर्हेति, तए णं से दिट्ठीविसे सप्पे तेहिं वणिएहिं संघट्टिए समाणे आसुरुते जाव मिसमिसेमाणे सणियं २ उट्ठेति २ सरसरसरस्स वम्मीयस्स सिह| रतलं दुरुहेइ सि० २ आइचं णिज्झाति आ० २ ते वणिए अणिमिसाए दिट्ठीए सहओ समंता समभिलो एति, For Parts Only ~ 1343~ Page #1345 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५४७-५४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५४७-५४९] गोशालोको दीप अनुक्रम [६४५६४७] तए णं ते वणिया तेणं दिट्ठीबिसेणं सप्पेणं अणिमिसाए दिट्ठीए सचओ समंता समभिलोइया समाणा १५ गोशाप्रज्ञप्तिः खिप्पामेव सभंडमत्तोवगरणया एगाहचं कूडाहचं भासरासी कया यावि होत्या, तस्थ णं जे से वणिए सेसिंग |लकात अभयदेवी- वणियाणं हियकामए जाब हियसुहनिस्सेसकामए से णं अणुकंपयाए देवयाए सभंडमत्तोवगरणमायाए नियगर आनन्दाय यावृत्तिः नगरं साहिए, एवामेव आणंदा ! तववि धम्मायरिएणं धम्मोवएसएणं समणेणं नायपुत्तेणं ओराले परियाए| वणिग्दृष्टा॥६७०॥ आसाइए ओराला कित्तिवन्नस हसिलोगा सदेवमणुयासुरे लोए पुवंति गुचंति थुवंति इति खलु समणे भगवं महावीरे इति०२,तं जदि मे से अजज किंचिति वदति तो णं तवेणं तेएणं एगाहचं कूडाहचं भासरासिं करेमि जहा चा वालेणं ते वणिया, तुमं च णं आणंदा! सारक्खामि संगोवामि जहा वा से वणिए तेर्सि बणियाणं हियकामए जाव निस्सेसकामए अणुकंपयाए देवयाए सभंडमत्तोव० जाव साहिए, तं गच्छ णं तुमं% आणंदा ! तव धम्मायरियस्स धम्मोवएसगस्स समणस्स नायपुत्तस्स एयमह परिकहे हि । तए णं से आणंदे धेरे गोसालेणं मखलिपुत्रोणं एवं वुत्ते समाणे भीए जाव संजायभए गोसालस्स मंखलिपुत्तस्स अंतियाओ ४. हालाहलाए कुंभकारीए कुंभकारावणाओ पडिनिक्खमति २ सिग्धं तुरियं सावधि नगरि मझमझेणं निग्गच्छद नि.जेणेव कोहए चेइए जेणेव समणे भगवं महावीरे तेणेव उवा० २समणं भगवं महावीरंदू तिक्खुत्तो आयाहिणं पयाहिणं करेति २वंदति नम०२एवं व०-एवं खलु अहं भंते । उट्ठक्खमणपारणगंसि* तुज्झेहिं अम्भणुनाए समाणे सावत्थीए नगरीए उच्चनीयजाव अडमाणे हालाहलाए कुंभकारीए जाप वीयी गोशालक-चरित्रं ~1344~ Page #1346 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५४७-५४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: S4364 प्रत सूत्रांक [५४७-५४९] वयामि, तए णं गोसाले मंखलिपुते ममं हालाहलाए जाय पासिसा एवं बयासी-एहि ताव आणदाभोल एग महं उवमियं निसामेहि, तए णं अहं गोसालेणं मंखलिपुत्सेणं एवं बुत्ते समाणे जेणेव हालाहलाए कुंभ-| कारीए कुंभकारावणे जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छामि, तए णं से गोसाले मखलिपुत्से मर्म एवं *वयासी-एवं खलु आणंदा । इओ चिरातीयाए अद्धाए केइ उच्चाघया वणिया एवं तं चेव जाप सर्व निरचसेसंद भाणिय जाव नियगनगरं साहिए तं गच्छ णं तुम आणंदा ! धम्मायरियस्स धम्मोव० जाय परिकहेहि | (सूत्रं ५४७)तं पभू णं भंते ! गोसाले मंखलिपुसे तषेणं तेएणं एगाहचं कूडाहर्च भासरासिं करेसए | विसए णं भंते ! गोसालस्स मखलिपुत्तरस जाव करेत्तए? समत्थे णं भंते !गोसाले जाव करेत्तए ?,पभू णं आगंदा गोसाले मखलिपुत्ते तवेणं जाव करेत्तए विसए णं आणंदा! गोसाले जाव करेत्तए समस्थे णं आणं|दा ! गोसाले जाव करे०, नो चेव णं अरिहंते भगवंते, परियावणियं पुण करेजा, जावतिएणं आणंदा !|| | गोसालस्स मंखलिपुत्तस्स तवतेए एतो अर्थतगुणविसिट्ठयराए चेव तपतेए अणगाराणं भगवंताणं, खंति खमा पुण अणगारा भगवंतो, जावइएणं आणंदा ! अणगाराणं भगवंताणं तवतेए एसो अणंतगुणविसिट्टयराए चेव तवतेए थेराणं भगवंताणं खंतिखमा पुण थेरा भगवंतो, जावतिएणं आणंदा ! थेराणं भगवंताणं 3 है तबतेए एत्तो अणंतगुणविसिट्टियतराए चेव तवतेए अरिहंताणं भगवंताणं, खंतिखमा पुण अरिहंता भगत ॥ तं पभू णं आणंदा ! गोसाले मं० पुत्ते तवेणं तेएणं जाव करेत्तए विसए णं आणंदा ! आव करे० समस्थे | दीप अनुक्रम [६४५६४७] गोशालक-चरित्रं ~ 1345~ Page #1347 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५४७-५४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५४७-५४९] दीप अनुक्रम [६४५६४७] व्याख्या आणंदा ! जाव करेनो चेव णं अरिहंते भगवते, पारियावणियं पुण करेजा (सूत्रं५४८)तं गच्छ गं तुमं आण- १५ गोशा-. प्रज्ञप्तिः।दा ! गोयमाईणं समणाणं निग्गंधाणं एयम8 परिकहेहि-मा णं अज्जो ! तुझं केइ गोसालं मखलिपुत्तं धम्मि- लकशते अभयदेवी-याए पडिचोयणाए पडियोएउ धम्मियाए पडिसारणाए पडिसारेउ धम्मिएणं पडोपारेणं पडोयारेउ, गोसाले या वृत्तिकणं मखलिपुत्ते समणेहिं निग्गं० मिच्छं विपडिवन्ने, तए णं से आणंदे धेरे समणेणं भ० महावीरेणं एवं बुत्ते तेजः शक्तिः ॥३७॥ स० समणं भ०म०० नम०२ जेणेव गोयमादिसमणा निग्गंथा तेणेव उवाग०२ गोयमादि समणे निग्गंधे || नोदनानिआमतेति आ०२ एवं व०-एवं खलु अज्जो! छटुक्खमणपारणगंसि समणेणं भगवया महावीरेणं अब्भणु षेधः सू नाए समाणे सावत्थीए नगरीए उच्चनीय तं चेव सर्व जाव नायपुत्तस्स एयम परिकहहि, तं मा णं अजो हमाणा५४-५४९ तुज्झे केई गोसालं मखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएउ जाव मिच्छ विपडिवन्ने (सूत्र ५४९)॥ | 'महं उबमिय'ति मम सम्बन्धि महद्वा विशिष्ट-औपम्यमुपमा दृष्टान्त इत्यर्थः 'चिरातीताए अद्धाए'ति चिरमतीते काले दाउचावय'त्ति उच्चावचा-उत्तमानुत्तमाः 'अस्थत्यित्ति द्रव्यप्रयोजनाः, कुत एवम् ? इत्याह-'अस्थलुद्ध'त्ति द्रव्यलालसाः अत एव 'अस्थगवेसिय'त्ति, अर्थगवेषिणोऽपि कुत इत्याह-अत्यखिय'त्ति प्राप्तेऽप्यर्थेऽविच्छिन्नेच्छाः, 'अस्थपि-12 वासिय'त्ति अप्राप्तार्थविषयसञ्जाततृष्णाः, यत एवमत एवाह-अत्थगवेसणयाए'इत्यादि, 'पणियमंडे'त्ति पणित-1|| ॥६७११ व्यवहारस्तदर्थं भाण्ड पणितं वा-याणकं तद्पं भाण्डे न तु भाजनमिति पणितभाण्ड 'सगडीसागडेणं'ति शकव्योगन्त्रिकाः शकटानां-गन्त्रीविशेषाणां समूहः शाकर्ट ततः समाहारद्वन्द्वोऽतस्तेन 'भत्तपाणपत्थयणं'ति भक्तपानरूपं यत्स SAKESARKARKAKAS गोशालक-चरित्रं ~ 1346~ Page #1348 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५४७ -५४९] दीप अनुक्रम [६४५ ६४७] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१५], वर्ग [–], अंतर्-शतक [-], उद्देशक [-], मूलं [५४७-५४९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः गोशालक चरित्रं 62966% थ्यदनं शम्बलं तत्तथा, 'अगामियं'ति अग्रामिकां अकामिकां वा अनभिलाषविषयभूताम् 'अणोहियंति अविद्यमानजलौघिकामतिगहनत्वेनाविद्यमानोहां वा 'छिन्नावाय'ति व्यवच्छिन्नसार्थघोषाद्यापातां 'दीहमद्ध'ति दीर्घमार्ग दीर्घकालां वा "किहं किन्होभासं' इह यावत्करणादिदं दृश्यं - 'नीलं नीलोभासं हरियं हरिओभास' मित्यादि, व्याख्या चास्य प्राग्वत्, 'महेगं वम्मीयं'ति महान्तमेकं वल्मीकं 'वप्पुओ त्ति वधूंषि शरीराणि शिखराणीत्यर्थः 'अम्भुग्गयाओत्ति अभ्युतान्यवोद्गतानि बोच्चानीत्यर्थः 'अभिनिसढाओ' त्ति अभिविधिना निर्गताः सटाः - तदवयवरूपाः केशरिस्कन्धसटावद् येषां तान्यभिनिःशटानि, इदं च तेषामूर्द्धगतं स्वरूपमथ तिर्यगाह - 'तिरियं सुसंपगहियाओ' ति 'सुसंप्रगृहीतानि' |सुसंवृतानि नातिविस्तीर्णानीत्यर्थः, अधः किंभूतानि ? इत्याह- 'अहे पणगरूवाओ'त्ति सर्पार्द्धरूपाणि यादृशं पन्नगस्योदरच्छिन्नस्य पुच्छत ऊङ्घकृतमर्द्धमधो विस्तीर्णमुपर्युपरि चातिश्लक्ष्णं भवतीत्येवं रूपं येषां तानि तथा, पन्नगार्द्धरूपाणि | चर्वणादिनाऽपि भवन्तीत्याह - ' पन्नगद्ध संठाणसंठियाओ' ति भावितमेव । 'ओरालं उदगरयणं आसाइस्सामो'त्ति अस्यायमभिप्रायः -- एवंविधभूमिगतें किलोदकं भवति वल्मीके वावश्यम्भाविनो गर्त्ताः अतः शिखरभेदे गतः प्रकटो भवि व्यति तत्र च जलं भविष्यतीति, 'अच्छे'ति निर्मलं 'पत्थं'ति पथ्यं-रोगोपशमहेतुः 'जन्यं'ति जात्यं संस्काररहितं 'तणुयं'ति तनुकं सुजरमित्यर्थः 'फालियवण्णाभं'ति स्फटिकवर्णवदाभा यस्य तत्तथा, अत एव 'ओरालं'ति प्रधानम् 'उदगरयणं ति उदकमेव रत्नमुदकरलं उदकजातौ तस्योत्कृष्टत्वात् 'वाहणाई पजेंति'त्ति बलीवर्दादिवाहनानि पाययन्ति 'अच्छे'ति निर्मलं 'जचं 'ति अकृत्रिमं 'तावणिज्जं 'ति तापनीयं तापसह 'महत्थं'ति महाप्रयोजनं 'महग्घं'ति महामूल्यं Education Internationa For Parts Only ~1347~ Page #1349 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५४७-५४९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५४७-५४९] दीप अनुक्रम [६४५६४७] व्याख्या-18 महरिहंति महतां योग्यं 'विमलं'ति विगतागन्तुकमत 'निम्मलं'ति स्वाभाविकमलरहितं 'नित्तलं'ति निस्तलमसिव- १५ गोशाप्रज्ञप्तिः दत्तमित्यर्थः 'निकालं'ति निष्कलं त्रासादिरसदोषरहितं 'वहररयण'ति वज्राभिधानरम, 'हियकामए'त्ति इह हित-दलकशत अभयदेवी- अपायाभावः 'मुहकामए'त्ति सुख-आनन्दरूपं पत्थकामएत्ति पथ्यमिव पथ्यं-आनन्दकारणं वस्तु 'आणुकंपिए'त्ति अनु पणिग्दृष्टाया वृत्तिः२ न्तादि कम्पया चरतीत्यानुकम्पिका 'निस्सेयसिए'त्ति निःश्रेयसं यन्मोक्षमिच्छतीति नैःश्रेयसिकः, अधिकृतवाणिजस्योक्तरेव गुणैः ॥६७11 कैश्चिद्युगपद्योगमाह-हिए'त्यादि,'तं होउ अलाहि पज्जतंणे'त्ति तत्-तस्माद् भवतु अलं पर्याप्तमित्येते शब्दाः प्रतिषेधवाच | कत्येनैकार्थी आत्यन्तिकप्रतिषेधप्रतिपादनार्थमुक्ताःणे'त्ति नः-अस्माकं 'सउवसग्गा यावित्ति इह चापीति सम्भावनार्थः, उग्गविसं ति दुर्जरविर्ष 'चंडविसंति दष्टकनरकायस्य झगिति व्यापकविषं 'घोरविसंति परम्परया पुरुषसहस्रस्यापि हननसम-|| थविष महाविषति जम्बूद्वीपप्रमाणस्यापि देहस्य ब्यापनसमर्थविषम् 'अइकायमहाकाय'ति कायान् शेषाहीनामतिक्रान्तो-४ ऽसिकायोऽत्त एव महाकायस्ततः कर्मधारयः, अथवाऽतिकायानांमध्ये महाकायोऽतिकायमहाकायोऽतस्तं, 'मसिमूसाकालग'त्ति मपी-कज्जलं भूषा प-सुवर्णादितापनभाजनविशेषस्ते इव कालको यः स तथा तं 'नयणविसरोसपुतं'ति नय| नविषेण-रष्टिविषेण रोषेण च पूणों यः स तथा तम् 'अंजणपुंजनिगरप्पगासंति अञ्जनपुञ्जानां निकरस्येव प्रकाशोदीप्तिर्यस्य स तथा तं, पूर्व कालवर्णत्वमुक्तमिह तु दीप्तिरिति न पुनरुक्ततेति, 'रत्तच्छं'ति रक्ताक्षं 'जमलजुयलचंचल- ॥६७२॥ चलंतजीहति जमलं-सहवर्ति युगलं-वयं चञ्चलं यथा भवत्येवं चलन्त्योः -अतिचपलयोर्जियोर्यस्य स तथा तं, प्राकृ| तत्वाश्चैवं समासः, 'धरणितलवेणिभूयति धरणीतलस्य वेणीभूतो-वनिताशिरसः केशबन्धविशेष इव यः कृष्णत्वदी गोशालक-चरित्रं ~ 1348~ Page #1350 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५४७ -५४९] दीप अनुक्रम [६४५ ६४७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१५], वर्ग [–], अंतर्-शतक [-], उद्देशक [-], मूलं [५४७-५४९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः गोशालक चरित्रं र्घत्वश्लक्ष्णपश्चाद्भागत्वादिसाधर्म्यात्स तथा तम् 'उडफुडकुडलजडुलकक्खड वियडफडाडोवकरणदच्छति उत्क | टो बलवताम्येनाध्वंसनीयत्वात् स्फुटो-व्यक्तः प्रयलविहितत्यात् कुटिलो वक्रस्तत्स्वरूपत्वात् जटिलः-स्कन्धदेशे केशरि|णामिवाहीनां केसरसद्भावात् कर्कशो-निष्ठुरो बलवत्त्वात् विकटो-विस्तीर्णो यः स्फटाटोपः फणासंरम्भस्तत्करणे दक्षो यः स तथा तं 'लोहागरधम्ममाणधमधर्मेतघोसं ति लोहस्येवाकरे ध्मायमानस्य-अग्निना ताप्यमानस्य धमधमायमानो - धमधमेतिवर्णव्यक्तिमिवोत्पादयन् घोषः शब्दो यस्य स तथा तम्, 'अणागलियचंडतिपरोस'ति अनिर्गलित:-अनिवारितोऽनाकलितो वाऽप्रमेयश्चण्डः तीव्रो रोषो यस्य स तथा तं, 'समुहियतुरियचवलं धर्मतं' ति शुनो मुखं श्वमुखं तस्येवाचरणं श्वमुखिका-कौलेयकस्येव भषणं तां त्वरितं च चपलमतिचटुलतया धमन्तं शब्दं कुर्वन्तमित्यर्थः 'सरसरसरसरस्सति सर्पगतेरनुकरणम् 'आइचं निज्झाय'त्ति आदित्यं पश्यति दृष्टिलक्षणविषस्य तीक्ष्णतार्थ 'समंदमत्तोवग| रणमायाय'त्ति सह भाण्डमात्रया - पणितपरिच्छदेन उपकरणमात्रया च ये ते तथा, 'एगाहचं'ति एका एव आहत्या- आहननं प्रहारो यत्र भस्मीकरणे तदेकाहत्यं तद्यथा भवत्येवं कथमिव ? इत्याह-- 'कूडाचं 'ति कूटस्थेव पाषाणमय मारणमहायन्त्रस्ये वाहत्या - आहननं यत्र तत् कूटाहत्यं तद्यथा भवतीत्येवं, 'परियार'त्ति पर्यायः - अवस्था 'कित्तिवन्नसदसिलोग'त्ति इह वृद्धव्याख्या-सर्वदिग्व्यापी साधुवादः कीर्त्तिः एकदिव्यापी वर्णः अर्द्धदिग्व्यापी शब्दः तत्स्थान एव श्लोकः श्लाघेतियावत् 'सदेवमणुयासुरे लोए' त्ति सह देवैर्मनुजैरसुरैश्च यो लोको जीवलोकः स तथा तन्त्र, 'पुयंति' त्ति 'लवन्ते'. गच्छन्ति 'तुङ्गतौ' इति वचनात् 'गुवंति' 'गुप्यन्ति' व्याकुलीभवन्ति 'गुप व्याकुलत्वे' इति वचनात् 'थुवंति 'त्ति क्वचित्तत्र Education Internation For Parts Only ~1349~ Page #1351 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५४७ -५४९] दीप अनुक्रम [६४५६४७] व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥६७३ ॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१५], वर्ग [–], अंतर्-शतक [-], उद्देशक [-], मूलं [५४७-५४९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः गोशालक चरित्रं 'स्तूयन्ते' अभिष्यन्ते-अभिनन्द्यन्ते, कचित् परिभमन्तीति दृश्यते, व्यक्तं चैतदिति, एतदेव दर्शयति--' इति खल्वि'त्यादि, इतिशब्दः प्रख्यातगुणानुवादनार्थः, 'तं'ति तस्मादिति निगमनं, 'तवेणं तेएणं'ति तपोजन्यं तेजस्तप एव वा तेन 'तेजसा' तेजोलेश्यया 'जहा वा वालेणं'ति यथैव 'ब्यालेन' भुजगेन 'सारक्खामिति संरक्षामि दाहभयात् 'संगोवयामि त्ति संगोपयामि क्षेमस्थानप्रापणेन । जावं च णं आणंदे घेरे गोयमाईणं समणाणं निम्मंधाणं एयमहं परिकहेइ तावं च णं से गोसाले मंख० पु० हालाह० कुं० कुंभकारावणाओ पडिनि० पडिनि० आजीवियसंघसंपरिवुडे महया अमरिसं बहमाणे सिग्धं तुरियं जाव सावत्थि नगरिं मजांमज्झेणं निग्ग० २ जेणेव कोइए चेइए जेणेव समणे भ० महा० | तेणेव उवा० ते २ समणस्स भ० म० अदूरसामंते ठिचा समणं भ० महा० एवं बयासी मु णं आउसो कासवा ! ममं एवं वयासी साहू णं आउसो ! कासवा ! ममं एवं वयासी-गोसाले मंखलिपुते ममं धम्मंतेवासी गोसाले० २, जेणं से मंखलिते तब धम्मंतेवासी से णं सुक्के सुकाभिजाइए भवित्ता कालमासे | कालं किया अन्नयरेसु देवलोएस देवत्ताए उबवन्ने, अहनं उदाइनामं कुंडियायणीए अज्जुणस्स गोयमपुत्तस्स सरीरगं विप्पजहामि, अ० २ गोसालस्स मंखलिपुत्तस्स सरीरगं अणुप्पविसामि गो० २ इमं सत्तमं पपरिहारं परिहरामि, जेवि आई आउसो ! कासवा ! अम्हं समयंसि केह सिर्जिझसु वा सिज्यंति वा सिज्झिस्संति वा सवे ते चउरासीतिं महाकप्पसय सहस्साई सन्त दिवे सन्त संजू सत्त संनिगन्भे सत्त पट्ट Education International For Park Lise Only ~ 1350~ १५ गोशा कशते परावृत्त परिहारः सू. ५५० ॥६७३ ॥ wor Page #1352 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५०] रिहारे पंच कम्मणि सयसहस्साई सद्धिं च सहस्साई छच्च सए तिन्नि य कम्मंसे अणुपुत्वेणं खवइत्ता तओट पच्छा सिझंति बुझंति मुचंति परिनिवाइंति सबदुक्खाणमंतं करेंसु वा करेंति वा करिस्संति वा, से जहा दिवा गंगा महानदी जओ पवूढा जहिं वा पजुवत्थिया एस णं अपंचजोयणसपाई आयामेणं अजोयणं । विक्खंभेणं पंच धणुसयाई उवेहेणं एएणं गंगापमाणेणं सत्त गंगाओ सा एगा महागंगा सत्त महागंगाओ| |सा एगा सादीणगंगा सत्त सादीणगंगाओ सा एगा मचुगंगा सत्त मधुगंगाओ सा एगा लोहियगंगा सत्त || लोहियगंगाओ सा एगा आवतीगंगा सत्स आवतीगंगांओ सा एगा परमावती एवामेव सपुचावरेणं एगं| गंगासयसहस्सं सत्तर सहस्सा छचगुणपन्नगंगासया भवंतीति मक्खाया, तार्सि दुविहे उद्धारे पपणते, संजहा-सुहुमबोंदिकलेवरे चेव बायरबोंदिकलेचरे चेव, तत्थ णं जे से सुहमयोंदिकलेवरे से ठप्पे तत्थ णं जे से बायरबोंदिकलेवरे तो णं वाससए २ गए २ एगमेगं गंगावालुयं अवहाय जावतिएणं कालेणं से कोडे | खीणे णीरए निल्लेवे निहिए भवति सेसं सरे सरप्पमाणे, एएणं सरप्पमाणेणं तिनि सरसयसाहस्सीओ से एगे महाकप्पे चउरासीइ महाकप्पसयसहस्साई से एगे महामाणसे, अणंताओ संजूहाओ जीवे चर्य चइत्सा उवरिल्ले माणसे संजूहे देवे उववजति, से णं तत्थ दिवाइंभोगभोगाई भुंजमाणे विहरइ विहरिता ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता पढमे सन्निगन्भे जीवे पञ्चायाति, से तओहिंतो अणंतरं उच्चट्टित्ता मज्झिल्ले माणसे संजूहे देवे उववजह से तत्थ दिवाई भोगभोगाई जाव % 8454545456-56445625 दीप अनुक्रम [६४८] 5645 गोशालक-चरित्रं ~ 1351~ Page #1353 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [-], मूलं [५५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५० व्याख्या-विहरित्ता ताओ देवलोयाओ आउ० ३ जाव चइत्ता दोचे सन्निगम्भे जीवे पञ्चायाति, से णं तओहितो १५गोशाप्रज्ञप्तिः ||अर्णतरं हित्ता हेहिले माणसे संजूहे देवे उववजइ, से णं तत्थ दिवाई जाव चाहता तचे सन्निगन्भे जीवेलकशते अभयदेवी-18|| पच्चायाति, से णं तओहितो जाच उचट्टित्ता उचरिल्ले माणुसुत्तरे संजूहे देवे उववजिहिति, से णं तत्थ दिवाई परावृत्तयावृत्तिः२ भोग जाव चइत्ता चउत्थे सन्निगम्भे जीवे पञ्चायाति, से णं तओहितो अणंतरं उदहित्ता मज्झिल्ले माणुसुत्तरे । परिहारः सू ५५० ॥६७४॥ संजूहे देवे उबवज्जति, से णं तत्थ दिवाई भोग जाव चइत्ता पंचमे सन्निगन्भे जीवे पचायाति, से णं तओ-15 हितो अणंतरं उच्चहित्ता हिडिल्ले माणुसुत्तरे संजूहे देवे उववजति, से णं तत्थ दिवाई भोग जाव चइत्ता छ88 सन्निगन्भे जीवे पञ्चायाति, से णं तओहितो अणंतरं उववाहित्ता बंभलोगे नाम से कप्पे पन्नत्ते पाईणपडीPणायते उदीणदाहिणविच्छिन्ने जहा ठाणपदे जाच पंच बडेंसगा पं०, तंजहा-असोगवडेंसए जाव पडिरूवा, 8 से तत्थ देचे उचबज्जइ, से णं तस्थ दस सागरोवमाई दिवाई भोग जाव चइता सत्तमे सनिगम्भे जीवे दिपञ्चायाति, से णं तत्थ नवण्ह मासाणं बहुपडिपुन्नाणं अट्ठमाण जाब चीतिकंताणं सुकुमालगभद्दलए मिउ | कुंडलकुंचियकेसए मट्ठगंडतलकन्नपीढए देवकुमारसप्पभए दारए पयायति, से णं अहं कासवा, तेणं अहंका आउसो ! कासवा ! कोमारियपञ्चजाए कोमारएणं बंभचेरवासेणं अविद्धकन्नए चेव संखाणं पडिलभामि सं० IC||२इमे सत्त पउट्टपरिहारे परिहरामि, तंजहा-एणेजगस्स मल्लरामस्स मल्लमंडियस्स रोहस्स भारदाइस्स अजु-II || णगस्स गोयमपुत्तस्स गोसालस्स मंखलिपुत्तस्स, तत्थ णं जे से पढमे पउपरिहारे से णं रायगिहस्स नग दीप अनुक्रम [६४८] गोशालक-चरित्रं ~ 1352~ Page #1354 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [-], मूलं [५५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५०] | रस्स पहिया मंडियकुञ्छिसि चेइयंसि उदाइस्स कुंडियायणस्स सरीरं विप्पजहामि उदा०२ एणेज्जगस्स सरीरगं अणुप्पविसामि एणे०२ यावीसं वासाई पढम पउपरिहारं परिहरामि, तत्थ णं जे से दोने पउपरिहारे से उइंडपुरस्स नगरस्स बहिया चंदोयरणंसि चेइयंसि एणेज्जगस्स सरीरगं विप्पजहामि २त्सा एणे. | मल्लरामस्स सरीरगं अणुप्पविसामि मल्ल २ एकवीसं वासाई दोचं पउद्दपरिहारं परिहरामि, तत्थ पंजे से तचे पउपरिहार सेण चंपाए नगरीए पहिया अंगमंदिरंमि चेदयंसि मल्लरामस्स सरीरगं विप्पजहामि मल्ल मंडियस्स सरीरगं अणुप्पविसामि मल्लमंडि०२ वीसं वासाई तयं पउट्टपरिहारं परिहरामि, तत्थ णजे से चउत्थे पउहपरिहारे से णं वाणारसीए नगरीए बहिया काममहावणसि चेइयंसि मंडियस्स सरीरगं विप्पजहामि मंडि०२ रोहस्स सरीरगं अणुप्पविसामि, रोह. २ एकूणवीसं वासाइ य चउत्थं पाहपरिहारं परि| हरामि, तत्थ णं जे से पंचमे पउपरिहारे से णं आलभियाए नगरीए बहिया पत्तकालगयंसि चेहयंसि 18| रोहस्स सरीरगं विप्पजहामि रोह०२भारहाइस्स सरीरगं अणुप्पविसामि भा०२ अट्ठारस वासाई पंचम पउट्टपरिहारं परिहरामि, तत्थ णं जे से छठे पउपरिहारे से णं वेसालीए नगरीए यहिया कोंडियायणंसि चेइयंसि भारदाइयस्स सरीरं विप्पजहामि भा०२ अजुणगस्स गोषमपुत्सस्स सरीरगं अणुप्पषिसामि अ० २ सत्तर वासाई छटुं पउपरिहारं परिहरामि, तत्थ णं जे से सत्तमे पउपरिहारे से णं इहेब सावत्थीए दिनगरीए हालाहलाए कुंभकारीए कुंभकारावर्णसि अजुणगस्स गोयमपुत्तस्स सरीरगं विप्पजहामि अजुणयस्स Antratos दीप अनुक्रम [६४८] गोशालक-चरित्रं ~1353~ Page #1355 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५० व्याख्या-1 गोसालस्स मंखलिपुत्तस्स सरीरगं अलं चिरं धुवं धारणिजं सीयसह उण्हसहं खुहासह विविहवंसमसग-1/१४ गोशा परीसहोवसग्गसहं थिरसंघयणंतिकट्ठ तं अणुप्पविसामि तं०२तं से णं सोलस वासाई इमं सत्तमं पउट्ट- लकश है परिहारं परिहराभि, एवामेव आउसो! कासवा! एगेणं तेत्तीसेणं वाससएणं सत्त पउद्दपरिहारा परिहरिया परावृत्तया वृत्तिः२||8|SMAR परिहारः भवंतीति मक्खाया, तं सुदु णं आउसो ! कासवा! ममं एवं बयासी साधु णं आउसो ! कासवा! मम । HI सू ५५० ॥६७५॥ || एवं बयासी-गोसाले मंखलिपुत्ते ममं धम्मंतेवासिसि गोसाले०२(मूत्रं ५५०)॥ 'पभुत्ति प्रभविष्णुर्गोशालको भस्मराशिं कर्तुम् ? इत्येकः प्रश्नः, प्रभुत्वं च द्विधा-विषयमात्रापेक्षया तत्करणतश्चेति पुनः पृच्छति-विसए णमित्यादि, अनेन च प्रथमो विकल्पः पृष्टः, 'समत्थे णमित्यादिना तु द्वितीय इति, 'पारिताव|णियंति पारितापनिकी क्रियां पुनः कुर्यादिति । 'अणगाराणं ति सामान्यसाधूनां 'खंतिक्खम'त्ति क्षान्त्या-क्रोधनिग्रहेण क्षमन्त इति क्षान्तिक्षमाः 'धेराणं ति आचार्यादीनां वयःश्रुतपर्यायस्थविराणां । 'पडिचोयणाए'त्ति तन्मतप्रतिकूला चोदना-कर्त्तव्यप्रोत्साहना प्रतिचोदना तया 'पडिसाहरणाए'त्ति तन्मतप्रतिकूलतया विस्मृतार्थस्मारणा तया, किमुक्त| 2 || भवति ?-'धम्मिएण'मित्यादि, 'पडोयारेणं'ति प्रत्युपचारेण प्रत्युपकारेण वा 'पडोयारेज'त्ति 'प्रत्युपचारयतु प्रत्युप-18 ॥६७५|| दिचारं करोतु एवं प्रत्युपकारयतु वा 'मिच्छ विपडिवन्ने त्ति मिथ्यात्वं म्लेच्छ्यं वा-अनार्यत्वं विशेषतः प्रतिपन्न इत्यर्थः। ||| 'मुद्दणं'ति उपालम्भवचनम् 'आउसो'त्ति हे आयुष्मन् !-चिरप्रशस्तजीवित ! 'कासव'त्ति काश्यपगोत्रीय ! 'सत्तमं | 2 पउपरिहारं परिहरामि'त्ति सप्तमं शरीरान्तरप्रवेश करोमीत्यर्थः, 'जेवि आईति येऽपि च 'आई'ति निपातः 'चउ-18 दीप ***XXSKG*** अनुक्रम [६४८] Minasurary.com गोशालक-चरित्रं ~ 1354~ Page #1356 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५५० ] दीप अनुक्रम [६४८] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१५], वर्ग [–], अंतर्-शतक [-], उद्देशक [-] मूलं [५५०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः गोशालक चरित्रं रासीइं महाकप्पस य सहस्साई इत्यादि गोशालकसिद्धान्तार्थः स्थाप्यो, वृद्धैरप्यनाख्यातत्वात्, आह च चूर्णिकार :-- संदिद्धत्ताओ तस्स सिद्धतस्स न लक्खिज्जइत्ति तथाऽपि शब्दानुसारेण किंचिदुच्यते- चतुरशीतिमहाकल्पशतसहस्राणि क्षपयित्वेति योगः, तत्र कल्पाः - कालविशेषाः, ते च लोकप्रसिद्धा अपि भवन्तीति तद्व्यवच्छेदार्थमुक्तं महाकल्पावक्ष्यमाणस्वरूपास्तेषां यानि शतसहस्राणि लक्षाणि तानि तथा, 'सत्त दिवे'ति सप्त दिव्यान्' देवभवान् 'सत्त संजू हे ति सप्त संयूथान् निकाय विशेषान्, 'सत्त सन्निगभेति सञ्ज्ञिगर्भान् मनुष्यगर्भवसतीः एते च तन्मतेन मोक्षगामिनां सप्तसान्तरा भवन्ति वक्ष्यति चैवैतान् स्वयमेवेति, 'सत्त पट्टपरिहारे ति सप्त शरीरान्तरप्रवेशान्, एते च सप्तमसञ्ज्ञिगर्भानन्तरं क्रमेणावसेयाः, तथा 'पंचे' त्यादाविदं संभाव्यते 'पंच कम्मणि सयसहस्साई ति कर्म्मणि-कर्मविषये कर्म्मणामित्यर्थः पश्च शतसहस्राणि लक्षाणि 'तिन्नि य कम्मंसित्ति त्रींश्च कर्म्मभेदान् 'खवइस'ति 'क्षपयित्वा' अतिवाद्य । 'से जहे 'त्यादिना महाकल्पप्रमाणमाह, तत्र 'से जहा व'त्ति महाकल्पप्रमाणवाक्योपन्यासार्थः 'जहिं था पज्जुबत्थिय'त्ति यत्र गत्वा परि-सामस्त्येन उपस्थिता - उपरता समाप्ता इत्यर्थः 'एस णं अद्धति एष गङ्गाया मार्गः 'एएणं गंगापमाणेणं'ति गङ्गायास्तन्मार्गस्य चाभेदाद्गङ्गाप्रमाणेनेत्युक्तम् 'एवामेव त्ति उत्तेनैव क्रमेण 'सपुचावरेणं' ति सह पूर्वेण गङ्गादिना यदपरं महागङ्गादि तत् सपूर्वापरं तेन भावप्रत्ययलोपदर्शनात्सपूर्वापरतयेत्यर्थः । 'तासि दुबिहे' इत्यादि, तासां गङ्गादीनां गङ्गादिगतवालुकाकणादीनामित्यर्थः द्विविध उद्धारः उद्धरणीयद्वैविध्यात्, 'सुहमबोंदिकलेवरे चैव'त्ति सूक्ष्मबोन्दीनिसूक्ष्माकाराणि कलेवराणि-असङ्ख्यातखण्डीकृतवालुकाकणरूपाणि यत्रोद्धारे स तथा 'बायरबोंदिकलेवरे चैव ेत्ति [ग्रन्था Education internationa For Penal Use On ~1355~ Page #1357 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [-], मूलं [५५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५०] व्याख्या- ग्रम् १४०००] पादरपोन्दीनि-बादराकाराणि कलेवराणि-वालुकाकणरूपाणि यत्र तथा, 'ठप्पे'त्ति न व्याख्येयः इतरस्तु ||१५ गोशामज्ञप्ति || व्याख्येय इत्यर्थः 'अवहाय'ति अपहाय-त्यक्त्वा 'से कोट्टे'त्ति स कोष्ठो-गङ्गासमुदायात्मकः वीणे'त्ति क्षीणः स चाव- लकशतेअभयदेवी | शेषसद्भावेऽप्युच्यते यथा क्षीणधान्य कोष्ठागारमत उच्यते 'नीरएत्ति नीरजाः स च तद्भूमिगतरजसामध्यभावे उच्यते । | परावृत्तया वृत्तिः२ इत्याह-'निल्लेचे'त्ति निर्लेपः भूमिभित्यादिसंश्लिष्टसिकतालेपाभावात् , किमुक्तं भवति ?--निष्ठितः' निरवयवीकृत इति । परिहारः सू५५० १६७६॥ 'सेत्तं सरे'त्ति अर्थ तत्तावत्कालखण्डं सर:-सरःसझं भवति मानससझं सर इत्यर्थः 'सरप्पमाणे'त्ति सर एवोक्तलक्षणं 8 दि प्रमाण-वक्ष्यमाणमहाकल्पादेर्मानं सराप्रमाणं 'महामाणसे'त्ति मानसोत्तरं, यदुक्तं चतुरशीतिमहाकल्पशतसहस्राणीति तत्प्ररूपितम् , अथ सप्तानां दिव्यादीनां प्ररूपणायाह-'अणंताओ संजूहाओ'त्ति अनन्तजीवसमुदायरूपानिकायात् । 'चयं चहत्त'त्ति च्यवं च्युत्वा-च्यवनं कृत्वा चयं वा-देहं 'चइत्त'त्ति त्यक्त्वा 'उवरिल्ले त्ति उपरितनमध्यमाधस्तनानां मानसानां सदावात् तदन्यव्यवच्छेदायोपरितने इत्युक्तं 'माणसे त्ति गङ्गादिप्ररूपणतः प्रागुक्तस्वरूपे सरसि सरःप्रमाणाभयुष्कयुक्ते इत्यर्थः 'संजूहे'त्ति निकायविशेपे देवे 'उववजह'त्ति प्रथमो दिव्यभवः सन्ज्ञिगर्भसशयासूत्रोक्त एव, एवं त्रिषु मानसेषु संयूथेष्वाद्यसंयूथसहितेषु चत्वारि संयूथानि त्रयश्च देवभवाः, तथा 'मानसोत्तरे'त्ति महामानसे पूर्वोक्तमहाकल्प ॥६७६॥ प्रमितायुष्कवति, यच्च प्रागुक्तं चतुरशीतिं महाकल्पान शतसहस्राणि क्षपयित्वेति तत्प्रथममहामानसापेक्षयेति द्रष्टव्यं, अन्यथा त्रिषु महामानसेषु बहुतराणि तानि स्युरिति, एतेषु चोपरिमादिभेदात्रिषु मानसोत्तरेषु त्रीण्येव संयूथानि वयश्च देवभवाः, आदितस्तु सप्त संयूथानि षट् च देवभवाः, सप्तमदेवभवस्तु ब्रह्मलोके, स च संयूथं न भवति, सूत्रे संयूथत्वेनानभिहित RECTORICA दीप अनुक्रम [६४८] 6454 गोशालक-चरित्रं ~1356~ Page #1358 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५५० ] दीप अनुक्रम [६४८] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१५], वर्ग [–], अंतर्-शतक [-], उद्देशक [-] मूलं [५५०] मुनि दीपरत्नसागरेण संकलित गोशालक चरित्रं Eucation Internation आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः त्वादिति, 'पाईणपडीणायए उदीणदाहिणविच्छिन्ने ति इहायामविष्कम्भयोः स्थापनामात्रत्वमवगन्तव्यं तस्य प्रतिपूर्ण चन्द्रसंस्थानसंस्थितत्वेन तयोस्तुल्यत्वादिति 'जहा ठाणपए 'त्ति ब्रह्मलोकस्वरूपं तथा वाच्यं यथा 'स्थानपदे' प्रज्ञापनाद्वितीयप्रकरणे, तच्चैवं— 'पडिपुन चंदसंठाणसंठिए अचिमाली भासरासिप्पभे' इत्यादि, 'असोग व डेंसए' इत्यत्र यावत्करणात् 'सत्तिवन्नवडेंसए चंपगवडेंसए च्यवडेंसए मज्झे व बंभलोयवडेंसए' इत्यादि दृश्यं, 'सुकुमालगभद्दलए त्ति सुकुमारकश्चासौ भद्रश्व-भद्रमूर्त्तिरिति समासः, लकारककारौ तु स्वार्थिकाविति, 'मिउकुंडल कुंचियकेसए'त्ति मृदवः कुण्डलमिव-दर्भादिकुण्डलकमिव कुञ्चिताश्च केशा यस्य स तथा 'मट्टगंडतलकण्णपीढ़ए'त्ति मृष्टगण्डतले कर्णपीठके कर्णाभरणविशेषौ यस्य स तथा, 'देवकुमारसप्प भए'ति देवकुमारवत्सप्रभः देवकुमारसमानप्रभो वा यः स तथा कशब्दः स्वार्थिक इति, 'कोमारियाए पवज्जाए 'ति कुमारस्येयं कौमारी सैव कौमारिकी तस्यां प्रत्रज्यायां विषयभूतायां सङ्ख्यानं बुद्धिं प्रतिलेभ | इति योगः 'अविद्धकन्नए चेव'त्ति कुश्रुतिशलाकयाऽविद्धकर्णः - अव्युत्पन्नमतिरित्यर्थः । 'एणेज्जस्से'त्यादि, इहैणकादयः पञ्च नामतोऽभिहिताः द्वौ पुनरन्त्यौ पितृनामसहिताविति । 'अलं थिरं ति अत्यर्थे स्थिरं विवक्षितकालं यावदवश्यंस्थायित्वात् 'धुवं'ति ध्रुवं तद्गुणानां ध्रुवत्वात् अत एव 'धारणिनं'ति धारयितुं योग्यम्, एतदेव भावयितुमाह-'सीए' इत्यादि, एवंभूतं च तत् कुतः ? इत्याह- 'थिरसंघयणं' ति अविघटमानसंहननमित्यर्थः 'इतिकडु'त्ति 'इतिकृत्वा' इतिहेतोस्तदनुप्रविशामीति । तपणं समणे भगवं महावीरे गोसालं मंखलितं एवं क्यासी- गोसाला 1 से जहानामए - तेणए सिया For Pass Use Only ~ 1357 ~ Page #1359 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५१-५५६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत RA सूत्रांक [५५१-५५६] दीप व्याख्या- |गामेल्लएहि परम्भमाणे प०२ कत्थय गहुं वा दरिं वा दुग्गं वा णिन्न वा पचयं वा विसमं वा अणस्सादेमाणे १५ गोशाप्रज्ञप्तिः | एगेणं महं उन्नालोमेण वा सणलोमेण वा कप्पासपम्हेण वा तणमूएण वा अत्ताणं आवरेत्ताणं चिडेजा से लकशते अभयदेवी णं अणावरिए आवरियमिति अप्पाणं मन्नइ अप्पच्छपणे य पच्छणमिति अप्पाणं मन्नति अणिलुके गिलुश- स्तेनदृष्टाया वृत्तिा२] मिति अप्पाणं मन्नति अपलाए पलायमिति अप्पाणं मन्नति एवामेव तुमंपि गोसाला! अणन्ने संते अन्न शान्तः आक्रो शःतेजोले॥६७७॥ मिति अप्पाणं उपलभसि तं मा एवं गोसाला ! नारिहसि गोसाला! सचेच ते सा छाया नो अमा (सूत्रं श्यामोचन ५५१) । तए णं से गोसाले मंखलिपुत्ते समणेणं भगवया महावीरेणं एवं बुसे समाणे आसुरुत्ते ५ समणंद सू ५५१भगवं महावीरं उच्चावयाहिं आउसणाहिं आउसति उचा० २ उच्चावयाहिं उद्धंसणाहिं उद्धंसेति उद्धंसेत्सा उचावयाहिं निम्भंछणाहिं निम्भंछेति उ०२ उच्चावयाहिं निच्छोडणाहिं निछोडेति उ०२एवं बयासी-जडेसि कदाइ विणट्टेसि कदाइ भट्ठोऽसि कयाइ नट्ठविणडे भटेसि कदायि अज्ज ! न भवसि नाहि ते ममाहितो सुहमस्थि (सूत्र ५५२)। तेणं कालेणं २ समणस्स भगवओ म. अंतेवासी पाईणजाणवए सवाणुभूती णामं अणगारे पगहभद्दए जाब विणीए धम्मायरियाणुरागणं एयमढे असहमाणे उट्ठाए उद्देति उ०२|| जेणेच गोसाले मंखलिपुत्ते तेणेव उवा०२ गोसालं मखलिपुत्तं एवं वयासी-जेवि ताव गोसाला! तहारू- ६७७) | चस्स समणस्स वा माहणस्स वा अंतियं एगमवि आयरियं धम्मियं सुषपणं निसामेति सेवि ताव वंदति | नर्मसति जाव कल्लाणं मंगलं देवयं चेहयं पज्जुवासह किमंग पुण तुर्म गोसाला!'भगवया व पदाविए भग-115 अनुक्रम [६४९-६५४] -SCHOCOLAN गोशालक-चरित्रं ~ 1358~ Page #1360 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५१-५५६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५१-५५६] वया चेव मुंडाविए भगवया चेव सेहाविए भगवया चेव सिक्खाविए भगवया चेव बहुस्सुतीकए भगवओ चेव मिच्छं विप्पडिवझे, तं मा एवं गोसाला नारिहसि गोसाला! सचेव ते सा छाया नो अन्ना, तए णं से गोसाले मखलिपुत्ते सवाणुभूतिणाम अणगारेणं एवं वुत्ते समाणे आसुरुसे ५ सबाणुभूति अणगारं तवेणं तेएणं एगाहचं कूडाहचं जाव भासरासिं करेति, तए णं से गोसाले मखलिपुत्ते सवाणुभूतिं अणगारं तवेणं तेएणं एगाहचं कूडाहचं जाव भासरासिं करेना दोचंपि समणं भगवं महावीरं उच्चावयाहिं आउसणाहिं आउसइ जाव सुहं नस्थि । तेणं कालेणं २ समणस्स भगवओ महावीरस्स अंतेवासी कोसलजाणवए मुणक्खत्ते णामं अणगारे पगहभदए विणीए धम्मायरियाणुरागेणं जहा सवाणुभूती तहेव जाय सचेव ते साठ | छाया नो अन्ना । तए णं से गोसाले मंखलिपुत्ते सुणक्खत्तेणं अणगारेणं एवं युत्ते समाणे आसुरुते ५ सुनक्खत्तं अणगारं तवेणं तेएणं परितावेइ, तए णं से सुनक्खत्ते अणगारे गोसालेणं मंखलिपुत्तेणं तवेणं| तेएणं परिताविए समाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छह रसमणं भगवन्तं महावीरं तिक्खुत्तोर दबंदहनमंसह २ सयमेव पंच महत्वयाई आरुभेति स०२ समणा यसमणीओ य खामेइ सम०२आलोइयपडि ते समाहिपत्ते आणुपुवीए कालगए । तए णं से गोसाले मंखलिपुत्ते सुनक्खत्तं अणगारं तवेणं तेएणं परितावेता तथंपि समर्ण भगवं महावीरं उच्चावयाहिं आउसणाहिं आउसति सर्वतं चेव जाव सुहं नस्थि । तएणं समणे भगवं महावीरे गोसालं मखलिपुतं एवं क्यासी-जेवि ताव गोसाला!तहास्वस्स समणस्स यामाहणस्स AAAAACARE दीप अनुक्रम [६४९ -६५४] 32-25645 DIL गोशालक-चरित्रं ~ 1359~ Page #1361 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५१-५५६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५१-५५६] दीप अनुक्रम [६४९-६५४] व्याख्या-13वातंचेव जाव पज्जुवासेह, किमंग पुण गोसाला! तुमं मए चेव पवाविएजावमए चेव बहुस्सुईकए ममं चेव मिच्छ १५ गोशा प्रज्ञप्तिः विप्पडिबन्ने ?,तं मा एवं गोसाला ! जाव नो अन्ना, तए णं से गोसाले मंखलिपुत्ते समणेणं भगवया महावी-लकशते अभयदेवी- रेणं एवं वृत्ते समाणे आसुरुत्ते ५ तेयासमुग्घाएणं समोहन्नइ तेया. सत्तट्ठ पयाई पचोसकह २ समणस्स | तेजोडेश्याया वृत्तिः भगवओ महावीरस्स वहाए सरीरगंसि तेयं निसिरति से जहानामए बाउक्कलियाइ वा वायमंडलियाइ वा मोचन सू५५३ ॥६७८॥ दसेलसि वा कुटुंसि वा धंभंसि वा थूभंसि वा आवरिजमाणी वा निवारिज्जमाणी वा सा णं तस्येव णो | सलास वा कुड्डास वा कमति नो पकमति एवामेव गोसालस्सवि मखलिपुत्तस्स तवे तेए समणस्स भगवओ महावीरस्स वहाए सरीरगंसि निसिढे समाणे से णं तत्थ नो कमति नो पकमति अंचि(पंर्चि) करेंति अंचि०२आयाहिणपयाहिणं| करेति आ०२ उहूं वेहासं उप्पइए, से णं तओ पडिहए पडिनियत्ते समाणे तमेव गोसालस्स मंखलिपुत्तस्स सरीरगं अणुडहमाणे २ अंतो २ अणुप्पविढे, तए णं से गोसाले मखलिपुत्ते सएणं तेएणं अन्नाइट्टे समाणे |समणं भगवं महावीरं एवं वयासी-तुमं णं आउसो ! कासवा ! मम तवेणं तेएणं अन्नाइडे समाणे अंतो + छह मासाणं पित्तज्जरपरिगयसरीरे दाहवकंतीए छउमत्थे चेव कालं करेस्ससि, तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी-नो खलु अहं गोसाला तव तवेणं तेएणं अन्नाइहे समाणे अंतो छण्हं जाव ॥६७८1 3 कालं करेस्सामि अहन्नं अन्नाई सोलस वासाइं जिणे महत्थी विहरिस्सामि तुमं णं गोसाला ! अप्पणा चेव सयेणं तेएणं अन्नाइहे समाणे अंतो सत्तरत्तस्स पित्तज्जरपरिगयसरीरे जाव छउमत्थे चेव कालं करेस्ससि, गोशालक-चरित्रं ~ 1360~ Page #1362 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५५१ -५५६] दीप अनुक्रम [६४९ -६५४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१५], वर्ग [−], अंतर्-शतक [-], उद्देशक [-], मूलं [५५१-५५६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः गोशालक चरित्रं तए णं सावत्थीए नगरीए सिंघाडग जाय पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खड़ जाव एवं परूबेड़, एवं खलु देवाणुपिया ! सावत्थीए नगरीए बहिया कोइए चेइए दुबे जिणा संलवंति, एगे बयंति-तुमं पुषिं कालं | करेस्ससि एगे वदंति तुमं पुत्रिं कालं करेस्ससि, तत्थ णं के पुण सम्माबादी के पुण मिच्छावादी १, तस्थ णं जे से अहष्पहाणे जणे से बदति-समणे भगवं महावीरे सम्माबादी गोसाले मंखलिपुत्ते मिच्छावादी, अज्जोति समणे भगवं महावीरे समणे निग्गंधे आमंतेत्ता एवं क्यासी- अज्जो ! से जहानामए तणरासीइ वा कट्टरासीइ वा पतरासीह वा तयारासीइ वा तुसरासीह वा भुसरासीइ वा गोमयरासीइ वा अवकररासीह वा अगणिशामिए अगणिसिए अगणिपरिणामिए हयतेये गयतेथे नतेये भट्टतेये नुसतेए विणतेये जाव एवा| मेव गोसाले मंखलिपुते मम वहाए सरीरगंसि तेयं निसिरेत्ता हयतेये गयतेये जाव विणद्वतेये जाए, तं छंदेणं अज्जो ! तुझे गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाए पडिवोएह घम्मि० २ धम्मियाए पडिसारणाए प | डिसारेह धम्मि० २ घम्मिएणं पडोयारेणं पडोयारेह धम्मि० २ अट्ठेहि य हेऊहि य पसिणेहि य बागरणेहि य कारणेहि य निष्पट्ठपसिणवाभरणं करेह, तए णं ते समणा निग्गंथा समणेणं भगवया महावीरेणं एवं वृत्ता | समाणा समणं भगवं महावीरं वंदति नर्मसंति वं० न० जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छति तेणेव २ गोसालं मंखलिपुलं धम्मियाए पडियोयणाए पडिचोपंति ध० २ धम्मियाए पडिसाहरणाए पडिसाहरैति । घ० २ धम्मिएणं पडोयारेणं पडोयारंति घ० २ अहेहि य हेऊहि य कारणेहि य जाव वागरणं वागरेंति । तए Eucation International For Parts Only ~1361~ Page #1363 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५५१ -५५६] दीप अनुक्रम [६४९ -६५४] व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥६७९ ॥ गोशालक चरित्रं “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१५], वर्ग [−], अंतर्-शतक [-], उद्देशक [-], मूलं [५५१-५५६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः णं से गोसाले मंखलिपुत्ते समणेहिं निग्गंधेहिं धम्मियाए पडिचोयणाए पडिचोतिजमाणे जाच निष्पट्टपसिण वागरणे कीरमाणे आसुरुते जाव मिसिमिसेमाणे नो संचाएति समणाणं निग्गंथाणं सरीरगस्स किंचि आवाह वा बाबाहं वा उष्पा एत्तए छविच्छेदं वा करेत्तए, तए णं ते आजीविया थेरा गोसालं मंखलिपुत्तं समणेहिं निग्गंथेहिं धम्मियाए पंडिचोयणाए पडिचोएजमाणं धम्मियाए पडिसारणाए पडिसारिमाणं धम्मिएर्ण | पडोयारेण य पडोयारेजमाणं अट्ठेहि य हेऊहि य जाव कीरमाणं आसुरुतं जाब मिसिमिसेमाणं समणाणं निग्गंथाणं सरीरगस्स किंचि आवाहं वा बाबाहं वा छविच्छेदं वा अकरेमाणं पासंति पा० २ गोसालस्स | मंखलिपुत्तस्स अंतियाओ आयाए अवकमंति आयाए अवकमित्ता २ जेणेव समणे भगवं महावीरे तेणेव उबागच्छति ते० समणं भगवं महावीरं तिक्खुत्तो आ० २ बंदंति नम० २ समणं भगवं महावीरं वसंपजित्ताणं विहरंति, अत्थेगइया आजीविया थेरा गोसालं चेव मंखलिपुत्तं उचसंपत्रित्ताणं विहरति । तए णं से गोसाले मंखलिपुते जस्सद्वाए हघमागए तमहं असाहेमाणे रुंदाई पलोएमाणे दीहुण्हाई नीसासमाणे दाढियाए लोमाए लुंचमाणे अब कंट्र्यमाणे पुयलिं पकोडेमाणे हत्थे विणिडुणमाणे दोहिवि पाएहिं भूमि कोट्टेमाणे हाहा अहो ! हओऽहमस्सीतिक समणस्स भ० महा० अंतियाओ कोट्टयाओ चेहयाओ पडिनिक्खमति प० २ जेणेव सावस्थी नगरी जेणेच हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छइ ते० २ हालाहलाए कुंभकारीए कुंभकारावर्णसि अंबकूणगहत्थगए मज्जपाणगं पियमाणे अभिक्खणं For Penal Use On ~ 1362~ १५ गोशालकशते तेजोलेश्यामोचनं सू५५३ ॥६७९॥ www.lansaray or Page #1364 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५१-५५६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५१-५५६] गायमाणे अभिक्खणं नञ्चमाणे अभिक्खणं हालाहलाए कुंभकारीए अंजलिकम्मं करेमाणे सीयलएणं महि-16 यापाणएणं आयंचणिउदएणं गायाई परिसिंचमाणे विहरति (सूत्रं५५३)। अलोति समणे भगवं महावीरे समणे निग्गंथे आमंतेत्सा एवं बयासी-जावतिएणं अज्जो गोसालेणं मखलिपुत्तेणं मम वहाए सरीरगंसि तेये निसट्टे से णं अलाहि पज्जते सोलसण्हं जणवयाणं, तं०-अंगाणं बंगाणं मगहाणं मलयाणं मालवगाणं अत्थाणं |वत्थाणं कोस्थाणं पादाणं लाढाणं बजाणं मोलीणं कासीणं कोसलाणं अवाहाणं सुंभुत्तराणं घाताए वहाए | उच्छादणयाए भासीकरणयाए, जंपिय अजो! गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावर्णसि| |अंबकूणगहत्थगए मजपाणं पियमाणे अभिक्खणं जाच अंजलिकम्मं करेमाणे विहरइ तस्सवि य णं वजस्स | पच्छादणद्वयाए इमाई अट्ठ चरिमाई पनवेति, तंजहा-चरिमे पाणे चरिमे गेये चरिमे न चरिमे अंजलि& कम्मे चरिमे पोक्खलसंवद्दए महामेहे चरिमे सेयणए गंधहत्थी चरिमे महासिलाकंटए संगामे अहं च णं इमीसे| ओसप्पिणीए चउवीसाए तित्थकराणं चरिमे तिस्थकरे सिज्झिस्सं जाव अंतं करेस्संति, जंपि य अजो! गोसाले मंखलिपुत्ते सीयलएणं मट्टियापाणएणं आयंचणिउदएणं गायाई परिसिंचमाणे विहरइ तस्सवि यणं | वज्जस्स पच्छादणट्टयाए इमाई चत्तारि पाणगाई पनवेति, से किं तं पाणए?, पाणए चउबिहे पन्नत्ते, तंजहा-18 गोपुट्टए हत्थमहियए आयवतत्तए सिलापन्भट्ठए, सेत्तं पाणए, से किं तं अपाणए ?, अपाणए चउबिहे पण्णत्ते, तंजहा-धाल पाणए तयापाणए सिंबलिपाणए सुद्धपाणए, से किं तं थालपाणए १, २ जपणं दाथा SSCRECASES* दीप अनुक्रम [६४९-६५४] गोशालक-चरित्रं ~ 1363~ Page #1365 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५१-५५६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत लकशते सूत्रांक [५५१-५५६] दीप व्याख्या- लगं वा दावारगं वा दाकुंभगं वा दाकलसं वा सीयलगं उल्लगं हत्थेहिं परामुसइ न य पाणियं पियह सेत्तं | १५ गोशा थालपाणए, से किं तं तयापाणए १,२ जणं अयं वा अंबाडगं वा जहा पओगपदे जाव बोरं वा तिंदुरुयं अभयदेवी४ वा [तरुयं] वा तरुणगं वा आमर्ग वा आसगंसि आवीले ति वा पवीलेति वा न य पाणियं पिया सेसं तया गोशालतेया वृत्तिः२] जोलेश्यापाणए, से किंतं सिंपलिपाणए १,२ जपणं कलसंगलियं वा मुग्गसिंगलिथं वा माससंगलियं वा सिंबलि-III शकिः चर॥६८०॥ संगलियं वा तरुणियं आमियं आसगंसि आवीलेति वा पवीलेति वा ण य पाणियं पियति सेत्तं सिंवलि माष्टकमयपाणए, से कितं सुद्धपाणए ?, सु० जपणं छम्मासे सुद्धखाइम खाइति दोमासे पुढविसंथारोवगए य दो पलाम मासे कट्ठसंथारोवगए दो मासे दम्भसंधारोवगए, तस्स णं बहुपडिपुन्नाणं उपहं मासाणं अंतिमराइए इमे सू ५५४ दो देवा महहिया जाव महेसक्खा अंतियं पाउम्भवंति,०-पुन्नभय माणिभदेय, तए णं ते देवा सीयलएहिं उल्लएहिं हत्थेहिं गायाई परामुसंति जे णं ते देवे साइजति से णं आसीविसत्ताए कम्मं पकरेति जेणं ते देवे Mनो साइज्जति तस्स णं संसि सरीरगंसि अगणिकाए संभवति, से णं सरण तेएणं सरीरगं झामेति स०२/| जातओ पच्छा सिझति जाव अंतं करेति, सेत्तं सुद्धपाणए । तत्थ णं सावत्थीए नयरीए अयंपुले णामं आजी६ विओवासए परिवसइ अड्ढे जाच अपरिभूए जहा हालाहला जाव आजीवियसमएणं अप्पाणं भावमाणे विहरति, ॥६८०॥ तिए णं तस्स अयंपुलस्स आजीविओवासगस्स अन्नया कदायि पुवरत्तावरत्तकालसमयंसि कुईवजागरियं जाग-1 शरमाणस्स अयमेयारूवे अन्भत्थिए जाव समुप्पजित्था-किंसंठिया हल्ला पण्णता,तए णं तस्स अयंपुलस्स आजी अनुक्रम [६४९-६५४] गोशालक-चरित्रं ~ 1364~ Page #1366 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५१-५५६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५१-५५६] ओवासगस्स दोचंपि अयमेयारूवे अन्भथिए जाव समुप्पज्जित्था-एवं खलु ममं धम्मायरिए धम्मोवदेसए । गोसाले मंखलिपुत्ते उष्पन्ननाणदसणधरे जाव सम्बनू सबदरिसी इहेच सावत्थीए नगरीए हालाहलाए कुंभकारीए कुंभकारावणंसि आजीषियसंघसंपरिबुडे आजीवियसमएणं अप्पाणं भावमाणे विहरइ, तं सेयं । खलु मे कल्लं जाव जलंते गोसालं मखलिपुत्तं वंदित्ता जाव पञ्जुवासेत्ता इमं एयारूवं चागरणं वागरित्तएतिकटु एवं संपेहेति एवं०२कल्लं जाव जलते पहाए कयजाव अप्पमहग्घाभरणालंकियसरीरे साओ गिहा ओ पडिनिक्खमति सा०२ पायविहारचारेणं सावत्थि नगरिं मझमज्झेणं जेणेष हालाहलाए कुंभकारीए । | कुंभकारावणे तेणेव उवाग०२ पासह गोसालं मखलिपुत्तं हालाहलाए कुंभकारीए कुंभकारावणंसि अंवकूण-| गहत्थगयं जाव अंजलिकमं करेमाणं सीयलयाएणं मट्टिया जाव गायाई परिसिंचमाणं पासह २ लज्जिए| विलिए बिडे सणियं२ पच्चोसकर, तए णं ते आजीविया थेरा अयंपुलं आजीवियोवासगं लज्जियं जाव पचो-1* सकमाणं पासह पा०२एवं वयासी-एहि ताव अर्थपुला! एत्तओ, तएणं से अयंपुले आजीवियोवासए आजीवि-| यथेरेहिं एवं बुत्ते समाणे जेणेव आजीविया घेरा तेणेव उवागच्छद तेणेव०२ आजीविए धेरे वंदति नम-टू सति २ नचासन्ने जाव पजुचासइ, अयंपुलाइ आजीविया थेरा अर्यपुलं आजीवियोवासगं एवं व० से नूर्ण ते| अयंपुला ! पुवरत्तावरत्तकालसमयंसि जाव किंसंठिया हल्ला पण्णत्ता, तए णं तव अयंपुला ! दोचंपि अय-| मेयातं चेव सदंभाणियत्वं जाव सावधि नगरिं मझमझेणं जेणेव हालाहलाए कुंभकारीए कुंभकारा दीप अनुक्रम [६४९-६५४] गोशालक-चरित्रं ~1365~ Page #1367 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५५१ -५५६] दीप अनुक्रम [६४९ -६५४] व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥६८॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१५], वर्ग [−], अंतर्-शतक [-], उद्देशक [-], मूलं [५५१-५५६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः गोशालक चरित्रं वणे जेणेव इहं तेणेव हबमा गए, से नूणं ते अपुला ! अड्डे समट्ठे ?, हंता अस्थि, जंपिग अयंपुला ! तब धम्मायरिए धम्मोवदेसए गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावर्णसि अंधकूणगहस्थगए जाव अंजलि करेमाणे विहरति तत्थवि णं भगवं इमाई अटु चरिमाई पन्नवेति, तं०-चरिमे पाणे जाव अंत करेस्सति, जेवि य अपुला ! तब धम्मायरिए घम्मोवदेसर गोसाले मंखलिपुत्ते सीयलयाए णं मट्टिया जाव विहरति तत्थवि णं भंते ! इमाई चत्तारि पाणगाई चत्तारि अपाणगाई पनवेति, से किं तं पाणए ? २ | जाव तओ पच्छा सिज्झति जाव अंत करेति, तं गच्छ णं तुमं अयंपुला ! एस चैव तव धम्मायरिए घम्मोवदेसए गोसाले मंखलिपुत्ते इमं एयारूवं वागरणं वागरितपत्ति, तए णं से अपुले आजीवियोवासए | आजीविएहिं थेरेहिं एवं वृत्ते समाणे हतुढे उडाए उट्टेति उ० २ जेणेव गोसाले मंखलिपुत्ते तेणेव पहारेत्थ गमणाए, तए णं ते आजीविया थेरा गोसालस्स मंखलिपुत्तस्स अंबकूणगपडावणट्ट्याए एगंतमंते संगारं कुवर, तए णं से गोसाले मंखलिपुत्ते आजीवियाणं थेराणं संगारं पडिच्छइ सं० २ अंबकूणगं एगंतमंते एडेइ, तए णं से अयंपुले आजीवियोवासए जेणेव गोसाले मंखलिपुत्ते तेणेन उबाग ० तेणेव० २ गोसालं मंखलि| पुत्तं तिक्खुत्तो जाच पज्जुवासति, अयंपुलादी गोसाले मंखलिपुते अयंपुलं आजीवियोवासगं एवं वयासीसे नूर्ण अयंपुला : पुधरत्तावरत्तकालसमयंसि जाव जेणेव ममं अंतियं तेणेव हवमागए, से नूणं अयंपुला ! अट्ठे समट्ठे ?, हंता अस्थि, तं नो खलु एस अंबकूणए अंबचोयए णं एसे, किंसंठिया हल्ला पन्नत्ता ?, Education Internationa For Pass Use Only ~1366~ १४ गोशालकशते गोशालतेजोलेश्या शक्तिः चरमाष्टकमयं. पुलागमश्च सु ५५४ ||६८१ ॥ Page #1368 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५१-५५६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५१-५५६] वसीमूलसंठिया हल्ला पण्णता, वीणं वाएहि रे वीरगा वी०२, तए णं से अर्थपुले आजीवियोवासए गो-18 सालेणं मंख लिपुत्तेणं इमं एयारूवं वागरणं वागरिए समाणे हद्वतुढे जाव हियए गोसालं मखलिपुत्तं वं न०२पसिणाई पु०प०२ अट्ठाई परियादियइ अ०२ उट्ठाए उद्देति उ०२ गोसालं मखलिपुत्तं वन.२ जाव पडिगए । तए णं से गोसाले मंखलिपुत्ते अप्पणो मरणं आभोड़ २ आजीविए थेरे सद्दावेई आ०२ एवं चयासी-तुज्झे णं देवाणुप्पिया ! ममं काल गयं जाणेत्ता सुरभिणा गंधोदएणं पहाणेह सु.२ पम्हलसुकुमालाए गंधकासाईए गायाई लूहेह गा०२ सरसेणं गोसीसचंदणेणं गायाई अणुलिंपह स०२ महरिहं हंसलक्खणं पाडसाडगं नियंसेह मह०२ सवालंकारविभूसियं करेह स०२ पुरिससहस्सवाहिणि सीयं दूरू-18 हेह पुरि०२ सावस्थीए नयरीए सिंघाडगजावपहेसु महया महया सद्देणं उग्रोसेमाणा एवं बदह-एवं खलु देवाणुप्पिया ! गोसाले मस्खलिपुत्ते जिणे जिणप्पलाची जाच जिणसई पगासेमाणे विहरित्ता इमीसे ओसपिणीए चउधीसाए तिथपराणं चरिमे तित्थयरे सिद्धे जाव सबदुक्खप्पहीणे इहिसकारसमुदएणं मम || सरीरगस्स णीहरणं करेह, तए णं ते आजीविया धेरा गोसालस्स मखलिपुत्तस्स एयम विणएणं पडिमुणेति | (सूत्रं५५४)।तए णं तस्स गोसालस्स मखलिपुत्तस्स सत्तरसि परिणममाणसि पडिलद्धसम्मत्सस्स अयमेयारूवे ? व अम्मस्थिए जाव समुप्पजिस्था-णो स्वल्लु अहं जिणे जिणप्पलावी जाव जिणसई पगासेमाणे विहरति, अहंणं गोसाले चेव मंखलिपुत्ते समणघायए समणमारए समणपडिणीए आयरियउपज्झायाणं अयसकारए अवन्नका दीप अनुक्रम [६४९-६५४] गोशालक-चरित्रं ~ 1367~ Page #1369 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५१-५५६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५१-५५६] दीप व्याख्या-रए अकित्तिकारए वहहिं असम्भावुभावणाहिं मिच्छत्ताभिनिवेसेहि य अप्पाणं वा परं वा तदुभयं वा । १५ गोशाप्रज्ञप्तिः |बुग्गाहेमाणे चुप्पाएमाणे विहरिसा सएणं तेएणं अन्नाइडे समाणे अंतो सत्तरत्तस्स पित्तजरपरिगयसरीरे || लकशतेअभयदेवी- दाहवकंतीए छउमत्थे चेव काल करेस्सं, समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसई पगासे-X सम्यक्त्वोया वृत्तिः२॥ माणे विहरइ, एवं संपेहेत्ति एवं संपेहित्ता आजीविए धेरे सद्दावेइ आ०२ उच्चावयसवहसाविए करेति त्पादः सू ॥६८२॥ उचा०२ एवं वयासी-नो खलु अहं जिणे जिणप्पलावी जाव पकासेमाणे विहरइ, अहन्नं गोसाले मंखलि-1 तालमखालापासककृत पुत्ते समणघायए जाव छउमत्थे चेव कालं करेस्सं, समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसई नीहरणं |पगासेमाणे विहरह, तं तुझे णं देवाणुप्पिया ! ममं कालगयं जाणेसा वामे पाए सुंबेणं बंधह वा. २ति- सू५५६ ६||क्खुत्तो मुहे उद्गुहह ति०२सावत्थीए नगरीए सिंघाडगजाब पहेसु आकट्टिविकिहि करेमाणा महया २ सहेणं उग्घोसेमाणा उ० एवं वदह-नो खलु देवाणुप्पिया ! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विह-टू रिए, एस णं गोसाले चेव मंखलिपुत्ते समणघायए जाच छउमत्थे चेव कालगए, समणे भगवं महावीरे जिणे है जिणप्पलाची जाच विहरइ महया अणिड्डीअसकारसमुदएणं मम सीरगस्स नीहरणं करेजाह, एवं बदित्ता कालगए (सूत्रं५५५) । तए णं आजीविया धेरा गोसालं मखलिपुत्तं कालगयं जाणित्ता हालाहलाए कुंभकारीए ॥६८२॥ कुंभकारावणस्स दुवाराई पिहेंति दु०२ हालाहलाए कुंभकारीए कुंभकारावणस्स बहुमज्झदेसभाए सावत्धि नगरि आलिहंति सा०२गोसालस्स मंखलिपुत्तस्स सरीरगं चामे पादे सुंबेणे बंधति वा०२तिक्खुत्तो अनुक्रम [६४९-६५४] 4GRACK गोशालक-चरित्रं ~ 1368~ Page #1370 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५१-५५६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५१-५५६] मुहे उडुटुंति २ सावत्थीए नगरीए सिंग्घाडगजाव पहेसु आकर्टिविकट्टि करेमाणा णीयं ९ सदेणं उग्धोसेमाणा उ०२ एवं बयासी-नो खल देवाणुप्पिया गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाब विहरा एस णं चेव गोसा० मंखलिपु० समणघायए जाव छउमत्थे चेव कालगए सम० भ० महाजिणे जिणप्प० है जाव चिहरह सवहपतिमोक्खणगं करेंति स०२ दोचंपि पूयासकारक्षिीकरणद्वयाएगोसालस्स मंखलिपु० चा-- माओ पादाओ सुंवं मुयंति सु०२हालाहला. कुं० कुं० दुबारवयणाई अवगुणंति अ०२ गोसालस्स मंख-* लिपुत्तस्स सरीरगं सुरभिणा गंधोदएणं पहाणेति तं चेव जाव महया इहिसकारसमुदएणं गोसालस्स मंख-13 लिपुत्तस्स सरीरस्स नीहरणं करेंति (सूत्रं ५५६)॥ 'गर्नु वत्ति गर्तः श्वनं 'दरिं'ति शृगालादिकृतभूविवरविशेष 'दुग्गं'ति दुःखगम्यं वनगहनादि निम्नति निम्नं शुष्कसरप्रभृति 'पषयं वत्ति प्रतीतं 'विसमति गर्तपाषाणादिव्याकुलम् 'एगेण महंति एकेन महता 'तणसूएण |वति 'तृणसूकेन' तृणामेण 'अणावरिए'त्ति अनावृतोऽसावावरणस्याल्पत्वात् 'उबलभसित्ति उपलम्भयसि दर्शयसीत्यर्थः 'तं मा एवं गोसाल'त्ति इह कुर्विति शेषः 'नारिहसि गोसाल'त्ति इह चैवं कर्तुमिति घोषः, 'सचेव ते सा छाय'त्ति सैव ते छाया अन्यथा दर्शयितुमिष्टा छाया-प्रकृतिः । 'उच्चावयाहिं'ति असमअसाभिः 'आउसणाहिं'ति मृतोऽसि त्वमित्यादिभिर्वचनैः 'आक्रोशपति' शपति 'उद्धंसणाहिति दुष्कुलीनेत्यादिभिः कुलाद्यभिमानपातनार्थैर्वचनैः 'उद्धंसेईत्ति कुलाभिमानादधः पातयतीव 'मिभंछणाहिं ति न त्वया मम प्रयोजनमित्यादिभिः परुषवचनैः 'निम्भ दीप SARAKASACREAM अनुक्रम [६४९-६५४] गोशालक-चरित्रं ~ 1369~ Page #1371 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५१-५५६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५१-५५६] व्याख्या-च्छेइ'त्ति नितरां दुष्टमभिधत्ते 'निच्छोडणाहिति त्यजास्मदीयांस्तीर्थकरालङ्कारानित्यादिभिः 'निच्छोडेइति प्राप्तमर्थ । १५ गोशा प्रज्ञप्तिः त्याजयतीति 'नटेसि कयाइ'त्ति नष्टः स्वाचारनाशात् 'असि' भवसि त्वं 'कयाइ'त्ति कदाचिदिति वितर्कार्थः अहमेवं लकशत अभयदेवी-5 मन्ये यदुत नष्टस्त्वमसीति 'विणटेसित्ति मृतोऽसि "भट्ठोसित्ति भ्रष्टोऽसि-सम्पदः व्यपेतोऽसि त्वं धर्मत्रयस्य योगया वृत्तिः पद्येन योगात नष्टविनष्टभ्रष्टोऽसीति 'नाहि तेत्ति नैव ते । 'पाईणजाणवए'त्ति प्राचीनजानपदः प्राच्य इत्यर्थः 'पचा-|| ॥६८३॥ विपत्ति शिष्यत्वेनाभ्युपगतः 'अन्भुवगमो पवज'त्ति वचनात् , 'मुंडाविए'त्ति मुण्डितस्य तस्य शिष्यत्वेनानुमननात् हासेहाविए'त्ति प्रतित्वेन सेधितः प्रतिसमाचारसेवायां तस्य भगवतो हेतुभूतत्वात् 'सिक्खाथिए'त्ति शिक्षितस्तेजो लेण्याद्युपदेशदानतः 'बहुस्सुईकए'त्ति नियतिवादादिप्रतिपत्तिहेतुभूतत्वात् 'कोसलजाणथए'त्ति अयोध्यादेशोत्पन्नः । 'वाउकलियाइ वति वातोत्कलिका स्थित्वा २ यो वातो वाति सा वातोत्कलिका 'वायमंडलियाइ वत्ति मण्डलिकाभियों | वाति 'सेलंसि वा' इत्यादी तृतीयार्थे सप्तमी 'आवरिजमाणि'त्ति स्खल्यमाना 'निवारिजमाणि'त्ति निव_माना || 'नो कमइत्ति न क्रमते' न प्रभवति 'नो पक्कमइ'त्तिन प्रकर्षेण क्रमते 'अंचितांचिंति अश्चिते-सकृद्गते अश्चितेन वा-सकृद्गतेन देशेनाञ्चिः-पुनर्गमनमञ्चिताञ्चिः, अथवाऽभ्या-गमनेन सह आश्चिः-भागमनमच्याञ्चिर्गमागम इत्यर्थः तां करोति | 'अन्नाइडे'त्ति 'अन्वाविष्टः' अभिव्याप्तः 'सुहत्थि'त्ति सुहस्तीव सुहस्ती 'अहप्पहाणे जणे'त्ति यथाप्रधानो जनो यो यः 8 प्रधान इत्यर्थः, 'अगणिझामिए'त्ति अग्निना ध्मातो-दग्धो ध्यामितो या ईपद्दग्धः 'अगणिझूसिए'त्ति अग्निना सेवितः क्षपितो वा 'अगणिपरिणमिए'सि अग्निना परिणामितः-पूर्वस्वभावत्याजनेनात्मभावं नीतः, ततश्च हततेजा धूल्या %25A4%84-% दीप % अनुक्रम [६४९-६५४] F n६८२॥ गोशालक-चरित्रं ~ 1370~ Page #1372 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५५१ -५५६] दीप अनुक्रम [६४९ -६५४] गोशालक चरित्रं “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [−], अंतर्-शतक [-], उद्देशक [-], मूलं [५५१-५५६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः दिना गततेजाः क्वचित् स्वत एव नष्टतेजाः कचिदव्यक्तीभूततेजाः भ्रष्टतेजाः कचित्स्वरूपभ्रष्टतेजा ध्यामतेजा इत्यर्थः लुप्ततेजाः कचित् अर्द्धभूततेजाः 'पल छेदने छिदिर द्वैधीभावे' इतिवचनात् किमुक्तं भवति ?-'विनष्टतेजा' निःसताकीभूततेजाः, एकार्था वैते शब्दा:, 'छंदेणं' ति स्वाभिप्रायेण यथेष्टमित्यर्थः 'निष्पट्टपसिणवागरणं' ति निर्गतानि स्पष्टानि | प्रश्नव्याकरणाणि यस्य स तथा तम् । 'रुंदाई पलोएमाणेति दीर्घा दृष्टीर्दिक्षु प्रक्षिपन्नित्यर्थः, मानधनानां हतमानानां लक्षणमिदं, 'दीहुण्डाई नीसासमाणे'त्ति निःश्वासानिति गम्यते 'दाढियाए लोमाई'ति उत्तरौष्ठस्य रोमाणि 'अब 'ति | कुकाटिकां 'पुयलि पष्फोडेमाणे 'ति 'पुतती' पुतप्रदेशं प्रस्फोटयन् 'विणिगुणमाणे'त्ति विनिर्धुन्वन् 'हाहा अहो | हओऽहमस्सीतिकडु'त्ति हा हा अहो हतोऽहमस्मीति कृत्वा इति भणित्वेत्यर्थः 'अंबकूणहत्थगए' त्ति आम्रफलहस्त। गतः स्वकीयतपस्तेजोजनितदाहोपशमनार्थमाश्रास्थिकं चूषन्निति भावः, गानादयस्तु मद्यपानकृता विकाराः समवसेयाः, 'मट्टियापाणएणं'ति मृत्तिकामिश्रितजलेन, मृत्तिकाजलं सामान्यमप्यस्त्यत आह- 'आयंचणिओदपूर्ण'ति इह | टीका व्याख्या - आतम्यनिकोदकं कुम्भकारस्य यद्भाजने स्थितं तेमनाय मृन्मिश्रं जलं तेन । 'अलाहि पज्जंते'त्ति 'अलम्' अत्यर्थं 'पर्याप्तः' शक्तो घातायेति योगः घातायेति हननाय तदाश्रितत्रसापेक्षया 'वहाए'ति वधाय एतच्च तदाश्रितस्थावरापेक्षया 'उच्छायणयाए त्ति उच्छादनतायै सचेतनाचेतनतद्गतवस्तूच्छादनायेति एतच्च प्रकारान्तरेणापि भवतीत्यग्नि| परिणामोपदर्शनायाह- 'भासीकरणयाए 'ति । 'वज्जरस'त्ति वर्जस्य - अवद्यस्य वज्रस्य वा मद्यपानादिपापस्येत्यर्थः 'चरमे 'त्ति न पुनरिदं भविष्यतीतिकृत्वा चरमं तत्र पानकादीनि चत्वारि स्वगतानि, चरमता चैषां स्वस्य निर्वाणगमनेन For Parts Only ~ 1371~ Page #1373 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५१-५५६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत लकश सूत्रांक [५५१-५५६] दीप व्याख्या-13 पुनरकरणात् , एतानि च किल निर्वाणकाले जिनस्यावश्यम्भावीनीति नास्त्येतेषु दोष इत्यस्य तथा नाहमेतानि दाहोपश- १५ प्रज्ञप्तिः मायोपसेवामीत्यस्य चार्थस्य प्रकाशनार्थत्वादवद्यमाच्छादनार्थानि भवन्ति, पुष्कलसंवर्तकादीनि तु बीणि बायानि प्रकृताअभयदेवी- नुपयोगेऽपि चरमसामान्याजनचित्तरञ्जनाय चरमाण्युक्तानि, जनेन हि तेषां सातिशयत्वाञ्चरमता श्रद्धीयते ततस्तैः सहोया वृत्तिः२ कानामाबकूणकपानकादीनामपि सा सुश्रद्धेया भवस्थिति बुद्ध्येति, 'पाणगाईति जलविशेषा व्रतियोग्याः 'अपाणयाईति ॥६८४॥ पानकसष्टशानि शीतलत्वेन दाहोपशमहेतवः 'गोपुट्ठए'त्ति' गोपृष्ठाद्यस्पतितं 'हत्यमद्दियंति हस्तेन मर्दित-मूदित मलित-8 मित्यर्थः यथैतदेवातन्यनिकोदक 'धालपाणए'त्ति स्थालं-बट्टू तसानकमिव दाहोपशमहेतुत्वात् स्थालपानकम् , उपलक्ष-I णत्वादस्य भाजनान्तरग्रहोऽपि दृश्यः, एवमन्यान्यपि नवरं त्वक्-छही सीम्बली-कलायादिफलिका, 'सुद्धपाणए'त्ति देवहस्तस्पर्श इति, 'दाथालय'त्ति उदकाई स्थालकं दावारगं'ति उदकवारक 'दाकुंभग'त्ति इह कुम्भो महान 'दाकलसं। ति कलशस्तु लघुतरः 'जहा पओगपए'ति प्रज्ञापनायां पोडशपदे, तत्र वेदमेवमभिधीयते-'भ, वा फणसं वा दालिमं था इत्यादि 'तरुणगंति अभिनवम् 'आमगं'ति अपक्वम् 'आसगंसि'त्ति मुखे 'आपीडयेत्' ईषत् प्रपीडयेत् प्रक-21 |पंत इह यदिति शेषः 'कल सि कलायो-धान्यविशेषः 'सिंबलि'त्ति वृक्षविशेष: 'पुढविसंधारोवगए' इत्यत्र पत्तेत इति । |शेषो दृश्यः 'जे ण ते देवे साइजईत्ति यस्ती देवी 'स्वदते' अनमन्यते 'संसित्ति स्वके स्वकीये इत्यर्थ ।। 'हल्लति । ४ गोवालिकातृणसमानाकारः कीटकविशेषः 'जाव सबन्न' इति इह यावस्करणादिदं दृश्यं-'जिणे अरहा कवली ति, 'वागरण ति प्रश्नः 'धागरित्तए'ति प्रष्ट्र 'बिलिए'त्ति 'व्यलीकितः' सञ्जातव्यलीकः 'विडे'त्ति ब्रीडाऽस्यास्तीति ब्रीड: अनुक्रम [६४९-६५४] न गोशालक-चरित्रं ~ 1372~ Page #1374 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५१-५५६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५१-५५६] लजाप्रकर्षवानित्यर्थः, भूमार्थेऽस्त्यर्थप्रत्ययोपादानात् । 'एगंतमंतेति विजने भूविभागे यावदयंपुलो गोशालकान्तिके नागच्छतीत्यर्थः 'संगारंति 'सङ्केतम्' अयंपुलो भवत्समीपे आगमिष्यति ततो भवानायकूणिकं परित्यजतु संवृतश्च भवत्वेवरूपमिति । 'तं नो खलु एस अंबकूणएत्ति तदिदं किलामास्थिकं न भवति यतिनामकल्प्यं यद्भवताऽऽम्रास्थि* कतया विकल्पित, किन्विद यद्भवता दृष्टं तदायत्वक, एतदेवाह-अंघचोयए णं एसे'त्ति इयं च निर्वाणममनकाले आश्रयणीयैव, त्वक्पानकत्वादस्या इति । तथा हल्लासंस्थानं यत्पृष्टमासीत्तद्दर्शयन्नाह-वंसीमूलसंठियत्ति इदं च बंशीमूलसंस्थितत्वं तृणगोवालिकायाः लोकप्रतीतमेवेति, एतावत्युक्ते मदिरामदविह्वलितमनोवृत्तिरसावकस्मादाह-वीणं दवाएहि रे वीरगा २' एतदेव द्विरावर्त्तयति, एतच्चोन्मादवचनं तस्योपासकस्य शृण्वतोऽपि न व्यलीककारणं जातं, यो हि। | सिद्धिं गच्छति स चरम गेयादि करोतीत्यादिवचनैविमोहितमतित्वादिति । 'हंसलक्खणं ति हंसस्वरूपं शुक्लमित्यर्थः हंस| चिहं चेति 'इहीसकारसमुदएणं' ऋक्या ये सत्काराः-पूजाविशेषास्तेषां यः समुदयः स तथा तेन, अथवा ऋद्धिसत्कार| समुदयैरित्यर्थः, समुदयश्च जनानां सदा, 'समणघायए'त्ति श्रमणयोस्तेजोलेश्याक्षेपलक्षणघातदानात् घातदो घातको वा, अत एव श्रमणमारक इति, 'दाहवर्कतीर'त्ति दाहोत्सत्त्या 'मुंबणं'ति वल्करजवा 'उद्रुभह'त्ति अवष्ठीव्यत-निष्ठी व्यत, कचित् 'उच्छुभह'त्ति दृश्यते तत्र चापशब्दं किञ्चिरिक्षपतेत्यर्थः 'आकविकदिति आकर्षवैकर्षिकाम्, 'पूया-12 8 सकारथिरीकरणट्ठयाए'त्ति पूजासत्कारयोः पूर्वप्राप्तयोः स्थिरताहेतोः यदि तु ते गोशालकशरीरस्य विशिष्टपूजां न EXCSCOACHAR दीप अनुक्रम [६४९-६५४] गोशालक-चरित्रं ~ 1373~ Page #1375 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५७-५५९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या प्रत सूत्रांक [५५७-५५९] दीप अनुक्रम [६५५ कुर्वन्ति तदा लोको जानाति नायं जिनो बभूव न चैते जिनशिष्या इत्येवमस्थिरौ पूजासत्कारौ स्यातामिति तयोः स्थिरी-18 १५गोशाप्रज्ञप्तिः करणार्थम् 'अवगुणंति'त्ति अपावृण्वन्ति । लकशते अभयदेवी-|| तए णं सम० भ० म. अन्नया कदायि सावत्थीओ नगरीओ कोट्रयाओ चेदयाओ पडिनिक्खमति पटि०२ सिंहष्योंयावृत्ति २/४ बहिया जणवयविहारं विहरइ । तेणं कालेणं २ ढियगामे नाम नगरे होत्था बन्नओ, तस्स णं मेंढियगामस्स नीतौषधा दाहशमः ॥६८५॥ नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए एत्य णं सालकोहए नाम चेहए होत्था वन्नओ जाव पुढविसि सू ५५७ लापट्टओ, तस्स णं सालकोट्ठगस्सणं चेइयस्स अदरसामंते एत्थ णं महेगे मालुयाकच्छए यावि होत्था किण्हे| | किण्होभासे जाव निकुरंबभूए पत्तिए पुष्फिए फलिए हरियगरेरिजमाणे सिरीए अतीव २ उवसोभेमाणे |चिट्ठति, तत्थ णं मेंढियगामे नगरे रेवती नाम गाहावइणी परिवसति अहा जाव अपरिभूया, तए णं समणे भगवं महावीरे अन्नया कदायि पुवाणुपुर्षि चरमाणे जाव जेणेव मेंढियगामे नगरे जेणेव साण(ल)कोहे चेइए। ४|| जाच परिसा पडिगया। तए णं समणस्स भगवओ महावीरस्स सरीरगंसि विपुले रोगायंके पाउम्भूए उज्जले जाव दुरहियासे पित्तज्जरपरिगयसरीरे दाहवकंतीए यावि विहरति, अवियाई लोहियवच्चाईपि पकरेइ, चाउ-II ॥६८५॥ वन्नं वागरेति-एवं खलु समणे भ० महा० गोसालस्स मंख लिपुत्तस्स तवेणं तेएणं अन्नाइट्टे समाणे अंतो छण्हं मासाणं पित्तजरपरिगयसरीरे दाहवकंतीए छउमत्थे चेव कालं करेस्सति । तेणं कालेणं २ समणस्स दि भग० महा० अंतेवासी सीहे नाम अणगारे पगइभद्दए जाव विणीए मालुयाकच्छगस्स अदूरसामंते छटुंछ -६५७]] गोशालक-चरित्रं ~1374~ Page #1376 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५७-५५९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५७-५५९]] दीप अनुक्रम [६५५ टेणं अनिक्वित्तेणं २ तवोकम्मेणं उहुंचाहा जाव विहरति, तए णं तस्स सीहस्स अणगारस्स झाणंतरियाए वट्ट माणस्स अयमेयारूवे जाव समुप्पज्जित्था-एवं खलु ममं धम्मायरियस्स धम्मोवदेसगस्स समणस्स भगवओ 4 महावीरस्स सरीरगंसि विउले रोगायके पाउन्भूए उज्जले जाव छउमत्थे चेव कालं करिस्सति, वदिस्संति यणं अन्नतिधिया छउमत्थे चेव कालगए, इमेणं एयारूवेर्ण महया मणोमाणसिएणं दुक्खेणं अभिभूए । |समाणे आयावणभूमीओ पचोरुभइ आया०२ जेणेव मालुयाकच्छए तेणेव उवा० २ मालुयाकच्छगं अंतो २ अणुपविसइ मालुया०२ महया २ सद्देणं कुहुकुहस्स परुन्ने । अज्जोत्ति समणे भगवं महावीरे समणे * निग्गंथे आमंतेति आ०२ एवं वयासी-एवं खलु अजो। ममं अंतेवासी सीहे नाम अणगारे पगइभद्दए तं चेव सर्व भाणियचं जाव परुन्ने, तं गच्छह णं अनो! तुझे सीह अणगारं सद्दह, तए णं ते समणा नि-2 |ग्गंधा समणेणं भगवया महावीरेणं एवं बुत्ता समणा समणं भगवं महावीरं वं० न०२ समणस्स भग० म० अंतियाओ साण(ल)कोहयाओ चेहयाओ पडिनिक्खमंति सा०२ जेणेव मालुयाकच्छए जेणेव सीहे अणगारे तेणेव उवागच्छन्ति २ सीहं अणगारं एवं बयासी-सीहा! धम्मायरिया सद्दावेंति, तए णं से सीहे अण-| गारे समणेहिं निग्गंथेहिं सद्धिं मालुयाकच्छगाओ पडिनिक्खमति प०२ जेणेव साण(ल)कोट्ठए चेइए जेणेव | समणे भगवं महावीरे तेणेव उवा०२समणं भगवं महावीरं तिक्खुत्तो आ०२जाव पज्जुवासति, सीहादि| समणे भगवं महावीरे सीहं अणगारं एवं वयासी-से नूर्ण ते सीहा ! झाणंतरियाए वट्टमाणस्स अयमेया -६५७]] गोशालक-चरित्रं ~ 1375~ Page #1377 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५५७ -५५९] दीप अनुक्रम [६५५ -६५७] व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ||६८६॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१५], वर्ग [–], अंतर् शतक [-], उद्देशक [-], मूलं [५५७-५५९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः गोशालक चरित्रं रूवे जाव परुन्ने, से नूणं ते सीहा ! अट्ठे समट्ठे ?, हंता अस्थि, तं नो खलु अहं सीहा ! गोसालस्स मंखलि| पुत्तस्स तवेणं तेएणं अन्नाइट्ठे समाणे अंतो छण्ह मासाणं जाव कालं करेस्सं, अहन्नं अन्नाई अद्धसोलस वासाईं जिणे सुहत्थी विहरिस्सामि, तं गच्छह णं तुमं सीहा ! मॅढियगामं नगरं रेवतीए गाहावतिणीए गिहे तत्थ णं रेवतीए गाहावतिणीए ममं अट्ठाए दुवे कवोयसरीरा उबक्लडिया तेहिं नो अहो, अस्थि से अने पारिया सिए मजारकडए कुकुडमंस तमाहराहि एएणं अट्ठो, तए णं से सीहे अणगारे समणेणं भगवया महावीरेणं एवं वृत्ते समाणे हह्तुट्ठे जाव हियए समणं भगवं महावीरं वं० नमं० वं० न० अतुरियमचवलमसंभंत मुहपोत्तियं पडिलेहेति मु० जहा गोयमसामी जाव जेणेव समणे भ० म० तेणेव उवा० २ समणं भ० महा० बंद० न० २ समणस्स भ० महा० अंतियाओ साण (ल) कोट्टयाओ चेइयाओ पडिनिक्खमति प० २ अतु| रियजाब जेणेव मेंढियगामे नगरे तेणेच उदा० २ मेंढियगामं नगरं मज्झमज्झेणं जेणेव रेवतीए गाहावहणीए गिहे तेणेव जवा० २ रेवतीए गाहावतिणीए गिहं अणुप्पविद्वे, तए णं सा रेवती गाहावतिणी सीहं अणगारं एजमाणं पासति पा० २ हतुङ० खिप्पामेव आसणाओ अभुट्ठेइ २ सीहं अणगारं ससह पयाई अणुगच्छ स० २ तिक्खुत्तो आ० २ बंदति न० २ एवं वयासी-संदिसंतु णं देवाणुप्पिया । किमागमणप्पयोयणं १, तए णं से सीहे अणगारे रेवतिं गाहावइणीं एवं वयासी एवं खलु तुमे देवाणुप्पिए । समण० भ० म० अट्ठाए दुवे कवोयसरीरा उवक्खडिया तेहिं नो अत्थे, अत्थि ते अन्ने पारियासिए मजारकडए कुकुडर्म Education internationa For Parts Only ~1376~ १५ गोशालकशते सिंहर्ष्यानीतोषधा दाहशमः सू ५५७ ॥ ६८६ ॥ waryra Page #1378 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५७-५५९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५७-५५९]] दीप अनुक्रम [६५५ |सए एपमाहराहि, तेणं अट्ठो, तए णं सा रेवती गाहावाणी सीहं अणगार एवं वयासी-केस णं सीहा || से णाणी वा तबस्सी वा जेणं तव एस अढे मम ताच रहस्सकडे हवमकखाए जओ णं तुम जाणासि ? एवं | जहा खंदए जाव जओ णं अहं जाणामि, तए णं सा रेवती गाहावतिणी सीहस्स अणगारस्स अंतियं एयमढे सोचा निसम्म हट्टतुट्ठा जेणेव भत्तघरे तेणेव उवा०२ पत्तगं मोएति पत्तगं मोएता जेणेव सीहे| अणगारे तेणेव उवा०२ सीहस्स अणगारस्स पडिग्गहगंसि तं सर्व संम निस्सिरति, तए णं तीए रेवतीए। गाहावतिणीए तेणं दषसुद्धणं जाय दाणेणं सीहे अणगारे पडिलाभिए समाणे देवाउए निबद्धे जहा विजयस्स जाव जम्मजीवियफले रेवतीए गाहावतिणीए रेवती०२, तए णं से सीहे अणगारे रेवतीए गाहावति|णीए गिहाओ पडिनिक्खमति०२ मेंडियगाम नगरं मझमज्झेणं निग्गच्छति निग्गच्छइत्ता जहा गोयमसामी जाव भत्तपाणं पडिदंसेति २समणस्स भगवओ महावीरस्स पाणिसि तं सचं संमं निस्सिरति, तए |णं समणे भगवं महावीरे अमुच्छिए जाव अणज्झोववन्ने विलमिव पन्नगभूएणं अप्पाणेणं तमाहारं सरीर कोहगंसि पक्खिवति, तए णं समणस्स भगओ महावीरस्स तमाहारं आहारियस्स समाणस्स से विपुले रोगाभयंके खिप्पामेव उवसमं पत्ते हट्टे जाए आरोगे बलियसरीरे तुट्टा समणा तुट्ठाओ समणीओ तुट्टा सावया तुट्टाओ सावियाओ तुहा देवा तुट्ठाओ देवीओ सदेवमणुपासुरे लोए तुढे हढे जाए समणे भगवं महावीरे हट्ट. २।(सूत्र ५५७) भंतेत्ति भगवंगोयमे समणं भगवं महावीरं वंदति नम०२एवं वयासी-एवं खलु देवाणुपियाणं 25-4%ACCIENC0-5 -६५७]] गोशालक-चरित्रं ~ 1377~ Page #1379 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५७-५५९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५७-५५९] साधुगतिः दीप अनुक्रम [६५५ व्याख्या- अंतेवासी पाईणजाणवए सबाणुभूतीनामं अणगारे पगतिभद्दए जाब विणीए, से णं भंते ! तदा गोसालेणं १५ गोशाप्रज्ञप्तिः मंखलिपुत्तेणं तवेणं तेएणं भासरासीकए समाणे कहिं कहिं उववन्ने ?, एवं खलु गोयमा ! ममं अंते- लकशते अभयदेवी- |वासी पाईणजाणवए सबाणुभूतीनामं अणगारे पगइभद्दए जाब विणीए, से णं तदा गोसालेणं मंखलिपुत्तेणं सर्वानुभूया वृत्तिः तवेणं भासरासीकए समाणे उहुं चंदिमसूरिय जाव बंभलंतकमहासुफे कप्पे वीइवइत्ता सहस्सारे कप्पे देव- तिसुनक्षत्र॥१८॥ ताए उववन्ने, सत्य णं अस्थेगतियाणं देवाणं अट्ठारस सागरोवमाई ठिती पन्नत्ता तस्थ णं सवाणुभूतिस्सवि सू५५८ * देचस्स अट्ठारस सागरोवमाई ठिती पन्नत्ता, से णं सवाणुभूती देवेताओ देवलोगाओ आउक्खएणं भवक्ख एणं ठिइक्खएणं जाव महाविदेहे वासे सिज्झिहिति जाव अंतं करेहिति । एवं खलु देवाणुप्पियाण अंतेवासी कोसलजाणवए सुनक्खत्ते नाम अणगारे पगइभद्दए जाब विणीए, से णं भंते ! तदा गं गोसालेणं मखलिपुत्तेणं तवेणं परिताविए समाणे कालमासे कालं किचा कहिं गए कहिं उबवन्ने ?, एवं खलु है || गोयमा ! ममं अंतेवासी सुनक्खत्ते नाम अणगारे पगइभद्दए जाब विणीए, से गं तदा गोसालेणं मंखलि-12 का पुत्तेणं तवेणं तेएणं परिताविए समाणे जेणेव ममं अंतिए तेणेव उपाग.२वंदति नम०२ सयमेव पंच मह-हा | बयाई आरुभेति सयमेव पंच महत्वयाई० समणा य समणीओ य खामेति २ आलोइयपडिकंते समाहिपत्ते ॥६८७॥ कालमासे कालं किच्चा पहुंचंदिमसरियजाव आणयपाणयारणकप्पे वीईवइत्ता अशुए कप्पे देवत्ताए उघवन्ने, || तत्थ णं अत्धेगतियाणं देवाणं यावीसं सागरोवमाई ठिती पण्णत्ता, तस्थ णं सुनक्खत्तस्सवि देवस्स बावीस -६५७]] गोशालक-चरित्रं ~1378~ Page #1380 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५७-५५९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५७-५५९]] सागरोचमाई सेसं जहा सवाणुभूतिस्स जाव अंतं काहिति (सूत्रं ५५८)। एवं खलु देवाणुप्पियाणं अंते-IX बासी कुसिस्से गोसाले नामं मंखलिपुत्ते से णं मंते ! गोसाले मंखलिपुत्ते कालमासे कालं किच्चा कहिं ग ४ काहि उव०१, एवं खलु गोयमा ! ममं अंतेवासी कुसिस्से गोसाले नाम मंखलिपुत्ते समणघायए जाव छउ-15 मत्थे चेव कालमासे कालं किच्चा उडे चंदिम जाव अक्षुए कप्पे देउव०, तत्थ णं अत्धेग. देवाणं बावीसं| सा०ठिती प० तत्थ णं गोसालस्सवि देवस्स बावीसं सा० ठिती प० । से णं भंते ! गोसाले देवे ताओ 15 देव. आउक्ख०३ जाव कहिं उववजिहिति ?, गोयमा ! इहेव जंबू०२भारहे चासे चिंझगिरिपायमले पंडेस जणवएसु सयदुवारे नगरे संमुतिस्स रन्नो भद्दाए भारियाए कुच्छिसि पुत्तत्ताए पचायाहिति, से णं तत्थ नवण्हं मा० बहुप० जाव वीतिकंताणं जाव सुरूवे दारए पयाहिति, जं रयणिं च णं से दारए जाइहिति तं रयर्णि च णं सयदुबारे नगरे सभितरवाहिरिए भारग्गसो य कुंभग्गसो य पउमवासे य रयणवासे य वासे दवासिहिति, तए णं तस्स दारगस्स अम्मापियरो एकारसमे दिवसे बीतिकंते जाच संपत्ते बारसाहदिवसे * अयमेयास्वं गोण्णं गुणनिप्फन्नं नामधेनं काहिति-जम्हा णं अम्हं इमंसि दारगंसि जायंसि समाणंसि सय दुबारे नगरे सम्भितरवाहिरिए जाव रयणवासे बुढे तं होउ णं अम्हं इमस्स दारगस्स नामधेनं महापउमे| महा. तए णं तस्स दारगस्स अम्मापियरो नामधेज़ करेहिंति महापउमोत्ति, तए णं तं महापउमं दारगं| अम्मापियरो सातिरेगहवासजायगं जाणित्ता सोभणंसि तिहिकरणदिवसनक्खत्तमुहुत्तंसि महया २राया. दीप अनुक्रम [६५५-६५७] CK गोशालक-चरित्रं ~ 1379~ Page #1381 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५७-५५९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५७-५५९] दीप अनुक्रम [६५५-६५७]] व्याख्या-1||भिसेगेणं अभिसिंचेहिंति, से णं तत्व रापा भविस्सति महया हिमवंतमहंतवनओ जाव विहरिस्सइ, तए णं || प्रज्ञप्तिः४ तस्स महापउमस्स रन्नो अन्नदा कदायि दो देवा महड्डिया जाव महेसक्खा सेणाकम्मं काहिं ति, तं०-पुन्नभद्दे लकशतेअभयदेवी- य माणिभद्दे य, तए णं सयदुवारे नगरे बहवे राईसरतलघरजाव महेसक्खा सेणाकम्मं जाव सत्थवाह- गोशालकया वृत्तिः२ मा प्पभिईओ अन्नमन्नं सदावेहिंति अ० एवं बदेहिति-जम्हा णं देवाणुप्पिया! अम्हं महापउमस्स रनो दो देवा गतिविमल॥१८॥ 18/महडिया जाव सेणाकम्मं करेंति तं०-पुनभद्दे य माणिभद्दे य, तं होउ णं देवाणुप्पिया अम्ह महापजमस्स रनो|| वाहनभव दोचंपि नामधेजे देवसेणे दे०२, तए णं तस्स महापउमस्स रन्नो दोचेऽवि नामधेजे भविस्सति देवसेणेति च सू५५९ २, तए णं तस्स देवसेणस्स रन्नो अन्नया कथाइ सेते संखतलविमलसन्निगासे चउईते हस्थिरपणे समुप्पजिस्सह, तए णं से देवसेणे राया तं सेयं संखतलविमलसन्निगासं चउइंतं हत्थिरयणं दूरूढे समाणे सयदुवारं नगरं मझमझेणं अभिक्खणं २ अतिजाहिति निजाहिति य, तएणं सयदुवारे नगरे वहवे राईसरजाव पभिईओ है। अन्नमन्नं सहावेंति अ० २ वदेहिति-जम्हा णं देवाणुप्पिया ! अम्हं देवसेणस्स रनो सेते संखतलसन्निकासे | ४|| चउते हत्थिरयणे समुप्पन्ने, तं होज णं देवाणुप्पिया! अम्हं देवसेणस्स रन्नो तच्चेवि नामधेज्जे विमलवाहणे वि०२, तए णं तस्स देवसेणस्स रनो तच्चेवि नामधेज्जे विमलवाहणेत्ति । तए णं से विमलवाहणे राया है। अन्नया कदायि समणेहिं निग्गंथेहिं मिच्छ विप्पडिवविहिति अप्पेगतिए आउसेहिति अप्पेगतिए अवहसि-1 ॥६८८॥ हिति अप्पेबतिए निच्छोडेहिति अप्पेगतिए निन्भत्थेहिति अप्पेगतिए धंधेहिति अप्पेगतिए णिभेहिति || KAKKARACK गोशालक-चरित्र ~ 1380 ~ Page #1382 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५७-५५९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५७-५५९]] दीप अप्पेगतियाणं छविच्छेदं करेहिति अप्पेगतिए पमारेहिह अप्पेगतियाणं उद्दवेहिति अप्पेगतियाणं वत्थं पाडगह कंबलं पायपुंछणं आच्छिदिहिति विञ्छिदिहिति भिंदिहिति अवह रिहिति अप्पेगतियाणं भत्तपाणं वोच्छिदिहिति अप्पेगतिए णिनगरे करेहिति अप्पेगतिए निविसए करेहिति, तए णं सयदुवारे नगरे यहवे 8 राईसरजाव वविहिंति-एवं खलु देवाणु विमलबाहणे राया समणेहिं निग्गंधेहि मिच्छ विप्पडिवन्ने अप्पेगतिए आउस्सति जाव निचिसए करेति, तं नो खलु देवाणुप्पिया! एयं अम्हं सेयं नो खलु एयं विमलवा-12 हणस्स रन्नो सेयं नो खलु एयं रजस्स वा रहस्स चा बलस्स चा वाहणस्स वा पुरस्स वा अंतेउरस्स वा जणवयस्स वा सेयं जणं विमलवाहणे राया समणेहिं निग्गंथेहि मिच्छ विप्पडिवन्ने, तं सेयं खलु देवाणुप्पिया ! अम्हं विमलवाहणं रायं एयम8 विनवित्तएत्तिकटु अन्नमन्नस्स अंतियं एयमझु पटिमुणेति अं०२जेणेच विमलवाहणे राया तेणेव उ०२ करयलपरिग्गहियं विमलवाहणं रायं जएणं विजएणं वद्धाति ज.२एवं | व-एवं खल्लु देवाणु समणेहिं निग्गंथेहि मिच्छ विप्पडिवन्ना अप्पेगतिए आउस्संति जाव अप्पेगतिए निविसए करेंति, तं नो खलु एयं देवाणुप्पियाण सेयं नो खलु एयं अम्हं सेयं नो खलु एयं रजस्स वा जाव! | जणवयस्स वा सेयं जणं देवाणुप्पिया ! समणेहिं निग्गंथेहि मिच्छ विपडिबन्ना तं विरमंतु णं देवाणुप्पिया! दएअस्स अट्ठस्स अकरणयाए, तए णं से विमलवाहणे राया तेहिं पहहिं राईसरजाव सत्यवाहप्पभिईहिं एयमह विनते समाणे नो धम्मोतिनो तवोति मिच्छा विणएणं एयम पटिमुणेहिति, तस्स णं सयदुवा अनुक्रम [६५५ -६५७]] गोशालक-चरित्रं ~1381 ~ Page #1383 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५७-५५९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५७-५५९] दीप अनुक्रम [६५५ व्याख्या- रस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभागे एत्थ णं सुभूमिभागे नाम उजाणे भविस्सइ सबोउयला प्रज्ञप्तिः बन्नओ। तेणं कालेणं तेणं समएणं विमलस्स अरहओ पउप्पए सुमंगले नाम अणगारे जाइसंपन्ने जहा लकशते अभयदेवी-द धम्मघोसस्स चन्नओ जाव संखित्तविउलतेयलेस्से तिन्नाणोवगए सुभूमिभागस्स उजाणस्स अदूरसामंते छ8-14 गोशालकया वृत्तिः२ छ?णं अणि जाव आयावेमाणे विहरिस्सति । तए णं से विमलवाहणे राया अन्नया कदायि रहचरियं गतिविमल॥१८॥ IAS काउं निजाहिति, तए णं से विमलचाहणे राया सुभूमिभागस्स उजाणस्स अदूरसामंते रहचरियं करेमाणे | वाहनभवसुमंगलं अणगारं छटुंछट्टेणं जाव आयावेमाणं पासिहिति पा०२ आसुरुत्ते जाच मिसिमिसेमाणे सुमंगलं श्च सू५५९ है अणगारं रहसिरेणं [अन्धानम् १००००] णोल्लावहिति, तए णं से सुमंगले अणगारे विमलवाहणेणं रना रहसिरेणं नोल्लाविए समाणे सणियं २ उद्देहिति उ०२ दोचंपि उहुं पाहाओ पगिज्झिय जाव आयावेमाणे विहरिस्सति, तए णं से विमलवाहणे राया सुमंगलं अणगारं दोचपि रहसिरेणं णोल्लावेहिति, तए णं से सुमंगले अणगारे विमलवाहणेणं रन्ना दोचंपि रहसिरेणं णोल्लाविए समाणे सणियं २ उद्देहिति उ०२ जाओहिं पउंजति २त्ता विमलवाहणस्स रणो तीतदं ओहिणा आभोएहिति २त्ता विमलवाहणं रायं एवं वहिति-नो खलु तुमं विमलवाहणे राया नो खलु तुर्म देवसेणे राया नो खलु तुमं महापउमे राया, ॥६८९॥ तुमण्णं इओ तचे भवग्गहणे गोसाले नाम मंखलिपुत्ते होत्था समणघायए जाव छउमत्थे चेच कालगए, गत जति ते तदा सवाणुभूतिणा अणगारेणं पभुणावि होऊणं संम्मं सहियं खमियं तितिक्खयं अहियासियं -६५७]] गोशालक-चरित्रं ~ 1382~ Page #1384 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५७-५५९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५७-५५९]] दीप || जह ते तदा सुनक्वत्तेणं अण जाव अहियासियं, जइ ते तदा समणेणं भगवया महावीरेणं पभुणावि जाव || अहियासियं, तं नो खलु ते अहं तहा सम्मं सहिस्सं जाच अहियासिस, अहं ते नवरं सहयं सरहं ससारहै हियं तवेणं तेएणं एगाहच्च कूडाहचं भासरासिं करेजामि, तए णं से विमलवाहणे राया सुमंगलेणं अण गारेणं एवं वुत्ते समाणे आसुरुत्ते जाव मिसिमिसेमाणे सुमंगलं अणगारं तच्चंपि रहसिरेणं णोल्लावेहिति, || तए णं से सुमंगले अणगारे विमलवाहणेणं रण्णा तचंपि रहसिरेणं नोल्लाविए समाणे आसुरुत्ते जाव मिसि-18 | मिसेमाणे आयावणभूमीओ पचोरुभइ आ०२ तेयासमुग्धाएणं समोहनिहिति तेया० २ सत्तट्ट पयाई पच्चोसकिहिति सत्तट्ट०२ विमलवाहणं रायं सहयं सरहं ससारहियं तवेणं तेएणं जाव भासरासिं करेहिति । सुमंगले णं भंते । अणगारे विमलवाहणं रायं सहयं जाव भासरासिं करेत्ता कहिं गच्छिहिति कहिं उववजिहिति ?, गोयमा ! सुमंगले अणगारे णं विमलवाहणं रायं सहयं जाव भासरासिं करता बहहिं चउत्थ छ?|हमदसमदुवालसजावविचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बदइं वासाई सामन्नपरियागं पाउणेहि रत्ता मासियाए संलेहणाए सहि भत्ताए अणसणाए जाच छेदेता आलोइयपडिकंते समाहिपत्ते उहुं चंदिमजाव गेविजविमाणावाससयं वीयीवइत्ता सबसिद्धे महाविमाणे देवत्ताए उववजिहिति, तत्थ णं देवाणं अजहन्नम|णुकोसेणं तेत्तीसं सागरोचमाई ठिती प०, तत्थ णं सुमंगलस्सवि देवस्स अजहन्नमणुकोसणं तेत्तीसं सागरो अनुक्रम [६५५ -६५७]] गोशालक-चरित्रं ~ 1383~ Page #1385 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [-], मूलं [५५७-५५९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५७-५५९] दीप व्याख्या-||||बमाई ठिती पनत्ता । से णे भंते ! सुमंगले देवे ताओ देवलोगाओ जाच महाविदेहे वासे सिजिशहिति जाव||१५ गोशाप्रज्ञप्तिः अंतं करेति (सूत्रं ५५९)। लकशतम् अभयदेवी- 'साण(ल)कोहए नामं चेईए होत्था बन्नओत्ति तद्वर्णको वाच्यः स च 'चिराईए'इत्यादि 'जाव पुढविसिलापया वृत्तिः २४ ओत्ति पृथिवीशिलापट्टकवर्णकं यावत् स च तस्स णं असोगवरपायवस्स हेडा ईसिंखंधीसमल्लीणे इत्यादि 'मालुयाकच्छए'त्ति मालुका नाम एकास्थिका वृक्षविशेषास्तेषां यत्कक्ष-गहनं तत्तथा । 'विउले'त्ति शरीरव्यापकत्वात् रोगायके'त्ति रोगः-पीडाकारी स चासावातङ्कश्च-व्याधिरिति रोगातङ्कः 'उजल्ले त्ति उज्ज्वलः पीडापोहलक्षणविपक्षलेशे18|| नाप्यकलङ्कितः, यावत्करणादिदं दृश्य-तिउले' त्रीन्-मनोवाकायलक्षणानर्थास्तुलयति-जयतीति त्रितुलः 'पगादे' प्रकर्ष वान् 'ककसे' कर्कशद्रव्यमिवानिष्ट इत्यर्थः 'कडए' तथैव चंडे रौद्रः 'ति' सामान्यस्य झगितिमरणतः 'दक्खे'त्ति दुःखो दुःखहेतुत्वात् 'दुग्गे'त्ति कचित् तत्र च दुर्गमिवानभिभवनीयत्वात्, किमुक्तं भवति ?-'दुरहियासेत्ति दुरधि| सह्यः सोढुमशक्य इत्यर्थः 'दाहयपतीए'त्ति दाहो व्युत्क्रान्तः-उत्सन्नो यस्य स स्वार्थिककप्रत्यये दाहव्युत्क्रान्तिकः 'अ-13 तवियाई ति अपिचेत्यम्युच्चये 'आई'ति वाक्यालङ्कारे 'लोहियवच्चाइपित्ति लोहितवर्चास्यपि-रुधिरात्मकपुरीपाण्यपिट करोति किमन्येन पीडावर्णनेनेति भावः, तानि हि किलात्यन्तवेदनोत्पादके रोगे सति भवन्ति,'चाउवएणं'ति चातुर्वर्ण्य-ग्राम- || PM ॥६९०॥ णादिलोकः, 'झाणतरियाए'त्ति' एकस्य ध्यानस्य समाप्तिरन्यस्यानारम्भ इत्येषा ध्यानान्तरिका तस्यां 'मणोमाणसि-18 एण'ति मनस्येव न बहिर्वचनादिभिरप्रकाशितत्वात् यन्मानसिकं दुःखं तन्मनोमानसिकं तेन 'दुवे कवोया'इत्यादेः श्रूय-16 अनुक्रम [६५५ -६५७]] ForFReasFINAaponr wwjanmitray. गोशालक-चरित्रं ~ 1384~ Page #1386 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५७-५५९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५७-५५९]] दीप अनुक्रम [६५५-६५७] माणमेवार्थ केचिन्मन्यन्ते, अन्ये त्याहुः-कपोतकः-पक्षिविशेषस्तद्वद् ये फले वर्णसाधात्ते कपोते-कूष्माण्डे ह्रस्वे कपोते कपोतके ते च ते शरीरे वनस्पतिजीवदेहत्वात् कपोतकशरीरे, अथवा कपोतकशरीरे इव धूसरवर्णसाधादेव कपोतकशरीरे कूष्माण्डफले एव ते उपसंस्कृते-संस्कृते तेहिं नो अट्ठो'त्ति बहुपापत्वात् 'पारिआसिएत्ति परिवासितं ह्यस्तनमित्यर्थः, 'मज्जारकडए'इत्यादेरपि केचित् श्रूयमाणमेवार्थं मन्यन्ते, अन्ये वाहुः-भाजीरो-वायुविशेषस्तदुपशमनाय कृतं-संस्कृतं माजोरकृतम्, अपरे त्वाहुः-माजारो-विरालिकाभिधानो वनस्पतिविशेषस्तेन कृतं-भावितं यत्तत्तथा, किं तत् ? इत्याह'कुर्कुटकमांसकं' बीजपूरकं कटाहम् 'आहराहित्ति निरवद्यत्वादिति। 'पत्तगं मोएति'त्ति पात्रक-पिठरकाविशेष मुञ्चति सिक्कके उपरिकृतं सत्तस्मादवतारयतीत्यर्थः 'जहा विजयस्स'त्ति यथा इहैव-इह शते विजयस्य वसुधाराद्युक्तं एवं तस्या अपि वाच्यमित्यर्थः, 'बिलमिवेत्यादि 'बिले इव' रन्ध्र इव पन्नगभूतेन' सर्पकल्पेन 'आत्मना' करणभूतेन 'तं' सिंहानगारोपनीतमाहार शरीरकोष्ठ के प्रक्षिपतीति 'हढे'त्ति 'हृष्टः' निर्व्याधिः 'अरोगे'त्ति निष्पीडः 'तहे हढे जाए'त्ति 'तुष्ट' तोपवान् 'हृष्टः' विस्मितः, कस्मादेवम् ? इत्याह-समणे इत्यादि हट्टेत्ति नीरोगो जात इति । 'भारग्गसो यत्ति भारपरिमाणतः, भारश्च-भारकः पुरुषोद्वहनीयो विंशतिपलशतप्रमाणो वेति, 'कुंभग्गसो य'त्ति कुम्भो-जघन्य आढकानां पट्या मध्यमस्वशीत्या उत्कृष्टः पुनः शतेनेति, 'पउमवासे य रयणवासे य वासे वासिहिति'त्ति 'वर्षः' वृष्टिवर्षिष्यति, किंविधः? इत्याह-'पद्मवर्षः' पद्मवर्परूपः, एवं रलवर्ष इति, 'सेएत्ति श्वेतः, कथंभूतः -'संखदलविमलसन्निगासेत्ति शङ्खस्य यद्दल-खण्डं तलं वा तद्रूपं विमलं तत्संनिकाशः-सदृशो यः स तथा, प्राकृतत्वाच्चैवं समासः, 'आउसि व्या०1१६ गोशालक-चरित्रं ~ 1385~ Page #1387 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५५७ -५५९] दीप अनुक्रम [६५५ -६५७] व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ६९१॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१५], वर्ग [–], अंतर् शतक [-], उद्देशक [ - ], मूलं [५५७-५५९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५ ], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः गोशालक चरित्रं हिइति आक्रोशान् दास्यति 'निच्छो डेहि 'त्ति पुरुषान्तरसम्बन्धितहस्ताद्यवयवाः कारणतो ये श्रमणास्तांस्ततो वियोजयिव्यति 'निन्भत्थेहि 'त्ति आक्रोश व्यतिरिक्त दुर्वचनानि दास्यति 'पमारेहिइ'त्ति प्रमारं मरणक्रियाप्रारम्भं करिष्यति प्रमारयिति 'उद्दवेहिह 'त्ति अपद्रावयिष्यति, अथवा 'पमारिहिइ'त्ति मारयिष्यति 'उदवेहिइ' त्ति उपद्रवान् करिष्यति 'आकिंछदिहि' त्ति ईषत् छेत्स्यति 'विच्छिदेहिइ'त्ति विशेषेण विविधतया वा छेत्स्यति 'भिंदिहि'त्ति स्फोटयिष्यति पात्रापेक्षमेतत् 'अवहरिहिइ'त्ति अपहरिष्यति - उद्दालयिष्यति 'निन्नगरे करेहिति'त्ति 'निर्नगरान्' नगरनिष्क्रान्तान् करिष्यति, 'रज्जस्स व'ति राज्यस्य वा राज्यं च राजादिपदार्थसमुदायः, आह च - " स्वाम्यमात्यश्च राष्ट्रं च, कोशो दुर्ग व सुहत सप्ताङ्गमुच्यते राज्यं, बुद्धिसत्त्वसमाश्रयम् ॥ १ ॥” राष्ट्रादयस्तु तद्विशेषाः, किन्तु राष्ट्रं जनपदैकदेशः, 'विरमंतु णं देवाणुप्पिया ! एअस्स अट्ठस्स अकरणयापत्ति विरमणं किल वचनाद्यपेक्षयाऽपि स्यादत उच्यते-अकरणतया - करणनिपेधरूपतया । 'विमलस्स' त्ति विमलजिनः किलोत्सर्पिण्यामेकविंशतितमः समवाये दृश्यते स चावसर्पिणीचतुर्थजिन स्थाने प्राप्नोति तस्माच्चार्वाचीनजिनान्तरेषु बहवः सागरोपमकोटयोऽतिक्रान्ता उभ्यन्ते, अयं च महापद्मो द्वाविंशतेः सागरोपमाणामन्ते भविष्यती दुःखगममिदं, अथवा यो द्वाविंशतेः सागरोपमाणामन्ते तीर्थकृदुत्सपिण्यां भविष्यति तस्यापि विमल इति नाम संभाव्यते, अनेकाभिधानाभिधेयत्वाम्महापुरुषाणामिति, 'पउप्पर'त्ति शिष्यसन्तानः, 'जहा धम्मघोसस्स वन्नओत्ति यथा धर्मघोषस्य एकादशशतैकादशोदेशकाभिहितस्य वर्णकस्तथाऽस्य वाच्यः, स च 'जाइसंपन्ने कुलसंपन्ने बलसंपन्ने' इत्यादिरिति 'रहचरियं' ति रथचर्या 'नोल्लावेहिइति नोदयिष्यति प्रेरयिष्यति सहितमित्यादय एकार्थाः Education Internation For Parts Only ~1386~ १५ गोशालकशतम् ॥ ६९१|| ayor Page #1388 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक -1, मूलं [५५९-R] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५९R] विमलवाहणे णं भंते ! राया सुमंगलेणं अणगारेणं सहए जाव भासरासीकए समाणे कहिं गच्छिहिति कहिं उववजिहिति ?, गोयमा ! विमलवाहणे णं राया सुमंगलेणं अणगारेणं सहये जाव भासरासीकए समाणे अहेसत्तमाए पुढवीए उकोसकालट्ठिइयंसि नरयंसि नेरइयत्ताए उववजिहिति, से णं ततो अणंतरं उबट्टित्ता मच्छेसु उववजिहिति, से णं तत्थ सत्थवझे दाहयक्तीए कालमासे कालं किच्चा दोच्चंपि अहे सत्तमाए | पुढवीए उक्कोसकालद्वितीयंसि नरगंसि नेरइयत्ताए उववजिहिति, से गं तोऽणंतरं उच्चहित्ता दोचंपि मच्छेसु । उववजिहिति, सत्यवि णं सत्थवजझे जाव किचा छट्ठीए तमाए पुढवीए कोसकालहियंसि नरगंसि नेरहय- त्ताए उववविहिति, से णं तओहितो जाव बहित्ता इत्थियासु उववजिहिति, तत्थवि णं सत्यवझे दाह जाव दोचंपि छडीए तमाए पुढचीए उक्कोसकालजाव उच्चट्टित्ता दोचंपि इत्थियासु उवव०, तत्थवि णं सत्यवझे जाव किच्चा पंचमाए घूमप्पभाए पुढवीए उक्कोसकालजाव चहित्ता उरएसु उववजिहिति, तत्थवि णं सस्थवज्झे जाव किच्चा दोचंपि पंचमाए जाव उत्पट्टित्ता दोचंपि उरएसु उववचिहिति, जाव किच्चा चउत्थीए । पंकप्पभाए पुढवीए उक्कोसकालद्वितीयंसि जाव उद्यहित्ता सीहेसु उववजिहिति तत्थवि णं सत्यवझे तहेव *जाव किया दोपि चउत्थीए पंकजाब उघहिता दोचंपि सीहेसु उवव० जाव किया तथाए वालपप्पभाप उकोसकालजाव उत्पट्टित्ता पक्खीसु उवव० तत्थवि णं सत्थवज्झे जाव किया दोचंपि तच्चाए वालुयजाव उच्चहित्ता दोचंपि पक्खीमु उवव० जाव किच्चा दोच्चाए सकरप्पभाए जाव उच्चहित्ता सिरीसवेसु उवध तत्थवि | ESASAKA RO दीप अनुक्रम [६५८] गोशालक-चरित्रं ~1387~ Page #1389 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक -1, मूलं [५५९-R] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५९R] दीप अनुक्रम [६५८] व्याख्या दणं सत्य जाच किच्चा दोचपि दोचाए सकरप्पभाए जाव उच्चट्टित्ता दोचंपि सिरीसवेसु उवव० जाव किचा प्रज्ञप्तिः इमीसे रयणप्पभाए पुढवीए उक्कोसकालहितीयंसि नरगंसि नेरइयत्ताए उववज्विहिति, जाव उदहित्ता लकशर्त अभयदेवी- सपणीसु उवव० तत्थवि णं सत्थवज्झे जाव किच्चा असन्नीसु उववजिहिति, तत्थवि णं सत्थवज्झे जावे गोशालकया वृत्तिः२४ किच्चा दोचंपि इमीसे रयणप्पभाए पुढवीए पलिओवमस्स असंखेजइभागद्वितीयंसि गरगंसि नेरइयत्ताए स्य संसारे ॥६९॥ | उपवजिहिति, से णं तओ जाव उच्छट्टित्ता जाई इमाई खहयरविहाणाई भवंति, सं०-चम्मपक्खीणं लोमप-II भ्रमण क्खीणं समुग्गपक्खीणं विययपक्खीणं तेसु अणेगसयसहस्सखुत्तो उद्दाइत्ता २ तत्थेव २ भुज्जो २ पञ्चाया-3/ हिति, सहस्थवि णं सत्थवज्झे दाहवकंतीए कालमासे कालं किच्चा जाई इमाई भुयपरिसप्पविहाणाई है भवंति, तंजहा-गोहाणं नउलाणं जहा पन्नवणापए जाव जाहगाणं, तेसु अणेगसयसहस्सखुत्तो सेसं जहा खहचराणं जाव किचा जाई इमाई उरपरिसप्पविहाणाई भवंति, तं०-अहीणं अयगराणं आसालियाण महोरगाणं, तेसु अणेगसयसहजाव किया जाई इमाई चउप्पदविहाणाई भवति, तं०-एगखुराणं दुखुराणं गंडीपदाणं सणहपदाणं, तेसु अणेगसयसहस्स जाव किचा जाई इमाई जलयरविहाणाई भवंति तं०-मच्छाणं | || कच्छभाणं जाव सुसुमाराण, तेसु अणेगसपसह जाव किया जाई इमाई चारिदियविहाणाई भवंति, तं०-18 अंधियाणं पोत्तियाणं जहा पन्नवणापदे जाव गोमयकीडाणं, तेसु अणेगसयसह जाव किचा जाई इमाई तेई-1 दियविहाणाई भवंति, तं०-उवधियाणं जाव हत्यिसोंडाणं तेमु अणेगजाव किचा जाई इमाई इंदियवि-II 1 ॥६९२॥ GROASARAKAARAK गोशालक-चरित्रं ~1388~ Page #1390 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक -1, मूलं [५५९-R] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५९R] Bहाणाई भवंति तं०-पुलाकिमियाणं जाच समुद्दलिक्खाणं, तेसु अणेगसयजाव किचा जाई इमाई वणस्सहवि. हाणाई भवंति, तं०-रुकखाणं गुच्छाणं जाव कुहणाणं, तेसु अणेगसय जाव पचायाहस्सइ, उस्सनं च णं कडयरुक्खेसु कडुयवल्लीसु सवत्थवि णं सत्थवज्झे जाव किच्चा जाई इमाई वाउकाइयविहाणाई भवंति, तंजहा-पाईणवायाणं जाव सुद्धवायाणं तेसु अणेगसयसहस्सजाव किया जाई इमाई तेउकाइयचिहादाणाई भवंति, तं०-इंगालाणं जाव सूरकंतमणिनिस्सियाणं, तेसु अणेगसयसह जाव किचा जाई इमाई आ पक्काइयविहाणाई भवंति, तं-उस्साणं जाव खातोदगाणं, तेसु अणेगसयसहजाव पञ्चायातिस्सइ, उस्सणं चणं खारोदएसु खातोदएसु, सवत्थवि णं सस्थवज्झे जाव किया जाई इमाई पुढविकाइयविहाणाई भवंति, तं०- पुढवीणं सकराणं जाव सूरकंताणं, तेसु अणेगसयजाव पचायाहिति, उस्सन्नं च शंखरबायरपुढविकाइएम. सपथवि णं सत्थवज्झे जाव किच्चा रायगिहे नगरे बाहिं वरियत्ताए उववजिहिह, तत्थवि गं सत्थवज्झे जाव किचा दुचंपि रायगिहे नगरे अंतोखरियत्ताए उक्वज्विहिति, तत्थवि णं सत्थवज्झे जाव किच्चा (सूत्रं ५५९)॥ ४ 'सत्यवझेत्ति शखवध्यः सन् 'दाहवतीए'त्ति दाहोत्सत्त्या कालं कृत्वेति योगः दाहव्युत्क्रान्तिको वा भूत्वेति शेषः, है इह च यथोक्तक्रमेणवासजिप्रभृतयोरलप्रभादिषु यत उत्पद्यन्त इत्यसी तथैवोत्पादितः, यदाह-"अस्सण्णी खलु पढम दोच्चं च सिरीसिवा तश्य पक्खी । सीहा जति चउत्थिं उरगा पुण पंचमि पुढविं ॥१॥छट्टि च इत्थियाओ मच्छा मणुया IA| य सत्तमि पुढविं ॥" [ असंझिनः खलु प्रथमां द्वितीयां च सरिसृपाः तृतीयां पक्षिणः । सिंहा यान्ति चतुर्थी पंची पुनः दीप अनुक्रम [६५८] गोशालक-चरित्रं ~ 1389~ Page #1391 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक -1, मूलं [५५९-R] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: S प्रत सूत्रांक [५५९R] दीप अनुक्रम [६५८] व्याख्या-18|| पृथ्वीमुरगाः ॥१॥ षष्ठी च स्त्रियो मत्स्या मनुष्याश्च सप्तमी पृथ्वीम् ॥] इति, 'खहचरविहाणाईति इह विधानानि-भेदाः ||१५ गोशा प्रज्ञप्तिः 'चम्मपक्खीणं'ति वल्गुलीप्रभृतीनां 'लोमपक्खीण ति हंसप्रभृतीनां 'समुग्गपक्खीण'ति समुद्गकाकारपक्षवतां मनु-दलकशतं अभयदेवी- प्यक्षेत्रबहिबत्तिनां 'बिययपक्षीणं'ति विस्तारितपक्षवतां समयक्षेत्रवहिवर्तिनामेवेति 'अणेगसयसहस्सखुत्तों'इत्यादि तुम गोशालकया वृत्तिः२/ यदुक्तं तत्सान्तरमवसेय, निरन्तरस्य पञ्चेन्द्रियत्वलाभस्योत्कर्षतोऽप्यष्टभवप्रमाणस्यैव भावात् , यदाह-'पंचिंदियतिरिय-13 स्य संसारे भ्रमणं ॥६९३॥ नरा सत्तट्ठभवा भवग्गहेण"[पञ्चेन्द्रियस्तिर्यग्नराः सप्ताष्टभवाः भवग्रहणैः] त्ति 'जहा पन्नवणापए'त्ति प्रज्ञापनायाः सू५५९ प्रथमपदे, तत्र चैवमिदं-'सरडाणं सल्लाण'मित्यादि । 'एगखुराणं ति अश्वादीनां 'दुखुराण'ति गवादीनां 'गंडीप-* याणं ति हस्त्यादीनां 'सणहप्पयाण'ति सनखपदानां सिंहादिनखराणां 'कच्छभाणं ति इह यावत्करणादिदं दृश्य'गाहाणं मगराणं पोत्तियाण इत्यत्र 'जहा पन्नवणापए'त्ति अनेन यत्सूचितं तदिदै-'मच्छियाणं गमसियाण'मित्यादि, 'उपचियाण' इह यावत्करणादिदं दृश्य-'रोहिणियाणं कुंथूर्ण पिविलियाण'मित्यादि, 'पुलाकिमियाण'मि-12 त्यत्र यावत्करणादिदं दृश्य-'कुच्छिकिमियाणं गंडूलगाणं गोलोमाण'मित्यादि, 'रुक्खाणं ति वृक्षाणामेकास्थिकबहुबीजकभेदेन द्विविधानां, तत्रैकास्थिकाः निम्बाम्रादयः बहुवीजा-अस्थिकतिन्दुकादयः, 'गुच्छाणं ति वृन्ताकीप्रभृतीनां यावकरणादिदं दृश्य-गुम्माणं लयाणं वल्लीणं पचगाणं तणाणं बलयाण हरियाणं ओसहीणं जलरुहाणं'ति तत्र || 'गुल्माना' नवमालिकाप्रभृतीनां 'लतानां' पद्मलतादीनां 'वल्लीनां' पुष्पफलीप्रभृतीनां 'पर्वकाणाम्' इक्षुप्रभृतीनां 'तृणानां | दर्भकुशादीनां 'वलयानां' तालतमालादीनां 'हरितानाम् अध्यारोहकतन्दुलीयकादीनाम् 'औषधीनां' शालिगोधूमप्रभृतीनां ट्र AMSROSAKSARA tortor tanasurare.org गोशालक-चरित्रं ~ 1390 ~ Page #1392 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक -1, मूलं [५५९-R] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५९R] SASSAGAR | 'जलरुहाणां' कुमुदादीनां 'कुहणाणं ति कुहुणानाम् आयुकायप्रभृतिभूमीस्फोटानाम् 'उस्सन्नं च णति बाहुल्येन पुनः |'पाईणवायाणं ति पूर्ववातानां यावत्करणादेवं दृश्य--'पडीणवायाणं दाहिणवायाण'मित्यादि, 'सुद्धवायाण'ति | मन्दस्तिमितवायूनाम्, 'इंगालाणं' इह यावत्करणादेवं दृश्य-'जालाणं मुम्मुराणं अचीण मित्यादि, तत्र च 'ज्वालानाम्' अनलसम्बद्ध स्वरूपाणां 'मुर्मुराणां' फुम्फुकादौ मसृणाग्निरूपाणाम् 'अर्चिषाम्' अनलाप्रतिबद्धज्वालानामिति । 'ओसाणं'ति रात्रिजलानाम् , इह यावत्करणादिदं दृश्यं-'हिमाणं महियाणं'ति, 'खाओदयाणं'ति खातायां-भूमी | यान्युदकानि तानि खातोदकानि, 'पुढवीण ति मृत्तिकानां 'सकराण'ति शर्करिकाणां यावत्करणादिदं रश्य-'वाल्लु याणं उचलाण'ति, 'सूरकताण'ति मणिविशेषाणां, 'बाहिं स्वरियत्ताए'त्ति नगरबहिर्वतिवेश्यात्वेन प्रान्तजवेश्यात्वेनेत्यन्ये, ZI'अंतोखरियत्ताए'त्ति नगराभ्यन्तरवेश्यात्वेन विशिष्टवेश्यात्वेनेत्यन्ये । इहेव जंबुद्दीवे दीवे भारहे वासे विंझगिरिपायमूले बेभेले सन्निवेसे माहणकुलंसि दारियत्ताए पचायाहिति। तए णं तं दारियं अम्मापियरो उम्मुक्कबालभाचं जोषणगमणुप्पत्तं पडिरूवएणं सुकेणं पडिरूविएणं विणएणं पडिरूवियस्स भत्तारस्स भारियत्ताए दल इस्सति, साणं तस्स भारिया भविस्सति इट्टा कंता जाव अणुमया | भंडकरंडगसमाणा तेल्लकेला इव सुसंगोविया चेलपेडा इव सुसंपरिग्गहिया रयणकरंडओविव सुसारक्खिया सुसंगोविया मा णं सीयं मा णं उण्हं जाव परिस्सहोवसग्गा फुसंतु । तए णं सा दारिया अन्नदा कदायि| गुधिणी समुरकुलाओ कुलघरं निजमाणी अंतरा दवग्गिजालाभिहया कालमासे कालं किचा दाहिणिल्लेस र दीप अनुक्रम [६५८] 1%%%A56A गोशालक-चरित्रं ~ 1391~ Page #1393 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५६०] दीप अनुक्रम [६५९ ] व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ६९४॥ गोशालक चरित्रं “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१५], वर्ग [–], अंतर्-शतक [-], उद्देशक [-] मूलं [५६०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः अग्गिकुमारेसु देवेसु देवत्ताए उचवज्जिहिति से णं ततोहिंतो अनंतरं उचट्टित्ता माणुस्सं विग्गहं लमिहिति माणुस्सं २ केवलं बोहिं बुज्झिहिति के० २ मुंडे भवित्ता आगाराओ अणगारियं पञ्चहिति, तत्थविय णं | विराहियसामने कालमासे कालं किचा दाहिणिल्लेस असुरकुमारेसु देवेसु देवत्ताए उववज्जिहिति, से णं तओहिंतो जाव उघट्टित्ता माणुसं विग्गहं तं चैव जाव तत्थवि णं विराहियसामने कालमासे जाव किया दाहिम्यक्तवचरगिल्लेसु नागकुमारेसु देवेसु देवत्ताए उववज्जिहिति, से णं तओहिंतो अनंतरं एवं एएणं अभिलावेणं दाहिपिल्लेसु सुवन्नकुमारेसु एवं विज्जुकुमारेसु एवं अग्गिकुमारवज्जं जाव दाहिणिल्लेसु धणियकुमारेसु से णंतओ | जाव उचट्टित्ता माणुस्सं विग्गहं लभिहिति जाव विराहियसामने जोइसिएस देवेसु उववज्जिहिति, से णं तओ अनंतरं चयं चइता माणुस्सं विग्गहं लभिहिति जाव अविराहियसामन्ने कालमासे कालं किचा सोहम्मे कप्पे देवत्ताए उचवज्जिहिति, से णं तओहिंतो अनंतरं चयं चत्ता माणुस्सं विग्गहं लभिहिति केवलं बोहिं बु ज्झिहिति, तत्थवि णं अविराहियसामने कालमासे कालं किया ईसाणे कप्पे देवत्ताए उबवजिहिति, से णं तओ चइता माणुस्सं विग्गहं लभिहिति, तत्थवि णं अविराहियसामने कालमासे कालं किचा सणकुमारे कप्पे देवताए उववज्जिहिति, से णं तओहिंतो एवं जहा सणकुमारे तहा बंभलोए महासुक्के आणए आरणे, से णं तओ जाव अविराहियसामने कालमासे कालं किया सङ्घद्वसिद्धे महाविमाणे देवत्ताए उववज्जिहिति, से णं तओहिंतो अनंतरं चयं चत्ता महाविदेहे वासे जाई इमाई कुलाई भवंति - अढाई जाव अपरिभूयाई, For Pernal Use Only ~ 1392~ १५ गोशालकशते दारिकास णयुताभवा दृढप्रतिज्ञ भवश्व सू ५६० | ॥ ६९४ ॥ Page #1394 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [-], मूलं [५६०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५६०] तहप्पगारेसु कुलेसु पुत्तत्साए पचायाहिति, एवं जहा उववाइए दृढप्पइन्नघत्तवया सचेव वत्तघया निरवसेसा भाणियषा जाच केवलवरनाणदंसणे समुप्पजिहिति, तए णं से ढप्पाइन्ने केवली अप्पणो तीअद्धं आभोएहीद अप्प०२ समणे निग्गंधे सहावेहिति सम०२एवं बदिहीइ-एवं खलु अहं अजो। इओ चिरातीयाए अदाए गोसाले नाममखलिपुत्ते होत्था समणघायए जाव छउमत्थे चेष कालगए तम्मूलगं च णं अहं अजो! अणादीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकतारं अणुपरियट्टिए, तंमा णं अजो! तुझं केपि भवतु आयरियपडिणीयए उवज्झायपडिणीए आयरियउवज्झायाणं अयसकारए अवनकारए अकित्तिकारए, मा णं सेऽवि एवं चेच अणादीयं अणवदग्गं जाव संसारकतारं अणुपरियहिहिति जहा णं अहं । तए णं ते समणा निग्गंथा दहप्पइन्नस्स केवलिस्स अंतियं एयम सोनिसम्म भीया तत्था तसिया संसारभउविग्गा दढप्पइन्नं केवलिं वंदिहिंति ०२ तस्स ठाणस्स आलोइएहिंति निदिहिंति जाव पडिवजिहिति, तए णं से ढप्पइन्ने केवली बहूई वासाई ६ केवलपरियागं पाणिहिति बहुहिं २ अप्पणो आउसेसं जाणेत्ता भत्तं पञ्चक्लाहिति एवं जहा उववाइए 3 ताजाव सबदुक्खाणमंतं काहिति । सेवं भंते !२ त्ति जाव विहरह (सूत्रं ५६०)॥ तेयनिसग्गो सम्मत्तो॥ समतं च पन्नरसमं सयं एकसरयं ॥१५-१॥ 'पडिरूबिएणं सुक्केणं'ति 'प्रतिरूपकेन' उचितेन शुल्केन-दानेन 'भंडकरंडगसमाणे'ति आभरणभाजनतुल्या आदे दीप अनुक्रम [६५९] CCCCCR. walainginrary.org गोशालक-चरित्रं ~ 1393~ Page #1395 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [-], मूलं [५६०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५६०] दीप व्याख्या- येत्यर्थः 'तेल्लकेला इव सुसंगोविय'त्ति तैलकेला इव-तैलाश्रयो भाजनविशेषः सौराष्ट्रप्रसिद्धः सा च सुष्टु संगोपनीया ||१५ गोशा प्रज्ञप्तिः भवत्यन्यथा लुठति ततश्च तैलहानिः स्यादिति, 'चेलपेडा इव सुसंपरिगहियत्ति चेलपेडावत्-वस्त्रमञ्जूषेव सुषु संपरिवृत्ता लकशते अभयदेवी ति(गृहीता)-निरुपद्रवे स्थाने निवेशिता । 'दाहिणिल्लेसु असुरकुमारेसु देवेसु देवत्ताए उववजिहिति'त्ति विराधितश्राम- दारिकास या वृत्तिः ॥ण्यत्वादन्यथाऽनगाराणां वैमानिकेष्वेवोत्पत्तिः स्यादिति, यह 'दाहिणिल्लेसु'त्ति प्रोच्यते तत्तस्य क्रूरकर्मत्वेन दक्षिणक्षे- म्यक्त्वचर यावा ॥६९५॥ वेष्वेवोसाद इतिकृत्वा, 'अविराहियसामन्ने त्ति आराधितचरण इत्यर्थः, आराधितचरणता चेह चरणप्रतिपत्तिसमया-| दृढप्रतिज्ञ | दारभ्य मरणान्तं यावन्निरतिचारतया तस्य पालना, आह च-"आराहणा य एत्थं चरणपडिवत्तिसमयओ पभिई । आम-18 भवश्च रणंतमजस्सं संजमपरिपालणं विहिणा ॥१॥” इति [आराधना चात्र चारित्रप्रतिपत्तिसमयत आरभ्य आमरणान्तमजनं सू५६० विधिना संयमपरिपालना ॥१॥] एवं चेह यद्यपि चारित्रप्रतिपत्तिभवा विराधनायुक्ता अग्निकुमारवर्जभवनपतिज्योति कत्वहेतुभवसहिता दश अविराधनाभवास्तु यथोक्तसौधर्मादिदेवलोकसर्वार्थसिद्धयुत्पत्तिहेतवः सप्ताष्टमश्च सिद्धिगमनभव दि इत्येवमष्टादश चारित्रभवा उक्ताः, श्रूयन्ते चाष्टैव भवांश्चारित्रं भवति तथाऽपि न विरोधः, अविराधनाभवानामेव ग्रहणाटादिति, अन्ये त्याहुः--"अट्ठ भवा उ चरिते" [चारित्रेऽष्टौ भवाः । ] इत्यत्र सूत्रे आदानभवानां वृत्तिकृता व्याख्यातत्वात् चारित्रप्रतिपत्तिविशेषिता एवं भवा ग्राह्याः, नाराधनाविराधनाविशेषणं कार्यम् , अन्यथा यद्भगवता श्रीमन्महावीरेण || ॥६९५॥ हालिकाय प्रव्रज्या बीजमिति दापिता सन्निरर्थकं स्यात् , सम्यक्त्वमात्रेणैव बीजमात्रस्य सिद्धत्वात् , यत्तु चारित्रदानं तस्य || अनुक्रम [६५९] गोशालक-चरित्रं ~ 1394~ Page #1396 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५६० ] दीप अनुक्रम [६५९ ] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१५], वर्ग [–], अंतर्-शतक [-], उद्देशक [-] मूलं [५६०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः तदष्टमचारित्रे सिद्धिरेतस्य स्यादिति विकल्पादुपपन्नं स्यादिति यच्च दशसु विराधनाभवेषु तस्य चारित्रमुपवर्णितं तद्रव्यतोऽपि स्यादिति न दोष इति, अन्ये त्वाहुः न हि वृत्तिकारवचनमात्रावष्टम्भादेवाधिकृतसूत्रमन्यथा व्याख्येयं भवति, आवश्यक चूर्णिकारेणाप्यारांधनापक्षस्य समर्थितत्वादिति । 'एवं जहा उबवाइए' इत्यादि भावित मेवाम्मड परिव्राजककथानक इति ॥ पञ्चदशं शतं वृत्तितः समाप्तमिति ॥ श्रीमन्महावीर जिनप्रभावाद्गोशालकाहङ्कृतिवद्गतेषु । समस्तविशेषु समापितेयं, वृत्तिः शते पञ्चदशे मयेति ॥ १ ॥ Education Intation RRRRRRRRRRRRRR ॥ इति श्रीमदभयदेवसूरिवर्यविहितविवरणयुतं पञ्चदशं गोशालाख्यं शतकं समाप्तम् ॥ 5233-52 For Parts Only अथ पंचदशमं शतकं परिसमाप्तं ~1395~ wor Page #1397 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५६१-५६२] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५६१-५६२] व्याख्या-1 प्रज्ञप्तिः अभयदेवीया वृत्तिः पयांवायुः अंगारका|मेरायुःसू ॥६९५॥ गाथा ॥ अथ षोडशं शतकम् ॥ १६ शतके उद्देशः १ व्याख्यातं पश्चदशं शत, तत्र चैकेन्द्रियादिषु गोशालकजीवस्यानेकधा जन्म मरणं चोकं, इहापि जीवस्य जन्ममर- अधिकरणाधुच्यते इत्येवंसम्बन्धस्यास्येयमुद्देशकाभिधानसूचिका गाथा__अहिगरणि जरा कम्मे जावतियं गंगदत्त सुमिणे य । उवओग लोग बलि ओही दीव उदही दिसा धणिया ॥१॥ तेणं कालेणं तेणं समएणं रायगिहे जाव पजुवासमाणे एवं बयासी-अस्थि भंते ५६१-५६२ अधिकरणिसि वाण्याए वशमति ?, हंता अस्थि, से भंते ! किं पुढे उद्दाइ अपुढे उद्दार, गोयमा ! पुढे || उदाह नो अपुढे उदाह, से भंते ! किं ससरीरी निक्खमइ असरीरी निक्खमा एवं जहा खंदए जावा |नो असरीरी निक्खमइ (सूत्रं ५६१)। इंगालकारियाए णं भंते ! अगणिकाए केवतियं कालं संचिट्ठति | गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि राइंदियाई, अन्नेवि तत्थ वाउयाए वफमति,न विणा वाउयाएणं अगणिकाए उज्वलति (सूत्रं ५६२)॥ ___'अहिगरणी'त्यादि, 'अहिगरणि'त्ति अधिक्रियते-प्रियते कुट्टनार्थ लोहादि यस्यां साऽधिकरणी-लोहकाराद्युपकरणविशेषस्तत्प्रभृतिपदार्थविशेषितार्थविषय उद्देशकोऽधिकरण्येवोच्यते, स चात्र प्रथमः, 'ज़र'त्ति जराधविषयत्वाजरेति || द्वितीयः, 'कम्मे'त्ति कर्मप्रकृतिप्रभृतिकार्थविषयत्वात्कर्मेति तृतीयः, 'जावइयं ति 'जावइय'मित्यनेनादिशब्देनोपलक्षितो || ॥६९६॥ दीप अनुक्रम [६६०-६६२] अथ षोडशमं शतकं आरभ्यते अत्र षोडशमे शतके प्रथम-उद्देशक: आरब्ध: ~ 1396~ Page #1398 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५६१-५६२] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५६१-५६२] जावइयमिति चतुर्थः, 'गंगदत्त'त्ति गङ्गदसदेववक्तव्यताप्रतिबद्धत्वाद् गङ्गादत्त एव पञ्चमः, 'सुमिणे यत्ति स्वप्नविषय| स्वात्स्वम इति षष्ठः, 'उपओग'ति उपयोगार्थप्रतिपादकत्वादुपयोग एव सप्तमः, 'लोग'त्ति लोकस्वरूपाभिधायकत्वाल्लोक एवाष्टमः, 'बलि'त्ति बलिसम्बन्धिपदार्थाभिधायिकत्वादलिरेव नवमः, 'ओहित्ति अवधिज्ञानप्ररूपणाधंवादवधिरेव दशमः, 'दीवत्ति द्वीपकुमारवक्तव्यतार्थो द्वीप एवैकादशः 'उदहित्ति उदधिकुमारविषयत्वादुदधिरेव द्वादश 'विसित्ति दिकमारविषयत्वाद्दिगेव त्रयोदशः, 'धणिए'त्ति स्तनितकुमारविषयत्वात्स्तनित एव चतुर्दश इति । तत्राधिकरणीत्युद्देशकार्थप्र|स्तावनार्थमाह-'तेण मित्यादि, 'अत्धिति अस्त्ययं पक्षः 'अहिगरणिंसित्ति अधिकरण्यां 'वाउयाए'त्ति वायुकायः 'वकमइत्ति व्युत्क्रामति अयोधनाभिघातेनोत्पद्यते, अयं चाक्रान्तसम्भवत्वेनादावचेतनतयोत्पन्नोऽपि पश्चात्सचेतनीभव-5 तीति सम्भाव्यत इति ॥ उत्पन्नश्च सन् वियत इति प्रश्चयन्नाह से भंते इत्यादि, 'पुढे 'त्ति स्पृष्टःस्वकायशस्खादिना सशरी-4 रश्च कडेवरान्निष्कामति कार्मणाद्यपेक्षया औदारिकाद्यपेक्षया त्वशरीरीति ॥ अग्निसहचरत्वाद्वायोर्वायुसूत्रानन्तरमग्निसूत्रमाह-'इंगाले'त्यादि, 'इंगालकारियाए'ति अङ्गारान् करोतीति अङ्गारकारिका-अग्निशकटिका तस्यां, न केवलं तस्यामग्निकायो भवति 'अन्नेऽविऽत्य'त्ति अन्योऽप्यत्र वायुकायो व्युत्क्रामति, यत्राग्निस्तत्र वायुरितिकृत्वा, कस्मादेवमित्याह-14 'न विणे'त्यादि । अत्यधिकारादेवाग्नितप्तलोहमधिकृत्याहel 'पुरिसे णं भंते । अयं अयकोटसि अयोमएणं संडासएणं उचिहमाणे वा पधिहमाणे वा कतिकिरिए, हा गोयमा ! जावं च णं से पुरिसे अयं अयकोर्सेसि अयोमएणं संडासएणं उधिहिति वा पविहिति वा ताब-18 गाथा दीप अनुक्रम [६६०-६६२] JAMEaurat ~ 1397~ Page #1399 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [१६३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५६३] सू ५६३ व्याख्या- च णं से पुरिसे कातियाए जाव पाणाइवायकिरियाए पंचहि किरियाहिं पुढे, जेसिपिय णं जीवाणं सरीरेहितो १६ शतके अए निवत्तिए अयकोट्टे निवत्तिए संडासए निवत्तिए इंगाला निवत्तिया इंगालकहिणि निपत्तिया भत्था निव- उदशा अभयदेवी त्तिया तेवि णं जीवा काइयाए जाव पंचहि किरियाहिं पुट्ठा । पुरिसे णं भने ! अयं अयकोहाओ अयोमएणं या वृत्तिः२ णि क्रियाः ट्रसंडासएणं गहाय अहिकरणिसि उक्खिबमाणे वा निक्खिबमाणे वा कतिकिरिए ?, गोयमा ! जावं च णं से ॥६९७॥ पुरिसे अयं अयकोट्ठाओ जाच निक्खिवइ वातावं च णं से पुरिसे काइयाए जाच पाणाइवायकिरियाए पंचहिं किरियाहिं पुढे, जेसिपि णं जीवाणं सरीरेहितो अयो निबत्तिए संडासए निबत्तिए चम्मेढे निवत्तिए मुट्टिए निवत्तिए अधिकरणि अधिकरणिखोडी णि उदगदोणी णि अधिकरणसाला निवत्तिया तेवि णं जीचा काइयाए जाव पंचहि किरियाहिं पुट्ठा (सूत्रं ५६३)॥ का 'पुरिसे णं भंते !'इत्यादि, 'अर्य'ति लोहम् 'अयकोट्टसित्ति लोहप्रतापनार्थे कुशूले 'उधिहमाणे वत्ति उत्क्षिपन | वा 'पबिहमाणे 'त्ति प्रक्षिपन् वा 'इंगालकहिणित्ति ईपद्वकामा लोहमययष्टिः 'भत्यत्ति ध्मानखाला, इह चायःप्रभः। प्रतिपदार्थनिर्वर्त्तकजीवानां पञ्चक्रियत्वमविरतिभावेनावसेयमिति । 'चम्मेद्वे'त्ति लोहमयः प्रतलायतो लोहादिकुट्टनप्रयोजनोट लोहकाराथुपकरणविशेषः, 'मुट्टिए'त्ति लघुतरो घनः 'अहिगरणिखोडित्ति यत्र काठेऽधिकरणी निवेश्यते 'उदगदो-|| ॥६९७॥ |णि'त्ति जलभाजनं यत्र तप्तं लोहं शीतलीकरणाय क्षिप्यते 'अहिगरणसाल'त्ति लोहपरिकर्मगृहम् ॥ प्राक्रियाः प्ररूपिताभास्तासु चाधिकरणिकी, सा चाधिकरणिनोऽधिकरणे सति भवतीत्यतस्तयनिरूपणायाह SHREADS-3 AGGRASAS दीप अनुक्रम [६६३] -% 4 2 ~ 1398~ Page #1400 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५६४-५६५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५६४ -५६५]] || जीवे णं भंते ! कि अधिकरणी अधिकरणं ?, गोयमा!जीचे अधिकरणीवि अधिकरणंपि, से केणद्वेणं भंते ! एवं बुचइ जीवे अधिकरणीवि अधिकरणपि ?, गोयमा ! अविरतिं पडुच से तेणढणं जाव अहिकरणंपि॥15 नेरइए णं भंते । किं अधिकरणी अधिकरणं?, गोयमा ! अधिकरणीवि अधिकरणंपि एवं जहेव जीवे तहेव नेरइएवि, एवं निरंतरं जाव वेमाणिए । जीवे णं भंते ! किं साहिकरणी निरहिकरणी, गोयमा ! साहिक18||रणी नो निरहिकरणी, से केणडेणं पुच्छा, गोयमा! अविरतिं पडुच, से तेणडेणं जाच नो निरहिकरणी एवं 18 | जाव वेमाणिए । जीवे णं भंते ! किं आयाहिकरणी पराहिकरणी तदुभयाहिकरणी, गोयमा ! आयाहिकर णीवि पराहिकरणीवि तभयाहिकरणीवि, से केण?णं भंते ! एवं वुचइ जाव तदुभयाहिकरणीवि, गोयमा!* 13 अविरतिं पडुच, से तेणद्वेणं जाव तभयाहिकरणीवि, एवं जाव वेमाणिए ॥जीवाणं भंते ! अधिकरणे किं । आयप्पओगनिवत्तिए परप्पयोगनिवत्तिए तदुभयप्पयोगनिवत्तिए १, गोयमा! आयप्पयोगनिवत्तिएवि परप्पका योगनिवत्तिएवि तदुभयप्पयोगनियत्तिएवि, से केणटेणं भंते !एवं बुच्चइ ?, गोयमा अविरतिं पडुच्च, से तेणट्टेणं | जाव तदुभयप्पयोगनिवत्तिएवि, एवं जाच वेमाणियाणं (सूत्रं ५६४)॥ करणं भंते ! सरीरगा पण्णत्ता?,गोयमा ! |पंच सरीरा पण्णत्ता, तंजहा-ओरालिए जाव कम्मए कति णं भंते ! इंदिया पण्णता ?, गोयमा ! पंच इंदि या पण्णत्ता, तंजहा-सोईदिए जाव फासिदिए, कतिविहे णं भंते । जोए पण्णते ?, गोयमा! तिविहे जोए| |पण्णत्ते, तंजहा-मणजोए वहजोए कायजोए ॥ जीवे णं भंते ! ओरालियसरीरं निवत्तेमाणे किं अधिकरणी दीप अनुक्रम [६६४-६६५]] ~ 1399~ Page #1401 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५६४-५६५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५६४-५६५]] व्याख्या-1 अधिकरणं?, गोयमा ! अधिकरणीवि अधिकरणंपि, से केणटेणं भंते ! एवं बुखा अधिकरणीवि अधिकर-18 आपका १६ शतके प्रज्ञप्तिः पि?, गोयमा ! अविरतिं पहुच, से तेणटेणं जाव अधिकरणंपि, पुढविकाहए ण भंते ! ओरालियसरीरं | उद्देशः१. अभयदेवी-8 निवत्तेमाणे किं अधिकरणी अधिकरणं, एवं चेव, एवं जाव माणुस्से । एवं वेउपियसरीरंपि, नवरं जस्स जीवस्याकया वृत्तिः२|| अस्थि । जीवे णं भंते ! आहारगसरीरं निवत्तेमाणे किं अधिकरणी ? पुण्ठा, गोयमा ! अधिकरणीविरणत्वं शरी॥६९८॥ | अधिकरणंपि, से केण?णं जाव अधिकरणपि ?, गोयमा ! पमायं पडुच्च, से तेण?णं जाव अधिकरणंपि, रादीनां च एवं मणुस्सेवि, तेयासरीरं जहा ओरालियं, नवरं सवजीवाणं भाणियचं, एवं कम्मगसरीरंपि। जीदे गं भंते । सू ५६४सोइंदियं निवत्तेमाणे किं अधिकरणी अधिकरणं, एवं जहेच ओरालियसरीरं तहेव सोइंदियंपि भाणियवं, नयरं जस्स अस्थि सोइंदियं, एवं चक्खिदियघाणिदियजिभिदियफासिदियाणवि, नवरं जाणियवं जस्स जं अस्थि । जीवे णं भंते ! मणजोगं निवत्समाणे कि अधिकरणी अधिकरणं, एवं जहेव सोईदियं तहेव निर| वसेसं, वइजोगो एवं घेच, नवरं एगिदियवजाणं, एवं कायजोगोवि, नवरं संघजीवाणं जाव वेमाणिए । सेवं| भंते !२ त्ति (सूत्रं ५६५) ॥१६-१॥ 8 'जीवे ण'मित्यादि, 'अहिगरणीवित्ति अधिकरण-दुर्गतिनिमित्तं वस्तु तच विवक्षवा शरीरमिन्द्रियाणि च तथा द वाह्यो हलगच्यादिपरिग्रहस्तदस्यास्तीत्यधिकरणी जीवः 'अहिकरणंपित्ति शरीराद्यधिकरणेभ्यः कथञ्चिदव्यतिरिक्तवाद धिकरणं जीवः, एतच्च द्वयं जीवस्याविरतिं प्रतीत्योच्यते तेन यो विरतिमान् असी शरीरादिभावेऽपि नाधिकरणी नाण्य दीप SONUSRO अनुक्रम [६६४-६६५] ~1400~ Page #1402 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५६४ -५६५] दीप अनुक्रम [६६४ -६६५] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१६], वर्ग [–], अंतर् शतक [-], उद्देशक [१], मूलं [५६४-५६५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः |धिकरणमविरतियुक्तस्यैव शरीरादेरधिकरणत्वादिति ॥ एतदेव चतुर्विंशतिदण्डके दर्शयति- 'नेरइए' इत्यादि, अधिकरणी जीव इति प्रागुक्तं, स च दूरवर्त्तिनाऽप्यधिकरणेन स्याद् यथा गोमान् इत्यतः पृच्छति - 'जीवे ण' मित्यादि, 'साहिगरणि'त्ति सह- सहभाविनाऽधिकरणेन-शरीरादिना वर्त्तत इति समासान्तेन्विधिः साधिकरणी, संसारिजीवस्य शरीरेन्द्रि|यरूपाधिकरणस्य सर्वदैव सहचारित्वात् साधिकरणत्वमुपदिश्यते, शस्त्राद्यधिकरणापेक्षया तु स्वस्वामिभावस्य तदविरति| रूपस्य सहवर्त्तित्वाज्जीवः साधिकरणीत्युच्यते, अत एव प्रक्ष्यति — 'अविरहं पचति, अत एव संयतानां शरीरादिसद्धावेऽप्यविरतेरभावान्न साधिकरणित्वं, 'निरहिगरणि'त्ति निर्गतमधिकरणमस्मादिति निरधिकरणी समासान्तविधेः अधिकरणदूरवत्तीत्यर्थः, स च न भवति, अविरतेरधिकरणभूताया अदूरवर्त्तित्वादिति, अथवा सहाधिकरणिभिः - पुत्रमित्रादिभिर्वर्त्तत इति साधिकरणी, कस्यापि जीवस्य पुत्रादीनामभावेऽपि तद्विषयविरतेरभावात्साधिकरणित्वमवसेयमत एव नो निरधिकरणीत्यपि मन्तव्यमिति ॥ अधिकरणाधिकारादेवेदमाह - 'जीवे ण'मित्यादि, 'आयाहिगरणि'त्ति अधिकरणी| कृष्यादिमान् आत्मनाऽधिकरणी आत्माधिकरणी, ननु यस्य कृष्यादि नास्ति स कथमधिकरणीति १, अत्रोच्यते, अविरत्यपेक्षयेति, अत एवाविरतिं प्रतीत्येति वक्ष्यति, 'पराहिगरणित्ति परतः परेषामधिकरणे प्रवर्त्तनेनाधिकरणी पराधिकरणी, 'तदुभयाहिगरणि'त्ति तयोः - आत्मपरयोरुभयं तदुभयं ततोऽधिकरणी यः स तथेति ॥ अथाधिकरणस्यैव हेतुप्ररूपणा|र्थमाह- 'जीवाण'मित्यादि, 'आयप्पओगनियतिए ति आत्मनः प्रयोगेण - मनःप्रभृतिव्यापारेण निर्वर्त्तितं-निष्पादिवं यत्तत्तथा, एवमन्यदपि द्वयम् ॥ ननु यस्य वचनादि परप्रवर्त्तनं वस्तु नास्ति तस्य कथं परप्रयोगनिर्वर्त्तितादि भवि - Eaton International For Parks Use Only ~ 1401~ Page #1403 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५६४-५६५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५६४-५६५]] व्याख्या- प्यतीत्याशङ्कामुपदर्य परिहरन्नाह–'से केण मित्यादि, अविरत्यपेक्षया त्रिविधमप्यस्तीति भावनीयमिति ॥ अथ शरीरा-16 १६ शतके प्रज्ञप्तिःणामिन्द्रियाणां योगानां च निर्वर्तनायां जीवादेरधिकरणित्वादि प्ररूपयन्निदमाह-'कति णं भंते । इत्यादि, 'अहिगरणीवि अहिगरणपित्ति पूर्ववत् 'एवं चेवत्ति अनेन जीवसूत्राभिलापः पृथिवीकायिकसूत्रे समस्तो वाच्य इति दर्शितम् , जराशोको |'एवं बेउबि'इत्यादि व्यर, नवरं 'जस्स अत्थि'त्ति इह तस्य जीवपदस्य वाच्यमिति शेषः, तत्र नारकदेवानां वायोः पञ्चे॥६९९॥ |न्द्रियतियङ्मनुष्याणां च तदस्तीति ज्ञेयं, 'पमायं पहुच'त्ति इहाहारकशरीरं संयमवतामेव भवति तत्र चाविरतेरभावेऽपि प्रमादादधिकरणित्वमवसेयं, दण्डकचिन्तायां चाहारक मनुष्यस्यैव भवतीत्यत उक्तम्-'एवं मणुस्सेवित्ति, 'नवरं जस्स 8| अस्थि सोइंदियं ति तस्य वाच्यमिति शेषः, तच्चैकेन्द्रियविकलेन्द्रियवर्जानामन्येषां स्यादिति ॥षोडशशते प्रथमः॥१६-१॥ SCOM दीप SRIKA अनुक्रम [६६४-६६५] प्रथमोद्देशके जीवानामधिकरणमुक्तं, द्वितीये तु तेषामेव जराशोकादिको धर्म उच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्। रायगिहे जाव एवं वयासी-जीवाणं भंते ! किं जरा सोगे?, गोयमा! जीवाणं जरावि सोगेवि, से केणराहणं भंते ! एवं वु० जाव सोगेवि ?, गोयमा! जे जीवा सारीरं वेदणं वेदेति तेसि णं जीवाणं जरा जे णं जीवा माणसं वेदणं वेदेति तेसि णं जीवाणं सोगे से तेणटेणं जाव सोगेवि, एवं नेरक्याणवि, एवं जाव है। ठा धणियकुमाराणं, पुढविकाइयाणं भंते ! किं जरा सोगे ?, गोयमा ! पुढविकाइयाणं जरा नो सोगे, से केण-IS९९।। द्वेणं जाव नो सोगे?, गोयमा ! पुढविकाइयाणं सारीरं बेदणं वेदेति नो माणसं वेदणं वेदेति से तेणढणं | अत्र षोडशमे शतके प्रथम-उद्देशकः परिसमाप्त: अत्र षोडशमे शतके द्वितीय-उद्देशक: आरब्ध: ~1402~ Page #1404 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [१६६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५६६] जाव नो सोगे, एवं जाव चउरिदियाण, सेसाणं जहा जीवाणं जाव वेमाणियाणं, सेवं भंते !२त्ति जाय | पजुवासति (सूत्रं ५६६)॥ 'रायगिहे'इत्यादि, 'जर'त्ति 'जु वयोहानौ' इति वचनात् जरणं जरा-वयोहानिः शारीरदुःखरूपा चेयमतो यदन्यदपि शारीरं दुःखं तदनयोपलक्षितं, ततश्च जीवानां किं जरा भवति', 'सोगे'त्ति शोचनं शोको-दैन्यम्, उपलक्षणत्वादेव चास्य सकलमानसदुःखपरिग्रहस्ततश्च उत शोको भवतीति, चतुर्विंशतिदण्डके च येषां शरीरं तेषां जरा येषां तु मनो|ऽप्यस्ति तेषामुभयमिति ॥ अनन्तरं वैमानिकानां जराशोका बुक्तौ अथ तेषामेव विशेषस्य शक्रस्य वक्तव्यतामभिधातुकाम आह तेणं कालेणं २ सक्के देविंदे देवराया वळपाणी पुरंदरे जाव भुंजमाणे विहरइ, इमं च णं केवल-4 *कप्पं जंबुद्दीवं २ विपुलेणं ओहिणा आभएमाणे २ पासति समणं भगवं महावीरं जंबुद्दीवे २ एवं जहा इंसाणे, तइयसए तहेव सकोवि नवरं आभिओगे ण सद्दावेति हरी पायत्ताणियाहिवई सुघोसा घंटा पालओ विमाणकारी पालगं विमाणं उत्तरिल्ले निजाणमग्गे दाहिणपुरच्छिमिल्ले रतिकरपवए सेसं तं चेव जाव नामगं सावेत्ता पज्जुवासति धम्मकहा जाव परिसा पडिगया, तए णं से सके देविंदे देवराया समणस्स भगवओमहावीरस्स अंतियं धम्मं सोचा निसम्म हहतुट्ट० समण भगवं महावीरं चंदति नमसति २ एवं वयासी-1 | कतिविहे गं भंते ! उग्गहे पन्नत्ते?, सक्का पंचविहे उग्गहे पपणत्ते, तंजहा-देविंदोग्गहे रायोग्गहे गाहावइउग्गहे। | सागारियउग्गहे साहम्मियउग्गहे । जे इमे भंते ! अजत्ताए समणा निग्गंथा विहरंति एएसिणं आई उग्गह दीप अनुक्रम [६६६] SARERatuninternational पञ्च-प्रकारस्य अवग्रहा: ~1403~ Page #1405 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [१६६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या- प्रज्ञप्तिः अभयदेवीया वृत्तिः १६ शतके उद्देशः२ प्रत इन्द्रदत्तो ऽवग्रहः सूत्रांक ||७००॥ [५६६] अणुजाणामीतिकटु समणं भगवं महावीरं बंदति नमसति २ तमेव दिवं जाणविमाणं दुरूहति २ जामेव दिसं पाउम्भूए तामेव दिसं पडिगए। भंतेत्ति भगवं गोयमे समणं भगवं महा. वंदति न० २एवं वयासी- जं णं भंते ! सके देविंदे देवराया तुझे णं एवं बदइ सचे णं एसमहे?, हंता सच्चे (सूत्रं ५६७)॥ | तेणं कालेण'मित्यादि, 'एवं जहा ईसाणो तइयसए तहा सकोवि' त्ति यथेशानस्तृतीयशते प्रथमोद्देशके राजप्रश्नीयातिदेशेनाभिहितस्तथा शक्रोऽपीह वाच्यः, सर्वधा साम्यपरिहारार्थ त्याह-नवरमाभिओगे ण सदावई'इत्यादि तत्र किलेशानो महावीरमवधिनाऽवलोक्याभियोगिकान् देवान् शब्दयामास शक्रस्तु नैवं, तथा तन्त्र लघुपराक्रमः पदात्यनीकाधिपतिनन्दिघोषाघण्टाताडनाय नियुक्त उक्तः इह तु सुघोषाघण्टाताडनाय हरिणेगमेषी नियुक्त इति वाच्य, तथा तत्र पुष्पको विमानकारी उक्त इह तु पालकोऽसौ वाच्यः, तथा तत्र पुष्पक विमानमुक्तमिह तु पालकं वाच्यं, तथा तत्र दक्षिणो निर्याणमार्ग उक्त इह तूत्तरो वाच्यः, तथा तत्र नन्दीश्वरद्वीपे उत्तरपूर्वो रतिकरपर्वत ईशानेन्द्रस्यावतारायोक्त इह तु पूर्वदक्षिणोऽसौ वाच्यः 'नामगं सावेत्त'त्ति स्वकीयं नाम श्रावयित्वा यदुताह भदन्त शिक्रो देवराजो भवन्त | वन्दे नमस्यामि चेत्येवम् , 'जग्गति अवगृह्यते-स्वामिना स्वीक्रियते यः सोऽवग्रहः 'देविंदोग्गहे य'त्ति देवेन्द्रः-शक ईशानो वा तस्यावग्रहो-दक्षिणं लोकार्जुमुत्तरं वेति देवेन्द्रावग्रहः 'राओग्गहे'त्ति राजा-चक्रवर्ती तस्थावग्रहः-पट्खण्ड| भरतादिक्षेत्रं राजावग्रहः 'गाहावईजग्गहे'ति गृहपतिः-माण्डलिको राजा तस्यावग्रहः-स्वकीयं मण्डलमिति गृहपत्यव-IN ग्रहः 'सागारियजग्गहे'सि सहागारेण-गेहेन वर्तत इति सागारः स एव सागारिकस्तस्यावग्रहो-गृहमेवेति सागारिकाव दीप अनुक्रम [६६६] ॥७००॥ FRIAnurary.orm पञ्च-प्रकारस्य अवग्रहा: ~1404~ Page #1406 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [१६७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: **** प्रत सूत्रांक [५६७] &ा ग्रहः 'साहम्मियउग्गहे'त्ति समानेन धर्मेण चरन्तीति साधम्मिकाः साध्यपेक्षया साधय एव तेथामवग्रहः-सदाभाव्य पञ्चकोशपरिमाण क्षेत्रमृतुबद्धे मासमेकं वर्षासु चतुरो मासान् यावदिति साधम्मिकावग्रहः । एवमुपश्चत्येन्द्रो यदाचख्यौ । तदाह-'जे इमे इत्यादि, 'एवं बयइ'त्ति एवं पूर्वोक्तम् 'अहं उग्गहं अणुजाणामि' इत्येवंरूपं वदति' अभिधत्ते सत्य एपोऽर्थ इति ॥ अथ भवत्वयमथेंः सत्यस्तथाऽप्ययं स्वरूपेण सम्यग्वादी उत न? इत्याशङ्कयाह सके भंते ! देविंदे देवराया किं सम्मावादी मिच्छाचादी?, गोयमा ! सम्माचादी नो मिच्छावादी। 8 सकेणं भंते ! देविंदे देवराया किं सच्च भासं भासति मोसं भासं भासति सचामोसं भासं भासति है असचामोसं भासं भासति ?, गोषमा ! सचंपि भासं भासति जाच असचामोसंपि भासं भासति॥ सक्के णं भंते ! देविंदे देवराया कि सावजं भासं भासति अणवज भासं भासति ?, गोयमा ! सावजंपि भासं भासति अणवलंपि भासं भासति, से केणटेणं भंते ! एवं बुच्चइ-सावजंपिजाव अणवजंपि भासं भास-18 है ति?, गोयमा ! जाहे णं सके देविंदे देवराया सुहुमकायं अणिजूहिसाणं भासं भासति ताहे णं सके देविंदे देवराया सावज भासं भासति जाहे णं सके देविंदे देवराया सुहमकायं निजूहित्ता णं भासं भासति ताहेर ४ णं सके देविंदे देवराया अणवलं भासं भासति, से तेणटेणं जाव भासति, सके णं भंते ! देविंदे देवराया किं भवसिद्धीए अभवसि० सम्मदिहीए एवं जहा मोउद्देसए सणंकुमारो जाव नो अचरिमे ( सूत्रं ५६८) 'सके ण'मित्यादि, सम्यग् वदितुं शील-स्वभावो यस्य स सम्यग्वादी प्रायेणासौ सम्यगेव वदतीति । सम्यग्वादशी दीप ******56******* अनुक्रम [६६७] पञ्च-प्रकारस्य अवग्रहा: ~1405~ Page #1407 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [५६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५६८] म्यग्वादि व्याख्या- लत्वेऽपि प्रमादादिना किमसौ चतुर्विधां भाषां भापते न वा? इति प्रश्नयन्नाह-'सके णमित्यादि, सत्याऽपि भाषा में १६ शतके प्रज्ञप्तिः कथञ्चिद्भाष्यमाणा सावद्या संभवतीति पुनः पृच्छति-सके ण'मित्यादि, 'सावज्जति सहावयेन-गहितकर्मणेति साव उद्देशः२ अभयदेवी- द्या तां 'जाहे 'ति यदा 'सुहुमकायंति सूक्ष्मकाय हस्तादिकं बस्त्विति वृद्धाः, अन्ये त्वाहुः-'सुहुमकार्य'ति वस्त्रम् इन्द्रस्य सयावृत्तिः२ 'अनिहित्त'ति 'अपोह्य' अदवा, हस्ताद्यावृतमुखस्य हि भाषमाणस्य जीवसंरक्षणतोऽनवद्या भाषा भवति अन्या तु है ॥७०१॥ सावयेति ॥ शकमेवाधिकृत्याह-'सक्के ण'मित्यादि, 'मोउद्देसए'त्ति तृतीयशते प्रथमोदेशके ॥ त्वादि चतो जीवाणं भंते ! किं चेयकडा कम्मा कजंति अचेयकडा कम्मा कजति ?, गोयमा! जीवाणं चेयकडा ऽचेतःकृता कम्मा कजति नो अचेयकडा कम्मा कजंति, से केण. भंते! एवं बुचइ जाव कति ?, गोयमा ! जीवाणं नि कर्माणि |3|| आहारोवचिया पोग्गला बोंदिचिया पोग्गला कलेवरचिया पोग्गला तहा २णं ते पोग्गला परिणमंति| | सू ५६९ नथि अचेपकडा कम्मा समणाउसो, दुहाणेसु दुसेजासु दुन्निसीहियासु तहा २णं ते पोग्गला परि णमति नस्थि अचेयकडा कम्मा समणाउसो!, आयंके से बहाए होति संकप्पे से वहाए होति मरणते । ४. से वहाए होति तहा२णं ते पोग्गला परिणमति नथि अचेयकडा कम्मा समणाउसो!, से तेणटेणं जाव कम्मा कजंति, एवं नेरतियाणवि एवं जाव वेमाणियाणं।सेच भंते ! सेवं भंते ! जाप विहरति (सूत्रं५६९)॥१६-२॥ ७०शा | अनन्तरं शक्रस्वरूपमुक्त, तच्च कर्मतो भवतीति सम्बन्धेन कर्मस्वरूपप्ररूपणायाह-'जीवाण'मित्यादि, 'चेयकड-IN कम्म'त्ति चेतः-चैतन्यं जीवस्वरूपभूता चेतनेत्यर्थः तेन कृतानि-बद्धानि चेतःकृतानि कर्माणि 'कजंति'त्ति भव | SEXHDCASSACROCOCCOS दीप अनुक्रम [६६८] walancinrary.orm ~1406~ Page #1408 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५६९ ] दीप अनुक्रम [ ६६९ ] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१६], वर्ग [–], अंतर्-शतक [-], उद्देशक [२], मूलं [ ५६९ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः न्ति, कथम् ? इति चेदुच्यते- 'जीवाणं'ति जीवानामेव नाजीवानाम् 'आहारोवचिया पोग्गल'त्ति आहाररूप| तयोपचिता:- सञ्चिता ये पुङ्गलाः 'बोंदिचिया पोग्गल त्ति इह बोन्दि:- अव्यक्तावयवं शरीरं ततो बोन्दितया चिता ये पुद्गलाः, तथा 'कडेवरचिय'त्ति कडेवरतया चिता ये पुद्गलाः 'तहा तहा ते पुग्गला परिणमंति'त्ति तेन तेन प्रकारेण आहारादितयेत्यर्थः ते पुनलाः परिणमन्ति, एवं च कर्मपुद्गला अपि जीवानामेव तथा २ परि णमन्तीति कृत्वा चैतन्यकृतानि कर्माणि, अतो निगम्यते- 'नत्थि अधेयकडा कम्मत्ति न भवन्ति ' अचेतः कृतानि' अचैतन्यकृतानि कर्माणि हे श्रमण ! हे आयुष्मन् ! इति, अथवा 'चेयकडा कम्मा कति'त्ति चेयं चयनं चय इत्यर्थः भावे यप्रत्ययविधानात् तत्कृतानि सञ्चयकृतानि पुद्गलसययरूपाणि कर्माणि भवन्ति, कथम् ?, 'आहारोचचिया पोग्गला' इत्यादि, आहाररूपा उपचिताः सन्तः पुद्गला भवन्ति, तथा बोन्दिरूपाश्चिताः सन्तः पुद्गला भवन्ति, तथा कडेवररुपाश्चिताः सन्तः पुद्गला भवन्ति, किं बहुना ?, तथोच्छासादिरूपतया ते पुङ्गलाः परिणमन्ति चयादेवेति शेषः, एवं च न सन्ति 'अधेयकृतानि' असञ्चयकृतानि कर्माणि आहारबोन्दिकडेवरपुद्गलवदिति । तथा 'दुट्ठाणेसु ति शीतातपदंशमशकादियुक्तेषु कायोत्सर्गासनाद्याश्रयेषु 'दुसेज्जासु'त्ति दुःखोत्पादकवसतिषु 'दुन्निसीहियासु'ति दुःख| हेतुस्वाध्यायभूमिषु 'तथा २' तेन २ प्रकारेण बहुविधासातोत्पादकतया 'ते पोग्गल'त्ति ते कार्म्मणपुङ्गलाः परिणमन्ति, ततश्च जीवानामेवासातसम्भवात्तैरेवासात हेतुभूतकर्माणि कृतानि अन्यथाऽकृताभ्यागमदोषप्रसङ्गः, जीवकृतत्वे च तेषां चेतःकृतत्वं सिद्धमतो निगम्यते 'नस्थि अचेयकडा कम्म' त्ति, चेयव्याख्यानं त्वेवं नीयते यतो दुःस्थानादिष्वसातहेतुतया Eaton Internationa For Park Use Only ~ 1407~ Page #1409 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५६९ ] दीप अनुक्रम [६६९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१६], वर्ग [–], अंतर्-शतक [-], उद्देशक [२], मूलं [ ५६९ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः पुद्गलाः परिणमन्ति अतो नोऽचेयकृतानि कर्माणि - नासञ्चयरूपाणि कर्माणि, असश्चयरूपाणामतिसूक्ष्मत्वेनासातोत्पादकत्वासम्भवाद् विपल्ववदिति, तथा 'आयंके' इत्यादि, 'आतङ्कः' कृच्छ्रजीवितकारी ज्वरादिः 'से' तस्य जीवस्य 'वधाय' अभयदेवी- मरणाय भवति, एवं 'सङ्कल्पः ' भयादिविकल्पः मरणान्तः - मरणरूपोऽन्तो - विनाशो यस्मात्सः मरणान्तः - दण्डादिघातः, या वृत्तिः २ ७ तत्र च ' तथा २' तेन २ प्रकारेण वधजनकत्वेन ते 'पुङ्गलाः' आतङ्कादिजनकासातसंवेदनीयसम्बन्धिनः 'परिणमन्ति' वर्त्तन्ते, एवं च वधस्य जीवानामेव भावाद् बधहेतवोऽसातवेद्यपुद्गला जीवकृताः अतश्चेतः कृतानि कर्माणि न सम्त्यचेतःकृतानि, चेयव्याख्यानं तु पूर्वोक्तानुसारेणावगन्तव्यमिति । षोडशशते द्वितीयः ॥ १६-२ ॥ ॥७०२ ॥ द्वितीयोदेशकान्ते कर्माभिहितं तृतीयेऽपि तदेवोच्यते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् रायगिहे जाव एवं बयासी कति णं भंते । कम्मपयटीओ पण्णत्ताओ ?, गोयमा ! अट्ठ कम्मपयटीओ पण्णत्ताओ, तंजा--नाणावर णिलं जाव अंतराइयं, एवं जाव बेमा० । जीवे णं भंते! नाणावरणिज्जं कम्म वेदेमाणे कति कम्मपगडीओ वेदेति ?, गोयमा ! अट्ठ कम्मप्पगडीओ, एवं जहा पन्नबनाए वेदावे उद्देसओ सो वेब निरवसेसो भाणियतो, बेदाबंधोवि तहेच, बंधावेदोवि तहेब, बंधायंघोवि तहेब भाणियतो जाव वैमाणियाणंति । सेवं भंते । २ जाब विहरति (सूत्रं ५७० ) । 'राग' इत्यादि, 'एवं जहा पनवणाएं इत्यादि, 'वेयावेउद्देसओ'त्ति वेदे वेदने कर्मप्रकृतेः एकस्याः वेदो वेद अत्र षोडशमे शतके द्वितीय-उद्देशकः परिसमाप्तः अत्र षोडशमे शतके तृतीय- उद्देशक: आरब्धः कर्म-प्रकृति- वेदनं For Parata Lise Only ~1408~ १६ शतके उद्देश: ३ कर्मप्रकृतिवेदवेदादि सू ५७० ॥७०२॥ Page #1410 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [५७०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्तिः प्रत सूत्रांक [५७०]] नमन्यासां प्रकृतीनां यत्रोद्देशकेऽभिधीयते स वेदावेदः स एवो देशकः-प्रज्ञापनायाः सप्तविंशतितमं पदं येदावेदोद्देशकः, दीर्घता चेह सज्ञात्वात् , स चैवमर्थतः-गौतम ! अष्ट कर्मप्रकृतीर्वेदयति सप्त वा मोहस्य क्षये उपशमे वा (शेषघातिक्षये चतस्रो वा), एवं मनुष्योऽपि, नारकादिस्तु वैमानिकान्तोऽष्टावेवेत्येवमादिरिति । 'वेदाबंधोवि तहेवत्ति एकस्याः कर्मप्रकृतेर्वेद-वेदने अन्यासां कियतीनां बन्धो भवतीति प्रतिपाद्यते यत्रासौ वेदावन्ध उच्यते, सोऽपि तथैव प्रज्ञापना-13 यामिवेत्यर्थः, स च प्रज्ञापनायां षडूविंशतितमपदरूपः, एवं चासौ- कइ णं भंते ! कम्मपगडीओ पण्णत्ताओ, गोयमा ! अट्ठ कम्मपगडीओ पण्णत्ताओ, तंजहा-णाणावरणं जाव अंतराइयं, एवं नेरइयाणं जाव वेमाणियाणं ।जीवेणं| भंते ! णाणावरणिज कम्मं वेदेमाणे कइ कम्मपगडीओ बंधइ ?, गोयमा ! सत्तविहबंधए वा अङ्कविहबंधए वा छबिहबंधए वा एगविहबंधए वा' इत्यादि, तत्राष्टविधवन्धकः प्रतीतः, सप्तविधबन्धकस्त्वायुबन्धकालादन्यत्र, पविधबन्धक आयुमोहवर्जानां सूक्ष्मसम्परायः, एकविधबन्धको वेदनीयापेक्षयोपशान्तमोहादिः, 'बंधावेदोवि तहेव'त्ति एकस्याः कर्मप्रकृतेर्बन्धे सत्यन्यासां कियतीनां वेदो भवति ? इत्येवमर्थो बन्धावेद उद्देशक उच्यते, सोऽपि तथैव-प्रज्ञापनायामिवेत्यर्थः, स च प्रज्ञापनायां पश्चविंशतितमपदरूपः, एवं चासौ-'कइ णं भंते ! इत्यादि प्रागिष, विशेषस्त्वयं-'जीवे णं भंते ! णाणावरणिज | कर्म बंधेमाणे कइ कम्मपगडीओ वेएइ, गोयमा ! नियमा अछ कस्मप्पगडीओ वेएई' इत्यादि, 'बंधाबंधोत्ति एकस्या बन्धेऽन्यासां कियतीनां बन्धः? इति यत्रोच्यतेऽसौ बन्धाबन्ध इत्युच्यते, स च प्रज्ञापनायां चतुर्विंशतितमं पद, स चैव'कइ ण'मित्यादि सवैव, विशेषः पुमरयं-'जीवे ण मंते ! णाणावरणिज कर्म बंधेमाणे कइ कम्मप्पगडीओ KNESSPASACROCES दीप अनुक्रम [६७०] - कर्म-प्रकृत्ति-वेदनं ~1409~ Page #1411 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [५७०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५७०]] सू५७१ दीप व्याख्या- बंधह, गोयमा ! सत्तविहबंधए वा अविबंधए वा छबिहबंधए वा' इत्यादि, इह सङ्ग्रहगाथा कचिद् दृश्यते-"वेयावेओ १६ शतके प्रज्ञप्तिः परमो १ वेयाबंधो य बीयओ होइ २ । बंधावेओ तइओ ३ चउत्थओ बंधबंधो उ४ ॥१॥" इति ॥ अनन्तरं बन्धक्रिया है। | उद्देशः३ अभयदेवी-18| उक्तेति क्रियाविशेषाभिधानाय प्रस्तावनापूर्वकमिदमाह अशश्छेदे या वृत्तिा क्रिया तए णं समणे भगवं महावीरे अन्नदा कदापि रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिक्ख-15 ॥७०३।। मति २ पहिया जणवयविहारं विहरति, तेणं कालेणं तेणं समएणं उलुपतीरे नामनगरे होत्था बन्नओ, तस्सणं उल्लुयतीरस्स नगरस्स पहिया उत्तरपुरच्छिमे दिसिभाए एत्थ णं एगर्जबूए नाम चेइए होत्था बन्नओ, तए णं ६ समणे भगवं महावीरे अन्नदा कदायि पुराणुपुर्विचरमाणे जाव एगजंबूए समोसढे जाव परिसा पडिगया, भंतेत्ति भगवं गोयमे समणं भगवं महावीरं बंदह नमसइ वंदित्ता नमंसित्ता एवं बयासी-अणगारस्स णं भंते ! भावियप्पणो छटुंछडेणं अणिक्खित्तेणं जाव आयावेमाणस्स तस्स णं पुरच्छिमेणं अपहुं दिवसं नो कप्पति हत्थं वा पादं वा बाहं वा ऊर्फ वा आउहावेत्तए वा पसारेत्तए वा, पचमिछमेणं से अबहुं दिवसं कप्पति हत्थं | वा पादं वा जाव ऊर वा आउंटावेत्तए वा पसारेत्तए वा, तस्स अंसियाओ लंपंति तं च घेजे अदक्खु | ईसिं पाडेति ईसिं २ अंसियाओ छिंदेज्जा से नूणं भंते । जे छिदति तस्स किरिया कजति जस्स छिज्जति नो ७०३॥ द तस्स किरिया कज्जहणण्णत्थेगेणं धम्मतराइएणं ?, हंता गोयमा ! जे छिंदति जाव धम्मंतराएणं। सेवं भंते ! सेवं भंतेति ॥ (सूत्रं ५७१)॥१३-३॥ । अनुक्रम [६७०] कर्म-प्रकृत्ति-वेदनं ~1410~ Page #1412 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५७१] दीप अनुक्रम [६७१] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१६], वर्ग [-], अंतर् शतक [-], उद्देशक [३], मूलं [५७१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः 'तर 'मित्यादि । 'पुरच्छिमेणं ति पूर्वभांगे पूर्वाह्णे इत्यर्थः 'अहं' ति अपगतार्द्धमर्द्धदिवसं यावत् न कल्पते हस्तायाकुण्टयितुं कायोत्सर्गव्यवस्थितत्वात् 'पञ्चच्छिमेणं' ति पश्चिमभागे 'अवद्धं दिवस'ति दिनार्द्ध यावत् कल्पते हस्ताद्या| कुण्टयितुं कायोत्सर्गाभावात् एतच्च चूर्ण्यनुसारितया व्याख्यातं, 'तरस य'त्ति तस्य पुनः साधोरेवं कायोत्सर्गाभिग्रहवतः "अंसियाओत्ति अशसि तानि च नासिकासत्कानीति चूर्णिकार', 'तं चत्ति तं चानगारं कृतकायोत्सर्ग लम्बमानार्शसम् 'अदक्खु'ति अद्राक्षीत्, ततश्चार्शसां छेदार्थ 'ईसिं पाडे 'ति तमनगारं भूम्यां पातयति, नापातितस्यार्शश्छेदः कर्त्तुं | शक्यत इति, 'तस्स'सि वैद्यस्य 'क्रिया' व्यापाररूपा सा च शुभा धर्मबुद्धया हिन्दानस्य लोभादिना त्वशुभा 'क्रियते' भवति 'जस्स छिज्जइति यस्य साधोरशसि छिद्यन्ते नो तस्य क्रिया भवति निर्व्यापारत्वात् किं सर्वथा क्रियाया अभावः १, नैवमत आह- 'नन्नत्थे'त्यादि, नेति योऽयं निषेधः सोऽन्यत्रैकस्माद्धर्मान्तरायाद्, धर्मान्तरायलक्षणक्रिया तस्यापि भवतीति भावः, धर्मान्तरायश्च शुभध्यानविच्छेदादर्शरच्छेदानुमोदनाद्वेति ॥ पोडशशते तृतीयः ॥ १६-३ ॥ अनन्तरोदेशकेऽनगारवतव्यतोक्ता, चतुर्थेऽप्यसावेवोच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् - रायगिहे जाब एवं वयासी- जावतियन्नं भंते ! अन्नहलायए समणे निग्गंधे कम्मं निज्जरेति एवतियं कम्मं नरएस नेरतियाणं वासेण वा वासेहिं वा वाससएहिं वा खवति ?, णो तिणट्टे समट्ठे, जावतियण्णं भंते ! चउत्थभत्तिए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरपसु नेरहया बाससएणं वा वाससएहिं वा Education International अत्र षोडशमे शतके तृतीय-उद्देशकः परिसमाप्तः अत्र षोडशमे शतके चतुर्थ उद्देशक: आरब्धः For Parts Only ~ 1411~ Page #1413 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [५७२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५७२]] या वृत्तिः व्याख्या-1द्र वाससहस्सेहिं वा वाससयसहस्सेहिं (ण) वा खबियंति?, णो तिणढे समढे, जावतियन्नं भंते ! छहभत्तिए समणे प्रज्ञप्तिः ||निग्गंधे कम्म निज़रेति एवतियं कम्मं नरएसु नेरइया वाससहस्सेण वा वाससहस्सेहिं वा वाससयसहस्सेण (हिं)Pl K१६ शतके | उद्देशः४ अभयदेवी- वा खवयंति !, णो तिणढे समडे, जावतियन्नं भंते ! अहमभत्तिए समणे निग्गंथे कम्मं निजरेति एवतियं ४ अन्नग्लाय कम्मं मरएसु नेरतिया वाससयसहस्सेण वा वाससयसहस्सेहिं वा वासकोडीए वा खवयंति !, नो तिणढे कचतुर्थादि ॥७०४॥ समहे, जावतियन्नं मंते ! दसमभत्तिए समणे निग्गंथे कम्मं निजरेति एवतियं कम्मं नरएसु नेरतिया वास भिः कर्मक्षकोडीए वा वासकोडीहिं वा वासकोडाकोडीए वा खवयंति ?, नो तिणढे समढे, से केणडेणं भंते ! एवं बुञ्चह दायासू ५७२ जावतियं अन्नहलातए समणे निग्गंथे कम्मं निजरेति एवतियं कम्मं मरएम नेरतिथा वासेण वा वासेहि वा । वाससएण वा (जाच) बास(सय)सहस्सेण चानो खवर्षतिजावतियं चउत्थभत्तिए, एवं सं चेष पुषभणिय उचारे-12 यचं जाव वासकोडाकोडीए वा नो खवयंति, गोयमा! से जहानामए केह पुरिसे जुझे जराजजरियदेहे सिदिलतयावलितरंगसंषिणद्धगत्ते पविरलपरिसडियदंतसेढी उपहाभिहए तण्हाभिहए आउरे सुंशिर पिचासिए दुब्बले किलंते एमं महं कोसंबगंडियं सुकं जडिलं गठिलं चिकणं वाइद्धं अपत्तिथं मुंडेम परसुणा अबकमेजा, तए णं से पुरिसे महंताई २ सद्दाई करेह नो महंताई २ दलाई अबदालेह, एबामेष गोषमा ! मेरइयाणं ॥७०४॥ भूपाचाई कम्माई माडीकयाई चिकणीकयाई एवं जहा ट्रसए जाब नो महापावसाणा भचंति, से जहाना मए-कई पुरिले अहिकरर्षि आउडेमाणे महया जाव को महापञ्जयसाणा भति, से जहानामए-कोई पुरिसे। दीप अनुक्रम [६७२] -- ~1412~ Page #1414 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [५७२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५७२]] तरुणे वल जाव मेहावी निउणसिप्पोवगए एग महं सामलिगंडियं उल्लं अजडिलं अगंठिल्लं अचिक्कणं द अवाइद्धं सपत्तियं तिक्खेण परसुणा अकमेजा, तए णं से णं पुरिसे नो महंताई २ सहाई करेति महंताई है। दलाई अवद्दालेति, एवामेव गोयमा ! समणाणं निग्गंथाणं अहाबादराई कम्माई सिढिलीकयाई णिहियाई कयाईजाव खिप्पामेव परिविद्धत्थाई भवंति जावतियं तावतिय जाव महापजवसाणा भवंति, से जहा वा दाकद पुरिसे सुफतणहत्वगं जायतेयंसि पक्खिवेज्जा एवं जहा छट्ठसए तहा अयोकवल्लेचि जाव महाप०* भवंति, से तेणद्वेणं गोयमा! एवं चुचह जावतियं अन्नइलायए समणे निग्मंथे कम्मं नितं चेव जाव वासको 18|| डाकोडीए वा नो खवयंति ॥ सेवं भंते ! सेवं भंते ! जाव विहरद ।। (सूत्रं ५७२)॥१६-४॥ 'रायगिहे' इत्यादि, 'अन्नगिलायते'त्ति अन्नं विना ग्लायति-लानो भवतीत्यन्नग्लायकः प्रत्यग्रकूरादिनिष्पत्तिं यावद् * बुभुक्षातुरतया प्रतीक्षितुमशक्नुवन् यः पर्युषितकूरादि प्रातरेव भुते कूरगडकप्राय इत्यर्थः, चूर्णिकारेण तु निःस्पृहत्त्वात् 'सीवकूरभोई अंतपंताहारों त्ति व्याख्यातं, अथ कथमिदं प्रत्याय्यं यदुत नारको महाकष्टापन्नो महताऽपि कालेन तावत्कर्म | न क्षपयति यावत्साधुरल्पकष्टापन्नोऽल्पकालेनेति ?, उच्यते, दृष्टान्ततः, स चार्य-से जहानामए केह पुरिसे'त्ति यथेति दृष्टान्ते नाम-सम्भावने ए इत्यलङ्कारे 'सेति स कश्चित्पुरुषः 'जुन्नेत्ति जीर्णः-हानिगतदेहा, सच कारणवशादवृद्धभा|| वेऽपि स्यादत आह-'जराजजरियदेहेसि व्यक्तं, अत एव 'सिढिलात्तलबालितरंगसंपिणद्धमसेत्ति शिथिलतया त्वचाक्लीतरनैश्च संपिनद्धं-परिणत गावं-देहो पस्य स तथा 'पबिरलपरिसडियदंतसेदिति प्रविरला:-केचित् कचिच्च दीप अनुक्रम [६७२] ~1413~ Page #1415 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [५७२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक व्याख्या-18|| परिशटिता दंता यस्यां सा तथाविधा श्रेणिर्दन्तानामेव यस्य स तथा 'आउरे'त्ति आतुर:-दुःस्था 'झुझिए'त्ति बुभुक्षितः १६ शतके प्रज्ञप्तिः झुरित इति टीकाकारः 'दुव्बले'त्ति बलहीनः 'किलंतेत्ति मनःक्लमं गतः,एवंरूपो हि पुरुषश्छेदनेऽसमर्थों भवतीत्येवं विशे- उद्देशः ५ अभयदेवी- II पितः, 'कोसंबगंडियंति 'कोसंब'त्ति वृक्षविशेषस्तस्य गण्डिका-खण्डविशेषस्तां 'जडिलं'ति जटावतीं वलितोद्वलितामिति शक्रस्याष्टोया वृत्तिः२४ वृद्धाः 'गंठिलं'ति ग्रन्धिमतीं 'चिकणं'ति श्लक्ष्णस्कन्धनिष्पन्नां 'वाइद्धन्ति व्यादिग्धां-विशिष्टद्रव्योपदिग्धां वनामिति ॥७०५॥ वृद्धाः 'अपत्तियं ति अपात्रिकाम्-अविद्यमानाधाराम् , एवम्भूता च गण्डिका दुश्छेद्या भवतीत्येवं विशेषिता, तथा |सू ५७३ परशुरपि मुण्डः-अच्छेदको भवतीति मुण्ड इति विशेषितः, शेषं तूद्देशकान्तं यावत् षष्ठशतवव्याख्येयमिति ॥ षोडश- परिणशते चतुर्थः ॥१६-४॥ साता सू५७४ [५७२] दीप अनुक्रम [६७२] चतुर्थोद्देशके नारकाणां कर्मनिर्जरणशक्तिस्वरूपमुक्तं, पञ्चमे तु देवस्यागमनादिशक्तिस्वरूपमुच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् तेणं कालेणं तेणं समएणं उलयतीरे नाम नगरे होत्था बन्नओ, एगर्जबूर चेहए बन्न ओ, तेणं कालेणं तेणं 8 समएणं सामी समोसढे जाव परिसा पज्जुवासति, तेणं कालेणं २ सके देविंद देवराया वजपाणी एवं जहेव। |वितियउद्देसए तहेव दिवेणं जाणविमाणेणं आगओ जाव जेणेव समणे भगवं महावीरे तेणेव उवागच्छह २ जाव नमंसित्ता एवं ययासी-देवेणं भंते ! महहिए जाव महेसक्खे बाहिरए पोग्गले अपरियाइत्ता पभू ॥७०५॥ अत्र षोडशमे शतके चतुर्थ-उद्देशकः परिसमाप्त: अत्र षोडशमे शतके पंचम-उद्देशक: आरब्ध: ~1414~ Page #1416 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [५७३-५७५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५७३ -५७५] आगमित्तए !, नो तिणढे समझे, देवे णं भंते ! महड्डिए जाव महेसक्खे बाहिरए पोग्गले परियाइत्ता पभू आगमित्तए, हंता पभू, देवे णं भंते महहिए एवं एएणं अभिलावेणं गमित्तए २एवं भासिसए वा वागरित्तए वा ३ उम्मिसावेत्तए वा निमिसावेत्सए वा ४ आउट्टावेत्तए वा पसारेत्तए वा ५ ठाणं वा सेज्जं वा है निसीहियं वा चेइत्तए वा ६ एवं विउवित्तए वा७ एवं परियारावेत्तए वा ८ जाव हंता पभू, इमाई अट्ठ उक्खि -16 सपसिणवागरणाई पुच्छइ, इमाई २ संभंतियचंदणएणं वंदति संभंतिय०२ तमेव दिवं जाणविमाणं दुरूहति २ जामेव दिसं पाएम्भूए तामेव दिसं पडिगए (सूत्रं ५७३)॥ भंतेत्ति भगवं गोयमे समणं भगवं महावीर वंदति नमसति २ एवं बयासी-अन्नदा णं भंते ! सक्के देविंदे देवराया देवाणुप्पियं बंदति नमसति सक्कारेति जाव पजुवासति, किण्हं भंते ! अज सक्के देविंदे देवराया देवाणुप्पियं अट्ठ उक्खित्तपसिणवागरणाई | पुच्छहर संभंतियवंदणएणं वंदति णमंसतिर जाव पडिगए?,गोयमादि समणे भगवं म०भगवं गोयम एवं वया सी-एवं खलु गोयमा । तेणं कालेणं२ महामुक्के कप्पे महासामाणे विमाणे दो देवा महहिया जाव महेसक्खा| | एगविमाणंसि देवत्ताए उववन्ना, तं०-माथिमिच्छदिहिउववन्नए य अमायिसम्मदिद्विउववन्नए य, तए णं से मायिमिच्छादिहिउबवन्नए देवे तं अमायिसम्मदिहिउववन्नगं देवं एवं वयासी-परिणममाणा पोग्गला नो परिणया अपरिणया परिणमंतीति पोग्गला नो परिणया अपरिणया,तए णं से अमायिसम्मदिट्टीउवबन्नए देवे तं मायिमिच्छविट्ठीउववन्नगं देवं एवं वयासी-परिणममाणा पोग्गला परिणया नो अपरिणया परिणमंतीति दीप अनुक्रम [६७३-६७५] ~1415~ Page #1417 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [५७३-५७५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या प्रत सूत्रांक मज्ञप्तिः [५७३ -५७५] पोग्गला परिणया नो अपरिणया, तं माथिमिच्छदिट्ठीउववन्नगं एवं पडिहणइ २ ओहिं पउंजद ओहिं २ मम १६ शतके ओहिणा आभोएड ममं २ अयमेयारूवे जाव समुप्पज्जित्था-एवं खलु समणे भगवं महावीरे जंबुद्दीवे २४ | उद्देशः५ अभयदेवी- जेणेव भारहे बासे जेणेव उल्लयतीरे नगरे जेणेव एगजंबुए चेइए अहापडिरूवं जाब विहरति, तं सेयं खलु मे परिणममा. या वृत्तिः समण भगवं महावीरं वंदित्ता जाव पजुवासित्ता इर्म एयारूवं वागरणं पुच्छित्तएत्तिकटु एवं संपेहेइ एवं १७०६॥ संपेहित्ता चउहिवि सामाणियसाहस्सीहिं परियारो जहा सूरियाभस्स जाव निग्घोसनाइयरवेणं जेणेव जंबु-8 ता:सू५७४ गहन्दत्तकृत दहीवे २ जेणेव भारहे वासे जेणेव उलुयातीरे नगरे जेणेव एगर्जबुए चेइए जेणेच ममं अंतियं तेणेव पहारेस्थ || तंवन्दनादि गमणाए, तए णं से सके देविंदे देवराया तस्स देवस्स तं दिवं देवहि दिवं देवजुर्ति दिवं देवाणुभागं दिवं सू५७५ तेयलेस्सं असहमाणे मम अह उक्खित्तपसिणवागरणाई पुच्छह संभंतिय जाव पडिगए (सूत्रं ५७४) जावं च |णं समणे भगचं महावीरे भगवओ गोयमस्स एयमढें परिकहति तावं च णं से देवे तं देसं हवमागए, तए Wणं से देवे समणं भगवं महावीरं तिक्खुत्तो बंदति नमंसति २ एवं वयासी-एवं खलु भंते ! महासुके कप्पे || महासामाणे विमाणे एगे मायिमिच्छदिटिउववन्नए देवे मर्म एवं बयासी-परिणममाणा पोग्गला नो परि-15 द्राणया अपरिणया परिणमंतीति पोग्गला नो परिणया अपरिणया, तए णं अहं तं माचिमिच्छदिहिउघवन्नगं||GI ॥७०६॥ देवं एवं वयासी-परिणममाणा पोग्गला परिणया नो अपरिणया परिणमंतीति पोग्गला परिणया णो अपरि-I णया, से कहमेयं मंते ! एवं १, गंगदत्सादिसमणे भगवं महावीरे मंगदत्तं एवं बयासी-अहंपि पं गंगदत्ता ! दीप अनुक्रम [६७३-६७५] ~1416~ Page #1418 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [५७३-५७५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५७३ एवमाइक्खामि ४ परिणममाणा पोग्गला जाच नो अपरिणया सचमेसे अहे,तए णं से गंगदत्ते देवे समणस्सा भगचओ महावीरस्स अंतियं एयमह सोचा निसम्म हडतुडे समर्ण भगवं महावीर वंदति नम०२ नच्चासन्ने | जाव पजुवासति, लए णं समणे भ०महावीरे गंगदत्तस्स देवस्स तीसे य जाव धम्म परिकहे जाव आराहए भवति, तए णं से गंगदत्ते देवे समणस्स भगवओ० अंतिए धम्म सोचा निसम्म हड्तुद्दे उठाए उद्देति उ०९ समणं भगवं महावीर बंदति नर्मसति २एवं बयासी-अहण्हं भंते ! गंगदत्ते देवे किं भवसिद्धिए अभवसिद्धिए ? एवं जहा सरियाभो जाव बत्तीसतिविहं नविहं उवदंसेति उव०२ जाव तामेव दिसं दीपडिपए (सूत्रं ५७५)॥ तेण'मित्यादि, इह सर्वोऽपि संसारी बाह्यान पुद्गलाननुपादाय न काञ्चित् क्रियां करोतीति सिद्धमेव, किन्तु देवः किल महर्धिकः, महर्द्धिकत्वादेव च गमनादिक्रियांमा कदाचित् करिष्यतीति सम्भाधनायां शक्रः प्रश्नं चकार-'देवे गं भंते। इत्यादि, "भासित्सए वा बागरित्तए चति भापितु-वक्तुं व्याकर्तुम्-उत्तरं दातुमित्यनयोर्विशेषः, प्रश्नवायं तृतीयः,द उन्मेषादिश्चतुर्थः, आकुष्टनादिः पश्चमः, स्थानादिः षष्ठः, विकुर्वितुमिति सप्तमः, परिचारयितुमष्टमः ८ 'उक्खित्तपसिणवागरणाईति उत्क्षिसानीचोखिप्तामि-अविस्तारितस्वरूपाणि प्रच्छनीयत्वात्प्रश्नाः व्याक्रियमाणत्वास व्याकरणानि यानि तानि तथा 'संभंतियबंदणएवं ति सम्पम्तिः सम्धमा औत्सुक्य तया निवृत्त साम्धान्तिक यद्वन्दनं तत्तथा तेन । 'परिणममाया पोग्यलामो परिणपति वर्तमानातीतकालयविरोधादत पवाह-अपरिणय'ति, बहवोपपत्तिमाह XXX****** -५७५] दीप अनुक्रम [६७३-६७५] BREKA * ~1417~ Page #1419 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [५७३-५७५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक या वृत्तिः२ [५७३ -५७५] व्याख्या परिणमन्तीति कृत्वा नो परिणतास्ते व्यपदिश्यन्त इति मिथ्यादृष्टिवचनं, सम्यग्दृष्टिः पुनराह-परिणममाणा पोग्गला- १६ शतके परिणया नो अपरिणय'त्ति, कुतः इत्याह-परिणमन्तीतिकृत्वा पुद्गलाः परिणता नो अपरिणताः, परिणमन्तीति हि यद-15 उद्देशा अभयदेवी- च्यते तत्परिणामसद्भावे नान्यथाऽतिप्रसङ्गात्, परिणामसद्भावे तु परिणमन्तीति व्यपदेशे परिणतत्वमवश्यंभावि, यदि हि गङ्गदत्तपू |परिणामे सत्यपि परिणतत्वं न स्यात्तदा सर्वदा तदभावप्रसङ्ग इति । 'परिवारो जहा सूरियाभस्से'त्यनेनेदं सूचित- वैभवादि ॥७०७॥ ४|| तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिबईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहूहिं महासामाण-1||| सू ५७६ |विमाणवासीहिं वेमाणिएहिं देवेहिं सद्धिं संपरिबुडे' इत्यादि। भंतेत्ति भगवं गोयमे समणं भगवं महावीर जाव एवं वयासी-गंगदत्तस्स णं भंते ! देवस्स सा दिया| | देवड्डी दिखा देवजुती जाव अणुप्पविट्ठा ?, गोयमा ! सरीरं गया सरीरं अणुप्पविट्ठा कृडागारसालादिट्टतो |जाब सरीर अणुप्पचिट्ठा । अहो णं भंते ! गंगदते देचे महहिए जाव महेसक्खे ?, गंगदत्तेणं भंते ! देवेणं |सा दिवा देवही दिखा देवजुत्ती किण्णा लद्धा जाव गंगदत्तेणं देवेणं सा दिवा देवही जाच अभिसमन्नागया , गोयमादी समणे भगवं महावीरे भगवं गोयम एवं क्यासी-एवं खलु गोयमा ! तेणं कालेणं २ इहेव जंचुदाहीवे २भारहे वासे हथिणापुरे नाम नगरे होत्था बन्नओ, सहसंबवणे उजाणे वन्नओ, तत्थ णं हस्थिणापुरे | ॥७०७॥ नगरे गंगदत्ते नाम गाहावती परिचसति अह जाव अपरिभए, तेणं कालेणं २ मुणिमुखए अरहा आदिगरे । जाव सपन्नू सवदरिसी आगासगएणं चक्कणं जाब पकहिजमाणेणं प० सीसगणसंपरिखुढे पुवाणुपुर्वि दीप अनुक्रम [६७३ -६७५] गंगदत्त-अनगारस्य कथा ~1418~ Page #1420 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५७६ ] दीप अनुक्रम [६७६] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१६], वर्ग [-], अंतर् शतक [-], उद्देशक [५], मूलं [ ५७६] मुनि दीपरत्नसागरेण संकलित चरमाणे गामाशुगामं जाव जेणेव सहसंबवणे उज्जाणे जाव विहरति परिसा निग्गया जाब पजुवासति, तए णं से गंगदत्ते गाहावती इमीसे कहाए लद्धट्ठे समाणे हतुट्ट जाव कययलिजाब सरीरे साओ गिहाओ पटिनिक्खमति २ पायविहारचारेणं हत्थिणागपुरं नगरं मज्झंमज्झेणं निग्गच्छति २ जेणेव सहसंबवणे उज्जाणे जेणेव मुणिसुबए अरहा तेणेव उवागच्छइ २ मुणिसुदयं अरहं तिक्खुत्तो आ० २ जाव तिवि| हाए पज्जुवासणाए पज्जुवासति, तए णं मुणिसुद्दए अरहा गंगदत्तस्स गाहावतिस्स तीसे य महतिजाव परिसा पडिगया, तए णं से गंगदत्ते गाहावती मुणिवयस्स अरहओ अंतियं धम्मं सोचा निसम्म ह | उट्ठाए उट्ठति २ मुणिसुवयं अरहं वंदति नम॑सति वंदित्ता नर्मसित्ता एवं वयासी-सदहामि णं भंते । निग्गंध पावयणं जाब से जहेयं तुझे वदह, जं नवरं देवाणुप्पिया! जेट्टपुत्तं कुटुंबे ठावेमि तए णं अहं देवाणुप्पियाणं अंतियं मुंडे जाव पञ्चयामि, अहासुहं देवाणुप्पिया ! मा पडिबंधं, तर णं से गंगदन्ते गाहावई मुणिसुक्षणं अरया एवं वृत्ते समाणे हट्टतुट्ट० मुणिवयं अरिहं चंदति न० २ मुणिसुइयरस अरहओ अंतिपाओ सहसंववणाओ उज्जाणाओ पडिनिक्खमति प० २ जेणेव हस्थिणापुरे नगरे जेणेव सए गिहे तेणेव उवा० २ विडलं असणं पाणं जाव उवक्खडावेति उ०२मित्तणातिणियगजाव आमंतेति आमंतेत्ता तओ पच्छा पहाए जहा पूरणे जाव जेहपुत्तं कुटुंबे ठावेति तं मित्तणाति जाव जेट्टपुत्तं च आपुच्छति आ० २ पुरिससहस्साहणिं सीयं दुरूहति पुरिससह ० २ मिश्रणातिनियगजाब परिजणेणं जेहपुत्त्रेण य समणुगम्यमाणमग्गे सवि Education Internation आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः गंगदत्त-अनगारस्य कथा For Pasta Lise Only ~ 1419~ Page #1421 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [५७६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५७६] व्याख्या-13 हीए जावणादितरवेणं हस्थिणागपुरं मझमझेणं निग्गच्छा नि०२ जेणेव सहसंपवणे उज्जाणे तेणेव ||१६ शतके प्रज्ञप्तिः उवा०२ छत्तादिते तित्थगरातिसए पासति एवं जहा उदायणो जाव सयमेव आभरणं मुयह स०२ सयअभयदेवी- मेव पंचमुट्टियं लोयं करेति स०२जेणेव मुणिमुखए अरहा एवं जहेव उदायणो तहेच पपइए, तहेव एक्कारस वत्ता अंगाई अहिजइ जाव मासियाए संलेहणाए सहि भत्ताई अणसणाए जाव छेदेति सहि भत्ताइं०२ आलो-31 | वंभवादि ॥७०८॥ सू ५७६ इयपडिकंते समाहिपत्ते कालमासे कालं किचा महासुके कप्पे महासामाणे विमाणे उचवायसभाए देवसयणिज्जंसि जाव गंगदत्तदेवत्ताए उववन्ने, तए णं से गंगदत्ते देवे अहुणोववन्नामेत्तए समाणे पंचविहाए पज्जसीए पजतिभावं गच्छति, तंजहा-आहारपज्जत्तीए जाव भासामणपजत्तीए, एवं खलु गोयमा ! गंगदत्तेणं [४] देवेणं सा दिखा देवड्डी जाव अभिसमा गंगदत्तस्स णं भंते ! केवतियं कालं ठिती पन्नत्ता, गोयमा ! सत्तरससागरोवमाई ठिती, गंगदत्ते णं भंते ! देवे ताओ देवलोगाओ आउक्खएणं जाव महावि. वासे |सिज्झिहिति जाच अंतं काहिति ॥ सेवं भंते।२त्ति ॥ (सूत्रं ५७६)॥ १६-५॥ 'दिवं तेयलेस्सं असहमाणे'त्ति इह किल शकः पूर्वभवे कार्तिकाभिधानोऽभिनवश्रेष्ठी बभूव गङ्गदत्तस्तु जीर्णः श्रेष्ठीति, तयोश्च प्रायो मत्सरो भवतीत्यसावसहनकारणं संभाव्यत इति, 'एवं जहा सूरियाभो ति अनेनेदं सूचित ॥७०८॥ |'सम्मादिही मिच्छादिट्ठी परित्तसंसारिए अणंतसंसारिए सुलभबोहिए दुल्लभबोहिए आराहए विराहए चरिमे अचरिमें इत्यादीति ॥ षोडशशतस्य पञ्चमोद्देशः परिपूर्णतां प्राप्तः॥१६-५॥ SAXBA दीप अनुक्रम [६७६] अत्र षोडशमे शतके पंचम-उद्देशकः परिसमाप्त: गंगदत्त-अनगारस्य कथा ~1420~ Page #1422 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [५७७-५७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५७७५७९] पश्चमोदेशके गङ्गादत्तस्य सिद्धिरुका, सा च भव्यानां केषाश्चित् स्वमेनापि सूचिता भवतीति स्वमस्वरूप पष्ठेनोच्यते । ६ इत्येवंसम्बन्धस्थास्येदमादिसूत्रम् कतिविहे णं भंते ! सुविणदंसणे पण्णते ?, गोयमा ! पंचविहे सुविणदसणे पण्णत्ते, तंजहा-अहातचे |पयाणे चिंतासुविणे तषिवरीए अवत्तदंसणे ॥ सुत्ते णं भंते ! सुविण पासति जागरे सुविणं पासति सत्त-|| जागरे मुविण पासति?, गोयमा! नो मुत्ते सुविणं पासइनो जागरे सुविणं पासइ सुत्तजागरे सुविण || पासह ॥ जीवा गं भंते ! किं सुसा जागरा सुत्तजागरा?, गोयमा ! जीवा सुत्ताधि जागरावि सुत्तजाग-16 रावि, नेरड्या णं भंते । किं सुत्ता १ पुच्छा, गोयमा नेरइया सुत्ता नो जागरानो सुत्तजागरा, एवं जावर चरिंदिया, पंचिंदियतिरिक्खजोणिया णं भंते ! किं सुत्ता. पुच्छा, गोयमा! सुत्ता नो जागरा सुत्तजाग-18 रावि, मणुस्सा जहा जीवा, वाणमंतरजोइसियवेमाणिया जहा नेरइया ॥ (सूत्रं ५७७)॥ संवुडे णं भंते ।। || सुविण पासइ असंवुडे सुविण पासह संबुडासंबुडे सुविणं पासइ, गोपमा ! संखुडेवि सुविण पासह असं-| बुडेवि सुविणं पासह संयुडासंधुडेवि सुविण पासइ, संखुडे सुविणं पासति अहातचं पासति, असंवुढे सुविणं | पासति तहावि तं होज्जा अन्नहा वा तं होजा, संचुडासंबुडे सुविणं पासति एवं चेव ॥ जीवा णं भंते ! किल संबुडा असंबुडा संबुडासंधुडा, गोयमा ! जीवा संबुडावि असंबुडावि संघुडासंबुडावि, एवं जहेव सुत्ताणं || 2 ॥डओ तहेव भाणियषो । कति णं मंते ! सुविणा पण्णत्ता, गोयमा ! बायालीसं सुविणा पन्नत्ता, करणं दीप अनुक्रम [६७७-६७९] अत्र षोडशमे शतके षष्ठं-उद्देशक: आरब्ध: स्वप्न-दर्शन, स्वप्नद्रष्टा, स्वप्नस्य प्रकाराः, भगवता द्रष्टा दश-स्वप्ना: एवं तस्य फलं ~14214 Page #1423 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [५७७-५७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५७७५७९] व्याख्या- भंते ! महासुविणा पण्णत्ता, गोयमा! तीसं महासुविणा पण्णत्ता, कति णं भंते ! सबसुविणा पण्णता, १६ शतके प्रज्ञप्तिः गोयमा! बावत्तरि सबसुविणा पण्णता । तित्थयरमायरोणं भंते ! तिस्थगरंसि गम्भं वक्कममाणसि कति | उद्देशः ६ अभयदेवी-3 महासुविणे पासित्ताणं पडिबुझंति ?, गोयमा ! तित्थयरमायरो णं तिस्थयरंसि गन्भं वक्कममाणंसि एएसि 10 सुप्तादिया वृत्तिः२ तीसाए महासुविणाणं इमे चोदस महासुविणे पासित्ताणं पडिबुझंति, तं०-गयउसभसीहअभिसेयजावदा श्यस्वमभे सू५७७ ॥७०९॥ सिहि च । चक्कवहिमायरो गं भंते ! चक्कर्टिसि गम्भं वक्कममाणंसि कति महासुमिणे पासित्ता णंद्र संवृतादी पडिबुझंति ?, गोयमा!चक्कवधिमायरो चकवहिसिजाव चकममाणंसि एएसिं तीसाए महामु एवं जहा ति- नां सत्यस्व. दात्थगरमायरो जाव सिहं च । चासुदेवमायरो णं पुच्छा, गोयमा ! वासुदेवमायरो जाव चकममाणंसि|प्रतादि७२ एएसिं चोहसण्हं महासुविणाणं अन्नयरे सत्त महासुविणे पासित्ताणं पडिबु०। बलदेवमायरो वा णं पुच्छा, स्वप्नाश्च सू ४ गोयमा ! बलदेवमायरो जाव एएसिं चोदसण्हं महामुविणाणं अन्नयरे चत्तारि महासुविणे पासित्ता णं ५७८ वीरतैपडि० । मंडलियमायरो णं भंते ! पुच्छा०, गोयमा ! मंडलियमायरो जाव एएर्सि चोइसणहं महासु० दृष्टाः१०स्व अन्नयरं एगं महं सुविणं जाव पडिबु० (सूत्रं ५७८)॥ समणे भ० महावीरे छउमत्थकालियाए अंतिमरा माः सू५७९ इयंसि इमे दस महासुविणे पासित्ताणं पडिबुद्धे, तं०-एगं च णं महं घोररूवदित्तधरं तालपिसायं सुविणे ७०९॥ पराजियं पासित्ताणं पडिबुद्धे १ एगं च णं महं सुकिल्लपक्खगं पुंसकोइलं सुविणे पासि०२ एगं च णं महं | चित्तविचित्तपक्खगं पुंसकोइलग सुविणे पासित्ता णं पडिबुद्धे ३ एगं च णं महं दामदुर्ग सबरयणामयं सुविणे दीप अनुक्रम [६७७-६७९] स्वप्न-दर्शन, स्वप्नद्रष्टा, स्वप्नस्य प्रकारा:, भगवता द्रष्टा दश-स्वप्ना: एवं तस्य फलं ~1422~ Page #1424 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [५७७-५७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५७७५७९] पासित्ता०४ एगं च णं महं सेयगोवरगं सुविणे पा.५ एगं च णं महं पउमसरं सवओ समंता कुसुमिया सुविणे०६ एगं च णं महं सागरं उम्मीवीयीसहस्सकलियं भुयाहिं तिनं मुविणे पासित्ता०७ एगं च णं महं | दिणयरं तेयसा जलंतं सुविणे पासइ०८ एगं च णं महं हरिवेरुलियवन्नामेणं नियगेणं अंतेणं माणुसुत्तर पवयं सवओ समंता आवेढियं परिवेढियं सुविणे पासित्ताणं पडिबुद्धे ९ एगं च णं महं मंदरे पवए मंदरचूलियाए उरि सीहासणवरगयं अप्पाणं सुविणे पासित्ता णं पडिबुद्धे १० । जपणं समणं भगवं म. एग घोररूवदित्तधरं तालपिसायं सुविणे पराजियं पा० जाव पडिबुद्धे तपणं समणेणं भगवया महा. मोहणिज्जे कम्मे मूलाओ उग्घायिए १ जनं समणे भ० म० एगं महं सुकिल्लजाव पडिबुद्धे तण्णं समणे भ० म० सुक| ज्झाणोवगए विहरति, जपणं समणे भ०म० एगं महं चित्तविचित्तजाव पडिबुद्धे तपणं समणेभ०म०विचितं ससमयपरसमइयं दुवालसंग गणिपिडगं आघवेति पन्नवेति परवेति दंसेति निदंसेति उवदंसेति, तंजहाआयारं सूयगडं जाव दिद्विवायं ३, जपणं समणे भ० म० एगं महं दामदुगं सवरयणामयं सुविणे पासित्ताणं पडिबुद्धे तण्णं समणे भ०म० दुविहं धम्म पनवेति, तं०-आगारधम्म वा अणागारधम्म वा ४, जपणं समणे भ० म०एगं महं सेयगोवग्गं जाव पडिबुद्धे तण्णं समणस्स भ० म० चाउचपणाइन्ने समणसंघे, तं०-समणा |समणीओ सावया सावियाओ५, जपणं समणे भ० म० एगं महं पउमसरं जाव पडिबुद्धे तणं समणे जाव चीरे चउबिहे देवे पन्नवेति, तं०-भवणवासी वाणमंतरे जोतिसिए चेमाणिए ६, जन्नं समणे भग०म० एगं RSCORAKHANSAR दीप अनुक्रम [६७७-६७९] | स्वप्न-दर्शन, स्वप्नद्रष्टा, स्वप्नस्य प्रकारा:, भगवता द्रष्टा दश-स्वप्ना: एवं तस्य फलं ~1423~ Page #1425 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [५७७-५७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५७७५७९] || महं सागरं जाव पडिबुद्धे तन्नं समणेणं भगवया महावीरेणं अण्णादीए अणवदग्गे जाय संसारकंतारे तिन्ने ७. १६ शतके प्रज्ञप्तिःजन्नं समणे भगवं म० एग महं दिणयरंजाव पडिबुद्धे तन्नं समणस्स भ० म० अर्णते अणुत्तरे नि०नि०का उद्देशः६ अभयदेषी-|| पहि० केवल० स० समुप्पन्ने ८, जपणं समणे जाव धीरे एगं महं हरिवेरुलिय जाव पडिबु. तणं समणस्सा स्वभाधिया वृत्तिःलाभ० म० ओराला कित्तिवन्नसहसिलोया सदेवमणुयासुरे लोए परिभमंति-इति खलु समणे भगवं महावीरे कार: ॥७१०॥ इति०९, जन्नं समणे भगवं महावीरे मंदरे पवए मंदरचूलियाए जाव पडिबुद्धे तण्णं समणे 'भगवं महाबीरे 18| सदेवमणुआसुराए परिसाए मज्झगए केवली धम्मं आघवेति जाव उबदसेति ।। (५७९)॥ 'काबिहे'इत्यादि, 'सुविणदसणे'त्ति स्वमस्य-स्वापक्रियानुगतार्थविकल्पस्य दर्शनं अनुभवनं, तच्च स्वमभेदात्पश्चविहै धमिति, 'अहातचेति यथा-येन प्रकारेण तथ्य-सत्यं तत्वं या तेन यो वर्ततेऽसौ यथातथ्यो यथातत्त्वो वा, स च दृष्टा विसंधादी फलाविसंवादी वा, तत्र रष्टार्थाविसंवादी स्वप्नः किल कोऽपि स्वप्नं पश्यति यथा मह्यं फलं हस्ते दत्तं जागरित|स्तथैव पश्यतीति, फलाविसंवादी तु किल कोऽपि गोवृषकुञ्जराधारूढमात्मानं पश्यति बुद्धश्च कालान्तरे सम्पदं लभत इति, 'पघाणे'त्ति प्रतनने प्रतानो-विस्तारस्तद्पः स्वप्नो यथातथ्यः तदन्यो वा प्रतान इत्युच्यते, विशेषणकृत एवं चानयोर्भेदः, || एवमुत्तरत्रापि, 'चिंतासुमिणे'त्ति जामदवस्थस्य या चिन्ता-अर्थचिन्तन तत्संदर्शनात्मकः स्वमश्चिन्तास्वमः, 'तषिवरीय'त्ति ||४|| ॥७१०॥ यादर्श वस्तु स्वमे दृष्टं तद्विपरीतस्यार्थस्य जागरणे यत्र प्राप्तिः स तद्विपरीतस्वप्नो यथा कश्चिदात्मानं मेध्यविलिप्त स्वमे || पश्यति जागरितस्तु मेध्यमर्थं कंचन प्रामोतीति, अन्ये तु तद्विपरीतमेवमाहुः-कश्चित् स्वरूपेण मृत्तिकास्थलमारूढः स्वमे || Pil दीप CASGANAGAR अनुक्रम [६७७-६७९] | स्वप्न-दर्शन, स्वप्नद्रष्टा, स्वप्नस्य प्रकारा:, भगवता द्रष्टा दश-स्वप्ना: एवं तस्य फलं ~1424 ~ Page #1426 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [५७७-५७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५७७५७९] च पश्यत्यात्मानमवारूढमिति, 'अवत्तदसणे ति अव्यक्त-अस्पष्टं दर्शन-अनुभवः स्वमार्थस्य यत्रासावव्यक्तदर्शनः ॥ | स्वमाधिकारादेवेदमभिधातुमाह-'मुत्ते ण'मित्यादि, 'सुत्तजागरे'त्ति नातिमुप्तो नातिजाग्रदित्यर्थः, इह सुप्तो जागरश्च द्रव्यभावाभ्यां स्यात्तत्र द्रव्यतो निद्रापेक्षया भावतश्च विरत्यपेक्षया, तत्र च स्वमव्यतिकरो निद्रापेक्ष उक्तः, अथ विरत्य|पेक्षया जीवादीनां पञ्चविंशतेः पदानां सुप्तत्वजागरत्वे प्ररूपयन्नाह-'जीवा ण'मित्यादि, तत्र 'सुत्त'त्ति सर्वविरतिरूप-18 नैश्चयिकप्रबोधभावात् 'जागर'त्ति सर्वविरतिरूपप्रवरजागरणसद्भावात् 'सुत्तजागर'त्ति अविरतिरूपसुप्तप्रबुद्धतासद्भावादिति ।। पूर्व स्वप्नद्रष्टार उक्ताः, अथ स्वमस्यैव तथ्यातथ्यविभागदर्शनार्थं तानेवाह-संबुडे ण'मित्यादि, 'संवृतः | निरुद्धाश्रवद्वारः सर्वविरत इत्यर्थः, अस्य च जागरस्य च शब्दकृत एव विशेषः, द्वयोरपि सर्वविरताभिधायकत्वात् किन्तु ४ | जागरः सर्वविरतियुक्तो बोधापेक्षयोच्यते संवृतस्तु तथाविधबोधोपेतसर्वधिरत्यपेक्षयेति, 'संबुडे णं सुविण पासइ अहा-1 तर्च पासहत्ति सत्यमित्यर्थः, संवृतह विशिष्टतरसंवृतत्वयुक्तो ग्राह्यः स च प्रायः क्षीणमलत्वात् देवताऽनुग्रहयुक्तत्वाञ्च सत्यं स्वमं पश्यतीति ॥ अनन्तरं संवृतादिः स्वमं पश्यतीत्युक्तमथ संवृतत्वायेव जीवादिषु दर्शयन्नाह-'जीवा गमिI. त्यादि ॥ स्वमाधिकारादेवेदमाह-कह णमित्यादि, 'यायालीसं सुविण'त्ति विशिष्टफलसूचकस्वप्नापेक्षया द्विचत्वारिं| शदन्यथाऽसयेयास्ते संभवन्तीति, 'महासुविण'त्ति महत्तमफलसूचकाः 'बावत्सरि'त्ति एतेषामेव मीलनात् । 'अंतिमराइयंसित्ति रात्रेरन्तिमे भागे 'घोररूवदित्तधर ति घोरं यद्रूपं दीप्तं च दृप्तं वा तद्धारयति यः स तथा तं 'तालपिसार्य'ति तालो-वृक्षविशेषः स च स्वभावाद्दीपों भवति ततश्च ताल इव पिशाचस्तालपिशाचस्तम् , एषां च पिशाचाद्य ASSOCIENCE दीप अनुक्रम [६७७-६७९] | स्वप्न-दर्शन, स्वप्नद्रष्टा, स्वप्नस्य प्रकारा:, भगवता द्रष्टा दश-स्वप्ना: एवं तस्य फलं ~1425~ Page #1427 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [५७७-५७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५७७५७९] कारः व्याख्या-18र्थानां मोहनीयादिभिः स्वप्मफलविषयभूतैः सह साधर्म्य स्वयमभ्यूह्यं, 'पुंसकोइलगं'ति पुंस्कोकिलं-कोकिलपुरुषमित्यर्थः, १६ शतके 'दामदुर्गति मालाद्वयम् 'उम्मीवीइसहस्सकलिय'ति इहोर्मयो-महाकल्लोलाः वीचयस्तु इस्वाः, अथवोमीणां वीचयो- 8 उद्देशः ६ अभयदेवी T-IN विविक्तव्यानि तस्सहस्रकलितं, 'हरिवेरुलियवण्णाभेणं ति हरिच-तन्नील वैडूर्यवर्णाभं चेति समासस्तेन 'आवेर्दियं तिट। या वृत्तिःला अभिविधिना वेष्टितं सर्वत इत्यर्थः 'परिवेढियंति पुनः पुनरित्यर्थः 'उवरित्ति उपरि गणिपिडगं'ति गणीनां-अर्थपरि॥७११॥ दिच्छेदानां पिटकमिव पिटक-आश्रयो गणिपिटकं गणिनो वा-आचार्यस्य पिटकमिव-सर्वस्वभाजनमिव गणिपिटकम् 'आघ-18 वेईत्ति आख्यापयति सामान्यविशेषरूपतः 'पन्नवेति ति सामान्यतः 'परूवेईत्ति प्रतिसूत्रमर्थकथनेन 'सेइति तदभिधेयप्रत्युपेक्षणादिक्रियादर्शनेन 'निदसेइ'त्ति कश्चिदगृहृतोऽनुकम्पया निश्चयेन पुनः पुनर्दर्शयति 'उवदंसेइ'त्ति || सकलनययुक्तिभिरिति, 'चाउचाणाइन्ने ति चातुर्वर्णश्चासावाकीर्णश्च ज्ञानादिगुणरिति चातुर्वर्णाकीर्णः 'चजबिहे देवे पन्नवेइ'त्ति प्रज्ञापयति-प्रतिबोधयति शिष्यीकरोतीत्यर्थः, 'अणंतेति विषयानन्तत्वात् 'अणुत्तरे'त्ति सर्वप्रधानत्वात्, ४ यावत्करणादिदं दृश्य-निवाघाएकटकुख्यादिनाऽप्रतिहतत्वात् 'निरावरणे' क्षायिकत्वात् 'कसिणे सकलार्थप्राहक| स्वात् 'पडिपुन्ने' अंशेनापि स्वकीयेनान्यूनत्वादिति । हस्थी वा पुरिसे वा सुविणते एग महं हयपति वा गयपति वा जाव वसभपति वा पासमाणे पासति । || दुरूहमाणे दुरूहति दुरूढमिति अप्पाणं मन्नति तक्खणामेव वुज्झति तेणेव भवग्गहणेणं सिज्मति जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणंते एगं महं दामिणि पाईणपडिणायतं दुहओ समुद्दे पुढे पासमाणे दीप अनुक्रम [६७७-६७९] स्वप्न-दर्शन, स्वप्नद्रष्टा, स्वप्नस्य प्रकारा:, भगवता द्रष्टा दश-स्वप्ना: एवं तस्य फलं ~1426~ Page #1428 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [६], मूलं [५८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५८०]] दीप पासति संवेल्लेमाणे संवेल्लेह संवेल्लियमिति अप्पाणं मन्नति तक्खणामेव अप्पाणं वुज्झति तेणेव भवग्गहणेणं जाव अंतं करेति । इत्थी वा पुरिसे वा एगं महं रज्जु पाईणपडिणायतं दुहओ लोगते पुढे पासमाणे पासति है छिंदमाणे छिंदति छिन्नमिति अप्पाणं मन्नति तक्खणामेव जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणते द एग महं किण्हमुत्तगं वा जाव सुकिल्लसुत्तगं वा पासमाणे पासति उग्गोवेमाणे उग्गोवेइ उग्गोवितमिति अप्पाणं मन्नति तक्खणामेव जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणते एगं महं अयरासिं वा तंब रासिं तउयरासिंवा सीसगरासि वा पासमाणे पासति दुरूहमाणे दुरूहति दुरूदमिति अप्पाणं मन्नति तक्खद्राणामेव बुज्मति दोघे भवग्गहणे सिझति जाव अंतं करेति । इत्थी वा पुरिसे पा सुविणते एगं महं हिरन्न-14 रार्सि वा सुवन्नरासिं वा रयणरासिं वा वहररासिं वा पासमाणे पासइ दुरूहमाणे दुरूहइ दुरूढमिति | अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव भवग्गहणेणं सिज्झति जाव अंतं करेति । इत्थी वा पुरिसे वा द्र सुविणते एगं महं तणरासिं था जहा तेयनिसग्गे जाव अवकररासि वा पासमाणे पासति विक्खिरमाणे विक्खिरइ विकिपणमिति अप्पाणं मन्नति तक्खणामेब बुज्झति तेणेव जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणंते एग महं सरथंभं वा वीरिणथंभं वा वंसीमूलथंभं वा वल्लीमूलधंभं वा पासमाणे पासइ उम्मूलेट्रमाणे उम्मूलेइ उम्मूलितमिति अप्पाणं मन्नइ तक्खणामेव बुज्झति तेणेव जाब अंतं करेति । इत्थी वा पुरिसे वा सुविणते एग महं खीरकुंभ वा दधिकुंभं वा घयकुंभ वा मधुकुंभं वा पासमाणे पासति उप्पा माणे| अनुक्रम [६८०] EXCLESS स्वप्न-दर्शन, स्वप्नद्रष्टा, स्वप्नस्य प्रकारा:, भगवता द्रष्टा दश-स्वप्ना: एवं तस्य फलं ~1427~ Page #1429 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [६], मूलं [५८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: X प्रत सूत्रांक [५८०] व्याख्यामज्ञप्तिः अभयदेवीया वृत्तिः२ ॥७१२॥ ****SAARAAAAAAA दीप उप्पाडेर खप्पाडितमिति अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव जाच अंतं करेइ । इत्थी वा पुरिसे १६शतके वा सुविणंते एगं महं सुरावियाहकुंभ वा सोवीरवियडकुंभं वा तेल्लकुंभं वा वसाकुंभं वा पासमाणे पासति उद्देशः६ भिंदमाणे भिंदति भिन्नमिति अप्पाणं मन्नति तक्खणामेव बुजाति दोच्चेणं भव० जाव अंतं करेति । इत्थी वा सिद्धिदार पुरिसे वा सुविणते एग महं पउमसरं कुसुमियं पासमाणे पासति ओगाहमाणे ओगाहति ओगाढमिति स्वप्नाः अप्पाणं मन्नति तक्खणामेव० तेणेव जाव अंतं करेति । इत्थी वा जाव मुविणंते एगं महं सागरं उम्मीवीयी-18| सू५८० जाब कलियं पासमाणे पासति तरमाणे तरति तिन्नमिति अप्पाणं मन्नति तक्खणामेव जाव अंतं करेति । इत्थी वा जाव सुविणते एग महं भवणं सवरयणामयं पासमाणे पासति [दुरूहमाणे दुरूहति दुरूडमिति०] | अणुप्पविसमाणे अणुप्पविसति अणुप्पविट्ठमिति अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव जाव अंतं 8 करेति । इत्थी वा पुरिसे या सुविणते एग महं विमाणं सबरयणामयं पासमाणे पासह दुरूहमाणे दुरूहति दुरूढमिति अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव जाव अंतं करेंति ॥ (सूत्रं ५८०)॥ । 'सुविणतेत्ति 'स्वमान्ते' स्वमस्य विभागे अवसाने वा 'गयपति वा' इह यावत्करणादिदं श्य-'नरपति वा एवं किन्नरकिंपुरिसमहोरगगंधष'त्ति 'पासमाणे पासइति पश्यन् पश्यत्तागुणयुक्तः सन् ‘पश्यति' अवलोकयति, 'दामिणि'न्ति गयादीनां बन्धनविशेषभूतां रजु 'दुहओत्ति द्वयोरपि पार्श्वयोरित्यर्थः 'संवेल्लेमाणे'त्ति संपेलयन् संवर्तयन् 'संवेल्लिय|मिति अप्पाणं माइत्ति संवेल्लितान्तामित्यात्मना मन्यते विभक्तिपरिणामादिति 'जग्गोवेमाणे'सि गोपयन् विमोहय SALA अनुक्रम [६८०] ॥७१२॥ स्वप्न-दर्शन, स्वप्नद्रष्टा, स्वप्नस्य प्रकारा:, भगवता द्रष्टा दश-स्वप्ना: एवं तस्य फलं ~1428~ Page #1430 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६,], मूलं [५८०,५८१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५८०, ५८१] नित्यर्थः 'जहा तेयनिसग्ग'त्ति यथा गोशालके, अनेन चेदं सूचित-पत्तरासीति वा तयारासीति वा भुसरासीति वा |तुसरासीति का गोमयरासीति वत्ति 'सुरावियडकुंभ'ति सुरारूपं यद् विकटं-जलं तस्य कुम्भो यः स तथा 'सोवीरग|वियडकुंभं वत्ति इह सौवीरके-कालिकमिति ॥ अनन्तरं स्वमा उक्तास्ते चाचक्षुर्विषया इत्यचक्षुर्विषयितासाधम्र्येण गन्धपुद्गलवक्तव्यतामभिधातुमाह- अह भंते ! कोहपुडाण वा जाव केयतीपुडाण वा अणुवायंसि उभिजमाणाण वा जाव ठाणाओ वा ठाणं संकामिजमाणाणं किं कोट्टे वाति जाव केयई वाइ, गोयमा ! नो कोटे वांति जाव नो केयई वाती घाणसहगया पोग्गला वाति । सेवं भंते २ति (सूत्रं ५८१)॥१६-६॥ | 'आहे'त्यादि, 'कोहपुडाण वत्ति कोठे यः पच्यते वाससमुदायः स कोष्ठ एव तस्य पुटा:-पुटिकाः कोष्ठपटास्तेषां, यावत्करणादिदं रश्य- पत्तपुडाण वा चोयपुडाण वा तगरपुडाण वेत्यादि, तत्र पत्राणि-तमालपत्राणि 'चोय'त्ति त्वक् तगरं च-गन्धद्रव्यविशेष: 'अणुवायंसि' अनुकूलो वातो यत्र देशे सोऽनुवातोऽतस्तत्र यस्माद्देशाद्वायुरागच्छति तत्रेत्यर्थः 'उन्भिजमाणाण 'त्ति प्रावल्येनोई वा दीर्यमाणानाम् , इह यावत्करणादिदं दृश्य-निभिजमाणाण वा' प्रावल्याभावेदानाधो वा दीर्यमाणानाम् 'उकिरिज्जमाणाण वा विकिरिजमाणाण वा इत्यादि प्रतीतार्थाश्चैते शब्दाः, 'किं कोढे वाइ'त्ति कोष्ठो-वाससमुदाको वाति-दूरादागच्छति, आगत्य घ्राणग्राह्यो भवतीति भावः, 'घाणसहगय'त्ति प्रायत इति प्राणो-न्धो | गन्धोपलम्भक्रिया वा तेन सह गता।-प्रवृत्ता ये पुनलास्ते प्राणसहगताः गग्धगुणोपेता इत्यर्थः ॥ षोडशशते षष्ठः ॥१५-६॥ *******BSCRESS दीप अनुक्रम [६८०, ६८१] अत्र षोडशमे शतके षष्ठं-उद्देशक: परिसमाप्त: ~1429~ Page #1431 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [५८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५८२] दीप अनुक्रम [६८२] व्याख्या षष्ठोद्देशकान्ते गन्धपुलला वान्तीत्युक्त, ते चोपयोगेनावसीयन्त इत्युपयोगस्तद्विशेषभूता पश्यत्ता च सप्तमे प्ररूप्यते || १६ शतके प्रज्ञप्तिः इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् | उद्देशः अभयदेवी| कतिविहे णं भंते । उपओगे पन्नत्ते?, गोयमा! दुविहे उवओगे पन्नत्ते एवं जहा अवयोगपदं पन्नवणाए तहेव माणसहगया वृत्तिः२ निरवसेसं भाणियचं, पासणयापदंच निरवसेसं नेयम् । सेवं भंते ! सेवं भंतेत्ति ॥ (सूत्रं ५८२)॥१६-७॥ तपुद्गल ॥७१३॥ कविहे 'मित्यादि, 'एवं जहेत्यादि, उपयोगपदं प्रज्ञापनायामेकोनविंशसम, तचैव-तंजहा-सागारोवओगे या 18|| सू ५८१ अणागारोवओगे य । सागारोवओगे णं भंते ! कतिविहे पण्णत्ते, गोयमा ! अढविहे पणते, तंजहा-आभिणिबोहिय-18|| उपयोग व उद्देशः णाणसागारोवओगे मुयणाणसागारोवओगे एवं ओहिणाण. मणपळवनाण. केवलनाण. मतिअन्नाणसागारोवओगे पश्यत्ते सुयअन्नाणसागारोवओगे विभंगनाणसागारोवओगे । अणागारोवओगे णं भंते ! कतिविहे पण्णचे ?, गोयमा ! चउबिहे || सू ५८२ 8 पण्णते, तंजहा-चक्खुदंसणअणागारोवओगे अचक्खुदंसणआणागारोवओगे ओहिंदसणणागारोवओगे केवलदंसणअटणागारोवओगे'इत्यादि, एतच्च व्यक्तमेव, 'पासणयापयं च णेयई ति पश्यत्तापदमिह स्थानेऽध्येतव्यमित्यर्थः, तच्च प्रज्ञा-1 कापनायां त्रिंशत्तम, तच्चैवं-'कतिबिहा णं भंते ! पासणया पण्णता ?, गोयमा ! दुविहा पासणया पण्णत्ता, तंजहा-सागादरपासणया अणागारपासणया, सागारपासणया णं भंते ! कतिविहा पण्णत्ता ?, गोयमा ! छविहा प०, तं०-सुयणाणसागार ॥७१२॥ टापासणया एवं ओहिनाण० मणनाण केवलनाण सुयअन्नाण. विभंगनाणसागारपासणया, अणागारपासणया णं भंते ! कतिविहा प०१, गोयमा ! तिविहा पण्णत्ता, तंजहा-चक्खुदसणअणागारपासणया ओहिदसणअणागारपासणया केवलदं अत्र षोडशमे शतके सप्तम-उद्देशक: आरब्ध: ~1430~ Page #1432 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [५८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५८२]] सणअणागारपासणया इत्यादि, अस्य चायमर्थः-पासणय'त्ति पश्यतो भावः पश्यत्ता-बोधपरिणामविशेषः, ननु पश्यत्तोपयोगयोस्तुल्ये साकारानाकारभेदत्वे का प्रतिविशेषः, उच्यते, यत्र त्रैकालिकोऽववोधोऽस्ति तत्र पश्यत्ता यत्र पुनर्वमानकालकालिकश्च तत्रोपयोग इत्य यं विशेषः, अत एव मतिज्ञानं मत्यज्ञानं च साकारपश्यत्तायां नोक्तं, तस्योत्पन्नाविनष्टाग्राहकत्वेन साम्पतकालविषयत्वात् , अथ कस्मादनाकारपश्यत्तायां चक्षुर्दर्शनमधीतं न शेषेन्द्रियदर्शनं, उच्यते, पश्यत्ता प्रकृष्टमीक्षणमुच्यते 'दृशिर प्रेक्षणे' इति वचनात् , प्रेक्षणं च चक्षुर्दर्शनस्यैवास्ति न शेषाणां, चक्षुरिन्द्रियोपयोगस्य । शेषेन्द्रियोपयोगापेक्षयाऽल्पकालत्वात् , यत्र चोपयोगोऽल्पकालस्तत्रेक्षणस्य प्रकर्षो झटित्यर्थपरिच्छेदात् , तदेवं चक्षुर्दर्शनखैव पश्यत्ता नेतरस्पेति, अयं चार्थः प्रज्ञापनातो विशेषेणावगम्य इति ॥ पोडशशते सप्तमः ॥ १६-७॥ दीप अनुक्रम [६८२] सप्तमे उपयोग उक्ता, स च लोकविषयोऽपीतिसम्बन्धादष्टमे लोकोऽभिधीयते, तस्य चेदमादिसूत्रम्किंमहालए णं भंते ! लोए पन्नत्ते?, गोयमा ! महतिमहालए जहा बारसमसए तहेव जाव असंखेज्जाओ जोयणकोडाकोडीओ परिक्खेवेणं, लोयरस णं भंते ! पुरच्छिमिल्ले चरिमंते किं जीवा जीवदेसा जीवपएसा अजीचा अजीवदेसा अजीवपएसा ?, गोयमा ! नो जीवा जीवदेसावि जीवपएसावि अजीवावि अजीवदेसावि अजीवपएसावि ॥ जे जीवदेसा ते नियमं एगिदियदेसा य अहवा एगिदियदेसा य बेइंदियस्स य देसे एवं जहा दसमसए अग्गेयीदिसा तहेव नवरं देसेसु अणिदियाणं आइल्लविरहिओ।जे अरूवी अजीवा ते SAREmiratirailarione अत्र षोडशमे शतके सप्तम-उद्देशकः परिसमाप्त: अत्र षोडशमे शतके अष्टम-उद्देशक: आरब्ध: ~14314 Page #1433 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [५८३-५८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५८३ -५८४] व्याख्या-15 छबिहा, अद्धासमयो नत्थि, सेसंतं चेव सवं निरवसेसं। लोगस्सणं भंते ! दाहिणिल्ले चरिमंते कि जीवा० १,एवं| १६ शतके प्रज्ञप्तिः चेव, एवं पचच्छिमिल्लेषि, उत्तरिल्लेवि, लोगस्स णं भंते ! उवरिल्ले चरिमंते किं जीवा० पुच्छा, गोयमा ! नो । उद्देशः८ अभयदेवी लोकमहत्ता जीवा जीवदेसावि जाव अजीवपएसावि । जे जीवदेसा ते नियमं एगिदियदेसा य अणिदियदेसा य अहवा चरमान्तावृत्तिः || एगिदियदेसा य अणिदिय० दियस्स य देसे, अहवा एगिदियदेसा य अणिदियदेसा य दियाण य देसा, एवं दी जीवजी ॥७१ मझिल्लविरहिओ जाप पंचिंदि०, जे जीवप्पएसा ते नियम एगिदियप्पएसा य अणिदियप्पएसा य अहवा] वदेशादि एगिदियप्पएसा य अर्णिदियप्पएसा य दियस्सप्पदेसाय अहवा एगिदियपएसा य अणि दियप्पएसा य घेई- सू ५८३ दियाण य पएसा, एवं आदिल्लविरहिओ जाव पंचिंदियाणं, अजीवा जहा दसमसए तमाए तहेव निरवसेसं॥ द लोगस्स गं भंते । रेडिल्ले चरिमंते किं जीवा० पुच्छा ?, गोयमा! नो जीवा जीवदेसावि जाव अजीवप्प-15 एसाथि, जे जीवदेसा से नियम एगिदियदेसा अहवा एगिदियदेसा य बेइंदियस्स देसे अहवा एगिदियदेसा य बंदियाण य देसा एवं मज्झिल्लविरहिओ जाव अणिदियाणं पदेसा आइल्लविरहिया सवेर्सि जहा पुरद्र छिमिल्ले चरिमंते तहेव, अजीवा जहेव प्रवरिल्ले चरिमंते तहेव ॥ इमीसे णं भंते ! रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते किं जीवा.१ पुच्छा, गोयमानो जीवा एवं जहेव लोगस्स तहेव चत्तारिवि चरिमंता जाव उत्तरिल्ले, उवरिल्ले तहेव जहा दसमसए विमला दिसा तहेव निरवसेस, हेडिल्ले चरिमंतेतहेव नवरं देसे पंचिं|दिएस तियभंगोत्ति सेसं तं चेव, एवं जहा रयणप्पभाए चत्तारि चरमंता भणिया एवं सकरप्पभाएवि उवरि-1 दीप अनुक्रम [६८३-६८४] RANG 4% ~1432~ Page #1434 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५८३ -५८४] दीप अनुक्रम [६८३ -६८४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१६], वर्ग [−], अंतर् शतक [-], उद्देशक [८], मूलं [५८३-५८४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः महेट्ठिल्ला जहा रयणप्पभाए हेहिले । एवं जाव अहे सन्तमाए, एवं सोहम्मस्सवि जाव अनुयस्स गेविजविमागाणं एवं चेव, नवरं उवरिमहेद्विल्लेसु चरमंतेसु देसेसु पंचिंदियाणवि मज्झिल्लविरहिओ नेव एवं जहा गेवेज्ज विमाणा तहा अणुत्तरविमाणावि ईसिपन्भाराबि ॥ (सूत्रं ५८३) परमाणुपोग्गले णं भंते ! लोगस्स पुरच्छिमि लाओ चरिमंताओ पचच्छिमिलं चरिमंतं एगसमएणं गच्छति पचच्छिमिल्लाओ चरिमंताओ पुरच्छिमिल चरिमंतं एगसमएणं गच्छति दाहिणिल्लाओ चरिमंताओं उत्तरिलं० उत्तरिल्लाओ० दाहिणिलं० उबरिल्लाओ चरमंताओ हेहिलं चरिमंतं एवं जाव गच्छति हेडिल्लाओ चंरिमंताओ उपरिलं चरिमंतं एगसमएणं गच्छति, |हंता गोयमा ! परमाणुपोग्गले णं लोगस्स पुरच्छिमिलं तं चैव जाव उवरिल्लं चरिमंतं गच्छति ( सूत्रं ५८४ ) । 'किंमहालए ण' मित्यादि, 'चरमंते 'ति चरमरूपोऽन्तश्चरमान्तः, तत्र चासङ्ख्यातप्रदेशावगाहित्वाज्जीवस्यासम्भव इत्यत आह-'नोजीवे'त्ति, जीवदेशादीनां त्वेकप्रदेशेऽप्यवगाहः संभवतीत्युक्तं 'जीवदेसावी'त्यादि, 'अजीवावि'त्ति पुगलस्कन्धाः 'अजीवदेसावित्ति धर्मास्तिकायादिदेशाः स्कन्धदेशाश्च तत्र संभवन्ति, एवमजीवप्रदेशा अपि ॥ अथ जीवा| दिदेशादिषु विशेषमाह - 'जे जीवेत्यादि, ये जीवदेशास्ते पृथिव्याद्ये केन्द्रियजीवानां देशास्तेषां लोकान्तेऽवश्यं भावादित्येको विकल्पः, 'अव'त्ति प्रकारान्तरदर्शनार्थः, एकेन्द्रियाणां बहुत्वाद्बहवस्तत्र तद्देशा भवन्ति, द्वीन्द्रियस्य च कादाचित्कत्वात्कदाचिदेशः स्यादित्येको द्विकयोगविकल्पः, यद्यपि हि लोकान्ते द्वीन्द्रियो नास्ति तथाऽपि यो द्वीन्द्रिय एके|न्द्रियेत्पित्सुर्मारणान्तिकसमुद्धातं गतस्तमाश्रित्यायं विकल्प इति । 'एवं जहे त्यादि, यथा दशमशते आग्नेयीं दिशमा Ja Education International For Parts Only ~ 1433~ 6 % % Page #1435 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [५८३-५८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५८३-५८४] | श्रियोक्तं तथेह पूर्वचरमान्तमाश्रित्य वाच्यं, तच्चेदम्-'अहवा एगिदियदेसा य बेइंदियस्स य देसा अहया एगिदियदेसा य| उद्देशः८ प्रज्ञप्तिः बेइंदियाण य देसा अहवा एगिंदियदेसा य तेइंदियस्स य देसे' इत्यादि, यः पुनरिह विशेषस्तदर्शनायाह-'नवरं लोकमहत्ता अभयदेवी-3 अर्णिदियाण'मित्यादि, अनिन्द्रियसम्बन्धिनि देशविषये भङ्गकत्रये 'अहवा एगिदियदेसा य अणिदियस्स देसे' इत्येवंयावृत्तिः२४ चरमान्तारूपः प्रथमभङ्गको दशमशते आग्नेयीप्रकरणेऽभिहितोऽपीह न वाच्यो, यतः केवलिसमुद्घाते कपाटाद्यवस्थायां लोकस्य दो जीवजी | पूर्वचरमान्ते प्रदेशवृद्धिहानिकृतलोकदन्तकसद्भावेनानिन्द्रियस्य बहूनां देशानां सम्भवो न त्वेकस्येति, तथाऽऽग्नेय्यां दश- वदेशादि विधेष्वरूपिद्रव्येषु धर्माधर्माकाशास्तिकायद्रव्याणां तस्यामभावात्सप्तबिधा अरूपिण उक्ताः लोकस्य पूर्वचरमान्तेष्वद्धासमयस्याप्यभावात् षविधास्ते वाच्याः, अद्धासमयस्य तु तत्राभावः समयक्षेत्र एवं सद्भावात् , अत एवाह-'जे अरूवी अजीवा ते छबिहा अद्धासमयो नत्यि'त्ति, 'उवरिले चरिमंते'त्ति, अनेन सिद्धोपलक्षित उपरितनचरिमान्तो विवक्षितस्तत्र जा चैकेन्द्रियदेशा अनिन्द्रियदेशाश्च सन्तीतिकृत्वाऽऽह-जे जीवे'त्यादि, इहायमेको द्विकसंयोगः, त्रिकसंयोगेषु च द्वौ द्वी कार्यो, तेषु हि मध्यमभङ्गः 'अहवा एगिदियदेसा य अणिंदियदेसा य बेइंदियस्स य देसा' इत्येवंरूपो नास्ति, द्वीन्द्रियस्य च देशा इत्यस्यासम्भवाद, यतो द्वीन्द्रियस्योपरितनचरिमान्ते मारणान्तिकसमघातेन गतस्यापि देश एव तत्र संभवति। ठ/न पुनः प्रदेशवृद्धिहानिकृतलोकदन्तकवशादनेकप्रतरात्मकपूर्वचरमान्तवद्देशाः, उपरितनचरिमान्तस्यैकमतररूपतया लोक- ॥७१५॥ दन्तकाभावेन देशानेकत्वाहेतुत्वादिति, अत एवाह-एवं मज्झिल्लविरहिओ'चि त्रिकभङ्गक इति प्रक्रमः, उपरितनचरिमा-3 |न्तापेक्षया जीवप्रदेशप्ररूपणायामेव 'आइल्लविरहिओ'त्ति वदुक्तं तस्यायमर्थः-इह पूर्वोक्त भङ्गकत्रये प्रदेशापेक्षया 'अहवा दीप अनुक्रम [६८३-६८४] ...अत्र मूल-संपादने एका स्खलना दृश्यते-सूत्रक्रमांकने सू.५८३-५८४ स्थाने सू.५८३ मुद्रितं ~14344 Page #1436 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [५८३-५८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५८३-५८४] CRACK एगिदियपएसा य अणिदियप्पएसा य इंदियस्सप्पएसे' इत्ययं प्रथमभङ्गको न वाच्यो,दीन्द्रियस्य च प्रदेश इत्यस्यासम्भवात् , तदसम्भवच लोकव्यापकावस्थानिन्द्रियवर्जजीवानां यत्रैकप्रदेशस्तत्रासङ्ग्यातानामेव तेषां भावादिति, 'अजीवा जहा वसमसए तमाएं त्ति अजीवानाश्रित्य यथा दशमशते 'तमाए'त्ति तमाभिधानां दिशमाश्रित्य सूत्रमधीतं तथेहोपरितन चरमान्तमाश्रित्य वाच्यं, तन्वं-जे अजीवा ते दुविहा पण्णत्ता, तंजहा-रूवीअजीवा य अरूविअजीवा य, जे रूविअजीवा ४ ते चउबिहा पण्णत्ता, तंजहा-खंधां ४, जे अरूविअजीवा ते छबिहा पण्णचा, तंजहा-नो धम्मत्थिकाए धम्मत्धिकायस्स दादेसे धम्मस्थिकायस्सप्पएसा' एवमधम्माकाशास्तिकाययोरपीति ॥ 'लोगस्स भंते ! हिडिल्ले इत्यादि, इह पूर्वचरमान्तयाबदङ्गाः कार्याः, नवरं तदीयस्य भङ्गकत्रयस्य मध्यात् 'अहवा एगिदियदेसा य इंदियस्स य देसा' इत्येवंरूपो मध्यमभङ्गकोऽत्र वर्जनीयः, उपरितनचरिमान्तप्रकरणोक्तयुक्तेस्तस्यासम्भवाद्, अत एवाह-एवं मझिल्लविरहिओत्ति, | देशभरका दर्शिताः अथ प्रदेशभङ्गकदर्शनायाह-'पएसा आइल्लविरहिया सधेसि जहा पुरच्छिमिल्ले चरिमंते'त्ति, प्रदेशचिन्तायामाद्यभङ्गकरहिताः प्रदेशा चाच्या इत्यर्थः आद्यश्च भङ्गक एकवचनान्तप्रदेशशब्दोपेतः स च प्रदेशानामधश्चरमान्तेऽपि बहुत्वान्न संभवति संभवति च 'अहवा एगिदियपएसा य येइंदियस्स पएसा अहवा एगिदियप्पएसा य वेइंदियाण य |पएसा'इत्येतद्वयं, 'सबेर्सि'ति द्वीन्द्रियादीनामनिन्द्रियान्तानाम् 'अजीवेत्यादि व्यक्तमेव ॥ चरमान्ताधिकारादेवेदमाह इमीसे णमित्यादि । 'उबरिले जहा दसमसए विमला दिसा तहेव निरवसेस'ति दशमशते यथा विमला दिगुक्ता तथैव || रक्षपभोपरितनचरमान्सो वाच्यो निरवशेष यथा भवतीति, स चैवम्-'इमीसे णं भंते ! रयणप्पभाए पुढवीए उवरिले। दीप अनुक्रम [६८३-६८४] ~1435~ Page #1437 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [५८३-५८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५८३-५८४] व्याख्या- चरिमन्ते किं जीवा०६?,गोयमा ! नो जीवा' एकप्रदेशप्रतरात्मकत्वेन तत्र तेषामनवस्थानात् 'जीवदेसावि ५, जे जीवदेसा १६ शतके प्रजातित नियमा एगिंदियदेसा' सर्वत्र तेषां भावात् 'अहवा एगिदियदेसा य वेइंदियस्स य देसे १ अहवा एगिदियदेसा य वेइंदि- उद्देशः अभयदेवी-5 यस्स य देसा २ अहवा एगिंदियदेसा य बेइंदियाण य देसा ३, रत्नप्रभा हि द्वीन्द्रियाणामाश्रयः, ते चैकेन्द्रियापेक्षयाऽतिस्तो- लोकमहत्ता या वृत्तिः कास्ततश्च तदुपरितनचरिमान्ते तेषां कदाचिद्देशः स्यादेशा वेति, एवं श्रीन्द्रियादिष्वप्यनिन्द्रियान्तेषु, तथा 'जे जीवप्पएसा । चरमान्ता दो जीवजी ते नियमा पगिदियपएसा अहवा एगिदियपएसावि बेइंदियस्स पएसा १ अहवा एगिदियपएसा बेईदियाण य पएसा २४ ॥७१६॥ वदेशादि एवं त्रीन्द्रियादिष्यप्यनीन्द्रियान्तेषु, तथा 'जे अजीवा ते दुविहा पन्नत्ता, तंजहा-रूविअजीवा य अरु विअजीवा य, जे रूविअजीवा ते चउबिहा पन्नत्ता, तंजहा-खंधा जाव परमाणुपोग्गला, जे अरूवी अजीचा ते सत्तविहा पन्नत्ता, तंजहा-नो धम्मथिकाए धम्मस्थिकास्स देसे धम्मस्थिकायस्स पएसा एवमधम्मस्थिकायस्सवि आगासस्थिकायस्सपि अद्धासमए'त्ति अद्धासमयो हि मनुष्यक्षेत्रान्तर्वर्तिनि रक्षप्रभोपरितनचरिमान्तेऽस्त्येवेति, 'हेट्ठिले चरिमंते' इति यथाऽधश्चरमान्तो लोकस्योक्तः एवं रत्नप्रभापृथिव्या अप्यसाविति स चानन्तरोक्त एव, विशेषस्त्वयं-लोकाधस्तनचरमान्ते द्वीन्द्रियादीनां देशभङ्गकत्रयं मध्य|मरहितमुक्त इह तु रसप्रभाऽधस्तनचरमान्ते पश्चेन्द्रियाणां परिपूर्णमेव तद्वाच्यं, शेषाणां तु द्वीन्द्रियादीनां मध्यमरहितमेव.15 यतो रत्नप्रभाऽधस्तनचरमान्ते देवपञ्चेन्द्रियाणां गमागमद्वारेण देशो देशाश्च संभवन्त्यतः पञ्चेन्द्रियाणां तत्तत्र परिपूर्णमे ॥७१६॥ वास्ति, द्वीन्द्रियाणां तु रक्षप्रभाऽधस्तनचरिमान्ते मारणान्तिकसमुद्घातेन गतानामेव तत्र देश एव संभवति न देशाः तस्यैकातररूपत्वेन देशानेकत्याहेतुत्वादिति तेषां तत्तत्र मध्यमरहितमेवेति, अत एवाह-'नवरं देसे' इत्यादि, 'चत्तारिचरमांत' दीप अनुक्रम [६८३-६८४] ...अत्र मूल-संपादने एका स्खलना दृश्यते-सूत्रक्रमांकने सू.५८३-५८४ स्थाने सू.५८३ मुद्रितं ~14364 Page #1438 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [५८३-५८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५८३-५८४] *SAMACRECXRAKAASAR त्ति पूर्वपश्चिमदक्षिणोत्तररूपाः 'उवरिमहेडिल्ला जहा रयणप्पभाए हेडिल्ले'त्ति शर्कराप्रभाया उपरितनापसनचरमान्ती | रत्नप्रभाया उपरितनाधस्तनचरमान्तवद्वाच्या, द्वीन्द्रियादिषु पूर्वोक्तयुक्तमध्यमभङ्गरहितं पश्चेन्द्रियेषु तु परिपूर्ण देशभङ्गकत्रय, प्रदेशचिन्तायां तु द्वीन्द्रियादिषु सर्वेष्वाद्यभङ्गकरहितत्वेन शेषभङ्गकद्वयं, अजीवचिन्तायां तु रूपिणां चतुष्कमरूपिणां | स्वद्धासमयस्य तत्राभावेन पर्दू वाच्यमिति भावः । अथ शर्कराप्रभातिदेशेन शेषपृधिवीनां सौधर्मादिदेवलोकानां अबेयकविमानानां च प्रस्तुतवक्तव्यतामाह-'एवं जाव अहेसत्तमाए' इत्यादि, अवेयकविमानेषु तु यो विशेषस्त दर्शयितुमाह'नवर'मित्यादि, अच्युतान्तदेवलोकेषु हि देवपञ्चेन्द्रियाणां गमागमसद्भावात् उपरितनाधस्तनचरमान्तयोः पञ्चेन्द्रियेषु ले देशानाश्रित्य भङ्गकत्रयं संभवति, अवेयकेषु विमानेषु तु देवपञ्चेन्द्रियगमागमाभावाद् द्वीन्द्रियादिष्विव पञ्चेन्द्रियेष्वपि | मध्यमभङ्गकरहितं शेषभङ्गकद्वयं तयोर्भवतीति ।। चरमाधिकारादेवेदमपरमाह-'परमाणु'इत्यादि, इदं च गमनसामर्थ्य परमाणोस्तथास्वभावत्वादिति मन्तव्यमिति ॥ अनन्तरं परमाणोः क्रियाविशेष उक्त इति क्रियाधिकारादिदमाह पुरिसे णं भंते ! घासं वासति नो पासतीति हत्थं वा पायं वा बाहुं वा उर वा आउट्टावेमाणे चा पसारेमाणे वा कतिकिरिए,गोयमा जावं च णं से पुरिसे वासं वासति वासं नो वासतीति हत्थं वा जाव ऊरंवा आउद्दावेति वा पसारेति वा तावं च णं से पुरिसे काइयाए जाव पंचहि किरियाहिं पुढे ॥ (सूत्रं ५८५)॥ 'पुरिसे ण'मित्यादि, 'वासं वासई' वर्षो-मेघो वर्षति नो वा वर्षों वर्षतीति ज्ञापनार्थमिति शेषः, अचधुरालोके दीप अनुक्रम [६८३-६८४] For P OW ~1437~ Page #1439 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [५८५,५८६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५८५-५८६] चाकुश्चना व्याख्या-1 हि वृष्टिराकाशे हस्तादिप्रसारणादेव गम्यते इतिकृत्वा हस्तादिकं आकुण्टयेद्वा प्रसारयेद्वाऽऽदित एवेति ॥ आकुण्टना- २६ शतके प्रज्ञप्तिः दिप्रस्तावादिदमाह उद्देशः८ अभयदेवी- देचे णं भंते। महहिए जाव महेसक्खे लोगते ठिच्चा पभू अलोगंसि हत्थं वा जाव अरुं वा आटावेत्तए वृष्टौहस्ताया वृत्तिः२ वा पसारेसए वा?, णो तिणढे समठे, से केणटेणं भंते! एवं बुचइ देवे णं महड्डीए जाव लोगते ठिच्चा णो पभू अलोगसि हत्थं वा जाव पसारेत्तए वा?, जीवाणं आहारोवचिया पोग्गला घोंदिचिया पोग्गला कलेवरचिया ॥७१७॥ क्रिया पोग्गला पोग्गलामेव पप्प जीवाण य अजीवाण य गतिपरियाए आहिज्जइ, अलोए गं नेवत्थि जीवा नेवस्थि सू ५८५ पोग्गला से तेण णं जाय पसारेसए वा ॥ सेवं भंते !२ति ॥ (सूत्रं ५८६)॥११-८॥ अलोकेऽना 'देवे ण'मित्यादि, 'जीवाणं आहारोवचिया पोग्गल'त्ति जीवानां जीवानुगता इत्यर्थः आहारोपचिता-आहाररूप कुश्चलादि तयोपचिताः'बोंदिचिया पोग्गल'त्ति अव्यक्तावयवशरीररूपतया चिताः 'कडेवरचिया पोग्गल'त्ति शरीररूपतया चिताः, सू ५८६ |उपलक्षणत्वाचास्य उच्छासचिताः पुद्गला इत्याद्यपि द्रष्टव्यं, अनेन चेदमुक्त-जीवानुगामिस्वभावाः पुद्गला भवन्ति, ततश्च |||| | यत्रैव क्षेत्रे जीवास्तत्रैव पुद्गलानां गतिः स्यात् , तथा 'पुग्गलामेव पप्प'त्ति पुद्गलानेव 'प्राप्य' आश्रित्य जीवानां च | 18'अजीवाण य' पुद्गलानां च गतिपर्यायो-तिधर्मः 'आहिजइत्ति आख्यायते, इदमुक्तं भवति-यत्र क्षेत्रे पुद्गलास्तत्रैव दिजीवानां पुद्गलानां च गतिर्भवति, एवं चालोके नैव सन्ति जीवा नैव च सन्ति पुद्गला इति तत्र जीवपुगलानां गतिनास्ति,8 तदभावाचालोके देवो हस्ताद्याकुण्टयितुं प्रसारयितुं वा न प्रभुरिति ।। षोडशशतेऽष्टमः॥१६-८॥ SACCESSAGE RAS दीप अनुक्रम [६८५-६८६] अत्र षोडशमे शतके अष्टम-उद्देशकः परिसमाप्त: ~1438~ Page #1440 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [९], मूलं [५८७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५८७] 3GRAXASNA अष्टमोद्देशके देववक्तव्यतोक्ता, नवमे तु बलेर्देवविशेषस्य सोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्कहिन्नं भंते ! बलिस्स वइरोपणिदस्स पइरोयणरन्नो सभा मुहम्मा पन्नत्ता ?, गोयमा! जंबुद्दीवे दीवे ४ मंदरस्स पचयस्स उत्तरेणं तिरियमसंखेजे जहेव चमरस्स जाब वायालीसं जोयणसहस्साई ओगाहिता एत्थ णं बलिस्स वइरोयणिवस्स बह०२ रुयगिंदे नाम पुप्पायपथए पन्नत्ते ससरस एकवीसे जोषणसए एवं पमाणं जहेव तिगिच्छिकूडस्स पासायब.सगस्सवि तं चेव पमाणं सीहासणं सपरिवार पलिस्स परियारेणं| अहो तहेच नवरं रुयगिदपभाई ३ सेसं तं चेव जाव बलिचंचाए रायहाणीए अन्नसिं च जाव रुयगिंदस्स दणं उप्पायपचयस्स उत्तरेणं छक्कोडिसए तहेव जाव चत्तालीसं जोयणसहस्सा ओगाहित्ता एत्य णं बलिस्सा वइरोयर्णिदस्स वइरोयणरन्नो बलिचंचा नाम रायहाणी पन्नत्ता एग जोयणसयसहस्सं पमाणं तहेव जाव बलिपेढस्स उववाओ जाव आयरक्खा सई तहेव निरवसेसं नवरं सातिरेगं सागरोवमं ठिती पन्नत्ता सेसं तं चेव जाव बली वइरोयणिंदे बली २॥ सेवं भंते २ जाव विहरति ॥ (सूत्रं ५८७) ॥१६-९॥ 'कहिणमित्यादि, 'जय चमरस्सति यथा चमरस्य द्वितीयशताष्टमोदेशकाभिहितस्य सुधर्मसभास्वरूपाविधायक सूत्रं तथा बलेरपि वाय, तञ्च तत एवावसेयम्, 'एवं पमाणं जहेव तिगिच्छिकूडस्स'त्ति यथा चमरसत्कस्य द्वितीयशताष्टमोद्देशकाभिहितस्यैव तिगिच्छिकूटाभिधानस्योत्पातपर्वतस्य प्रमाणमभिहितं तथाऽस्यापि रुचकेन्द्रस्य वाच्यं, एतदपि तत एवावसेयं, 'पासायवडेंसगस्सवि तं चेव पमाणति यत्प्रमाणं चमरसम्बग्धिनस्तिगिच्छिकूटाभिधानोसातपर्वतो दीप . अनुक्रम [६८७] अत्र षोडशमे शतके नवम-उद्देशक: आरब्ध: बले: वक्तव्यता ~1439~ Page #1441 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५८७] दीप अनुक्रम [६८७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१६], वर्ग [-], अंतर् शतक [-], उद्देशक [९], मूलं [५८७ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या परिवर्त्तिनः प्रासादावतंसकस्य तदेव बलिसत्कस्यापि रुचकेन्द्राभिधानोत्पातपर्वतो परिवर्त्तिनस्तस्य तदपि द्वितीयशतादेवाप्रज्ञष्ठिः वसेयं, 'सिंहासणं सपरिवारं बलिस्स परिवारेणं ति प्रासादावतंसकमध्यभागे सिंहासनं वलिसत्कं वलिसत्कपरिवारअभयदेवी- सिंहासनोपेतं वाच्यमित्यर्थः तदपि द्वितीयशताष्टमोदेशक विवरणोक्त चमरसिंहासनन्यायेन वाच्यं केवलं तत्र चमरस्य या वृत्तिः २ + सामानिकासनानां चतुःषष्टिः सहस्राणि आत्मरक्षासनानां तु तान्येव चतुर्गुणान्युक्तानि बलेस्तु सामानिकासनानां षष्टिः ॥७१८॥ बले वक्तव्यता सहस्राणि आत्मरक्षासनानां तु तान्येव चतुर्गुणानीत्येतावान् विशेषः, "अट्टो तहेव नवरं रुयगिंदप्पभाई'ति यथा तिगिच्छिकूटस्य नामान्वर्थाभिधायकं वाक्यं तथाऽस्यापि वाच्यं केवलं तिमिच्छिकूटान्वर्थमनस्योत्तरे यस्मात्तिगिच्छिप्रभाव्युत्पलादीनि तत्र सन्ति तेन तिगिच्छिकूट इत्युच्यत इत्युक्तं इह तु रुचकेन्द्रप्रभाणि तानि सन्तीति वाच्यं, रुचकेन्द्रस्तु रलविशेष इति, तत्पुनरर्थतः सूत्रमेवमध्येयं-'से केणणं भंते ! एवं बुच्चइ रुयगिंदे २ उप्पायपवए ?, गोयमा ! रुयगिंदे बहूणि उप्पलाणि पउमाई कुमुयाई जाव रुयगिंदवण्णाई रुयगिंदलेसाई स्वगिंदप्पभाई से तेणट्टेणं स्यगिंदे २ उपायपवए'त्ति 'तहेब जाव'त्ति यथा चमरचञ्चाव्यतिकरे सूत्रमुक्तमिहापि तथैव वाच्यं तच्चेदं- 'पणपन्नं कोडीओ पन्नासं च | सयसहस्साई पद्मासं च सहस्साई वीइवइत्ता इमं च रयणप्पभं पुढविंति 'पमाणं तहेव'त्ति यथा चमरचञ्चायाः, तच्छेदम्'एगे जोयणसथसहस्सं आयामविक्खंभेणं तिनि जोयणस्यसहस्साइं सोलस य सहस्साई दोन्नि य सत्तावीसे जोयणसए तिन्नि य कोसे अट्ठावीसं च धणुसयं तेरस य अंगुलाई अर्द्धगुलयं च किंचिविसेसाहियं परिक्खेवेणं पण्णत्तं' 'जाव बलिपेढस्स' त्ति नगरीप्रमाणाभिधानानन्तरं प्राकारतद्वारोपकारिकालयनप्रासादावतंसक सुधर्मसभाचैत्यभवनोपपातसभा For Pal Pal Use Only ~ 1440 ~ १६ शतके उद्देशः ९ लेकव्य ता सु५८७ ||७१८|| Page #1442 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [९,१०], मूलं [५८७,५८८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५८७, ५८८] &ादाभिषेकसभाऽलङ्कारिकसभाब्यवसायसमादीनां प्रमाण स्वरूपं च तावद्वाच्यं यावदलिपीठस्य, तच्च स्थानान्तरादवसेयं |'उववाओ'त्ति उपपातसभायां बलेरुपपातवक्तव्यता वाच्या, सा चैवं-'तेणं कालेणं तेणं समएणं बली वइरोयणिंदे २ -1 णोववन्नमेत्तए समाणे पंचविहाए पज्जत्तीए पज्जत्तिभावं गच्छई'इत्यादि, 'जाव आयरक्ख'त्ति इह यावत्करणादभिषेको है लङ्कारग्रहणं पुस्तकवाचनं सिद्धायत्तनप्रतिमाधर्चन सुधर्मसभागमनं तत्रस्थस्य च तस्य सामानिका अग्रमहिष्यः पर्षदोऽनी काधिपतयः आत्मरक्षाश्च पार्श्वतो निषीदन्तीति वाच्यं । एतद्वक्तव्यताप्रतिबद्धसमस्तसूत्रातिदेशायाह-'सर्व तहेव निरव-12 8 सेसं'ति, सर्वधा साम्यपरिहारार्थमाह-'नवर मित्यादि, अयमर्थः-चमरस्य सागरोपमं स्थितिः प्रज्ञप्त्युक्तं बलेस्तु सातिरेक | सागरोपमं स्थितिः प्रज्ञप्तेति वाच्यमिति ।। पोडशशते नवमः ॥१५-९॥ नवमोदेशके बलेर्वक्तव्यतोक्ता, बलिश्चावधिमानित्यवधेः स्वरूपं दशमे उच्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्कतिविहे गं भंते ! ओही पन्नत्ते?, गोयमा दुविहा ओही प०, ओहीपदं निरवसेसं भाणियचं ॥सेवं भंते ! सेवं भंते ! जाब विहरति । (सूत्रं ५८८)॥१६-१०॥ 'कइविहे ण'मित्यादि, 'ओहीपर्य'ति प्रज्ञापनायास्त्रयस्त्रिंशत्तमं, तच्चैव-तंजहा-भवपञ्चइया खओवसमिया य, दोण्ह भवपच्चइया, तंजहा-देवाण य नेरइयाण य, दोण्हं खओवसमिया, तंजहा-माणुस्साणं, पचिंदियतिरिक्खजोणियाण य, इत्यादीति ॥ षोडशशते दशमः ॥१६-१०॥ दीप अनुक्रम [६८७, ६८८] SAREauratonintenational अत्र षोडशमे शतके नवम-उद्देशक: परिसमाप्त: अत्र षोडशमे शतके दशम-उद्देशक: आरब्ध: एवं परिसमाप्तं ~1441~ Page #1443 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५८९ ] दीप अनुक्रम [६८९ -६९२] व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्ति: : ॥७१९॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति शतक [१६], वर्ग [-], अंतर् शतक [-], उद्देशक [११-१४], मूलं [ ५८९ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५] अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः 66 दशमेऽवधिरुक्तः, एकादशे त्ववधिमद्विशेष उच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् - दीवकुमारा णं भंते! सबै समाहारा सबै समुस्सासनिस्सासा ?, णो तिणहे समहे, एवं जहा पढमसए वितियउद्देशए दीवकुमाराणं वत्तवया तब जाव समाउया समस्सासनिस्सासा । दीवकुमाराणं भंते ! कति लेस्साओ पन्नताओ ?, गोयमा ! चन्तारि लेस्साओ पन्नत्ताओ, तंजहा कण्हलेस्सा जाव तेउलेस्सा। एएसि णं ४ भंते । दीवकुमाराणं कण्हलेस्साणं जाव तेउलेस्साण य कयरे २ हिंतो जाव विसेसाहिया वा ?, गोयमा ! | सवत्थोवा दीवकुमारा तेउलेस्सा काउलेस्सा असंखेज्जगुणा नीललेस्सा विसेसाहिया कण्हलेस्सा विसेसाहिया । एएसि णं भंते ! दीवकुमाराणं कण्हलेसाणं जाब तेऊलेस्साण य कयरे २ हिंतो अप्पडिया या महहिया वा १, गोधमा ! कण्हलेस्सा हिंतो नीललेस्सा महड़िया जाव सत्रमहड्डीया तेउलेस्सा। सेवं भंते ! सेवं भंते ! जाव विहरति ॥ उदहिकुमारा णं भंते! सबै समाहारा० एवं चेव, सेवं० ॥ १६-१२ ॥ एवं दिसाकुमारावि ।। १६-१३ ।। एवं धणियकुमाराऽचि, सेवं भंते सेवं भंते । जाव विहरह ॥ १६-१४ ॥ सोलसमं सयं समत्तं ॥ सूत्रं ५८९ ) ।। १६-१४ । 'दीवे'त्यादि ॥ एवमन्यदप्युद्देशकत्रयं पाठयितव्यमिति ॥ षोडशशतं वृत्तितः परिसमाप्तमिति ॥ सम्यकुश्रुताचारविवर्जितोऽप्यहं यदप्रकोपात्कृतवान् विचारणाम् । अविघ्नमेतां प्रति षोडशं शतं वाग्देवता सा भवताद्वरप्रदा ॥ १ ॥ For Parts On अत्र षोडशमे शतके एकादशात् चतुर्दशः पर्यन्ता उद्देशकाः परिसमाप्ताः तत् परिसमाप्ते षोडशकं उद्देशकः अपि परिसमाप्तः ~ 1442~ १६ शतके उद्देशः १० अवधि: सू ५८८ उद्देशः ११ द्वीपकुमा राः उ. उ. १२१३-१४ उदधिदिक स्तनिताः सू ५८९ ॥७१९ ॥ Page #1444 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१७], वर्ग [-], अंतर्-शतक -1, उद्देशक [१], मूलं [५९०] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५९० दीप अनुक्रम [६९३-६९५]] व्याख्यातं षोडशं शतं अथ क्रमायातं सप्तदशमारभ्यते, तस्य चादावेवोद्देशकसङ्ग्रहाय गाथानमो सुयदेवयाए भगवईए ॥ कुंजर १ संजय २ सेलेसि ३ किरिय ४ ईसाण ५ पुढवि ६-७ दग ८-९ वाऊ १०-११ । एगिदिय १२ नाग १३ सुचन्न १४ विजु १५ वायु १६ ऽग्गि १७ सत्तरसे ॥१॥रायगिहे जाव | एवं वयासी-जुदायी णं भंते ! हस्थिराया कओहितो अणतरं उपहिता उदायिह स्थिरायत्ताए उपवनो ?, गोयमा ! असुरकुमारेहितो देवेहितो अणंतरं उघहित्ता उदायिहस्थिरायत्ताए उववन्ने, उदायी णं भंते ! हत्थिराया कालमासे कालं किच्चा कहिं गच्छिहिति कहिं उवधजिहिति ?, गोयमा ! इमी सेणं रयणपभाए पुढवीए उक्कोससागरोवमद्वितीयसि निरयावासंसि नेरइयत्ताए उववजिहिति, से णं भंते ! तओहितो अणंतरं उबद्वित्ता || कहिं ग कहि उ०१, गोयमा ! महाविदेहे वासे सिज्झिहि ति जाव अंतं काहिति ॥ भूयाणंदे ण भंतेहत्थिराया कओहितो अणंतरं उचहित्ता भूयाणंदे हस्थिरायत्ताए एवं जहेव उदापी जाच अंतं काहिति ॥ (मन्त्र ५९०) 13 'कुंजरेत्यादि, तत्र 'कुंजर'त्ति श्रेणिकसूनोः कूणिकराजस्य सत्क उदायिनामा हस्तिराजस्तत्प्रमुखार्थाभिधायकत्वात् | कुञ्जर एव प्रथमोद्देशक उच्यते, एवं सर्वत्र १,'संजय'त्ति संयताद्यर्थप्रतिपादको द्वितीयः २ 'सेलेसित्ति शैलेश्यादिवक्त व्यतार्थस्तृतीयः ३ 'किरिय'त्ति क्रियाद्यर्थाभिधायकश्चतुर्थः ४ 'ईसाण'त्ति ईशानेन्द्रवक्तव्यतार्थः पश्चमः ५ 'पुदधि'त्ति 15// पृधिव्यर्थः षष्ठः ६ सप्तमश्च ७ 'दग'त्ति अप्कायार्थोऽष्टमो नवमश्च ९ 'वा'चि वायुकायार्थी दशम एकादशश्च ११ 'एगिदिय'त्ति एकेन्द्रियस्वरूपार्थो द्वादशः १२ 'णागत्ति नागकुमारवक्तव्यतार्थस्त्रयोदशः १३ 'सुवन्न'त्ति सुवर्णकुमा ~1443~ Page #1445 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५९०] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५९०] दीप अनुक्रम [६९३-६९५]] व्याख्या-18||रार्थानुगतश्चतुर्दशः १४ 'विजु'त्ति विद्युत्कुमाराभिधायकः पश्चदशः १५ 'वाउ'त्ति वायुकुमारवक्तव्यतार्थः षोडश १६ १७ शतके प्रज्ञप्तिः अग्गि'त्ति अग्निकुमारवक्तव्यतार्थः सप्तदशः १७ 'सत्तरसे'त्ति सप्तदशशते एते उद्देशका भवन्ति । तत्र प्रथमोदेशकार्थ- | उद्देशः१ अभयदेवी- प्रतिपादनार्थमाह-रायगिहे'इत्यादि ॥ 'भूयाणंदे'त्ति भूतानन्दाभिधानः कणिककराजस्य प्रधानहस्ती ॥ अनन्तरं उदायिभूः या वृत्तिः भूतानन्दस्योद्वर्तनादिका क्रियोक्तेति क्रियाऽधिकारादेवेदमाह | तानन्दौ सू ५९० ॥७२०॥ पुरिसे णं भंते । तालमारुहर ता०२ तालाओ तालफलं पचालेमाणे वा पवाडेमाणे वा कतिकिरिए । तालादिमगोयमा! जावंच णं से पुरिसे तालमारुहइ तालमा०२ तालाओ तालफलं पयालेइ वा पवाडेइ वा तावं च | चालनादौ से पुरिसे काइयाए जाव पंचाहि किरियाहिं पढे, जेसिंपिय णं जीवाणं सरीरेहिंतो तले निवत्तिए तलफले निध-15 क्रिया: त्तिए तेऽविणं जीबा काइयाए जाच पंचहि किरियाहिं पुट्ठा॥ अहे णं भंते ! से तालप्फले अप्पणो गायत्ताएसू ५९१ जाव पचोवयमाणे जाई तत्थ पाणाई जाय जीवियाओ ववरोवेति तए णं भंते ! से पुरिसे कतिकिरिए 2.IN गोयमा ! जावं च णं से पुरिसे तलप्फले अप्पणो गरुयत्ताए जाव जीवियाओ ववरोवेति तावं च णं से पुरिसे काइयाए जाव चउहि किरियाहिं पुढे, जेसिपि णं जीवाणं सरीरेहिंतो तले निबत्तिए तेचि णं जीवा काइ-14 याए जाव चउहिं किरियाहिं पुट्ठा, जेसिपिणं जीवाणं सरीरोहिंतोतालप्फले निवत्तिए तेविणं जीवा काइयाए ७२०॥ जाव पंचहि किरियाहिं पुट्टा, जेविय से जीवा अहे वीससाए पचोवयमाणस्स उवग्गहे बटुंति तेऽपिय णं जीवा काइयाए जाच पंचहि किरियाहिं पुट्टा ॥ पुरिसे णं भंते ! रुक्खस्स मूलं पचालेमाणे वा पवाडेमाणे वा कति ~14444 Page #1446 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५९१] दीप अनुक्रम [६९६ ] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१७], वर्ग [−], अंतर् शतक [-], उद्देशक [१], मूलं [५९१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः किरिए ?, गोयमा ! जावं च णं से पुरिसे रुक्वस्स मूलं पचालेमाणे वा पवाडेमाणे वा तावं चणं से पुरिसे काइयाए जाव पंचहि किरियाहिं पुट्ठे, जेसिंपिय णं जीवाणं सरीरेहिंतो मूले निवत्तिए जाब बीए | निद्यत्तिए तेविय णं जीवा काइयाए जाव पंचहि किरियाहिं पुट्ठा, अहे णं भंते । से मूले अप्पणी गरुयत्ताए जाव जीवियाओ ववरोवे तओ णं भंते ! से पुरिसे कतिकिरिए ?, गोयमा ! जावं च णं से मूलै अप्पणो जाव चचरोवेइ तावं च णं से पुरिसे काइयाए जाव चाहिं किरियाहिं पुट्ठे, जेसिंपिय णं जीवाण | सरीरेहिंतो कंदे निवत्तिए जाब बीए निवतिए तेवि णं जीवा काइयाए जाव चाहिं पुट्ठा, जेसिंपिय णं | जीवाणं सरीरेहिंतो मूले निवन्तिए तेचि णं जीवा काइयाए जाव पंचहि किरियाहिं पुट्ठा, जेविय णं से जीवा | अहे वीससाए पच्चोवयमाणस्स उवग्गहे वईति तेवि णं जीवा काइयाए जाव पंचहिं किरियाहिं पुट्ठा ॥ पुरिसे णं भंते । रुक्खस्स कंटुं पचालेह०, गो० ! तावं च णं से पुरिसे जाव पंचहि किरिया हिं पुढे, जेसिंपिणं जीवाणं सरीरेहिंतो मूले निवत्तिए जाव बीए निवत्तिए तेवि णं जीवा जाव पंचहि किरियाहिं पुट्ठा, अहे णं भंते! से कंदे अप्पणो जाब चउहिं पुढे, जेसिंपिणं जीवाणं सरीरेहिंतो मूले नितिए खंधे नि० जाव चउहिं पुट्ठा, जेसिंपि णं जीवाणं सरीरेहिंतो कंदे निवत्तिए तेवि य णं जीवा जाव पंचहिं पुट्ठा, जेवि य से जीवा अहे वीससाए पञ्चावयमाणस्स जाव पंचहिं पुट्ठा जहा खंधो एवं जाव बीयं (सूत्रं ५९१ ) ॥ 'पुरिसे ण' मित्यादि, 'ताल'ति तालवृक्षं 'पचालेमाणे वत्ति प्रचलयन् या 'पवाडेमाणे वत्ति अधःप्रपातयन् वा Education International For Parts Only ~ 1445~ ে *%%% Page #1447 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५९१] दीप अनुक्रम [६९६ ] व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥७२१॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति शतक [१७], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [ ५९१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः 'पंचहि किरियाहिं पुढे'ति तालफलानां तालफलाश्रितजीवानां च पुरुषः प्राणातिपातक्रियाकारी, यश्च प्राणातिपातक्रियाकार कोऽसावाद्यानामपीतिकृत्वा पञ्चभिः क्रियाभिः स्पृष्ट इत्युक्तं १, येऽपि च तालफलनिर्वर्त्तकजीवास्तेऽपि च पञ्चक्रियास्तदन्यजीवान् सङ्घट्टनादिभिरपद्रावयन्तीतिकृत्वा २, 'अहे ण'मित्यादि, अथ पुरुषकृततालफलप्रचलनादेरनन्तरं | तत्तालफलमात्मनो गुरुकतया यावत्करणात् सम्भारिकतया गुरुकसम्भारिकतयेति दृश्यं 'पद्यावयमाणे'त्ति प्रत्यवपतत् यांस्तत्राकाशादी प्राणादीन् जीविताद् व्यपरोपयति 'तओ नं'ति तेभ्यः सकाशात् कतिक्रियोऽसौ पुरुषः १, उच्यते, चतुष्क्रियो, बधनिमित्तभावस्यापत्येन तासां चतसृणामेव विवक्षणात्, तदल्पत्वं च यथा पुरुषस्य तालफलप्रचलनादौ साक्षाद्वधनिमित्तभावोऽस्ति न तथा तालफलव्यापादितजीवेष्वितिकृत्वा ३, एवं तालनिर्वर्त्तकजीवा अपि ४, फलनिर्वर्त्तकास्तु पञ्चक्रिया एव, साक्षात्तेषां वधनिमित्तत्वात् ५ ये चाधोनिपततस्तालफलस्योपग्रहे उपकारे वर्त्तन्ते जीवास्तेऽपि पञ्चक्रियाः, वधे तेषां निमित्त भावस्य बहुतरत्वात् ६, एतेषां च सूत्राणां विशेषतो व्याख्यानं पञ्चमशतोक्त काण्डक्षेपुरुषसू| त्रादवसेयम् एतानि च फलद्वारेण षट् क्रियास्थानान्युक्तानि, मूलादिष्वपि पडेव भावनीयानि, 'एवं जाव बीयंति अनेन कन्दसूत्राणीय स्कन्धत्व शालप्रवालपत्रपुष्पफलबीजसूत्राण्यध्येयानीति सूचितम् ॥ क्रियाधिकारादेव शरीरेन्द्रिययो गेषु क्रियाप्ररूपणार्थमिदमाह - कति णं भंते!" सरीरगा पण्णत्ता ?, गोयमा ! पंच सरीरंगा पद्मत्ता, तंजहा - ओरालियजाबकम्मए । कति णं भंते! इंदिया पं० १, गोयमा ! पंच इंदिया पं० तं०-सोईदिए जाब फासिंदिए । कतिविहे णं भंते । जोए Education International शरीरं - इन्द्रियं योगं आदि एवं तस्य भेदा: For Parts Only ~1446~ १७ शतके उद्देशः १ उदायिभू तानन्दो सृ ५२० तालादिप्रचालनादी क्रियाः सू ५९१ ॥७२१॥ Page #1448 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [१९२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५९२] प०१, गोयमा तिविहे जोए प०, तं०-मणजोए वयजोए कायजोए । जीवे णं भंते ! ओरालियसरीरं निव-13 तेमाणे कतिकिरिए ?, गोयमा ! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए, एवं पुढविक्काइएवि | एवं जाव मणुस्से । जीवा णं भंते ! ओरालियसरीरं निबत्तेमाणा कतिकिरिया ?, गोयमा ! तिकिरियावि चउकिरियावि पंचकिरियाचि, एवं पुढविकाइया एवं जाव मणुस्सा, एवं वेउषियसरीरेणविदो दंडगा नवरं जस्स अस्थि वेधियं एवं जाव कम्मगसरीरं, एवं सोइंदियं जाव फासिंदियं, एवं मणजोगं वयजोगं कायजोग | जस्स जं अस्थि तं भाणियचं, एए एगत्तपुहुत्तेणं छबीसं दंडगा (सूत्रं ५९२)॥ ___ 'कति णं भंते !' इत्यादि, तत्र 'जीवे णं भंते।' इत्यादौ 'सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए'त्ति यदा औदारिकशरीरं परपरितापाद्यभावेन निर्वयति तदा त्रिक्रियः यदा तु परपरितापं कुर्वस्तन्निवर्तयति तदा चतुष्क्रियः, | यदा तु परमतिपातयंस्तन्निवर्तयति तदा पञ्चक्रिय इति । पृथक्त्वदण्डके स्याच्छब्दप्रयोगो नास्ति, एकदाऽपि सर्वविकल्पस-| | भावादिति । 'छचीसं दंडग'त्ति पञ्चशरीराणीन्द्रियाणि च त्रयश्च योगाः एते च मीलिताखयोदश, एते चैकत्वपृथ-17 क्त्वाभ्यां गुणिताः पइविंशतिरिति ॥ अनन्तरं क्रिया उक्तास्ताश्च जीवधा इति जीवधर्माधिकाराजीवधर्मरूपान्8 | भावानभिधातुमाहoil कतिविहे णं भंते ! भावे पण्णसे ?, गोयमा ! छबिहे भावे प०,०-उदइए उबसमिए जाव सन्निवाइए, से किं तं उदइए ?, उदइए भावे दुविहे पणते, तंजहा-उदइए उदयनिप्पन्ने य, एवं एएणं अभिलावेणं जहा दीप अनुक्रम [६९७] ~1447~ Page #1449 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [१९३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: | उद्देशः१ प्रत सूत्रांक [५९३] ॥७२२॥ ५ व्याख्या-1|| अणुओगदारे छनाम तहेव निरवसेसं भाणिय जाव से तं सन्निवाइए भावे ॥ सेवं भंते ! सेवं भंतेसि ॥ १७ शतके प्रज्ञप्तिः (सूत्र ५९३)॥१७-१॥ संभयदेवी-18 कतिविहे णमंते भावे इत्यादि, औदयिकादीनां च स्वरूप प्राग् व्याख्यातमेव, 'एवं एएणं अभिलावेणं जहा। | शरीरादिया वृत्तिः अणुओगदारे इत्यादि, अनेन चेदं सूचित-से किं तं उदइए?,२ अट्ट कम्मपगडीणं उदएणं, से तं उदहए'इत्या- भ्यः क्रिया: दीति ॥ सप्तदशशते प्रथमः ॥ १७-१॥ भावाः उ.२ धर्माधर्म स्थित्तता सू प्रथमोदेशकान्ते भावा उक्तास्तद्वन्तश्च संयतादयो भवन्तीति द्वितीये ते उच्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्से नूणं भंते ! संयतविरतपडिहयपचक्खायपावकम्मे धम्मे ठिए अस्संजयअविरयअपडिहयपच्चक्खायपाव-18 कम्मे अधम्मे ठिते संजयासंजए धम्माधम्मे ठिते ?, हंता गोयमा ! संजयविरयजाव धम्माधम्मे ठिए, एएसिणं भंते ! धम्मंसि वा अहम्मंसि वा धम्माधम्मंसि वा चकिया केइ आसइत्तए वा जाव तुयट्टित्तए चा?, गोयमा ! णो तिणढे समझे, से केणं खाइ अटेणं मंते ! एवं बुच्चइ जाव धम्माधम्मे ठिते ?, गोयमा ! संजय ॥७२२॥ विरयजाव पावकम्मे धम्मे ठिते धम्म चेव उवसंपजित्ताणं विहरति, असंयतजाव पावकम्मे अधम्मे ठिए दाअधम्म चेव उवसंपजित्ताणं विहरइ, संजयासंजए धम्माधम्मे ठिते धम्माधम्म उपसंपजित्ताणं विहरति, से| तेणटेणं जाव ठिए । जीवा ण भंते ! किं धम्मे ठिया अधम्मे ठिया धम्माधम्मे ठिया, गोयमा ! जीवा || CORRECCASSACCh ५९२-५९४ AAAACAR दीप अनुक्रम [६९८] SC I2I अत्र सप्तदशमे शतके प्रथम-उद्देशक: परिसमाप्त: अत्र सप्तदशमे शतके दवितीय-उद्देशक: आरब्ध: ~1448~ Page #1450 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [१९४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५९४] XX*S* XXX*** ४ धम्मेवि ठिता अधम्मेवि ठिता धम्माधम्मेवि ठिता, नेरह० पु०१, गोयमा ! णेरड्या णो धम्मे ठिता अधम्मे |ठिता णो धम्माधम्मे ठिता, एवं जाव चारिदियाणं, पंचिंदियतिरिक्खजो. पुरुछा, गोयमा! पंचिंदियतिरिक्ख जोणि नो धम्मे ठिया अधम्मे ठिया धम्माधम्मेवि ठिया, मणुस्सा जहा जीवा, थाणमंतरजोइ० वेमाणि जहा नेर० (सूत्रं ५९४)॥ __'से नूणं भंते !'इत्यादि, धम्मेत्ति संयमे 'चक्किया केइ आसइत्तए वत्ति धर्मादौ शक्नुयात् कश्चिदासयितुं ! नायमर्थः समर्थो, धर्मादेरमूर्तत्वात् मूर्ते एव चासनादिकरणस्य शक्यत्वादिति ॥ अथ धर्मस्थितत्वादिकं दण्डके निरूप-11 यन्नाह-'जीवा ण'मित्यादि व्यक्तं, संयतादयः प्रागुपदर्शितास्ते च पण्डितादयो व्यपदिश्यन्ते, अत्र चार्थेऽन्ययूधिकमतमुपदर्शयन्नाह अन्नउत्थिया णं भंते ! एवमाइक्खंति जाव पवेति-एवं खलु समणा पंडिया समणोवासया बालपंडिया जस्स णं एगपाणाएवि दंडे अणिक्खित्ते से णं एगंतबालेत्ति बत्तवं सिया, से कहमेयं भंते ! एवं?, गोयमा!|M हजपणं ते अन्न उत्थिया एवमाइक्वंति जाव वत्तवं सिया, जे ते एवमाहंसु मिच्छं ते एवमा०, अहं पुण गोय-* मा! एवमाइक्खामि जाव पवेमि एवं खलु समणा पंडिया समणोवासगा बालपंडिया जस्स णं एगपा-15 ४॥णाएवि दंडे निक्खित्ते से णं नो एगंतबालेति वत्तवं सिया ॥ जीवा णं भंते ! किं वाला पंडिया बालप-16 |डिया?, गोयमा!जीवा वालावि पंडियावि बालपंडियावि, नेरइयाणं पुच्छा, गोयमानेरड्या बाला नोपंडिया दीप RESEARSERICA अनुक्रम [६९९] ~1449~ Page #1451 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [१९५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५९५]] R%244560 नो बालपंडिया, एवं जाव चरिंदियाणं । पंचिंदियतिरिक्ख० पुच्छा, गोयमा ! पंचिंदियतिरिक्खजोणिया व्याख्याप्रज्ञप्तिः चाला नो पंडिया वालपंडियावि, मणुस्सा जहा जीवा, वाणमंतरजोइसियवेमाणिया जहानेरइया (सूत्रं५९५)॥२७ शतके 'अन्न'इत्यादि, 'समणा पंडिया समणोवासया बालपंडिय'त्ति एतत् किल पक्षद्वयं जिनाभिमतमेवानुवादपरत-| उद्देशः२ अभयदेवी बलरवादी या वृत्तिः२/योक्त्वा द्वितीयपक्षं दूषयन्तस्ते इदं प्रज्ञापयन्ति-'जस्स णं एगपाणाएवि दंडे'इत्यादि, 'जस्स'त्ति येन देहिना 'एक जीवजीवाप्राणिन्यपि एकत्रापि जीवे सापराधादौ पृथ्वीकायिकादौ वा, किं पुनर्बहुषु?, दण्डो-वधः 'अणिक्खित्त'त्ति 'अनिक्षिप्त ॥७२॥ अनुज्झितोऽप्रत्याख्यातो भवति स एकान्तबाल इति वक्तव्यः स्यात् , एवं च श्रमणोपासका एकान्तबाला एव न बालप- न्यमतं सू ण्डिताः, एकान्तबालव्यपदेशनिवन्धनस्यासर्वप्राणिदण्डत्यागस्य भावादिति परमतं, स्वमतं त्वेकपाणिन्यपि येन दण्डपरि-४५९५.५९६ हारः कृतोऽसौ नैकान्तेन वालः, किं तर्हि !, बालपण्डितो, विरत्यंशसद्भावेन मिश्रत्वात्तस्य, एतदेवाह-'जस्स णमित्यादि। एतदेव बालत्वादि जीवादिषु निरूपयन्नाह-'जीवा ण'मित्यादि, प्रागुक्तानां संयतादीनामिहोक्तानां च पण्डितादीनां यद्यपि शब्दत एच भेदो नार्थतस्तथाऽपि संयतत्वादिव्यपदेशः क्रियाव्यपेक्षः पण्डित्वादिव्यपदेशस्तु बोधविशेषापेक्ष इति ॥3 अन्ययूथिकप्रक्रमादेवेदमाह अन्नउत्थिया णं भंते । एवमाइक्खंति जाव परुति-एवं खल पाणातिवाए मुसावाए जाच मिच्छादसण-14 || सल्ले वट्टमाणस्स अन्ने जीवे अने जीवाया पाणाइवायवेरमणे जाव परिग्गहवेरमणे कोहविवेगे जाव मिच्छादसणसल्लविवेगे वहमाणस्स अन्ने जीवे अन्ने जीवाया, उप्पत्तियाए जाव परिणामियाए बद्दमाणस्सद ॥७२॥ दीप अनुक्रम [७००] ~1450~ Page #1452 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५९६ -५९७] दीप अनुक्रम [ ७०१ -७०२] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग [–], अंतर्-शतक [-], उद्देशक [२], मूलं [५९६-५९७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः अन्ने जीवे अन्ने जीवाया, उप्पत्तियाए उग्गहे ईहा अवाए धारणाए बट्टमाणस्स जाव जीवाया, उट्ठाणे जाव पर| कमे वट्टमाणस्स जाव जीवाया, नेरइयत्ते तिरिक्खमणुस्सदेव ते वट्टमाणस्स जावजीवाया, नाणावरणिजे जाव | अंतराइए वहमाणस्स जाव जीवाया, एवं कण्हलेस्साए जाव सुकलेस्साए सम्मदिट्ठीए ३ एवं चक्खुदंसणे ४ आभिणिबोहियमाणे ५ मतिअन्नाणे ३ आहारसन्नाए ४ एवं ओरालियसरीरे ५ एवं मणजोए ३ सागारोवओगे अणागारोवओगे वट्टमाणस्स अण्णे जीवे अन्ने जीवाया, से कहमेयं भंते ! एवं १, गोयमा ! जपणं ते अन्नउत्थिया एवमाइक्वंति जाव मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमिएवं खलु पाणातिवाए जाव मिच्छादंसणसल्ले वट्टमाणस्स सचैव जीवे सच्चेव जीवाया जाव अणागारोवओगे वहमाणस्स सचैव जीवे सच्चैव जीवाया (सूत्र ५९६ ) । देवे णं भंते! महीए जाब महेस० पुवामेव रूबी भवित्ता पभू अरूविं विद्दित्ताणं चिट्टित्तए ?, णो तिणट्टे समहे, से केणट्टेणं भंते ! एवं बुचड़ देवे णं जाव नो पभू अरूविं विद्वित्ताणं चिह्नित्तए १, गोयमा ! अहमेयं जाणामि अमेयं पासामि अहमेयं बुज्झामि अमेयं अभिसमन्नागच्छामि, मए एवं नायं मए एयं दिई मए एवं बुद्धं मए एवं अभिसमन्नागयं जपणं तहाग| यस्स जीवस्स सरूविस्स सकम्मस्स सरागस्स सवेदणस्स समोहस्स सलेसस्स ससरीरस्स ताओ सरीराओ | अविष्यमुक्कस्स एवं पन्नायति, तंजहा-कालते वा जाव सुकिल्लत्ते वा सुभिगंधत्ते वा दुब्भिगंधत्ते वा तित्ते वा जाव महुर० कक्खडते जाव लुक्खत्ते से तेणद्वेणं गोयमा ! जाव चिह्नित्तए । सचेष णं भंते । से जीवे Education International For Para Lise Only ~ 1451 ~ Page #1453 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [१९६-१९७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५९६-५९७]] पुषामेव अरुवी भषित्ता पभू रूवि विउवित्ताणं चिहित्तए ?, णो तिण? जाव चि०, गो० अहमेयं जाणामि व्याख्या | १७ शतके प्रज्ञप्तिः||जाव जन्न तहागयस्स जीवस्स अरुवस्स अकम्म० अराग० अवेदस्स अमोहस्स अलेसस्स असरीरस्स ताओ उद्देशः२ अभयदेवी- सरीराओ विष्पमुकास्स णो एवं पनायति, तं०-कालते वा जाव लुक्खत्ते वा, से तेणटेणं जाव चिहित्तर वा। रूप्यरूपिया वृत्तिः सेवं भंते !२त्ति (सूत्रं ५९७)॥१७-२॥ ताभवन 'अन्नउत्थिया 'मित्यादि, प्राणातिपातादिषु वर्त्तमानस्य देहिनः 'अन्ने जीवेत्ति जीवति-प्राणान् धारयतीति जीव: सू५९७ ७२४|| शरीर प्रकृतिरित्यर्थः स चान्यो-व्यतिरिक्तः अन्यो जीवस्य-देहस्य सम्बन्धी अधिष्ठातृत्वादात्मा-जीवात्मा पुरुष इत्यर्थः, अन्यत्वं च तयोः पुद्गलापुद्गलस्वभावत्वात् , ततश्च शरीरस्य प्राणातिपातादिषु वर्तमानस्य दृश्यत्वाच्छरीरमेव तत्कर्तृ न पुनरात्मेत्येके, अन्ये वाहु:-जीवतीति जीवो-नारकादिपर्यायः जीवात्मा तु सर्वभेदानुगामि जीवद्रव्य, द्रव्यपर्याययोश्चा-18 न्यत्वं तथाविधप्रतिभासभेदनिबन्धनत्वात् घटपटादिवत् , तथाहि-द्रव्यमनुगताकारां बुद्धिं जनयति पर्यायास्त्वननुगताकारामिति, अन्ये त्वाः-अन्यो जीवोऽन्यश्च जीवात्मा-जीवस्यैव स्वरूपमिति, प्राणातिपातादिविचित्रक्रियाभिधानं चेह सर्वावस्थासु जीवजीवात्मनोहेंदख्यापनार्थमिति परमतं, स्वमतं तु 'सच्चेब जीवे सच्चेव जीवाय'त्ति स एव जीवः-शरीरं 3 | स एव जीवात्मा जीव इत्यर्थः कथचिदिति गम्यं, न ह्यनयोरत्यन्तं भेदः, अत्यन्तभेदे देहेन स्पृष्टस्यासंवेदनप्रसङ्गो देहक-द ७२४ा | तस्य च कर्मणो जन्मान्तरे वेदनाभावप्रसङ्गाः, अन्यक्रतस्यान्यसंवेदने चाकृताभ्यागमप्रसङ्गः, अत्यन्तमभेदे च परलोका-IN || भाव इति, द्रव्यपर्यायव्याख्यानेऽपि न द्रव्यपर्याययोरत्यन्तं भेदस्तधाऽनुपलब्धेः, यश्च प्रतिभासभेदो नासावात्यन्तिकतझे दीप अनुक्रम [७०१-७०२] ~1452~ Page #1454 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [१९६-१९७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५९६-५९७]] &दकृतः किन्तु पदार्थानामेव तुल्यातुल्यरूपकृत इति, जीवात्मा-जीवस्वरूपं, इह तु व्याख्याने स्वरूपवतो न स्वरूपमत्यन्त भिन्नं, भेदे हि निःस्वरूपता तस्य ग्रामोति, न च शब्दभेदे वस्तुनो भेदोऽस्ति, शिलापुत्रकस्य धपुरित्यादावियेति ॥ पूर्व जीव-|| द्रव्यस्य तत्पर्यायस्य वा भेद उक्तः, अथ जीवद्रव्यविशेषस्य पर्यायान्तरापत्तिवक्तव्यतामभिधातुमिदमाह-'देवे 'मि-| दि| त्यादि, 'पुषामेव रूबी भवित्त'त्ति पूर्व-विवक्षितकालात् शरीरादिपुद्गलसम्बन्धात् मूतॊ भूत्वा मूर्तः सन्नित्यर्थः प्रभुः 'अरूविं'ति अरूपिणं-रूपातीतममूर्तमात्मानमिति गम्यते, 'गोयमा इत्यादिना स्वकीयस्य वचनस्याव्यभिचारित्वोपदर्श४ नाय सद्बोधपूर्वकतां दर्शयन्नुत्तरमाह-'अहमेयं जाणामिति अहम् 'एतत्' वक्ष्यमाणमधिकृतप्रश्ननिर्णयभूतं वस्तु दाजानामि विशेषपरिच्छेदेनेत्यर्थः 'पासामि त्ति सामान्यपरिच्छेदतो दर्शनेनेत्यर्थः 'बुज्झामित्ति बुद्ध्ये-श्रद्दधे, बोधेः सम्य ग्दर्शनपर्यायत्वात् , किमुक्तं भवति ?-'अभिसमागच्छामि'त्ति अभिविधिना साङ्गत्येन चावगच्छामि-सवैः परिच्छित्तिप्रकारैः परिच्छिनझि, अनेनात्मनो वर्तमानकालेऽर्थपरिच्छेदकत्वमुक्तमथातीतकाले एभिरेव धातुभिस्तद्दर्शयन्नाह'मए'इत्यादि, किं तदभिसमन्वागतम् ? इत्याह-जन्न' मित्यादि, 'तहागयस्स'त्ति तथागतस्य-तं देवत्वादिकं प्रकारमापन्नस्य 'सरूविस्स'त्ति वर्णगन्धादिगुणवतः, अथ स्वरूपेणामूर्तस्य सतो जीवस्य कथमेतत् ? इत्याह-'सकम्मस्स'ति | कम्मेपुद्गलसम्बन्धादिति भावः, एतदेव कथमित्यत आह-'सरागस्स'त्ति रागसम्बन्धात् कर्मसम्बन्ध इति भावः, दिरागश्चेह मायालोभलक्षणो ग्राह्यः, तथा 'सचेयरस'त्ति ख्यादिवेदयुक्तस्य, तथा 'समोहस्स'त्ति इह मोहा-कलत्रादिषु स्नेहो मिथ्यात्वं चारित्रमोहो वा 'सलेसस्स ससरीरस्स'त्ति व्यक्तं 'ताओ सरीराओ अविप्पमुकरस'त्ति येन शरीरेण REGARA- M दीप अनुक्रम [७०१-७०२] 450-2564%95 ACe ~1453~ Page #1455 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [१९६-१९७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५९६-५९७]] सशरीरस्तस्माच्छरीरादविप्रमुक्तस्य एवं'ति वक्ष्यमाणं प्रज्ञायते सामान्यजनेनापि तद्यथा-कालत्वं वेत्यादि, यतस्तस्य कालव्याख्याप्रज्ञप्तिः त्वादि प्रज्ञायतेऽतो नासौ तथागतो जीवो रूपी सन्नरूपमात्मानं विकुर्च्य प्रभुः स्थातुमिति ॥ एतदेव विपर्ययेण दर्शयन्नाह- १७ शतके अभयदेवी- 'सच्चेव णं भंते !'इत्यादि, 'सच्चेव णं भंते ! से जीवें'त्ति यो देवादिरभूत् स एवासी भदन्त ! जीवः 'पूर्वमेव' विवया वृत्तिः२ | क्षितकालात् 'अरूचित्ति अवर्णादिः रूविंति वर्णादिमत्त्वं 'नो एवं पन्नायति'त्ति नैवं केवलिनाऽपि प्रज्ञायतेऽसत्त्वात् , शिलेश्यामे असत्त्वं च मुक्तस्य कर्मवन्धहेत्वभावेन काभावात् , तदभावे च शरीराभावाद्वर्णाद्यभाव इति नारूपीभूत्वा रूपीभव- । ॥७२५॥ दतीति ।। सप्तदशशते द्वितीयः ॥ १७-२॥ श्वसू ५९८ KOSESCRECEMS दीप अनुक्रम [७०१-७०२] द्वितीयोद्देशकान्ते रूपिताभवनलक्षणो जीवस्य धर्मो निरूपितः, तृतीये त्वेजनादिलक्षणोऽसौ निरूप्यत इत्येवंसम्ब-151 अस्यास्पेदमादिसूत्रम्-- सेलेसि पडिवन्नए णं भंते ! अणगारे सया समियं एयति वेयति जाव तं तं भावं परिणमति ?, णो तिगड्ढे समढे, णपणत्धेगेणं परप्पयोगेणं ॥ कतिविहाणं भंते ! एयणा पण्णता?,गोयमा ! पंचविहा एयणा पण्ण-15 ता, तंजहा-दधेयणा खेत्तेयणा कालेयणा भवेयणा भावेयणा, दवेयणा भंते ! कतिविहा प०१, गोयमा!चउ-15 विहा प०, संजहा-मेरइयदवेयणा तिरिक्ख० मणुस्सा देवदवेयणा, से केण एवं बुचइ-मेरदयदवेयणा २१, IN२५॥ गोषमा जन्नं नेरइया नेरइयदचे वहिसु वा बद्दति वा वहिस्संति वा ते णं तत्थ नेरतिया नेरतियदधे वट्ट.51 * अत्र सप्तदशमे शतके द्वितीय-उद्देशक: परिसमाप्त: अत्र सप्तदशमे शतके तृतीय-उद्देशक: आरब्ध: ~14544 Page #1456 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [१९८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५९८] AGARLX दीप |माणा नेरहयदवेषणं पइंसु वा एपंति वा एहस्संति वा, से तेणटेणं जाव दवेयणा, से केणद्वेणं भंते ! एवं बुच्चइ तिरिक्खजोणियदवेयणा एवं चेव, नवरं तिरिक्खजोणियदवे. भाणियछ, सेसं तं चेव, एवं जाव देवदधेयणा । खेत्तेयणा गं भंते ! कतिविहा पण्णत्ता, गोयमा ! चउधिहा प०,०-नेरइयखेत्तेयणा जाव देवखेत्तेयणा, सेकेणद्वेणं भंते ! एवं वुच्चइ नेरइयखेत्तेयणा ०२१, एवं चेव नवरं नेरइयखेत्तेयणा भाणियत्रा, एवं जाव देववेत्तेयणा, एवं कालेयणावि, एवं भवेयणावि, भावेयणावि जाव देवभावेयणा (सूत्रं५९८)। | 'सेलेसिमित्यादि, 'नन्नत्थेगेणं परप्पओगेण ति न इति 'नो इण? समढे'त्ति योऽयं निषेधः सोऽन्यत्रैकस्मात् | परप्रयोगाद्, एजनादिकारणेषु मध्ये परप्रयोगेणवैकेन शैलेश्यामेजनादि भवति न कारणान्तरेणेति भावः॥ एजनाधिकारादे-18 वेदमाह-'कई'त्यादि, 'दवेयण'त्ति द्रव्याणां-नारकादिजीवसंपृक्तपुद्गलद्रव्याणां नारकादिजीवद्रव्याणां वा एजना-चलना| द्रव्यैजना खेत्तेयण'त्ति क्षेत्रे-नारकादिक्षेत्रे वर्तमानानामेजना क्षेत्रैजना 'कालेयण'त्ति काले-तारकादिकाले वर्तमानानामे-12 जना कालैजना 'भवेयण त्ति भवे-नारकादिभवे वर्तमानानामेजना भबैजना भावेषण'त्ति भावे-औदयिकादिरूपे वर्तमा-18 नानां नारकादीनां तगतपुद्गलद्रव्याणां वैजना भावैजना, 'नेरइयदधे चर्टिसुत्ति नैरयिकलक्षणं यज्जीवद्रव्यं द्रव्यपर्याययोः | कथश्चिदभेदान्नारकत्वमेवेत्यर्थः तत्र 'वहित्ति वृत्तवन्तः 'नेरड्यदधेयण'त्ति नैरयिकजीवसंपृक्तपुद्गलद्रव्याणां नैरयिकजी5 वद्रव्याणां वैजना नैरयिकद्रव्यैजना ताम् 'एइंसुत्ति ज्ञातवन्तोऽनुभूतवन्तो वेत्यर्थः ॥ एजनाया एव विशेषमधिकृत्याह कतिचिहा णं भंते ! चलणा पण्णता?, गोयमा ! तिविहा चलणा प०, तं०-सरीरचलणा इंदियचलणा अनुक्रम [७०३] ~1455~ Page #1457 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५९९ -६००] दीप अनुक्रम [७०४ -७०५] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग [–], अंतर् शतक [-], उद्देशक [३], मूलं [५९९-६००] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ।।७२६ ।। जोगचलणा, सरीरचलणा णं भंते ! कतिविहा प० १, गोयमा ! पंचविहा प०, तं०-ओरालियसरीरचलणा जाव कम्मगसरीरचलणा, इंदियचलणा णं भंते ! कतिविहा प० १, गोषमा ! पंचविहा पण्णत्ता, तंजहा| सोइंदियचलणा जाव फासिंदिपचलणा, जोगचलणा णं भंते । कतिविहा प० १, गो० तिविहा प०, तं०| मणजोगचलणा वइजोगचलणा कायजोगचलणा, से केणद्वेणं भंते ! एवं बुचर ओरालियसरीरचलणा ओ० २१, गोयमा ! जे णं जीवा ओरालियसरीरे वट्टमाणा ओरालियसरीरपयोगाई दबाई ओरालियसरीरत्ताए | परिणामेमाणा ओरालियसरीरचलणं चलिंसु वा चलंति वा चलिस्संति वा से तेणद्वेणं जाव ओरालियसरीरचलणा०ओ० २, से केणट्टेणं भंते ! एवं वु० बेडवियसरीरचलणा बेड, एवं चेव नवरं वेउधियसरीरे वह | माणा एवं जाव कम्मगसरीरचलणा, से केणद्वेगं भंते ! एवं बु० सोइंदियचलणा २१, गोयमा ! जन्नं जीवा सोइदिए. बहमाणा सोइंदियपाओगाई दबाई सोइंदियत्ताए परिणामेमाणा सोइंदियचलणं चर्लिनु वा चलति वा चलित्संति वा से तेणद्वेणं जाव सोनिंदियचलणा सो० २, एवं जाव फासिंदियचलणा, से केणद्वेणं एवं बुच्चइ मणोजोगचलणा २१, गोयमा ! जण्णं जीवा मणजोए वट्टमाणा मणजोगप्पा ओगाई दबाई मणजोगन्ताए परिणामेमाणा सणजोगचलणं चलिंसु वा चलिंति वा चलिस्संति वा से तेणट्टेणं जाव मणजोगचलणा मण० २, एवं वइजोगचलणावि, एवं कायजोगचलणावि || (सू० ५९९) अह भंते । संवेगे निवेए गुरुसाहम्मियसुस्तुसणया आलोयणया निंद्रणया गरहणया खभावण्या सुयसहायता विउसमणया भावे अप्पडिवद्या Education internationa For Parts Only ~ 1456 ~ १७ शतके उद्देशः इ चलनातदाव सू ५९९ ।।७२६॥ Page #1458 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [५९९ -६००] दीप अनुक्रम [७०४ -७०५] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग [–], अंतर् शतक [-], उद्देशक [३], मूलं [५९९-६००] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि- रचित वृत्तिः | विणिवणया विवित्तरायणासणसेवणया सोइंदियसंवरे जाव फासिंदियसंवरे जोगपचक्खाणे सरीरपचक्खाणे कसायपचक्खाणे संभोगपञ्चक्खाणे उवहिपचक्खाणे भत्तपचक्खाणे खमा विरागया भावसचे जोग|सचे करणसचे मणसमण्णा हरणया वयसमन्नाहरणया कायसमन्नाहरणया कोहवियेगे जावमिच्छादंसणसंह विवेगे णाणसंपन्नया दंसणसं० चरितसं० वेदणअहियासणया मारणंतियअहियासणया एए णं भन्ते । पया किंपजवसणफला पण्णत्ता ?, समणाउसो ! गोयमा ! संवेगे निवेगे जाव मारणंतिय अहियास० एए णं सिद्धि पावसाणकला पं० समणाउसो ! ॥ सेवं भंते ! २ जाव विहरति ॥ (सूत्रं ६०० ) ॥ १७३ ॥ 'कई' त्यादि, 'चलण' ति एजना एव स्फुटतरस्वभावा 'सरीरचलण'ति शरीरस्य - औदारिकादेश्चलना - तत्प्रायोग्य पुन लानां तद्रूपतया परिणमने व्यापारः शरीरचलना, एवमिन्द्रिययोगचलने अपि, 'ओरालिय सरीरचलणं चलिस' ति औदारिकशरीरचलनां कृतवन्तः ॥ अनन्तरं चलनाधर्मो भेदत उक्तः, अथ संवेगादिधर्मान् फलतोऽभिधित्सुरिदमाह'अहे 'त्यादि, अथेति परिप्रश्नार्थः 'संवेष'त्ति संवेजनं संवेगो - मोक्षाभिलाषः 'निषेए'ति निर्वेदः - संसारविरक्तता 'गुरु| साहम्मियसुस्सूसणय'त्ति गुरूणां दीक्षायाचार्याणां साधम्मिकाणां च सामान्यसाधूनां या शुश्रूषणता - सेवा सा तथा 'आलोयण'ति आ-अभिविधिना सकलदोषाणां लोचना-गुरुपुरतः प्रकाशना आलोचना सेवा लोचनता 'निंदणय'ति | निन्दनं आत्मनैवात्मदोषपरिकुत्सनं 'गरहणय'त्ति गईणं-परसमक्षमात्मदोषोद्भावनं 'खमावणय'त्ति परस्यासन्तोषवतः क्षमोत्पादनं 'विजसमणय'त्ति व्यवशमनता- परस्मिन् क्रोधान्निवर्त्तयति सति क्रोधोगानं, पतच कचिन्न दृश्यते, 'सुयस Eucation International For Parts Only ~ 1457 ~ Page #1459 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [१९९-६००] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: चलनात प्रत सूत्रांक [५९९-६००] सू५९९ व्याख्या हाययत्ति श्रुतमेव सहायो यस्यासौ श्रुतसहायस्तावस्तत्ता, 'भावे अप्पडिबद्धयत्ति भावे-हासादावप्रतिबद्धता-अनु-18 १७ शतके प्रज्ञप्तिः || बन्धवर्जन 'विणिवणय'त्ति विनिवर्तनं-विरमणमसंयमस्थानेभ्यः 'विवित्तसपणासणसेवणय'त्ति विविक्तानि-ख्याध-|| उदेशः अभयदेवी-|||| संसक्तानि यानि शयनासनानि उपलक्षणत्वादुपाश्रयश्च तेषां या सेवना सा तथा श्रोनेन्द्रियसंघरादयः प्रतीताः 'जोगपञ्च-13 या वृत्तिः क्खाणे'त्ति कृतकारितानुमतिलक्षणानां मनःप्रभृतिव्यापाराणां प्राणातिपातादिषु प्रत्याख्यान-निरोधप्रतिज्ञानं योगप्रत्या-8 अदाश्च ॥७२७॥ ख्यानं, 'सरीरपचक्खाणे'त्ति शरीरस्य प्रत्याख्यान-अभिष्वङ्गप्रतिवर्जनपरिज्ञानं शरीरप्रत्याख्यानं 'कसायपञ्चक्खाणे'त्ति | क्रोधादिप्रत्याख्यानं-तान् न करोमीति प्रतिज्ञानं संभोगपञ्चक्वाणे'त्ति समिति-संकरेण स्वपरलाभमीलनात्मकेन भोगः | सम्भोगः-एकमण्डलीभोक्तकत्वमित्येकोऽर्थः तस्य यत् प्रत्याख्यान-जिनकल्पादिप्रतिपत्त्या परिहारस्तत्तथा, 'उवहिपच-18 क्खाणे'त्ति उपधेरधिकस्य नियमः भक्तप्रत्याख्यानं व्यक्त 'खम'त्ति क्षान्तिः 'विरागय'त्ति वीतरागता-रागद्वेषापगमरूपा "भाषसच्चेति भावसत्य-शुद्धान्तरात्मतारूपं पारमार्थिकावितथत्वमित्यर्थः 'जोगसच्चे'त्ति योगाः-मनोवाकायास्तेषां है सत्य-अवितथत्वं योगसत्यं 'करणसचेत्ति करणे-प्रतिलेखनादौ सत्य-यथोक्तत्वं करणसत्यं 'मणसमन्नाहरणपत्ति मनसः18 | समिति-सम्यक् अन्विति-स्वावस्थानुरूपेण आडिति-मर्यादया आगमाभिहितभावाभिव्याप्त्या वा हरणं-सझेपणं मन:समन्बाहरणं तदेव मनःसमन्वाहरणता, एवमितरे अपि, 'कोहविवेगे'त्ति क्रोधविवेका-कोपत्यागः तस्य दुरन्ततादिपरिभा || " ॥७२७|| | वनेनोदयनिरोधः 'वेयणअहियासणय'त्ति क्षुधादिपीडासहनं 'मारणतियअहियासणय'ति कल्याणमित्रबुख्या मार|४||णान्तिकोपसर्गसहनमिति ॥ सप्तदशशते तृतीयः ।। १७-३॥ दीप अनुक्रम [७०४-७०५] अत्र सप्तदशमे शतके तृतीय-उद्देशक: परिसमाप्त: ~1458~ Page #1460 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६०१ -६०२] दीप अनुक्रम [ ७०६ -७०७] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग [−], अंतर् शतक [-], उद्देशक [४], मूलं [६०१-६०२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः तृतीयोदेशके एजनादिका क्रियोक्ता, चतुर्थेऽपि क्रियैवोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् तेणं काले २ रायगिहे नगरे जाव एवं वयासी अस्थि णं भंते ! जीवाणं पाणाइबाएणं किरिया कज्जइ ?, |हंता अस्थि, सा भंते । किं पुट्ठा कजह अपुट्ठा कज्जइ ?, गोयमा ! पुट्ठा कज्जइ नो अपुट्ठा कज्जइ, एवं जहा पढमसए छहुद्देसए जाव नो अणाणुपुविकडाति वत्तवं सिया, एवं जाव वैमाणियाणं, नवरं जीवाणं एगिंदि|| याण व निवाघाएणं छद्दिसिं वाघायं पहुच सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं सेसाणं नियमं छद्दिसिं । अस्थि णं भंते! जीवाणं मुसावाएणं किरिया कज्जइ ?, हंता अत्थि, सा भंते । किं पुट्ठा कज्जइ जहा पाणाइवाए दंडओ एवं मुसावाएणवि, एवं अदिन्नादाणेणचि मेहुणेणचि परिग्गद्देणवि, एवं एए पंच दंडगा ५ जंसमयनं भंते! जीवाणं पाणाइवाएणं किरिया कज्जइ सा भंते! किं पुट्ठा कजह अपुट्ठा कञ्जइ, एवं तहेच जाव वत्तद्वं सिया जाव वैमाणियाणं, एवं जात्र परिग्गहेणं, एवं एतेवि पंच दंडगा १० | जंदेसेणं भंते ! जीवाणं पाणाइवाएणं किरिया कजति एवं चैव जाव परिग्गहेणं, एवं एतेवि पंच दंडगा १५ । जंप सन्नं भंते! जीवाणं पाणाइवाएणं किरिया कज्जइ सा भंते ! किं पुढा कज्जति एवं तहेव दण्डओ एवं जाव परिग्ग| हेणं २०, एवं एए वीसं दंडगा । (सूत्रं ६०१ ) जीवाणं भंते! किं अन्तकडे दुक्खे परकडे दुक्खे तदुभयकडे दुक्खे ?, गोयमा ! अतकडे दुक्खे नो परकडे दुक्खे नो तदुभयकडे दुक्खे, एवं जाव बेमाणियाणं, जीवा णं भंते! किं अतकडं दुक्खं वेदेति परकर्ड दुक्खं वेदेति तदुभयकडे दुक्खं वेदेति ?, गोयमा ! अतकडे दुक्खं वेदेति नो ucation Internationa अत्र सप्तदशमे शतके चतुर्थ-उद्देशक: आरभ्यते For Pernal Use On ~ 1459~ Page #1461 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [६०१-६०२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६०१-६०२] घ्याख्या-॥|| परकडं दुक्खं वेदेति नो तदुभयकई दुक्खं वेदेति, एवं जाव वेमाणियाणं । जीवाणं भंते! किं असकहा वेयणा १७ शतके मज्ञप्तिः परकडा वेयणा पुच्छा, गोयमा! अत्तकडा वेयणा णो परकडा वेयणा णो तदुभयकडावेयणा एवं जाव वेमाणि उद्देश ४ अभयदेवी- याणं,जीवाणं भंते ! किं असकर्ड वेदणं वेदेति परक वे वे० तदुभयक वे०के०१, गोयमा ! जीवा अत्तक प्राणातिपाया वृत्तिः | चेय००नो परक नो तदुभय० एवं जाव वेमाणियाणं । सेवं भंते ! सेवं भंतेत्ति ॥ (सत्रं ६०२)॥१७-४॥ तादेक्रिया: 'ण'मित्यादि, 'एवं जहा पढमसए छट्टद्देसए'त्ति अनेनेदं सूचित-'सा भंते ! किं ओगाढा कज्जइ अणोगाढा कजइ, आत्मदिक७२८॥ जागोयमा ! ओगाढा कज्जइ नो अणोगाढा कज्जइ' इत्यादि, व्याख्या चास्य पूर्ववत् । 'समय'ति यस्मिन् समये प्राणा-तत्वंदुःखा तिपातेन क्रिया-कर्म क्रियते इह स्थाने तस्मिन्निति वाक्यशेषो दृश्यः, 'जंदेसं'ति यस्मिन् देशे-क्षेत्रविभागे प्राणातिपातेन दीनां सू |क्रिया क्रियते तस्मिन्निति वाक्पशेषोऽत्रापि रश्यः, 'जंपएसंति यस्मिन् प्रदेशे लघुतमे क्षेत्रविभागे ॥ क्रिया प्रागुक्ता ५६०१-६०२ सा च कर्म कर्म च दुःखहेतुत्वाहुःखमिति तन्निरूपणायाह-'जीवाण'मित्यादि दण्डकद्वयम् । कर्मजन्या च वेदना भवतीति तन्निरूपणाय दण्डकद्वयमाह-'जीवाण'मित्यादि । सप्तदशशते चतुर्थः ।। १७-४॥ - was-- चतुर्थोद्देशकान्ते वैमानिकानां वक्तव्यतोक्ता, अथ पञ्चमोद्देशके वैमानिकविशेषस्य सोच्यते इत्येवंसम्बन्ध-14 स्यास्येदमादिसूत्रम्TA कहिणं भंते ! ईसाणस्स देविंदस्स देवरन्नो सभा मुहम्मा पण्णता ?, गोयमा ! जंबुद्दीवे २ मंदरस्स पर-Ish दीप अनुक्रम [७०६-७०७] ॥७२८॥ अत्र सप्तदशमे शतके चतुर्थ-उद्देशक: परिसमाप्त: अथ सप्तदशमे शतके पंचम-उद्देशकः आरभ्यते ~1460~ Page #1462 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [६०३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६०३] यस्स उत्तरेणं इमीसे रयणप्प० पुढ० बहुसमरमणिज्जाओ भूमिभागाओ उर्दु चंदिमसूरियजहा ठाणपदे जाच | मज्झे ईसाणव.सए महाविमाणे से णं ईसाणवडेंसए महाविमाणे अद्धतेरस जोयणसयसहस्साई एवं जहा वसमसए सफविमाणवत्तवया साइहवि इंसाणस्स निरवसेसा भाणियबा जाव आयरक्खा, ठिती सातिरेगा। दो सागरोवमाई, सेसं तंचेव जाव ईसाणे देविंदे देवराया ई०२, सेवं भंते ! सेवं भंतेत्ति ॥(सूत्रं ६०३) ॥१७॥ । 'कहि ण'मित्यादि, 'जहा ठाणपए'त्ति प्रज्ञापनाया द्वितीयपदे, तत्र चेदमेवम् –'उहूं चंदिमसूरियगहगणणक्खत्ततारा-14 रूवाणं बहूई जोयणसयाई बहूई जोयणसहस्साई बहूइंजोयणसयसहस्साई जाव उप्पइत्ता एत्थ णं ईसाणे णामं कप्पे पन्न इत्यादि, 'एवं जहा दसमसए सकविमाणवत्तषया इत्यादि, अनेन च यत्सूचितं तदित्यमवगन्तव्यम्-'अद्धतेरसजोयणसद यसहस्साई आयामविक्खंभेणं ऊयालीसं च सयसहस्साई बावन्नं च सहस्साई अह य अडयाले जोयणसए परिक्खेवेण मित्यादि । सप्तदशशते पञ्चमः ॥ १७-५॥ TEKAARTHENA दीप अनुक्रम [७०८] पञ्चमोद्देशके ईशानकल्प उक्तः, षष्ठे तु कल्पादिषु पृथिवीकायिकोत्पत्तिरुच्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् पुढविकाइए णं भंते ! इमीसे रय पुढ० समोहए २ जे भविए सोहम्मे कप्पे पुढविक्काइयत्ताए उववजिहात्तए से भंते ! किं पुर्वि उववजित्ता पच्छा संपाउणेजा पुर्वि वा संपाउणित्ता पच्छा उबव०१, गोयमा! पुर्वि द वा उववजित्सा पच्छा संपाउणेजा पुचिं वा संपाउणित्ता पच्छा उपवलेला, से केणतुणं जाव पच्छा उवव अत्र सप्तदशमे शतके पंचम-उद्देशक: परिसमाप्त: अथ सप्तदशमे शतके षष्ठात् सप्तदशपर्यन्ता: उद्देशका: आरभ्यते ~1461 Page #1463 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग -1, अंतर्-शतक [-1, उद्देशक [६-१७], मूलं [६०४-६१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६०४६१५] व्याख्या- ४ जेजा, गोयमा ! पुदविक्काइयाणं तओ समुग्घाया पं०,०-वेदणासमुग्घाए कसायसमुग्घाए मारणतिय- १७ शतके प्रज्ञप्तिः अभयदेवी समुग्धाए, मारणंतियसमुग्घाएणं समोहणमाणे देसेण वा समोहणति सच्चेण वा समोहणति देसेणं समोहन्न-18 उद्देशः५ या वृत्तिः२ IPमाणे पुर्वि संपाउणित्ता पच्छा उववजिजा, सबेणं समोहणमाणे पुर्वि उववजेत्ता पच्छा संपाउणेज्जा,से तेणद्वेणं ईशानसुधजाव उववजिजा । पुढविक्काइए णं भंते ! इमीसे रयणप्पभाए पुढवीए जाव समोहए स०२ जे भविए ईसाणे || मेसभा सू ॥७२९॥ कप्पे पुढवि एवं चेव ईसाणेवि, एवं जाव अञ्चुयगेविजविमाणे, अणुत्तरविमाणे ईसिपन्भाराए य एवं चेव ।। १७ पृथ्वापुढविकाइए णं भंते ! सकरप्पभाए पुढवीए समोहए २ स० जे भविए सोहम्मे कप्पे पुढवि० एवं जहा रयण-दादीनां संपा. पभाए पुढविकाइए उववाइओ एवं सकारप्पभाएवि पुढविकाइओ उववाएयचो जाव ईसिपम्भाराए, एवं ट्युत्पादो जहा रयणप्पभाए वत्तवया भणिया एवं जाव अहेसत्तमाए समोहए ईसीपन्भाराए उवचाएयचो । सेब भंते ! २त्ति ।। (सूत्रं ६०४)॥१७-६॥ पुडविकाइए णं भंते ! सोहम्मे कप्पे समोहए समोहणित्ता जे भविए इमीसे रयणप्पभाए पुढवीए पुढबीकाइयत्ताए उववजित्तए से णं भंते ! किं पुर्वि सेसं तं चेव जहा। रयणप्पभापुढविकाइए सबकप्पेसु जाव ईसिपब्भाराए ताच उबवाइओ एवं सोहम्मपुढविकाइओवि सत्त-18 मुवि पुढवीसु उववाएयवो जाव अहेसत्तमाए, एवं जहा सोहम्मपुढविकाइओ सधपुढचीसु उववाइओ एवं ॥७२९॥ 8|| जाव इंसिपम्भारापुढविकाइओ सबपुढवीसु उववाएयत्वो जाव अहेसत्तमाए, सेवं भंते!२॥ (सूत्रं ३०५)|| १७-७॥ आउक्काइए णं भंते ! इमीसे रयणप्पभाए पुढचीए समोह.२जे भविए सोहम्मे कप्पे आउकाइ-|| दीप अनुक्रम [७०९ -७२० AREastatin international ~1462~ Page #1464 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग -1, अंतर्-शतक [-], उद्देशक [६-१७], मूलं [६०४-६१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६०४६१५] ************* यत्ताए उववजित्तए एवं जहा पुढविकाइओ तहा आउकाइओबि सबकप्पेसु जाच इसिपम्भाराए तहेव उववाएयचो एवं जहा रयणप्पभाआउकाइओ उववाइओ तहा जाब अहेसत्तमापुढविआउकाइओ उववाएयचो जाव ईसिपम्भाराए, सेवं भंते ! २॥ (सत्रं ६०६)॥१७-८॥ आउकाइए णं भंते ! सोहम्मे कप्पेसमोहए समोह जे भविए इमीसे रयणप्पभाए पुढचीए घणोदधिबलएसु आउकाइयत्ताए उववजित्तए से ण भंते ! सेसं तं चेव एवं जाव अहेसत्तमाए जहा सोहम्मआउकाइओ एवं जाय ईसिपम्भाराआउका४|इओ जाव अहेसत्तमाए उववाएयबो, सेवं भंते ! २॥ (सूत्र ६०७)॥१७-९॥ बाउक्काइए णं भंते ! इमीसे | रयणप्पभाए जाव जे भविए सोहम्मे कम्मे वाउक्काइयत्ताए उवव जित्तए से णं जहा पुढविकाइओ तहा वांउकाइओवि नवरं वाउक्काइयाणं चत्तारि समुग्धाया पं०, तं०-वेदणासमुग्घाए जाव वेउवियसमुग्याए, मारणंतियसमुग्धाएणं समोहणमाणे देसेण वा समो० सेसं तं चेव जाव अहेसत्तमाए समोहओ ईसिपन्भाराए द उववाएयचो, सेवं भंते !२॥ (सूत्रं ६०८)॥१७-१०॥ वाउचाइए णं भंते ! सोहम्मे कप्पे समोहए स०२ जे भविए इमीसे रयणप्पभाए पुढवीए घणवाए तणुचाए घणवायवलएसु तणुवायवलएसु चाउकाइयत्ताए | उववाओत्सए से गंभंते ! सेसं तं चेव एवं जहा सोहम्मे वाउकाइओ सत्तसुवि पुढवीसु उबवाइओ एवं जाव इसिपब्भाराए वाउचाइओ अहेसत्तमाए जाव उवधाएयचो, सेवं भंते! २॥ (सूत्रं ६०९) ॥१७-११ ॥ एगिदियाणं भंते ! सधे समाहरा सवे समसरीरा एवं जहा पढमसए वितियउद्देसए पुढविकाइयाणं बत्त दीप अनुक्रम [७०९ -७२० *** ~14634 Page #1465 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग -1, अंतर्-शतक [-1, उद्देशक [६-१७], मूलं [६०४-६१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६०४६१५] या भणिया सा चेव एगिदियाणं इह भाणियहा जाव समाज्या समोववन्नगा। एगिदिया णं भंते ! कति प्रज्ञप्तिः लेस्साओ प०१, गोयमा! चत्तारि लेस्साओ पं०, तं-कण्हलेस्सा जाय तेउलेस्सा । एएसि णं भंते ! एगिदि. उद्देशः ५ अभयदेवी-याणं कण्हलेस्साणं जाव विसेसाहिया वा?, गोयमा! सवयोवा एगिदियाणं तेउलेस्सा काउलेस्सा अणंत-माईशानसुध या वृत्तिः२ गुणा णीललेस्सा विसेसाहिया कण्हलेसा विसेसाहिया। एएसि णं भंते ! एगिदिया णं कण्हलेस्सा इड्डी जहेव । ठा दीवकुमाराणं, सेवं भंते !२॥ (सूत्रं ६१०)॥१७-१२ ॥ नागकुमारा गं भंते ! सधे समाहारा जहा सोल-16 ७३०| द्र समसए दीवकुमारुइसे तहेव निरवसेसं भाणिय जाय इहीति, सेवं भंते ! सेवं भंते ! जाव विहरति ॥ १७. पृथ्वा (सूत्रं ६११)॥१७-१३ ॥ मुवन्नकुमारा णं भंते ! सबे समाहारा एवं चैव सेवं भंते !२॥(सूत्रं ११२) ||॥१७-१४ । विजुकुमारा गं भंते ! सधे समाहारा एवं चे, सेवं भंते !२॥ (सूत्र ६१३)॥१७-१५॥ प्युत्पादो वायुकुमारा णं भंते ! सधे समाहारा एवं चेव, सेवं भंते !२॥ (सूत्रं ६१४)॥१७-१६ ॥ अग्गिकुमाराणं भंते ! सधे समाहारा एवं चेव, सेवं भंते ! २॥ (सूत्र ६१५)॥१७-१७ ॥ सत्तरसमं सयं समत्तं ॥१७॥ | 'पुटविकाइए ण'मित्यादि, 'समोहए'ति समवहतः-कृतमारणान्तिकसमुद्घातः 'उववजित'त्ति उत्पादक्षेत्रं गत्वा 'संपाउणेज'त्ति पुद्गलग्रहणं कुर्यात् उत व्यत्ययः इति प्रश्नः, 'गोयमा ! पुर्षि वा उववज्जित्ता पच्छा संपाउणेजति ७२०॥ मारणान्तिकसमुद्घातान्निवृत्य यदा प्राक्तनशरीरस्य सर्वथात्यागाद् गेन्दुकगत्योत्पत्तिदेश गच्छति तदोच्यते पूर्वमुत्पद्य || पश्चात्संपामुयात-पुद्गलान् गृह्णीयात् आहारयेदित्यर्थः, 'पुधि वा संपाउणित्ता पच्छा उववजेज'त्ति यदा मारणान्तिकसम दीप अनुक्रम [७०९ -७२० ~1464~ Page #1466 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६०४ ६१५] दीप अनुक्रम [ ७०९ -७२०] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१७], वर्ग [–], अंतर् शतक [-], उद्देशक [६-१७], मूलं [६०४-६१५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि- रचित वृत्तिः घातगत एव म्रियते ईलिकागत्योसादस्थानं याति तदोच्यते पूर्व सम्प्राप्य पुनलान् गृहीत्वा पश्चादुत्पद्येत, प्राक्तनशरीरस्थजीवप्रदेशसंहरणतः समस्तजीवप्रदेशैरुत्पत्तिक्षेत्रगतो भवेदिति भावः, 'देसेण वा समोहनइ सवेण वा समोहन्नइति यदा | मारणान्तिकसमुद्घातगतो म्रियते तदा ईलिकागत्योत्पत्तिदेशं प्राप्नोति तत्र च जीवदेशस्य पूर्वदेहे एव स्थितत्वाद् देशस्य चोत्पत्तिदेशे प्राप्तत्वात् देशेन समवहन्तीत्युच्यते, यदा तु मारणान्तिकसमुद्घातात् प्रतिनिवृत्तः सन् म्रियते तदा सर्वप्रदेशसंहरणतो गेन्दुकगत्योत्खत्तिदेशं प्राप्तौ सर्वेण समवहत इत्युच्यते, तत्र च देशेन समवहन्यमानः- ईलिकागत्या गच्छन्नित्यर्थः पूर्व सम्प्राप्य पुद्गलान् गृहीत्वा पञ्चादुत्पद्यते सर्वात्मनोत्पादक्षेत्रे आगच्छति, 'सवेणं समोहणमाणे'ति गेन्दुकगत्या गच्छनित्यर्थः, पूर्वमुत्पद्य-सर्वात्मनोत्पाद देशमासाद्य पश्चात् 'संपाउणेज'त्ति पुद्गलग्रहणं कुर्यादिति ॥ सप्तदशशते षष्ठः ॥१७- ६ ॥ शेषास्तु सुगमा एव ॥ १७७-८-९-१०-११-१२-१३-१४-१५-१६-१७ ॥ तदेवं सप्तदशशतं वृत्तितः परिसमाप्तम् ॥ शते सप्तदशे वृत्तिः, कृतेयं गुर्वनुग्रहात् । यदन्धो याति मार्गेण, सोऽनुभावोऽनुकर्षिणः ॥ १ ॥ (ARRARARARARARARAY इति श्रीमदभयदेवाचार्यविहितवृत्तियुतं सप्तदशं शतं समाप्तम् ॥ JESU For Parts Only अत्र सप्तदशमे शतके षष्ठात् सप्तदशः पर्यन्ता: उद्देशका: परिसमाप्ता: ~1465~ Page #1467 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -], अंतर्-शतक [-], उद्देशक [१], मूलं [६१६] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६१६] व्याख्या प्रज्ञप्ति अभयदेवीया वृत्तिः२ ॥७३॥ गाथा: व्याख्यातं सप्तदशं शतम् , अथावसरायातमष्टादर्श व्याख्यायते, तस्य च तावदादावेवेयमुद्देशकसग्रहणी गाथा- |१८ शतके पढमे १ विसाह २ मायदिए य ३ पाणाइवाय ४ असुरे य ५। गुल ६ केवलि ७ अणगारे ८ भविए ९तह । उद्देशा१ सोमिलष्टारसे १०॥७॥ तेणं कालेणं तेणं समएणं रायगिहे जाव एवं वयासी-जीवे णं भंते ! जीवभावणं ||8| जीवादीनां प्रथमचरम किं पढमे अपडमे ?, गोयमा ! नो पडमे अपढमे, एवं नेरइए जाव वे० । सिद्धे णं भंते ! सिद्धभावेणं किं पढमे | वेसू ६१६ | अपढमे, गोयमा ! पढमे नो अपढमे, जीवाणं भंते ! जीवभावेणं किं पढमा अपढमा ?, गोयमा! नो पढमा अपदमा, एवं जाव वेमाणिया १। सिद्धार्थ पुरुछा, गोयमा पढमा नो अपदमा । आहारए णं भंते जीवे || आहारभावेणं किं पढमे अपढमे ?, गोयमा ! नो पढमे अपढ़मे, एवं जाव बेमाणिए, पोहत्तिए एवं चेव । अणाहारए णं भंते ! जीवे अणाहारभावेणं पुच्छा, गोयमा ! सिय पढमे सिय अपढमे । नेरइए णं भंते ! एवं नेरतिए जाव वेमाणिए नो पढमे अपढमे, सिद्धे पडमे नो अपहमे । अणाहारगा णं भंते ! जीवा अणाहारभावेणं पुच्छा, गोयमा ! पहमावि अपढमावि, नेरइया जाव वेमाणिया णो पढमा अपढमा, सिद्धा पढमा नो अपढमा, एकेके पुच्छा भाणियचा २॥ भवसिद्धीए एगत्तपुष्टुत्तेणं जहा आहारए, एवं अभवसिद्धी-द एवि, नोभवसिद्धीयनोअभवसिद्धीए णं भंते ! जीवे नोभव. पुच्छा, गोयमा ! पढमे नो अपढमे, ॥७३॥ णोभवसिद्धीनोअभवसिद्धीया णं भंते ! सिद्धा नोभ० अभव०, एवं चेव पुहुत्तेणवि दोहवि ॥ दीप अनुक्रम [७२१-७२६] अथ सप्तदशमे शतके अष्टादश-उद्देशक: आरभ्यते ~1466~ Page #1468 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -], अंतर्-शतक [-], उद्देशक [१], मूलं [६१६] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६१६] *ACASSES गाथा: ६ सन्नी णं भंते ! जीवे सन्नीभावणं किं पढमे पुच्छा, गोयमा ! नो पढमे अपढमे, एवं विगलिंदियवजं जाव: द वेमाणिए, एवं पुहुत्तेणवि ३। असन्नी एवं चेव एगत्तपुहुत्तेणं नवरं जाव वाणमंतरा, नोसन्नीनोअसन्नी जीवे मणुस्से सिद्धे पढमे नो अपढमे, एवं पुहुत्तेणवि४॥सलेसे गं भंते ! पुच्छा, गोयमा ! जहा आहारए एवं || पुटुत्तेणवि कण्हलेस्सा जाव मुफलेस्सा एवं चेव नवरं जस्स जा लेसा अस्थि । अलेसे णं जीवमणुस्ससिद्धे जहा नोसनीनोअसन्नी ५॥ सम्मदिट्टीए णं भंते ! जीवे सम्मदिहिभावेणं किं पढमे पुच्छा, गोयमा ! सिय पढमे सिय अपढमे, एवं एगिदियवजं जाव वेमाणिए, सिद्धे पढमे नो अपढमे, पुहुत्तिया जीवा पढमावि अपढमावि, एवं जाव वेमाणिया, सिहा पढमा नो अपमा, मिच्छादिट्ठीए एगत्तपुडत्तेणं जहा आहारगा, सम्मामिच्छादिही एगत्तपुत्तेणं जहा सम्मदिट्ठी, नवरं जस्स अस्थि सम्मामिच्छत्तं ६॥ संजए जीवे मणुस्से | य एगत्तपुहुतेण जहा सम्मदिही, असंजए जहा आहारए, संजयासंजए जीवे पंचिंदियतिरिक्खजोणिय-|| मणुस्सा एगत्तपुहुत्तेणं जहा सम्मदिट्ठी नोसंजएनोअस्संजएनोसंजयासंजए जीवे सिद्धे य एगत्तपुहुत्तेणं पढमे नो अपढमे ७॥ सकसायी कोहकसायी जावलोभकसायी एए एगत्तत्तुपुहुत्तेणं जहा आहारए, अकसा. जीवे सिय पढमे सिय अपढमे, एवं मणुस्सेवि, सिद्धे पढमे नो अपढमे, पुहत्तर्ण जीवा मणुस्सावि पढमावि अपढमावि, सिद्धा पढमा नो अपढमा ८॥णाणी एगत्तपुहुत्तेणं जहा सम्मदिही आभिणियोहियनाणी जाव मणपजवनाणी एगत्तपुत्तेणं एवं चेव नवरं जस्स जं अस्थि, केवलनाणी जीवे मणुस्से सिद्धे य एग CASSESAROGRAM दीप अनुक्रम [७२१-७२६] SAC% ~1467~ Page #1469 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६१६] गाथा: दीप अनुक्रम [७२१ -७२६] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१८], वर्ग [-], अंतर् शतक [-] उद्देशक [१], मूलं [६१६] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि- रचित वृत्तिः पासिता० ४ एवं च णं महं सेयगोवरगं सुविणे पा० ५ एवं च णं महं पडमसरं सबओ समता कुसुमिय० सुविणे० ६ एगं च णं महं सागरं उम्मीवीयीसहस्सकलियं भुगाहिं तिनं सुविणे पासिप्ता० ७ एगं च णं महं दिणयरं तेयसा जलतं सुविणे पासइ० ८ एवं च णं महं हरिवेरुलियवन्नाभेणं नियगेणं अंतेणं माणुसुत्तरं पवयं सबओ समंता आवेढियं परिवेदियं सुविणे पासित्ताणं पडिबुद्धे ९ एगं च णं महं मंदरे पर मंदरचूलियाए उबरिं सीहासणवरगयं अप्पाणं सुविणे पासिता णं परिबुद्धे १० | जपणं समणं भगवं म० एवं घोररूवदित्तधरं तालपिसायं सुविणे पराजियं पा० जाव पडिवुद्धे तण्णं समणेण भगवया महा० मोहणिजे कम्मे मूलाओ उघारिए १ जनं समणे भ० म० एवं महं सुकिल्लजाव पडिबुद्धे तण्णं समणे भ० म० सुक ज्झाणोषगए विहरति, जपणं समणे भ० भ० एवं महं चित्तविचित्तजाब परिबुद्धे तण्णं समणे भ०म० विचित्तं | ससमयपरसमइयं दुबालसंगं गणिपिडगं आघवेति पन्नवेति परूवेति दंसेति निदंसेति उवदंसेति, तंजाआयारं सूयगडं जाव दिद्विवायं ३, जपणं समणे भ० म० एवं महं दामदुगं सवरयणामयं सुविणे पासित्ताणं | पडिबुद्धे तपणं समणे भ० म० दुविहं धम्मं पनवेति, तं०-आगारधम्मं वा अणागारधम्मं वा ४, जपणं समणे भ० म० एवं महं सेयगोवग्गं जाव पडिबुद्धे तण्णं समणस्स भ० म० चावण्णाइत्रे समणसंघे, तं०-समणा | समणीओ सावया सावियाओ ५, जण्णं समणे भ० म० एवं महं पउमसरं जाव पडिबुद्धे तण्णं समणे जाव वीरे चविहे देवे पन्नवेति, तं०-भवणवासी वाणमंतरे जोतिसिए वैमाणिए २, जन्नं समणे भग० म० एवं Education International For Parts Only ~1468~ www.rary.org Page #1470 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [६१६] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६१६] गाथा: नो अचरिमे, सेसहाणेसु जहा आहारओ । अभवसिद्धीओ सबत्य एगत्तपुहुत्तेणं नो चरिमे अचरिमे, नोभ-| वसिद्धीयनोअभवसिद्धीय जीवा सिद्धा य एगसपुहुत्तेणं जहा अभवसिद्धीजो ३॥ सनी जहा आहारओ, | || है एवं असनीचि, नोसनीनोअसनी जीवपदे सिद्धपदेय अचरिमे, मणुस्सपदे चरमे एगत्तपहत्तेणं ॥सलेस्सो जाव सुचलेस्सो जहा आहारओ नवरं जस्स जा अस्थि, अलेस्सो जहा नोसन्नीनोअसन्नी ५॥ सम्मदिट्टी |जहा अणाहारओ, मिच्छादिट्ठी जहा आहारओ, सम्मामिच्छादिद्वी एगिदियगिलिंदियवज सिय चरिम | सिय अचरिमे, पुरत्तेणं चरिमावि अचरिमावि ६॥ संजओ जीयो मणुस्सो य जहा आहारओ, अस्संज ओऽवि तहेव, संजयासंजएवि तहेब, नवरं जस्स जं अस्थि, नोसंजयनोअसंजयनोसंजयासंजय जहा नोभवसिद्धीयनोअभवसिद्धीभी ७॥ सकसाई जाव लोभकसायी सबढाणेसु जहा आहारओ, अकसायी जीवपदे सिद्धे य नो चरिमो अचरिमो, मणुस्सपदे सिय चरिमो सिय अचरिमो ८॥णाणी जहा सम्महिट्ठी सबस्थ आभिणिबोहियनाणी जाच मणपज्जवनाणी जहा आहारओ नवरं जस्स जं अस्थि केवलनाणी जहा नोसन्नी-13 नोअसन्नी, अन्नाणी जाव विभंगनाणी जहा आहारओ ९॥ सजोगी जाब कायजोगी जहा आहारओ जस्स है जो जोगो भत्थि अजोगी जहा नोसन्नीनोअसन्नी १० ॥ सागारोवउत्तो अणागारोवउत्तो य जहा अणाहारओ ११ । सवेदओ जाव नपुंसगवेदओ जहा आहारओ अवेदओजहा अकसाई १२॥ ससरीरी जावकम्मगसरीरी जहा आहारभो मवरं जस्स जं अस्थि, असरीरी जहा नोभवसिजीयनोभभवसिद्धीय १३ ॥ पंचहि दीप अनुक्रम [७२१-७२६] ~1469~ Page #1471 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -], अंतर्-शतक [-], उद्देशक [१], मूलं [६१६] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६१६] . -4 गाथा: 5 - दिपज्जत्तीहि पंचहिं अपनत्तीहिं जहा आहारओ सबस्य एगत्तपुहुत्तेणं दंडगा भाणियबा १४ ॥ इमा लक्खण-||१८ शतके प्रज्ञप्तिः गाहा-जो जं पाविहिति पुणो भावं सो तेण अचरिमो होइ । अचंतविओगो जस्स जेण भावेण सो चरिमोद उद्देशः१ अभयदेवी-8॥१॥ सेवं भंते ! २ जाव विहरति ।। (सूत्रं ६१६)॥१८-१॥ जीवादीनां या वृत्तिा पढमे त्यादि, तत्र 'पढमे'त्ति जीवादीनामर्थानां प्रथमाप्रथमत्वादिविचारपरायण उद्देशकः प्रथम उच्यते, स चास्य | प्रथमचरम ॥७३३॥ प्रथमः १ 'विसाह त्ति विशाखानगरी तदुपलक्षितो विशाखेति द्वितीयः २ 'मागंदिए'त्ति माकन्दीपुत्राभिधानानगारो-रावर १११ पलक्षितो माकन्दिकस्तृतीयः ३ 'पाणाइवाय'त्ति प्राणातिपातादिविषयः प्राणातिपातश्चतुर्थः ४ 'असुरे यति असुरादिवक्तव्यताप्रधानोऽसुरः पञ्चमः ५'गुल'त्ति गुलाद्यर्थविशेषस्वरूपनिरूपणपरो गुलः षष्ठः६ केवलि'त्ति केवल्यादिविषयः केवली सप्तमः ७'अणगारे'त्ति अनगारादिविषयोऽनगारोऽष्टमः ८'भविय'त्ति भव्यद्रव्यनारकादिप्ररूपणार्थों भव्यो नवमः ९ 'सोमिल'त्ति सोमिलाभिधानब्राह्मणवक्तव्यतोपलक्षितः सोमिलो दशमः १०, 'अट्ठारसे'त्ति अष्टादशशते एते उद्देशका इति । तत्र प्रथमोद्देशकार्थप्रतिपादनार्थमाह-'तेण'मित्यादि, उद्देशकद्वारसग्रहणी चेयं गाथा कचिदृश्यते-"जीवाहारग भवसन्निलेसादिट्टी य संजयकसाए । णाणे जोगुवओगे वेए य सरीरपजत्ती ॥१॥” अस्याश्चार्थ उद्देशकार्थाधिगम्यः, तत्र |8|| प्रथमद्वाराभिधानायाह-'जीवे ण भंते'इत्यादि, जीवो भदन्त ! 'जीवभावेन जीवत्वेन किं प्रथमः' प्रथमताधर्म-12 | युक्तः, अयमर्थः-किं जीवत्वमसत्प्रथमतया प्राप्त उत 'अपढमें त्ति अप्रथमः-अनाद्यवस्थितजीवत्व इत्यर्थः, अत्रो-४॥७३३।। त्तरं-'नो पढमे अपढमेत्ति, इह च प्रथमत्वाप्रथमत्वयोर्लक्षणगाथा-"जो जेण पत्तपुबो भावो सो तेणऽपढमओ RT दीप अनुक्रम [७२१-७२६] ~1470~ Page #1472 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [६१६] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत S सूत्रांक [६१६] गाथा: होइ । जो जं अपत्तपुर्व पावइ सो तेण पढमो उ ॥१॥" इति [ यो येन प्राप्तपूर्वो भावः स तस्थाप्रथमो भवति । यो| || यमप्रासपूर्व पामोति स तस्य प्रथमः ॥ १ ॥] 'एवं नेरइए 'त्ति नारकोऽप्यप्रथमः अनादिसंसारे नारकत्वस्यानन्तशः प्राप्तपूर्वत्वादिति । 'सिद्धेणं भंते' इत्यादौ 'पढमें त्ति सिद्धेन सिद्धत्वस्याप्राप्तपूर्वस्य प्राप्तत्वात्तेनासौ प्रथम इति, बहुत्वेऽप्येवमेवेति ॥ आहारकद्वारे-'आहारए ण'मित्यादि, आहारकत्वेन नो प्रथमः अनादिभवेऽनन्तशः प्राप्तRI पूर्वकत्वादाहारकत्वस्य, एवं नारकादिरपि, सिद्धस्त्वाहारकत्वेन न पृच्छयते, अनाहारकत्वात्तस्येति । 'अणाहारए ण'& मित्यादौ, 'सिय पढमें त्ति स्यादिति-कश्चिज्जीवोऽनाहारकत्वेन प्रथमो यथा सिद्धः कश्चिच्चाप्रथमो यथा संसारी, संसा| रिणो विग्रहगतावनाहारकत्वस्यानन्तशो भूतपूर्वत्वादिति । 'एकेके पुच्छा भाणिय'त्ति यत्र किल पृच्छावाक्यमलिखितं तत्रैकैकस्मिन् पदे पृच्छावाक्यं वाच्यमित्यर्थः। भव्यद्वारे-भवसिद्धीए'इत्यादि, भवसिद्धिक एकत्वेन बहुत्वेन च है यथाऽऽहारकोऽभिहितः एवं वाच्यः, अप्रथम इत्यथैः, यतो भव्यस्य भव्यत्वमनादिसिद्धमतोऽसौ भव्यत्वेन न प्रथमः, एव मभवसिद्धिकोऽपि, 'नोभवसिद्धियनोअभवसिद्धिए णं' इह च जीवपदं सिद्धपदं च दण्डकमध्यात्संभवति नतु नारकादीनि, नोभवसिद्धिकनोअभवसिद्धिकपदेन सिद्धस्यैवाभिधानात् , तयोश्चैकत्वे पृथक्त्वे च प्रथमत्वं वाच्यम् ।। सन्निद्वारे'सन्नी णमित्यादि, सञ्जी जीवः सज्ञिभावेनाप्रथमोऽनन्तशः सन्ज्ञित्वलाभात्, 'विगलिंदियवजं जाववेमाणिए'त्ति एकद्वित्रिचतुरिन्द्रियान् वर्जयित्वा शेषा नारकादिवैमानिकान्ताः सन्जिनोऽप्रथमतया वाच्या इत्यर्थः, एवमसळ्यपि नवरं 'जाव वाणमंतर'त्ति असज्ञित्वविशेषितानि जीवनारकादीनि व्यन्तरान्तानि पदान्यप्रथमतया घाच्यानि, तेषु हि दीप अनुक्रम [७२१-७२६] EARSALARY ~1471~ Page #1473 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -], अंतर्-शतक [-], उद्देशक [१], मूलं [६१६] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६१६] गाथा: व्याख्यासम्झिष्वपि भूतपूर्वगत्याऽसज्ञित्वं लभ्यते असजिनामुत्पादात्, पृथिव्यादयस्त्वसन्जिन एव, तेषां चाप्रधमत्वमनम्तन १८शतके प्रज्ञप्तिः स्तल्लाभादिति, उभयनिषेधपदं च जीवमनुष्यसिद्धेषु लभ्यते, तत्र च प्रथमत्वं वाच्यमत एवोच-नोसज्ञीत्यादि ॥ लेश्या-|| उद्देशः१ अभयदेवी-3 द्वारे-सलेसे णमित्यादि 'जहा आहारए'सि अप्रथम इत्यर्थः अनादित्वात्सलेश्यत्वस्येति 'नवरं जस्स जा लेसा अस्थि- जीवादीनां या वृत्तिः ति यस्य नारकादेर्या कृष्णादिलेश्याऽस्ति सा तस्य वाच्या, इदं च प्रतीतमेव, अलेश्यपदं तु जीवमनुष्यसिद्धेष्वस्ति, तेषां च प्रथमचरम ॥७३॥ प्रथमत्वं वाच्यं, नोसज्ञिनोअसंजिनामिवेति, एतदेवाह-'अलेसे ण'मित्यादि ॥ दृष्टिद्वारे-'सम्मद्दिदिए णमित्यादि, 'सिय पढमे सिय अपडम'त्ति कश्चित्सम्यग्दृष्टिीवः सम्यग्दृष्टितया प्रथमो यस्य तत्प्रथमतया सम्यग्दर्शनलाभः कश्चिचामथमो 8 येन प्रतिपतितं सत् सम्यग्दर्शनं पुनर्लब्धमिति, 'एवं एगिदियवजंति एकेन्द्रियाणां सम्यक्त्वं नास्ति ततो नारकादिदण्डकचिन्तायामेकेन्द्रियान् वर्जयित्वा शेषः स्यात्प्रथमः स्यादप्रथम इत्येवं वाच्यः, प्रथमसम्यक्त्वलाभापेक्षया प्रथमः | द्वितीयादिलाभापेक्षया त्वप्रथमः, सिद्धस्तु प्रथम एव सिद्धत्वानुगतस्य सम्यक्त्वस्य तदानीमेव भावात् । 'मिच्छादिही-2 त्यादि, 'जहा आहारग'सि एकत्वे पृथक्त्वे च मिध्यादृष्टीनामप्रथमत्वमित्यर्थः, अनादित्वान्मिथ्यादर्शनस्येति । 'सम्मामिच्छादिट्ठी'त्यादि 'जहा सम्मदिहित्ति स्यात्प्रथमः स्यादप्रथमः प्रथमेतरसम्यग्मिथ्यादर्शनलाभापेक्षयेति भावः, 'नवर जस्स अस्थि सम्मामिच्छत्तं ति दण्डकचिन्तायां यस्य नारकादेर्मिश्रदर्शनमस्ति स एवेह प्रथमाप्रथमचिन्तायामधिकर्तव्यः ।। ॥७३४॥ द संयतद्वारे-संजए'इत्यादि, इह च जीवपदं मनुष्यपदं चैते द्वे एव स्तः, तयोश्चैकत्वादिना यथा सम्यग्दृष्टिरुक्तस्तधाऽसौं वाच्यः, स्यात्प्रथमः स्यादप्रथम इत्यर्थः, एतच्च संयमस्य प्रथमेतरलाभापेक्षयाऽवसेयमिति 'अस्संजए जहा आहारपत्ति दीप अनुक्रम [७२१-७२६] HAPAGADIEDO ~1472~ Page #1474 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६१६] गाथा: दीप अनुक्रम [७२१ -७२६] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१८], वर्ग [-], अंतर् शतक [-] उद्देशक [१], मूलं [६१६] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः अप्रथम इत्यर्थः असंयतत्वस्यानादित्वात्, 'संजपासंजय' इत्यादि संयतासंयतो जीवपदे पञ्चेन्द्रियतिर्यकूपदे मनुष्यपदे च | भवतीत्यत एतेष्वेकत्वादिना सम्यग्दृष्टिवद्वाच्यः स्यात्प्रथमः स्यादप्रथम इत्यर्थः प्रथमाप्रथमत्वं च प्रथमेतर देशविरतिलाभापेक्षयेति 'मोसंजएनोअस्संजए' इत्यादि, निषिद्धसंयमासंयममिश्रभावो जीवः सिद्धश्च स्यात् स च प्रथम एवेति ॥ | कषायद्वारे - 'सकसाई'त्यादि, कपायिणः आहारकवदप्रथमा अनादित्वात्कपायित्वस्येति 'अकसाई'त्यादि, अरुपायो | जीवः स्यात्प्रथमो यथाख्यात चारित्रस्य प्रथमलाभे स्यादप्रथमो द्वितीयादिलाभे, एवं मनुष्योऽपि, सिद्धस्तु प्रथम एव, सिद्धत्वानुगतस्याकषायभावस्य प्रथमत्वादिति । ज्ञानद्वारे - 'णाणी'त्यादि, 'जहा सम्मद्दिट्ठी त्ति स्यात्प्रथमः स्यादप्रथम इत्यर्थः तत्र केवली प्रथमः अकेवली तु प्रथमज्ञानलाभे प्रथमः अन्यथा त्वप्रथम इति, 'नवरं जं जस्स अस्थि'त्ति | जीवादिदण्डक चिन्तायां यत् मतिज्ञानादि यस्य जीवनारकादेरस्ति तत्तस्य वाच्यमिति, तच्च प्रतीतमेव, 'केबलनाणी'त्यादि व्यक्तम्, 'अन्नाणी'त्यादि, 'जहा आहारए'त्ति अप्रथम इत्यर्थः, अनादित्वेनानन्तशोऽज्ञानस्य सभेदस्य लाभा| दिति ॥ योगद्वारे - 'सजोगी' त्यादि, एतदप्याहारकवदप्रथममित्यर्थः 'जस्स जो जोगो अस्थिति जीवनारकादिदण्डकचिन्तायां यस्य जीवादेर्यो मनोयोगादिरस्ति स तस्य वाच्यः, स च प्रतीत एवेति, 'अजोगी' त्यादि, जीवो मनुष्यः सिद्धश्चायोगी भवति स च प्रथम एवेति ॥ उपयोगद्वारे - 'सागारे 'त्यादि 'जहा अणाहारप'त्ति साकारोपयुक्ता अनाकारो|पयुक्ताश्च यथाऽनाहारकोऽभिहितस्तथा वाच्याः, ते च जीवपदे स्यात्प्रथमाः सिद्धापेक्षया स्यादप्रथमाः संसार्यपेक्षया, नार| कादिवैमानिकान्तपदेषु तु नो प्रथमा अप्रथमा अनादित्वात्तलाभस्य, सिद्धपदे तु प्रथमा नो अमथमाः साकारानाकारोपयोग Education International For Pale Only ~ 1473~ Page #1475 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [६१६] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६१६] गाथा: II विशेषितस्य सिद्धत्वस्य प्रथमत एव भावादिति ॥ वेदद्वारे-सवेयगे'त्यादि, 'जहा आहारएं' अप्रथम एवेत्यर्थः ||१८ शतके प्रज्ञप्तिः 'नवरं जस्स जो वेदो अस्थि'त्ति जीवादिदण्डकचिन्तायां यस्य नारकादेयों नपुंसकादिवेंदोऽस्ति स तस्य वाच्यः स च उद्देशः१ अभयदेवी- प्रतीत एवेति, 'अवेयओ'इत्यादि अवेदको यथाऽकषायी तथा वाच्यस्त्रिष्वपि पदेषु-जीवमनुष्यसिद्धलक्षणेषु, तत्र च जीवादीनां या वृत्तिः २४ जीवमनुष्यपदयोः स्यात्प्रथमः स्यादप्रथमः अवेदकत्वस्य प्रथमेतरलाभापेक्षया, सिद्धस्त्वप्रथम एवेति ॥ शरीरद्वारे-'सस-18 त्वे सू३१६ ॥७३५॥ रीरीत्यादि, अयमप्याहारकबदप्रथम एवेति 'नवरमाहारगसरीरीत्यादि 'जहा सम्मदिहित्ति स्यात्प्रथमः स्यादप्रथम इत्यर्थः, अयं चैवं प्रथमेतराहारकशरीरस्य लाभापेक्षयेति, अशरीरी जीवः स्यात् सिद्धश्च स च प्रथम एवेति ॥ पर्याप्तिद्वारे४|| 'पंचही त्यादि, पञ्चभिः पर्याप्तिभिः पर्याप्तकः तथा पञ्चभिरपर्याप्तिभिरपर्याप्तक आहारकवदप्रथम इति, 'जस्स जा अस्थि-18 दति दण्डकचिन्तायां यस्य याः पर्याप्तयस्तस्य ता वाच्यास्ताश्च प्रतीता एवेति ॥ अथ प्रथमाप्रथमलक्षणाभिधानायाह-जो जेण'गाहा, यो-भावो-जीवत्वादिर्येन जीवादिना क; 'प्रासपूर्वः' अवाप्तपूर्वः 'भावः' पर्यायः 'स' जीवादिस्तेन-भावे-1|| ४ नाप्रथमको भवति, 'सेसेसुत्ति सप्तम्यास्तृतीयार्थत्वात् 'शेषः' प्राप्तपूर्वभावव्यतिरिक्तैर्भवति प्रथमः, किंस्वरूपैः शेषैः | | इत्याह-अप्राप्तपूर्भावरिति गाथार्थः ॥ अथ प्रथमादिविपक्ष चरमादित्वं जीवादिष्वेव द्वारेषु निरूपयन्निदमाह-'जीवे ण'-16 मित्यादि, जीवो भदन्त । 'जीवभावेन' जीवत्वपर्यायेण किं चरमः ?-किं जीवत्वस्य प्राप्तव्यचरमभागः किं जीवत्वं ॥७३५॥ 18| मोक्ष्यतीत्यर्थः 'अचरम'त्ति अविद्यमानजीवत्वचरमसमयो, जीवत्वमत्यन्त न मोक्ष्यतीत्यर्थः, इह प्रश्ने आह-'नो' नैव ||४|| 'चरमः' प्राप्तव्यजीवत्वावसानो, जीवत्वस्याव्यवच्छेदादिति । 'नेहए 'मित्यादि 'सिय चरिमे सिय अचरिमे'त्ति | दीप अनुक्रम [७२१-७२६] wifelinesirary.org ~1474~ Page #1476 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -], अंतर्-शतक [-], उद्देशक [१], मूलं [६१६] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६१६] गाथा: यो नारको नारकत्वाददत्तः सन् पुनर्नरकगतिं न यास्यति सिद्धगमनात् स चरमः अन्यस्त्वचरमः, एवं यावद्वैमानिका।। 'सिद्धे जहा जीवेत्ति अचरम इत्यर्थः, न हि सिद्धः सिद्धतया विनय यतीति । 'जीवा ण'मित्यादि, पृथक्त्वदण्डकस्तथाविध एवेति ॥ आहारकद्वारे-'आहारए सवत्य'त्ति सर्वेषु जीवादिपदेषु 'सिय चरिमे सिय अचरिमे'त्ति कश्चिच्चरमो यो निर्वास्थति अन्यस्वचरम इति । अनाहारकपदेऽनाहारकत्वेन जीवः सिद्धश्चाचरमो वाच्या, अनाहारकत्वस्य तदीयस्यापर्यवसितत्वात् , जीवश्चेह सिद्धावस्थ एवेति, एतदेवाह-'अणाहारओ'इत्यादि, 'सेसठाणेसु'त्ति नारकादिषु पदेषु 'जहा आहारओ'त्ति स्याचरमः स्यादचरम इत्यर्थः, यो नारकादित्वेनानाहारकत्वं पुनर्न लप्स्यते स चरमो यस्तु तल्लप्स्यतेऽसौ अचरम इति ॥ भव्यद्वारे-भवसिद्धीओ'इत्यादि, भव्यो जीवो भव्यत्वेन चरमः, सिद्धिगमनेन भव्यत्वस्य चरमत्वप्राप्तः, एतच सर्वेऽपि भवसिद्धिका जीवाः सेत्स्यन्तीति वचनप्रामाण्यादभिहितमिति 'अभवसिद्धिओ सबत्य'त्ति सर्वेषु जीवादिपदेषु 'नो चरिमेत्ति अभव्यस्य भव्यत्वेनाभावात् , 'नोभवेत्यादि उभयनिषेधवान् जीवपदे सिद्धपदे | चाभवसिद्धिकवदचरमः तस्य सिद्धत्वात् सिद्धस्य च सिद्धत्वपर्यायानपगमादिति ॥ सज्ञिद्वारे-'सन्नी जहा आहारओ'त्ति सज्ञित्वेन स्याचरमः स्वादचरम इत्यर्थः, एवमसङ्ग्यपि, उभयनिषेधवांश्च जीवः सिद्धनाचरमो, मनुष्यरतु चरमः| उभयनिषेधवतो मनुष्यस्य केवलित्वेन पुनर्मनुष्यत्वस्यालाभादिति ॥ लेश्याद्वारे-'सलेसा'इत्यादि, 'जहा आहा-| है रओ'त्ति स्याचरमः स्यादचरम इत्यर्थः, तत्र ये निर्वास्यन्ति ते सलेश्यत्वस्य चरमाः, अन्ये त्वचरमा इति ॥ दृष्टिद्वारे 'सम्मदिट्टी जहा अणाहारओ'त्ति जीवः सिद्धश्च सम्यग्दृष्टिरचरमो यतो जीवस्य सम्यक्त्वं प्रतिपतितमप्यवश्यंभावि, दीप अनुक्रम [७२१-७२६] ~ 1475~ Page #1477 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -], अंतर्-शतक [-], उद्देशक [१], मूलं [६१६] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्तिः प्रत सूत्रांक [६१६]] ज्याख्या- प्रज्ञप्तिः अभयदेवीया वृत्तिः२ ७३६॥ गाथा: सिद्धस्य तु तन्न प्रतिपतत्येव, नारकादयस्तु स्याचरमाः स्यादचरमाः, ये नारकादयो नारकत्वादिना सह पुनः सम्यक्त्वं न | लप्स्यन्ते ते चरमाः ये वन्यथा तेऽचरमा इति । 'मिच्छादिट्ठी जहा आहारओ'त्ति स्थाचरमः स्यादचरम इत्यर्थः || देशात १८ शतके यो हि जीवो निर्वास्यति स मिध्यादृष्टित्वेन चरमो यस्त्वन्यथाऽसावचरमः, नारकादिस्तु यो मिथ्यात्वयुक्तं नारकत्वं पुनर्न जीवादीनां लप्स्यते स चरमोऽन्यस्त्वचरमः, 'सम्मामिच्छे'त्यादि, 'एगिदियविगलिंदियवर्जति एतेषां किल मिश्रं न भवतीति प्रथमचरम त्वं सू६१६ नारकादिदण्डके नैते मिश्रालापके उच्चारयितव्या इत्यर्थः, अस्य चोपलक्षणत्वेन सम्यग्दृष्ट्यालापके एकेन्द्रियवर्जमि-18 त्यपि द्रष्टव्यं, एवमन्यत्रापि यद्यत्र न संभवति तत्तत्र स्वयं वर्जनीयं, यथा सज्ञिपदे एकेन्द्रियादयः असज्ञिपदे ज्योतिएकादय इति, 'सिय चरिमे सिय अचरिम सम्यग्मिध्यादृष्टिः स्याचरमो यस्य तत्प्राप्तिः पुनर्न भविष्यति, इतरस्त्वचरम || इति ॥ संयतद्वारे-संजओ'इत्यादि, अयमर्थः-संयतो जीवः स्याच्चरमो यस्य पुनः संयमो न भविष्यति अन्यस्त्वचरमः, एवं मनुष्योऽपि, यत एतयोरेव संयतत्वमिति 'अस्संजओऽवि तहेवत्ति असंयतोऽपि तथैव यथाऽऽहारकः स्याचरमः स्यादचरम इत्यर्थः, एवं संयतासंयतोऽपि, केवलं जीवपञ्चेन्द्रियतिर्यग्मनुष्यपदेष्वेवायं वाच्यः, अत एवाह-'नवरं जस्स जं अस्थिति, निषिद्धत्रयस्त्वचरमः सिद्धत्वात्तस्येति ॥ कषायद्वारे-'सकसाई'त्यादि, अयमर्थः-सकषायः सभेदो जीवादि|| स्थानेषु स्याचरमः स्यादचरमः, तत्र यो जीवो निर्वास्यति स सकषायित्वेन चरमोऽन्यस्त्वचरमः, नारकादिस्तु यः सकपा-16 यित्वं नारकाद्युपेतं पुनर्ने प्राप्यति स चरमोऽन्यस्त्वचरमः 'अकसायी'त्यादि 'अकषायी उपशान्तमोहादिः स च ॥७३॥ जीवो मनुष्यः सिद्धच स्यात्, तब जीवः सिद्धश्चाचरमो यतो जीवस्याकपायित्वं प्रतिपतितमप्यवश्यम्भावि, सिद्धस्य तु न || दीप अनुक्रम [७२१-७२६] AMERACK % ~1476~ Page #1478 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [६१६] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६१६] %25A गाथा: प्रतिपतत्येव, मनुष्यस्त्वकषायितोपेतं मनुष्यत्वं यः पुनर्न लप्स्यते स चरमो यस्तु लप्स्यते सोऽचरम इति ॥ ज्ञानद्वारे'नाणी जहा सम्मदिहित्ति, अयमिह सम्यग्दृष्टिदृष्टान्तलन्धोऽर्थः-जीवः सिद्धश्चाचरमः जीवो हि ज्ञानस्य सतः प्रतिपातेऽष्य वश्यं पुनर्भावेनाचरमः, सिद्धस्त्वक्षीणज्ञानभाव एव भवतीत्यचरमः, शेषास्तु ज्ञानोपेतनारकत्वादीनां पुनर्लाभासम्भवे ॥ चरमा अन्यथा त्वचरमा इति, 'सवत्यत्ति सर्वेषु जीवादिसिद्धान्तेषु पदेषु एकेन्द्रियवर्जितेष्विति गम्य, ज्ञानभेदापेक्षयाऽऽह-'आभिणियोहिए इत्यादि, 'जहा आहारओत्तिकरणात् स्याचरमः स्यादचरम इति दृश्य, तत्राभिनिवोधिकादिज्ञानं यः केवलज्ञानप्राप्त्या पुनरपि न लप्स्यते स चरमोऽन्यस्वत्वचरमः, 'जस्स जं अस्थि'त्ति यस्य जीवनारकादेर्यदाभिनिबोधिकाद्यस्ति तस्य तद्वाच्यं, तच्च प्रतीतमेव, केवलनाणी'त्यादि, केवलज्ञानी अचरमो वाच्य इति भावः 'अन्नाणी' इत्यादि अज्ञानी सभेदः स्याश्चरमः स्यादचरम इत्यर्थः यो ह्यज्ञानं पुनर्न लप्स्यते स चरमः यस्त्वभव्यो ज्ञानं न लप्स्यते एवासावचरम इति [ग्रन्थानम् १५०००] एवं यत्र यत्राहारकातिदेशस्तत्र तत्र स्थाचरमः स्यादचरम इति व्याख्येयं, शेषमप्यनयैव दिशाऽम्युह्यमिति ॥ अथ चरमाचरमलक्षणाभिधानायाह-'जो जं पाविहितिगाहा 'या' जीवो नारकादिः 'य' जीवत्वं नारकत्वादिकमप्रतिपतितं प्रतिपतितं वा 'माप्स्यति'लप्स्यते पुनः पुनरपि 'भावं धर्म स 'तेन' भावेनतद्भावापेक्षयेत्यर्थः अचरमो भवति, तथा 'अत्यन्त वियोगः' सर्वधाविरहः 'यस्य' जीवादेर्येन भावेन स तेनेति शेष: चरभो भवतीति । अष्टादशशतस्य प्रथमः ।। १८-१॥ दीप अनुक्रम [७२१-७२६] 52515 अत्र अष्टादशमे शतके प्रथम-उद्देशक: परिसमाप्त: ~1477~ Page #1479 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६१७] दीप अनुक्रम [७२७] व्याख्याप्रज्ञशि: अभयदेवीया वृत्ति २ ॥७३७॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१८], वर्ग [−], अंतर्-शतक [-], उद्देशक [१], मूलं [६१७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः प्रथमोदेशके वैमानिको वैमानिकभावेन स्याच्चरमः स्यादचरम इत्युक्तम्, अथ वैमानिकविशेषो यस्तद्भावेन चरमः स १८ शतक द्वितीयोदेशके दयते इत्येवं सम्बन्धस्यास्येदमादिसूत्रम् - तेणं कालेणं २ बिसाहानामं नगरी होत्था बन्नओ, बहुपुत्तिए चेइए बन्नओ, सामी समोसढे जाव पज्जुवासह, तेणं कालेणं २ सके देविंदे देवराया वज्रपाणी पुरंदरे एवं जहा सोलसमसए बितिय उदेसए तहेब दिवेणं जाणविमाणेणं आगओ नवरं एत्थ आभियोगादि अस्थि जाव बत्तीसतिविहं नट्टविहिं उवदंसेति उव० २ जान पडिगए। अंतेत्ति भगवं गोयमे समणं भगवं महावीरं जाव एवं वयासी जहा तईयसए | ईसाणस्स तहेब कूडागारदितो तहेव पुवभवपुच्छा जाव अभिसमन्नागया ?, गोयमादि समणे भगवं महावीरे भगवं गोपमं एवं बयासी एवं खलु गोयमा । तेणं कालेणं तेणं समर्पणं इहेब जंबूदीवे २ भारहे वासे हत्थिणापुरे नामं नगरे होत्था बन्नओ, सहस्संबघणे उज्जाणे वन्नाओ, तत्थ णं हत्थिणागपुरे नगरे कत्तिए नाम सेट्ठी परिवसति अहे जाव अपरिभूए णेगमपढमासणिए णेगमट्टसहस्सस्स बहुसु कजेसु य कारणेसु य कोईबेस य एवं जहा रायप्पसेणइज्जे चित्ते जाव चक्खुभूए णेगम सहस्सस्स सयस्स य कुंडबस्स आहेवचं जाव कारेमाणे पालेमाणे य समणोवासए अहिगयजीवाजीवे जाव विहरति । तेणं काले २ | मुणिसुबए अरहा आदिगरे जहा सोलसमसए तहेब जाव समोसढे जाव परिसा पज्जुवासति, तए णं से कत्तिए सेट्ठी इमीसे कहाए लट्ठे समाणे हद्वतु एवं जहा एक्कारसमसए सुदंसणे तहेव निग्गओ जाव पज्जु Education International अथ अष्टादशमे शतके द्वितीय-उद्देशक: आरभ्यते कार्तिकश्रेष्ठी कथा For Palsta Use Only ~ 1478~ उद्देशः २ कार्त्तिकश्रे व्यधिकारः सू ६१७ ॥७३७॥ wor Page #1480 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [६१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६१७]] |वासति, तए णं मुणिसुबए अरहा कत्तियस्स सेहिस्स धम्मकहा जाव परिसा पडिगया, तए णं से कत्तिए + सेट्ठी मुणिसुषयजाव निसम्म हतुट्ठ उठाए उद्वेति उ०२ मुणिसुवयं जाव एवं वयासी-एवमेयं भंते ! जाव से जहेयं तुज्झे वदह नवरं देवाणुप्पिया 1 नेगमट्ठसहस्सं आपुच्छामि जेहपुत्तं च कुईये ठावेमि, तए अहं देवाणुप्पियाणं अंतियं पचयामि अहासुहं जाव मा पडिबंध, तए णं सेकत्तिए सेट्ठी जाव पडिनिक्खमिति २ जेणेव हस्थिणापुरे नगरे जेणेव सए गेहे तेणेव उवागच्छहरणेगमट्ठसहस्सं सदावेति २ एवं वयासी एवं खलु देवाणुप्पिया! मए मुणिसुदयस्स अरहओ अंतियं धम्मे निसन्ते सेऽघिय मे धम्मे इच्छिए पडि-2 |च्छिए अभिरुइए, तए णं अहं देवाणुप्पिया ! संसारभयुधिग्गे जाव पवयामि तं तुझे णं देवाणुप्पिया! किं|8 करेह किं ववसह किं भे हियइच्छिए किं भे सामत्थे, तए णं तं गमट्ठसहस्सपि तं कत्तियं सेटिं एवं वयासी-जइणं देवाणुप्पिया! संसारभयुधिग्गा जाव पवइस्संति अम्हं देवाणुप्पिया! किं अन्ने आलंबणे वा आहारे चा पडिबंधे वा ? अम्हे वि णं देवाणुप्पिया ! संसारभयुबिग्गा भीया जम्मणमरणार्ण देवाणुप्पिद एहिं सद्धिं मुणिसुबयस्स अरहओ अंतियं मुंडा भवित्ता आगाराओ जाव पचयामो, तए णं से कसिए सेठी तं नेगमद्दसहस्सं एवं वयासी-जदि णं देवाणुप्पिया ! संसारभयुबिग्गा भीया जम्मणमरणाणं मए सद्धिं मुणिसुषयजावपचयह तं गच्छह णं तुज्झे देवाणुप्पिया! सएसु गिहेसु विपुलं असणं जाव उवक्खडावेह ४ | मित्तनाइजाव पुरओ जेट्टपुत्ते कुटुंबे ठावेह जेट्ट०२ तं मित्तनाइजाव जेहपुत्ते आपुच्छह आपु०२ पुरिसस दीप अनुक्रम [७२७] HERCAMERE SAHARSA कार्तिक श्रेष्ठी कथा ~1479~ Page #1481 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६१७] दीप अनुक्रम [७२७] व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥७३८॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१८], वर्ग [−], अंतर्-शतक [-], उद्देशक [२], मूलं [६१७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः | हस्तवाहिणीओ सीपाओ दुरूह २ प्ता मित्तनाइजावपरिजणेणं जेट्ठपुत्तेहि थ समणुगम्ममाणमग्गा सवडीए जाव रवेर्ण अकालपरिहीणं चेव मम अंतियं पाउ भवह, तए णं ते नेगमसहस्संपि कत्तियस्स सेहिस्स एयमहं विणणं पडिसुर्णेति प० २ जेणेव साई साईं गिहाई तेणेच उवागच्छइ २ विपुलं असणजाब उखडावैति २ मित्तनाइजाय तस्सेव मित्तनाइजाव पुरओ जेट्टपुत्ते कुटुंबे ठावेंति जेट्ठपुत्ते० २ तं मित्तनाइजाब जेहपुत्ते य आपुच्छति जेट्ट० २ पुरिससहस्सवाहिणीओ सीयाओ दुरुहंति दु० २ मित्तणातिजाव परिज णणं जेपुतेहि य समणुगम्ममाणमग्गा सहीए जाव रखेणं अकालपरिहीणं चैव कलियम्स सेट्ठिस्स अंतियं पाउदभवति, तए णं से कत्तिए सेट्ठी विपुलं असणं ४ जहा गंगदत्तो जाब मित्तणातिजायपरिजणेणं जेठ्ठपुत्तेणं णेगमसहस्त्रेण य समयुगम्यमाणमग्गे सबढिए जाव रवेणं हत्थिणापुरं नगरं मज्झमज्झेणं जहा गंगदतो जाब आलिते णं भंते! लोए पलिते णं भंते । लोए आलित्तपलित्ते णं भंते ! लोए जाव | अणुगामियत्ताए भविस्सति तं इच्छामि णं भंते ! णेगमट्टसहस्सेण सद्धिं सयमेव पचावियं जाव धम्ममाइक्खियं, तए णं मुणिसुए अरहा कत्तियं सेट्ठि गमद्वसहस्सेणं सद्धिं सयमेव पद्यावेति जाव धम्ममाइक्खड़, एवं देवाणुप्पिया ! गंतवं एवं चिट्ठियवं जाव संजमियां, तए णं से कसिए सेट्ठी नेगमद्वसहस्सेण सद्धिं मुणिसुस्स अरहओ इमं एथारूवं धम्मियं उबदेसं सम्मं पडिवज्जइ तमाणाए तहा गच्छति जाव संजमेति, तए णं से कत्तिए सेट्ठी णेगम सहस्सेणं सद्धिं अणगारे जाए ईरियासमिए जाव गुत्तवंभयारी, तए णं से Ja Eucation International कार्तिकश्रेष्ठी कथा For Parts Only ~ 1480~ १८ शतके उद्देशः २ कार्त्तिकश्रे व्यधिकारः सू ६१७ ॥७३८ ॥ Page #1482 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [६१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: - प्रत सूत्रांक [६१७]] - 04 दीप अनुक्रम [७२७] कत्तिए अणगारे मुणिमुवयस्स अरहओ तहारूवाणं थेराणं अंतियं सामाइयमाझ्याई चोद्दस पुषाई अहिजइ सा०२ बहूर्हि चउत्थछट्टमजाच अप्पाणं भावेमाणे बहुपडिपुन्नाई दुवालसवासाइं सामनपरियागं पाउणइ पा०२मासियाए संलेहणाए अत्ताणं झोसेई मा०२ सहि भत्ताई अणसणाए छेदेति स०२ आलोइयजाव कालं किच्चा सोहम्मे कप्पे सोहम्मवडेंसए विमाणे उबावायसभाए देवसयणिज्जेंसि जाव सक्के देविं. दत्ताए उववन्ने, तए णं से सके देविंदे देवराया अहुणोववण्णे, सेसं जहा गंगदत्तस्स जाव अंतं काहिति नवर ठिती दो सागरोवमाई सेसं तं चेव । सेवं भंते २त्ति॥(सूत्रं ६१७) ॥ अष्टादशशते दितीयोदेशकः ॥१८-२॥ 'तेण मित्यादि ॥ 'णेगमपढमासणिए'त्ति इह नैगमा-वाणिजकाः 'कज्जेसु यत्ति गृहकरणस्वजनसन्मानादिकृत्येषु 'कारणेसुत्ति इष्टार्थानां हेतुषु-कृषिपशुपोषणवाणिज्यादिषु कुटुंसुत्ति सम्बन्धविशेषवन्मानुषवृन्देषु विषयभूतेषु एवं जहा रायप्पसेणइजे' इत्यादि, अनेन चेदं सूचित-'मतेसु य गुज्झेसु य रहस्सेसु य षवहारेसु य निच्छएम य आपुच्छणिज्जे मेढी पमाणं आहारो आलंबणं चक्खू मेहिभूए पमाणभूए आहारभूए आलंबणभूए'त्ति तत्र 'मन्त्रेषु' पर्यालोचनेषु 'गुह्येषु लज्जनीयव्यवहारगोपनेषु 'रहस्येषु' एकान्तयोग्येषु 'निश्चयेषु' इत्यमेवेदं विधेयमित्येवंरूपनिर्णयेषु 'आपृच्छनीयः' प्रष्टव्यः किमिति ? यतोऽसौ 'मेदित्ति मेढी-खलकमध्यवर्तिनी स्थूणा यस्यां नियमिता गोपनिर्धान्यं गायति तद्वद्यमालम्ब्य सकलनगममण्डलं करणीयार्थान् धान्यमिव विवेचयति स मेढी, तथा 'प्रमाणं' प्रत्यक्षादि तद्वद्यस्तदृष्टार्थानामव्यभिचारित्वेन तथैव प्रवृत्तिनिवृत्तिगोचरत्वात्स प्रमाण, तथा आधारः आधेयस्येव सर्वकार्येषु लोकानामुपकारित्वात् , तथा ARC4% 8400 कार्तिक श्रेष्ठी कथा ~1481~ Page #1483 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६१७] दीप अनुक्रम [७२७] व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥७३९॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१८], वर्ग [−], अंतर्-शतक [-], उद्देशक [२], मूलं [६१७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः 'आलम्बनं' रज्ज्वादि तद्वदापहर्त्तादिनिस्तारकत्वादालम्बनं तथा चक्षुः-लोचनं तद्वलोकस्य विविधकार्येषु प्रवृत्तिनिवृत्तिविषयप्रदर्शकत्वाच्चक्षुरिति, एतदेव प्रपञ्चयति- 'मेटिए' इत्यादि, भूतशब्द उपमार्थ इति, 'जहा मंगदत्तोति षोडशशतस्य पञ्चमोदेशके यथा गङ्गदत्तोऽभिहितस्तथाऽयं वाच्य इति ॥ अष्टादशशते द्वितीय उद्देशकः समाप्तिमगमत् ॥ द्वितीयोदेश के कार्त्तिकस्यान्तक्रियोक्ता, तृतीये तु पृथिव्यादेः सोच्यते इत्वेवंसम्बन्धस्यास्येदमादिसूत्रम्ते काले २ रायगिहे नगरे होत्था वनओ गुणसिलए चेइए वन्नओ जाव परिसा पडिगया, तेणं कालेणं | तेणं स० समणस्स भगवओ महावीरस्स जाव अंतेवासी मार्गदियपुत्ते नाम अणगारे पगहमदए जहा मंडि यपुत्ते जाव पज्जुवासमाणे एवं वयासी-से नूर्ण भंते ! काउलेस्से पुढविकाइप काउलेस्सेर्हितो पुढविकाइपहिंतो अनंतरं उचट्टिसा माणुसं विग्गहं लभति मा० २ केवलं बोहिं बुज्झति के० २ तओ पच्छा सिशति जाव अंतं करेति ?, हंता मार्गदियपुत्ता ! काउलेस्से पुढविकाइए जाव अंतं करेति । से नूणं भंते । काउलेसे आऊकाइए काउलेसेर्हितो आउकाइएहिंतो अनंतरं उवहित्ता माणुसं विग्ग लभति मा० २ केवलं बोर्डि बुज्झति जाव अंतं करेति ?, हंता मागंदिया ! जाव अंत करेति । से नूणं भंते । काउलेस्से व सहकाइए एवं चैव जाव अंतं करेति, सेवं मंते २ सि मार्गदियपुले जगणारे समर्ण भगवं महावीरं जाव ना जेणेव समणे निग्र्गथे तेणेच उपागच्छति उवा० २ समणे निग्गंध एवं क्यासी एवं खलु जजो कालेस्से Education Internation For Pale On अत्र अष्टादशमे शतके द्वितीय उद्देशकः परिसमाप्तः अथ अष्टादशमे शतके तृतीय- उद्देशक: आरभ्यते माकंदिक - अनगारस्य लेश्या, कर्म-वेदना, निर्जरा, बन्ध इत्यादि सम्बन्धी प्रश्नोत्तराणि ~ 1482~ १८ शतके उडेश ३ माकन्दिका य श्रमणा नां मिथ्यादुष्कृतं सू ६१८ ॥७३९॥ Page #1484 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [६१८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६१८] दीप अनुक्रम [७२८] पुढविकाइप तहेव जाव अंतं करेति, एवं खलु अनो! कापलेसे आउफाइए जाब अतं करेति एवं खली। अजो! काउलेस्से यणस्सइकाइए जाव अंतं करेति, एक ते समणा मिया मागवियपुत्तस्स अणरिस्सा एषमाइक्खमाणस्स जाव एवं पखवेमाणस्स पंचमई नो सदहति ३ एयम? असद्दहमाणा ३ जेणेव समणे । भगवं महावीरे तेणेव उवागच्छति २ समर्ण भगवं महावीरं वदति नर्मसति र एवं क्यासी-एवं खलु भते । मागंदियपुरले अणगारे अम्हं एवमाइक्खति जाव परूवेति-एवं खलु अजी! काउलैस्से पुढविकाइए। जाप अंतं करेति, एवं खलु अज्जो ! काउलेस्से आउकाइए जाव अंतं करेति, एक वणस्सइकाइएवि || DI जाप अंतं करेति, से कहमेयं भंते ! एवं?, अयोति समणे भगर्व महावीरे ते समणे निग्गंथे आमंतित एवं ययासी-जणं अजो मार्गदियपुसे अणमारे तुज्झे एवं आइक्खति जाव परूथेति-एवं खलु अज्जो ! काउलेस्से पुढविकाइए जाव अंतं करेति, एवं स्खल अजो ! काउलेस्से आउकाइए जाव अंतं करेति, एवं स्खलन अज्जो ! काउलेस्से वणस्सहकाइएवि जाय अंतं करेति, सचे णं एसम्मके, अहंपिणं आलो ! एकमाइवखामि एवं खलु अजो! कण्हलेसे पुढ० कण्हलेसेहितो पुडविकाइएहितो जाव अंतं करेति एवं खलु माडो नीला लेसे पुरुविका जाव अंतं करेति एवं काउलेस्सेवि जहा पुढविकाइए एवं आउकाइएवि एवं वणस्सइकाइएविदा सणं एसमढे। सेवं भंते ! सेवं भंते । ति समणा निग्गंधा समण भगवं महा० ० नमं०२ जेणेच ॥ | मार्कदिक-अनगारस्य लेश्या, कर्म-वेदना,निर्जरा,बन्ध इत्यादि सम्बन्धी प्रश्नोत्तराणि ~1483~ Page #1485 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [६१८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६१८] पुद्गलानां दीप अनुक्रम [७२८] आख्या-1 मागंदियपुत्ते अणगारे तेणेव उवाग०२ मागंदियपुत्तं अणगारं वंदति नमं० २ एयमई सम्मं विणएणं १८ शतके भुजोखामेति (सूत्रं ६१८)॥ उद्देशा३ अभयदेवी-III तेणं कालेण'मित्यादि, 'जहा मंडियपुत्ते'त्ति अनेनेदं सूचित-पगइउवसंते पगइपयणुकोहमाणमायलोभे'त्यादि, इह | निर्जरादियापतिः |च पृथिव्यवनस्पतीनामनन्तरभवे मानुषत्वप्राप्त्याऽन्तक्रिया संभवति न तेजोवायूनां, तेषामानम्तर्येण मानुषत्वाप्राप्तेरतः ज्ञानादि |७४०|Hयायव्यादिनपखवताना पृथिव्यादित्रयस्यैवान्तक्रियामाश्रित्य 'से नूण'मित्यादिना प्रश्नः कृतो न तेजोवायूनामिति ॥ अनन्तरमन्तक्रियोक्ता, अथासन्तक्रियायां ये निर्जरापुद्गलास्तद्वक्तव्यतामभिधातुमाह तए णं से मागंदियपुत्ते अणगारे उडाए उद्देति जेणेव समणे भगवं महावीरे तेणेव उवागच्छति ते०२समणं 3 भगवं महा०० नम०२ एवं वयासी-अणगारस्सणं भंते ! भावियप्पणो सर्च कम्मं वेदेमाणस्स सर्व कम्मर निजरेमाणस्स चरिमं मारंमरमाणस्स सबं मारं मरमाणस्स सधं सरीरं विप्पजहमाणस्स चरिमं कम्मं वेदेमाणस्स चरिमं कम्मं निजरेमाणस्स चरिमं सरीरं विष्पजहमाणस्समारणंतियं कम्मं वेदेमाणस्स मारणंतियं कम्मं निजरे माणस्समारं मरमाणस्समारणंतियं सरीरं विप्पजहमाणस्स जे चरिमा निजरापोग्गला मुहमार्ण ते पोग्गला प० समणाउसो। सब लोगंपिणं ते उग्गाहिसाणं चिट्ठति ?, हंता मागंदियपुत्ता, अणगारस्स णं भंते ! भावि ७४०॥ पप्पणो जाव ओगाहित्ताणं चिट्ठति छतमत्थे णं भंते ! मणुस्से तेर्सि निज्जरापोग्गलाणं किंचि आणतं वा णाणतं वा एवं जहा इंदियउसए पढमे जाव वेमाणिया जाव तस्थ णं जे ते उपउत्ता ते जाणंति पासंति RAKASE माकंदिक-अनगारस्य लेश्या, कर्म-वेदना,निर्जरा,बन्ध इत्यादि सम्बन्धी प्रश्नोत्तराणि ~1484 ~ Page #1486 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [६१९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६१९] दीप अनुक्रम [७२९] आहारैति, से तेण?णं निक्खेवो भाणियवोत्ति न पासंति आहारंति, नेरइया णं भ० निजरापुग्गला न || जाणंति न पासंति आहारंति, एवं जाव पंचिंदियतिरिक्खजोणियाण, मणुस्सा णं भंते ! निजरापोग्गले किं | जाणंति पासंति आहारंति उदाहुन जाणंति न पासंति नाहारंति !, गोयमा ! अत्धेगझ्या जाणंति ३ | अत्थेग न जाणंति न पासंति आहारंति, से केणटेणं भंते ! एवं बुञ्चइ अत्थेगइया जाण० पासं० आहा. ४ अत्धेगन जाणं न पासं० आहारं०१, गोयमा! मणुस्सा दुविदा पनत्ता, तंजहा-सनीभूया य असनीभूया य, तस्थ णं जे ते असन्निभूया ते न जाणंति न पासंति आहारंति, तत्थ णं जे ते सन्नीभूया ते दुपिहा पं०, सं०-उघउसा अणुवउत्ता य, तस्थ णं जे ते अणुवउत्ता ते न याति न पासंति आहारंति, तस्थ णं जे ते उयDI उत्साते जाणंति ३, से तेणद्वेणं गोयमा! एवं बुच्चइ अत्थेगइया न जाणंति २ आहारति अत्धेगइया जाणंति||5 18||३, वाणमंतरजोइसिया जहा नेराया। पेमाणियाणं भंते ते निजरापोग्गले किं जाणंति ६१, गोयमा । जहा मणुस्सा नवरं येमाणिया दुधिहा पं०, तं०-माइमिच्छदिट्ठीउवचन्नगा य अमाइसम्मदिहीववनगा य, तत्थ णं जे ते माथिमिच्छदिहिउच्चवनगा ते णं न जान पा०आहातत्व जे ते अमाथिसम्मदिट्टीउवव० ते दुविहा पं०२०-अणंतरोवपन्नगा य परंपरोववनगा य, तत्थ णं जे ते अणंतरोववनगा ते णं न याति न पासंति आहारेंति, तत्थ णं जे ते परंपरोववन्नगा ते दुविहा पं०,०-पजत्तगाप अपजसगा य, तत्थणं जे ते ! HOUSANSAR माकंदिक-अनगारस्य लेश्या, कर्म-वेदना,निर्जरा,बन्ध इत्यादि सम्बन्धी प्रश्नोत्तराणि ~1485~ Page #1487 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६१९] दीप अनुक्रम [७२९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१८], वर्ग [−], अंतर्-शतक [-], उद्देशक [३], मूलं [६१९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रक्षसिः अभयदेवी- * या वृतिः २५ ॥७४१|| अपारामा ते णं न जाणंसि २ आहारंति, तत्थ णं जे ते पाते विहा पं० [सं० उता भव य, तत्थ णं जे से अणुवत्ता ते न याति २ आहारति ॥ ( सू ३१९ ) 'अणगारस्से' त्यादि, भावितात्मा - ज्ञानादिभिर्वासितात्मा, केक्ली केह संग्राह्यः, तस्य सर्व कर्म-नोपनात्रिरूपमायुषो भेदेनाभिधास्यमानत्वात् 'वेदयतः' अनुभवतः प्रदेशवितकानुभवाभ्यां अत एव सर्व कर्म्म भयोपमाहरूपमेव । 'निर्जरयतः आत्मप्रदेशेभ्यः शातयतः तथा 'सर्व' सर्वायुःपुलापेक्षं 'मारं' मरणं अन्तिममित्यर्थः 'त्रिफमाणस्य' गच्छतः तथा 'सर्व' समस्तं 'शरीरम्' औदारिकादि चिप्रजहतः, एतदेव विशेषिततरमाह - 'चरमं कम्म मित्यादि, 'चरमं कर्म्म' आयुपश्चरमसमयवेद्यं वेदयत एवं निर्जरयतः तथा 'चस्मं' चरमायुःपुद्वलक्षयापेक्षं 'मारं' मरणं 'स्वियमाणस्य' गच्छतः, तथा चरमं शरीरं यच्चरमावस्थायामस्ति तत्यजतः, एतदेव स्फुटतरमाह - 'मारणंतियं कर्म' इत्यादि, मरणस्य सर्वायुष्य लक्षणस्यान्तः- समीपं मरणान्तः-- आयुष्कचरमसमयस्तत्र भवं मारणान्तिकें 'कर्म' भवोपमाहित्रयरूपं वेदयतः एवं निर्जरयतः तथा 'मारणान्तिक' मारणान्तिकालिकापेक्षं 'मारे' मरणं कुर्वतः एवं शरीरं त्यजतः, ये 'चरमा:' सर्वान्तिमाः 'निर्जरापुद्गलाः' निजीर्णकर्म दलिकानि सूक्ष्मास्ते पुनलाः प्रज्ञता भगवद्भिः हे श्रमणावुष्मन् इति आमन्त्रणं सर्वलोकमपि तेऽवगाह्य तत्स्वभावत्वेनाभिव्याप्य तिष्ठन्तीति प्रश्नः, अत्रोत्तरं 'हंता मानंदियपुते यादि, 'छमस्थे णं'ति केवली हि जानात्येव तानिति न सङ्गतं किमिष्टम्यमस्तीतिकृत्वा 'छत्मत्ये युक्त, उमेर निरतियो प्राइम', 'आणतं दन्ति अन्यस्वम्-अनगायसम्बन्धिनो के रास्तेषां भेदक 'माणसं'न्ति वर्णाविर्त नाना Education International For Parts Only माकंदिक-अनगारस्य लेश्या, कर्म-वेदना, निर्जरा, बन्ध इत्यादि सम्बन्धी प्रश्नोत्तराणि ~1486~ १८ शत के उद्देशः श् निर्जरादिपुतलानां ज्ञानादि सू ६१९ ॥७४१॥ waryra Page #1488 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६१९] दीप अनुक्रम [७२९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१८], वर्ग [−], अंतर्-शतक [-], उद्देशक [३], मूलं [६१९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः त्वं एवं जहा इंसर पदमेति एवं यथा ज्ञापन पदस्य प्रमोदेश तथा शेषं वाचन, अर्थाविदेशश्चार्य तेन वत्रेह 'गोयमे 'ति पदं तत्र 'मागंदियपुचेति द्रष्टव्यं तस्यैव प्रच्छकत्वात् तच्चेदम्- 'ओमत्तं वा तुच्छलं वा गरुयतं वा लहूयतं वा जागति पासति १, गोयमा ! नो इणडे समझे, से केणद्वेणं भंते ! एवं दुच्चर छक्मरथे णं मणूसे तेर्सि निजरापुग्गलाणं णो किंचि आणत्तं वा ६ जाणति पासति १, गोंयमा ! देवेऽवि य णं अस्थेगइए जे णं तेसिं निजरापोग्गलाणं [न] किंचि आणतं वा ६ न जाणइ न पासइ, से तेणद्वेणं गोयमा एवं बुवइ छउमत्थे णं मणूसे तेसिं निजारापुग्गलाणं [न] किंचि आणतं वा ६ न जाणइ न पासइ, सुहुमा णं ते पुग्गला पत्ता समणाउसो ! सबलोगंपि य णं ते ओगाहिंताणं चिद्वेति एतच्च व्यक्त, नवरम् 'ओमत्तं'त्ति अवमत्वम्-जनता 'तुच्छतं 'ति तुच्छत्वं निस्सारता, निर्वचनसूत्रे तु 'देवेऽचिय ण अत्येगइए' ति मनुष्येभ्यः प्रायेण देक पटुमो भवतीति देवग्रहणं, तत्तश्च देवोऽपि वास्त्येककः कश्चिद्विशिष्टावधिज्ञानविकलो यस्तेषां निर्जरापुद्गलानां न किञ्चिदन्यत्वादि जानाति किं पुनर्मनुष्यः १, पकग्रहणाच विशि|ष्टाषधिज्ञानकुतो देवो जानातीत्यवसीयते इति, 'जाव वैमाणिए'त्ति अनेनेन्द्रियपदप्रथमोद्देशकाभिहित एव प्राग्व्याख्यातसूत्रानन्तरवर्त्ती चतुर्विंशतिदण्डकः सूचितः, स च कियद्दूरं वाच्यः ? इत्याह-'जाव तत्थ णं जे ते उता' इत्यादि, एवं चासौ दण्डकः - 'नेरइया णं भंते । निजरापुग्गले किं जाणंति पासंति आहारिंति उदाहु न जाणंति०' शेषं तु लिखितमेवास्त इति, गतार्थं चैतत् नवरमाहारयन्तीत्यत्र सर्वत्र ओजआहारो गृह्यते, तस्य शरीरविशेषग्राह्यत्वात् तस्य चाहारकत्वे सर्वत्रभाषात्, लोमाहारप्रक्षेपाहारयोस्तु त्वग्मुखयोर्भाव एव भावात्, यदाह - "सरीरेणोयाहारो तयाय फासेण For Pale Only माकंदिक-अनगारस्य लेश्या, कर्म-वेदना, निर्जरा, बन्ध इत्यादि सम्बन्धी प्रश्नोत्तराणि ~ 1487 ~ Page #1489 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६१९] दीप अनुक्रम [७२९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१८], वर्ग [−], अंतर्-शतक [-], उद्देशक [३], मूलं [६१९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृतिः २ लोमभाहारो । पक्खेवाहारो पुण कावलिओ होइ नाययो ॥ १ ॥” [कार्मणेनौजआहारः त्वचा स्पर्शेन च लोमाहारः । प्रक्षेपाहारः पुनः फावलिको भवति ज्ञातव्यः ॥ १ ॥] मनुष्यसूत्रे तु सञ्ज्ञिभूता विशिष्टावधिज्ञान्यादयो गृह्यन्ते, येषां ते निर्जरापुनला ज्ञानविषयाः । वैमानिकसूत्रे तु वैमानिका अभायिसम्यग्दृष्टय उपयुक्तास्तान् जानन्ति ये विशिष्टाव* धयो, मायिमिथ्यादृष्टयस्तु न जानन्ति मिथ्यादृष्टित्वादेवेति ॥ अनन्तरं निर्जरापुनलाश्चिन्तितास्ते च बन्धे सति भवन्तीति बन्धं निरूपयन्नाह- १७४२॥ कतिविहे णं भन्ते ! बंधे प०१, मार्गदियपुत्ता ! दुविहे प० सं०- दवबंधे य भावबंधे य, दवबंधे णं भंते! कतिविहे प० १, मार्गदियपुत्ता ! दुविहे प० तं०-पओगबंधे य बीससाबंधे य, बीससाबंधे णं भंते ! कतिविहे पं० १, | मार्गदियपुस्ता ! दुविहे प०, तं० - साइयवीससाबंधे य अणादीयबीससाबंधे य, पयोगबंधे णं भंते । कलिविहे पं०, मार्ग० पुत्ता ! दुविहे पं० सं०-सिटिलबंधणबन्धे य धणियबंधणवन्धे य, भावबंधे णं भंते! कतिविदे पं० १, मागंदियपुस्ता ! दुविहे पं० तं०-मूलपगडिबंधे य उत्तरपगडियंधे य, नेरहयाणं भंते ! कतिविहे भावबंधे प० १, मागंदिपपुत्ता ! दुबिहे भावबंधे पं० तं०-मूलपगडिबंधे य उत्तरपगडिबंधे य, एवं जाव वैमाणियाणं, नाणावरणिजस्स णं भंते । कम्मस्स कतिविहे भावबंधे प० १, मागंदिया ! दुबिहे भावबंधे प० सं०मूलपगडिबंधे य उत्तरपपडिबंधे य, नेरतियाणं भंते । नाणावरणिजस्स कम्मस्सं कतिविहे भावबंधे० प० १, Eucation International For Plata Use Only माकंदिक - अनगारस्य लेश्या, कर्म-वेदना, निर्जरा, बन्ध इत्यादि सम्बन्धी प्रश्नोत्तराणि ~1488~ १८ शतके उद्देशः ३ द्रव्यभाव बन्धी सू ६२० ॥७४२ ॥ Page #1490 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [६२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६२०]] दीप अनुक्रम [७३०] मागवियपुत्ता ! दुविहे भावबंधे प० त०-मूलपगडिबंधे य उत्तरपयडि० एवं जाप वेमाणियाणं, जद्दा नाणा| चरणिज्जेणं दंडओ भणिओ एवं जाव अंतराइएणं भाणियो॥ (सूत्रं ६२०)॥ 'कइविहे 'मित्यादि, 'दवबंधे यत्ति द्रव्यबन्ध आगमादिभेदादनेकविधः केवलमिहोभयध्यतिरिक्तो ग्राह्यः, स च | द्रव्येण-स्नेहरज्ज्वादिना द्रव्यस्य वा परस्परेण बन्धो द्रव्यवन्धः, 'भावबंधे य'त्ति भावबन्ध आगमादिभेदाद् द्वेधा, स चेह नोआगमतो ग्राह्यः, तत्र भावेन-मिथ्यात्वादिना भावस्य वा-उपयोगभावाव्यतिरेकात् जीवस्य बन्धो भावबन्धः, PIपओयबंधे यति जीवप्रयोगेण द्रष्याणां बन्धन 'वीससाबंधेत्ति स्वभावतः 'साईवीससाबंधे'त्ति अभ्रादीनाम् 'अणा॥ ईयवीससाबंधे यत्ति धर्मास्तिकायाधर्मास्तिकायादीनां सिढिलबंधणबन्धे यत्ति तृणपूलिकादीनां धणियवंधणबन्धे यत्ति रथचक्रादीनामिति ॥ कर्माधिकारादिदमाह जीवाणं भंते ! पावे कम्मे जे य कडे जाव जे य कनिस्सइ अत्थि याइ तस्स केदणाणते?, हंता अस्थि, से केणट्टेणं भंते । एवं बुखद जीवाणं पावे कम्मे जे य कडे जाव जे य कजिस्सति अस्थि याइ तस्स णाणते? मागंदियपुत्ता ! से जहानामए-केइ पुरिसे धM परामुसह धणुं २ उमुं परामुसइ उ०२ ठाणं ठा०२ आययकिन्नाययं उसुं करेंति आ०२ उहुं चेहासं उबिहइ से नूर्ण मागंदियपुत्ता! तस्स उसुस्स उई वेहासं उबीढस्स * समाणस्स एयतिवि पणाणतं जाव तं तं भावं परिणमतिवि णाणत्तं ?, हंता भगवं! एयतिविणाणत्तं जाव KASALAMACARE SARERaunintenmarana | मार्कदिक-अनगारस्य लेश्या, कर्म-वेदना,निर्जरा,बन्ध इत्यादि सम्बन्धी प्रश्नोत्तराणि ~1489~ Page #1491 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [६२१,६२२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६२१ -६२२] १७४३॥ दीप अनुक्रम [७३१-७३२] परिणमतिविणाणत्तं से तेणद्वेणं मागंदियपुत्ता! एवं बुखा जाय तं तं भावं परिणमतिविणाणतं, मेरइयाणं १८ असक प्रप्तिःपाये कम्मे जे य कडे एवं चेव नवरं जाव वेमाणियाण ॥ (सूत्रं १२१)॥ देशा३ अभयदेषी- 'जीवाण'मित्यादि, एकवि नाणतंति 'एजते' कम्पते यदसाविषुस्तदपि 'नानात्वं भेदोऽमेजमावस्थापेक्षया, याव-टू कमनानाया पात्तन करणात् 'घेयइविणाणसं इत्यादि द्रष्टव्यम् , अयमभिप्राय:-यथा बाणस्योपूर्व क्षिप्तस्यैजनाविक नानात्वमस्ति एवं पर त्वं सू ३२१ कर्मणः कृतत्व क्रियमाणत्वकरिष्यमाणत्वरूपं तीव्रमन्दपरिणामभेदात्तदनुरूपकार्यकारित्वरूपं च नानात्वमवसेयमिति ॥ आहारग्रह " निर्जरे अनन्तरं कर्म निरूपितं, तच्च पुद्गलरूपमिति पुद्गलानधिकृत्याह- . मेरइयाण मैत । पोग्गले आहारताए गेहंति तेसिणं भंते ! पोग्गलार्ण सेयकालंसि कतिभागं आहारति कतिभागं मिरैति ?, मार्गदियपुत्ता ! असंखेजाभार्ग आहारैति अर्णतमार्ग निजरेंक्ति, चकिया । लाभते। कहतेसु निरापोग्गलसु आसाए वा जाप तयासिएं था? णो तिणडे समढे अणीहरणमेयं तुइट। समणपस एवं आवेमाणियाणास मंते ! से भंतेति॥ सू )।।१॥३॥ 'मेरहए त्याधि, सचकासिन्ति एण्यत्ति काले ग्रहणानन्तरमित्यर्थः 'असंखेइमाण आहारितिति गृहीता-IA लानामसझोयभागमाहारीकुर्वन्ति गृहीतानामेवानन्तभागं 'निर्जरयन्ति मूत्रादिवत्त्वजन्ति, 'चनियप्ति शकुयात अणा-७४॥ हरणमेयं बुझ्य'ति आभियतेऽनेनेत्याधरणं-आधारस्तन्निषेधोऽनाधरण-आधर्तुमक्षम एतग्निर्जरापुद्गलजातमुक्तं जिनरिति । अष्टादशशते तृतीयः ॥ १८-३॥ अत्र अष्टादशमे शतके तृतीय-उद्देशक: परिसमाप्त: मार्कदिक-अनगारस्य लेश्या, कर्म-वेदना,निर्जरा,बन्ध इत्यादि सम्बन्धी प्रश्नोत्तराणि ~1490~ Page #1492 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [६२३-६२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६२३-६२५] दीप अनुक्रम [७३३-७३५] तृतीयोदेशकस्थान्ते निर्जरापुनलानामासितुमित्यादिभिः पदैरर्थतः परिभोगो विचारितश्चतुर्थे तु माणातिपातादीना-1 मसौ विचार्य्यत इत्येवंसम्बन्धस्थास्येदमादिसूत्रम् तेणं कालेग २ रायगिहे जाच भगवं गोयमे एवं क्यासी-अह भंते ! पाणाश्वाए मुसाचाए जाच मिच्छा दसणसल्ले पाणाइवायवेरमणे मुसाचाए जाच मिच्छादसणसल्लरमणे पुढविक्काइए जांच वणस्सइकाइए धम्म त्थिकाए अधम्मत्विकाए आगासस्थिकाए जीवे असरीरपडिबद्धे परमाणुपोग्गले सेलेर्सि पडियनए अणगारे सबे य पायरवोंविधरा कलेक्श एए णं दुविहा जीवदया य अजीवदवा य जीवाणं भंते! परिभोगत्साए हबमा गच्छंति ?, गोयमा ! पाणाइवाए जाच एए णं दुविहा जीवववा य अजीचक्या' य अत्धेगतिया जीवाणं परिभोगत्ताए हवमागच्छति अत्यंगतिया जीवाण जाव नोहवामागच्छति, से केण?ण भंते ! एवं बुचर पाणा|वाए जाव नो हबमागच्छंति , गोयमा ! पाणाइवाए जाव मिच्छादसणसल्ले पुढविकाइए जाव वणस्सहकाइए सबे य वायरवोदिधरा कलेवरा एए णं दुविहा जीवदवा य अजीचदरा य, जीवाणं परिभोगत्ताए हबमागच्छंति, पाणाइवायचेरमणे जाव मिच्छादसणसल्लचिवेगे धम्मत्थिकाए अधम्मत्यिकाए जा चपरमाणुपोग्गले सेलेसी पतिवनए अणगारे एए णं दुविहा जीवदया य अजीवदवा य जीवाणं परिभोगत्साए नो हवमा गच्छन्ति से तेणढणं जाच नो हबमागच्छति ।। (सूत्र ६२३)॥ कति णं भंते! कसाया पन्नत्ता ?, गोयमा! पचत्तारि कसाया प०,०-कसायपदं निरवसेस भाणियवं जाव निजरिस्संति लोभेणं ॥कति णं भंते ! जुम्मा अथ अष्टादशमे शतके चतुर्थ-उद्देशक: आरभ्यते ~ 1491~ Page #1493 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [६२३-६२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६२३-६२५] दीप अनुक्रम [७३३-७३५] व्याख्या- पन्नत्ता ?, गोयमा! चत्तारि जुम्मा पन्नत्ता-कडजुम्मे तेयोगे दावरजुम्मे कलिओगे, से केणद्वेणं भंते ! एवं १८ शतके प्रज्ञप्तिः बुच्चइ जाव कलियोए ?, गोयमा ! जे णं रासीचउकएणं अवहारेणं अचहीरमाणे चउपज्जवसिए सेतं कड- | उद्देशः ३ अभयदेवी- जुम्मे, जेणं रासी पक्कएणं अवहारेणं अवहीरमाणे तिपजवसिए सेतं तेयोए,जेणंरासी चउकएणं अवहाया वृत्तिः२|| तादीनामुप रेणं अवहीरमाणे दुपज्जवसिए सेत्तं दावर जुम्मे, जेणं रासी चउकएणं अवहारेणं अवहीरमाणे एगपज्जवसिए सेत्तं ॥७४४॥ कलिओगे, से तेणटेणं गोयमा ! एवं बुच्चइ जाव कलिओए । नेरइयाणं भंते ! किं कडजुम्मा तेयोगा दावर तादियुग्माः जुम्मा कलियोगा ४१, गोयमा ! जहन्नपदे कडजुम्मा उक्कोसपदे तेयोगा अजहनुकोसपदे सिय कडजुम्मा १ सू ६२३ जाव सिय कलियोगा ४, एवं जाय धणियकुमारा । वणस्सइकाइयाणं पुरुछा, गोपमा । जहन्नपदे अपदा साउकोसपदे य अपदा अजहनुकोसिपपदे सिय कडजुम्मा जाब सिय कलियोगा। बेईदिया णं पुच्छा, गोयमा जहन्नपदे करजुम्मा उक्कोसपदे दावरजुम्मा, अजहन्नमणुकोसपदे सिय कडजुम्मा जाव सिय कलियोगा, एवं जाव चतुरिंदिया, सेसा एगिदिया जहा बेंदिया, पंचिंदियतिरिक्खजोणिया जाव वेमाणिया जहानेरइया, सिद्धा जहा वणस्सइकाइया । इत्थीओणं भंते । किं कडजुम्मा०१ पुच्छा, गोयमा ! जहन्नपदे करजुम्माओ उक्कोस-1 पदे सिय कडजुम्माओअजहन्नमणुकोसपदे सिय कडजुम्माओ जाव सिय कलियोगाओ, एवं असुरकुमारिस्थी ॥७४४॥ ओवि जाव धणियकमारइत्थीओ. एवं तिरिक्खजोणियइत्थीओ एवं मणुसिस्थीओ एवं जाय वाणमंतरजो-12 इसियवेमाणियदेवित्थीओ॥ (सूत्र ६२४)जावतियाणं भंतेवरा अंधगवण्हिणोजीवा तावतिया परा अंधगव CASSES ~1492~ Page #1494 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [६२३-६२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६२३-६२५] दीप अनुक्रम [७३३-७३५] हिणो जीवा ?, हंता गोयमा ! जावतिया वरा अंधगवधिहणो जीया तावतिया परा अंधगवहिणो जीवा।। से भंते २ सि॥ (सूत्र १२५)॥१८-४॥ दि 'ण'मित्यादि, 'जीवे असरीरपडिबद्धे'लि त्यक्तसर्वशरीरो जीवः 'बायरबोंविधरा कलेवर'त्ति स्थूलाकारधराणि| न सूक्ष्माणि कडेवराणि-निश्चेतना देहाः अथवा 'यादरयोन्दिधरा'बादराकारधारिणः कडेवराव्यतिरेकात् कडेवरा द्वीन्द्रियादयो जीवाः, 'एए 'मित्यादि, एतानि प्राणातिपातादीनि सामान्यतो द्विविधानि न प्रत्येकं, तत्र पृथिवीकाद यादयो जीवद्रव्याणि, माणातिपातादयस्तु न जीवद्रव्याण्यपि तु तद्धा इति न जीवद्रव्याण्यजीवद्रयाणि धर्मास्तिका-|| यादयस्तु अजीवरूपाणि द्रव्याणीतिकृत्वाऽजीवद्रव्याणीति जीवानां परिभोग्यत्वायागच्छन्ति, जीवैः परिभुज्यन्त इत्यर्थः, तत्र प्राणातिपातादीन् यदा करोति तदा तान् सेवते प्रवृत्तिरूपत्वात्तेषामित्येवं तत्परिभोगः अथवा चारित्रमोहनीयकर्मदलिकभोगहेतुत्वात्तेषां चारित्रमोहाणुभोगः प्राणातिपातादिपरिभोग उच्यते, पृथिव्यादीनां तु परिभोगो गमनशोचनादिभिः । प्रतीत एव, प्राणातिपातविरमणादीनां तु न परिभोगोऽस्ति वधादिविरतिरूपत्वेन जीवस्वरूपस्वात्तेषा, धर्मास्तिकायादीनां | तु चतुर्णाममूर्तत्वेन परमाणोः सूक्ष्मत्वेन शैलेशीप्रतिपन्नानगारस्य च प्रेषणाद्यविषयत्वेनानुपयोगित्वान्न परिभोग इति ॥ परिभोगश्च भावतः कषायवतामेव भवतीति कषायान् प्रज्ञापयितुमाह--'कइ णमित्यादि, 'कसायपदंति प्रज्ञापनायां चतुर्दर्श, तवं-कोहकसाए माणकसाए मायाकसाए लोभकसाए' इत्यादि 'निजरिस्संति लोभेणं'ति अस्यैवं सम्बन्धःबमाणिया जे भंते काहिं बाहिं अट्ठ कम्मपयडीओ निजरिस्मंति, गोयमा चाहिं ठाणेहि, तंजहा-कोहेणं जाव FarPurwanaBNamunoonm ~ 1493 ~ Page #1495 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [६२३-६२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६२३-६२५] दीप अनुक्रम [७३३-७३५] व्याख्या- लोभेणे'ति, इह नारकादीनामष्टापि कर्माण्युदये वर्तन्ते, उदयवर्तिनां च तेषामवश्यं निर्जरणमस्ति, कषायोदयवर्तिनश्च ते मणात नारकादानाम | १८ शतके प्रज्ञप्ति ततश्च कषायोदये कर्मनिर्जराया भायात् क्रोधादिभिर्वैमानिकानामष्ट कर्मप्रकृतिनिर्जरणमुच्यते इति॥अनन्तरं कषाया निरू उद्देश ३ अभयदेवी-४ पिताः, ते च चतुःसङ्ख्यत्वात्कृतयुग्मलक्षणसमाविशेषवाच्या इत्यतो युग्मस्वरूपप्रतिपादनायाह-'करण'मित्यादि, 'चत्तारि । पाणातिपाया वृत्तिः२ जुम्मति इह गणितपरिभाषया समो राशियुग्ममुच्यते विषमस्त्वोज इति, तत्र च यद्यपीह द्वी राशी युग्मशब्दवाच्यौ | तादीनामुप भोगेतरौ कृ द्वौ चौजःशब्दषाच्या भवतस्तथाऽपीह युग्मशब्देन राशयो विवक्षिताः अतश्चत्वारि युग्मानि राशय इत्यर्थः, तत्र 'कड१७४५॥ तादियुग्माः जुम्मे त्ति कृतं-सिद्ध पूर्ण ततः परस्य राशिसभ्ज्ञान्तरस्याभावेन न त्वोजःप्रभृतिवदपूर्ण यद् युग्म-समराशिविशेषस्तत्कृ-2 सू ६२३तयुग्म, 'तेओए'त्ति त्रिभिरादित एव कृतयुग्माद्वोपरिवर्तिभिरोजो-विषमराशिविशेषरुयोजः, 'दावरजुम्मे'त्ति द्वाभ्या ६२४ मादित एव कृतयुग्माद्वोपरिवर्तिभ्यां यदपरं युग्मं कृतयुग्मादन्यत्तन्निपातनविधेर्दापरयुग्म, 'कलिओए'त्ति कलिना-एकेन । आदित एव कृतयुग्मावोपरिपसिना ओजो-विषमराशिविशेषः कल्योज इति । 'जे णं रासी'त्यादि, यो राशिश्चतुष्केना-15 | पहारेणापहियमाणश्चतुष्पर्यवसितो भवति स कृतयुग्ममित्यभिधीयते, यत्रापि राशी चतूरूपत्वेन चतुष्कापहारो नास्ति || सोऽपि चतुष्पर्यवसितत्वसद्भावास्कृतयुग्ममेव, एवमुत्तरपदेष्वपि ॥ अनन्तरं कृतयुग्मादिराशयः प्ररूपिताः, अथ तैरेव । नारकादीन् प्ररूपयन्नाह-'नेरइया णमित्यादि 'जहन्नपदे कडजुम्मति अत्यन्तस्तोकत्वेन 'कृतयुग्माः कृतयुग्मसजिताः उक्कोसपए'त्ति सर्वोत्कृष्टतायां योजःसञ्जिताः मध्यमपदे चतुर्विधा अपि, एतच्चैवमाज्ञाप्रामाण्यादवगन्तव्यम् । 'वणस्सइकाइयाण'मित्यादि, वनस्पतिकायिका जघन्यपदे उत्कृष्टपदे चापदा, जघन्यपदस्योस्कृष्टपदस्य च तेषामभावात् , ~14944 Page #1496 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [६२३-६२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६२३-६२५] | तथाहि-जघन्यपदमुत्कृष्टपदं च तदुच्यते यन्नियतरूपं तच्च यथा नारकादीनां कालान्तरेणापि लभ्यते न तथा वनस्पतीना, IP KE|| तेषां परम्परया सिद्धिगमनेन तद्राशेरनन्तत्वापरित्यागेऽप्यनियतरूपत्वादिति, 'सिद्धा जहा वणस्सइकाइय'त्ति जघन्य-13 पदे उत्कृष्टपदे चापदाः, अजघन्योत्कृष्टपदे च स्यात् कृतयुग्मादय इत्यर्थः, तत्र जघन्योत्कृष्टपदापेक्षयाऽपदत्वं वर्द्धमानतया । II तेषामनियतपरिमाणत्वाद्भावनीयमिति ॥ जीवपरिमाणाधिकारादिदमाह-जावइए'त्यादि, यावन्तः 'चर'त्ति अर्वाग्भा. गवर्तिनः आयुष्कापेक्षयाऽल्पायुष्का इत्यर्थः अंधगवहिणोत्ति अंहिपा-वृक्षास्तेषां बयस्तदाश्रयत्वेनेत्यहिपवह्नयो बादरतेकायिका इत्यर्थः, अन्ये वाहुः-अन्धकाः-अप्रकाशकाः सूक्ष्मनामकर्मोदयाद्ये वह्नयस्तेऽधकवह्नयो जीवाः 'तावईयाति तत्परिमाणाः 'पर'त्ति पराः प्रकृष्टाः स्थितितो दीर्घायुप इत्यर्थ इति प्रश्ना, 'हते त्याद्युत्तरमिति ।। अष्टादशशते चतुर्थः ॥ १८-४॥ दीप अनुक्रम [७३३-७३५] चतुर्थोद्देशकान्ते तेजस्कायिकवकव्यतोक्ता तेच भास्वरजीवा इति पञ्चमे भास्वरजीवविशेषवक्तव्यतोच्यते इत्येवं. सम्बद्धस्यास्येदमादिसूत्रम् दो भंते ! असुरकुमारा एगंसि असुरकुमारावासंसि असुरकुमारदेवत्ताए उववन्ना तत्थ णं एगे असुरकुमारे देवे। |पासादीए दरिसणिजे अभिरूवे पडिरूवे एगे असुरकुमारे देवेसे णं नो पासादीए नो दरिसणिजे नो अभिरुवे नोपडिरूवे से कहमेयं भंते ! एवं?, गोयमा! असुरकुमारा देवा दुविहा प०, तं०-वेउवियसरीरा य अवेउधि अत्र अष्टादशमे शतके चतुर्थ-उद्देशक: परिसमाप्त: अथ अष्टादशमे शतके पंचम-उद्देशक: आरभ्यते ~ 1495~ Page #1497 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [६२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: * * प्रत सूत्रांक [६२६] १८ शतके उद्देशः ५ असुरादिप्रा सादीयतेर तसू१२६ ** - यसरीरा य, तत्थ णं जे से वेउवियसरीरे असुरकुमारे देवे से णं पासादीए जाव पडिरूवे, तत्थ गंजे से प्रज्ञप्तिः अवेउवियसरीरे अमुरकुमारे देवे से ण नो पासादीए जाव नो पडिरूवे, से केण्टेणं भंते ! एवं वुच्चइ तत्थ अभयदेवी- जे से वेउवियसरीरे तं चेक जावपडिरूवे ?, गोयमा! से जहानामए-इहं मणुयलोगंसि दुवे पुरिसा भवंति- यावृत्तिा पमे पुरिसे अलंविधविभूसिए एगे पुरिसे अणलंकियविभूसिए, एएसि णं गोयमा ! दोहं पुरिसाणं कयरे || पुरिसे पासादीए जाव पकिरूके कयरे पुरिसे नो पासादीए जाव नो पडिरूवे जे वा से परिसे अलंकिप- ॥७४६॥ |विभूसिए जे वा से पुरिसे अणलंकियविभूसिए, भगवं ! तत्थ जे से पुरिसे अलंकियविभूसिए से णं पुरिसे || |पासादीप जाव पहिरूबे, तस्थ णं जे से पुरिसे अणलंकियविभूसिए से गं पुरिसे नो पासादीए जाव नो पडिरूवे से तेणद्वेणं जाब नो पडिरूवे । दो भंते ! नागकुमारादेवा एगंसि नागकुमारावासंसि एवं चेव एवं जायजयकुमारा वाणमंतरजोतिसिया वेमाणिया एवं चेव ॥ (सूत्रं ६२६)॥ 'दो भंते इत्यादि 'वेउवियसरीरक्ति विभूषितशरीराः॥ अनन्तरमसुरकुमारादीनां विशेष उक्तः, अथ विशेषाधिकारादिदमाह दो भंते । नेरसिया एमंसि रतियावाससि नेरलियसाए उववना, तत्य णं एगे नेरहए महाकम्मतराए चेव जाव महादेयतराए अब एगे बेरइए अप्पकम्मतराए चेब जाव अप्पवेयणतराए चेव से कहमेय भंते । एवं, गोयमा बेरहया दुबिहा प००-मापिमिळाविछिउववसाय अमाविसम्मदिविउवयनमा दीप * अनुक्रम [७३६] ॥७४६॥ ~1496~ Page #1498 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [६२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६२७] य, तत्थ णं जे से मायिमिच्छादिविजयवन्नए नेरइए से महाकम्मतराए चेव जाच महायणतराए चय, तत्यजे से अमायिसम्मदिहिउववन्नए नेरइए से णं अप्पकम्मतराए चेव जाव अप्पवेयणतराए येव, कोभले असुरकुमारा चेक एवं एबिदिवमिलिरिषवळ जाव वेगाणिया (सूत्र १२७)॥ || बोलेनेहए' त्यादि, 'महाकम्मतराए कत्तिइह यावत्करणात् 'महाकिरियतराए के महासवतराए 'त्ति हश्य, व्याख्या पास्य प्राग्वत् । 'पगिदियक्मिलिंदियबजति इहकेन्द्रियादिवर्जनमेतेषां मायिमिथ्यादृष्टित्वेनामाशायिसम्यग्दृष्टिविशेषणस्यायुज्यमानत्यादिति ॥ प्राग् नारकादिवतव्यतोक्का ते चायुष्कमतिसंवेदनावन्त इति तेषां तां| ४ निरूपयन्नाह|| नेरइए णं भंते ! अणंतरं खपहिता जे. भविए पंचिंदियतिरिक्खजोणिपसु उववजित्तए से णं भंते ! कयर |आउयं पडिसंवेदेति ?, गोयमा ! नेरइयाज्यं पडिसंवेदेति पंचिंदियतिरिक्खजोणियाउए से पुरओ कडे चिट्ठति, एवं मणुस्सेसुवि, नवरं मणुस्साए से पुरओ कडे चिट्ठइ । असुरकुमारा णं भंते ! अणंतरं उच्चट्टित्ता जे भविए पुढविकाइएसु उबवजित्तए पुच्छा, गो! असुरकुमाराउयं पडिसंवेदेति पुढविकाइयाउए से पुरओ कडे चिट्ठइ, एवं जो जहि भविओ उपजिसए तस्स तं पुरओ कडं चिट्ठति, जत्थ ठिओ तं पडिसंवेदेति जाव| वेमाणिए, नवरं पुढचिकाइए पुढक्किाइएसु उववज्जति पुढक्किाइयाउपडिसंवेएति अन् य से पुढविकाइयाउए पुरओ को चिट्ठति पर्व वाकमणुरको सट्टाणे उबवापको परवाणे तहेव ॥ (सत्रं ५२८) दो भंते ! असुरकुमार दीप R%A5 अनुक्रम [७३७] ~1497~ Page #1499 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [६२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६२९] ख्या-18 एगंसि असुरकुमारावासंसि असुरकुमारदेवत्ताए उववन्ना तत्थ णं एगे असुरकुमारे देवेचनुप विउविस्सामीति १८ शतके प्रज्ञप्तिः उजुयं विउबइ विउविस्सामीति वकं विउच्चइ जं जहा इच्छइ तं तहा विउच्चइ एगे असुरकुमारे देवे उद्देशः ५ भयदवा- उजुपं विउविस्सामीति वंक विउचाइ वकं विउविस्सामीति उजुयं विउघड जं जहा इच्छति णो तंतहा वि-नारकयोमया वृत्तिः२५ बइ से कहमेयं भंते ! एवं ?, गोयमा ! असुरकुमारा देवा दुबिहा पं०, तं०-मायिमिच्छदिहिउवचन्नगा य हाल्पवेदना ॥७४७॥ अमायिसम्मट्टिीउववन्नगा य, तत्थ णं जे से मायिमिच्छादिविउववन्नए असुरकुमारे देवे से णं उजुयं पुरस्कृतायु बिउविस्सामीति बंकं विउति जाव णोतं तहा विउच्चइ, तत्थ णं जे से अमायिसम्मदिविउववन्नए असुर-तापी ऋज्वीत|कुमारे देवे से उजुयं विउ जाव तं तहा विउच्चइ। दो भंते ! नागकुमारा एवं चेव एवं जाव थणिय वाणमं० राबक्रिया जोइसि० वेमाणिया एवं चेव ।। सेवं भंते !२त्ति ।। (सर्व ६२९)॥१८-५॥ | सू ६२७ ६२९ 'नेरहए ण'मित्यादि, एतच्च व्यक्तमेव ॥ पूर्वमायु-प्रतिसंवेदनोक्ता, अथ तद्विशेषवक्तव्यतामाह-'दो भंते ! असुर-18 | कुमारा इत्यादि, यच्चेह मायिमिश्यादृष्टीनामसुरकुमारादीनामृजुविकुर्वणेच्छायामपि बङ्कविकुर्वर्ण भवति तन्मायामिथ्या-II त्वप्रत्ययकर्मप्रभावात् , अमायिसम्यग्दृष्टीनां तु यथेच्छ विकुर्वणा भवति तदानवोपेतसम्यक्त्वप्रत्ययकम्मेवशादिति ||७४७॥ | अष्टादशशते पञ्चमः ॥ १८-५ ॥ दीप अनुक्रम [७३९] अत्र अष्टादशमे शतके पंचम-उद्देशक: परिसमाप्त: ~1498~ Page #1500 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ६३० ] दीप अनुक्रम [७४०] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१८], वर्ग [-], अंतर् शतक [-], उद्देशक [६], मूलं [६३०] मुनि दीपरत्नसागरेण संकलित पञ्चमोद्देशकेऽसुरादीनां सचेतनानामनेकस्वभावतोक्ता, षष्ठे तु गुडादीनामचेतनानां सचेतनानां च सोच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् - फाणियगुले णं भंते ! कतिवन्ने कतिगंधे कतिरसे कतिफासे पण्णत्ते ?, गोयमा । एत्थ णं दो नया भवंति, तं०- निच्छाइयनए य वावहारियनए य, वावहारियनयस्स गोडे फाणियगुले नेच्छयनयस्स पंचवन्ने दुगंधे पंचरसे अट्ठफासे प० । भ्रमरे णं भंते ! कतिचन्ने ? पुच्छा, गोयमा ! एत्थ णं दो नया भवंति, तं०-निच्छयनए य चावहारियन ए य, वावहारियनयरस कालए भमरे नेच्छयनयस्स पंचबन्ने जाव अट्ठफासे पं० । सुपपिच्छे णं भंते ! कतिवन्ने एवं चेव, नवरं वावहारियनयस्स नीलए सुयपिच्छे नेच्छयनयस्स पंचवण्णे सेसं तं चैव, एवं एएणं अभिलाषेणं लोहिया मंजिडिया पीतिया हालिद्दा सुकिल्लए संखे सुभिगंधे कोट्ठे दुब्भिगंधे मयगसरीरे तित्ते निंबे कडुया सुंठी कसाए कविट्ठे अंगा अंबिलिया महुरे खंडे कक्खडे वहरे मउए नवणीए गरुए अए लहुए उयपत्ते सीए हिमे उसिणे अगणिकाए गिद्धे तेल्ले, छारिया णं भंते । पुच्छा, गोधमा ! एत्थ दो नया भवति, तं०-निच्छयनए य वबहारियनए य, वबहारियनयस्स लुक्खा छारिया | नेच्छाइयनयस्स पंचवन्ना जावे अट्टकासा पन्नता (सूत्र ६३० ) । 'फाणिए' त्यादि, 'फाणियगुले णं'ति द्रवगुडः 'गोड्डे'त्ति गौल्यं - गौल्यरसोपेतं मधुररसोपेतमितियावत्, व्यवहारो Education Internation आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः अथ अष्टादश शतके षष्ठं उद्देशक: आरभ्यते For Parts Only ~ 1499~ *%%%%% Page #1501 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६३०] दीप अनुक्रम [७४०] व्याख्याप्रज्ञष्ठिः अभयदेवी या वृत्तिः २ ||७४८ ॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१८], वर्ग [-], अंतर् शतक [-], उद्देशक [६], मूलं [ ६३० ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः हि लोकसंव्यवहारपरत्वात् तदेव तत्राभ्युपगच्छति शेषरसवर्णादींस्तु सतोऽप्युपेक्षत इति, 'निच्छदयनयस्स'त्ति नैश्चयिकनयस्य मतेन पञ्चवर्णादिपरमाणूनां तत्र विद्यमानत्वात् पञ्चवर्णादिरिति ॥ परमाणुपोग्गले णं भंते ! कतिबन्ने जाव कतिफासे पन्नत्ते ?, गोयमा ! एगवन्ने एगगंधे एगरसे दुफासे पन्नते ॥ दुपएसिए णं भंते ! खंधे कतिवन्ने पुच्छा, गोयमा ! सिय एगवन्ने सिय दुवन्ने सिय एग गंधे सिय दुगंधे सिय एगरसे सिय दुरसे सिय दुफासे सिय तिफासे सिय चउकासे पन्नत्ते, एवं तिपएसिएवि, नवरं |सिय एगवने सिय दुबने सिय तिवन्ने, एवं रसेसुवि, सेसं जहा दुपएसियस्स, एवं वउपरसिएवि नवरं सिय एबने जाब सिय चवन्ने, एवं रसेसुषि सेसं तं चैव, एवं पंचपएसिएवि, नवरं सिय एगवन्ने जाब सिय पंचवन्ने, एवं रसेसुचि गंधफासा तहेब, जहा पंचपएसओ एवं जाव असंखेलपएसओ ॥ सुमपरिणए णं भंते ! अनंतपएसिए खंधे कतिबन्ने जहा पंचपएसिए तब निरवसेसं, बादर परिणए भंते ! अनंतपएसिए खंधे कतिवन्ने पुच्छा, गोयमा ! सिय एगवन्ने जाव सिय पंचवन्ने सिय एगगंधे सिय दुगंधे लिय एगरसे जाव सिय पंचरसे सिय चउफासे जाव सिय अहफासे प० ॥ सेवं भंते ! २ति ॥ ( सूत्रं ६३१) ॥ १८-६ ॥ 'परमाणुोगले 'मित्यादि, इह च वर्णगन्धरसेषु पञ्च द्वौ पञ्च च विकल्पाः 'दुफासे' सि स्निग्धरूक्षशीतोष्णस्पर्शानामम्यतराविरुद्धस्पर्शद्वययुक्त इत्यर्थः, इह च चत्वारो विकल्पाः शीतस्निग्धयोः शीतख्क्षयो उष्णस्निग्धयोः उष्णरूक्षयोश्च सम्बन्धादिति ॥ 'दुपपसिप णमित्यादि, 'बिष एमवशेति द्वयोरपि प्रदेशयोरेववर्णत्वाद, इह च पच विकल्पाः, Eaton international For Parts Use One ~1500~ 24344 १८ शतके उद्देशः ६ निक्षयेतरा भ्यां गौल्या दिवर्णादि परमाण्वादि वर्णादि खू ६३०-६११ ॥७४८|| Page #1502 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -1, अंतर्-शतक [-], उद्देशक [६], मूलं [६३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६३१] 436-4%9:38 'सिय नुवन्ने ति प्रतिप्रदेश वर्णान्तरभावात् , इह च दश विकल्पाः, एवं गन्धादिष्वपि, 'सिय दुफासे'त्ति प्रदेशस्यस्थापि शीतस्निग्धत्वादिभावात् , इहापि त एव चत्वारो विकल्पाः, 'सिय तिफासेति इह चत्वारो विकल्पास्तत्र प्रदेचा-1.2 यस्यापि शीतभावात् , एकस्य च तन्न स्निग्धभावात् द्वितीयस्य च रूक्षभावादेकः, 'एवम्' अनेनैव न्यायेन प्रदेशद्वय-॥४ | स्योष्णभावाद्वितीयः, तथा प्रदेशद्वयस्यापि स्निग्धभावात् तत्र चैकस्य शीतभावादेकस्य चोष्णभावात्ततीयः, 'एवम्' अने|नैव न्यायेन प्रदेशद्वयस्य रूक्षभावाचतुर्थ इति, 'सिय चउफासे त्ति इह 'देसे सीए देसे जसिणे देसे निढे देसे लुक्खेत्ति | वक्ष्यमाणवचनादेका, एवं त्रिप्रदेशादिष्वपि स्वयमभ्यूह्यम् ॥'सुहमपरिणए ण'मित्यादि, अनन्तप्रदेशिको चादरपरि-12 लणामोऽपि स्कन्धो भवति व्यणुकादिस्तु सूक्ष्मपरिणाम एवेत्यनन्तप्रदेशिकस्कन्धः सूक्ष्मपरिणामत्वेन विशेषितस्तत्राद्याश्च-18 II त्वारः स्पर्शाः सुक्ष्मेषु बादरेषु चानन्तप्रदेशिकस्कन्धेषु भवन्ति, मृदुकठिनगुरुलघुस्पर्शास्तु बादरेष्वेवेति ॥ अष्टादश४ शते षष्ठः ॥ १८-६॥ ॐक दीप अनुक्रम [७४१] %85%-4-% ___पष्टोद्देशके नयवादिमतमाश्नित्य वस्तु विचारितं, सप्तमे त्वन्ययूथिकमतमाश्रित्य तद्विचार्यते इत्येवंसम्बन्धस्यास्ये. दमादिसूत्रम् रायगिहे जाव एवं वयासी-अन्नउत्थिया गंभंते ! एचमाइक्खंति जाय परुति-एवं खलु केवली Pजक्खाएसेणं आतिढे समाणे आहच दो भासाओ भासति, तं०-मोसं वा सच्चामोसं वा, से कहमेयं भंते । अत्र अष्टादशमे शतके षष्ठं-उद्देशक: परिसमाप्त: अथ अष्टादशमे शतके सप्तम-उद्देशक: आरभ्यते ~ 1501~ Page #1503 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [६३२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत ARSA सूत्रांक [६३२] एवं?, गोयमा ! अण्णं ते अन्नउस्थिया जाव जे ते एवमाहंसु मिच्छं ते एबमाहिंसु, अहं पुण गोयमा ! व्याख्या १८ शतके प्रज्ञप्तिः एषमाइक्वामि ४-नो खलु केवली जक्खाएसेणं आइस्सति, नो खलु केवली जक्खाएसेणं आतिढे समाणे | उद्देशः७ अभयदेवी-द आहच दो भासाओ भासति तं०-मोसं वा सचामोसं वा, केवली णं असावजाओ अपरोवघाइयाओ केवलिनोऽया वृत्तिा आहच दो भासाओ भासति, त०-सचं वा असचामोसं वा॥ (सूत्रं ६३२)॥ नाविष्टता 'रायगिहे' इत्यादि, 'जक्खाएसेणं आइस्सईत्ति देवावेशेन 'आविश्यते' अधिष्ठीयत इति, 'नो खलु'इत्यादि. सू ६३२ ॥७४९॥ नो खलु केवली यक्षावेशेनाविश्यते अनन्तवीर्यत्वात्तस्य, 'अण्णातिट्टे'त्ति अन्याविष्ट:-परवशीकृतः ॥ सत्यादिभाषाद्वयं च कर्मोपध्या द्या सू१५३ IN भाषमाणः केवली उपधिपरिग्रहप्रणिधानादिकं विचित्र वस्तु भाषत इति तदर्शनार्थमाह कतिविहे णं भंते ! उवही पण्णत्ते ?, गोयमा ! तिविहे उवही प०, तं०-कम्मोवही सरीरोवही बाहिरभडमत्तोवगरणोवही, नेरइयाणं भंते ! पुच्छा, गोयमा ! दुविहे उवही प०२०-कम्मोवही य सरीरोबही य, सेसाणं तिधिहा उवही एगिदियवजाणं जाव चेमाणियाणं, एगिदियाणं दुविहे प० तंजहा-कम्मोवही य. 15 सरीरोवही य, कतिविहे गं भंते ! उवही पं?, गोतिविहे उबही प० जहा-सचित्ते अचित्ते मीसए, एवं । | नेरइयाणवि, एवं निरवसेसं जाव वेमाणियाणं । कतिविहे भंते ! परिग्गहे प०१, गोयमा ! तिविहे परिग्गहे प०, तं०-कम्मपरिग्गहे सरीरपरिग्गहे बाहिरगभंडमत्तोवगरणपरिग्गहे, नेरइयाणं भंते ! एवं जहा | ७४९॥ उवहिणा दो दंडगा भणिया तहा परिग्गहेणवि दो दंडगा भाणियचा, [ग्रन्थानम् ११०००] कइविहे णं दीप अनुक्रम [७४२] Sumitaram.org ~1502~ Page #1504 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [६३३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: A प्रत सूत्रांक [६३३] भंते ! पणिहाणे प०?, गोयमा!तिविहे पणिहाणे प०,२०-मणपणिहाणे बइपणिहाणे कायपणिहाणे, नेरइयाणं 8 भिंते ! कइविहे पणिहाणे प०, एवं चेव एवं जाव थणियकुमाराणं, पुढविकाइयाणं पुच्छा, गोयमा! एगे। कायपणिहाणे प०, एवं जाव वणस्सइकाइयाणं, वेइंदियाणं पुच्छा, गोयमा ! दुविहे पणिहाणे १०-बह-II ४ पणिहाणे य कायपणिहाणे य, एवं जाव चरिदियाणं, सेसाणं तिविहेचि जाव चेमाणियाणं । कतिविहे । भंते ! दुप्पणिहाणे प०, गोयमा ! तिविहे दुप्पणिहाणे प०, तं०-मणदुप्पणिहाणे जहेव पणिहाणेणं | दंडगो भणिओ तहेव दुप्पणिहाणेणवि भाणियचो । कतिविहे णं भंते ! सुप्पणिहाणे प०१, गोयमा ! |तिविहे सुप्पणिहाणे प०, तंजहा-मणसुप्पणिहाणे वासुप्पणिहाणे कायमुप्पणिहाणे, मणुस्साणं भंते ! | कइविहे सुप्पणिहाणे प०१ एवं चेव जाव वेमाणियाणं सेवं भंते २ जाव विहरति ॥ तए णं समणे भगवं। | महावीरे जाच पहिया जणवयविहारं बिहरह॥ (सूत्रं ६३३)।। 'कतिविहे णमित्यादि, तत्र उपधीयते-उपष्टभ्यते येनात्माऽसावुपधिः, 'बाहिरभंडमत्सोवगरणोचही ति बाह्येकर्मशरीरव्यतिरिक्त ये भाण्डमात्रोपकरणे तद्पो य उपधिः स तथा, तत्र भाण्डमात्रा-भाजनरूपः परिच्छद: उपकरण च-वखादीति, 'एगिदियवजाणं ति एकेन्द्रियाणां भाण्डमात्रादि नास्तीति तदर्जितानामन्येषां त्रिविधोऽप्यस्तीति । 'सचित्ते'त्यादि, सच्चित्तादिद्रव्याणि शरीरादीनि, 'एवं नेरइयाणवि'त्ति अनेनेदं सूचित-'नेरइयाणं भंते ! कइविहे | उवही प०१, गोयमा ! तिविहे उवही प०, तंजहा-सचित्ते अचित्ते मीसएत्ति तत्र नारकाणां सचित्त उपधिः-शरीरम् दीप अनुक्रम [७४३] CC-BRECE -- - ~1503~ Page #1505 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [६३३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६३३] कवृत्तं व्याख्या- अशिस-उत्पत्तिस्थान मिश्रस्तु-शरीरमेवोच्छ्रासादिपुद्गलयुक्तं तेषां सचेतनाचेतनत्वेन मिश्रत्वस्य विवक्षणादिति। परिग्गहे'सि १८ शतके प्रज्ञप्तिः परिगृह्यत इति परिग्रहः, अर्थतस्योपधेश्च को भेदः, उच्यते, उपकारक उपधिः ममत्वबुद्ध्या परिगृह्यमाणस्तु परिग्रह इति । उद्देशः ७ अभयदेवी- 'पणिहाणे'त्ति प्रकर्षण नियते आलम्बने धान-धरणं मनःप्रभृतेरिति प्रणिधानम् ॥ एषु च केवलिभाषितेष्वर्थेषु विपति- महुकनावया वृत्तिः२/ |पद्यमानोऽहमानी मानवो न्यायेन निरसनीय इत्येतत् चरितेन दर्शयन्नाह सू ६३४ ॥७५०॥ तेणं कालेणं २ रायगिहे नामं नगरे गुणसिलए चेहए वन्नओ जाव पुढविसिलापट्टओ, तस्स णं गुणसि लस्स चेइयस्स अदूरसामंते बहवे अन्नजत्थिया परिवसंति, तं०-कालोदायी सेलोदायी एवं जहा सत्तमसए हा अन्नउत्थिउद्देसए जाव से कहमेयं मन्ने एवं ?, तत्थ णं रायगिहे नगरे महुए नाम समणोवासए परिवसति ४ अहे जाव अपरिभूए अभिगयजीवा जाव विहरति, तए णं समणे भगवं म० अन्नया कदायि पुवाणुपुर्वि च-5 रमाणे जाव समोसढे परिसा पडिगया जाव पज्जुवासति, तए णं महुए समणोचासए श्मीसे कहाए लढे । समाणे हद्वतुट्ठजाव हियए पहाए जाव सरीरे सयाओ गिहाओ पडिनिक्खमति स. २पादविहारचारेणं ट्र रायगिहं नगरं जाव निग्गच्छति नि०२ तेर्सि अन्नउत्थियाणं अदरसामंतेणं वीपीवयति, तए णं ते अन्नड-Isk त्थिया महुयं समणोवासयं अदूरसामंतेणं वीयीवयमाणं पासंति २ अन्नमनं सदाति २ सा एवं बयासी| एवं खलु देवाणुप्पिया! अम्हं इमा कहा अविउप्पकडा इमं च णं महुए समणोवासए अम्हं अदूरसामंतेणं| | वीइवयह तं सेयं खलु देवाणुप्पिया! अम्हं महुयं समणोवासयं एयमई पुच्छित्तएसिकटु अन्नमन्नस्स अंतियं दीप अनुक्रम [७४३] मद्रुक-श्रावकस्य वृतात ~ 1504 ~ Page #1506 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-1, उद्देशक [७], मूलं [६३४-६३८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६३४-६३८] दीप अनुक्रम [७४४-७४८] एयमह पडिसुणेति अन्नमन्नस्स २सा जेणेव महुए समणोवासए तेणेव उवा०२महुयं समणोवासयं एवं वदा5||सी-एवं खलु महुया! तव धम्मापरिए धम्मोवदेसए समणे णायपुत्से पंच अस्थिकाये पन्नवेइ जहा सत्तमे सए अन्नउस्थिउद्देसए जाव कहमेयं महुया ! एवं ?, तए णं से मदए समणोवासए ते अन्नउस्थिए एवं वयासी-जति कजं कजति जाणामो पासामो अहे कज्ज न कजति न जाणामो न पासामो, तए गं ते अन्नउ-2 या स्थिया मद्यं समणोवासयं एवं वयासी-केस णं तुम महया! समणोपासगाणं भवसि जे णं तुम एपमई || RI न जाणसिन पाससि ?, तए णं से महुए समणोवासए ते अन्नउत्थिए एवं वयासी-अस्थि णं आउसो।। वाउयाए वाति ,हंता अस्थि, तुज्झे णं आउसो! वाउयायस्स वायमाणस्स रूवं पासह, णो तिणटे समढे, | अस्थि णं आउसो! घाणसहगया पोग्गला ?, हंता अस्थि, तुज्झे णं आउसो! घाणसहगयाणं पोग्गलाणं रूवं पासह, णो तिण२०, अस्थि णं भंते ! आउसो! अरणिसहगये अगणिकाये?, हंता अस्थि, तुज्झे णं आउसो! अरणिसहगयस्स अगणिकायस्स रूवं पासह ?, णो ति०, अस्थि णं आउसो! समुदस्स पारग-12 याई रुवाई, हंता अस्थि, तुझे णं आउसो समुहस्स पारगयाई रुवाई पासह ?, णो ति०, अस्थि गं|४ आउसो! देवलोगगयाई रुवाई, हंता अस्थि, तुझे णं आउसो! देवलोगगयाइं स्वाइं पासह ?,णो ति०, एवामेव आउसो ! अहं वा तुज्झे वा अन्नो वा छउमत्थो जइ जो जन जाणइन पासह तं सवं न भवति एवं ते सुवहुए लोए ण भविस्सतीतिकट्ट ते णं अन्नउत्थिए एवं पडिहणइ एवं प०२ जेणेव गुणसि० चेइए मद्रुक-श्रावकस्य वृतांत ~1505~ Page #1507 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [६३४-६३८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६३४-६३८] व्याख्या-1 प्रज्ञप्ति अभयदेवीया वृत्तिः२ #9E ||७५१॥ ६३५ दीप जेणेव समणे भ० महातेणेव उवाग०२ समणं भगवं महावीर पंचविहेणं अभिगमेणं जाव पज्जुवासति। महुयादी! समणे भ० महा महुयं समणोवासगं एवं वयासी-सुडणं मधुया ! तुम ते अन्नउस्थिए एवं वयासी, साहू णं महुया! तुम ते अन्नउ० एवं चयासी, जे णं महुया ! अटुं वा हेउं वा पसिणं वा वागरणं| वा अन्नायं अदिढ अस्सुतं अमयं अविषणायं बहुजणमझे आघवेति पनवेति जाव उवदंसेति से णं | अरिहंताणं आसायणाए वहति अरिहंतपन्नत्तस्स धम्मस्स आसायणाए वहति केवलीणं आसायणाए बट्टत्ति केवलिपलप्सस्स धम्मस्स आसायणाए बट्टति तं सुखणं तुम महुया! ते अन्नउ० एवं वयासी साटणं तुम मदुपा | जाव एवं वयासी, तए णं महुए समणोवासए समणेर्ण भग० महा० एवं बु० समाणे हट्ट तुढे समर्ण म. महावीरं पं० न०२णयासन्ने जाव पजुवासइ, तए णं सम० भ०म० महुवस्स समणोबासगस्स तीसे पजाब परिसा पडिगया, तए णं मा० समणस्स भ०म० जाव निसम्म हडतुह पसिणाई वागरणाई पुच्छति प०२ अट्ठाई परियातिइ २ उठवाए उ१०२समणं भगवं महा०वनमं०२ जाव पडिगए। भंतेत्ति भगवं गोयमे समणे भगवं महानमं०२ एवं वयासी-पभू णं भंते ! महुए समणोवासए देवाणुप्पियाणं अंतियं जाय पश्चइत्सए, णो तिणद्वे समझे, एवं अहेव संखे तहेव अरुणाभे जाव अंतं काहिति ॥ (सूत्रं ६३४) देथे भंते महहिए जाव महेसक्खे स्वसहस्सं विउवित्ता पम् अन्नमन्नेणं सर्द्धि संगामं संगामित्तए,हंता पभू । साओ गंभंते। बोंदीओ किं एगजीवफुडाओ अणेगजीयफुडाओ?, गोयमा ! एगजीवफुडाओ णो अणेगजी अनुक्रम [७४४-७४८] SARKAR ७५१॥ मद्रुक-श्रावकस्य वृतात ~1506~ Page #1508 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६३४ -६३८] दीप अनुक्रम [७४४ -७४८] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१८], वर्ग [–], अंतर् शतक [-], उद्देशक [७], मूलं [६३४-६३८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः वडाओ, तेसि णं भंते! बोंद्रीणं अंतरा किं एगजीयकुड़ा अणेगजीवफुडा १, गोयमा । एगजीवडा मो अणेगजीवकुडा । पुरिसे णं भंते ! अंतरेणं हत्थेण वा एवं जहा अट्टमसए तहए उद्देसए जाव नो खलु तत्थ सत्थं कमति (सूत्रं ६३५ ) ।। अस्थि णं भंते । देवासुराणं संगामे २१, हंता अस्थि, देवासुरेस णं भंते! | संगामेसु बहमाणेसु किन्नं तेसिं देवाणं पहरणरपणत्ताए परिणमति १, गोयमा ! जनं ते देवा तणं वा कई वा पसं वा सक्षरं वा परामुसति तं तं तेसिं देवार्ण पहरणरयणत्ताप परिणमति, जहेव देवाणं तहेब असुरकुमाराणं ?, णो तिणट्टे समहे, असुरकुमाराणं देवाणं निबं विउलिया पहरणरयणा प० (सूत्रं ६३६ ) । देवे णं भंते ! महट्टिए जाब महेसक्खे पभू लवणसमुदं अणुपरियहित्ताणं हवमागच्छित्तए ?, हंता पभू, देवे णं भंते! महहिए एवं धायइसंडं दीवं जाव हंता पभू, एवं जाव रुपगवरं दी जाव हंता पभू, ते णं परं बीतीय एज्जा नो चेव णं अणुपरियडेजा (सूत्रं ६३७ ) ॥ अस्थि णं भंते! देवा जे अनंते कम्मंसे जहणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं पंचहिं वाससएहिं स्वययंति ?, हंता अस्थि, अत्थि णं भंते । देवा जे अनंते कम्मंसे जहणं एकेण वा दोहिं वा तीहिं वा उक्कोसेणं पंचहिं वाससहस्सेहिं स्वयंति ?, हंता अस्थि, अस्थि णं भंते ! ते देवा जे अनंते कम्मंसे जहनेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं पंचहिं वाससयसहस्सेहिं खवयंति ?, हंता अस्थि, कयरेण भंते! ते देवा जे अनंते कम्मंसे जहनेणं एकेण वा जाब पंचहिं वाससहि खवयंति ?, कपरे णं भंते! ते देवा जाव पंचहिं वाससहस्सेहिं खबयंति ?, कपरे णं भंते! ते देवा जाव पंचहिं बासस Eucation International For Parts Only ~ 1507~ Page #1509 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६३४ -६३८] दीप अनुक्रम [७४४ -७४८] व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥७५२॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१८], वर्ग [–], अंतर् शतक [-], उद्देशक [७], मूलं [६३४-६३८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः पसहस्सेहिं खवयंति ?, गोयमा ! वाणमंतरा देवा अनंते कम्मंसे एगेणं वाससएणं खचयंति, असुरिंदवज्जिया भवणवासी देवा अणते कम्मंसे दोहिं वाससएहिं खवयंति, असुरकुमारा णं देवा अणंते कम्मंसे तीहिं वाससएहिं खवयंति, गहनक्खसताराख्वा जोइसिया देवा अणते कम्मंसे चउहिं वास जाव स्ववयंति चंदिम| सूरिया जोइसिंदा जोतिसरायाणो अनंते कम्मंसे पंचहिं वाससएहिं खवयंति सोहम्मीसाणगा देवा अनंते कम्मंसे एगेणं वाससहस्सेणं जाव खवयंति सर्णकुमारमाहिंदगा देवा अनंते कम्मंसे दोहिं बाससहस्सेहिं खचयंति, एवं एएणं अभिलावेणं बंभलोगलंतगा देवा अनंते कम्मंसे तीहिं वाससहस्सेहिं खवयंति महासुक सहस्सारंगा देवा अनंते चउहिं वाससह० आणयपाणयआरणअनुयगा देवा अणते पंचहिं बाससहस्सेटिं खवयंति हिट्टिमगेविज्जगा देवा अणंते कम्मंसे एगेणं वाससयस हस्सेणं खबयंति मज्झिमगेवेजगा देवा अणते दोहिं वाससपसहस्सेहिं जाव खवयंति उवरिमगेवेजगा देवा अनंते कम्मंसे तिहिं वासजाव खवयंति विजयवैजयंत जयंत अपराजियगा देवा अनंते चउहिं वास जाव स्वचयंति सङ्घट्टसिद्धगा देवा अनंते कम्मंसे पंचहिं वालसपसहस्सेहिं वबयंति, एएणद्वेणं गो० ते देवा जे अनंते कम्मंसे जहन्त्रेणं एकेण वा दोहिं वा तीहिं वा उक्कोसेणं पंचहि वाससहि खवयंति एएणं गो० ते देवा जाव पंचहिं बाससहस्सेहिं खवयंति, एएणद्वेणं गो० ते देवा जाव पंचहिं वाससयसहस्सेहिं खवयंति। सेवं भंते! सेवं भंते ॥ सूत्रं ६३८ ) ।। १८-७ ।। 'ते' मित्यादि, 'एवं जहा सत्समस ए' इत्यादिना यत्सूचितं तस्यार्थतो देशो दर्श्यते - कालोदायिसेलोदायिसेवालोदा Education International For Pass Use Only ~1508~ १८ शसके उद्देशः ७ देवासुररगः तेषांपर्य टनं कर्माश क्षयकालःस् ६३६-६३८ ॥७५२॥ Page #1510 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [६३४-६३८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: K प्रत सूत्रांक [६३४-६३८] विप्रभृतिकानामन्ययूथिकानामेकत्र संहितानां मिथः कथासंलापः समुत्पन्नो यदुत महावीरः पश्चास्तिकायान् धर्मास्तिकायादीन् प्रज्ञापयति, तत्र च धर्माधर्माकाशपुद्गलास्तिकायानचेतनान् जीवास्तिकायं च सचेतनं तथा धर्माधर्माकाशजीवास्तिकायानरूपिणः पद्गलास्तिकाय च रूपिणं प्रज्ञापयतीति 'से कहमेयं मन्ने एवं'ति अथ कथमेतत-धर्मास्तिकायादि वस्तु मन्ये इति वितर्कार्थः 'एवं' सचेतनाचेतनादिरूपेण, अदृश्यमानत्वेनासम्भवात्तस्येति हृदयम् , 'अविउप्पकडेत्ति अपिशब्दः संभावनार्थः उत्-प्राबल्येन च प्रकृता-प्रस्तुता प्रकटा वा उत्प्रकृतोत्प्रकटा वा अथवा अविभिः-अजानद्भिःहै प्रकृता-कृता प्रस्तुता का अविद्वत्मकृता, 'जइ कजं कजइ जाणामो पासामो'त्ति यदि तैर्धर्मास्तिकायादिभिः कार्य स्वकीयं क्रियते तदा तेन कार्येण तान् जानीमः पश्यामश्चावगच्छाम इत्यर्थः धूमेनाग्निमिव, अथ कार्य तैर्न क्रियते तदा न जानीमो न पश्यामश्च, अयमभिप्राय:-कार्यादिलिङ्गद्वारेणैवार्वाग्रहशामतीन्द्रियपदार्थावगमो भवति, न च धर्मास्तिकायादीनामस्मत्प्रतीतं किश्चित् कार्यादिलिङ्गं दृश्यत इति तदभावात्तन्न जानीम एव वयमिति ।। अथ मद्भुकं धर्माII स्तिकायाद्यपरिज्ञानाभ्युपगमवन्तमुपालम्भयितुं यत्ते पाहुस्तदाह-केस ण'मित्यादि, क एष त्वं महक ! श्रमणोपासकानां X || मध्ये भवसि यस्त्वमेतमर्थ श्रमणोपासकज्ञेयं धर्मास्तिकायाद्यस्तित्वलक्षणं न जानासि न पश्यसि , न कश्चिदित्यर्थः ॥ | अथैवमुपालब्धः सन्नसौ यत्तैरहश्यमानत्वेन धर्मास्तिकायाद्यसम्भव इत्युकं तद्विघटनेन तान् प्रतिहन्तुमिदमाह-अस्थि आणमित्यादि, 'घाणसहगय'त्ति प्रायत इति प्राणो-गन्धगुणस्तेन सहगता:-तत्सहचरितास्तद्वन्तो प्राणसहगता |'अरणिसहगए'त्ति अरणिः-अभ्यर्थ निर्मन्धनीयकाष्ठं तेन सह गतो यः स तथा तं 'मुडणं मढुया ! तुमति सुष्टु दीप ACAKACACCE ERSARGERY अनुक्रम [७४४-७४८] ~1509~ Page #1511 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [६३४-६३८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६३४-६३८] देवासुर व्याख्या-18वं हे महुका ! येन त्वयाऽस्तिकायानजानता न जानीम इत्युक्तम्, अन्यथा अजानमपि यदि जानीम इत्यभणिव्यस्तदाऽहं- १८ शतके प्रज्ञप्तिः दादीनामस्याशातनाकारकोऽभविष्यस्त्वमिति ॥ पूर्व महुकश्रमणोपासकोऽरुणाभे विमाने देवत्वेनोत्पत्स्यत इत्युक्तम् , अथ उद्देशः७ अभयदेवी देवाधिकारादेववक्तव्यतामेवोदेचाकान्तं यावदाह-देवे 'मित्यादि, 'तार्सि बोंवीणं अंतरसि तेषां विकुर्वितशरीराHTTणामन्तराणि 'एवं जहा अट्ठमसए'इत्यादि अनेन यत्सूचितं तदिदं-'पाएमा वा इत्येण वा अंगुलियाए वा सिलागापणातपाय टन काश ॥७५|| वा कडेण वा कलिंचेण वा आमुसमाणे वा आलिहमाणे या विलिहमाणे वा अन्नयरेण वा सिक्खेणं सत्यजाणे ४ क्षयकालःसू आछिंदमाणे वा विग्छिदमाणे वा अगणिकाएण का समोडहमाणे वा तेसिं जीयप्पएसाणं आगाई वा बाबाई वा करे CM हवाका ६३६-६३८ | छविच्छेयं वा उप्पाएर, जो इणढे समढे'त्ति व्याख्या चास्य प्राग्वत् । 'जनं देवा तणं वा कई वा' इत्यादि, इहप यहेवानां तृणायपि प्रहरणीभवति सदचिन्त्यपुण्यसम्भारवशात् सुभमचक्रवर्तिनः स्थालमिव, असुराणां तु यत्तिस्यविकुर्वितानि तानि भवन्ति तद्देवापेक्षया तेषां मन्दतरपुण्यत्वात्तथाविधपुरुषाणामिवेत्यवगन्तव्यमिति । 'वीतीवपजति एकया| दिशा व्यतिक्रमेत 'नो चेवणं अणुपरियडेज'त्ति नैव सर्वतः परिश्चमेत, तथाविधप्रयोजनाभावादिति सम्भाव्यते । 'अस्थि णं मंते ! इत्यादि, इह देवानां पुण्यकर्मपुद्गलाः प्रकृष्टप्रकृष्टतरप्रकृष्टसमानुभागा आयुष्ककर्मसहचरिततया वेदनीया अनन्तानम्ता भवन्ति ततश्च सन्ति भदन्त ! ते देवा थे तेषामनन्तानन्तकर्मीशानां मध्यादनन्तान् काशान ॥७५३॥ जपन्येन कालस्याल्पतया एकादिना वर्षशतेन उत्कर्षतस्तु पञ्चभिर्वर्षशतैः क्षपयन्तीत्यादि प्रश्न, 'गोयमे याद्युत्तर, तत्र व्यन्तरा अनन्तान् कम्माशान् वर्षशतेनैकेन क्षपयन्ति अनन्तानामपि तदीयपुगलानामल्पानुभागतया सोकेनव कालेन SSANSAR दीप अनुक्रम [७४४-७४८] ~1510~ Page #1512 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [६३४-६३८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६३४-६३८] है क्षपयितुं शक्यत्वात् तथाविधाल्पस्नेहाहारवत्, तथा तावत एव काशान् असुरवर्जितभवनपतयो द्वाभ्यां वर्षशताभ्यां || क्षपयन्ति, तदीयपुगलानां व्यन्तरपुद्गलापेक्षया प्रकृष्टानुभावेन बहुतरकालेन क्षपयितुं शक्यत्वात् सिमग्धतराहारवदिति,. एवमुत्तरत्रापि भाक्ना कार्येति ॥ अष्टादशशते सप्तमोद्देशकः ।। १८-७॥ S दीप अनुक्रम [७४४-७४८] EXSASUR सप्तमोदेशकान्ते कर्मक्षपणोक्का, अष्टमे तु तद्वन्धो निरूप्यत इत्येवंसम्बद्धस्यास्पेदमादिसूत्रम्रायगिहे जाप एवं षपासी-अणगारस्स णं भंते ! भावियप्पणो पुरओ दुहओ जुगमायाए पेहाए रीयं री-12 यमाणस्स पायरस अहे कुकुडपोते वा बट्टापोते वा कुलिंगच्छाए वा परियाक्जेजा तस्सगं भंते । किं ईरि-18 यावहिया किरिया कजह संपराइया किरिया कज्जा, गोयमा । अणगारस्स णं भावियप्पणो जाय तस्स णं है ईरियाचहिया किरिया कज्जह नो संपराइया किरिया कला, से केणटेणं भंते ! एवं दुचर जहा सत्तमसए । संवुडसए जाव अट्ठो निक्खित्तो। सेवं भंते सेवं भंते । जाब विहरति ।। तए णं समणे भगवं महावीरे ४ बदिया जाव विहरति (सूत्र ३९) 'रायगिः'इत्यादि, 'पुरओ'त्ति अमतः 'दुहओ'त्ति 'विधा' अन्तराऽन्तरा पार्वतः पृष्ठतश्चेत्यर्थः 'जुगमायाए सिर | यूपमात्रया या 'पहाए'त्ति प्रेक्ष्य २ रीय'ति गर्त-गमन 'रीयमाणस्स'त्ति कुर्वत इत्यर्थः 'कुकुडपोयए'त्ति कुकुटडिम्भः 'चहापोयए'त्ति इद वर्तका-पक्षिविशेष: 'कुलिंगच्छाएव'त्ति फ्पिीसिकादिसटशः 'परियायलेज'त्ति 'पर्वापयेत्त' || अत्र अष्टादशमे शतके सप्तम-उद्देशक: परिसमाप्त: अथ अष्टादशमे शतके अष्टम-उद्देशक: आरभ्यते ~1511~ Page #1513 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -1, अंतर्-शतक [-], उद्देशक [८], मूलं [६३९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६३९] व्याख्या वियेत 'एवं जहा सत्तमसए' इत्यादि, अनेन च यत्सूचितं तस्यार्थलेश एवम्-अथ केनार्थेन भदन्त ! एवमुच्यते, १८ शतके प्रज्ञप्तिः गौतम ! यस्य क्रोधादयो व्यवच्छिन्ना भवन्ति तस्येर्यापथिक्येव क्रिया भवतीत्यादि 'जाव अट्ठो निक्खित्तो'त्ति से केण- उद्देशः ८ अभयदेवी- टेणं भंते ।' इत्यादिवाक्यस्य निगमनं यावदित्यर्थः, तच्च 'से तेणटेणं गोयमा इत्यादि ॥ प्राग्गमनमाश्रित्य विचारः समितस्यूवया पृत्तिकृतः, अथ तदेवाश्रित्यान्ययूथिकमतनिषेधतः स एवोच्यते धेऽपीर्याप थिकी सू ७५४॥ | तेणं कालेणं २ रायगिहे जाव पुढविसिलापट्टए तस्स णं गुणसिलस्स चेयस्स अदूरसामंते बहवे अन्नउ-3 स्थिया परिवसंति, तए णं समणे भगवं महा० जाव समोसढे जाव परिसा पडिगया, तेणं कालेणं २ समणस्सअन्यतीधिभ०म० जेडे अंतेवासी इंदभूतीनामं अणगारे जाव उहुंजाणू जाब विहरइ, तए गं ते अन्नउत्थिया जेणेव भगवंकवादः गोयमे तेणेव उवागच्छन्ति उवागच्छइत्ता भगवं गोयम एवं वयासी-तुज्झे णं अजो तिविहं तिविहेणं अस्सं-18/ सू ६५० जया जाव एगंतवाला यावि भवह, तए णं भगवं गोयमे अन्नउस्थिए एवं क्यासी-से केणं कारणेणं अजो! अम्हे तिविहं तिविहेणं अस्संजया जाव एगंतवाला यावि भवामो, तए णं ते अन्नउत्थिया भगवं गोयम एवं वयासी-तुझे गं अजो!रीय रीयमाणा पाणे पेञ्चेह अभिहणह जाव उबद्दवेह, तए णं तुझे पाणे पेचेमाणा राजाच उवहवेमाणा तिविहं तिविहेणं जाव एगंतवाला यावि भवह, तएणं भगवं गोयमे ते अन्नउत्थिए एवं क्या-द सी-नो खलु अजो! अम्हे रीयं रीयमाणा पाणे पेचेमोजाव उबद्दवमो अम्हे णं अजोरीय रीयमाणा कार्य च ॥७५४॥ जोयं च रीयं च पडुच्च दिस्सा २ पदिस्सा २ क्यामो तए णं अम्हे दिस्सा दिस्सा वयमाणा पदिस्सा पदिस्सा C%C3 दीप अनुक्रम [७४९] गौतमस्वामिन: अन्यतिर्थिकेन सह प्रश्न-संवादः ~ 1512 ~ Page #1514 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६४० -६४१] दीप अनुक्रम [७५० -७५१] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [−], अंतर् शतक [-], उद्देशक [८], मूलं [ ६४० ६४१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः वयमाणा णो पाणे पेचेमो जाव णो उवदवेमो, तए णं अम्हे पाणे अपेचेमाणा जाव अणोद्दवेमाणा तिविहं तिविहेणं जाव एगंतपंडिया यावि भवामो, तुज्झे णं अजो अप्पणा चेव तिविहं तिविहेणं जाव एगंतवाला यावि भवद्द, तए णं ते अन्नउत्थिया भगवं गोयमं एवं व०-केणं कारणं अज्जो ! अम्हे तिविद्धं तिविहेणं जाव भवामो, तए णं भगवं गोयमे ते अन्नउत्थिए एवं व० तुझे णं अजो ! रीयं रीयमाणा पाणे पेवेह जाव उबवेह तए णं | तुज्झे पाणे पेयेमाणा जाब उबवेमाणा तिविहं जाव एगंतवाला यावि भवह, तए णं भगवं गोयमे ते अन्नथिए एवं पडिहणइ पडिणिसा जेणेव समणे भगवं महा० तेणेव उबाग० २ समणं भगवं महावीरं चंदति नम॑सति वंदित्ता नर्मसित्ता णवासन्ने जाव पजुवासति, गोयमादि समणे भगवं महावीरे भगवं गोयमं एवं बयासी-सुद्ध णं तुमं गो० ! ते अन्नउत्थिए एवं व० साहु णं तुमं गोपमा ! ते अन्नउत्थिए एवं व० अस्थि णं गो० ममं बहवे अंतेवासी समणा निग्गंधा छउमत्था जे पणंनो पभू एवं वागरणं वागरेत्तए जहां णं तुमं तं सुह णं तुमं गो० ! ते अन्नउत्थिए एवं वयासी साहूणं तुमं गो० ! ते अन्नउत्थिए एवं वयासी (सूत्रं ६४०) तए णं भगवं गोयमे समणेणं भगवया महावीरेण एवं बुत्ते समाणे हडतुडे समणं भ० म० चं० नम० एवं वयासी-छउ - मत्थे णं भंते । मणुसे परमाणुपोग्गलं किं जाणति पासति उदाहु न जाणति न पासति ?, गोपमा ! अत्थेगतिए जाणति न पासति अत्थेगतिए न जाणति न पासति, छडमत्थे णं भंते ! मणूसे दुपएसिंयं खंधं किं जाणति २१, एवं चेव, एवं जाव असंखेलपदेसियं, छउमत्थे णं भंते ! मणूसे अनंत एसियं स्वधं किं पुच्छा, Education Internation गौतमस्वामिनः अन्यतिथिकेन सह प्रश्न-संवादः For Penal Use Only ~ 1513~ Page #1515 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६४० -६४१] दीप अनुक्रम [७५० -७५१] व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्ति ॥७५५॥ “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [−], अंतर् शतक [-], उद्देशक [८], मूलं [ ६४० - ६४१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः गोपमा ! अत्थेगतिए जाणति पासति १ अत्थेगतिए जाणति न पासति २ अत्थेगतिए न जाणति पासइ ३ अत्थेगतिए न जाणइ न पासति ४ अहोहिए णं भंते! मणुस्से परमाणुपोग्गलं जहा मत्थे एवं अहोहिएवि जाव अणतपदेसियं, परमाहोहिए णं भंते । मणूसे परमाणुपोग्गलं जं समयं जाणति तं समयं पासति जं समयं पासति तं समयं जाणति ?, णो तिणट्टे समट्टे, से केणद्वेणं भंते ! एवं वच्च परमाहोहिए णं मणूसे परमाणुरगलं जं समयं जाणति नो तं समयं पासति जं समयं पासति नो तं समयं जाणति ?, गोयमा । सागारे से [माणे भवइ अणागारे से दंसणे भवइ, से तेणद्वेणं जाव नो तं समयं जाणति एवं जाय अनंतपदेखियं । केवली णं भंते! मणुस्से परमाणुपोग्गलं जहा परमाहोहिए तहा केवलीचि जाव अनंतपएसियं ॥ सेवं भंते २ ति ॥ (सूत्रं ६४१ ) ॥ १८-८ ॥ 'तर 'मित्यादि, 'पेवेह 'त्ति आक्रामथ 'कार्य चन्ति देहं प्रतीत्य प्रजाम इति योगः, देहश्वेद्गमनशक्तो भवति तदा व्रजामो नान्यथा अश्वशकटादिनेत्यर्थः, योगं च संयम व्यापारं ज्ञानाद्युपष्टम्भकप्रयोजनं भिक्षाटनादि, न तं विनेत्यर्थः, 'रीयं च'त्ति 'गमनं च' अत्वरितादिकं गमनविशेषं 'प्रतीत्य' आश्रित्य कथम् ? इत्याह- 'दिस्सा दिस्स'त्ति दृष्ट्वा २ 'पदिस्सा पदिस्स' त्ति प्रकर्षेण दृष्ट्टा २|| प्राक् छद्मस्था एवं व्याकर्त्तुं न प्रभव इत्युक्तम्, अथ छद्मस्थमेवाश्रित्य प्रश्नयनाह- 'छउमत्थे'त्यादि, इह छद्मस्थो निरतिशयो ग्राह्यः 'जाणइ न पासइति श्रुतोपयुक्तः श्रुतज्ञानी, श्रुते दर्शनाभा वात्, तदन्यस्तु 'न जाणइ न पासइत्ति अनन्तप्रदेशिकसूत्रे चत्वारो भङ्गा भवन्ति, जानाति स्पर्शनादिना पश्यति च Education International For Park Use Only ~ 1514~ १८ सके उद्देशः ८ छद्मस्थस्य परमाणो नाशाने सू ६४१ 1104411 Page #1516 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [६४०-६४१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६४० -६४१] 18|| चक्षुषत्येकः १, तथाऽन्यो जानाति स्पर्शादिना न पश्यति चक्षुषा चक्षुषोऽभावादिति द्वितीयः २, तथाऽन्यो न जानाति स्पर्शायगोचरत्वात् पश्यति चक्षुपेति तृतीयः ३, तथाऽन्यो न जानाति न पश्यति चाविषयत्वादिति चतुर्थः ॥ छमस्था॥धिकाराच्छवास्थविशेषभूताधोऽवधिकपरमाधोऽवधिकसूत्रे ॥ परमावधिकश्चावश्यमन्तर्मुहर्तेन केवली भवतीति केवलिसूत्र, ॥ तत्र च 'सागारे से नाणे भवति त्ति.'साकार विशेषग्रहणस्वरूप 'सेतस्य परमाधोऽवधिकस्य तद्वा ज्ञानं भवति, तद्धि पर्ययभूतं च दर्शनमतः परस्परविरुद्धयोरेकसमये नास्ति सम्भव इति ॥ अष्टादशशतेऽष्टमः ॥ १८-८॥ Sareer| अष्टमोद्देशकान्ते केवली प्ररूपितः, स च भव्यद्रव्यसिद्ध इत्येवं भव्यद्रव्याधिकारान्नवमे भव्यद्रव्यनारकादयोऽभिधीयन्ते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् रायगिहे जाव एवं वयासी-अस्थि णं भंते भवियदधनेरइया भवि०२१,हंता अस्थि, से केणद्वेणंभंते ! एवं वुच्चइ भवियदछनेर०भ०१,जे भविए पंचिंदिए तिरिक्खजोणिए वा मणुस्से वा नेरइएसुउववज्जित्तए से तेण,एवं जाव थणियकु०, अस्थि णं भंते। भवियदछपुढवि० भ०२१, हंता अस्थि, से केण. गो. जे भविए तिरिक्खजोणिए वा मणुस्से वा देवे वा पुटविकाइएसु उवच० सेतेण• आउकाइयवणस्सइकाइयाणं एवं चेव उववाओ, तेउबाऊवेईदियतेइंदियचरिंदियाण य जे भविए तिरिक्खजोणिए मणुस्से वा, पंचिंदियतिरिक्खजोणियाणं | जे भविए नेरइए वा तिरिक्खजोणिए वा मणुस्से वा देवे वा पंचिंदियतिरिक्खजोणिए वा, एवं मणुस्सावि, दीप अनुक्रम [७५०-७५१] अत्र अष्टादशमे शतके अष्टम-उद्देशक: परिसमाप्तः अथ अष्टादशमे शतके नवम-उद्देशक: आरभ्यते ~1515~ Page #1517 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -1, अंतर्-शतक [-], उद्देशक [९], मूलं [६४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या- प्रज्ञप्तिः अभयदेवीया वृत्तिः२॥ प्रत सूत्रांक [६४२] ॥७५६॥ वाणमंतरजोइसियवेमाणियाणं जहा नेरइया ॥ भवियदधनेरइयस्स णं भंते ! केवतियं कालं ठिती पन्नत्ता! १८ शतके गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुचकोडी, भवियरअसुरकुमारस्स णं भंते ! केवतियं कालं ठिती उद्देशः ९ पन्नत्ता?, गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाई, एवं जाव थणियकुमारस्स । भवियद- भव्यद्रव्यअपुढविकाइयस्स णं पुच्छा, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सातिरेगाइं दो सागरोवमाई, एवं आउकाइयस्सवि, तेउवाक जहा नेरइयस्स, वणस्सइकाइयस्स जहा पुढविकाइयस्स, बेईदियस्स तेइंदि-द्रिा यस्स चउरिदियस्स जहा नेरहयस्स, पंचिंदियतिरिक्खजोणियस्स जहन्नेणं अंतोमुत्तं उकोसेणं तेत्तीसं सागरोवमाई, एवं मणुस्सावि, वाणमंतरजोइसियवेमाणियस्स जहा असुरकुमारस्स ॥ सेवं भंते ! सेवं । भंतेत्ति ॥ (सूत्रं ६४२)॥१८-९॥ 'रायगिहे'इत्यादि, भवियदवनेरइय'त्ति द्रव्यभूता नारका द्रव्यनारकाः, ते च भूतनारकपर्यायतयाऽपि भव-1* न्तीति भव्यशब्देन विशेषिताः, भव्याश्च ते द्रव्यनारकाश्चेति विग्रहः, ते चैकभविकबद्धायुष्काभिमुखनामगोत्रभेदा भवन्ति ॥ भविषदबनेरइयस्से'त्यादि, अंतोमुहृत्तति सजिनमसज्ञिनं वा नरकगामिनमन्तर्मुहूर्तायुषमपेक्ष्यान्तर्मु-8 हूर्त स्थितिरुक्का, 'पुषकोडित्ति मनुष्य पञ्चेन्द्रियतिर्यञ्च चाश्रित्येति भव्यद्रव्यासुरादीनामपि जघन्या स्थितिरित्थमेव,उत्कृष्टा ॥२६॥ तु 'तिन्नि पलिओवमाईति उत्तरकुर्वादिमिथुनकनरादीनाश्रित्योक्ता, यतस्ते मृता देवेषुत्पद्यन्त इति, द्रव्यपृथिवीकायि|कस्य 'साइरेगाई दो सागरोबमाईति ईशानदेवमाश्रित्योक्ता, द्रव्यतेजसो द्रव्यवायोश्च 'जहा नेरइयस्स'त्ति अन्तर्मु दीप अनुक्रम [७५२] For P OW ~1516~ Page #1518 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६४२ ] दीप अनुक्रम [७५२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१८], वर्ग [–], अंतर् शतक [-], उद्देशक [९], मूलं [६४२ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५ ] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः हर्त्तमेकाऽन्या च पूर्वकोटी, देवादीनां मिथुनकानां च तत्रानुत्पादादिति । पञ्चेन्द्रियतिरश्चः 'उक्कोसेणं तेतीसं सागरोबमाई' ति सप्तमपृथिवीनारकापेक्षयोक्तमिति ॥ अष्टादशशते नवमः ।। १८-९ ॥ नवोद्देशकान्ते भव्यद्रव्यनारकादिवक्तव्यतोक्ता, अथ भव्यद्रव्याधिकाराद्भव्य द्रव्यदेवस्यानगारस्य वक्तव्यता दशमे उच्यते इत्येवं सम्बद्धस्यास्येदमादिसूत्रम् रायगिहे जाव एवं वयासी- अणगारे णं भंते ! भावियप्पा असिधारं वा खुरधारं वा ओगाहेजा ?, हंता उग्गाहेजा, से णं तत्थ छिज्जेज्ज वा भिलेज वा ?, णो निणट्टे स० णो खलु तत्थ सत्थं कमइ, एवं जहा | पंचमसए परमाणुपोग्गलवत्तया जाव अणगारे णं भंते । भावियप्पा उदावत्तं वा जाव नो खलु तत्थ सत्यं कमइ ( सू ३४३ ) ।। 'राय' इत्यादि, इह चानगारस्य क्षुरधारादिषु प्रवेशो वैक्रियलब्धिसामर्थ्यादवसेयः, 'एवं जहा पंचमसए' इत्यादि, अनेन च यत्सूचितं तदिदम्- 'अणगारे णं भंते । भावियप्पा अगणिकायस्स मज्झमज्झेणं वीइवएज्जा १, हंता वीइवएज्जा, से णं तत्थ शियाएजा ?, नो इणट्ठे समट्टे, नो खलु तत्थ सत्थं कमइ' इत्यादि ॥ पूर्वमनगारस्यासिधारादिष्ववगाहनोक्ता, अथावगाहनामेव स्पर्शनालक्षणपर्यायान्तरेण परमाण्वादिष्वभिधातुमाह परमाणुपोगले णं भंते ! वाडयाएवं फुडे वाडयाए वा परमाणुपोग्गलेणं फुडे ?, गोषमा ! परमाणुपोग्गले Education Internation अत्र अष्टादशमे शतके नवम उद्देशकः परिसमाप्तः अथ अष्टादशमे शतके दशम उद्देशक: आरभ्यते For Parts Only ~ 1517 ~ any org Page #1519 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६४४] व्याख्या- वाउयाएणं फुडे नो वाउयाए परमाणुपोग्गलेणं फुडे । दुप्पएसिएणं भंते ! खं० वाउयाएणं एवं चेव एवं जाव प्रज्ञप्तिः असंखेजपएसिए ॥ अणंतपएसिए णं भंते ! खंधे वाउपुच्छा, गोयमा ! अणंतपएसिए खंधे वाउयाएणं फुडे उद्देश१० अभयदेवी- वाज्याए अणंतपएसिएणं खंघेणं सिय फुडे सिय नो फुडे ॥ वत्थी भंते । वाउयाएणं फुडे वाउयाए वस्थिणा अस्यादिना या वृत्तिः फुडे ?, गोयमा ! वत्थी वाउयाएणं फुडे नो वाउयाए वत्थिणा फुडे ॥ (सूत्रं ६४४)॥ वैक्रियस्था'परमाणुपोग्गले णमित्यादि, 'वाउयाएणं फुडे'त्ति परमाणुपुद्गलो वायुकायेन 'स्पृष्टः' व्याप्तो मध्ये क्षिप्त इत्यर्थः ७५७॥ च्छेदः वायु. परमावा. 'नो वाउयाए'इत्यादि नो वायुकायः परमाणुपुद्गलेन 'स्पृष्टा'व्याप्तो मध्ये क्षिप्तो, वायोमहत्त्वाद् अणोश्च निष्पदेशत्वेना देःस्पृष्टता तिसूक्ष्मतया व्यापकत्वाभावादिति ॥ 'अणंतपएसिए ण'मित्यादि, अनन्तप्रदेशिकः स्कन्धो वायुना व्याप्तो भवति पृथ्ब्याअ सूक्ष्मतरत्वात्तस्य, वायुकायः पुनरनन्तप्रदेशिकस्कन्धेन स्याद् व्याप्तः स्थान व्याप्तः, कथम् , यदा वायुस्कन्धापेक्षया धो द्रव्या महानसौ भवति तदा वायुस्तेन व्याप्तो भवत्यन्यदा तु नेति ॥ 'वत्थी'त्यादि, 'वस्तिः' इतिर्वायुकायेन 'स्पृष्टः' व्याप्तः आणि सू दिसामस्त्येन तद्विवरपरिपूरणात् नो वायुकायो वस्तिना स्पृष्टो वस्तेर्वायुकायस्य परित एष भावात् ॥ अनन्तरं पुद्गलद्रच्याणि १६४३-६४५ स्पृष्टत्वधर्मतो निरूपितानि, अथ वर्णादिभिस्तान्येव निरूपयवाह___ अस्थि णं भंते ! इमीसे रयणप्पभाए पुढ अहे दवाई वन्नओ कालनीललोहियहालिहसुकिल्लाई गंधओ७५७॥ सुम्भिगंधाई दुब्भिगंधाई रसओ तित्तकडयकसायबिलमहुराई फासओ कक्खडमउयगरुयलहुयसीयजसिणनिलुक्खाई अन्नमन्नबद्धाई अन्नमनपुट्ठाई जाव अन्नमनघडताए चिटुंति ?, हंता अस्थि, एवं जाव दीप अनुक्रम [७५४] GREEN RSANSKARANAS MERadioland ~ 1518~ Page #1520 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६४५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६४५] अहेसत्तमाए । अस्थि णं भंते ! सोहम्म० कप्परस अहे एवं चेव एवं जाव ईसिपम्भाराए पुढ०। सेवं भंते ! जाव विहरद । तए णं समणे भगवं महावीरे जाय बहिया जणवयविहारं विहरति ॥ (सूत्रं ६४५)॥ __ 'अस्थी त्यादि, 'अन्नमन्नबधाई ति गाढाश्लेषतः 'अन्नमन्नपुट्ठाईति आगाढाश्लेषतः, यावत्करणात् 'अन्नमन्नओगाढाईति एकक्षेत्राश्रितानीत्यादिश्यम् , 'अन्नमनघडत्ताए'त्ति परस्परसमुदायतया ॥ अनन्तरं पुद्गलद्रव्याणि निरूपि-18 तानि, अथात्मद्रव्यधर्मविशेषानात्मद्रव्यं च संविधानकद्वारेण निरूपयन्निदमाह तेणं कालेणं २ वाणियगामे नाम नगरे होत्था वलओ, दूतिपलासए चेतिए चन्नओ, तत्थ णं वाणियगामे मगरे सोमिले नाम माहणे परिवसति अढे जाव अपरिभूए रिउच्वेदजाय सुपरिनिट्ठिए पंचण्हं खंडियसयाणं सयस कुटुंबस्स आहेवचं जाव विहरति, तए णं समणे भगवं महावीरे जाव समोसढे जाव परिसा पञ्चवासति, तए णं तस्स सोमिलस्स माहणस्स इमीसे कहाए लद्धहस्स समाणस्स अयमेयारूवे जाव समुप्प-18 | जित्था-एवं खलु समणे णायपुत्ते पुवाणुपुर्वि चरमाणे गामाणुगाम दहजमाणे सुहंसुहेणं जाव इहमागएर जाव दूतिपलासए चेइए अहापडिरूवं जाव विहरइ तं गच्छामि णं समणस्स नायपुत्तस्स अंतियं पाउम्भ-13 वामि इमाई च णं एयारूवाई अट्ठाईजाव वागरणाई पुच्छिस्सामि, तं जइ इमे से इमाई एयारूवाई अट्ठाई जाव वागरणाई वागरेहिति ततो णं बंदीहामि नमसीहामि जावपजुवासीहामि, अहमेयं से इमाई अट्ठाई जाव वागरणाई नो घागरेहिति तो णं एएहिं चेव अद्वेहि य जाव वागरणेहि य निप्पट्ठपसिणवागरणं दीप अनुक्रम [७५५] SARERatininemarana सोमिल-ब्राह्मणस्य भगवंत-महावीरेण सह प्रश्न-संवाद: ~1519~ Page #1521 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६४६] व्याख्या टूि करेस्सामीतिक एवं संपेहेइ २ पहाए जाव सरीरे साओ गिहाओ पडिनिक्खमति पडि०२ पायविहारचारेणं| प्रज्ञप्तिः एगणं खंडियसएणं सद्धिं संपरिबुडे वाणियगाम नगरं मझमझेणं निग्गच्छद २ जेणेव दूतिपलासए चेहए उद्देशः१० अभयदेवी- जेणेव समणे भग० म० तेणेव उवा०२ समणस्स ३ अदूरसामंते ठिच्चा समणं भगवं म. एवं वयासी-जत्ता | -जचासोमिलस्य या वृत्तिःलाते भंते ! जयणिजं. अबाबाई. फासुयविहारं०१, सोमिला ! जत्तावि मे जवणिज्जपि मे अबाबाहंपि मे फासु-1 है यात्रादिसर्ष यविहारंपि मे, किं ते भंते ! जत्ता?, सोमिला ! जं मे तवनियमसंजमसज्झायझाणावस्सयमादीएम जोगेसु पादिप्रश्नः सू६४६ जयणा सेत्तं जत्ता, किंते भंते ! जवणिजं?, सोमिला ! जवणिज्जे दुविहे पं०,०-इंदियजबणिज्जे य नोईदियजवणिजे य, से किं तं इंदियजबणिजे १,२जं मे सोइंदियचखिदियघाणिदियजिभिदियफासिदियाई निभवहयाई पसे वढुति सेत्तं इंदियजवणिजे, से किं तं नोइंदियजवणिज्जे १,२ मे कोहमाणमायालोमा वोच्छिन्ना नो उदीरति से तं नोइंदियजवणिजे, सेतं जवणिजे, किं ते भंते ! अवाबाहं, सोमिला ! जं में दवातियपित्तियसिंभियसन्निवाइया विविहा रोगायंका सरीरगया दोसा उवसंता नो उदीरेंति से अवा बाहं, किंते भंते ! फासुयविहारं, सोमिला ! जन्नं आरामेसु उजाणेसु देवकुलेसु सभासु पवासु इत्थीप-12 |सुपंडगविवजियासु वसहीसु फासुएसणिज्नं पीढफलगसेज्जासंथारगं उपसंपजिचाणं विहरामि सेसं फासु ७५८॥ यविहारं ॥ सरिसवा ते भंते। किं भक्खेया अभक्खेया?, सोमिला ! सरिसवा भक्खेयावि अभक्खेयावि, से केणढे सरिसवा मे भक्खेयावि अभक्खेयावि, से नूणं ते सोमिला ! भन्नएस नएस दुविहा सरि दीप अनुक्रम [७५६] सोमिल-ब्राह्मणस्य भगवंत-महावीरेण सह प्रश्न-संवाद: ~ 1520~ Page #1522 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६४६] |5|| सवा पन्नत्ता, तंजहा-मित्तसरिसवा य धन्नसरिसवा य, तत्थ णं जे ते मित्तसरिसवा ते तिविहा पं० सहजायया सहवडियया सहपंसुकीलियया, ते णं समणाणं निग्गंथाणं अभक्खेया, तत्थ णं जे ते घनसरि सवा ते दुविहा प०, तं०-सत्थपरिणया य असत्थपरिणया य, तत्थ णं जे ते असत्थपरिणया ते णं समणाणं| | निग्गंधाणं अभक्खेया, तत्थ गंजे से सस्थपरिणया ते दुविहा पं०,तं०-एसणिजाय अणेसणिज्जाय, तत्थ णद जे ते अणेसणिज्जा ते समणाणं निग्गंथाणं अभक्खया, तस्थ णं जे ते एसणिज्जा ते दुविहा प००-जाया |य अजाइया य, तत्थ णं जे ते अजाइया ते णं समणाणं निग्गंधाणं अभक्खेया, तत्व णं जे ते जातिया ते दुविहा प०, तं०-लद्धा य अलद्धा य, तत्थ णं जे ते अलद्धा ते णं समणाणं निग्गंधाणं अभक्खेया, तत्थ ण जे ते लद्धा ते णं समणाणं निग्गंथाणं भक्खेया, से तेणट्टेणं सोमिला! एवं वुचइ जाव अभक्खेयादि । मासा ते भंते । किं भक्खेया अभक्खेया ?, सोमिला ! मासा मे भक्खेयाचि अभक्खेयावि, से केणतुणं जाव अभक्खेयावि, से नूणं ते सोमिला ! बंभन्नएम नएसु दुविहा मासा प०, तं०-दरमासा य कालमासा य, तस्थ णं जे ते कालमासा ते णं सावणादीया आसाढ पजवसाणा दुवालस तं०-सावणे भद्दवए आसोए कत्तिए मग्गसिरे पोसे माहे फागुणे चित्ते वइसाहे जेट्टामूले आसाढे,ते णं समणाणं निग्गंथाणं अभक्खया, तस्थ जे ते दवमासा ते दुविहा प०२०-अत्थमासा य धण्णमासा य, तत्थ णं जे ते अस्थमासा ते | दुविहा प० तं०-सुवन्नमासा य रुप्पमासा य, ते णं समणाणं निग्गंथाणं अभक्खेया, तत्थ णं जे ते धन्न दीप अनुक्रम [७५६] nimationa सोमिल-ब्राह्मणस्य भगवंत-महावीरेण सह प्रश्न-संवादः ~1521~ Page #1523 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६४६] व्याख्या- मासा ते दुविहा प० त०-सत्थपरिणया य असस्थपरिणया य एवं जहा धन्नसरिसवा जाव से तेणटेणं जावा प्रज्ञतिः जावा १८ शतके अभक्वेयावि । कुलत्था ते भंते । किं भक्खेया अभक्खेया ?, सोमिला! कुलत्था भक्खेयावि अभक्खेयावि, अभयदेवी उद्देश:१० सेकेणद्वेणं जाव अभक्खयावि,से नूणं सोमिलाते बंभन्नएसु नएसुदुविहा कुलत्या पतं-इस्थिकुलस्था य या वृत्तिः२८ सोमिलस्य | धन्नकुलत्था य, तस्थणं जे ते इत्थिकुलत्था ते तिविहा पं०, तंजहा-कुलकन्नयाइ वा कुलवहयाति वा कुलमा- यात्रादिसर्प ॥७५९॥ उयाइ वा, ते णं समणाणं निग्गंधाणं अभक्खेया, तत्थ णं जे ते धन्नकुलस्था एवं जहा धनसरिसवा से तेण- पादिप्रश्न: टेणं जाय अभक्खेयाबि ।। (सूत्रं ६४६)॥ सू ६४६ 'तेण मित्यादि, 'इमाईचणं'ति इमानि च वक्ष्यमाणानि यात्रायापनीयादीनि 'जत्त'त्ति याने यात्रा-संयमयोगेषु का प्रवृत्तिः 'जवणिज'ति यापनीयं-मोक्षाध्वनि गच्छतां प्रयोजक इन्द्रियादिवश्यतारूपो धर्मः 'अचाचाहंति शरीरवाधानामभावः 'फासुयविहारंति मासुकविहारो-निर्जीव आश्रय इति, 'तवनियमसंजमसज्झायझाणावस्सयमाइएमुत्ति इह तपा-अनशनादि नियमाः-तद्विषया अभिग्रहविशेषाः यथा एतावत्तपःस्वाध्यायवैयावृत्त्यादि मयाऽवश्य रात्रिन्दिवादी|| विधेयमित्यादिरूपाः संयमः-प्रत्युपेक्षादिः स्वाध्यायो-धर्मकथादि ध्यान-धादिः आवश्यक-पविध, एतेषु च यद्यपि || भगवतः किश्चिन्न तदानी विशेषतः संभवति तथाऽपि तत्फलसद्भावात्तदस्तीत्यवगन्तव्यं, 'जयण'त्ति प्रवृत्तिः 'इंदिपजब-I ॥७५९॥ |णिज्जति इन्द्रियविषयं यापनीयं-वश्यत्वमिन्द्रिययापनीयं, एवं नोइन्द्रिययापनीर्य, नवरं नोशब्दस्य मिश्रवचनत्यादिन्द्रि-|| चैर्मिनाः सहार्थत्वाद्वा इन्द्रियाणां सहचरिता नोइन्द्रियाः कषायाः, एषां च यात्रादिपदानां सामयिकगम्भीरार्थत्वेन भग दीप अनुक्रम [७५६] SARERatininemarana सोमिल-ब्राह्मणस्य भगवंत-महावीरेण सह प्रश्न-संवाद: ~ 1522~ Page #1524 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६४६] वितस्तदर्थपरिज्ञानमसम्भावयता तेनापधाजनार्थ प्रश्नः कृत इति ॥ 'सरिसव'त्ति एकत्र प्राकृतशैल्या सदृशवयसः-समा-16 नवयसः अन्यत्र सर्पपा:-सिद्धार्थकाः, 'दछमास'त्ति द्रव्यरूपा माषा: 'कालमास'त्ति कालरूपा मासाः, 'कुलत्यति एकत्र कुले तिष्ठन्तीति कुलस्था:-कुलाङ्गनाः, अन्यत्र कुलत्थाः धान्यविशेषाः, सरिसवादिपदप्रश्नश्च छलग्रहणेनोपहासार्थ ।' कृत इति ॥ अथ चसूरि विमुच्य भगवतो वस्तुतत्त्वज्ञानजिज्ञासयाऽऽह एगे भवं दुवे भवं अक्खए भवं अञ्चए भवं अवहिए भवं अणेगभूयभावभविए भवं !, सोमिला ! एगेवि 18|अहं जाव अणेगभूयभावभविएवि अहं, से केणटेणं भंते ! एवं वुचाइ जाय भविएवि अहं, सोमिला। दषट्ठयाए एगे अहं नाणदंसणट्ठयाए दुविहे अहं पएसट्टयाए अक्खएवि अहं अचएवि अहं अयढिएविद | अहं उपयोगट्टयाए अणेगभूयभावभविएवि अहं,से तेणद्वेणं जाव भविएवि अहं, एत्थ णं से सोमिले माहणे | संबुद्धे समणं भगवं महावीरं जहा खंदओ जाव से जहेयं तुझे वदह जहाण देवाणुप्पियाणं अंतिए बहवे राईसर एवंजहा रायप्पसेणइजे चित्तो जाव दुवालसविहं सावगधर्म पडिवजति पडिच जित्ता समणं भगवं महावीरं वंदति जाव पडिगए, तए णं से सोमिले माहणे समणोवासए जाए अभिगयजीवा जाब विहरह। भंतेत्ति भगवं गोयमे समणं भगवं महावीर वंदति नम०० नम०पभू णं भंते ! सोमिले माहणे देवाणु-13/ लिपियाणं अंतिए मुंडे भवित्ता जहेव संखे तहेव निरवसेसं जाव अंतं काहिति । सेवं भंते !२त्ति जाच विह रति ॥ (सूत्रं ६४७)॥१८-१०॥ ॥ अट्ठारसम सयं समत्तं ।।१८॥ दीप --400-5 अनुक्रम [७५६] -- ~1523~ Page #1525 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६४७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६४७]] ॥७६०॥ व्याख्या- 'एगे भव'मित्यादि, एको भवानित्येकत्वाभ्युपगमे भगवताऽऽत्मनः कृते श्रोत्रादिविज्ञानानामवयवानां चात्मनोऽने- १८ शतके प्रज्ञप्तिःकतोपलब्धित एकत्वं दूषयिष्यामीति बुद्ध्या पर्यनुयोगः सोमिलभट्टेन कृतः, द्वौ भवानिति च द्वित्वाभ्युपगमेऽहमित्येकअभयदेवी स्वविशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वं दूषयिष्यामीति बुद्ध्या पर्यनुथोगो विहितः, 'अक्खए भव'मित्यादिना च पदन-लाएकादत्वायावृत्तिः२|| येण नित्यात्मपक्ष पर्यनुयुक्तः, 'अणेगभूयभावभविए भवंति अनेके भूता-अतीताः भावाः-सत्तापरिणामा भव्याश्च दिप्रश्नः सू ६४७ भाविनो यस्य स तथा, अनेन चातीतभविष्यत्सत्ताप्रश्नेनानित्यतापक्षः पर्यनुयुक्तः, एकतरपरिग्रहे तस्यैव दूपणायेति, तत्र च भगवता स्याद्वादस्य निखिलदोषगोचरातिक्रान्तत्वात्तमवलम्ब्योत्तरमदायि-'एगेवि अह'मित्यादि, कथमित्येतत् ? | इत्यत आह-दवढ्याए एगोऽहंति जीवद्रव्यस्यैकत्वेनैकोऽहं न तु प्रदेशार्थतया, तथा हि अनेकत्वान्ममेत्यवयवादीनामनेकत्वोपलम्भो न बाधकः, तथा कश्चित्स्वभावमाश्रित्यैकत्वसङ्ख्याविशिष्टस्यापि पदार्थस्य स्वभावान्तरद्वयापेक्षया द्वित्वमपि न विरुद्धमित्यत उक्त-नाणदंसणद्वयाए दुवेवि अहं'ति, न चैकस्य स्वभावभेदो न दृश्यते, एको हि देवदत्तादिः पुरुष एकदैव तत्तदपेक्षया पितृत्वपुत्रत्वभ्रातृत्वभ्रातृव्यत्वादीननेकान् स्वभावाँलभत इति, तथा प्रदेशार्थतयाऽसल्येयप्रदेशतामाश्रित्याक्षतोऽप्यहं सर्वथा प्रदेशानां क्षयाभावात् , तथाऽव्ययोऽप्यहं कतिपयानामपि च व्ययाभावात् , किमुक्तं भवति ?अवस्थितोऽप्यह-नित्योऽप्यहम् , असङ्ख्येयप्रदेशिता हि न कदाचनापि व्यपैति अतो नित्यताऽभ्युपगमेऽपि न दोषः, तथा ७६०॥ 'उवओगट्टयाए'त्ति विविधविषयानुपयोगानाश्रित्यानेकभूतभावभविकोऽप्यहम् , अतीतानागतयोहि कालयोरनेकविषयषो-1 धानामात्मनः कथञ्चिदभिन्नानां भूतत्वाद् भावित्वाच्चेत्यनित्यपक्षोऽपि न दोषायेति । 'एवं जहा रायप्पसेणइज्जे इत्यादि, ARRANI दीप अनुक्रम [७५७] FACOPLE ~1524~ Page #1526 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६४७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६४७] अनेन च यत्सूचितं तस्यार्थलेशो दर्श्यते-यथा देवानांप्रियाणामन्तिके यहवो राजेश्वरतलबरादयस्त्यक्त्वा हिरण्यसुवर्णादि मुण्डा भूत्वाऽगारादनगारितां प्रव्रजन्ति न खलु तथा शक्नोमि प्रबजितुमितीच्छाम्यहमणुव्रतादिक गृहिधर्म भगवदन्तिके प्रतिपत्तुं, ततो भगवानाह-यथामुखं देवानांप्रिय ! मा प्रतिबन्धोऽस्तु, ततस्तमसौ प्रत्यपद्यत इति ॥ अष्टादशशते दशमः ॥१८-१०॥ ॥ अष्टादशं शतं च वृत्तितः परिसमाप्तमिति ॥ १८ ॥ AsarastrastrastrastrasaHORaptraRahasranatvasnasarastraSCARStsap अष्टादशशतवृत्तिर्विहिता वृत्तानि वीक्ष्य वृत्तिकृताम् । प्राकृतनरो ह्यदृष्टं न कर्म कर्तुं प्रभुर्भवति ॥ १ ॥ gereser sense reservastasseaserseasesASLASEnsense ORSLAS व्याख्यातमष्टादशशतम्, अथावसरायातमेकोनविंशतितमं व्याख्यायते, तत्र चादावेवोद्देशकसहाय गाथालेस्सा य १ गम्भ २ पुढवी ३ महासवा ४ चरम ५ दीव ६ भवणा ७ य । निवत्ति८ करण ९वणचर-1 सुरा १० य एगूणवीसइमे ॥१॥ रापगिहे जाच एवं चयासी-कति णं भंते ! लेस्साओ पन्नत्ताओ, गोयमा ! छल्लेसाओ पन्नत्ताओ, तंजहा-एवं जहा पन्नवणाए चउत्थो लेसुद्देसओ भाणियबो निरवसेसो। सेवं भंते २॥ (सूत्रं ६४८)॥१९-१॥ 'लेस्से'त्यादि, तत्र 'लेस्सा यत्ति लेश्याः प्रथमोद्देशके वाच्या इत्यसौ लेश्योद्देशक एवोच्यते, एवमन्यत्रापि १ चशब्दः समुच्चये, 'गम्भ'त्ति गर्भाभिधायको द्वितीयः २ 'पुढवित्ति पृथिवीकायिकादिवक्तव्यतार्थस्तृतीयः ३ 'महासव'त्ति टू नारका महाश्रवा महाक्रिया इत्याद्यर्धपरश्चतुर्थः४, 'चरम'त्ति चरमेभ्योऽल्पस्थितिकेभ्यो नारकादिभ्यः परमा-महास्थि दीप अनुक्रम [७५७] SARERatinintenmatra अत्र अष्टादशमे शतके दशम-उद्देशकः परिसमाप्त: अथ एकोनविंशतितमं शतके प्रथम-उद्देशक: आरभ्यते ~1525~ Page #1527 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग [-], अंतर्-शतक -1, उद्देशक [१], मूलं [६४८] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६४८] व्याख्यायो महाकर्मतरा इत्याद्यर्थप्रतिपादनार्थः पञ्चमः ५, 'दीवत्ति द्वीपाद्यभिधानार्थः पष्ठः ६'भवणा यत्ति भवनाधर्था १९ शतके भिधानार्थः सप्तमः ७'निवत्ति'त्ति निवृत्तिा-निष्पत्तिः शरीरादेस्तदर्थोऽष्टमः ८'करण'त्ति करणार्थों नवमः ९ 'वणच-151 प्रज्ञप्तिः अभयदेवी- रसुरा यत्ति वनचरसुरा-व्यन्तरा देवास्तद्वत्तव्यतार्थो दशम इति १०, तत्र प्रथमोद्देशकस्तावव्याख्यायते, तस्य चेदमादिया वृत्ति *सूत्रम्-'रायगिहे इत्यादि, 'पन्नवणाए चउत्थो लेसुद्देसओ भाणियबो'त्ति प्रज्ञापनायाश्चतुर्थों लेश्यापदस्य सप्तदश-HIEVs. ॥७६१॥ 18 स्योद्देशको लेश्योदेशक इह स्थाने भणितव्यः, स च-'कण्हलेसा जाव मुकलेसा इत्यादिरिति । एकोनर्षिशसितमशते 8 लेश्याः प्रथम उद्देशकः समाप्तः॥ १९-१॥ दिसू ६४९ अथ लेश्याऽधिकारवानेव द्वितीयस्तस्य चेदमादिसूत्रम्कति णं भंते । लेस्साओ प०१ एवं जहा पन्नवणाए गन्भुद्देसो सो चेव निरवसेसो भाणियबो । सेवं भंते ! सेवं भंते ! (सूत्रं ६४९) ॥ १९-२ उद्देशकः॥ 'कह णमित्यादि, 'एवं जहा पन्नवणाए'इत्यादि, 'एवम् अनेन क्रमेण यथा प्रज्ञापनायां गर्भोद्देशके-गर्भसूत्रोपलक्षितोदेशके सप्तदशपदस्य षष्ठे सूत्र तथेह वाच्यं, तन्यूनाधिकत्वपरिहारार्धमाह-स एव गर्भोदेशको निरवशेषो भणि|तव्य इति, अनेन च यस्सूचितं तदिदं-'गोयमा ! छल्लेस्साओ पन्नत्ताओ, तंजहा-कण्हलेस्सा जाव सुकलेस्सा, मणुस्साणं ॥७६१॥ भंते ! कर लेस्साओ प०, गोयमा ! छलेस्साओ पन्नत्ताओ, तंजहा-कण्हलेस्सा जाव सुकलेस्सा' इत्यादीति, यानि च RECORDCASESC गाथा दीप अनुक्रम [७५८-७५९] अत्र एकोनविंशतितमे शतके प्रथम-उद्देशक: परिसमाप्त: अथ एकोनविंशतितमं शतके द्वितीय-उद्देशक: आरभ्यते ~ 1526~ Page #1528 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [६४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६४९] दीप सूत्राण्याश्रित्य गर्भोद्देशकोऽयमुक्तस्तानीमानि-कण्हलेस्से भंते ! मणुस्से कण्हलेस्सं गम्भं जणेजा ?, हंता गोयमा ! जणेज्जा । कण्हलेस्से णं भंते ! मणूसे नीललेसं गम्भं जणेजा ? हंता गोयमा ! जणेजा' इत्यादीति । एकोनविंशतितमशते द्वितीयः॥ १९-२॥ . द्वितीयोद्देशके लेश्या उक्तास्तद्युक्ताश्च पृथिवीकायिकादित्वेनोत्पद्यन्त इति पृथिवीकायिकादयस्तृतीये निरूप्यन्त | इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्रायगिहे जाव एवं वयासी सिय भंते ! जाव चत्तारि पंच पुढविकाइया एगयो साधारणसरीरं चंति एग०२ तओ पच्छा आहारेंति वा परिणामेति वा सरीरं वा बंधति ?, नो इणढे समढे, पुढविक्काइयाणं पत्तेयाहारा पत्तेयपरिणामा पत्तेयं सरीरं बंधति प०२ततोपच्छा आहारेति वा परिणामेति बासरी वा बंधति १ तेसि णं भंते ! जीवाणं कति लेस्साओ प०१, गोयमा!चत्तारि लेस्साओ०प०, तं०-कण्हलेस्सा नील काउ० तेउ०२, ते णं भंते ! जीवा किं सम्मदिट्टी मिच्छादिट्ठी सम्मामिच्छादिही?, गोयमा! नो सम्मदिट्ठी मिच्छादिही नो सम्मामिच्छविट्ठी ३, ते णं भंते जीवा किं नाणी अन्नाणी ?, गोयमा! नो नाणी अन्नाणी, नियमा दुअन्नाणी, तं०-मइअन्नाणी य सुयअन्नाणी य४,ते ण भंते ! जीवा किंमणजोगी वयजोगी कायजोगी, गोयमा ! नो मणजोगी नो वयजोगी कायजोगी ५, ते णं भंते! जीवा किं सागारोवउत्ता अणागारोवउत्ता, अनुक्रम [७६०] अत्र एकोनविंशतितमे शतके द्वितीय-उद्देशक: परिसमाप्त: अथ एकोनविंशतितमं शतके तृतीय-उद्देशक: आरभ्यते ~ 1527~ Page #1529 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६५० ] दीप अनुक्रम [७६१] व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥७६२॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१९], वर्ग [−], अंतर् शतक [ - ], उद्देशक [३], मूलं [६५० ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः गोयमा ! सागारोबउत्सावि अणागारोवउत्तावि ६, ते णं भंते । जीवा किमाहारमाहारेति ?, गोयमा । दबओ णं अणतपदेसियाई दवाई एवं जहा पनवणाए पढमे आहारुद्देसए जावसङ्घप्पणयाए आहारमाहारैति ७, तणं भन्ते । जीवा जमाहारेति तं चिनंति जंनो आहारैति तं नो चिज्जति चिन्ने वा से उद्दाइ पलिसप्पति वा ?, हंता गोयमा ! ते णं जीवा जमाहारेति तं चिनंति जं नो जाव पलिसप्पति या ८, तेसि णं भंते ! जीवाणं एवं | सन्नाति वा पन्नाति वा मणोति वा वईइ वा अम्हे णं आहारमाहारेमो ?, णो तिणद्वे स० आहारैति पुण ते तेसिं ९, तेसि णं भंते ! जीवाणं एवं सन्ना० जाव वीयीति वा अम्हे णं इहाणिट्टे फासेघरे वेदेमो पडिसंवेदेमो १, णो ति० पडिसंवेदेति पुण ते १०, ते णं भंते । जीवा किं पाणाइवाए उबक्खाइज्यंति मुसावाए अदिन्ना० जाव मिच्छादंसणसले उबक्साइजंति ?, गोयमा ! पाणाइवाएवि उबक्वाइजंति जाब मिच्छादंसणसल्लेवि उबक्खाहजंति, जेसिंपि णं जीवाणं ते जीवा एवमाहिज्जंति तेसिंपि णं जीवाणं नो विजाए नाणते ११ ॥ ते णं भंते । जीवा कओहिंतो उबव० किं नेरइएहिंतो उबवजंति ? एवं जहा वर्षातीए पुढविकाइयाणं उबवाओ तहा भाणियत्रो १२। तेसि णं भंते ! जीवाणं केवतियं कालं ठिती प० १, गोयमा ! जहनेणं अंतोमुहु० उकोसेणं बावीसं | वाससहस्साई १३ ॥ तेसि णं भंते ! जीवाणं कति समुग्धाया प० १, गोयमा ! तओ समुग्धाया पं० तं०-वेयणासमुग्धाए कसाय० मारणंतियस० । ते णं भंते । जीवा मारणंतियसमुग्धारणं किं समोहया मरंति असमोहया मरंति ?, गोयमा ! समोहयावि मरंति असमोहयावि मरंति ॥ ते णं भंते! जीवा अनंतरं उबहित्ता For Parts Only ~ 1528~ १९ शतके उद्देशः ३ पृथ्व्यादि शरीरादि सू ६५० ॥७६२|| Page #1530 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [६५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६५०] कहिं गति कहिं उवयजति , एवं उबणा जहा वर्कतीए १२ । सिय भंते ! जाव चत्तारि पंच आउकाइया एगयओ साहारणसरीरं बंधति एग०२तओ पच्छा आहारेति एवं जो पुढविकाइयाणं गमो सो चेव |भाणियबो जाव उच्वइंति नवरं ठिती सत्तवाससहस्साई उक्कोसेणं सेसंतं चेव । सिय भंते ! जाव चत्तारि पंच तेउक्काइया एवं चेव नवरं उपचाओ ठिती उबट्टणा य जहा पन्नवणाए सेसं तं चेव । वाउकाइयाणं एवं ४ चेव नाणत्तं नवरं चत्तारि समुग्घाया। सिय भंते ! जाव चत्तारि पंच वणस्सइकाइयापुच्छा, गोयमा । दणो तिणढे समहे, अणंता बणस्सइकाइया एगयओ साहारणसरीरं बंधंति एग० २ तओ पच्छा आहारेंति वा परि०२सेसं जहा तेउकाइयार्ण जाव उबटुंति नवरं आहारो नियम छदिसि, ठिती जहोणं अंतोमुहत्तं | उकोसेणवि अंतोमुहुतं, सेसं तं व ॥ (सूत्रं १५०) 'रायगिहें'इत्यादि, इह चेयं द्वारगाथा क्वचिद् दृश्यते-"सिय लेसदिविणाणे जोगुवओगे तहा किमाहारो। पाणाइवाय उपायठिई समुग्धायउबट्टी ॥१॥"ति, अस्याश्चार्थो वनस्पतिदण्डकान्तोद्देशकार्याधिगमावगम्य एष, तन्त्र स्याद्वारे 'सिय'त्ति स्याद्-भवेदयमर्थः, अथवा प्रायः पृथिवीकायिकाः प्रत्येकं शरीरं बध्नन्तीति सिद्ध, किन्तु 'सिय'त्ति स्यात् | कदाचित् 'जाव चत्तारि पंच पुढविकाइय'त्ति चत्वारः पञ्च वा यावत्करणाद् द्वौ वा त्रयो वा उपलक्षणत्वाश्चास्य बहुतरा | वा पृथिवीकायिका जीवाः 'एगओ'त्ति एकत एकीभूय संयुग्येत्यर्थः 'साहारणसरीरं बंधंति'त्ति बहूनां सामान्यशरीरं बन्नन्ति, आदितस्तत्यायोग्यपुद्गलग्रहणतः, 'आहारेंति वत्ति विशेषाहारापेक्षया सामान्याहारस्थाविशिष्टशरीरबन्धनसमय PCASSACREEK दीप अनुक्रम [७६१] ~ 1529~ Page #1531 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [६५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६५०] व्याख्या- | एव कृतत्वात् 'सरीरं वा तित्ति आहारितपरिणामितपुद्गलैः शरीरस्य पूर्वबन्धापेक्षया विशेषतो कधं कुर्वन्तीत्यर्थः, १९शत प्रज्ञप्तिः | नायमर्थः समर्थो, यतः पृथिवीकायिकाः प्रत्येकाहाराः प्रत्येकपरिणामाश्चातः प्रत्येक शरीरं वनन्तीति तत्प्रायोग्यपुद्गल-|| उद्देशः ३ अभयदेवी ग्रहणतः, ततश्चाहारयन्तीत्यादि एतच्च प्राग्वदिति ॥ किमाहारद्वारे-'एवं जहा पन्नवणाए पढमे आहारुदेसए'त्ति पृथ्व्यादिया वृत्तिः२॥ एवं यथा प्रज्ञापनायामष्टाविंशतितमपदस्य प्रथमे आहाराभिधायकोद्देशके सूत्र तह वाच्यं, तचैव-'खेत्तओ असंखेजपए शरीरादि ॥७६३॥ सोगाढाई कालतो अन्नयरकालद्वितीयाई भावओ वनमंताई गंधमंताई रसमंताई फासमंताई इत्यादीति 'तं चिजइति । तत्-पुद्गलजातं शरीरेन्द्रियतया परिणमतीत्यर्थः 'चिन्ने वा से उहाइ'त्ति चीर्ण च-आहारितं सत्तत् पुगलजातम् 'अप-12 द्रवति' अपयाति विनश्यतीति मलवत् सारश्चास्य शरीरेन्द्रियतया परिणमति, एतदेवाह-'पलिसप्पह वत्ति परि-II | सर्पति च परि-समन्ताद्गच्छति, 'एवं सन्नाइ वत्ति 'एवं वक्ष्यमाणोल्लेखेन 'सज्ञा' व्यावहारिकार्थावग्रहरूपा मतिः प्रवर्तत इति शेषः, 'पन्नाइ बत्ति प्रज्ञा-सूक्ष्मार्थविषया मतिरेव, 'मणोड वत्ति मनोद्रव्यस्वभावं, 'बईहब'सि वाग् द्रव्य-| श्रुतरूपा ॥ प्राणातिपातादिद्वारे-'पाणाइवाए उवक्खाइज्जती'त्यादि प्राणातिपाते स्थिता इति शेषः प्राणातिपातवृत्तय | इत्यर्थः, उपाख्यायन्ते-अभिधीयन्ते, यश्चेह वचनाघभावेऽपि पृथिवीकायिकानां मृषावादादिभिरुपाख्यानं तन्मृपावादाद्यविरतिमाश्रित्योच्यत इति, अथ हन्तन्यादिजीवानां का वार्ता ? इत्याह-'जेसिपि ण'मित्यादि, येषामपि जीवानामति-12-७६३॥ पातादिविषयभूतानां प्रस्तावात्पृथिवीकायिकानामेव सम्बन्धिनाऽतिपातादिना 'ते जीव'त्ति ते-अतिपातादिकारिणो जीवाः एवमाहिज्जति'त्ति अतिपातादिकारिण एते इत्याख्यायन्ते, तेषामपि जीवानामतिपातादिविषयभूतानां न केवल दीप अनुक्रम [७६१] ACCORRECTOR ~ 1530~ Page #1532 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [६५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६५०] घातकानां 'नो' नैव 'विज्ञातम्' अवगतं 'नानात्वं' भेदो यदुत वयं वध्यादय एते तु वधकादय इत्यमनस्कत्वात्तेषामिति ॥ उत्पादद्वारे-'एवं जहा वकंतीए'इत्यादि, इह च व्युत्क्रान्तिः प्रज्ञापनायाः पष्ठं पदं, अनेन च यत्सूचित तदिदं-'किं नेरइएहिंतो उववर्जति तिरिक्खजोणिएहिंतो उववजति मणुस्सहिंतो उववनंति देवेहिंतो उववज्जति !, गोयमा ! नो नेरइएहिंतो उववजति तिरिक्खजोणिएहितो उववजति मणुस्सेहिंतो उववजंति देवेहितो उवबजंति ॥ समुद्घातद्वारे-'समोहयावि'त्ति समुद्घाते वर्तमानाः कृतदण्डा इत्यर्थः 'असमोहयावित्ति दण्डादुपरता अकृतसमुद्घाता वा ॥ उद्वर्तनाद्वारे-एवं उचट्टणा जहा वकंतीए त्ति, अनेन चेदं सूचितं-किं नेरइएसु जाव देवेसु, गोयमा! नो नेरइएसु उववजति तिरिक्खजोणिएसु उव० मणुस्सेसु उववजति नो देवेसु उववजति त्ति । तेजस्कायिकदण्डके | 'नवरं उववाओ ठिई उबट्टणा य जहा पन्नवणाए'त्ति, इह स्थादादिद्वाराणि पृथिवीकायिकदण्डकवद्वाच्यानि, उत्पादादिषु | पुनर्विशेषोऽस्ति स च प्रज्ञापनायामिवेह द्रष्टव्यः, स चैवमर्थतः-तेषामुपपातस्तिर्यग्मनुष्येभ्य एव स्थितिस्तूत्कृष्टाऽहोरात्रवर्य तत उद्वृत्तास्तु ते तिर्यस्वेवोत्पद्यन्ते, यथा चेहोत्पादविशेषोऽस्ति तथा लेश्यायामपि यतस्तेजसोऽप्रशस्तलेश्या एव, पृथिवीकायिकास्त्वाद्यचतुर्लेश्याः, यच्चेदमिह न सूचितं तद्विचित्रत्वात्सूत्रगतेरिति । वायुकायदण्डके 'चत्तारि समुग्घाय'त्ति पृथिव्यादीनामाद्याखयः समुद्घाताः वायूनां तु वेदनाकषायमारणान्तिकवैक्रियलक्षणाश्चत्वारः समुद्घाताः संभवन्ति तेषां वैक्रियशरीरस्य सम्भवादिति । बनस्पतिकायदण्डके 'नवरं माहारो नियम छदिसिं'ति यदुक्तं तनावगम्यते | दीप अनुक्रम [७६१] RREARCORG ~ 1531~ Page #1533 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६५० ] दीप अनुक्रम [७६१] व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥७६४॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१९], वर्ग [−], अंतर् शतक [ - ], उद्देशक [३], मूलं [६५० ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः लोकान्तनिष्कुटान्याश्रित्य त्रिदिगादेरप्याहारस्य तेषां सम्भवाद् बादरनिगोदान् वाऽऽश्रित्येदमवसेयं तेषां पृथिव्याद्याश्रितत्वेन पदिकाहारस्यैव सम्भवादिति । अथैषामेव पृथिव्यादीनामवगाहनाऽल्पत्वादिनिरूपणायाह एएसि णं भंते! पुढविकाइयाणं आउतेउवाउवणस्सइकाइयाणं सुहुमाणं बादराणं पज्जत्तगाणं अपज्जन्त गाणं जाव जहनुकोसियाए ओगाहणाए कपरे २ जाव विसेसाहिया वा ?, गोधमा ! सवत्थोवा सुहमनिओयस्स 14 अपजत्तस्स जहन्निया ओगाहणा १ सुमवाउकाइयस्स अपजन्तगस्स जहन्निया ओगाहणा असंखेजगुणा २ | सुहुतेक अपज्जतस्स जह० ओगाहणा असंखेजगुणा ३ मुहुम आऊअपज्ज० जह० असं० ४ मुहमपुढवि अपज्ञत्त० | जहनिया ओगाहणा असंखेजगुणा ५ बादबाउकाइयस्स अपज्जन्त्तगस्स जन्निया ओगाहणा असंखेनगुणा ६ बादरतेकअपज्जतजहनिया ओगाहणा असंखेज्जगुणा ७ बादरआउअपजतजहनिया ओगा० असंखे० ८ | बादरपुढ वीकाइय अपजस जन्निया ओगाहणा असंखेज्जगुणा ९ पत्तेयसरीरबादरवणस्सइकाइयस्स बादरनिओयस्स एएसिणं पञ्चसगाणं एएसि णं अपनत्तगाणं जहनिया ओगाहणा दोन्हवि तुल्ला असंखे०१०-११ सुहुमनिगोयस्स पज्जत्तगस्स जहन्निया ओगाहणा असं० १२ तस्सेव अपजन्तगस्स उक्कोसि० ओगा विसेसा. १३ | तस्स चेव अपज्जत्तगस्स उक्को० ओगा० बिसेसा० १४ सुहमवाउकाइयस्स पचत्तग० जह० ओगा० असं० १५ तस्स चैव अपज सगस्स उक्कोसिया ओगाहणा विसे० १६ तस्स चेव पज्जन्त्तगस्स एकोसा विसे० १७ एवं सुहुतेकाइयस्सवि १८/१९/२० एवं सहमआउकाइयस्सवि २१ २२ २३ एवं सुहमपुढविकाइयस्स विसेसा Education Internation For Parts Only ~ 1532~ १९ शतके उद्देशः ३ पृथ्व्याद्यद गाहनाल्प बहुत्वं सू ६५१ ॥७६४॥ Page #1534 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [६५१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६५१] ॥२४॥२६।२६ एवं पादरवाउकाइयरस वि०२७१२८०२९ एवं बायरऊकाइयस्स वि०३०३१॥३२ एवं बादर-1 |आउकाइयस्स वि०३३॥३४॥३५ एवं बादरपुढविकाइयस्स वि० ३६॥३७३८ सवेसि तिविहेणं गमेणं भाणियचं. बादरनिगोयस्स पज्जत्तगस्स जहन्निया ओगाहणा असंखेजगुणा ३९ तस्स चेव अपजत्तगस्स उक्कोसिया ४|| ओगाहणा विसेसाहिया ४० तस्स चेव पजत्तगस्स उकोसिया ओगाहणा बिसेसाहिया ४१ पत्तेयसरीर-18 ६ बादरवणस्सइकाइयरस पजत्तगस्स ज० ओगा० असं ४२ तस्स चेव अपजत्त० उको० ओगाहणा असं०४३ तस्स चेव पज० उ० ओगा० असं०४४ ॥ (सूत्रं ६५१)॥ | सममित्यादि इह किल पृथिव्यप्तेजोवायुनिगोदाः प्रत्येक सूक्ष्मवादरभेदाः एवमेते दशैकादशश्च प्रत्येकवन-|| ६ स्पतिः एते च प्रत्येक पर्याप्तकापर्याप्तकभेदाः २२ तेऽपि जघन्योत्कृष्टावगाहना इत्येवं चतुश्चत्वारिंशति जीवभेदेषु स्तोका-13 दिपदन्यासेनावगाहना व्याख्येया, स्थापना चैवं-पृथिवीकायस्याधः सूक्ष्मवादरपदे तयोरधः प्रत्येकं पर्याप्तापर्याप्तपदे तेषामधः प्रत्येकं जघन्योत्कृष्टावगाहनेति, एवमकायिकादयोऽपि स्थायाः, प्रत्येकवनस्पतेश्चाधा पर्याप्तापर्याप्तपदद्वयं तयोरधः ||४ प्रत्येक जघन्योत्कृष्टा चावगाहनेति, इह च पृथिव्यादीनामङ्गलासययभागमात्रावगाहनत्वेऽप्यसवेयभेदत्वादअलासङ्ग्येयभागस्येतरेतरापेक्षयाऽसल्येयगुणत्वं न विरुध्यते, प्रत्येकशरीरवनस्पतीनां चोत्कृष्टाऽवगाहना योजनसहनं समधिकमवगन्तव्येति ॥ पृथिव्यादीनां येऽवगाहनाभेदास्तेषां स्तोकत्वाद्युक्तम् , अथ कायमाश्रित्य तेषामेवेतरेतरापेक्षया सूक्ष्मत्वनिरूपणायाह दीप ACCECCAR अनुक्रम [७६२] ~ 1533~ Page #1535 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [६५२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६५२]] Dil ६५२ दीप अनुक्रम [७६३] व्याख्या-8 एयस्स णं भंते ! पुढविकाइयस्स आउकाइयस्स तेऊ. वाज. वणस्सइकाइयस्स कयरे काये सबसुहुमे ||१९ शतके प्रज्ञप्तिः ॥ कयरे काए सबसुहमतराए , गोयमा ! वणस्सइकाइए सबसुहुमे वणस्सहकाइए सषसुहमतराए १, एयरस का उद्देशः३ अभयदाना भंते ! पुढविकाइयरस आउकाइ तेउ. वाउक्काइयस्स कयरे काये सबसुहमे कयरे काये सबसुहुमतराए , पृथ्व्यादिषु या वृत्तिः गोयमा ! वाउकाए सबसुहुमे बाउकाये सबसुहमतराए २, एयरस णं भंते ! पुडविकाइयस्स आउकाइयस्स४ सूक्ष्मावगा ॥७६५॥ तेउकाइयस्स कयरे काये सबसुहुमे कयरे काए सचमुहुमतराए ?, गोयमा! तेउक्काए सबसुहमे तेउकाए सब-| हना सू मुहुमतराए ३, एयस्स गं भंते ! पुढधिकाइयस्स आउक्काइयस्स कपरे काए सबसुहुमे कयरे काये सबसुहुमत-| राए ?, गोयमा ! आउकाए सबसुलुमे आउक्काए सबसुहुमतराए ४॥ एयस्स णं भंते ! पुढविकाइपस्स आउ० तेउवाउ० वणस्सइकाइयस्स कपरे काये सवबादरे कयरे काये सबबादरतराए ?, गोषमा वणस्सइकाये सबबा| दरे वणस्सहकाये सववादरतराए १, एयस्स णं भंते ! पुढविकाइयस्स आउक्काइय० तेउकाइय० चाउकाइयस्स कयरे काए सवपादरे कयरे काए सबवादरतराए , गोयमा! पुढविकाए सबचादरे पुढविकाए सववादरतराए २, एयरस णं भंते !आउकाइपरसतेऊकाइयस्स चाउकाइयस्स कयरे काए सवबारे कयरे काए सवधादरतराए?, गोयमा आउक्काए सबधादरे आउकाए सबषादरतराए ३, एयरस णं भंते! तेउकाइयस्स बाउकाइयस्स | कयरे काए सबधादरे कयरे काए सबबादरतराए ?, गोयमा! तेउवाए सबबादरे तेउक्काए सबवादरतराए ४॥ केमहालए णं भंते ! पुढविसरीरे पन्नत्ते, गोयमा ! अणंताणं मुटुमवणस्सइकाइयाणं जावइया सरीरा से ७ि६५॥ ~ 1534 ~ Page #1536 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [६५२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६५२]] एगे सुहुमवाउसरीरे असंखेजाणं सुहुमवाउसरीराणं जावतिया सरीरा से एगे सुहुमतेऊसरीरे, असंखेजाणं सुहुमतेजकाइयसरीराणं जावतिया सरीरा से एगे सुहमे आऊसरीरे, असंखेजाणं सुहमआउकाइयसरीराणं | जावइया सरीरा से एगे सुहुमे पुढविसरीरे, असंखेजाणं सुहमपुदविकाइयसरीराणं जावया सरीरा से |एगे बादरवाउसरीरे, असं० बादरवाउकाइयाणं जावइया सरी० से एगे पादरतेऊसरीरे, असंखेजाणं वादरतेउकाइयाणं जावतिया सरीरा से एगे चादरआउसरीरे, असंखेजाणं बादरआउ० जावतिया सरीरा से एगे यादरपुढविसरीरे, एमहालए णं गोयमा ! पुढविसरीरे पन्नते ॥ (सूत्रं ६५२)॥ 'एयस्से त्यादि, 'कयरे काए'त्ति कतरो जीवनिकायः 'सबसुहमें त्ति सर्वथा सूक्ष्मः सर्वसूक्ष्मः, अयं च चक्षुरग्राह्यतामात्रेण पदार्थान्तरमनपेक्ष्यापि स्याद् यथा सूक्ष्मो वायुः सूक्ष्म मन इत्यत आह-'सबसहमतराए'त्ति सर्वेषां मध्येऽतिशयेन सूक्ष्मतरः स एव सर्वसूक्ष्मतरक इति ॥ सूक्ष्मविपरीतो बादर इति सूक्ष्मत्वनिरूपणानन्तरं पृथिव्यादीनामेव बादरत्वनिरूपणायाह-'एपस्स ण'मित्यादि । पूर्वोक्तमेधार्थ प्रकारान्तरेणाह-'केमहालए ण'मित्यादि, 'अर्णताण सुहुमवणस्सइकाइयाण जावइया सरीरा से एगे सुहमवाउसरीरे'त्ति, इह यावग्रहणेनासङ्ख्यातानि शरीराणि ग्राह्याणि अनन्तानामपि वनस्पतीनामेकासययान्तशरीरत्याद् अनन्तानां च तच्छरीराणामभावात् प्राक् च सूक्ष्मवनस्पत्यवगाहनाऽपेक्षया सूक्ष्म-18 दि वायववगाहनाया असयातगुणत्वेनोक्तत्वादिति, 'असंखेजाण'मित्यादि, 'सुहमवाउसरीराण'ति वायुरेव शरीरं येषां है। |ते तथा सूक्ष्माश्च ते वायुशरीराश्च-वायुकायिका सूक्ष्मवायुशरीरास्तेषामसलयेयानां 'सुहमवाउकाइयाण'ति कचित्पाठः दीप अनुक्रम [७६३] ~ 1535~ Page #1537 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६५२ ] दीप अनुक्रम [७६३] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१९], वर्ग [−], अंतर्-शतक [-], उद्देशक [३], मूलं [६५२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या या वृत्तिः २ स च प्रतीत एव, 'जावइया सरीर'ति यावन्ति शरीराणि प्रत्येकशरीरत्वात्तेषामसोयान्येव 'से एगे सुहुमै तेजसप्रज्ञप्तिः ४ रीरे'त्ति तदेकं सूक्ष्मतेजःशरीरं तावच्छरीरप्रमाणमित्यर्थः ॥ प्रकारान्तरेण पृथिवीकायिकावगाहनाप्रमाणमाहअभयदेवीविकास णं भंते! केमहालिया सरीरोगाहणा पन्नत्ता १, गोयमा ! से जहानामए रन्नो चाउरंतच कवहिस्स बन्नगपेसिया तरुणी बलवं जुगवं जुवाणी अप्पायंका वन्नओ जाव निडणसिप्पोवगया नवरं चम्मे५ दुहणमुट्टियसमायणिचियगत्तकाया न भणति सेसं तं चैव जाव निउणसिप्पोवगया तिक्खाए वय| रामईए सण्हकरणीए निक्खेणं वइरामएणं वट्टावरएणं एवं महं पुढविकायं जतुगोलासमाणं गहाय पडि| साहरिय प० २ पडिसंखिविय पडि० २ जाव इणामेवत्तिकहु तिसत्तक्खुत्तो उप्पीसेज्जा तत्थ णं गोयमा ! अस्थेगतिया पुढविकाइया आलिद्धा अत्येगइया पुढविकाइया नो आलिद्धा अत्थेगइया संघट्टि (ट्ठि) या अत्थेगइया ॥७६६।। संघहि (हि)पा अत्थेगइया परियाविया अस्थेगइया नो परियाविया अत्थेगइया उद्दविया अत्येगइया नो उद्दविया अत्थेगइया पिट्ठा अत्थेगतिया नो पिट्ठा, पुढविकाइयस्स णं गोयमा ! एमहालिया सरीरोगाहणा पपणत्ता | पुढविकाइएणं भंते ! अयंते समाणे केरिसियं वेदणं पञ्चणुग्भवमाणे विहरति ?, गोयमा ! से जहा नामए-केइ पुरिसे तरुणे बलवं जाव निउणसिप्पोवगए एगं पुरिसं जुन्नं जराजज्जरियदेहं जावदुब्बलं किलंत | जमलपाणिणा मुद्धाणंसि अभिहणिजा से णं गोयमा । पुरिसे तेणं पुरिसेणं जमलपाणिणा मुद्धाणंसि अभिहुए समाणे केरिसियं वेदणं पञ्चणुग्भवमाणे विहरति १, अहिं समणाउसो !, तस्स णं गोयमा ! पुरिसस्स Eucation International For Pernal Use On ~ 1536~ १९ शतके उद्देशः १ पृथ्व्यादिशरीरमह| सावेदने सू ६५३ ।।७६६।। www.org Page #1538 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [६५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६५३] चेदणाहिंतो पुढविकाइए अक्ते समाणे एत्तो अणितरिय चेव अकंततरियं जाव अमणामतरियं चेव वेदणं ४ | पञ्चणुभवमाणे विहरति । आउयाए णं भंते ! संघट्टिए समाणे केरिसियं वेदणं पञ्चणुभवमाणे विहरति ?, गोयमा ! जहा पुढविकाइए एवं चेव, एवं तेऊयाएवि, एवं वास्याएवि, एवं वणस्सइकाएवि जाव विहरति सेवं भंते !२त्ति ॥ (सूत्रं ६५३) ॥ १९-३॥ 'पुढवी'त्यादि, 'वनगपेसिय'त्ति चन्दनपेषिका तरुणीति प्रवर्द्धमानवयाः 'बलवं'ति सामर्थ्यवती 'जुगर्व'ति सुषमदुष्षमादिविशिष्टकालवती 'जुवाणि'त्ति वयःप्राप्ता 'अप्पार्यकत्ति नीरोगा 'वन्नओ'त्ति अनेनेदं सूचितं-'घिरम्महत्या दढपाणिपायपिद्रुत्तरोरुपरिणए'त्यादि, इद वर्णके 'चम्मेद्वद्हणे त्याद्ययधीतं तदिह न वाच्यं, एतस्म विशेषणस्य खिया असम्भवात् , अत एवाह-'चम्मेद्वदुहणमुट्ठियसमाहयनिचियगत्तकाया न भन्नई'त्ति, तत्र च चर्मेष्टकादीनि व्यायामक्रिया-It यामुपकरणानि तैः समाहतानि व्यायामप्रवृत्तावत एव निचितानि च-धनीभूतानि गात्राणि-अङ्गानि यत्र स तथा तथा-IP विधः कायो यस्याः सा तथेति, 'तिक्खाए'त्ति परुषायां 'बहरामईए'त्ति वज्रमय्यां सा हि नीरन्ध्रा कठिना च भवति 'सण्हकरणीए'त्ति श्लक्ष्णानि-चूर्णरूपाणि द्रव्याणि क्रियन्ते यस्यां सा श्लक्ष्णकरणी-पेषणशिला तस्यां 'चट्ठावरएणं ति 18|| वर्तकवरेण-लोष्टकप्रधानेन 'पुढषिकाइय'ति पृथिवीकायिकसमुदयं 'जतुगोलासमाण'ति डिम्भरूपकीडनकजतुगोलक-12 प्रमाणं नातिमहान्तमित्यर्थः 'पडिसाहरिए'त्यादि इह प्रतिसंहरणं शिलायाः शिलापुत्रकाच संहत्य पिण्डीकरणं प्रतिसपणं तु शिलायाः पततः संरक्षणं, 'अत्धेगइय'ति सन्ति 'एके केचन 'आलिद्ध'त्ति आदिग्धाः शिलायां शिलापुत्रके दीप अनुक्रम [७६४] 294 ~1537~ Page #1539 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [६५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६५३] दीप अनुक्रम [७६४] व्याख्या- वा लग्नाः 'संघट्ठियत्ति सङ्घर्षिताः 'परिताविय'त्ति पीडिताः 'उदविय'त्ति मारितार, कथम् ?, यतः 'पिट्टत्ति पिष्टाः | प्रज्ञप्तिः |'एमहालिय'त्ति एवंमहतीति महती चातिसूक्ष्मेति भावः यतो विशिष्टायामपि पेषणसामयां केविन पिष्टा नैव च छुप्ता | १९ शतक अभयदेवी उद्देशः३ अपीति ॥ 'अत्थेगइया संघट्टिय'त्ति प्रागुक्तं सङ्घश्चाक्रमणभेदोऽत आक्रान्तानां पृथिव्यादीनां यादृशी वेदना भवति या वृत्तिः पृथ्व्यादि. तत्परूपणायाह-'पुनवी'त्यादि, 'अकंते समाणे'त्ति आक्रमणे सति 'जमलपाणिण'त्ति मुष्टिनेति भावः 'अणि? मुष्टिनात भावः आणहशरीरमह१७६७॥15 | समणाउसो'त्ति गौतमवचनम् 'एत्तोति उक्तलक्षणाया वेदनायाः सकाशादिति ॥एकोनविंशतितमशते तृतीयः ॥२१-२॥ त्तावेदने सू ६५३ पृथिवीकायिकादयो महावेदना इति तृतीयोद्देशकेऽभिहितं, चतुर्थे तु नारकादयो महावेदनादिधम्मैंर्निरूप्यन्त इत्येवं|संबद्धस्यास्येदमादिसूत्रम्द सिय भंते ! नेरइया महासवा महाकिरिया महावेषणा महानिजरा ? गोपमा ! णो तिणडे समढे १ सियर भंते ! नेरइया महासवा महाकिरिया महावयणा अप्पनिजरा ? हंता सिया २, सिय भंते ! नेरइया महासवा महाकिरिया अप्पवेयणा महानिज्जरा?, गोयमाणो तिणढे समढे ३, सिय भंते ! मेरइया महासवा महाकिरिया अप्पचेदणा अप्पनिजरा ? गोयमा । णो तिणट्टे समढे ४, सिय भंते ! नेरइया महासवा अप्पकि-| रिया महावेदणा महानिजरा ?, गोयमाणो तिणढे समढे ५, सिय भंते ! नेरइया महासवा अप्पकिरिया | ७६७॥ महावेयणा अप्पनिज्वरा?, गोयमा ! नोतिणढे समढे ६, सिय भंते । नेरतिया महासवा अप्पकिरिया अप्प FarPranaswamincom अत्र एकोनविंशतितमे शतके तृतीय-उद्देशक: परिसमाप्त: अथ एकोनविंशतितमं शतके चतुर्थ-उद्देशक: आरभ्यते ~1538~ Page #1540 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [६५४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६५३] BARISASARANKAN ६ वेदणा महानिजरा ?, नो तिणढे समढे, सिय भंते ! नेरतिया महासथा अप्पकिरिया अप्पवेदणा अप्पनि जरा, णो तिणढे समहे८, सिय भंते ! नेरइया अप्पासवा महाकिरिया महावेदणा महानिजरा?, नोतिणडे समढे ९, सिय भंते ! नेरइया अप्पासवा महाकिरिया महावेदणा अप्पनिजरा?, नो तिणद्वे समढे १०, सिय भंते ! नेरझ्या अप्पासवा महाकिरिया अप्पवेयणा महानिजरा ?, नो तिणढे समढे ११, सिय भंते ! नेरच्या अप्पासवा महाकिरिया अप्पवेदणा अप्पनिजरा', णो तिणढे समढे १२, सिय भंते ! नेरइया अप्पासवा अप्पकिरिया महावेयणा महानिज्जरा? नो तिणढे समढे १३, सिय भंते ! नेरतिया अप्पासवा | अप्पकिरिया महावेदणा अप्पनिचरा, नो तिणहें समढे १४, सिय भंते ! नेरइया अप्पासवा अप्पकिरिया अप्पवेषणा महानिजरा', नो तिणढे समहे १५, सिय मंते ! नेरच्या अप्पासवा अप्पकिरिया अप्पवेषणा अप्पनिज्जरा ?, णो तिणढे समढे १६, एते सोलस भंगा। सिय भंते ! असुरकुमारा महा- newww.xxx सवा महाकिरिया महावेदणा महानिजरा, णोw ww * FREn: तिणहे समहे, एवं चउत्थो भंगो भाणियचो, सेसा wwwwwwwwwwwwE: पन्नरस भंगा खोडेयवा, एवं जाच धणियकमारा, सिय भंते ! पुचिकाइया महासवा महाकिरिया महावेपणा महानिराहता, एवं जाक-सिय भंते ! पुढ R1:%A4%A355554 दीप अनुक्रम [७६४] असुरादेः । १६ सन्त ~ 1539~ Page #1541 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [६५४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: *** प्रत सूत्रांक [६५४] व्याख्या-|| विकाइया अप्पासवा अप्पकिरिया अप्पवेयणा अप्पनिजरा ? हंता सिया, एवं जाव मणुस्सा, वाणमंतरजोइ-||१९ शतके प्रशप्तिः सियवेमाणिया जहा असुरकुमारा सेवं भंते !२त्ति ।। (सूत्रं ६५४)॥१९-४॥ उद्देशः ४ अभयदेवी 'सिय भंते !'इत्यादि, 'सिय'त्ति 'स्युः भवेयु रयिका महाश्रवाः प्रचुरकर्मबन्धनात् महाक्रियाः कायिक्यादिक्रिया वृत्तिः२/ 15 याणां महत्त्वात् महावेदना वेदनायास्तीवत्वात् महानिर्जराः कर्मक्षपणबहुत्वात्, एषां च चतुर्णी पदानां षोडश भङ्गा नां महा |ल्पाश्रवव॥७६वा भवन्ति, एतेषु च नारकाणां द्वितीयभङ्गकोऽनुज्ञातस्तेषामाश्रवादित्रयस्य महत्त्वात् कर्मनिर्जरायास्त्वल्पत्वात् , शेषाणां तु प्रतिषेधः । असुरादिदेवेषु चतुर्थभङ्गोऽनुज्ञातः, ते हि महाश्रवा महाक्रियाश्च विशिष्टाविरतियुक्तत्वात् अल्पवेदनाश्च ५४ प्रायेणासातोदयाभावात् अल्पनिर्जराश्च प्रायोऽशुभपरिणामत्वात् , शेषास्तु निषेधनीयाः, पृथिन्यादीनां तु चत्वार्यपि | पदानि तत्परिणतेविचित्रत्वात् सव्यभिचाराणीति पोडशापि भङ्गका भवन्तीति, उक्तश-"बीएण उ नेरइया होति चउकत्येण सुरगणा सवे । ओरालसरीरा पुण सबेहि पएहिं भणियथा ॥१॥" इति [ द्वितीये तु नैरयिका भवन्ति चतुर्थे सुरगणाः | | सर्वे । औदारिकशरीरिणः पुनः सर्वेषु पदेषु भणितव्याः॥१॥]॥ एकोनविंशतितमशते चतुर्थः ॥ २१-४॥ दीप अनुक्रम [७६५] SRC%ACCURACK ****CHEGARA १७६८॥ चतुर्थे नारकादयो निरूपिताः, पञ्चमेऽपि त एव भङ्ग्यन्तरेण निरूप्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् अत्थि णं भंते ! चरिमावि नेरतिया परमावि नेरतिया ?, हंता अस्थि, से नूर्ण भंते ! चरमेहितो नेरहएदाहिंतो परमा नेरहया महाकम्मतराए चेव महस्सवतराए चेव महावेयणतराए चेव परमेहिंतो वा नेहरए nanatara अत्र एकोनविंशतितमे शतके चतुर्थ-उद्देशक: परिसमाप्त: अथ एकोनविंशतितमं शतके पंचम-उद्देशक: आरभ्यते ~ 1540~ Page #1542 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [६५५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६५५] दीप अनुक्रम [७६६] हिंतो वा चरमा नेरइया अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव अप्पवेयणतराए चेव , हंता गोयमा! चरमेहिंतो नेरइएहितो परमा जाप महावेयणतराए चेव परमेहिंतो वा नेरइएहितो: चरमा नेरच्या जाच अप्पवेयणतरा चेव, से केण?णं भंते ! एवं बुचह जाव अप्पवेयणतरा चेव, गोयमा।| ठितिं पडुच्च, से तेणद्वेणं गोयमा! एवं बुच्चइ जाव अप्पवेदणतरा चेव । अत्थि णं भंते ! चरमावि असुरकुमारा परमावि असुरकुमारा?, एवं चेव, नवरं विवरीयं भाणियवं, परमा अप्पकम्मा चरमा महाकम्मा, सेसं तं चेव जाव थणियकुमारा ताव एवमेव, पुढविकाइया जावमणुस्सा एवं जहा नेरहया, वाणमंतरजोइसिय वेमाणिया जहा असुरकुमारा॥(सूत्रं ६५५) 'अस्थि णमित्यादि, 'चरमावि'ति अल्पस्थितयोऽपि 'परमाविति महास्थितयोऽपि, 'ठिई पहुंचे ति येषां नारकाणां महती स्थितिस्ते इतरेभ्यो महाकर्मतरादयोऽशुभकर्मापेक्षया भवन्ति, येषां स्वल्पा स्थितिस्ते इतरेभ्योऽल्पकर्मतरादयो भवन्तीति भावः । असुरसूत्रे 'नवरं विवरीयंति पूर्वोक्तापेक्षया विपरीतं वाच्यं, तच्चैवं-से नूणं भंते! चरमेहितो असुरकुमारेहिंतो परमा असुरकुमारा अप्पकम्मतरा चेव अप्पकिरियतरा चेवेत्यादि, अल्पकर्मत्वं च तेषामसाताद्यशुभकर्मापेक्ष || अल्पक्रियत्वं च तथाविधकायिक्यादिकष्टक्रियाऽपेक्ष अल्पाश्रवत्वं तु तथाविधकष्टक्रियाजन्यकर्मबन्धापेक्षं अल्पवेदनत्वं पल च पीडाभावापेक्षमवसेयमिति । 'पुढविक्काइए'त्यादि, औदारिकशरीरा अल्पस्थितिकेभ्यो महास्थितयो महाकादयो भवन्ति, महास्थितिकत्वादेव । वैमानिका असवेदना इत्युक्तम् , अथ वेदनास्वरूपमाह अत्र एकोनविंशतितमे शतके चतुर्थ-उद्देशक: परिसमाप्त: अथ एकोनविंशतितमं शतके पंचम-उद्देशकः आरभ्यते ~ 1541~ Page #1543 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [६५६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: १९ शतके प्रत सूत्रांक [६५६] ---- -- दीप अनुक्रम [७६७] व्याख्या काविहा णं भंते ! वेदणा प०१, गोयमा! दुविहा वेदणा प०, तं० निदाय अनिदा या नेरइया भंते ! किं | प्रज्ञप्तिः निदायं वेदणं वेयंति अनिवार्य जहा पन्नवणाए जाव वेमाणियत्ति। सेवं भंते! सेवं भंतेसिसनं ६५६)॥१९-4|| उद्देशः ५ अभयदेवीया वृत्तिः 'क'त्यादि, 'निदा य'त्ति नियतं दान-शुद्धिजीवस्य 'दैप शोधने' इतिवचनान्निदा-ज्ञानमाभोग इत्यर्थः तद्युक्ता वेद-1| चरमपरम द नाऽपि निदा-आभोगवतीत्यर्थः चशब्दः समुच्चये 'अणिदा यत्ति अनाभोगवती 'किं निदाय'ति ककारस्य स्वार्थिक-15 पाकि-18 नारकादी११७६९॥ प्रत्ययत्वान्निदामित्यर्थः 'जहा पन्नवणाए'त्ति तत्र चेदमेव-'गोयमा ! निदायपि वेवणं वेयंति अणिदायपि वेयर्ण वेयं- नामहावेद ती'त्यादि । एकोनविंशतितमशते पञ्चमः ॥ १९-५॥ नादि वेद ना सू६५५ पश्चमोद्देशके वेदनोक्ता सा च द्वीपादिषु भवतीति द्वीपादयः षष्ठे उच्यन्ते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्- | द्वीपसमुद्रा कहि णं भंते ! दीवसमुद्दा ? केवइया णं भंते ! दीवसमुद्दा ? किंसंठिया णं भंते ! दीवसमुद्दा ? एवं जहा है सू६५७ जीवाभिगमे दीवसमुददेसो सो चेव इहवि जोइसियमंडिउद्देसगवज्जो भाणियषो जाव परिणामो जीवउव-|| वाओ जाच अर्णतखुसो सेवं भंतेत्ति ॥ (सूर्व ६५७)।। १९-६॥ | 'कहि णमित्यादि, 'एवं जहे'त्यादि, 'जहा इति यथेत्यर्थः, स चैवं-'किमागारभावपडोयारा णं भंते ! दीवसमुद्दा | |प०१, गोयमा ! जंबुद्दीवाइया दीवा लवणाइया समुद्दा इत्यादि, स च किं समस्तोऽपि वाच्यः, नैवमित्यत आह-'जोइसमंडिओदेसगवज्जो'त्ति ज्योतिषेन-ज्योतिष्कपरिमाणेन मण्डितो य उद्देशको द्वीपसमुद्रोद्देशकावयवविशेषस्तद्वजैः तं अत्र एकोनविंशतितमे शतके पंचम-उद्देशक: परिसमाप्त: अथ एकोनविंशतितमं शतके षष्ठं-उद्देशक: आरभ्यते ~1542~ Page #1544 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६५७ ] दीप अनुक्रम [७६८] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१९], वर्ग [−], अंतर् शतक [-], उद्देशक [६], मूलं [६५७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः विहायेत्यर्थः, ज्योतिषमण्डितोद्देशकञ्चैवं 'जंबुद्दीवे णं भंते ! कइ चंदा पभासिंसु वा पभासंति पभासिस्संति वा ? कइ सूरिया तवरंसु वा ?" इत्यादि, स च कियद्दूरं वाच्यः १ इत्यत आह- 'जाव परिणामो त्ति स चायं - 'दीवसमुद्दा णं भंते ! किं पुढविपरिणामा पत्ता ?' इत्यादि, तथा 'जीव उवबाओ' सि द्वीपसमुद्रेषु जीवोपपातो वाच्यः, स चैवं- 'दीवसमुदेसु णं भंते ! सवपाणा ४ पुढविकाइयसाए ६ उववन्नपुवा ?, हंता गोयमा ! असई अदुवा' शेषं तु लिखितमेवास्त इति ॥ एकोनविंशतितमशते षष्ठः ॥ १९-६ ॥ षष्ठोद्देश द्वीपसमुद्रा उक्तास्ते च देवावासा इति देवावासाधिकारादसुरकुमाराद्यावासाः सप्तमे प्ररूप्यन्ते इत्येवंसम्बद्वस्यास्येदमादिसूत्रम् - केवतिया णं भंते ! असुरकुमारभवणावाससयसहस्सा प० १, गोयमा ! चउसर्द्वि असुरकुमारभवणावाससयसहस्सा प०, ते णं भंते ! किंमया प० १, गोयमा । सहरयणामया अच्छा सण्हा जाव पडिरुवा, तत्थ णं बहवे जीवा य पोग्गला व वकमंति विउकमंति चयंति उबवजंति सासया णं ते भवणा दवट्ठयाए | वन्नपज्जवेहिं जाव फासपज्जवेहिं असासया, एवं जाव धणियकुमारावासा, केवतिया णं भंते । वाणमंतरभोमेज्जनगरावास सयसहस्सा प० १, गोयमा ! असंखेज्जा वाणमंतर भोमेज्ञनगरावाससयसहस्सा प०, ते णं भंते! किंमया प० १ सेसं तं चेव, केवतिया णं भंते! जोइसियविमाणावाससयसहस्सा : पुच्छा, गोयमा ! अत्र एकोनविंशतितमे शतके षष्ठं उद्देशकः परिसमाप्तः अथ एकोनविंशतितमं शतके सप्तम उद्देशक: आरभ्यते For Penal Use Only ~ 1543~ Page #1545 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [६५८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६५८] व्याख्या- असंखेजा जोइसियविमाणावाससयसहस्सा प०, ते णं भंते ! किंमया प.?, गोयमा ! सपफालिहामया , बालहामया १९ शतके प्रज्ञप्तिःअच्छा, सेसं तं चेव, सोहम्मे णं भंते ! कप्पे केवतिया विमाणावाससयसहस्सा प०, गोयमा! बत्तीस उद्देशः अभयदेवी- विमाणावाससयसहस्सा, ते णं भंते ! किमया ५०१, गोयमा सबरयणामया अच्छा सेसं तं चेव जाव अणु-18|| देवावासा यावृत्ति स त्तरविमाणा, नवरं जाणेयवा जत्थ जसेया भवणा विमाणा वा। सेवं भंते ! २ ति॥(सूत्रं ३५८)॥१९-७॥ सू६५८ ७७०|| ___'केवइया 'मित्यादि, 'भोमेजनगर'त्ति भूमेरन्तर्भवानि भीमेयकानि तानि च तानि नगराणि चेति विग्रहः 'सवफा४|| लिहामय'त्ति सर्वस्फटिकमयाः ॥ एकोनविंशतितमशते सप्तमः ॥ १९-७॥ दीप अनुक्रम [७६९] ____सप्तमेऽसुरादीनां भवनादीत्युक्तानि, असुरादयश्च निर्वृत्तिमन्तो भवन्तीत्यष्टमे निर्वृत्तिरुच्यते इत्येवसम्बद्धस्यास्येदमादिसूत्रम्___ कतिबिहा णं भंते ! जीवनिधत्ती प०१, गोयमा ! पंचविहा जीवनिवत्ती प०,०-एगिदियजीवनिवत्तिए । जाव पंचिंदियजीवनिवसिए, एगिदियजीवनिवत्तिए भंते ! कतिविहा प०-१, गोयमा! पंचविहा प०, सं018 पुढविकाइयएगिदियजीवनिवत्ती जाव चणस्सइकाइयएगिदियजीवनिबत्ती, पुढविकाइयएगिदियजीवनि-8 विसी गंभंते । कतिविहा प०, गोयमा 1 दुविहा प० सं०-मुहमपुढविकाइपएगिदियजीवनिवत्ती यथावर पुढयी एवं घेच एएणं अभिलावेणं भेदो जहा बहुगबंधो तेयगसरीरस्स जावसबसिद्धअणुप्तरोववातियक ॥७७०॥ गा अत्र एकोनविंशतितमे शतके सप्तम-उद्देशकः परिसमाप्त: अथ एकोनविंशतितमं शतके अष्टम-उद्देशक: आरभ्यते ~1544~ Page #1546 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग -1, अंतर्-शतक [-], उद्देशक [८], मूलं [६५९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६५९] दीप अनुक्रम [७७०] 56015-164545450562560 प्पानीतधेमाणियदेवपंचिंदियजीवनिवत्ती णं भंते ! कतिविहा प०१, गोयमा । दुविहा प० त०-पज्जत्तगस-18 वसिद्धअणुत्तरोववातियजावदेवपंचिंदियजीवनिवत्ती य अपज्जत्तसघट्टसिद्धाणुत्तरोवबाइयजावदेवपंचिंदियजीवनिवत्ती य । कतिविहा णं भंते ! कम्मनिवत्ती प०, गोयमा ! अट्ठविहा कम्मनिबत्ती प०,०-नाणावरणिजकम्मनिवत्ती जाव अंतराइयकम्मनिवत्ती, नेरइयाणं भंते ! कतिविहा कम्मनिवत्ती प०?, गोयमा । अट्ठविहा कम्मनिवत्ती प०, तं०-नाणावरणिज्जकम्मनिश्चत्ती जाव अंतराइयकम्मनिवत्ती, एवं जाय चेमाणि-1 याणं । कतिबिहा णं भंते ! सरीरनिवत्ती प०१, गोयमा ! पंचविहा सरीरनिवत्ती प०, तं०-ओरालियसरी-110 रनिवत्ती जाव कम्मगसरीरनिवत्ती । नेरइयाणं भंते ! एवं चेव एवं जाव वेमाणियाण, नवरं नायवं जस्स जइ * सरीराणि । कइविहा णं भंते ! सबिंदियनिवत्ती प०१, गोयमा ! पंचविहा सीधदियनिवत्ती प०,०-सोईदियनियत्ती जाव फासिंदियनिवत्ती एवं जाव नेरइया जाव थणियकुमाराणं, पुढविकाइयाणं पुच्छा, गोयमा ! एगा फासिंदियनिवत्ती प०, एवं जस्स जइ इंदियाणि जाव चेमाणियाणं । कइविहा णं भंते।४ भासानिवत्ती प०?, गोयमा ! चउबिहा भासानिवत्ती पं०, तं०-सचाभासानिवत्ती मोसाभासानिवत्ती सथा-पट मोसमासानिवत्ती असञ्चामोसभासानिवत्ती, एवं एगिदियवज्ज जस्स जा भासा जाव वेमाणियाणं, कइ-17 विहाणं भंते ! मणनिबत्तीए प०१, गोयमा! चउबिहा मणनिबत्ती प०, तं०-सचमणनिषत्तीजाव असचा-8 मोसमगनिबत्तीए एवं एगिदियविगलिंदियवजं जाव चेमाणियाणं । कइविहा णं भंते ! कसायनिवत्ती प०१, ~1545~ Page #1547 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग -1, अंतर्-शतक [-], उद्देशक [८], मूलं [६५९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६५९] CAREER दीप अनुक्रम [७७०] व्याख्या-18 गोयमा ! चविहा कसायनिवत्ती प०, तं०-कोहकसायनिवत्ती जाव लोभकसायनिवत्ती एवं. जाव वेमा- १९ शतके प्रज्ञप्तिः रिणियाणं । कइविहा णं भंते ! वन्ननिवत्ती प०, गोयमा! पंचविहा बन्ननिवत्ती प० तं०-कालबन्ननिवत्ती जाव अभयदेवी-|| सुकिल्लवन्ननिवत्ती, एवं निरवसेसं जाव वेमाणियाणं, एवं गंधनिवत्ती दुविहा जाव वेमाणियाणं, रसनिबत्ती जीवन्द्रिया या वृत्तिः२४ पंचविहा जाव वेमाणियाणं, फासनिबत्ती अट्ठविहा जाय वेमाणियाणं । कतिविहा णं भंते ! संठाणनिवत्ती दिनिवृत्तिः सू६५९ ॥७७१॥ प०, गोयमा ! छविहा संठाणनिवत्ती प०२०-समचउरंससंठाणनिवत्ती जाव हुंडसंठाणनिश्वत्ती, नेरइयाणं पुच्छा गोयमा! एगा हुंडसंठाणनिवत्ती प०, असुरकुमाराणं पुच्छा, गोयमा! एगा समचउरंससंठाणनिबत्ती| प०, एवं जावणियकुमाराणं, पुढविकाइयाणं पुच्छा गोयमा! एगा मसूरचंदसंठाणनिबत्ती प०, एवं जस्सरे जं संठाणं जाववेमाणियाणं, काविहाणं भंते ! सन्नानिवत्ती प०१, गोयमा ! चउविहा सन्ना निवत्ती प.तं.- आहारसन्नानिबत्ती जाव परिग्गहसन्नानिवत्ती एवंजाच वेमाणियाणं, कइविहा गं भंते । लेस्सानिछत्ती प०१, गोयमा छविहा लेस्सानिवत्तीप०,०-कण्हलेस्सानिवत्ती जाव सुक्कलेस्सानिवत्ती एवं जाववेमाणियाण 2 दजस्स जइ लेस्साओ।कइविहा णभंते दिडीनिवत्तीप०१.गोयमा तिबिहा दिट्ठीनिवत्ती प०,तंजहा-सम्मादि-18 विनिवत्ती मिच्छादिहिनिवत्ती सम्मामिच्छविहीनिवत्ती एवं जाव वेमाणियाणं जस्स जइविहा दिट्ठी।कतिविहा||१७७१॥ |र्ण भंते !णाणनिवत्ती पन्नत्ता, गोयमा! पंचविहाणाणनिवत्ती प०,०-आमिणिबोहियणाणनिवती जाव | केवलनाणनिवत्ती, एवं एगिदियवजं जाव वेमाणियाणं जस्स जइणाणा। कतिविहाणं भंते ! अन्नाणनिबत्ती प०१, CARE* ~1546~ Page #1548 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [१९], वर्ग -1, अंतर्-शतक [-], उद्देशक [८], मूलं [६५९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६५९] दीप अनुक्रम [७७०-७७३] गोयमा ! तिविहा अन्नाणनिवत्ती पं०, तं-मइअन्नाणनिचत्ती सुपअन्नाणनिवत्ती विभंगनाणनिवत्ती, एवं|४|| जस्स जइ अन्नाणा जाववेमाणियाणं । कइविहाणं भंते !जोगनिवत्ती प०?, गोयमा! तिविहा जोगनिवत्ती प०, तं०-मणजोगनिवत्ती चयजोगनिवत्ती कायजोगनिबत्ती, एवं जाववेमाणियाण जस्स जइविहो जोगो। कह-15 विहा णं भंते ! उवओगनिवत्ती प०१, गोयमा ! दुविहा उचओगनिवत्ती प०,०-सागारोवओगनिवत्ती अणागारोवओगनिवत्ती एवं जाव घेमाणियाणं, [अत्र सहगाथे वाचनान्तरे-जीवाणं निबत्ती कम्मप्पगडी ||| सरीरनिवत्ती । सर्विदियनिवत्ती भासा य मणे कसाया य॥१॥ बन्ने गंधे रसे फासे संठाणविही य होड बोद्धयो । लेसादिहीणाणे उचओगे चेव जोगे य॥२॥] सेवं भंते !२॥ (सूत्रं ६५९) ॥१९-८॥ 'कइविहे ण मित्यादि, निर्वर्त्तनं-निवृत्तिनिष्पत्तिजविस्यैकेन्द्रियादितया निवृत्तिजीवनिवृत्तिः 'जहा बडगबंधो तेयकागसरीरस्स'त्ति यथा महलबन्धाधिकारेऽऽष्टमशते नवमोद्देशकाभिहिते तेजःशरीरस्य बन्ध उक्त एवमिह निवृत्तिर्वाच्या, |सा च तत एव दृश्येति ।। पूर्व जीवापेक्षया निर्वृत्तिरुता, अथ तत्कार्यतद्धर्मापेक्षया तामाह-'कइविहे त्यादि, 'कसा-| यनिवत्ति'त्ति कषायवेदनीयपुद्गलनिर्वर्तनं 'जस संठाणति तत्राप्कायिकानां स्तिबुकसंस्थानं तेजसा सूचीकलापसंस्थानं वायूनां पताकासंस्थानं वनस्पतीनां नानाकारसंस्थान विकलेन्द्रियाणां हुण्डं पञ्चेन्द्रियतिरश्चां मनुष्याणां च षड् व्यन्तरादीनां समचतुरस्रसंस्थानम् ॥ एकोनविंशतितमशतेऽष्टमः ॥ १९-८॥ अत्र एकोनविंशतितमे शतके सप्तम-उद्देशकः परिसमाप्त: ~1547~ Page #1549 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६६०] दीप अनुक्रम [७७४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१९], वर्ग [−], अंतर् शतक [ - ], उद्देशक [९], मूलं [ ६६० ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५ ] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अष्टमे निर्वृत्तिरुक्ता सा च करणे सति भवतीति करणं नवमेऽभिधीयते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् — व्याख्याप्रज्ञप्तिः कवि णं भंते! करणे पण्णत्ते ?, गोयमा ! पंचविहे करणे पत्ते, तंजहा-दबकरणे खेत्तकरणे कालकरणे अभयदेवी- भवकरणे भावकरणे, नेरहयाणं भंते! कतिविहे करणे प० १, गोयभा 1 पंचविहे करणे प०, तं०-दुबकरणे या २ | जाव भावकरणे एवं जाव वैमाणियाणं । कनिविहे णं भंते ! सरीरकरणे प० १, गोयमा ! पंचविहे सरीरकरणे पन्नन्ते, तंजहा-ओरालियसरीरकरणे जावकम्मगसरीरकरणे य एवं जाव वैमाणियाणं जस्स जड़ सरीराणि । 8 कवि णं भंते । इंदियकरणे प० १, गोयमा ! पंचविहे इंदियकरणे पं० तंजहा- सोइंदियकरणे जाब फासिंदियकरणे एवं जाव बेमाणियाणं जस्स जइ इंदियाई, एवं एएणं कमेणं भासाकरणे चउधि मणकरणे चउ| बिहे कसायकरणे चविहे समुग्धायकरणे सत्तविहे सन्नाकरणे चउविहे लेसाकरणे छविहे दिद्विकरणे तिविहे वेदकरणे तिविहे पत्ते, तंजहा - इत्थिवेदकरणे पुरिसवेदकरणे नपुंसकवेंदकरणे, एए सवे नेरइयादी दंडगा | जाव बेमाणियाणं जस्स जं अस्थि तं तरस सबं भाणियां । कतिविहे णं भंते! पाणावायकरणे पं० १, गोपमा ! पंचविहे पाणाइवायकरणे पं० तं०- एर्गिदियपाणाइ वायकरणे जाव पंचिदियपाणाइबायकरणे, एवं निरवसेसं जाववेमाणियाणं । कइविहे णं भंते! पोरगलकरणे प० १, गोयमा ! पंचविहे प्रोग्गलकरणे पं० तं० वन्नकरणे गंधकरणे रसकरणे फासकरणे संठाणकरणे, वन्नकरणे णं भंते ! कतिविहे प० १, गोयमा 1 पंचविहे प०, तंजा - कालवनकरणे जाव सुकिल्लवन करणे, एवं भेदो, गंधकरणे दुविहे रसकरणे पंचविहे फासकरणे ॥७७२॥ Education Internation अथ एकोनविंशतितमं शतके अष्टम उद्देशक: आरभ्यते For Park Use Only ~1548~ १९ शतके उद्देशः ९ द्रव्यादिशरीरादिकरणानि सू ६६० १७७२॥ Page #1550 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग -1, अंतर्-शतक [-], उद्देशक [९], मूलं [६६०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: G + प्रत सूत्रांक [६६०] कारक अढविहे, संठाणकरणे णं भंते ! कतिविहे प० ?, गोयमा ! पंचविहे प०, तंजहा-परिमंडलसंठाणे जाचा आयतसंठाणकरणेत्ति सेवं भंते ! २त्ति जाव विहरति ॥ (सूत्रं ६६०)॥१९-९॥ 'काविहे ण'मित्यादि, तत्र क्रियतेऽनेनेति करणं-क्रियायाः साधकतम कृतिर्वा करणं-क्रियामात्रं, नन्वस्मिन् व्याख्याने करणस्य निवृत्तेश्च न भेदः स्यात् , निवृत्तेरपि क्रियारूपत्वात् , नैवं, करणमारम्भक्रिया निवृत्तिस्तु कार्यस्य निष्पत्तिरिति । 'दबकरणे'त्ति द्रव्यरूपं करणं-दात्रादि द्रव्यस्य वा-कटादेः द्रव्येण-शलाकादिना द्रव्ये वा-पात्रादौ करणं द्रव्यकरणं, 'खेत्तकरणं ति क्षेत्रमेव करणं क्षेत्रस्य वा-शालिक्षेत्रादेः करणं क्षेत्रेण वा करणं स्वाध्यायादेः क्षेत्रकरणं, 'कालकरणे'त्ति काल | एष करणं कालस्य वा-अवसरादेः करण कालेन वा काले वा करणं कालकरण, 'भवकरणं'ति भघो-नारकादिः स एव | करणं तस्य वा तेन वा तस्मिन् वा करणम् , एवं भावकरणमपि, शेषं तूद्देशकसमाप्तिं यावत् सुगममिति ॥ एकोनविंशतितमशते नवमः ॥ १९-९।। दीप अनुक्रम [७७४*७७७.] नवमे करणमुक्त, दशमे तु व्यन्तराणामाहारकरणमभिधीयते इत्येवंसम्बद्धोऽयंवाणमंतराणं भंते ! सवे समाहारा एवं जहा सोलसमसए दीवकुमारुद्देसओ जाय अपहियत्ति सेवं भंते २॥18 (सूत्रं ३६१) ॥ १९-१०॥ ॥ एकूणवीसतिमं सर्य सम्मत्तं ॥१९॥ +CSC464 अत्र एकोनविंशतितमे शतके नवम-उद्देशक: परिसमाप्त: अथ एकोनविंशतितमं शतके दशम-उद्देशक: आरभ्यते ... अत्र द्वे गाथे वर्तते, तद् अनन्तर सूत्रांत वाक्य वर्तते | ( यहाँ दो गाथाए तथा सूत्रांत वाक्य है, जो हमारे मूल आगम के प्रकाशन में है, और उनका सूत्र-क्रम है-७७५ से ७७७ | कृपया हमारा “आगमसुत्ताणि-मूलं" देखिए | इसलिए दीप-अनुक्रम में ये तिन नंबर बढ़ जाएंगे | ... ~1549~ Page #1551 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६६१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६६१] म - दीप अनुक्रम [७७७ व्याख्या-1 सुगमो नवरं 'जाय अपहिय'ति अनेनेदमुद्देशकान्तिमसूत्र सूचितम्-'एएसिणं भंते ! वाणमंतराणं कण्हलेसाणं, १९ शतके प्रज्ञप्ति जाव तेउलेसाण य कयरे२ हिंतो अप्पहिया वा महडिया वा!, गोयमा ! कण्हलेसेहिंतो नीललेस्सा महड्डिया जाव सषम- उदशा १० ह हिया तेऊलेस्स'त्ति ॥ एकोनविंशतितमशते दशमः।। १९-१०॥ ॥ एकोनविंशतितमशतं च वृत्तितः समाप्तमिति ॥१९॥ Pal व्यन्तरादीया वृत्तिः२ नां समाहाRashamastavasasarahapuranainamaARORanamAnastasenaramraple रादि ७७३॥ एकोनविंशस्य शतस्य टीकामज्ञोऽप्यका सुजनानुभावात् । चन्द्रोपलश्चन्द्रमरीचियोगादनम्बुवाहोऽपि पयः प्रसूते ॥१॥ सू६६१ Cseversen SPASENSSerSERASAASSSSSSSSS व्याख्यातमेकोनविंशतितमं शतम् , अथावसरायातं विंशतितममारभ्यते, तस्य चादावेवोद्देशकसहणी 'बेईदिये'| त्यादिगाथामाह बेइंदिय १ मागासे २ पाणवहे ३ उवचए ४ य परमाणू ५ । अंतर ६ बंधे ७ भूमी ८ चारण ९ सोवकमा १०जीवा ॥१॥रायगिहे जाव एवं बयासी-सिय भंते ! जाव चत्तारि पंच बेंदिया एगयओ साहारणसरीरं । बंधति २ तओ पच्छा आहारेति वा परिणामेति वा सरीरं वा बंधंति, णो तिणद्वे समडे, बेदिया णं पत्तेयाहारा पत्तेयपरिणामा पत्तेयसरीरं बंधंति प०२ तओपच्छा आहारेति वा परिणामेति वा सरीरं वा बंधंति, ||७७ ॥ | तेसिणं भंते ! जीवाणं कति लेस्साओ प०१,गोयमा! तओ लेस्सा पं० त०-कण्हलेस्सा नीललेस्सा काउलेस्सा, एवं जहा एगूणवीसतिमे सए तेककाइयाणं जाव उच्चइंति, नवरं सम्मविट्ठीवि मिच्छदिट्टीवि नो सम्मामि-15 [seافا अत्र एकोनविंशतितमे शतके दशम-उद्देशक: परिसमाप्त: तत् समाप्ते एकोनविंशतितमं शतकं अपि समाप्तं • अथ विंशतितमं शतकं आरभ्यते । अथ विंशतितमे शतके प्रथम-उद्देशक: आरब्ध: ~1550~ Page #1552 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६६२] गाथा दीप अनुक्रम [७७९ -७८०] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२०], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [ ६६२ ] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः च्छदिट्ठीवि, दो नाणा दो अन्नाणा नियमं नो मणजोगी वयजोगीवि कायजोगीवि, आहारो नियमं छद्दिसिं, | तेसि णं भंते । जीवाणं एवं सन्नाति वा पन्नाति वा मणेति वा वइति वा अम्हे णं इट्ठाणिट्टे रसे इहाणिट्ठे फासे पडिसंवेदेमो ?, णो तिणट्टे समट्ठे, पडिसंवेदेति पुण ते, ठिती जहनेणं अंतोमुहुत्तं उक्कोसेणं वारस संवच्छराई, सेसं तं चेव, एवं तेइंदियावि, एवं चरिंदियावि, नाणत्तं इंदिएस ठितीए य सेसं तं चैव ठिती जहा पन्नवगाए। सिय भंते! जाव चत्तारि पंच पंचिंदिया एगयओ साहारणं एवं जहा वेंद्रियाणं नवरं छल्लेसाओ दिट्ठी | | तिविहावि चत्तारि नाणा तिन्नि अन्नाणा भयणाए तिविहो जोगो, तेसि णं भंते ! जीवाणं एवं सन्नाति वा प नाति वा जाव वतीति वा अम्हे णं आहारमाहारेमो ?, गोयमा ! अत्थेगइयाणं एवं सन्नाइ वा पन्नाह वा मणोइ वा वतीति वा अम्हे णं आहारमाहारेमो अत्थेगइयाणं नो एवं सन्नाति वा जाववतीति वा अम्हे णं आहारमाहारेमो आहारेंति पुण ते, तेसि णं भंते ! जीवाणं एवं सन्नाति वा जाववइति वा अम्हे णं | हाणि स इद्वाणि रूवे इद्वाणि गंधे इट्ठाणिट्ठे रसे इट्ठाणिट्टे फासे पडिसंवेदेमो ?, गोयमा अत्थेगतियाण एवं सन्नाति वा जाव वयीति वा अम्हेणं इट्ठाणिट्टे सद्दे जाव इट्ठाणिट्टे फासे पडिसंबेदेमो अत्थेगतियाणं नो एवं सन्नाइ वा जाववयीइ वा अम्हे णं इट्टाणिट्टे सहे जाव इट्ठाणिट्ठे फासे पडिसंवे० पडिसंवेदेति पुण ते, ते णं भंते! जीवा किं पाणाइवाए उवक्स्वाविज्जंति० १, गोयमा ! अस्थेगतिया | पाणातिवाएवि उवखाइति जाब मिच्छादंसणसल्लेवि उबक्खाइजंति अत्थेगतिया नो पाणाइवाए Education Intentiona For Parts Only ~ 1551~ wor Page #1553 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक -1, उद्देशक [१], मूलं [६६२] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६६२]] गाथा व्याख्या-18 उचक्खातिजंति नो मुसा जाव नो मिच्छादसणसल्ले उवक्खातिजंति, जेसिंपिणं जीवाणं ते जीचा एबमा- २०शतके हिजंति तेसिंपिणं जीवाणं अत्थेगतियाणं बिनाए नाणते अत्थेगतियाणं नो विष्णाए नो नाणत्ते, उपवाओ ८ उद्देशः१ अभयदेवी- सबओ जाव सबट्टसिद्धाओ ठिती जहन्नेणं अंतोमुहुतं उक्कोसेणं तेत्तीसं सागरोवमाई छस्समुग्धाया केवलि- द्वीन्द्रियाया वृत्तिः | वजा उबट्टणा सवत्थ गच्छंति जाव सबढसिद्धंति, सेसं जहा दियाणं । एएसि णं भंते । बेइंदिपाणं पंथि-सादीनां शरी. रवम्धादि ॥७७४॥ दियाणं कयरे २ जाच विसेसाहिया वा ?, गोयमा ! सपत्थोवा पंचिंदिया चरिंदिया विसेसाहिया तेइंदिया है सू ६६२ विसेसाहिया वेईदिया पिसेसाहिया । सेवं भंते ! सेवं भंते ! जाव विहरति ।। (सूत्रं ६६२)॥२०-१॥ । तत्र 'बेइंदियत्तिद्वीन्द्रियादिवतव्यताप्रतिबद्धः प्रथमोद्देशको द्वीन्द्रियोद्देशक एवोच्यत इत्येवमन्यत्रापि, 'आगासे'त्ति है आकाशाद्यों द्वितीयः, 'पाणबहे'त्ति माणातिपाताद्यर्थपरस्तृतीयः, 'उवचए'त्तिश्रोत्रेन्द्रियाद्युपश्चर्यार्थश्चतुर्थः, परमाणु वक्तव्यतार्थः पञ्चमः, 'अंतर'त्ति रलप्रभाशर्करमभाद्यन्तरालवक्तव्यतार्थः षष्ठः, 'बंधे'त्ति जीवप्रयोगादिबन्धार्थः सप्तमः, 'भूमी'ति कर्माकर्मभूम्यादिप्रतिपादनार्थोऽष्टमः, 'चारण'त्ति विद्याचारणाद्यर्थो नवमः, 'सोयक्षमा जीव'सि सोपक्रमायुषो निरुपकमायुषश्च जीवा दशमे वाच्या इति, तत्र प्रथमोद्देशको व्याख्यायते, तस्य चेदमादिसूत्रम्-'रायगिहे'इत्यादि, 'सिय'त्ति स्यात् कदाचिन्न सर्वदा 'एगयओ'त्ति एकतः-एकीभूय संयुज्येत्यर्थः 'साहारणसरीरं बंधंति' 'साधारणशहरीरम्' अनेकजीवसामान्य बनन्ति प्रथमतया तत्मायोग्यपुद्गलग्रहणतः 'ठिई जहा पनवणाए'त्ति तत्र त्रीन्द्रियाणामुत्कृष्टा ॥७७४॥ एकोनपञ्चाशद्रात्रिंदिवानि चतुरिन्द्रियाणां तु षण्मासाः, जघन्या तूभयेषामप्यन्तर्मुहूर्त, 'चत्तारि माण'ति पश्चेन्द्रि दीप अनुक्रम [७७९ -७८० %25A5%258 ~1552~ Page #1554 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [६६२] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६६२] गाथा याणां चत्वारि मत्यादिज्ञानानि भवन्ति केवलं त्वनिन्द्रियाणामेवेति, 'अत्थेगइयाणं ति सजिनामित्यर्थः 'भत्थेगइया पाणाइवाए उबक्खाइजति'त्ति असंयताः 'अत्धेगइया नो पाणाइवाए उवक्खाइजति'त्ति संयताः 'जेसिपि णं जीवाण'मित्यादि येषामपि जीवानां सम्बन्धिनाऽतिपातादिना ते पञ्चेन्द्रिया जीवा एवमाख्यायन्ते यथा प्राणातिपातादिमन्त एत इति तेषामपि जीवानामस्त्ययमों यदुतैकेषां सन्जिनामित्यर्थः 'विज्ञातं'प्रतीतं 'नानात्वं' भेदो यदुतैते वयं वध्यादय एते तु वधकादय इति, अस्त्येकेषां-असज्ञिनामित्यर्थः नो विज्ञातं नानात्वमुक्तरूपमिति ॥ विंशतितमशते प्रथमः ॥२०-१॥ प्रथमोद्देशके द्वीन्द्रियादयः प्ररूपितास्ते चाकाशाद्याधारा भवन्त्यतो द्वितीये आकाशादि प्ररूप्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्' काविहे णं भंते ! आगासे प०१, गोयमा ! दुविहे आगासे प०, तं०-लोयागासे य अलोयागासे य, लोयागासेणं भंते । किं जीवा जीवदेसा?, एवं जहा वितियसए अस्थिउद्देसे तह चेव इहवि भाणियचं, नवरं अभिलावो जाव धम्मत्धिकाए णं भंते ! केमहालए प०, गोयमा ! लोए लोयमेत्ते लोयप्पमाणे लोयफुडे लोयं चेव ओगाहित्ताणं चिट्ठति, एवं जाव पोग्गलत्थिकाए । अहेलोए णं भंते ! धम्मत्थिकायस्स केवतियं ओगाढे १, गोयमा! सातिरेगं अद्धं ओगाडे, एवं एएणं अभिलावेणं जहा वितियसए जाव ईसिपम्भारा र्ण भंते। पुढवी लोयागासस्स किं संखेज्जाभार्ग ओगाढा ? पुच्छा, गोयमा! नो संखेजहभाग ओगाढा असंखेजइभाग ओगाढा नो संखेज्जे भागे ओगाढा नो असंखेजे भागे नो सबलोयं ओगाढा सेसं तं चेव ।। (सूत्रं ६६३) दीप अनुक्रम [७७९ -७८० अत्र विशतितमे शतके प्रथम-उद्देशक: परिसमाप्त: अथ विंशतितमे शतके द्वितीय-उद्देशक: आरभ्यते ~1553~ Page #1555 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [६६३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६६३] व्याख्या 'कतिविहे इत्यादि, नवरं 'अभिलावोत्ति अयमर्थः-द्वितीयशतस्यास्तिकायोद्देशकस्तावदिह निर्विशेषोऽध्येयो यावत् ४२० शतके मज्ञप्तिः 'धम्मत्थिकाए णं भंते !' इत्यादिरालापकसूत्रं च नवरं-केवलं 'लोयं चेव फुसित्ताणं चिट्ठइत्ति एतस्य स्थाने 'लोयं चेव उद्देशः२ अभयदेवी-8 ओगाहित्ताणं चिट्ठई' इत्ययमभिलापो दृश्य इति । अथानन्तरोक्तानां धर्मास्तिकायादीनामेकाथिकान्याह आकाशाया वृत्तिः२ | धम्मत्थिकायस्स णं भंते ! केवइया अभिवयणा पन्नत्ता ?, गोयमा ! अणेगा अभिवयणा पन्नत्ता, तंजहा-४ धमोस्तिका ॥७७५ धम्मेह वा धम्मत्थिकायेति वा पाणाइवायवेरमणाइ वा मुसावायवेरमणेति एवं जाव परिग्गहवेरमणेतियाभिववा कोहविवेगेति वा जाव मिच्छादसणसल्लविवेगेति वा ईरियासमितीति वा भासासमिए एसणासमिए आया चनानि णभंडमत्तनिक्खेवण उचारपासवणखेलजल्लसिंघाणपारिट्ठावणियासमितीति वा मणगुत्तीति वा वइगु-18 सू ६६४ त्तीति वा कायगुत्तीति वा जे यावन्ने तहप्पगारा सबे ते धम्मत्धिकायस्स अभिवयणा, अधम्मत्थिकाय- स्सणं भंते ! केवतिया अभिवयणा पन्नत्ता, गोयमा ! अणेगा अभिवयणा प०, तं०-अधम्मति वा अधम्म-2 द्रा स्थिकाएति वा पाणाइवाएति वा जाच मिच्छादसणसल्लेति वा ईरियाअस्समितीति वा जाव उच्चारपास-16 वणजावपारिद्वावणियाअस्समितीति वा मणअगुत्तीति वा वइअगुत्तीति वा कायअगुत्तीति वा जे यावन्ने || || तहप्पगारा सवे ते अधम्मस्थिकायस्स अभिवयणा, आगासस्थिकायस्स णं पुच्छा, गोयमा ! अणेगा अभि-|| वयणा पतं०-आगासेति वा आगासस्थिकायेति वा गगणेति वा नभेति या समेति वा विसमेति वा||8 | खहेति वा विहेति वा वीथीति वा विवरेति वा अंबरेति वा अंबरसेत्ति वा छिडेत्ति वा झुसिरेति वा मग्गेति दीप RMACOCCASSACROSSES अनुक्रम [७८१] ७७५॥ AREauratoninternational ~15544 Page #1556 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [६६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६६४] वा बिमुहेति वा अति वा वियहेति वा आधारेति वा भायणेति वा अंतरिक्खेति वा सामेति वा उवासंतरेइ वा फलिहेइ वा अगमिइ वा अणतेति वा जे यावन्ने तहप्पगारा सबे ते आगासस्थिकायस्स अभिवयणा । जीवथिकायस्सणं भंते ! केवतिया अभिवयणा प०,गोयमा! अणेगा अभिवयणापं०२०-जीवेति वा जीवस्थिकायेति चा भूएति वा सत्तेति वा विनूति वा चेयाति वा जेयाति वा आयाति वा रंगणाति वा हिंदुएति वा पोग्गलेति वा माणवेति वा कत्ताति वा विकत्ताति वा जएति वा जंतुति था जोणिति वा सयंभूति वा ससरीरीति वा नायएति चा अंतरप्पाति वा जे यावन्ने तहप्पगारा सन्चे ते जाव अभिवयणा । पोग्गलस्थि-| कायस्स णं भंते ! पुच्छा, गोयमा ! अणेगा अभिवयणा प०२०-पोग्गले ति वा पोग्गलत्थिकायेति वा परमाणुपोग्गलेति वा दुपएसिएति वा तिपएसिएति वा जाव असंखेजपएसिएति चा अणंतपएसिएति वा जे याव० सबे ते पोग्गलस्थिकायस्स अभिवयणा । सेवं भंते!२त्ति ॥ (सूत्रं ६६४)॥२०-२॥ 'अभिवयणे'ति 'अभी'त्यभिधायकानि वचनानि-शब्दा अभिवचनानि पर्यायशब्दा इत्यर्थः, 'धम्मेह वत्ति जीवपुद्गलानां गतिपर्याये धारणाद्धर्मः इतिः' उपप्रदर्शने 'वा' विकल्पे 'धम्मत्थिकाए वत्ति धर्मश्चासावस्तिकायश्च-प्रदेशराशिरिति धम्मास्तिकाया, 'पाणाहवायवेरमणेइ वा इत्यादि, इह धर्मः-चारित्रलक्षणः स च प्राणातिपातविरमणादिरूपः, ततश्च धम्मशब्दसाधादस्तिकायरूपस्यापि धर्मस्य प्राणातिपातविरमणादयः पर्यायतया प्रवर्त्तन्त इति, 'जे यावन्ने'त्यादि, ये चान्येऽपि तथाप्रकाराः-चारित्रधर्माभिधायकाः सामान्यतो विशेषतो वा शब्दास्ते सर्वेऽपि धम्मास्तिकायस्याभि-13/ - दीप ACCRACHAR -- - - अनुक्रम [७८२] - ~1555~ Page #1557 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [६६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: या वृत्तिः२ प्रत सूत्रांक [६६४] १७७६॥ व्याख्या- वचनानीति । 'अधम्मे'त्ति धर्म:-उक्तलक्षणस्तद्विपरीतस्त्वधर्म:-जीवपुद्गलानां स्थित्युपष्टम्भकारी, शेष प्रागिव । 'आगा-* २० शतके प्रज्ञप्तिः से'त्ति आ-मर्यादया अभिविधिना वा सर्वेऽर्थाः काशन्ते-स्वं स्वभावं लभंते यत्र तदाकाशं, 'गगणे'त्ति अतिशयगमन | उद्देशः२ अभयदेवी-विषयत्वाद् गगनं निरुक्तिवशात् , 'नभेत्ति न भाति-दीप्यते इति नभः, "समेत्ति निनोन्नतत्वाभावात्समं 'विसमेति धर्मास्तिका दुर्गमत्त्वाद्विपमं 'खहे'त्ति खनने भुवो हाने च-त्यागे यद्भवति तत् खहमिति निरुक्तिवशात् , 'विहे'त्ति विशेषेण हीयते याद्यभिवत्यज्यते तदिति विहायः अथवा विधीयते-क्रियते कार्यजातमस्मिन्निति विहं, 'चीई'त्ति वेचनात्-विविक्तस्वभावत्याद्वीचिः चनानि विवरे'त्ति विगतवरणतया विवरम् 'अंधरे'त्ति अम्बेव-मातेव जननसाधादम्बा-जलं तस्य राणाद्-दानान्निरुक्तितोऽम्बर, सू६६४ |'अंबरसे'त्ति अम्बा-पूर्वोक्तयुक्त्या जलं तद्रूपो रसो यस्मात्तन्निरुक्तितोऽम्बरसं, 'छिडे'त्ति छिदः-छेदनस्यास्तित्वाच्छिद्रं है झुसिरे त्ति झुषेः-शोषस्य दानात् शुषिरं, 'मग्गे'त्ति पथिरूपत्वान्मार्गः, 'विमुहे'त्ति मुखस्य-आदेरभावाद्विमुखम् 'अद्देत्ति अद्यते-गम्यते अट्टयते वा-अतिक्रम्यतेऽनेनेत्यईः अट्टो वा बिय'त्ति स एव विशिष्टो व्यहों व्यहोवा, 'आधार'त्ति आधा|रणादाधारः 'वोमेत्ति विशेषेणावनाल्योम, 'भायणे ति भाजनाद्-विश्वस्याश्रयणामाजनम् , 'अंतलिक्खे'त्ति अन्तः मध्ये ईक्षा-दर्शनं यस्य तदन्तरीक्षं, 'सामेति श्यामवर्णत्वात् श्यामम् 'ओवासंतरे'त्ति अवकाशरूपमन्तरं न विशेषादि| रूपमित्यवकाशान्तरम् 'अगमति गमनक्रियारहितत्वेनागमं 'फलिहित्ति स्फटिकमिवाच्छत्वात् स्फटिकम् 'अणंते'ति अन्तवर्जितत्वात् । 'चय'त्ति चेता पुद्गलानां चयकारी चेतयिता वा 'जेय'त्ति जेता कर्मरिपूणाम् 'आय'त्ति आत्मा नाना सामाना. ७७६॥ गतिसततगामित्वात् 'रंगणेत्ति रङ्गणं-रागस्तद्योगाद्रङ्गणः 'हिंदुए चि हिण्डुकत्वेन हिण्डुका, 'पोग्गले'त्ति पूरणान दीप EX अनुक्रम [७८२] ROCKE% For P OW ~ 1556~ Page #1558 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [६६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत लनाच शरीरादीनां पुद्गला, 'माणय'त्ति मा-निषेधे नवः-प्रत्ययो मानवः अनादित्वात्पुराण इत्यर्थः 'कत्त'ति कर्ता-III कारकः कर्मणां 'विगत्त'त्ति विविधतया कर्त्ता विकर्ता विकर्तयिता वा-छेदकः कर्मणामेव 'जए'त्ति अतिशयगमनाजगत् 'जंतु'त्ति जननाजन्तुः 'जोणित्ति योनिरन्येषामुत्पादकत्वात् 'सयंभुत्ति स्वयंभवनात्स्वयम्भूः 'ससरीरित्ति सह शरीरेणेति सशरीरी 'नायए'त्ति नायका-कर्मणां नेता 'अंतरप्पति अन्ता-मध्यरूप आत्मा न शरीररूप इत्यन्तरा-1 त्मेति ॥ विंशतितमशते द्वितीय उद्देशाका समाप्त इति ।। २०-२॥ सूत्रांक [६६४] XCSC दीप अनुक्रम [७८२] द्वितीयोद्देशके प्राणातिपातादिका अधर्मास्तिकायस्य पर्यायत्वेनोक्ताः, तृतीये तु तेऽन्ये चात्मनोऽनन्यत्वेनोच्यन्ते || इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् अह भंते ! पाणाइवा० मुसावा जाव मिच्छाद पाणातिवायवेरमणे जाव मिच्छादसणसल्लविवेगे खप्पत्तिया जाव पारिणामिया उग्गहे जावधारणा उट्ठाणे कम्मे चले वीरिए पुरिसकारपरकमे नेरइयत्ते असुरटू कुमारत्ते जाव वेमाणियत्ते नाणावरणिज्जे जाव अंतराइए कण्हलेस्सा जाव सुक्कलेस्सा सम्मदिही ३ चक्खुदसणे ४ आभिणियोहियणाणे जाव विभंगनाणे आहारसन्ना ४ ओरालियसरीरे ५ मणजोगे ३ सागारोवओगे अणागारोवओगे जे यावन्ने त सचे ते णण्णत्थ आयाए परिणमंति !, हंता गोयमा ! पाणाइवाए जाव सचे ते णपणत्थ आयाए परिणमंति ॥ (सूत्रं ६६५) अत्र विंशतितमे शतके द्वितीय-उद्देशक: परिसमाप्त: अथ विंशतितमे शतके तृतीय-उद्देशकः आरभ्यते ~1557~ Page #1559 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [६६५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: X प्रत सूत्रांक व्याख्या-18 'अहे'त्यादि, 'णणस्थ आयाए परिणमंति'त्ति नान्यत्रात्मनः परिणमन्ति-आत्मानं वर्जयित्वा नान्यत्रैते वर्तन्ते, आत्म- २० शतके प्रज्ञप्तिः पर्यायवादेषा, पर्यायाणां च पर्यायिणा सह कश्चिदेकत्वादात्मरूपाः सर्व एवैते नात्मनो भिन्नत्वेन परिणमन्तीति भावः ॥ उद्देशः ३ अभयदेवी- | अनन्तरं प्राणातिपातादयो जीवधर्माश्चिन्तिताः, अथ कथश्चित्तद्धा एव वर्णादयश्चिन्त्यन्तेअनन्त पाणनिपातायोसीना माणातिपाया वृत्तिः२ जीवे णं भंते ! गम्भं वक्कममाणे कतिवन्नं एवं जहा बारसमसए पंचमुद्देसे जाव कम्मओणं जए णो तादीनामाllowell अकम्मओ विभत्तिभावं परिणमति । सेवं भंते !२त्ति जाव विहरति (सूत्रं ६६६) २०-३॥ स्मपरि णामता 'जीवे 'मित्यादि, जीवो हि गर्भ उत्पद्यमानस्तैजसकार्मणशरीरसहित औदारिकशरीरग्रहणं करोति, शरीराणि च सू१६५ वर्णादियुक्तानि तदव्यतिरिक्तश्च कथचिज्जीवोऽत उच्यते-'कतिवन्न'मित्यादि, 'एवं जहे'त्यादिना चेदं सूचित-'कतिरस गभव्युक्रम लि कतिफासं परिणाम परिणमति, गोयमा! पंचवन्न पंचरस दुगंधं अट्ठफासं परिणाम परिणमती'त्यादि, व्याख्या चास्य Sk|| सू ६६६ पूर्ववदेवेति ॥ विंशतितमशते तृतीयः ॥ २०-३॥ [६६५] दीप अनुक्रम [७८३] **KAMASAK ॥७७७॥ तृतीये परिणाम उक्तश्चतुर्थे तु परिणामाधिकारादिन्द्रियोपचयलक्षणः परिणाम एवोच्यत इत्येवंसम्बद्धस्यस्येदमादिसूत्रम् काविहे भंते ! इंदियउवचए पन्नत्ते ?, गोयमा! पंचविहे इंदियोवचए प० सं०-सोइदियउवचए एवं |* वितिओ इंदियउद्देसओ निरवसेसो भाणियचो जहा पन्नवणाए । सेवं भंते । २ति भगवं गोयमे जाव विह-13 रति ॥ (सूत्रं ६६७)॥२०-४॥ अत्र विशतितमे शतके तृतीय-उद्देशक: परिसमाप्त: अथ विशतितमे शतके चतुर्थ-उद्देशक: आरभ्यते ~1558~ Page #1560 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६६७] दीप अनुक्रम [७८५] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [२०], वर्ग [−], अंतर् शतक [-], उद्देशक [४], मूलं [६६७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ''त्यादि, 'एवं बितिओ इंदियउद्देसओ इत्यादि यथा प्रज्ञापनायां पश्ञ्चदशस्येन्द्रियपदस्य द्वितीय उद्देशकस्तथाऽयं वाच्यः, स चैवं-सोइंदिओवचए चक्खिदिओवचए घाणिदिओवचए रसर्णिदिओवचए फासिंदिओवचए' इत्यादि ॥ विंशतितमशते चतुर्थः ॥ २०-४ ॥ चतुर्थे इन्द्रियोपचय उक्तः, स च परमाणुभिरितिपञ्चमे परमाणुस्वरूपमुच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्परमाणुपले भंते! कतिचन्ने कतिगंधे कतिरसे कतिफासे पनन्ते ?, गोयमा ! एगवन्ने एगगंधे एगरसे दुफासे पत्ते, तंजहा- जड़ एगवन्ने सिय कालए सिय नीलए सिय लोहिए सिय हालिदे सिय सुकिल्ले, जइ एगगंधे सिय सुभगंधे सिय भिगंधे, जइ एगरसे सिय तित्ते सिय कडुए सिय कसाए सिय अंबिले सिय महुरे, जइ दुफासे सिय सीए य निद्धे व १ सिय सीए य लुक्ने य २ सिय उसिणे य निद्धे य ३ सिय उसिणे य लुक्खे य ४ ॥ दुष्पएसिए णं भंते । खंधे कतिवन्ने ? एवं जहा अहारसमसए छडद्देसए जाव सिय चडफासे पन्नत्ते, जइ एगवन्ने सिय कालए जाव सिय सुकिलए जह दुवन्ने सिय कालए नीलए य १ सिय कालए य लोहिए य २ सिय कालए य हालिदए य ३ सिय कालए य सुकिल्लए य ४ सिय नीलए लोहिए ५ सिय नी० हालिद० ६ सिय नीलए य सुकिल्लए य ७ सिय लोहिए य हालिइए य ८ सिय लोहिए य सुधिलए य ९ सिय हालिए य सुकिल्लए य १० एवं एए दुयासंजोगे दस भंगा। जइ एगगंधे सिय सुभगंधे १ an Internationa अत्र विंशतितमे शतके चतुर्थ-उद्देशकः परिसमाप्तः अथ विंशतितमे शतके पंचम उद्देशक: आरभ्यते परमाणु- पुद्गलस्य वक्तव्यता For Pernal Use On ~ 1559~ Page #1561 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [६६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६६८] व्याख्या- सिय दुन्भिगंधे य २ जइ दुगंधे सुम्भिगंधे य रसेसु जहा वन्नेसु जइ दुफासे सिय सीए य निद्धे य एवं २० शतके प्रज्ञप्तिः जहेव परमाणुपोग्गले ४, जइ तिफासे सवे सीए देसे निद्धे देसे लुक्खे १ सवे उसिणे देसे निद्धे देसे लुक्खे | उद्देशः ४ २सबे निद्धे देसे सीए देसे उसिणे ३ सवे लुक्खे देसे सीए देसे उसिणे ४ जद चउफासे देसे सीए देसे इन्द्रियोपच या वृत्तिः२ उसिणे देसे निद्धे देसे लुक्खे १ एए नव भंगा फासेसु ।। तिपएसिए णं भंते ! खंधे कतिवन्ने जहा अट्ठारस- यासू ५६७ परमाण्वा. मसए छहदेसे जाव चउफासे प०, जइ एगवन्ने सिय कालए जाव सुकिल्लए ५ जइ दुवन्ने सिय कालए यापूर li७७८॥ दिवर्णादि सिय नीलगे य१सिय कालगे य नीलगा य २ सियकालगा य नीलए य ३ सिय कालए य लोहियए य१] सू ३६८ सिय कालए य लोहीयगा य२ सिय कालगा य लोहियए य३ एवं हालिद्दएणवि समं भंगा ३ एवं सुकिल्लएजाणवि समं ३ सिय नीलए य लोहियए य एत्थंपि भंगा ३ एवं हालिद्दएणधि समं भंगा ३ एवं सुकिल्लेणधि समं भंगा ३ सिय लोहियए य हालिद्दए य मङ्गा ३ एवं सुकिल्लेणवि समं ३ सिय हालिद्दए य सुकिल्लए य भंगा ३ एवं सच्चे ते दस दुयासंजोगा भंगा तीसं भवंति, जइ तिचन्ने सिय कालए य नीलए प लोहियए य| १ सिय कालए य नीलए य हालिहए य २ सिय कालए य नीलए य सुकिल्लए य३ सिय कालए य लोहि-४ यए य हालिए य ४ सिय कालए य लोहियए य सुकिल्लए य५ सिय कालए य हालिहए य सुकिलए य६ सिय का ७७८.1 नीलए य लोहियए य हालिहए य७सिय नीलए य लोहिए य सुकिल्लए य८सिय भीलए य हालिए य सुकि|ल्लए य९सिय लोहिए य हालिद्दए य सुकिल्लए य १० एवं एए दस तियासंजोगा। जइ एगगंधे सिय सुरिभ दीप अनुक्रम [७८६] ***अत्र मूल-संपादने सूत्रक्रमांकन-सुचने एक स्खलना दृश्यते-उद्देश: ५ स्थाने उद्देश: ४ मुद्रितं परमाणु-पुद्गलस्य वक्तव्यता ~1560~ Page #1562 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [६६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६६८] गंधे १ सिय दुरिभगंधै २ जइ दुगंधे सिय सुन्भिगंधे य दुन्भिगंधे य भंगा ३ । रसा जहा वना। जइ दुफासे | सिय सीए य निद्धे य एवं जहेव दुपएसियरस तहेव चत्तारि भंगा ४, जइ तिफासे सबे सीए देसे निद्धे । | देसे लुक्खे १ सवे सीए देसे निद्धे देसा लुक्खा २ सन्चे सीए देसा निद्धा से लुक्खे ३ सबै उसिणे वेसे निडे | दिवेसे लुक्खे ३ एस्थवि भंगा तिन्नि, सबे निद्ध देसे सीए देसे उसिणे भंगा तिन्नि ९, सबै लुक्खे देसे सीए देसे उसिणे भंगा तिनि एवं १२, जइ चाफासे देसे सीए देसे उसिणे देसे निद्धे देसे लुक्खे १देसे सीए| 13 देसे उसिणे देसे निद्धे देसा लुक्खा २ देसे सीए देसे उसिणे देसा निद्धा देसे लुक्खे ३ देसे सीए देसा४ उसिणा देसे निद्धे देसे लुक्खे ४ देसे सीए देसा उसिणा देसे निद्धे देसा लुक्खा ५ देसे सीए देसा उसिणा| देसा निद्धा देसे लुक्खे ६ देसा सीया देसे उसिणे देसे निद्धे देसे लुक्खे ७ देसा सीया देसे उसिणे देसे निद्धे देसा लुक्खा ८ देसा सीया देसे उसिणे देसा निद्धा देसे लुक्खे ९ एवं एए तिपएसिए फासेसु पण-४ | वीसं भंगा । चउप्पएसिए णं भंते ! खंधे कतिबन्ने जहा अट्ठारसमसए जाच सिय चाफासे पन्नते जइ एग-| बने सिय कालए य जाव सुकिल्लए ५ जइ दवन्ने सिय कालए य नीलगे य १ सिय कालगे य नीलगा य २ सिय कालगा य नीलगे य३ सिय कालगा य नीलगाय ४ सिय कालए, य लोहियए य एत्यधि चत्तारि | मंगा ४ सिय कालए य हालिदए य ४ सियकालए य सुक्किले य ४ सिय नीलए य लोहियए य ४ सिय नीIलए य हालिदए य ४ सिय नीलए य सुफिल्लए य ४ सिय लोहियए य हालिद्दए य ४ सिप लोहियए य मुकि-|| दीप अनुक्रम [७८६] SARERatininemarana परमाणु-पुद्गलस्य वक्तव्यता ~1561~ Page #1563 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [६६८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६६८] दीप अनुक्रम [७८६] व्याख्या- ल्लए य ४ सिय लोहियए य हालिद्दए य ४ सिय लोहियए य सुकिल्लए य ४ सिय हालिहए य सुकिल्लए य ४ २० शतके प्रज्ञप्तिः एवं एए दस दुयासंजोगा भंगा पुण चत्तालीसं ४०, जइ तिवन्ने सिय कालए य नीलए य लोहियए य १ सिय उद्देशः४ अभयदेवीया वृत्तिः२|| कालए नीलए लोहियगा य २ सिप कालगा य नीलगाय लोहियए य ३ सिय कालगा य नीलए य लोहि- इन्द्रियोपच यए य एए भंगा ४ एवं कालनीलहालिदएहि भंगा ४ कालनीलसुकिल्ल ४ काललोहियहालिद्द ४ काललोहि- यासू १५० १७७९॥ यसुकिल्ल ४ कालहालिहसुकिल्ल ४ नीललोहियहालिहगाणं भंगा ४ नीललोहियसुकिल्ल ४ नीलहालिहसु | परमाण्या दिवर्णादि दिकिल्ल ४ लो० हा० सुकिल्लगाणं भंगा ४ एवं एए दसतियासंजोगा एकेके संजोए चत्तारि भंगा सबे ते चत्ता-ICHEE भालीसं भंगा ४०, जइ चउबन्ने सिय कालए नील. लोहिय हालिद्दए य १ सिय का नील लो. सुकिल्लए २ || सिय का० नील हालि० सुकिल्ल३ सिय का० लो हासुकि०४सिय नी. लोहि हासु०५ एवमेते चउ-18 दिगसंजोए पंच भंगा एए सवे नउहभंगा, जइ एगगंधे सियसभिगंधे सिय दुन्भिगंधे य जह दुगंधे सिय || सुग्भिगंधे य सिय दुन्भिगंधे य । रसा जहा वन्ना । जइ दुफासे जहेव परमाणुपोग्गले ४, जइ तिफासे सवे सीए देसे निद्धे देसे लुक्खे १ सवे सीए देसे निद्धे देसालुक्खा रसचे सीए देसा निद्धा देसे लुक्खे ३ सचे सीए देसा निद्धा देसा लुक्खा ४ सो उसिणे देसे निद्धे देसे लुक्खे एवं भंगा ४ सचे निद्धे देसे सीए देसे उसिणे ॥७७९॥ ४ सवे लुक्खे देसे सीए देसे उसिणे ४ एए तिफासे सोलसभंगा, जइ चउफासे देसे सीए देसे उसिणे देसे निद्धे देसे लुक्खे १ देसे सीए देसे उसिणे देसे निद्धे देसा लुक्खा २ देसे सीए देसे उसिणे देसा निद्धा . त SAREmirathunintennational ***अत्र मूल-संपादने सूत्रक्रमांकन-सुचने एक स्खलना दृश्यते-उद्देश: ५ स्थाने उद्देश: ४ मुद्रितं परमाणु-पुद्गलस्य वक्तव्यता ~ 1562~ Page #1564 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [६६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६६८] 1देसे लुक्खे ३ देसे सीए देसे उसिणे देसा निद्धा देसालुक्खा ४ देसे सीए देसा उसिणा देसे निद्रे देसे लुक्खे ५ देसे सीए देसा उसिणा देसे निद्धे देसा लुक्खा ६ देसे सीए देसा उसिणा देसा निद्धा देसे लुक्खे ७ देसे सीए देसा उसिणा देसा निद्धा देसा लुक्खा ८ देसा सीया देसे उसिणे देसे निद्धे देसे लुक्खे ९ एवं ४ एए चउफासे सोलस भंगा भाणियचा जाच देसा सीया देसा उसिणा देसा निद्धा देसा लुक्खा सच्चे एते फासेसु छत्तीसं भंगा ॥ पंचपएसिए णं भंते ! खंधे कतिवन्ने जहा अट्ठारसमसए जाव सिय चउफासे प०, जइ एगवन्ने एगवन्नदुवन्ना जहेव चउप्पएसिए, जइ तिवन्ने सिय का नीलए लोहियए य१सिय काल नीलए 8. लोहिया य २ सिय काल नीलगा य३ लोहिए य ३ सिय कालए नीलगा य लोहियगा य ४ सिय काल नीलए य लोहियए य ५सिय कालगा य नीलगे य लोहियगा य६ सिय कालगा नीलगा य लोहियए यह ७ सिय कालए नीलए हालिहए य एत्थवि सत्त भंगा७, एवं कालगनीलगसुफिल्लएसु सत्त भंगा, कालगलो| हियहालिदेसु कालगलोहियसुकिल्लेसु ७ कालगहालिहसुकिल्लेसु ७ नीलगलोहियहालिहेसु ७ नीलगलोहियसुकिल्लेसु सत्त भंगा ७ नीलगहा लिहसुकिल्लेसु७ लोहियहालिहसुकिल्लेमुवि सत्त भंगा ७ एवमेते तिया संजोए एए सत्तरि भंगा, जइ चउवन्ने सिय कालए य नीलए लोहियए हालिद्दए य१सिय कालए य नीलए ४ य लोहियए य हाल्लिदगा य२ सिय कालए य नीलए यलोहियगा य हालिहगे य ३सिय कालए नीलगाय लोहि-४ & यगे य हालिहगे य४ सिय कालगाय नीलए य लोहियए य हालिद्दए य५ एए पंच भंगा, सिय कालए यनीलए य दीप MSROGRASSACREAM अनुक्रम [७८६] परमाणु-पुद्गलस्य वक्तव्यता ~1563~ Page #1565 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६६८] दीप अनुक्रम [७८६] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [२०], वर्ग [−], अंतर् शतक [ - ], उद्देशक [ ५ ], मूलं [ ६६८ ] मुनि दीपरत्नसागरेण संकलित व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ 1192011 आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः | लोहियए य सुकिल्लए य एत्थवि पंच भंगा, एवं कालगनीलगहालिद्दसुकिल्लेसुवि पंच भंगा, कालगलोहिय| हालिदसुकिल्लएसुवि पंच भंगा ५, नीलगलोहियहालिदसुकिल्लेसुवि पंच भंगा, एवमेते चकगसंजोएणं पणवीस भंगा, जह पंचवन्ने कालए य नीलए लोहियए हालिद्दर सुकिल्लए सबमेते एकगदुयमतियगचक्कपंच - गसंजोएणं ईपालं भंगस्यं भवति । गंधा जहा चप्पएसियस्स । रसा जहा बन्ना । फासा जहा चडप्पए|सियस्स | छप्पएलिए णं भंते ! खंघे कतिवन्ने ?, एवं जहा पंचपएसिए जाब सिय उफासे पन्नत्ते, जड़ | एगवन्ने एगवन्नदुवन्ना जहा पंचपएसियस्स, जड़ तिवन्ने सिय कालए य नीलए य लोहियए य एवं जहेब पंचपरसियस्स सन्त भंगा जाब सिय कालगा य नीलगाय लोहियए य ७ सिय कालगा य नीलगाय लोहिया य ८ एए अट्ट भङ्गा एवमेते दस तियासंजोगा एक्केकर संजोगे अड भंगा एवं सवेवि तिथगसंजोगे असीति भंगा, जइ चवन्ने सिय कालए य नीलए य लोहियए य हालिए य १ सिथ कालए य नीलए य लोहियए य हालिदया य २ सिय कालए व नीलए य लोहिया य हालिदए य ३ सिय कालगे व नीलगे य लोहियगा य हालिए य ४ | सिय कालगे य नीलगाय लोहियए य हालिए य ५ सिय कालए य नीलगाय लोहियए हालिदगा य६ सिय कालगे य नीलगा व लोहिया य हालिद्दर य ७ सिय कालगा प नीलए य लोहियप व हालिदप य ८ सिय कालगा नीलए लोहियए हालिएगा य ९ सिय कालमा नीलगे लोहिया व हालिएगे प १० सिय कालगा प नीलगाय लोहिया व हालिदप य ११ एए एक्कारस भंगा, एवमेते पंचचउका संजोगा कायद्या Education International For Park Lise Only ***अत्र मूल-संपादने सूत्रक्रमांकन सुचने एक स्खलना दृश्यते-उद्देशः ५ स्थाने उद्देश: ४ मुद्रितं परमाणु- पुद्गलस्य वक्तव्यता ~1564~ २० शतके | उद्देशः ४ इन्द्रियोपच ५ यः सू ६६७ परमाण्वा दिवर्णादि सू६६८ ॥७८०|| Page #1566 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [६६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६६८] एकसंजोए एकारस भंगा सचे ते चउक्गसंजोएणं पणपन्नं भंगा, जइ पंचवन्ने सिय कालए य नीलए य लोहि-| कोएय य हालिहए य सुकिल्लए य१सिप कालए य नीलए लोहियए हालिहए सुकिल्लगा य २ सिय कालए नीलए लोहियए हालिहगा य सुकिल्लए य ३ सिय कालए नीलए लोहियगा हालिद्दए य सुकिल्लए ४ सिय कालए य नीलगा य लोहियए य हालिहए सुकिल्लए य ५सिय कालगा नीलगे य लोहियगे य हालिइए य सुकिल्लए ६ एवं एए छम्भंगा भाणियबा, एवमेते सधेवि एक्कगदुयगतियगचउक्तगपंचगसंजोगेसु छासीयं भंग-13 K सयं भवति । गंधा जहा पंचपएसियस्स । रसा जहा एयरसेव । वन्ना फासा जहा चउप्पएसियस्स ॥ सत्तपए* सिए णं भंते ! खंधे कतिवन्ने०१,जहा पंचपएसिए जाव सिय चउफासे प०,जइ एगवने एवं एगवन्नदुवषणति वन्ना जहा छप्पएसियस्स, जइ चउबन्ने सिय कालए य नीलए य लोहियए य हालिद्दए य १ सिय कालए यी नीलए य लोहियए य हालिहगा य २ सिय कालए य नीलए य लोहियगा हालिद्दए ३ एवमेते चउक्कगसंजोगेणं पन्नरस भंगा भाणियवा जाव सिय कालगा य नीलगाय लोहियगा य हालिद्दए य १५ एवमेते पंचच-|| उकसंजोगा नेयवा एकेके संजोए पन्नरस भंगा सबमेते पंचसत्तरि भंगा भवंति । जइ पंचवन्ने सिय कालए य नीलए य लोहियए हालिद्दए सुकिल्लए १ सिय कालए नीलए य लोहियए य हालिद्दगे य सुकिल्लगा य २ हैसिय कालए य नीलए लोहियए हालिद्दगा य सुकिल्लए य ३ सिय कालए य नीलए य लोहियए य हालिदगा काय मुकिल्लगा य ४ सिय कालए य नीलए य लोहियगा य हालिद्दए य सुकिल्लए य ५सिय कालए य नीलए दीप अनुक्रम [७८६] परमाणु-पुद्गलस्य वक्तव्यता ~1565~ Page #1567 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [६६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६६८] दीप अनुक्रम [७८६] व्याख्या टय लोहियगा य हालिहगे य सुकिल्लए य ६ सिय कालए य नीलए य लोहियगा य हालिदगा य सुकिलए |२० शतके प्राप्तिःशय सिय कालए य नीलगा य लोहियगे य हालिद्दए य सुकिल्लए य ८ सिय कालगे य नीलगाय लोहियए उद्देशः ४ अभयदेवी- य हालिहए य सुकिल्लगा य९सिय कालगे य नीलगा य लोहियगे हालिगा सुकिल्लए य १० सिय कालए इन्द्रियोपच दयनीलगा य लोहियगा य हालिद्दए य सुकिल्लए य ११ सिय कालगा य नीलगे य लोहियए य हालिद्दए य यःसू ६६० ७८२॥ सुकिल्लए य १२ सिय कालगा य नीलगे य लोहियगे य हालिद्दए य सुकिल्लगा य १३ सिय कालगा य नीलए य लोहियए य हालिहंगा य मुकिल्लए य १४ सिय कालगा य नीलए य लोहियगा य हालिद्दए य 18 दिवर्णादि सू६६८ सुकिलए य १५ सिय कालगा य नीलगा य लोहियए य हालिद्दर य सुकिल्लए य १६ एए सोलस भंगा, एवं सबमेते एक्कगदुयगतियगचउकगपंचगसंजोगेणं दो सोला भंगसया भवंति, गंधा जहा चउप्पएसियस्स, रसा जहा एयरस चेव बन्ना फासा जहा चउप्पएसियस्स ॥ अठ्ठपएसियरस णं भंते ! खंधे पुच्छा, गोयमा । सिय एगवन्ने जहा सत्तपएसियस्स जाव सिय चउफासे प० जइ एगवन्ने एवं एगवन्नदुवन्नतिवन्ना जहेच सत्तपए| सिए, जइ चउचन्ने सिय कालए य नीलए य लोहियए य हालिहए य १ सिय कालए य नीलए य लोहियए हाय हालिद्दगा य २ एवं जहेव सत्तपएसिए जाव सिय कालगा य नीलगा य लोहियगा यहालिद्दगे य १५ सिय Pil८ ॥ कालगा य नीलगा य लोहियगा य हालिद्दगा य १६ एए सोलस भंगा, एवमेते पंच चउक्कसंजोगा, एवमेते असीति भंगा ८०, जह पंचवन्ने सिय कालए य नीलए य लोहियए य हालिद्दए य सुकिल्लए य१सिय कालए +AASAKX * अत्र मूल-संपादने सूत्रक्रमांकन-सुचने एक स्खलना दृश्यते-उद्देश: ५ स्थाने उद्देश: ४ मुद्रितं परमाणु-पुद्गलस्य वक्तव्यता ~ 1566~ Page #1568 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [६६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६६८] य नीलगे य लोहियगे य हालिद्दगे य सुकिल्लगा य २ एवं एएणं कमेणं भंगा चारेयवा जाव सिय कालए य, नीलगा य लोहियगा य हालिद्दगा य मुकिल्लगे य १५ एसो पन्नरसमो भंगो सिय कालगा य नीलगे य लोहियगे य हालिहए य मुकिल्लए य १६ सिय कालगा य नीलगेय लोहियगे य हालिहगे य सुकिल्लगा य १७ सिय कालगाय नीलगे य लोहियगे य हालिद्दगा य मुकिल्लए य १८ सिय कालगाय नीलगेय लोहियगय हालिहगा य सुकिल्लगा य १९ सिय कालगा य नीलगे य लोहियगा य हालिद्दए य सुकिल्लए य २० सिय कालगाय नीलगे य लोहियगा य हालिद्दए य सुकिल्लए य २१ सिय कालगा य नीलगे य लोहियगा य हालिदगा य सुकिल्लए | य २२ सिय कालगा य नीलगाय लोहियगे य हालिद्दए य सुकिल्लए य २३ सिय कालगा य नीलगा य लोहियगे य हालिद्दए य सुकिल्लगा य २४ सिय कालगा य नीलगा य लोहियगे य हालिहगा य सुकिल्लए य २५ सिय कालगा य नीलगाय लोहियगा य हालिद्दए य सुकिल्लए य २६ एए पंचसंजोएणं छच्चीसं भंगा भवंति, ॥ एवमेव सपुषावरेणं एकगद्यगतियगचउवगपंचगसंजोएहिं दो एकतीसं भंगसया भवंति, गंधा जहा सत्त-IN पएसियस्स, रसा जहा एयस्स चेव वन्ना, फासा जहा चउप्पएसियस्स ॥ नवपएसियरस पुच्छा, गोयमा सिय एगवन्ने जहा अट्ठपएसिए जाच सिप चउफासे प० जइ एगवन्ने एगवनवन्नतिवन्नच उचन्ना जहेव अट्टपएसियस्स, जह पंचवन्ने सिय कालए य नीलए य लोहियए य हालिद्दए सुकिल्लए य१सिय कालगे य नीलगे । य लोहियए य हालिद्दए य सुकिलगा य २ एवं परिचाडीए एकतीसं भंगा भाणियबा, एवं एकगदुयगतिय SUNAMASSAGESSAG दीप अनुक्रम [७८६] परमाणु-पुद्गलस्य वक्तव्यता ~1567~ Page #1569 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [६६८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६६८] दीप अनुक्रम [७८६] व्याख्या-1 गचउक्तगपंचगसंजोएहिं दोछत्तीसा भंगसया भवंति, गंधा जहा अट्टपएसियरस, रसा जहा एयस्स चेव वन्ना, २० शतके प्रज्ञप्तिः द फासा जहा चउपएसियस्स । दसपएसिए णं भंते ! खंधे पुच्छा, गोयमा ! सिय एगवन्ने जहा नवपएसिए जाव उद्देशः४ अभयदेवी- सिय चउफासे पन्नत्ते, जइ एगवन्ने एगवन्नदुबन्नतिवन्नचवन्ना जहेच नवपएसियस्स, पंचवन्नेवि तहेव नवरं इन्द्रियोपच बत्तीसतिमो भंगो भन्नति, एवमेते एकगद्यगतियगचउक्तगपंचगसंजोएसु दोन्नि सत्ततीसा भंगसया भवंति, यः सू ६६७ परमाण्वा॥७८२॥ गंधा जहा नवपएसियस्स, रसा जहा एयस्स चेव वन्ना, फासा जाब चउप्पएसियरस । जहा दसपएसिओ उपासपस्सा जहा दसपासआदिवादि एवं संखेजपएसिओवि, एवं असंखेजपएसिओवि, सुहुमपरिणओवि अणंतपएसिओवि एवं चेव ॥(सूत्रं ६६८) सू६६८ _ 'परमाणु'इत्यादि, 'एगवन्ने'त्ति कालादिवर्णानामन्यतरयोगात्, एवं गन्धादिष्वपि याच्यं, 'दुफासे'त्ति शीतोष्णनिग्धरूक्षाणामन्यतरस्याविरुद्धस्य द्वितयस्य योगाद् द्विस्पर्शः, तत्र च विकल्पाश्चत्वारः, शीतस्य स्निग्धेन रूक्षेण च क्रमेण योगाही. एवमुष्णस्यापि द्वाविति चत्वारः, शेषास्तु स्पर्शा बादराणामेव भवन्ति ॥ 'दुपएसिए णमित्यादि, द्विप्रदेशिकस्यैकवर्णता || प्रदेशद्वयस्याप्येकवर्णपरिणामात् , तत्र च कालादिभेदेन पश्च विकल्पाः, द्विवर्णता तु प्रतिप्रदेशं वर्णभेदात् , तत्र च द्विकसंयोगजाता दश विकल्पाः सूबसिद्धा एव, एवं गन्धरसेष्वपि, नवरं गन्धे एकत्वे द्वौ द्विकसंयोगे त्वेका, रसेध्येकवे पश्च द्वित्वे तु दश, स्पर्शेषु द्विस्पर्शतायां चत्वारः प्रागुक्ताः, 'जह तिफासे इत्यादि 'सवे सीए'त्ति प्रदेशद्वयमपि शीतं १, तस्यैव ॥४ 18 यस्य देश एक इत्यर्थः स्निग्धः २ देशश्च रूक्षः ३ इत्येको भङ्गकः, एवमन्येऽपि त्रयः सूत्रसिद्धा एव, चतुःस्पर्श खेका ७८२॥ एव, एवं चैते स्पर्शभङ्गा सर्वेऽपि मीलिता नव भवन्तीति ॥ 'तिपएसिए'इत्यादि, 'सिय कालए'त्ति बयाणामपि प्रदे ***अत्र मूल-संपादने सूत्रक्रमांकन-सुचने एक स्खलना दृश्यते-उद्देश: ५ स्थाने उद्देश: ४ मुद्रितं परमाणु-पुद्गलस्य वक्तव्यता ~1568~ Page #1570 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [६६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६६८] दीप शानां कालत्वादित्येनैकवर्णत्वे पञ्च विकल्पाः, द्विवर्णतायां चैकः प्रदेशः कालः प्रदेशद्वयं तु तथाविधकप्रदेशावगाहादिकारणमपेक्ष्यैकत्वेन विवक्षितमिति स्थानील इत्येको भङ्गः, अथवा स्यात्कालस्तथैव प्रदेशद्वयं तु भिन्नप्रदेशावगाहादिना कारणेन भेदेन विवक्षितमतो नीलकाविति व्यपदिष्टमिति द्वितीयः, अथवा द्वी तथैव कालकावित्युक्ती एकस्तु नीलक इत्येवं तृतीयः, तदेवमेकत्र द्विकसंयोगे त्रयाणां भावादशसु द्विकयोगेषु त्रिंशद्रका भवन्ति, एते च सूत्रसिद्धा एवेति, | त्रिवर्णतायां स्वेकवचनस्यैव सम्भवाद्दश त्रिकसंयोगा भवन्तीति, गन्धे त्वेकगन्धत्वे द्वौ द्विगन्धतायां त्वेकत्वानेकत्याभ्यां पूर्ववत्रयः, 'जइ दुफासे इत्यादि समुदितस्य प्रदेशयत्रस्य द्विस्पर्शतायां द्विप्रदेशिकवचत्वारः, त्रिस्पर्शतायां तु सर्वः शीतः। | प्रदेशत्रयस्यापि शीतत्वात् देशश्च खिग्धः एकप्रदेशात्मको देशश्च रूक्षो द्विपदेशात्मको द्वयोरपि तयोरेकप्रदेशावगाहनादिना एकत्वेन विवक्षितत्वात् , एवं सर्वनेत्येको भङ्गः १, तृतीयपदस्यानेकवचनान्तरखे द्वितीयपदस्यानेकवचनान्तत्वे तृतीयः, तदेवं सर्वशीतेन त्रयो भङ्गाः ३ एवं सर्वोष्णेनापि ३ एवं सर्वस्निग्धेनापि ३ एवं सर्वरूक्षेणापि ३ तदेवमेते द्वादश १२, | चतुःस्पर्शतायां तु 'देसे सीए'इत्यादि, एकवचनान्तपदचतुष्टय आद्यः, स्थापना चेयम् :: अन्त्यपदस्यानेकवचनान्तरपे ||४| तु द्वितीयः, स चैव-द्वयरूपो देशः शीत एकरूपस्तूष्णः पुनः शीतयोरेकः स्निग्धः द्वितीयश्चोष्ण एतौ रूक्षाविति रूक्षपदेडनेकवचनं, तृतीयस्त्वनेकवचनान्ततृतीयपदः, स चैवम्-एकरूपो देशः शीतो द्विरूपस्तूष्णः, तथा यः शीतो यश्चोष्णयोरेकस्तो स्निग्धी इत्येवं स्निग्धपदेऽनेकवचनं यश्चैक उष्णः स रूक्ष इति, चतुर्थस्त्वनेकवचनान्तद्वितीयपदः, स चैव-स्निग्धरूपस्य द्वयस्यैकः शीतो यश्च तस्यैव द्वितीयोऽन्यश्चैको रूक्षः एतावुष्णावित्युष्णपदेऽनेकवचनं, स्निग्धे तु द्वयोरेकप्रदेशा अनुक्रम [७८६] परमाणु-पुद्गलस्य वक्तव्यता ~1569~ Page #1571 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [६६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः प्रत सूत्रांक [६६८] व्याख्या-इश्रितत्वादेकवचनं रूक्षे त्वेकत्वादेवेति, पञ्चमस्तु द्वितीयचतुर्थपदयोरनेकवचनान्ततया, स चैवम्-एकः शीतः स्निग्धश्च || || २० शतके अन्यौ च पृथगव्यवस्थितावुष्णौ चेत्युष्णरूक्षयोरनेकवचनं, षष्ठस्तु द्वितीयतृतीयपदयोरनेकवचनान्तत्वे, स चैवम्-एक उद्देश:४ अभयदेवी- 1शीतो रूक्षश्च अन्यौ च पृथग्व्यवस्थितावुष्णी स्निग्धी चेत्युष्णस्निग्धयोरनेकवचनं, सप्तमस्त्वनेकवचनान्ताद्यपदा, स चैव- इन्द्रियापच या वृत्तिः२४ स्निग्धरूपस्य यस्यैकोऽग्यश्चैक एती द्वौ शीतावित्यनेकवचनान्तत्वमाद्यस्य, अष्टमः पुनरनेकवचनान्तादिमान्तिमपदः, स|51 यःसू ६६१ परमाण्या॥७८॥ चैवं-पृथकस्थितयोः शीतत्वरुक्षवे चैकस्य वोष्णवे स्निग्धत्वे च, नवमस्स्वनेकवचनान्तत्वे आद्यतृतीययो, सचिव-द्वयो-III दिवादि भिन्नदेशस्थयोः शीतत्वे स्निग्धत्वे च एकस्य चोष्णरूक्षत्वे चेति, पणवीसं भंग'त्ति द्वित्रिचतुःस्पर्शसम्बन्धिनां चतुर्कीद- सू६६८ ४ शनवानां मीलनात् पञ्चविंशतिर्भङ्गा भवन्ति ॥'चउप्पएसिए 'मित्यादि, सिय कालए य नीलए य'त्ति द्वौ द्वावेक परिणामपरिणतावितिकृत्वा स्यात्कालको नीलकश्चेति प्रथमः, अन्त्ययोरनेकत्वपरिणामे सति द्वितीयः आद्ययोस्तृतीयः उभयोश्चतुर्थः, स्थापना चेयम् १३ । एवं दशसु द्विकयोगेषु प्रत्येक चतुर्भङ्गीभावाच्चत्वारिंशदङ्गाः । 'जइ तिवन्ने इत्यादि तत्र प्रथमः कालको द्वितीयो नीलकः अन्त्ययोश्चैकपरिणामत्वालोहितकः १११ इत्येकः तृतीयस्यानेकपरिणामतयाsनेकवचनान्तत्वे द्वितीयः ११२, २२ एवं द्वितीयस्यानेकतायां तृतीयः १२१ आद्यस्यानेकत्वे चतुर्थः २११ एवमेते चत्वार एकत्र त्रिकसंयोगे, दशसु चैतेषु चत्वारिंशदिति । 'जइ चउबन्ने इत्यादि, इह पञ्चानां वर्णानां पञ्च चतुष्कसंयोगा भवन्ति, ७८॥ | ते च सूत्रसिद्धा एव, 'सबे नउई भंग'त्ति एकद्वित्रिचतुर्वर्णेषु पञ्च चत्वारिंशत् २ पञ्चानां भङ्गकानां भावानवतिस्ते स्युरिति । ICI'जइ एगगंधे इत्यादि प्राग्वत् । 'जह तिफासे इत्यादि, 'सचे सीए'त्ति चतुर्णामपि प्रदेशानां शीतपरिणामत्वात् १ 'दसे दीप अनुक्रम [७८६] ***अत्र मूल-संपादने सूत्रक्रमांकन-सुचने एक स्खलना दृश्यते-उद्देश: ५ स्थाने उद्देश: ४ मुद्रितं परमाणु-पुद्गलस्य वक्तव्यता ~ 1570~ Page #1572 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [६६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६६८] निद्धेत्ति चतुर्णा मध्ये द्वयोरेकपरिणामयोः स्निग्धत्वात् २ 'देसे लुक्खे'त्ति तथैव द्वयो रूक्षत्वात् ३ इत्येकः द्वितीयस्तु तथैव नवरं भिन्नपरिणामतयाऽनेकवचनान्ततृतीयपदः तृतीयस्त्वनेकवचनान्तद्वितीयपदः, चतुर्थः पुनस्तथैवानेकवचना-|| न्तद्वितीयतृतीयपद इत्येते सर्वशीतेन चत्वारः, एवं सर्वोष्णेन सर्वस्निग्धेन सर्वरुक्षेणेत्येवं षोडश । 'जह चउफासे'इत्यादि तत्र 'देसे सीए'त्ति एकाकारप्रदेशद्वयलक्षणो देशः शीतः तथाभूत एवान्यो देश उष्णः, तथा य एव शीतः स एव स्निग्धः | यश्चोष्णः स रूक्ष इत्येका, चतुर्थपदस्य प्रागिवानेकवचनान्तत्वे द्वितीयः तृतीयस्य च तृतीयः, तृतीयचतुर्थयोरनेकवच नान्तत्वे चतुर्थः, एवमेते षोडश, आनयनोपायगाथा चेयमेषाम्-"अंतलहुयस्स हेट्ठा गुरुयं ठावेह सेसमुवरिसमं । अंतं ल-16 द हुएहिं पुणो पूरेजा भंगपत्थारे ॥१॥"[अन्त्यलघोरधो गुरुं स्थापय शेषमुपरिसमम् । अन्त्यकोष्ठान पुनः लघुभिः पूरयेद्भ प्रस्तारे ॥१॥] स्थापना चेयम्-१११११२ ११२१ ११२२ ११'छत्तीसं भंग'त्ति द्वित्रिचतुःस्पर्शेषु चतुषोडशपोडशानां भाषादिति, इह वृद्ध-११ १२१२ १२२१ १२२२ १२ गाथे-“वीसइमसउद्देसे चप्पएसाइए पउप्फासे। एगबहुवयणमीसा बीयाइया कह ११ २११२ २१२१ २१२२ २१ भंगा?॥१॥"[विंशतितमे शतके पाश्चमोद्देशे चतुष्प्रदेशादिके चतुःस्पर्श एकबहुव-११ २२१२ २२२१ २२२२ २२ चनमिना द्वितीयादयो भगाः कथं स्युः ॥१॥]| एकवचनबहुवचनमिश्रा द्वितीयतृतीयादयः कथं भङ्गका भवन्ति १, यत्रव पदे एकवचनं प्रागुक्तं तत्रैव बहुवचन बहुवचने | त्वेकवचनम् , एतच्च न भवतीतिकृत्वा विरोध उद्भावितः, अत्रोत्तरं-"देसो देसा च मया दबकूखेत्तवसओ विवक्खाए । संघायभेयतदुभयभावाओ वा वयणकाले ॥१॥"[ देशो देशा वा विवक्षया द्रव्यक्षेत्रवशतो वा मताः । वचनकाले सङ्घात दीप +-54 अनुक्रम [७८६] +- % SARERatinintamanna परमाणु-पुद्गलस्य वक्तव्यता ~ 1571~ Page #1573 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [६६८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६६८] व्याख्या-1 भेदतनुभयभावाद्वा ॥१॥] अयमर्थः-देशो देशा वेत्ययं निर्देशो न दुष्टः एकानेकवर्णादिधर्मयुक्तद्रव्यवशेनैकानेकावगाह २० शतके प्रज्ञप्तिः क्षेत्रवशेन वा देशस्यैकत्वानेकत्वविवक्षणात् , अथवा भणनप्रस्तावे सङ्घातविशेषभावेन भेदविशेषभावेन वा तस्यैकत्वाने उद्देशः४ अभयदेवी- कविवक्षणादेवेति ॥ पञ्चप्रदेशिके 'जइ तिबन्ने'त्यादि, त्रिषु पदेष्वष्टौ भङ्गाः केबलमिह सप्तैव ग्राह्याः, पञ्चप्रदेशिकेऽष्टम- इन्द्रियोपच या वृत्तिः२] *स्यासम्भवात् , एवं च दशसु त्रिकर्सयोगेषु सप्ततिरिति । 'जइ चउवन्ने इत्यादि, चतुर्णा पदानां षोडश भङ्गास्तेषु चेहरायःसू ६६७ ॥७८४॥ पञ्च सम्भविनस्ते च सूत्रसिद्धा एव, पञ्चसु वर्णेषु पञ्च चतुष्कसंयोगा भवन्ति, तेषु चैां प्रत्येकं भावात्पञ्चविंशतिरिति, 'ईयालं भंगसयंति पञ्चप्रदेशिके एकद्वित्रिचतुष्पञ्चवर्णसंयोगजानां पञ्चचत्वारिंशत्सप्ततिपञ्चविंशत्येकसङ्ख्यानां भङ्गानां | मीलनादेकोत्तरचत्वारिंशदधिकं भङ्गकशतं भवतीति ॥'छप्पएसिएण'मित्यादि, इह सर्व पश्चप्रदेशिकस्येव, नवरं वर्णत्रयेऽष्टी | भङ्गा वाच्याः, अष्टमस्याप्यत्र सम्भवात् , एवं च दशसु त्रिकसंयोगेष्वशीतिर्भङ्गका भवन्तीति, चतुर्वर्णे तु पूर्वोक्तानां पोडशानां भड़कानामष्टदशान्तिमत्रयवर्जितानां शेषा एकादश भवन्ति, तेषां च पञ्चसु चतुष्कसंयोगेषु प्रत्येक भावात्पश्चपञ्चाशदिति । 'जइ पंचवन्ने' इत्यादी पडू भङ्गाः, 'छासीय भंगसयंति एकादिसंयोगसम्भवानां पश्चचत्वारिंशदशीतिपश्चाधिकपञ्चाशत्पट्सङ्ख्यभङ्गकानां मीलनात् षडुत्तराशीत्यधिक भङ्गकशतं भवति ।। 'सत्तपएसिय'इत्यादि, इह चतुर्वर्णस्वे पूर्वो-18 |क्तानां षोडशानामन्तिमवर्जाः शेषाः पञ्चदश भवन्ति, एषां च पञ्चसु चतुष्कसंयोगेषु प्रत्येक भावात्पश्चसप्ततिरिति । 'जह पंचवन्ने इत्यादि, इह पञ्चानां पदानां द्वात्रिंशद्भङ्गा भवन्ति, तेषु चेहाद्यानां पोडशानामष्टमद्वादशान्त्यत्रयवर्जिताः शेषा ॥७८४॥ उत्तरेषां च पोडशानामाद्याखयः पञ्चमनवमौ चेत्येवं सर्वेऽपि षोडश संभवन्तीति, दोसोला भंगसयंत्ति एकद्वित्रिचतु दीप अनुक्रम [७८६] SASAR ...अत्र मूल-संपादने सूत्रक्रमांकन-सुचने एक स्खलना दृश्यते-उद्देश: ५ स्थाने उद्देश: ४ मुद्रितं ~1572~ Page #1574 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [६६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६६८] प्पश्चकसंयोगजानां पञ्चचत्वारिंशदशीतिपञ्चाधिकसप्ततिषोडशसङ्ख्यानां भङ्गकानां मीलनाद् द्वे शते पोडशोत्तरे स्यातामिति ॥ 'अट्टपएसिए'इत्यादि, इह चतुर्वर्णत्वे पूर्वोक्काः षोडशापि भङ्गा भवन्ति, तेषां च प्रत्येकं पञ्चसु चतुष्कसंयोगेषु । भावादशीतिभङ्गका भवन्ति, पञ्चवर्णत्वे तु द्वात्रिंशतो भङ्गानां षोडशचतुविशाष्टाविंशाष्टाविंशान्त्यत्रयवर्जाः शेषाः षड-18 विंशतिर्भगका भवन्तीत्यर्थः, 'दो इकतीसाईति पूर्वोक्तानां पश्चचत्वारिंशदशीत्यशीतिषडुत्तरविंशतिसयानां, भङ्गकानां मीलनाटे शते एकत्रिंशदुत्तरे भवत इति ॥ 'नवपएसियस्से'स्यादि, इह पञ्चवर्णत्वे द्वात्रिंशतो भङ्गकानामन्त्य एव न भवति |DI 3 शेषं तु पूर्वोक्तानुसारेण भावनीयमिति ।। ट्रा वायरपरिणए णं भंते ! अणतपएसिए खंधे कतिवन्ने एवं जहा अट्ठारसमसए जाव सिय अहफासे पनत्ते| वनगंधरसा जहा दसपएसियस्स, जदचउफासे सच्चे कक्खडे सो गए सबे सीए सचे निद्धे १ सवे कक्खडे | कासवे गाए सच्चे सीए सबै लुक्खे २ सचे कक्खडे सवे गरुए सबै उसिणे सबै निढे ३ सवे कक्खड़े सवे गरुए। || सबे सीए सबेलुक्खे ४ सवे कक्खडे सबे लहुए सवे सीए सबे लुक्खे ५ सवे कक्खडे सधे लहुए सधे सीएन सबे लुक्खे ६ सबे कक्खडे सधे लहुए सो उसिणे सबे निद्धे ७ सधे कक्खो सबै लहुए सबै उसिणे सो| लुक्खे ८ सवे मउए सवे गरुए सधे सीए सबै निद्धे ९ सचे मउए सबे गरुए सवे सीए सबे लुक्खे १० सधे| मउए सवे गाए सबै उसिणे सो निद्धे ११ सवे मउए सच्चे गरुए सवे उसिणे सबै लुक्ने १२ सबे मउए सचे है लहुए सवे सीए सच्चे निद्धे १३ सवे मउए सबे लहुए सचे सीए सधे लुक्खे १४ सधे मउए सवे लहुए सबे दीप अनुक्रम [७८६] ARAKAR ~ 1573~ Page #1575 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [६६९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६६९] दीप व्याख्या- उसिणे सधे निद्धे १५ सवे मजप सधे लहुए सधे उसिणे सवे लुक्खे १६ एए सोलस भंगा। जइ पंचफासे सपेर शतके प्रज्ञप्तिः कक्खडे सबे गरुए सवे सीए देसे निद्धे देसे लुक्खे १ सवे कक्खडे सवे गाए सब सीए देसे निद्धे देसा| उद्देशः ४ अभयदेवी लुक्खा २ सो कक्खडे सवे गरुए सघे सीए देसा निडा देसे लुक्खे ३ सचे कक्खड़े सवे गरुए सबे सीए या वृत्तिः२४ बादरस्कदेसा निद्धा देसा लुक्खा ४ सवे कक्खडे सवे गरुए सने उसिणे देसे निद्धे देसे लुक्खे ४ सधे फक्खडे सधे गन्धे वणादि ॥७८५॥ लहुए सचे सीए देसे निढे देसे लुक्खे ४ सबे कक्खडे सचे लहुए सबे उसिणे देसे निई देसे लुक्खे ।४। परिणामः द एवं एए कक्खडेणं सोलस भंगा । सवे मउए सबे गरुए सबे सीए देसे निद्धे देसे लुक्खे ४ एवं मउएणवि | सू ६५९ सोलस भंगा एवं बत्तीसं भंगा । सो कक्खडे सच्चे गरुए सबे निद्धे देसे सीए देसे उसिणे ४ सवे कक्खडे सो गरुए सचे लुक्खे देसे सीए देसे उसिणे ४ एए बत्तीसं भंगा, सवे कक्खडे सवे सीए सधे निद्धे देसे गहए देसे लहुए एत्थवि बत्तीसं भंगा ४, सधे गए सवे सीए सवे निद्धे देसे कक्खडे देसे मजए एत्थवि बत्तीस भंगा, एवं सचे ते पंचफासे अट्ठावीसं भंगसयं भवति । जइ छफासे सबे कक्खडे सवे गरुए देसे सीए देसे उसिणे देसे निद्धे देसे लुक्खे १ सो कक्खडे सचे गरुए देसे सीए देसे उसिणे देसे निद्धे देसा लुक्खा २ एवं जाव सधे कक्खडे सवे गरुए देसा सीया देसा उसिणा देसा निद्धा देसा लुक्खा १६ एए सोलस भंगा ||४|| सवे कक्खडे सबे लहुए देसे सीए देसे उसिणे देसे निद्धे देसे लुक्खे एत्थवि सोलस भंगा, सबे मउए सधे । लहुए देसे सीए देसे उसिणे देसे निद्धे देसे लुक्खे एत्थवि सोलस भंगा, एए चउसद्धिं भंगा, सवे कक्खडे | अनुक्रम [७८७] ...अत्र मूल-संपादने सूत्रक्रमांकन-सुचने एक स्खलना दृश्यते-उद्देश: ५ स्थाने उद्देश: ४ मुद्रितं ~ 1574~ Page #1576 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६६९ ] दीप अनुक्रम [७८७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [२०], वर्ग [−], अंतर् शतक [ - ], उद्देशक [५], मूलं [ ६६९ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः सबै निद्धे देसे गरु देसे लहुए देसे निद्धे देसे लक्खे एत्थवि चसद्धिं भंगा, सबै कक्खडे सधै निद्धे देसे गरुए देसे लहुए देसे सीए देसे उसिणे १ जाव सबै मउए सबै लक्खे देसा गरुपा देसा लहुया देसा सीया | देसा उसिणा १६ एए उस िभंगा, सबै गरुए सबै सीए देसे कक्खडे देसे मउए देसे निद्धे देसे लक्खे एवं जाब सबै लहुए सबै उसिणे देसा कक्खडा देसा निद्वा देसा मया देसा लुक्खा एए चउस िभंगा, सबे गरुए सवे निद्धे देसे कक्खडे देसे मउए देसे सीए देसे उसिणे जाव सधे लहुए सधे लक्खे देसा कक्खडा | देसा मउया देसा सीपा देसा उसिणा एए चउस िभंगा, सहे सीए सबै निद्धे देसे कक्खडे देसे मए देसे गरुप देसे लहुए जाव सबै उसिने सबै लुक्खे देसा कक्खडा देसा मउया देसा गरुया देसा लहुया एए चउस िभंगा, सबे ते छफासे तिन्निचउरासीयं भंगसया भवंति ३८४ । जइ सत्तफासे सबै कक्खडे देसे गरुए देसे लहुए देसे सीए देसे उसिणे देसे निद्धे देखे लक्खे १ स कक्खडे देसे गरुए देखे लहुए देसे सीए देसे उसिणे देसा निद्धा देसा लुक्खा ४ सधे कक्खडे देसे गरुए देसे लहुए देसे सीए देसा उसिणा देसे निद्धे देसा लक्खा ४ सबै कक्खडे देसे गरुए देसे लहुए देसा सीया देसे उसि देखे निद्धे देसे लक्खे ४ सर्व्वते सोलसभंगा भाणियद्या, सबै कक्खडे देसे गरुप देसा लहुया देसे सीए देसे उसिने देसे निद्रे देसे लक्खे एवं गरुणं एगतेणं लहुएणं पुणं एतेवि सोलस भंगा, सधे कक्खडे देसा गरुया देसे लहुए देसे सीए देसे उसिणे देसे निद्धे देसे लक्खे एएवि सोलस भंगा भाणियधा, सबै कक्खडे देसा गरुया देसा Eaton Intentional For Parts Only ~ 1575 ~ %% Page #1577 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक -1, उद्देशक [५], मूलं [६६९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६६९] दीप व्याख्या- लहुया देसे सीए देसे उसिणे देसे निद्धे देसे लुक्खे एएवि सोलस भंगा भाणियवा, एवमेते चउसहि भंगा |२० दातके प्रज्ञप्तिः । कक्खडेणं समं, सो मउए देसे गरुए देसे लहुए देसे सीए देसे उसिणे देसे निद्धे देसे लुक्खे । एवं मउएणविक उद्देशः ४ समं चउसहि भंगा भाणियचा, सवे गाए देसे कक्खडे देसे मउए देसे सीए देसे उसिणे देसे निढे देसे वादरस्त. या वृत्तिः२॥ लुक्खे एवं गरुएणवि समं चउसहि भंगा कायबा, सत्वे लहुए देसे कक्खडे देसे मउए देसे सीए देसे उसिणे 5 परिणाम: देसे निद्ध देसे लुक्खे एवं लहुएणवि समं चउसहि भंगा कायदा, सधे सीए देसे कक्खडे देसे मउए देसे । ॥७८६|| गरुए देसे लहुए देसे निद्धे देसे लुक्खे एवं सीतेणवि समं चउसद्धिं भंगा कायवा, सबे उसिणे देसे कक्खडे | देसे मउए देसे गरुए देसे लहुए देसे निद्धे देसे लुक्वे एवं उसिणेणवि समं चउसहि भंगा कायद्या, सबै निद्धे । देसे कक्खडे देसे मउए देसे गरुए देसे लहुए देसे सीए देसे उसिणे एवं निघणवि चउसहि भंगा कायदा, सच्चे लुक्खे देसे कक्खडे देसे मउए देसे गरुए देसे लहुए देसे सीए देसे उसिणे एवं लुक्खणवि समं चतका सहि भंगा कायवा जाव सबै लुक्खे देसा कक्खडा देसामग्या देसाग० देसा ल० देसा सीया देसा उसिणा, एवं सत्तफासे पंचवारसुत्तरा भंगसया भवंति । जइ अट्ठफासे देसे कक्खडे देसे मउए देसे गुरुए देसे लहुए देसे सीए देसे उसिणे देसे निद्ध देसे लुक्खे ४ देसे कक्खडे देसे मउए देसे गरुए देसे लहुए देसे सीए देसा उसिणा देसे निद्धे देसे लुक्वे ४ देसे कक्खडे देसे मउए देसे गरुए देसे लहुए देसा सीया देसे उसिणे देसे । निद्धे देसे लुक्खे ४ देसे कखडे देसे मउए देसे गरुए देसे लहुए देसा सीया देसा उसिणा देसे निद्धे देसे लुक्खे अनुक्रम [७८७] ...अत्र मूल-संपादने सूत्रक्रमांकन-सुचने एक स्खलना दृश्यते-उद्देश: ५ स्थाने उद्देश: ४ मुद्रितं ~ 1576~ Page #1578 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [६६९-६७०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ॐ प्रत सूत्रांक [६६९ ६७०] दीप अनुक्रम [७८७-७८८] ४ एए चत्तारि चउका सोलस भंगा, देसे कक्खडे देसे मजए देसे गरुए देसा लहुया देसे सीए देसे उसिणे देसे निद्धे देसे लुक्खे एवं एते गरुएक एगत्तएणं लहुएणं पोहत्तएणं सोलस भंगा कायचा, देसे कक्खडे देसे मउए देसा गरुया देसे लहुए देसे सीए देसे उसिणे देसे निद्धे देसे लुक्खे ४ एएवि सोलस भंगा कायदा, देसे कक्खडे देसे मउए देसा गरुया देसा लहुया देसे सीए देसे उसिणे देसे निद्धे देसे लुक्ग्वे एतेवि सोलस भंगा कायबा, सोऽपि ते चउसद्धि भंगा कक्खडमउएहिं एगत्तएहि, ताहे कक्खडेणं एगत्तएणं मउएणं पुहत्तेणं एते चउसहि । भंगा कायद्या, ताहे कक्खडेणं पुहत्तएणं मउएणं एगत्तएणं चउसहि भंगा कायबा, ताहे एतेहिं बेच दोहिवि । पुहत्तेहिं चउसहि भंगा कायदा जाव देसा कक्खडा देसा मउया देसा गरुया देसा लहुया देसा सीया देसा उसिणा देसा निद्धा देसा लुक्खा एसो अपच्छिमो भंगो, सबेते अहफासे दो छप्पसा भंगसया भवंति। एवं एते चादरपरिणए अणंतपएसिए खंधे सधेमु संजोएसु बारस छन्नजया भंगसया भवति ॥ (सू.६६९) कइ| विहे भंते ! परमाणु पं०१, गोयमा ! चउबिहे परमाणु प०२०-दवपरमाणू खेसपरमाणू कालपरमाणू भावपरमाणू, दवपरमाणु णं भंते ! कइविहे प०१, गोयमा ! चउबिहे प०२०-अच्छेजे अभेजे अडजसे अगेज्झे, खेत्तपरमाणू णं भंते ! कइविहे प०१, गोयमा ! चउबिहे प०२०- अणद्धे अमज्झे अपदेसे अविभाइमे, कालपरमाणू पुच्छा, गोयमा! चउबिहे प००-अवन्ने अगंधे अरसे अफासे, भावपरमाणू णं भंते! कइविहे प०१, गोयमा! चउबिहे प०२०-वन्नमंते गंधमंतेरसमंते फासमंते । सेवं भंते २त्ति जाव विहरति (सूबं६७०)।२०-५॥ %8CBR6454 ~ 1577~ Page #1579 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [६६९-६७०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या प्रत सूत्रांक [६६९ अभयदेवीया वृत्तिः२ २० शतके उद्देशः ५ न्धे वणोदि , सू-६६९ ६७०] ||७८७]] दीप अनुक्रम [७८७-७८८] 'वायरपरिणए णमित्यादि, सर्व एव कर्कशो गुरुः शीतः स्निग्धश्च एकदैवाविरुद्धानां स्पर्शानां सम्भवादित्येको भङ्गः, चतुर्थपदव्यत्यये द्वितीयः, एवमेते एकादिपदव्यभिचारेण षोडश भङ्गाः । 'पंचफासे इत्यादि, कर्कशगुरुशीतैः स्निग्ध- रूक्षयोरेकत्वानेकत्वकृता चतुर्भङ्गी लब्धा, एषैव च कक्कर्शगुरूष्णैर्लभ्यत इत्येवमष्टौ, एते चाष्टौ कर्कशगुरूभ्याम् , एवमन्ये च कर्कशलघुभ्याम् , एवमेते पोडश कर्कशपदेन लब्धा एतानेव च मृदुपदं लभते इत्येवं द्वात्रिंशत् , इयं च द्वात्रिंशत् स्निग्धरूक्षयोरेकत्वादिना लब्धा, अन्या च द्वात्रिंशत् शीतोष्णयोरन्या च गुरुलध्वोरन्या च कर्कशमृद्वोरित्येवं सर्व एवैते | मीलिता अष्टाविंशत्युत्तरं भङ्गकशतं भवतीति ॥'छफासे इत्यादि, तत्र सर्वकर्कशो १ गुरुश्च २ देशश्च शीतः ३ उष्णः ४ स्निग्धो ५ रुक्ष पति, इह च देशशीतादीनां चतुर्णा पदानामेकत्वादिना षोडश भनाः, एते च सर्वकर्कशगुरुभ्यां लब्धाः, एत एव कर्कशलघुभ्यां लभ्यन्ते तदेवं द्वात्रिंशत् , इयं च सर्वकर्कशपदेन लब्धा इयमेव च सर्वमृदुना लभ्यत इति चतुःषष्टिभङ्गाः, इयं च चतुःषष्टिः सर्वकर्कशगुरुलक्षणेन द्विकसंयोगेन सविपर्ययेण लब्धा, तदेवमन्योऽप्येवंविधो द्विकर्मयोगस्तां लभते, कर्कशगुरुशीतस्निग्धलक्षणानां च चतुर्णा पदानां षड् द्विकसंयोगास्तदेवं चतुःषष्टिः पहिर्दिकसं| योगैगुणितास्त्रीणि शतानि चतुरशीत्यधिकानि भवन्तीति अत एवोक्त-सबेवेते छफासे इत्यादि । 'जइ सत्तफासे' इत्यादि, इहाद्यं कर्कशाख्यं पदं स्कन्धच्यापकत्वाद्विपक्षरहितं शेषाणि तु गुर्वादीनि पट् स्कन्धदेशांश्रितत्वात् सविपक्षाणी| त्येवं सप्त स्पशाः, एषां च गुर्वादीनां षण्णां पदानामेकत्वानेकत्वाभ्यां चतुःपष्टिर्भङ्गका भवन्ति, ते च सर्वशब्दविशेषितेनादिन्यस्तेन कर्कशपदेन लब्धाः , एवं मृदुपदेनापीत्येवमष्टाविंशत्यधिक शतं, एवं गुरुलघुभ्यां शेषैः पद्भिः सह १२८, ॥७८७॥ FarPurwanaBNamunoonm ~1578~ Page #1580 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६६९ ६७०] दीप अनुक्रम [७८७ ७८८] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२०], वर्ग [–], अंतर् शतक [-], उद्देशक [५], मूलं [६६९-६७०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः *6*6 | शीतोष्णाभ्यामप्येवमेव १२८, एवं स्निग्धरुक्षाभ्यामपि १२८, तदेवमष्टाविंशत्युत्तरशतस्य चतुर्भिर्गुणने पञ्च शतानि द्वादशोत्तराणि भवन्तीति, अत एवाह एवं सत्तफासे पंच वारसुत्तरा भंगसया भवंती 'ति । 'अफासे इत्यादि, चतुर्णा कर्कशादिपदानां सविपर्ययाणामाश्रयणादष्टौ स्पर्शाः, एते च बादरस्कन्धस्य द्विधा विकल्पितस्यैकत्र देशे चत्वारो विरुद्धास्तु द्वितीये इति एषु चैकत्वानेकस्वाभ्यां भङ्गका भवन्ति, तत्र च रूक्षपदेनैकवचनान्तेन बहुवचनान्तेन द्वौ, एतौ च स्निग्धैकवचनेन लब्धावेतावेव स्निग्धबहुवचनं लभेते, एते चत्वारः, एते च सूत्र पुस्तके चतुष्ककेन सूचिताः, तथैतेष्वेवा|ष्टासु पदेषूष्णापदेन बहुवचनान्तेनोक्त चतुर्भङ्गीयुक्तेनान्ये चत्वारः ४, एवं शीतपदेन बहुवचनान्तेनैव ४, तथा शीतोष्णपदाभ्यां बहुवचनान्ताभ्यामेत एव ४ एवं चैते १६, तथा लघुपदेन बहुवचनान्तेनैत एव ४, तथा लघुशीतपदाभ्यां बहुवचनान्ताभ्यामेत एव ४, एवं लघूष्णपदाभ्यां ४, एवं लघुशीतोष्णपदेरिति ४ एवमेतेऽपि षोडश १६, एतदेव दर्शयति'एवं गुरुएणं एगत्तएण 'मित्यादि, तथा कर्कशादिनैकवचनान्तेन गुरुपदेन च बहुवचनान्तेनैत एव, तथा गुरूष्णाभ्यां बहुवचनान्ताभ्यामेत एव ४, एवं गुरुशीताभ्यां ४, एवं गुरुशीतोष्णैः ४ एवं चैते षोडश, तथा गुरुलघुभ्यां बहुवचनान्ताभ्यामेत एव ४, एवं गुरुलघुष्णैः ४, एवं गुरुलघुशीतैः ४ एवं गुरुलघुशीतोष्णैः ४, एतेऽपि षोडश, सर्वेऽप्यादित एते चतुःषष्टिः 'कक्खडमउएहि एगन्तेहिति कर्कशमृदुपदाभ्यामेकवचनवद्धयां चतुःषष्टिरेते भगा लब्धा इत्यर्थः, 'ताहे ति तदनन्तरं 'कक्खडेणं एगराएणं' ति कर्कशपदेनैकत्वगेन एकवचनान्तेनेत्यर्थः 'मपूर्ण पोहत्तएणं' ति मृदुकपदेन पृथक्त्वगेनानेकवचनान्तेनेत्यर्थः 'एते चैवत्ति एत एवं पूर्वोक्तक्रमाच्चतुःषष्टिर्भङ्गकाः कर्त्तव्या इति, 'ताहे कक्खडेण' मित्यादि, 'ताहे'त्ति ततः कर्कशपदेन बहुवचनान्तेन मृदुपदेन चैकवचनान्तेन चतुःषष्टिर्भङ्गाः पूर्वोक्तक्रमेणैव For Pasta Use Only ~ 1579 ~ Page #1581 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [६६९-६७०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: 1२०शतके प्रत सूत्रांक [६६९ ६७०] व्याख्या-1 कर्त्तव्याः, ततश्चैतानेव कर्कशमृदुपदाभ्यां बहुवचनान्ताभ्यां पूर्ववञ्चतुष्पष्टिर्भङ्गाः कर्तव्याः एताश्चादितश्चतम्रश्चतुःषष्टयो । प्रज्ञप्तिमीलिता द्वे शते षट्पञ्चाशदधिके स्यातामिति, एतदेवाह-सधे ते अहफासे दो छप्पन्ना भंगसया भवंति'- उद्देशः ५ अभयदेवी- त्ति, एतेषां च सुखतरप्रतिपत्तये यन्त्रकमिदम्- से देसे म. देसे ग. देसे ल. देसे सी. देसे उ. देसे नि. देसे रु. बादरस्कः या वृत्तिः २ 'चारसन्नउया भंगसया भवंति'त्ति बादरस्कन्धे कक्स...... न्धे वर्णादि चतुरादिकाः स्पा भवन्ति, तत्र च चतुःस्पर्शादिषु ॥७८८|| १ १ १ । १ । १ । १ १ परिणामः । क्रमेण पोडशानामष्टाविंशत्युत्तरशतस्य चतुरशीत्यधि- ३ ३ ३ । ३ ३ ३ ३ ३ सू६६९ कशतत्रयस्य द्वादशोत्तरशतपञ्चकस्य षट्पञ्चाशदधि- २५६ १२८ ६४ । ३२ १६ । कशतद्वयस्य च भावाद्यथोक्तं मानं भवतीति । परमाण्याद्यधिकारादेवेदमाह-कई त्यादि, तत्र द्रव्यरूपः परमाणुर्द्रव्यपरमाणुः-एकोऽणुर्वर्णादिभावानामविवक्षणात द्रव्यत्वस्यैव विवक्षणादिति, एवं क्षेत्रपरमाणुः-आकाशप्रदेशः कालपरमाणुः समयः भावपरमाणुः-परमाणुरेव वर्णादिभावानां प्राधान्यविवक्षणात् सर्वजघन्यकालत्वादिर्वा, 'चउबिहे'त्ति एकोऽपि द्रव्यपरमाणुर्विवक्षया चतुःस्वभावः 'अच्छेजति छेद्यः-शस्त्रादिना लतादिवत्तन्निषेधादच्छेद्यः 'अभेज'त्ति भेद्यः-शूच्यादिना चर्मवत्तन्निषेधादभेद्यः 'अडझेत्ति अदाह्योऽग्निना सूक्ष्मत्वात् , अत एवाग्राह्यो हस्तादिना, 'अणद्धे'त्ति समसङ्ग्यावयवाभावात् 'अमझेति विषमसङ्ग्यावयवाभावात् 'अपएसे'त्ति निरंशोऽवयवाभावात् 'अविभाइमेत्ति अविभागेन ॥७८८॥ निर्वृत्तोऽविभागिम एकरूप इत्यर्थः विभाजयितुमशक्यो वेत्यर्थः ॥ विंशतितमशते पश्चमः ॥ २०-५॥ SCREENALSO दीप अनुक्रम [७८७-७८८] अत्र विंशतितमे शतके पंचम-उद्देशक: परिसमाप्त: ~1580~ Page #1582 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [६७१-६७३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: 8 प्रत सूत्रांक [६७१ -2- 9 ६७३] - 5 2-59-7-980 दीप अनुक्रम [७८९-७९१] पश्चमे पुद्गलपरिणाम उक्तः, षष्ठे तु पृथिव्यादिजीवपरिणामोऽभिधीयत इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्पुढविक्काइए णं भंते ! इमीसे रयणप्पभाए पुढवीए सकरप्पभाए पुढवीए अंतरा समोहए समोहणित्ता जे भविए सोहम्मे कप्पे पुढविकाइयत्ताए उबबज्जित्तए से णं भंते ! किं पुछि उयवजित्ता पच्छा आहारेजा पुyि | आहारित्ता पच्छा उववज्जेज्जा ?, गोयमा ! पुर्वि वा उववजित्ता एवं जहा ससरसमसए छमुद्देसे जाव से तेण्डेणं गोयमा ! एवं बुच्चइ पुचिं वा जाव उववजेजा नवरं तहिं संपाउणेजा इमेहिं आहारो भन्नति सेसं तं चेव । पुढविकाइए णं भंते ! इमीसे रयणप्पभाए सकरप्पभाए पुढवीए अंतरा समोहए जे भविए ईसाणे कप्पे पुढविक्काइयत्ताए उववजित्तए एवं चेव एवं जाव ईसीपभाराए उववाएयत्रो। पुढबिकाइए णं भंते! सक्करप्पभाए वालुयप्पभाए पुढवीए अंतरा समोहते स०२ जे भविए सोहम्मे जाव ईसिपम्भाराए एवं एतेण कमेणं जाव तमाए अहेसत्तमाए य पुढवीए अंतरा समोहए समाणे जे भविए उववाएयचो । पुढविकाइए णं भंते ! सोहम्मीसाणसणंकुमारमाहिंदाण य कप्पाणं अंतरा समोहए स०२ जे भविए इमीसे रयणप्पभाए पुढवीए पुढविक्काइयत्ताए उववजित्तए से णं भंते ! पुधिं उववजित्ता पच्छा आहारेजा सेसं तं चेव जाव से तेणटेणं जाव णिक्वेवओ। पुढविकाइए णं भंते ! सोहम्मीसाणाणं सर्णकुमारमाहिंदाण य कप्पाणं अंतरा समोहए २ जे भविए सकरप्पभाए पुढवीए पुढविकाइयत्ताए उववजित्तए एवं चेव एवं जाब अहेसत्समाए उववाएयबो, एवं सणंकुमारमाहिंदाणं बंभलोगस्स कप्पस्स अंतरा समोहए समोह० २ पुणरवि जाव अहे. GARCASSES % अथ विंशतितमे शतके षष्ठं-उद्देशक: आरभ्यते ~ 1581~ Page #1583 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [६७१-६७३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः [६७१६७३] ॥७८९॥ दीप अनुक्रम [७८९-७९१] सत्तमाए उववाएयचो एवं बंभलोगस्स लतगस्स य कप्पस्स अंतरा समोहए पुणरवि जाव अहेसत्तमाए, एवं ||२० शतके लंतगस्स महासुक्कस्स कप्पस्स य अंतरा समोहए पुणरवि जाव अहेसत्तमाए, एवं महासुकसहस्सारस्स या उद्देशः ६. कप्पस्स अंतरा पुणरवि जाव अहेसत्तमाए, एवं सहस्सारस्स आणयपाणयकप्पाण अंतरा पुणरवि जाव || । अहेसत्तमाए, एवं आणयपाणयाणं आरणअचुयाण य कप्पाणं अंतरा पुणरवि जाच अहेसत्तमाए, एवं पूर्वेपश्चादु॥ त्पादाहारी आरणचुयाणं गेवेजविमाणाण य अंतरा जाव अहेसत्तमाए, एवं गेवेजविमाणाणं अणुत्तरविमाणाण य अंतरा सू६७१. पुणरवि जाच अहेसत्तमाए, एवं अणुत्तरविमाणाणं इसीपभाराए य पुणरवि जाच अहेसत्तमाए उववाए-118/६७२.६७३ यो ।(मु०६७१) आउकाइएणं भंते ! इमीसे रयणप्पभाए सकरप्पभाए पुढवीए अंतरा समोहए समो०२जे भविए सोहम्मे कप्पे आजकाइयत्ताए उववजित्तए सेसं जहा पुढविकाइयस्स जाव से सेणढणं एवं पढमदोचाणं अंतरा समोहए जाव ईसीपभाराए उववाएयचो एवं एएणं कमेणं जाव तमाए अहेसत्तमाए य पुढवीए अंतरा समोहए समोह०२ जाव ईसीपम्भाराए उववाएयचो आउकाइयत्ताए, आउयाए णं भंते ! सोह-पू |म्मीसाणाणं सर्णकुमारमाहिंदाण य कप्पाणं अंतरा समोहए समोहणित्ता जे भविए इमीसे रयणप्पभाए | पुढवीए घणोदधिवलएसु आउकाइयत्ताए उववजित्तए सेसं तं चेव एवं एएहिं चेव अंतरा समोहओ जाव का॥७८९|| | अहेसत्तमाए पुढवीए घणोदधिवलएसु आउकाइयत्ताए उववाएयवो एवं जाव अणुत्तरविमाणाणं इंसिप CACAGGALS ~1582~ Page #1584 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [६७१-६७३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६७१ ६७३] भाराए पुढवीए अंतरा समोहए जाव अहे सत्तमाए घणोदधिवलएसु उववाएयचो। (सू०६७२) वाउकाइए कणं भंते ! इमीसे रयणप्पभाए पुढवीए सकरप्पभाए पुढवीए अंतरा समोहए समोहणित्ता जे भविए सो हम्मे कप्पे वाउकाइयत्ताए उववजित्तए एवं जहा सत्तरसमसए बाउक्काइयउद्देसए तहा इहवि नवरं अंतरेसु समोरणा नेयवा सेसं तं चेव जाव अणुसरविमाणाणं ईसीपब्भाराए य पुढवीए अंतरा समोहए समोह०२जे टू भविए घणवायतणुवाए घणवायतणुवायवलएसु वाउकाइयत्ताए उवव जित्तए सेसं तं चेव जाव से तेणटेणं जाव उववजेजा । सेवं भंते २त्ति ।। (सूत्र ६७३)॥२०-६॥ । 'पुढवी'त्यादि, ‘एवं जहा सत्तरसमसए छद्गुइसे'त्ति, अनेन च यत्सूचितं तदिदं-'पुर्षि वा उववजित्ता पच्छा आहारेज्जा पुर्वि वा आहारित्ता पच्छा उववजेजे त्यादि, अस्य चायमर्थः-यो गेन्दुकसंनिभसमुद्घातगामी स पूर्व समुत्प४ यते-तत्र गच्छतीत्यर्थः पश्चादाहारयति-शरीरप्रायोग्यान पुद्गलान् गृह्णातीत्यर्थः अत उच्यते-'पुर्वि वा उववजित्ता पच्छा आहारेज'त्ति, यः पुनरीलिकासन्निभसमुद्घातगामी स पूर्वमाहारयति-उत्पत्तिक्षेत्रे प्रदेशप्रक्षेपणेनाहारं गृह्णातीति तत्समनन्तरं च प्राक्तनशरीरस्थप्रदेशानुत्पत्तिक्षेत्रे संहरति अत उच्यते-'पुषिं आहारित्ता पच्छा उववजेजत्ति ।। विंशतितमशते | षष्ठः ॥ २०-६॥ वाचनान्तराभिमायेण तु पृथिव्यबूवायुविषयत्वादुद्देशकत्रयमिदमतोऽष्टमः ॥८॥ दीप अनुक्रम [७८९-७९१] १ एतदभिप्रायेणेव पीवशत्यधिकैकोनविंशतिशतान्युदेशकानां, तथा चोद्देशकगाथानुसारेण सर्वामे णोदेशकद्वयन्यूनतायां न दोषः । अत्र विंशतितमे शतके षष्ठं-उद्देशक: परिसमाप्त: ~1583~ Page #1585 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [६७४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६७१ ६७३] SC दीप अनुक्रम [७८९-७९१] व्याख्या-18 षष्ठोद्देशके पृथिव्यादीनामाहारो निरूपितः, स च कर्मणो बन्ध एव भवतीति सप्तमे बन्धो निरूप्यते, इत्येवंसम्बद्ध- २० शतके प्रज्ञप्तिः स्थास्येदमादिसूत्रम् ४ उद्देशः७ अभयदेवी | कइविहे णं भंते ! बंधे प०, गोयमा! तिविहे पं०२०-जीवप्पयोगबंधे १ अणंतरपओगबंधे २ परंपरबंधे जीवप्रयोग या वृत्तिः२ नेरइयाणं भंते ! कइविहे प० एवं चेव, एवं जाव वेमाणियाणं । नाणावरणिजस्स णं भंते ! कम्मस्स बन्धादि सु ६७४ ॥७९॥ काविहे बंधे प.?, गोयमा ! तिबिहे बंधे प० तं०-जीवप्पयोगबंधे अणंतरबंधे परंपरबंधे, नेरयाणं भंते ! नाणावरणिज्जस्स कम्मरस कइविहे बंधे प० एवं चेव जाच वेमाणियाणं, एवं जाव अंतराइयरस । णाणावर णिज्जोदयस्सणं भंते ! कम्मस्स कइविहे बंधे प०१, गोयमा ! तिविहे बंधे पं० एवं चेव एवं नेरइयाणवि एवं काजाव येमाणिपाणं, एवं जाव अंतराइउदयस्स, इत्थीवेदस्स णं भंते ! काविहे पंधे प०१, गोयमा ! तिविहे || | बंधे प०, एवं चेव, असुरकुमाराणं भंते । इत्थीवेदस्स कतिविहे बंधे प०१, गो० ! तिविहे बंधे प० एवं चेच एवं जाव वेमाणियाणं, नवरं जस्स इत्थिवेदो अत्थि, एवं पुरिसवेदस्सवि एवं नपुंसगवे. जाव घेमाणियाणं नवरं जस्स जो अत्धि वेदो, दंसणमोहणिजस्स णं भंते! कम्मस्स कइविहे बं, एवं चेव निरंतरं जाव चेमा०, एवं चरितमोहणिजस्सवि जाव वेमाणियाणं, एवं एएणं कमेणं ओरालियसरीरस्स जाव कम्मगसरीरस्स आहारसमाए जाव परिग्गहस० कण्हलेसाए जाव सुक्कलेसाए सम्मदिट्ठीए मिच्छादिट्ठीए सम्मामिच्छादि-12 15॥७९॥ हीए आभिणिबोहियणाणस्स जाव केवलनाणस्स मइअन्नाणस्स सुयअन्नाणस्स विभंगनाणस्स एवं आभि | अथ विंशतितमे शतके सप्तम-उद्देशक: आरभ्यते ~ 1584 ~ Page #1586 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [६७४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६७४] 555 दीप अनुक्रम [७९२] AMREKADASAKASEARS णियो०णाणविसयस्स भंते ! कइविहे ५० प? जाव केवल नाणविसयस्स मइअनाणविसयस्स सुयअन्ना|| णविसयस्स विभंगणाणविस० एएसि सधेसि पदाणं तिविहे बंधे प० सवेऽवेते चउधीसं दंडगा भा० नवरं जाणियचं जस्स जइ अत्थि जाव बेमाणि भंते ! विभंगणाणविसयस्स कइवि०बंधे प०, गोयमा ! तिविहे बंधे प०-जीवप्पयोगबंधे अर्णतरबंधे परंपरयंधे, सेवं भंते ! २ जाव विहरति ।। ( सूत्रं ६७४) ॥२०८७॥ । 'कतिविहे णमित्यादि, 'जीवप्पओगबंधे'त्ति जीवस्य प्रयोगेण-मनःप्रभृतिव्यापारेण बन्धः-कर्मापुद्गलानामात्म प्रदेशेषु संश्लेषो बद्धस्पृष्टादिभावकरणं जीवप्रयोगबन्धः, 'अणंतरबंधेत्ति येषां पुद्गलानां बद्धानां सतामनन्तरः समयो वर्तते तो तेषामनन्तरवन्ध उच्यते, येषां तु बद्धानां द्वितीयादिः समयो वर्तते तेषां परम्परबन्ध इति, 'णाणावरणिजोदयस्स'त्ति 'ज्ञानावरणीयोदयस्य ज्ञानावरणीयोदयरूपस्य कर्मण उदयप्राप्तज्ञानावरणीयकर्मण इत्यर्थः, अस्य च अन्धो भूतभावापे क्षयेति, अथवा ज्ञानावरणीयतयोदयो यस्य कर्मणस्तत्तथा, ज्ञानावरणादिकर्म हि किञ्चिज्ज्ञानाद्यावारकतया विपाकतो & वेद्यते किश्चित्प्रदेशत एवेत्युदयेन विशेषितं कर्म, अथवा ज्ञानावरणीयोदये यध्यते वेद्यते वा तज्ञानावरणीयोदयमेव तस्येति, एवमन्यत्रापि । 'सम्मद्दिट्टीए'इत्यादि, ननु 'सम्मद्दिट्ठी'त्यादी कथं बन्धो दृष्टिज्ञानाज्ञानानामपौगलिकत्वात् !, अबोच्यते, नेह बन्धशब्देन कर्मापुद्गलानां बन्धो विवक्षितः किन्तु सम्बन्धमात्र, तच्च जीवस्य दृष्ट्यादिभिर्द्धमें: सहास्त्येव, जीवप्रयोगबन्धादिव्यपदेश्यत्वं च तस्य जीववीर्यप्रभवत्वात् अत एवाभिनियोधिकज्ञानविषयस्येत्याद्यपि निरवचं ज्ञानस्य ज्ञेयेन सह सम्बन्धविवक्षणादिति, इह सलाहगाथे-"जीवप्पओगबंधे अणंतरपरंपरे च बोद्धबे ८ । पगडी ८ उदए ८ वेए ३ ॥ SAREauratoninternational ~ 1585~ Page #1587 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [६७४] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६७४] नान्तरं पूर्व दीप अनुक्रम [७९२] व्याख्या- दसणमोहे चरित्ते य ॥१॥ ओरालियउविय आहारगतेयकम्मए चेव । सन्ना ४ लेस्सा ६ दिट्ठी ३ णाणा ५ णाणेसु ३८ २० शतके प्रज्ञप्तिःलातविसए ८॥२॥" ॥विंशतितमशते सप्तमः ॥२०-७॥ 15 उद्देशः अभयदेवी कर्माकर्मभूयावृत्तिः२ सप्तमे बन्ध उक्तस्तद्विभागश्च कर्मभूमिषु तीर्थकरैः प्ररूप्यत इति कर्मभूम्यादिकमष्टमे प्ररूप्यते इत्येवंसम्बद्धस्यास्ये मिषुकालः व्रतानिजि॥७९॥ दमादिसूत्रम्कइ णं भंते ! कम्मभूमीओ प०१, गोयमा ! पन्नरस कम्मभूमीओ प० त०-पंच भरहाई पंच एरवयाई गतं तीर्थ*पंच महाविदेहाई, कति णं भंते ! अकम्मभूमीओ प०१,गो ! तीसं अकम्मभूमीओ प० तं०-पंच हेमव- प्रवचन स याई पंच हेरनवयाई पंच हरिवासाई पंच रम्मगवासाइं पंच देवकुराई पंच उत्तरकुराई, एयासु णं भंते ! ६७५-६८२ तीसासु अकम्मभूमीसु अस्थि उस्सप्पिणीति वा ओसप्पिणीति वा?, णो तिणले समडे, एएसु णं भंते ! पंचसु॥ भरहेसु पंचसु एरवएसु अस्थि उस्सप्पिणीति वा ओसप्पिणीति वा ?, हंता अस्थि, एएसुर्ण पंचम महाविदे-ट। हेसु०, णेवत्थि उस्सप्पिणी नेवस्थि ओसप्पिणी अवट्टिए तत्य काले प० समणाउसो।। (सूत्रं ६७५)| टूपएसु णं भंते ! पंचसु महाविदेहेसु अरिहंता भगवंतो पंचमहयाइयं सपडिकमणं धर्म पन्नवयंति ?, णो|४|| तिणडे समहे, एएसु णं भंते ! पंचसु भरहेसु पंचसु एरवएसु पुरच्छिमपच्छिमगा दुवे अरिहंता भगवंतो पंचमहत्वइयं पंचाणुवइयं सपडिकमणं धर्म पन्नवयंति अवसेसाणं अरिहंता भगवंतो चाउजामं धम्मं पन्न-II CROSSAGROct IDI||७९१॥ अत्र विंशतितमे शतके सप्तम-उद्देशक: परिसमाप्त: अथ विंशतितमे शतके अष्टम-उद्देशक: आरभ्यते कर्मभूमि, अकर्मभूमि, तयो: काळ, व्रत, जिन-अंतर इत्यादिः ~ 1586~ Page #1588 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [६७५-६८२] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६७५-६८२] दीप अनुक्रम [७९३८००] वयंति, एएसु णं पंचमु महाविदेहेसु अरहंता भगवंतो चाउजामं धर्म पन्नवयंति । जंबुद्दीवे णं भंते ! दीवे 31 भारहे वासे इमीसे ओसप्पिणीए कति तित्थगरा पन्नत्ता, गोयमा! चउवीसं तित्थगरा पन्नत्ता, तंजहाउसभमजियसंभव अभिनंदणं च सुमनिसुप्पभसुपासससिपुप्फदंतसीयलसेज्जंसवासपुजं च विमलअणंतघम्मसंतिकुंथुअरमल्लिमुणिसुब्बयनमिनेमिपासवद्धमाणा २४ । (सूत्र ६७६) एएसि णं भंते ! चउधीसाए तित्थगराणं कति जिणंतरा प०१, गोयमा तेवीसं जिर्णतरा पाएएसि णं भंते । तेवीसाए जिणंतरेसु करस कहिं कालियसुयस्स बोच्छेदे पं0?, गोएएसु णं तेवीसाए जिणंतरेसु पुरिमपच्छिमएसु अट्ठसु २ जिणंतरेसु | एत्थ णं कालियसुयस्स अबोच्छेदे प० मज्झिमएसु सत्तसु जिणंतरेसु एत्थ शंकालियसुयस्स वोच्छेदे प०, सबस्थवि णं वोफिछने विहिवाए ॥ (सूत्रं ६७७) जंबुद्दीवे णं भंते ! दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं केवतियं कालं पुत्वगए अणुसज्जिस्सति !, गोयमा जंबुद्धीवेणं दीवे भारहे वासे इमीसे उस्सप्पिणीए 8 ममं एग वाससहस्सं पुबगए अणुसजिस्सति, जहा णं भंते ! जंबुदीचे २भारहे वासे इमीसे ओसप्पिणीए देवावणुप्पियाणं एग वाससहस्सं पुष्वगए अणुसज्जिस्सइ तहा णं भंते ! जंबुद्दीये २ भारहे वासे इमीसे ओसप्पिमाणीए अवसेसाणं तित्थगराणं केवतियं कालं पुषगए अणुसज्जित्था 2. गोयमा ! अत्धेगतियाणं संखेज कालं || अत्धेगहयाणं असंखेनं कालं । (सूत्रं ६७८) जंबुरीवेणं भंते ! दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं केवतियं कालं तित्थे अणुसज्जिस्सति ?, गोयमा! जंबुरीवे २ भारहे वासे इमीसे ओसप्पि SECRECASSES कर्मभूमि, अकर्मभूमि, तयो: काळ, व्रत, जिन-अंतर इत्यादिः ~1587~ Page #1589 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [६७५-६८२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६७५ -६८२] दीप अनुक्रम [७९३८००] व्याख्या- 1णीए ममं एगवीसं वाससहस्साई तित्थे अणुसज्जिस्सति (सूत्रं ६७९) जहाणं भंते ! जंबुद्धीवे २भारहे चासे २० शतके प्रज्ञप्तिः इमीसे ओसप्पिणीए देवाणुप्पियाण एकवीसं वाससहस्साई तित्थं अणुसिज्जस्सति तहाणं भंते जंबुद्दीवे उद्देशः८ अभयदेवी- भारहे वासे आगमेस्साणं चरिमतित्थगरस्स केवतियं कालं तित्थे अणुसजिस्सति ?, गोयमा ! जावतिए णं कर्माकर्मभूयावृत्तिः२ उसभस्स अरहओ कोसलियस्स जिणपरियाए एवइयाई संखेजाई आगमेस्साणं चरिमतिस्थगरस्स तित्थे | मिषु कालः ७९२॥ ॥ अणुसज्जिस्सति ।। (सूत्रं ६८०)॥ तिथं भंते ! तित्थं तित्थगरे तित्थं !, गोयमा ! अरहा ताव नियम बतानाजतित्थकरे तित्थं पुण चाउचन्नाइन्ने समणसंघो, तं०-समणा समणीओ सावया सावियाओ। (सूत्र ६८१) नान्तरं पूर्व पवयणं भंते ! पवयणं पावयणी पवयणं ?, गोयमा ! अरहा ताव नियम पावयणी पवयणं पुण दुवालसंगे || गतं तीर्थ प्रवचनं सू गणिपिडगे तं०-आयारो जाव दिहिवाओ॥ जे इमे भंते ! उग्गा भोगा राइना इक्खागा नाया कोरबा एए णं अस्सि धम्मे ओगाहंति अस्सि २ अट्ठविहं कम्मरयमलं पवाहेति पवा. तओ पच्छा सिजसंति जाव अंतं करेंति ?, हंता गोयमा ! जे इमे उग्गा भोगा तं चेव जाव अंतं करेंति, अस्थेगइया अन्नयरेसु देवलोएसु देवत्ताए उबवत्तारो भवंति । कइचिहा णं भंते ! देवलोया पं?, गोयमा ! चउचिहा देवलोया पं० तं०-भवकणवासी वाणमंतरा नोतिसिया वेमाणिया । सेवं भंते २त्ति ॥ (सूत्रं १८२) ॥ २०-८॥ 'कइ णमित्यादि, 'कस्स कहिं कालियमुयस्स चोच्छेए पन्नते'त्ति कस्य जिनस्य सम्बन्धिनः कस्मिन् जिनान्तरे-13 कयोर्जिनयोरन्तरे 'कालिकश्रुतस्य' एकादशाङ्गीरूपस्य व्यवच्छेदः प्रज्ञप्तः ? इति प्रश्नः, उत्तरं तु 'एएसि ण'मित्यादि, 11७९२॥ कर्मभूमि, अकर्मभूमि, तयो: काळ, व्रत, जिन-अंतर इत्यादिः ~ 1588~ Page #1590 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [६७५-६८२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६७५-६८२] इह च कालिकस्य व्यवच्छेदेऽपि पृष्टे यदपृष्टस्याव्यवच्छेदस्याभिधानं तद्विपक्षज्ञापने सति विवक्षितार्थपोधनं सुकरं भवतीति-12 कृत्वा कृतमिति, 'मज्झिमएसु सत्तसु'त्ति अनेन 'कस्स कहि' इत्यस्योत्तरमवसेयं, तथाहि 'मध्यमेषु सप्तसु' इत्युक्ते सुविधिजिनतीर्थस्य सुविधिशीतलजिनयोरन्तरे व्यवच्छेदो बभूव, तद्व्यवच्छेदकालश्च पल्योपमचतुर्भागः, एवमन्येऽपि षडू जिनाः षट् च जिनान्तराणि वाच्यानि, केवलं व्यवच्छेदकालः सप्तस्वप्येवमवसेयः-'चउभागो १ चउभागो र तिन्नि य चउभाग ३ पलियमेगं च ४ । तिन्नेव य चउभागा ५ चउत्यभागो य ६ चउभागो ७ ॥१॥” इति, [चतुर्थभागश्चतुर्थभागखयश्चतुर्भागाः पल्यमेकं त्रयश्चतुर्भागाश्चतुर्भागश्चतुर्थभागस्तीर्थव्युच्छेदः ॥१॥] 'एत्थ णं'ति 'एतेषु प्रज्ञापकेनोपदश्यमानेषु जिनान्तरेषु कालिक श्रुतस्य व्यवच्छेदः प्रज्ञप्ता, दृष्टिवादापेक्षया वाह-'सबथवि णं वोच्छिन्ने दिट्टियाए'त्ति | 'सर्वत्रापि सर्वेष्यपि जिनान्तरेषु न केवल सप्तखेव क्वचित् कियन्तमपि कालं व्यवच्छिन्नो दृष्टिवाद इति ॥ व्यवपरछेदाधि| कारादेवेदमाह-'जंबुद्दीवे ण'मित्यादि, 'देवाणुप्पियाण'ति युष्माकं सम्बन्धि 'अत्धेगइयाणं संखेज कालं'ति पश्चानुपूर्व्या पार्श्वनाथादीनां सङ्ख्यातं कालं 'अस्थगइयाणं असंखेज कालं'ति पभादीनाम् । 'आगमेस्साणं ति आग-15 मिष्यतां-भविष्यतां महापद्मादीनां जिनानां 'कोसलियरस'त्ति कोशलदेशे जातस्य 'जिणपरियाए'त्ति केवलिपर्यायः स च वर्षसहस्रन्यून पूर्वलक्षमिति ॥ तीर्थप्रस्तावादिदमाह-'तित्वं भंते ! इत्यादि, 'तीर्थ' सफरूपं भदन्त ! 'तित्यति तीर्थशब्दवाच्यं उत तीर्थकरः 'तीर्थ तीर्थशब्दवाच्यः ? इति प्रश्नः, अत्रोत्तरम् -'अहेन' तीर्थकरस्तावत् 'तीर्थङ्कर तीर्थप्रवर्तयिता न तु तीर्थ, तीर्थ पुनः 'चाउवन्नाइन्ने समणसंघेत्ति चत्वारो वर्णा यत्र स चतुर्वर्णः स चासावाकीर्णश्च 5- 35 दीप अनुक्रम [७९३८००] ~1589~ Page #1591 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [६७५-६८२] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक व्याख्या- प्रज्ञप्तिः अभयदेवीया वृत्तिः क्षमादिगुणैाप्तश्चतुर्वर्णाकीर्णः, क्वचित् 'चाउवन्ने समणसंघेत्ति पठ्यते, तच्च व्यक्तमेवेति ॥ उक्कानुसापेवाह-पवयणं 8२० शतके भंते ! इत्यादि, प्रकर्षणोच्यतेऽभिधेयमनेनेति प्रवचनम्-आगमस्तद् भदन्त ! 'प्रवचन' प्रवचनशब्दवाच्यं काकाऽध्येत- उद्देशः ९ व्यम् उत 'प्रवचनी' प्रवचनप्रणेता जिनः प्रवचनं, दीर्घता च प्राकृतत्वात् ॥ प्राक् श्रमणादिसह इत्युक्तं श्रमणाश्चोग्रादि- जहाविद्या | कुलोत्पन्ना भवन्ति ते च प्रायः सिद्धयन्तीति दर्शयन्नाह-जे इमे इत्यादि, 'अरिंस धम्म'त्ति अस्मिन्नग्रन्थे धर्मो इति ।। चारणा विशतितमशतेऽष्टमः ॥ २०-८॥ ४६८३-६८४ [६७५ -६८२] ॥७९॥ ********** दीप अनुक्रम [७९३८००] __ अष्टमोद्देशकस्यान्ते देवा उक्तास्ते चाकाशचारिण इत्याकाशचारिद्रव्यदेवा नवमे प्ररूप्यन्ते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् काविहा णं भंते ! चारणा पन्नत्ता?, गोयमा दुविहा चारणा पं०तं०-विजाचारणा य जंघाचारणा य, से ल केणट्टेणं भंते! एवं बुच्चइ विजाचारणा वि०१, गोयमा तस्स णं छटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं 8 विजाए उत्तरगुणलर्द्धि खममाणस्स विजाचारणलद्धीनाम लव्ही समुप्पज्जइ, से तेणद्वेणं जाव विजाचार, ४|| विजाचारणस्स णं भंते ! कह सीहा गती कह सीहे गतिविसए प०१, गोयमा ! अयन्नं जंबुद्दीवे २ जाव P॥७९॥ किंचिविसेसाहिए परिक्खेवेणं देवे णं महड्डीए जाव महेसक्खे जाव इणामेवत्तिकट्ठ केवलकप्पं जंबुद्दीव २ तिहिं अच्छरानिवाएहिं तिक्खुत्तो अणुपरियट्टित्ता गं हवमागच्छेजा, विजाचारणस्स गोयमा! तहाट अत्र विंशतितमे शतके अष्टम-उद्देशक: परिसमाप्त: अथ विंशतितमे शतके नवम-उद्देशक: आरभ्यते चारण, तस्याभेदा:, तेषाम सामर्थ्य ~ 1590 ~ Page #1592 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [६८३-६८४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६८३-६८४] सीहा गती तहा सीहे गतिविसए प० । विजाचारणस्स णं भंते ! तिरियं केवतियं गतिविसए प.?, गो! दि से णं इओ एगेणं उप्पारणं माणुसुत्तरे पवए समोसरणं करेति माणु०२ तहिं चेइयाई वंदति तहिं २ विति एणं उप्पाएणं नंदीसरवरे दीवे समोसरणं करेति नंदीस.२तहिं चेइयाई वंदति तहिं०२तओ पडिनिय-11 अत्तति २ इहमागच्छह २ इह चेहयाई वंदति । विजाचारणस्स णं गो! तिरियं एवतिए गतिविसए प०. * विजाचारणस्सणं भंते ! उहूं केवतिए गतिविसए प०१, गोयमा से मंइओ एगेणं उप्पाएणं नंदणवणे समोसरण करेह नंद०२तहिंइयाई वंदति तहिं०२बितिएणं उप्पाएणं पंडगवणे समोसरणं करेइ पंड-14 ग०२ तहिं चेइयाई वंदइ तहिं चेहयाई ०२ तओ पडिनियत्तति तओ०२ इहमागच्छद इहमा०२ इहं। चेहयाई वं०२ विजाचारणस्स णं गोयमा ! उहुं एवतिए गतिविसए प०, से णं तस्स ठाणस्स अणालोइयप-5 |डिकते कालं करेति नत्थि तस्स आराहणा, से तस्स ठाणस्स आलोइयपडिकते कालं करेति अस्थि तस्स | आराहणा (सूत्र ६८३)।से केणटेणं भंते ! एवं बुबइ जंघाचारणे २१, गोयमा ! तस्स णं अट्ठमंअट्टमेणं, अनिक्खिसेणं तबोकम्मेणं अप्पाणं भावेमाणस्स जंघाचारणलद्धी नाम लद्धी समुप्पजति, से तेणद्वेणं जाव जंघाचारणे २, जंघाचारणस्स णं भंते ! कहं सीहा गति कहं सीहे गतिविसए प०१, गोयमा ! अयन्नं जंबुद्दीवे २एवं जहेव चिजाचारणस्स नवरं तिसत्तखुत्तो अणुपरियहित्ताणं हवमागच्छेजा जंघाचारणस्स* णं गोयमा! तहा सीहा गती तहा सीहे गतिविसए प० सेसं तं चेव । जंघाचारणस्स णं भंते । तिरियं केव %ECRECAPCOSex दीप अनुक्रम [८०१८०२] चारण, तस्याभेदाः, तेषाम सामर्थ्य ~ 1591 ~ Page #1593 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [६८३-६८४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: २ प्रत सूत्रांक २० शतके [६८३ -६८४] 1७९ दीप अनुक्रम व्याख्या- तिए गतिविसए प०१, गोयमा ! से णं इओ एगेणं उप्पाएणं रुयगवरे दीवे समोसरणं करेति रुपग०२ प्रज्ञप्तिः तहिं चेहयाई वंदइ तहिं चे०२ तओ पडिनियत्तमाणे वितिएणं उप्पाएणं नंदीसरवरदीचे समोसरणं करेति उद्देशः अभयदेवी- नंदी०२तहिं चेइयाई वंदह तहिं चेइयाई २ इहमागच्छद २इहं चेइयाई चंदह, जंघाचारणस्स णं जडाविद्या या वृत्तिःश गोयमा ! तिरियं एवतिए गइविसए पं०। जंघाचारणस्स णं भंते ! उहूं केवतिए गतिविसए पन्नते, गोयमा। चारणा:सू से णं इओ एगेणं उप्पाएणं पंडगवणे समोसरणं करेति समो०२ तर्हि चेड्याई चंदति तहिं चे०२ततो पडि- ६८३-६८४ नियसमाणे वितिएणं उप्पाएणं नंदणवणे समोसरण करेति नंदणवणे २ तहि चेइयाइं चंदति तहिं २ इह आगच्छा २ इह चेइयाई वंदति, जंघाचारणस्स णं गोयमा उहुं एवतिए गतिविसए पं०, सेणं तस्स ठाणस्स अणालोइयपडिकते कालं करेइ नत्थि तस्स आराहणा से णं तस्स ठाणस्स आलोहयपडिकते कालं करेति अस्थि तस्स आराहणा, सेवं भंते ! सेवं भंते ! जाव विहरद ॥ (सूत्रं १८४)॥ २०-९॥ ___ 'कइ ण मित्यादि, तत्र चरण-गमनमतिशयवदाकाशे एषामस्तीति चारणाः 'विजाचारण'त्ति विद्या-श्रुतं तच पूर्वगतं । | तत्कृतोपकाराश्चारणा विद्याचारणाः, 'जंघाचारण'त्ति जङ्गाब्यापारकृतोपकाराचारणा जलाचारणाः, इहार्थे गाथा:-"अह-III |सयचरणसमत्था जंघाविजाहिं चारणा मुणओ। जंघाहिं जाइ पढमो निस्सं कार्ड रविकरेवि ॥१॥ एगुप्पारण तो रुयग-1 वरंमि उ तओ पडिनियत्तो। बीएणं नंदीसरमिहं तओ एइ तइएणं ॥२॥ पढमेणं पंडगवणं बीउप्पाएण णंदणं एह। तइउप्पारण तओ इह जंघाचारणो एइ ॥ ३ ॥ पढमेण माणुसोत्तरनगं स नंदिस्सरं बिईएणं । एइ तओ तइएणं कयचे [८०१८०२] | चारण, तस्याभेदाः, तेषाम सामर्थ्य ~ 1592 ~ Page #1594 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [६८३-६८४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६८३-६८४] दीप अनुक्रम इयवंदणी इयं ॥४॥ पढमेण नंदणवणं बीउप्पाएण पंडगवर्णमि । एइ इहं तइएणं जो विजाचारणो होइ ॥५॥" [अतिशयेन चरणसमर्था जङ्घाविद्याभ्यां चारणा मुनयः । जङ्गाभ्यां याति प्रथमो निश्रीकृत्य रविकरानपि ॥१॥ एकोसादेन ततो रुचकवरं ततः प्रतिनिवृत्तो द्वितीयेन नन्दीश्वरमिह तत आगच्छति तृतीयेन ॥२॥ प्रथमेन पण्डकवनं द्वितीयोत्पादेन नन्दनमेति तृतीयोत्पादेन तत इहायाति जवाचारणः ॥ ३॥ प्रथमेन मानुषोत्तरनगं द्वितीयेन नन्दीश्वर सडू एति । ततस्तृतीयेनेहति कृतचत्यवन्दनः ॥ ४ ॥ प्रथमेन नन्दनवनं द्वितीयोपादेन पण्डकवनम् । एतीह तृतीयेन यो| विद्याचारणो भवति ॥५॥] इति । 'तस्स णं'ति यो विद्याचारणो भविष्यति तस्य पठंषष्ठेन तपाकर्मणा विद्यया । च-पूर्वगतश्रुतविशेषरूपया करणभूतया 'उत्तरगुणलद्धिं ति उत्तरगुणा:-पिण्डविशुयादयस्तेषु चेह प्रक्रमात्तपो गृह्यते | ततश्च 'उत्तरगुणलब्धि' तपोलन्धि 'क्षममाणस्य' अधिसहमानस्य तपः कुर्वत इत्यर्थः । 'कहं सीहा गई'त्ति कीदृशी & शीघ्रा 'गतिः' गमनक्रिया 'कहं सीहे गाविसए'त्ति कीदृशः शीघ्रो गतिविषयः, शीघ्रत्वेन तद्विषयोऽध्युपचारात् शीघ्र उक्तः, 'गतिविषयः' गतिगोचरः ?, गमनाभावेऽपि शीघ्रगतिगोचरभूतं क्षेत्रं किम् ? इत्यर्थः, 'अयन्न मित्यादि, अयंजम्बूद्वीप एवंभूतो भवति ततश्च 'देवे ण'मित्यादि 'हत्वमागच्छेज्जा' इत्यत्र यथा शीध्राऽस्य देवस्य गतिरित्ययं वाक्य|शेषो दृश्यः, 'से णं तस्स ठाणस्से'त्यादि, अयमत्र भावाथ:-लब्ध्युपजीवनं किल प्रमादस्तत्र चासेविते अनालोचिते न भवति चारित्रस्याराधना, तद्विराधकश्च न लभते चारित्राराधनाफलमिति, योहोतं विद्याचारणस्य गमनमुत्पादद्वयेन || आगमनं चैकेन जवाचारणस्य तु गमनमेकेनागमनं च द्वयेनेति तल्लन्धिस्वभावात् , अन्ये त्याहु:-विद्याचारणस्यागमनकाले [८०१ ८०२] | चारण, तस्याभेदाः, तेषाम सामर्थ्य ~ 1593 ~ Page #1595 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [६८३-६८४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६८३-६८४] दीप व्याख्या- 18 विद्याऽभ्यस्ततरा भवतीत्येकेनागमनं गमने तु न तथेति द्वाभ्यां, जवाचारणस्य तु लब्धिरुपजीव्यमानाऽल्पसामर्थ्या भवती- २० शतके त्यागमनं द्वाभ्यां गमनं त्वेनैवेति ॥ विंशतितमशते नवमः ।। २०-९॥ उद्देशः १० अभयदेवी सोपक्रमेतया वृत्तिः२ नवमोद्देशके चारणा उक्तास्ते च सोपक्रमायुष इतरे च संभवन्तीति दशमे सोपक्रमादितया जीवा निरुप्यन्त इत्ये पक्रमोस्पा॥७९५॥ है सम्बन्धस्यास्येदमादिसूत्रम् दादि सू जीवा णं भंते । किं सोवकमाउया निरुवकमाउया ?, गोयमा ! जीवा सोवकमाज्यावि निरुवकमाउयावि, Mileeures ४|| नेरइया णं पुच्छा, गोयमा ! नेरइया नो सोचकमाउया निरुवकमाउया, एवं जाव थ०, पुढविकाइया जहाज दाजीवा, एवं जाव मणुस्सा, वाणमं० जोइसि० वेमा० जहा नेरइया । (सूत्रं ६८५)॥ 'जीवा ण'मित्यादि, 'सोवक्कमाउयत्ति उपक्रमणमुपक्रमः-अप्राप्तकालस्यायुषो निर्जरणं तेन सह यत्तत्सोपक्रमं तदेवंविधमायुर्येषां ते तथा तद्विपरीतास्तु निरुपक्रमायुषः, इह गाथे-“देवा नेरइयावि य असंखवासाउया य तिरिमणुया। उत्तमपुरिसा य तहा चरिमसरीरा निरुवकमा ॥१॥ सेसा संसारत्या हवेज सोवकमाउ इयरे य । सोवकमनिरुवकमभेओ भणिओ समासेणं ॥२॥" [देवा नैरयिका अपि चासयवर्षायुषश्च तिर्यग्मनुजा उत्तमपुरुषाश्च तथा चरमशरीराश्च ॥७९५॥ निरुपक्रमाः ॥ १॥ शेषाः संसारस्था भवेयुः सोपक्रमायुष इतरे च सोपक्रमनिरुपक्रमभेदो भणितः समासेन ॥२॥]] उपक्रमाधिकारादेवेदमाह अनुक्रम [८०१८०२] अत्र विंशतितमे शतके नवम-उद्देशकः परिसमाप्त: अथ विशतितमे शतके दशम-उद्देशक: आरभ्यते ~ 1594 ~ Page #1596 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६८६] दीप अनुक्रम [८०४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [२०], वर्ग [-], अंतर् शतक [-], उद्देशक [१०] मूलं [ ६८६ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः नेरइयाणं भंते । किं आजोवकमेणं उववजंति परोवक्रमेणं उबव० निरुवक्रमेणं उववजंति ?, गोयमा ! आओवकमेणवि उवव० परोवकमेणवि उववजंति rिeamमेणवि उववजंति एवं जाव वैमाणियाणं । नेरहया णं भंते । किं आओवकमेणं उबवति परोवक्कमेणं उबवर्हति निरुवकमेणं उववर्द्धति ?, गोयमा ! नो आओवक्रमेणं उवहंति नो परोवकमेण उवव० निरुवकमेणं उद्यहंति, एवं जाव धणियकुमारा, पुढविकाइया जाव मणुस्सा तिसु उध०, सेसा जहा नेरइ० नवरं जोइसियवेमाणिया चयंति ॥ नेरइया णं भंते । किं आइहीए उबव० परिहीए उवब० १, गोयमा ! आइडीए उच्च० नो परिहीए उब० एवं जाव वैमाणियाणं । नेरइया णं भंते! किं आइडीए उववहह परिए उववहह ?, गोयमा ! आइडीए उद्द० नो परिडीए उव० एवं जाव वेमाणि०, नवरं जोइसियवेमाणि० चयंतीति अभिलावो । नेर० भंते! किं आयकम्मुणा उववज्जंति ? गो० ! आयकम्मुणा उबव० परकम्मुणा उचव० १ गो! आयकम्मुणा उवव० नो परकम्मुणा उबव० एवं जाव वैमाणि०, एवं उणादंडओवि । नेरइया णं भंते ! किं आयप्पओगेणं उववज्जइ परप्पओगेणं उवव० १, गोयमा ! आयप्पओगेणं उब० नो परप्पयोगेणं उ० एवं जाव वैमाणि०, एवं उद्दट्टणादंंडओवि (सूत्रं ६८६ ) ॥ 'नेरइए' इत्यादि, 'आओवकमेणं उववर्जति त्ति आत्मना स्वयमेवायुष उपक्रम आत्मोपक्रमस्तेन मृत्वेति शेषः उत्पद्यन्ते नारकाः यथा श्रेणिकः, 'परोपक्रमेण' परकृतमरणेन यथा कूणिकः, 'निरुपक्रमेण' उपक्रमणाभावेन यथा कालशौकरिकः यतः सोपक्रमायुष्का इतरे च तत्रोत्पद्यन्त इति उत्पादोद्वर्त्तनाऽधिकारादिदमाह- 'नेरइए' इत्यादि, Education International For Panalyse On ~ 1595 ~ Page #1597 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६८६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६८६] दीप व्याख्या- 'आइवीए'त्ति नेश्वरादिप्रभावेणेत्यर्थः 'आयकम्मुण'त्ति आत्मकृतकर्मणा-ज्ञानावरणादिना 'आयप्पओगेणं'ति आरम जागणात आरम- २०शतके प्रज्ञप्तिः व्यापारेण ॥ उत्पादाधिकारादिदमाह उद्देशः १० अभयदेवीनेरझ्या णं भंते । किं कतिसंचिया अकतिसंचिया अवत्तगसंचिया ?, गोयमा! नेरइया कतिसंचियावि| & कतिसंचि. या वृत्तिः२ अकतिसंचियाचि अवत्तगसंचियावि, से केण जाव अश्वत्तगसंचया ?, गोयमा ! जे णे नेरइया संखेजएणं| । तादि ॥७९६॥ पबेसणएणं पविसंति ते ण नेरइया कतिसंचिया जेणं नेरइया असंखेजएणं पवेसएणं पविसंति ते ण नेरइया सू ६८७ अकतिसंचिया, जे णं नेरइया एक्कएणं पवेसएणं पविसंति ते ण नेरदया अबत्तगसंचिया, से तेणढणं ४ गोयमा ! जाव अवत्सगसंचियावि, एवं जाव धणिय०, पुढविक्काइयाणं पुरुछा, गोयमा! पुढविकाइया नो कइसंचिया अकइसंचिया नो अबत्तगसं०, से केणटेणं एवं बुधइ जाव नो अबत्तगसंचिया ?, गोयमा ! पुढ-16 विकाइया असंखेज्जएणं पवेसणएणं पविसंति से तेणटेणं जाव नो अबत्तगसंचया, एवं जाव वणस्स०, दिया *||जाव चेमाणिजहा नेरइया, सिद्धा णं पुच्छा, गोयमा ! सिद्धा कतिसंचिया नो अकतिसंचया अवत्तगसं-18 चियावि, से केणढे जाव अवरागसंचियावि?, गो.जेणं सिद्धा संखेजएणं पवेसणएणं पविसंति ते णं |सिद्धा कतिसंचिया जे णं सिद्धा एकएणं पवेसणएणं पविसंति ते णं सिहा अवत्सगसंचिया, से तेणटेणं| जाव अबत्तगसंचियावि॥एएसिणं भंते । मेरइ० कतिसंचियाणं अकतिसंचियाणं अबत्तगसंचियाण य कयरे २ जाव विसेसा०, गोयमा ! सबथोवा नेरइया अवत्तगसंचिया कतिसंचिया संखेनगुणा अकतिसंचिया अनुक्रम [८०४] ॥७९६ ~1596~ Page #1598 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६८७] दीप अनुक्रम [८०५] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [२०], वर्ग [-], अंतर् शतक [-] उद्देशक [१०], मूलं [ ६८७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः असं० एवं एगिंदिपवज्जाणं जाव वैमाणियाणं अप्पाबहुगं, एगिंदिपाणं नत्थि अप्पाबहुगं । एएसि णं भंते ! | सिद्धाणं कतिसंचियाणं अवत्तगसंचियाण य कयरे २ जाव विसेसाहिया वा ?, गो० ! सबत्थोवा सिद्धा कतिसंचिया अवतगसंचिया संखेजगुणा ॥ नेरइयाणं भंते । किं छकसमजिया १ नोछकसमजिया २ छक्केण य | नोछक्केण य समज्जिया ३ छकेहि य समज्जिया ४ छकेहि य नोछकेण य समज्जिया ५१, गोयमा ! नेरइया छक्कसमजियावि १ नोकसमज्जियावि २ छकेण य नोछण य समज्जियादि ३ छकेहि य समजियावि ४ छक्केहि य नोछक्केण य समज्जियावि ५, से केणद्वेणं भंते ! एवं बुच्चइ नेरझ्या छक्कसमजियावि जाव छकेहि य नोछक्केण य समज्जियावि १, गोयमा ! जे णं नेरझ्या छकएणं पवेसणएणं पविसंति ते णं नेरइया छक्कसमजिया १ जे गं नेरइया जहन्त्रेणं एकेण वा दोहिं वा तीहिं वा उक्कोसेणं पंचएणं पवेसणएणं पविसंति ते णं | नेरइया नोकसमज्जिया २ जे गं नेरहया एगेणं छक्करणं अत्रेण य जहणं एक्केण वा दोहिं वा तीहिं वा उक्को| सेणं पंचपणं पवेसणएणं पविसंति ते णं नेरहया छषेण य नोछण य समजिया ३ जे पणं नेरइया णेगेहिं छक्केहिं पवेसणएणं पविसंति ते णं नेरइया छकेहिं समजिया ४ जेणं नेरहया नेगेहिं छकेहिं अण्णेण य जहत्रेण एकेण वा दोहिं वा तीहिं वा उकासेणं पंचरणं पवेसणणं पविसंति ते णं नेरझ्या छकेहि य नोचण समजिया ५ तं चैव जाव समज्जियावि, एवं जाव धणियकुमारा । पुढविकाइयाणं पुच्छा, गोयमा ! पुढविकाइया नो छकसमज्जिया १ नो नोछकसमज्जिया २ नोछक्केण य समज्जिया ३ छकेहिं समजि Education International For Parts Only ~ 1597 ~ waryra Page #1599 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६८७] दीप अनुक्रम [८०५ ] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [२०], वर्ग [-], अंतर् शतक [-], उद्देशक [१०], मूलं [ ६८७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः यावि ४ छकेहि य नोछक्केण य समज्जियावि ५, से केणट्टेणं जाव समज्जियावि ?, गोयमा ! जे णं पुढविकाइया णेगेहिं छक्कएहिं पवेसणगं पविसंति ते णं पुढविकाइया छकहिं समजिया जेणं पुढविकाइया णेगेहिं छक्क अभयदेवी एहि य अत्रेण य जहनेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं पंचएणं पवेसणएणं पविसंति ते णं पुढवि या वृत्तिः २ ३ काइया छकेहि य नोछक्केण य समज्जिया, से तेणद्वेणं जाव समज्जियावि, एवं जाव वणस्सइकाइयावि, व्याख्याप्रज्ञप्तिः ॥७९७॥ * वेदिया जाव वेमाणिया, सिद्धा जहा नेरइया । एएसि णं भंते ! नेरइयाणं छक्कसमज्जियाणं नोछकसमज्जि| याणं छक्केण य नोछण य समज्जियाणं छकेहि य समज्जियाणं छकेहि य नोछक्केण य समज्जियाणं कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सङ्घत्थोवा नेरइया छक्कसमज्जिया नोकसमज्जिया संखेजगुणा छक्केण य नो य समज्जिया संखेजगुणा छकेहि य समज्जिया असंखेजगुणा छकेहि य नोछण य समजिया संखेज्जगुणा एवं ज्ञाव धणियकुमारा। एएसि णं भंते! पुढविकाइयाणं छक्केहिं समज्जियाणं छकेहि य नोछकेण य सम जियाणं कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सवत्थोवा पुढविकाइया छकेहिं समजिया केहि य नोछक्केण य समजिया संखेज्जगुणा एवं जाव वणरसइकाइयाणं, बेइंदियाणं जाव बेमाणियाणं जहा नेरहयाणं । एएसि णं भंते! सिद्धाणं छक्कसमजियाणं नोछक्कसमज्जियाणं जाव छकेहि य नोछक्केण य समज्जि| याण य कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सवत्थोवा सिद्धा छकेहि य नोछकेण य समज्जिया छकेहिं समज्जिया संखेज्जगुणा छक्केण य नोछक्केण य समज्जिया संखेज्जगुणा छक्कसमजिया संखेज्जगुणा नो Ja Education International For PanalPrata Use Only ~1598~ | २० शतके उद्देशः १० कतिसंचि तादि सू ६८७ ॥७९७॥ Page #1600 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६८७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६८७] छसमजिया संखेज गुणा । नेरइया णं भंते ! किं वारससमज्जिया १ नोबारसमजिया २ वारसरण य नोवारसरण य समजिया ३ बारसएहिं समज्जिया ४ बारसएहिं नोयारसएण य समज्जियापि ५१, गोयमा ! नेरतिया बारससमज्जियाचि जाव बारसएहि य समजियावि, से केणट्टेणं जाच समज्जियावि, गोयमा ! जे ४ ण नेरहया वारसरणं पवेसणएणं पविसंति ते णं नेरइया बारससमज्जिया १ जेणं नेरइया जहन्नेणं एकेण वा दोहिं वा तीहिं वा उकोसेणं एकारसएणं पवेसणएणं पविसंति तेणं नेरझ्या नोवारससमज्जिया २जे Pण नेरइया वारसरणं अन्नण य जहन्नेणं एक्केण वा दोहिं वा तीहिं वा उकोसेणं एक्कारसरणं पवेसणएणं पवि संति ते णं नेरइया वारसएण य नोवारसरण य समजिया ३ जे णं नेरइया णेगेहिं पारसरहिं पवेसणगं दि पविसंति ते ण नेरतिया बारसएहि समजिया ४ जे णं नेरइया णेगेहिं बारसएहिं अन्नेण य जहन्नेणं एकेण वा दोहिं वा तीहिं वा उक्कोसेणं एकारसएणं पवेसणएणं पविसंति ते ण नेरइया बारसएहि य नोवारसरण य समल्लिया ५, से तेणटेणं जाच समज्जियाचि, एवं जाव थणियकुमारा, पुढचिकाइयाणं पुच्छा गोयमा! लि पुढविकाइया नोवारससमजिया १नो नोवारससमज्जिया २ नो पारसरण य समजिया ३ यारसहिद समजिया ४ बारसेहि पनो बारसेण य समज्जियाचि ५, सेकेणटेणं जाव समज्जियावि? [ग्रन्थानम् १२०००] गोयमा ! जे णं पुढविकाइया णेगेहिं बारसएहिं पवेसणगं पविसंति ते णं पुढविकाइया बारसएहिं समज्जिया, जे णं पुढविकाइया णेगेहिं वारसएहिं अन्नण य जहन्नेणं एकेण वा दोहि वा तीहिं वा उक्कोसेणं एकारसएणं KAROGRESSES दीप अनुक्रम [८०५] ~ 1599~ Page #1601 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६८७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: तादि प्रत सूत्रांक [६८७]] व्याख्या- पवेसणएणं पविसंति ते णं पुढविकाइया चारसरहिं नोवारसरण य समज्जिया से तेणटेणं जाच समज्जि- २० शतके प्रज्ञप्तिः यावि, एवं जाव वणस्सइकाइया, बेईदिया जाव सिद्धा जहा नेरदया। एएसि णं भंते । नेरतियाणं वारससम-द उद्देशः १० अभयदेवी- जियाणं सबेसि अप्पायहुगं जहा छक्कसमज्जियाणं नवरं बारसामिलावो सेसं तं चेव । नेरतिया णं भंते ! कतिसंचि. यावृत्तिः२४ किं चुलसीतिसमविया नोचुलसीतिसमज्जिया २ चुलसीते य नोचुलसीते य समजिया ३ चुलसीतीहिं|४|| ॥७९८॥ दि समजिया४खुलसीतीहि य नोचुलसीतीए समजिया ५१. गोयमा ! नेरतिया चुलसीतीए समजियायि १०० जाच चुलसीतीहि य नोचुलसीतिए य समजियावि, से केणतुणं भंते ! एवं बुच्चइ जाव समजियावि, गोयमा ! जे णं नेरइया चुलसीतीएणं पवेसणएणं पविसंनि ते नेरइया चुलसीतिसमजिया १जे णं नेरइया जहन्नेणं एकेण चा दोहिं वा तीहिं वा उक्कोसेणं तेसीतीपवेसणएणं पविसंति ते गं नेरड्या नोचुलसीतिसमजिया २ जे ण नेरइया चुलसीतीएणं अनेण य जहन्नेणं एक्केण वा दोहिं वा तीहिं वा जाव उक्कोसेणं । तेसीतीएणं पवेसणएणं पविसंति ते गं नेरतिया चुलसीतीए नोचुलसीतिएण य समज्जिया ३ जे णं नेरड्या णेगेहिं चुलसीतीएहिं पवेसणगं पविसंति ते णं नेरतिया चुलसीतीएहिं समज्जिया ४ जे ण नेरइया णेगेहिंद | चुलसीतिएहिं अनेण य जहन्नेणं एकेण वा जाव उन्कोसेणं तेसीइएणं जाव पवेसणएणं पविसंत्ति ते गं नेरतिया ७९८॥ |चुलसीतीहि य नोचुलसीतीए य समज्जिया ५, से तेणटेणं जाव समजियावि, एवं जाच थणियकुमारा, द्र पुढविकाइया तहेच पछिल्लएहिं दोहिं २ नवरं अभिलावो चुलसीतीओ भंगो एवं जाव घणस्सइकाइया, दीप अनुक्रम [८०५] For P OW ~1600~ Page #1602 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६८७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६८७] दिया जाव वैमाणिया जहा नेरतिया । सिद्धा णं पुच्छा, गोयमा ! सिद्धा चुलसीतिसमजियावि १ नोचुलसीतिसमज्जियावि २ चुलसीते य नोचुलसीतीए समज्जियावि ३ नोचुलसीतीहिं समज्जिया ४ नोचुल-15 सीतीहि य नोचुलसीतीए य समजिया ५, से केणटेणं जाव समजिया?, गोयमा ! जे णं सिद्धा तुलसीती-IN एणं पवेसणएणं पविसंति ते णं सिद्धा चुलसीतिसमजिया जेणं सिद्धा जहन्नेणं एकेण वा दोहिं वा तीहिं। वा उक्कोसेणं तेसीतीएणं पवेसणएणं पविसंति ते णं सिद्धा नोचुलसीतिसमजिया, जे णं सिद्धा चुलसीय-13 5) एणं अन्नण य जह० एक्केण वा दोहिं वा तीहिं वा उकोसेणं तेसीएणं पचेसणएणं पविसंति ते णं सिद्धा चुल सीतीए य नोचुलसीतीए य समजिया, से तेणटेणं जाव समजिया। एएसि णं भंते । नेरतियाणं चुलसी-|| तिसमजियाणं नोचुलसी० सबेसि अप्पाबहुगं जहाउसमल्जियाणं जाव वेमाणियाणं नवरं अभिलायो चुल-15 सीतिओ। एएसि णं भंते ! सिद्धाणं चुलसीतिसमज्जियाणं नोचुलसीतिसमज्जियाणं चुलसीतीए य नोचुल सीतीए य समज्जियाणं कयरे २ जाव विसेसा०, गोयमा ! सबथोवा सिद्धा चुलसीतीए य नोचुलसीतीए । काय समजिया चुलसीतीसमज्जिया अर्णतगुणा नोचुलसीतिसमज्जिया अर्णतगुणा । सेवं भंते !२ त्ति जाव || विहरइ ॥ (सूत्र ६८७ ) ॥२०-१० ।। वीसतिमं सयं समत्तं ॥२०॥ | 'नेरइए'त्यादि, 'कइसंचिय'त्ति कतीति सङ्ख्यावाची ततश्च कतित्वेन सञ्चिताः-एकसमये सङ्ख्यातोत्पादेन पिण्डिताः कतिसञ्चिताः, एवम् 'अकइसंचिय'त्ति नवरम् 'अकईत्ति सङ्ख्यानिषेधः-असङ्ख्यातत्वमनन्तत्वं चेति, 'अबत्तगसंचिय दीप अनुक्रम [८०५] ~1601~ Page #1603 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर-शतक -1, उद्देशक [१०], मूलं [६८७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती' मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६८७] व्याख्या- त्ति व्यादिसङ्ख्याच्यवहारतः शीर्षप्रहेलिकायाः परतोऽसयातव्यवहारतश्च समवातत्वेनासपातत्वेन च वक्तुं न शक्यतेऽसाव-| २० शतके प्रज्ञप्तिः वक्तव्यः स चैककस्तेनावक्तव्येन-एककेन एकत्वोत्पादेन सञ्चिता अवक्तव्यसञ्चिताः, तत्र नारकादयस्त्रिविधा अपि, एक- उद्देशः१० अभयदेवीसमयेन तेषामेकादीनामसङ्ग्यातान्तानामुत्पादात्, पृथिवीकायिकादय ५ स्वकतिसविता एप, तेषां समयेनासयातानामेव कतिसंचिया वृत्तिः२ प्रवेशाद्, वनस्पतयस्तु यद्यप्यनन्ता उत्पयन्ते तथाऽपि प्रवेशनकं विजातीयेभ्य आगतानां यस्तत्रोत्पादस्तद्विवक्षितं, अस- तादि ॥७९९॥ याता एव विजातीयेभ्य उद्वत्तास्तत्रोत्पद्यन्त इति सूत्रे उक्तम् 'एवं जाव वणस्सइकाइय'त्ति, सिद्धा नो अकतिसञ्चिता अन सू ६८७ |न्तानामसङ्ग्यातानां वा तेषां समयेनासम्भवादिति ॥ एषामेवाल्पबहुत्वं चिन्तयन्माह-एएसी'त्यादि, अवक्तव्यकसञ्चिताः | स्तोकाः अवक्तव्यकस्थानस्यैकत्वात् , कतिसञ्चिताः सञ्जयातगुणाः, सङ्ख्यातत्वात् सझ्यातस्थानकानाम् , अकतिसञ्चितास्त्व-8 सङ्ग्यातगुणाः असक्षपातस्थानकानामसातत्वादित्येक, अन्ये खाडः-वस्तुस्वभावोऽत्र कारणं न तु स्थानकाल्पत्वादि, कथ. मन्यथा सिद्धाः कतिसञ्चिताः स्थानकबहुत्वेऽपि स्तोका अवक्तव्यकस्थानकस्यैकत्वेऽपि सङ्ख्यातगुणा व्यादित्वेन केवलिनामल्पानामायुःसमाप्तेः इयं च लोकस्वभावादेवेति ॥ नारकाद्युत्पादविशेषणभूतसङ्ग्माऽधिकारादिदमाह--'नेरइया 'मित्यादि 'छकसमज्जिय'त्ति पट्र परिमाणमस्येति षट वृन्दं तेन समर्जिताः-पिण्डिताः षट्समर्जिताः, अयमर्थः-एकत्र समये ये समुत्पद्यन्ते तेषां यो राशिः स षट्प्रमाणो यदि स्यात्तदा ते षट्कसमर्जिता उच्यन्ते १ 'नोछक्कसमज्जिय'त्ति नोषवं ॥७९९॥ द षट्काभावः ते चैकादयः पश्चान्तास्तेन नोषवेन-एकाद्युत्पादेन ये समर्जितास्ते तथा २ तथा 'छक्केण य नोछकेण य समजिय'त्ति एकत्र समये येषां पदमुत्पन्नमेकायधिकं ते पदेन नोषदेन च समर्जिता जक्ताः 'छकेहि य समजिय'त्ति एकत्र दीप अनुक्रम [८०५] Entom FEFireunaraPIHatate-om wwwINTERamay ~1602 ~ Page #1604 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६८७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६८७] |समये येषां बहूनि षट्वान्युत्पन्नानि ते षद्वैः समर्जिता उक्ताः ४ तथा 'छक्केहि य नोछक्केण य समज्जिय'त्ति एकत्र समये येषां बहूनि षट्वान्येकाद्यधिकानि ते पट्कैः नोषवेन च समर्जिताः, एते पञ्च विकल्पाः, इह च नारकादीनां पश्चापि विकल्पाः संभवन्ति एकादीनामसङ्ख्यातान्तानां तेषां समयेनोत्पत्तेः, असङ्ख्यातेष्वपि च ज्ञानिनः षट्टानि व्यवस्थापयन्तीति, एकेन्द्रियाणां त्वसङ्ख्यातानामेव प्रवेशनात् षट्दैः समर्जिताः, तथा पढ्दै!षदेन च समर्जिता इति विकल्पद्धयस्यैव सम्भव इति, | अत एवाह-'पुढविकाइयाण'मित्यादि ॥ एषामल्पबहुत्वचिन्तायां नारकादयः स्तोका आद्याः, षट्कस्थानस्यैकत्वात् , द्वितीयास्तु समातगुणाः, नोषकस्थानानां बहुत्वात्, एवं तृतीयचतुर्थपश्चमेषु स्थानबाहुल्यात्सूत्रोक्तं बहुत्वमवसेयमित्येके, अन्ये तु वस्तुस्वभावादित्याहुरिति । एवं द्वादश सूत्राणि चतुरशीतिसूत्राणि चेति ।। विंशतितमशते दशमः ॥ २०-१०॥ विंशतितमशतं वृत्तितः परिसमाप्तमिति ॥२०॥ विंशतितमशतकमल विकाशितं वृद्धवचनरविकिरणैः । विवरणकरणद्वारेण सेवितं मधुलिहेच मया ॥१॥ दीप अनुक्रम [८०५] व्याख्यातं विंशतितमशतम् , अथावसरायातमेकविंशतितममारभ्यते, अस्य चादाषेवोद्देशकवर्गसङ्ग्रहायेय गाथासालि कल अयसि वंसे इक्खू दम्भे य दब्भ तुलसी य । अट्ठए दस वग्गा असीर्ति पुण होंति उद्देसा ॥१॥ रायगिहे जाव एवं वयासी-अह भंते ! साली वीही गोधूमजवजवाणं एएसिणं भंते ! जीवा मूलत्ताए बकर्मति ते णं भंते । जीवा कओईितो उव०किं नेरइएहितो उव०तिरि० मणु देव जहा वकंतीए तहेव अत्र विशतितमे शतके दशम-उद्देशक: परिसमाप्त: तत् समाप्ते विंशतितमं शतकं अपि समाप्तं अथ एकविंशतितमं शतकं आरभ्यते अत्र एकविंशतितमे शतके प्रथम-वर्ग: आरब्ध: ~16034 Page #1605 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२१], वर्ग [१], अंतर्-शतक [-1, उद्देशक [१-१०], मूलं [६८८] + गाथा मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६८८] गाथा व्याख्या-8 उववाओ नवरं देववज, ते णं भंते ! जीवा एगसमएणं केवतिया उववजंति ?, गोयमा ! जहन्नेणं एको वा २१शतके दो वा तिनि चा उक्कोसेणं संखेजा वा असंखेजा वा उबवज्जति, अवहारो जहा उप्पलुद्देसे, तेसि णं भंते ! वर्गः १ अभयदेवी-भाजीवाणं केमहालिया सरीरोगाहणा प०, गोयमा ! जहन्नेणं अंगुलस्स असंखेजइभागं उकोसेणं घणुहपुरत्तं,8 शालीमु. या वृत्तिः ट्रात भंते जीचा ! नाणावरणिजस्स कम्मरस किंबंधगा अबंधगा? जहा उप्पलुरेसे, एवं देवि उदएवि. लोद्देशकः साउदीरणाएवि । ते णं भंते ! जीवा किं कण्हलेस्सा नील० काउ० छबीसं भंगा दिही जाव इंदिया जहा उप्पलु सू ६८८ से, ते णं भंते ! सालीवीही गोधूम जवजवगमूलगजीचे कालओ केवचिरं होति !, गोषमा जह० अंतोमु० उकोसे. असंखेजं कालं ॥ से णं भंते ! साली वीही गोधूमजवजवगमूलगजीवे पुढवीजीचे पुणरवि साली चीही जाव जवजवगमूलगजीवे केवतियं काल सेवेजा, केवतियं कालं गतिरागतिं करिजा?, एवं जहा उप्पलालुद्देसे, एएणं अभिलावेणं जाव मणुस्सजीवे आहारो जहा उप्पलुद्देसे ठिती जह• अंतोमुक सकोसे वासपु हुतं समुग्घायसमोहया उबट्टणा य जहा उप्पलुद्देसे । अह भंते ! सबपाणा जाव सहमत्ता साली बीही जाव जवजवगमूलगजीवत्साए उववन्नपुवा ?, इंता गोयमा! असतिं अदुवा अर्णतखुत्तो । सेवं भंते ! २सि || (सर्व ६८८)॥२१-१॥ ॥८००॥ १ साली त्यादि सूत्रम्, 'सालि'त्ति शाल्यादिधान्यविशेषविषयोद्देशकदशात्मकः प्रथमो वर्गः शालिरेवोच्यते, एचमन्य नापीति, उद्देशकदशकं चैवं-"मूले १ कंदे २ खंधे ३ तया य ४ साले ५ पवाल ६ पत्ते य ७। पुप्फे ८फल १ बीए १० स दीप अनुक्रम [८०६-८०७]] * अत्र प्रत्येक वर्गे दश-दश उद्देशका; सन्ति ~16044 Page #1606 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२१], वर्ग [१], अंतर्-शतक [-], उद्देशक [१-१०], मूलं [६८८] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६८८] गाथा विय एकेको होइ उद्देसो ॥१॥” इति, 'कल'त्ति कलायादिधान्यविषयो द्वितीयः २ 'अयसि'त्ति अतसीप्रभृतिधान्यविषयस्तृतीयः इ 'वंसे'त्ति वंशादिपर्वगविशेषविषयश्चतुर्थः ४'इक्खुत्ति इक्ष्वादिपर्वगविशेषविषयः पञ्चमः ५'दन्भे'त्ति दर्भशब्दस्योपलक्षणार्थत्वात् 'सेडियभंडियकोन्तियदन्भे' इत्यादितृणभेदविषयः षष्ठः ६ 'अन्भे'त्ति वृक्षे समुत्पन्नो विजातीयो वृक्षविशेषोऽध्यवरोहकस्तत्प्रभृतिशाकपायवनस्पतिविषयः सप्तमः ७ 'तुलसी यत्ति तुलसीप्रभृतिवनस्पतिविषयोऽ-६ टमो वर्ग: ८ 'अद्वैते दसवग्ग'त्ति अष्टावेतेऽनन्तरोक्ता दशानां दशानामुद्देशकानां सम्बन्धिनो वर्गाः-समुदाया दशवर्गा अशीतिः पुनरुदेशका भवन्ति, वर्गे वर्गे उद्देशकदशकभावादिति, तत्र प्रथमवर्गस्तत्रापि च प्रथम उद्देशको व्याख्यायते, तस्य चेदमादिसूत्रम्-रायगिहे इत्यादि, 'जहा वक्तीए'त्ति यथा प्रज्ञापनायाः षष्ठपदे, तत्र चैवमुत्पादो-नो नारकेभ्य | उत्पद्यन्ते किन्तु तिर्यग्मनुष्येभ्यः, तथा व्युत्क्रान्तिपदे देवानां वनस्पतित्पत्तिरुक्ता इह तु सा न वाच्या मूले देवानामनुत्पत्तेः पुष्पादिष्वेव शुभेषु तेषामुत्पत्तेरत एवोकं 'नवरं देववनं'ति । 'एको वेत्यादि, यद्यपि सामान्येन वनस्पतिषु प्रतिसमयमनन्ता उत्पद्यन्त इत्युच्यते तथाऽपीह शाल्यादीनां प्रत्येकशरीरत्वादेकाद्युत्पत्तिन विरुद्धेति । 'अवहारो जहा उप्पलु-५ देसपत्ति उत्पलोद्देशक एकादशशतस्य प्रथमस्तत्र चापहार एवं-ते णं भंते ! जीवा समये २ अवहीरमाणा २ केवतिकालेणं अवहीरंति ?, गोयमा ! ते णं असंखेजा समए २ अवहीरमाणा २ असंखेज्जाहिं उस्सप्पिणीहिं अवसप्पिणीहिं अवहीरंति नो चेव णं अवहिया सिय'त्ति 'ते णं भंते ! जीवा णाणावरणिज्जस्स कम्मस्स किं बंधगा अबंधगा?" इतः परं यदुक्तं | || 'जहा उप्पलुसए'त्ति अनेनेदं सूचित-गोयमा! नो अबंधगा बंधए वा बंधगा येत्यादि, एवं वेदोदयोदीरणा अपि वाच्या, दीप अनुक्रम [८०६-८०७]] * अत्र प्रत्येक वर्गे दश-दश उद्देशका; सन्ति ~1605~ Page #1607 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२१], वर्ग [१], अंतर्-शतक [-1, उद्देशक [१-१०], मूलं [६८८] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६८८] व्याख्या. हा लेश्यासु तु तिसषु पडूविंशतिर्भङ्गाः-एकवचनान्तवे ३ बहुवचनान्तत्वे ३ तथा त्रयाणां पदानां त्रिषु द्विकसंयोगेषु प्रत्येक प्रज्ञप्तिः चतुर्भङ्गिकाभावाद् द्वादश एकत्र च त्रिकसंयोगेऽष्टाविति षड्विंशतिरिति । 'दिट्ठी'त्यादि, दृष्टिपदादारभ्येन्द्रियपदं यावदुअभयदेवी- दुत्पलोद्देशकबन्नेयं, तत्र दृष्टौ मिथ्यादृष्टयस्ते ज्ञानेऽज्ञानिनः योगे काययोगिनः उपयोगे द्विविधोपयोगाः, एवमन्यदपि तत या वृत्तिः२४ | एव वाच्यं । 'से णं भंते इत्यादिना 'असंखेज काल' मित्येतदन्तेनानुबन्ध उक्तः, अथ कायसंवेधमाह-'से ण'मित्यादि, 1८०॥ 'एवं जहा उप्पलुद्देसपत्ति, अनेन चेदं सूचितं-'गोयमा ! भवादेसेणं जहन्नेणं दो भवग्गहणाई उकोसेणं असंखेज्जाई भवग्गहणाई कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं असंखेज काल मित्यादि, 'आहारो जहा उप्पलुद्देसए'त्ति एवं चासौ-'ते णं भंते ! जीवा किमाहारमाहारेंति !, गोयमा! दवओ अणंतपएसियाई' इत्यादि, 'समुग्धाए' इत्यादि, अनेन च यत्सूचितं तदर्थलेशोऽयं-तेषां जीवानामाधास्त्रयः समुद्धातास्तथा मारणान्तिकसमुद्घातेन समवहता नियन्ते | असमवहता वा, तथोसास्ते तिर्यक्षु मनुष्येषु चोत्पद्यन्त इति ॥ एकविंशतितमशते प्रथमः ॥ २१-१॥ SANSAR २१ शतके वर्गः १ | शालीक. न्दादिउद्दे. २-१०क गाथा CCASEARESS 86 दीप अनुक्रम [८०६-८०७]] ६८९.६९० ॥८०१॥ अह भंते ! साली वीही जाव जवजवाणं एएसिणं जे जीवा कंदत्ताए वक्कमति ते णं भंते!जीवा कओहिंतो उववजंति एवं कंदाहिकारेण सचेव मूलुद्देसो अपरिसेसो भाणियबो जाव असति अदुवा अर्णतखुत्तो है सेवं भंते २ त्ति ॥२१-२॥ एवं खंधेवि उद्देसओ नेयवो ॥२१-शा एवं तयाएवि उद्देसो भाणियबो ॥ २१-४॥ सालेवि उद्देसोभाणियत्वो॥२१-५॥ पवालेवि उद्देसो भाणियबो॥२१-६॥ पत्तेवि उद्देसो भाणियहो।।२१-७॥ एए अत्र एकविंशतितमे शतके प्रथम-वर्ग: परिसमाप्त: अथ एकविंशतितमे शतके द्वितियात् अष्टमपर्यन्ता: वर्गा: आरब्धाः * अत्र प्रत्येक वर्गे दश-दश उद्देशका; सन्ति ~16064 Page #1608 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२१], वर्ग [२-८], अंतर्-शतक [-], उद्देशक [१-१०, मूलं [६८९-६९०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६८९-६९०] दीप अनुक्रम [८०८-८२१] SACROSROSSASSACROR सत्तवि उसगा अपरिसेसं जहा मूले तहा नेयवा ॥ एवं पुप्फेवि उद्देसओ नवरं देवा ववज्जति जहा उष्पलसे चत्तारि लेस्साओ असीति भंगा ओगाहणा जह० अंगुलस्स असंखेजहभागं उक्कोसेणं अंगुलपुहुत्तं * सेसं तं चेव सेवं भंते ! २॥२१८॥ जहा पुप्फे एवं फलेवि उद्देसओ अपरिसेसो भाणियबो॥२१-९॥ एवं बीएवि ४/ & उद्देसओ ॥२१-१॥ एए दस उद्देसगा। पढमो वग्गो समत्तो॥२१-१(मूत्र ६८९)॥अह भंते! कलायमसूरति लमुग्गमासनिष्फावकुलत्थआलिसंदगसडिणपलिमंथगाणं एएसि णं जे जीवा मूलत्ताए वक्कमंति ते णं भंते! जीवा कओहिंतो उवव०१ एवं मूलादीया दस उद्देसगा भाणियबा जहेव सालीणं निरवसेसं तं चेव ॥ ४ चितिओ वग्गो समत्तो॥२१-२॥ अह भंते ! अयसिकुसुंभकोहवकंगुरालगतुवरीकोदूसासणसरिसवमूलग-18 बीयाणं एएसिणं जे जीवा मूलत्ताए वक्कमति ते णं भंते ! जीवा कओहिंतो उक्वजंति ? एवं एत्थवि मूला दीया दस उदेसगा जहेब सालीणं निरवसेसं तहेव भाणियचं ॥ तइओ बग्गो समतो ॥ २१-३ ॥ अह भंते !! सावंसवेणुकणकककावंसपारवंसदंडाकुडाविमाचंडावेणुयाकल्लाणीणं एएसि णं जे जीवा मूलत्ताए बक्कमति एवं एथवि मूलादीया दस उद्देसगा जहेव सालीणं, नवरं देवो सबस्थवि न उववजति, तिनि लेसाओ सबथवि। छवीसं भंगा सेसं तं च ॥च उत्थो वग्गो समत्तो ॥२१-४॥ अह भंते ! उक्खुइक्खुवाडियावीरणाइकडभमाहाससंठिसत्तवेत्ततिमिरसतपोरगनलाणं एएसिणं जे जीवा मलत्ताए वकर्मति एवं जहेव बंसवग्गो तहेव एस्थवि मूलादीया दस उद्देसगा, नवरं खंधुदेसे देवा उववज्जति, चत्तारि लेसाओ सेसं तं चेव ।। पंचमो * अत्र प्रत्येक वर्गे दश-दश उद्देशका; सन्ति ~1607~ Page #1609 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२१], वर्ग [२-८], अंतर्-शतक [-], उद्देशक [१-१०, मूलं [६८९-६९०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६८९-६९०] व्याख्याया- वग्गो समत्तो ॥ २१-५ ॥ अह भंते ! सेडियभडियदम्भकोतियभकुसदभगयोहदलअंजुलआसाढगरोहि-I|२१ शतके यसमुतवखीरभुसएरिंडकुरुभकुंदकरवरसुंठविभंगुमहुवयणधुरगसिप्पियसंकलितणाणं एएसिणं जे जीवा वर्ग: १ मूलत्ताए बकर्मति एवं एल्थवि दस उद्देसगा निरवसेसं जहेव वंसस्स ॥छट्टो वग्गो समत्तो॥ २१-६॥ अहाशालाक या वृत्तिः२ भंते । अम्भरुहयोयाणहरितगतंदुलेजगतणवत्धुलचोरगमज्जारयाईचिल्लियालक्दगपिप्पलियदविसोत्विकसा-II ट -१० का ॥८०२॥ कायमंडकिमूलगसरिसवअंबिलसागजिवंतगाणं एएसिणं जे जीवा मूल एवं एथवि दस उद्देसगा जहेव पंसस्स | सत्तमो वग्गो समसो ॥ २१-७॥ अह भंते ! तुलसीकण्हदलफणेज्जाअज्वाचूयणाचोराजीरादमणामरुयाई दीव- मूलादिवरसयपुप्फा णं एएसिणं जे जीवा मूलंत्ताए वकर्मति एत्थवि दस उद्देसगा निरवसेसं जहा साणं॥अट्ठमो वग्गो :२-१० समत्तो।।२१-८॥ एवं एएम अहसु बग्गेसु असीर्ति उद्देसगा भवंति।। (सूर्व ६९०) एकचीसतिमं सर्य समत्तं ॥२१॥ एवं समस्तोऽपि वर्गः सूत्रसिद्धः, एवमन्येऽपि नवरमशीतिभङ्गा एवं-चतसृषु लेश्यास्वेकत्वे ४ बहुवे ४ तथा पदचPIतुष्टये षट्सु द्विकसंयोगेषु प्रत्येक चतुर्भङ्गिकासद्भावात् २४ तथा चतुर्ष त्रिकसंयोगेषु प्रत्येकमष्टानां सद्भावात् ५२ चतु कसंयोगे च १६ एवमशीतिरिति, इह चेयमवगाहनाविशेषाभिधायिका वृद्धोक्का गाथा-"मूले कंदे खंधे तयाय साले प-14 वाल पत्ते य । सत्तसुवि धणुपुहुत्तं अंगुलिमो पुप्फफलबीए ॥१॥"[मूले कन्दे स्कन्धे त्वचि शाले प्रवाले पत्रे च सप्तस्वपि ॥८०२॥ धनुष्पृथक्वं पुष्पफलबीजेष्वङ्गलीपृथक्त्वम् ॥ १॥] इति ॥ ॥ एकविंशतितमशतं वृत्तितः परिसमाप्तम् ॥ एकविंशं शतं प्रायो, व्यकं तदपि लेशतः। व्याख्यातं सद्गुणाधायी, गुडक्षेपो गुडेऽपि यत् ॥१॥ ep९.६९० दीप अनुक्रम [८०८-८२१] अथ एकविंशतितमे शतके द्वितियात् अष्टमपर्यन्ता: वर्गा: परिसमाप्ता: + अत्र प्रत्येक वर्गे दश-दश उद्देशका; सन्ति तत् परिसमाप्ते एकविंशतितमं शतकं अपि परिसमाप्तं ~1608~ Page #1610 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२२], वर्ग [१-६], अंतर्-शतक [-1, उद्देशक [१-१०], मूलं [६९१] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९१] गाथा व्याख्यातमेकविंशतितमं शतम् , अथ क्रमायातं बाविंश व्याख्यायते, तस्य चादावोद्देशकवर्गसचाहायेयं गाथातालेगट्टियषहुबीयगा य गुच्छा य गुम्म वल्ली य । छद्दस वग्गा एए सढि पुण होंति उद्देसा ॥१॥रायगिहे जाव एवं वयासी-अह भंते ! तालतमालतकलितेतलिसालसरलासारगल्लाणं जाव केयतिकदलचम्मरुक्खगुंतरुक्खहिंगुरुक्खलवंगरुक्खपूयफलखजूरिनालएरीणं एएसि णं जे जीवा मूलत्साए वकमंति ते णं भंते ! जीवा कओहिंतो उववजंति?, एवं एस्थवि मूलादीया दस उद्देसगा कायया जहेव सालीणं, नवरं इमं नाणतं | मूले कंदे खंधे तयाय साले य एएसु पंचसु उद्देसगेसुदेवो न उववजति, तिन्नि लेसाओ, ठिती जहन्नेणं अंतोमु०४ उकोसेणं दसवाससहस्साई, उवरिल्लेसु पंचसु उद्देसएसु देवो उववज्जति, चत्तारि लेसाओ ठिती जहन्नेणं अंतोमु० उक्कोसेणं वासपुहुत्तं ओगाहणा मूले कंदे घणुहपुहुत्तं खंधे तयाय साले य गाउयपुहुत्तं पवाले पत्ते |धणुहपुरतं, पुप्फे हत्थपुहत्तं, फले बीए य अंगुलपुहुतं, सबेसिं जहन्नेणं अंगुलस्स असंखेजहभागं सेसं जहा सालीणं, एवं एए दस उद्देसगा ॥ पढमो वग्गो समत्तो ॥२२-१॥ अह भंते ! निबंधजंबुकोसंवतालअंकोक्लपीलुसेलुसल्लइमोथइमालुयचउलपलासकरंजपुत्तंजीवपरिवहेडगहरितगभल्लायउंबरियखीरणिधायईपिया| लपूझ्यणिवायगसेण्हयपासियसीसवअयसिपुन्नागनागरुक्खसीवन्नअसोगाणं एएसि णं जे जीवा मूलत्ताए वक-18 मंति एवं मूलादीया दस उद्देसगा कायबा निरवसेसं जहा तालवग्गो ।। बितिओ वग्गो समत्तो॥ २२-२॥ अह भंते ! अस्थियातिंदुयवोरकविट्ठअंबाडगमाउलिंगविल्लामलगफणसदाडिमभासत्थउंबरवडणग्गोह-|| दीप अनुक्रम [८२२-८२८] DSCARSACRORGARH SARERatinintainational अत्र द्वाविंशतितमं शतकं आरभ्यते द्वाविंशतितम-शतके षड् वर्गा: वर्तते, प्रतेक वर्गे दश-दश उद्देशका: सन्ति ~1609~ Page #1611 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६९१] गाथा दीप अनुक्रम [८२२ -८२८] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [२२], वर्ग [१-६], अंतर् शतक [ - ], उद्देशक [१-१० ], मूलं [ ६८८ ] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या नंदिरुक्खपिप्पलिसतरपिलक्खुरुक्खकाउंबरियकुच्छु भरिपदेवदालितिलगल उयछत्तोह सिरीससत्तवन्नदद्दियन्नप्रज्ञप्तिः ४ लोवचंदणअज्जुणणीवकुडुगकलंवाणं एएसि णं जे जीवा मूलत्ताए वकमंति ते णं भंते ! एवं एत्थवि अभयदेवीमूलादीया दस उद्देसगा तालवन्गसरिसा नेयवा जाव वीयं ॥ तइओ वग्गो समत्तो ॥ २२-३ ॥ अह भंते ! या वृत्तिः २ वाइंगणिअलइपोडर एवं जहा पन्नवणाए गाहाणुसारेण शेषवं जाब गंजपाडलाबासिअंकोल्लाणं एएसि णं ॥८०३ | ४ जे जीवा मूलत्ताए वकमंति एवं एत्थवि मूलादीया दस उद्देसगा तालबग्गसरिसा नेयथा जाव बीयंति निरवसेसं जहा वंसबग्गो ॥ चत्थो वग्गो समत्तो ॥ २२४ ॥ अह भंते! सिरियकाणवना लियको रंगबंधु| जीवग मणोजा जहा पनवणाए पढमपदे गाहाणुसारेणं जाव नलणी य कुंदमहाजाईणं एएसि णं जे जीवा मूलत्ताए वकर्मति एवं एत्थवि मूलादीपा दस उद्देसगा निरवसेसं जहा सालीणं ॥ पंचमो वग्गो सम्मतो ।। २२-५ ।। अह भंते! पूसफलिकालिंगी तुंबीत उसीएलावालुंकी एवं पदाणि छिंदियवाणि पनवणागाहानुसारेणं जहा तालबग्गे जाव दधिफोलड़का कलिसोक्कलि अक्कबोंदीणं एएसि णं जे जीवा मूलत्ताए वकमंति एवं मूलादीया दस उ० कायवा जहा तालबग्गो नवरं फलउसे ओगाहणाए जहने अंगुल असंखे० भागं उक्को० धणुहपुहुत्तं ठिती सवस्थ जहनेणं अंतोमु० उक्कोसेणं वासपुहन्तं सेसं तं चैव ॥ छट्टो वग्गो समत्तो ॥ २२-६ ॥ एवं छवि वग्गेसु सहि उद्देसगा भवंति ॥ (सूत्र ६९१ ) बावीसतिमं सर्व सम्मतं ॥ २२ ॥ 'ताले 'त्यादि, तत्र 'ताले 'ति ताडतमालप्रभृतिवृक्षविशेषविषयोद्देशकदशकात्मकः प्रथमो वर्गः, उद्देशकदशकं च Education Internation For Parts Only द्वाविंशतितमं - शतके षड् वर्गाः वर्तते, प्रतेक वर्गे दश दश उद्देशकाः सन्ति ~ 1610~ २२ शतके तालादिमूलादि वर्गाः ६ सू ६९१ ॥८०३ !! Page #1612 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२२], वर्ग [१-६], अंतर्-शतक [-], उद्देशक [१-१०], मूलं [६८८] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत +MGNOSE सूत्रांक २%ABAR [६९१] मूलकन्दादिविषयभेदात् पूर्ववत् । एगट्ठिय'त्ति एकमस्थिकं फलमध्ये येषां ते तथा, ते च निम्बाबजम्बूकौशाम्बादयस्ते द्वितीये वाच्याः । 'बहुबीयगा यत्ति बहुनि बीजानि फलानि येषां ते तथा, ते चाथिकतेन्दुकबदरकपित्थादयो वृक्षविशेपास्ते तृतीये वाच्याः। 'गुच्छा पति गुच्छा-वृन्ताकीप्रभृतयस्ते चतुर्थे वाच्याः 'गुम्म'त्ति गुल्माः सिरियकनवमालिकाकोरण्टकादयस्ते पञ्चमे वाच्याः 'चल्ली यत्ति वष्यः पुंफलीकालिङ्गीतुम्बीप्रभृतयस्ताः षष्ठे वर्ग वाच्या इत्येवं पष्ठवर्गों बल्ली-15 त्यभिधीयते 'छदसवग्गा एए ति षड्दशोद्देशकप्रमाणा वर्गा 'एते' अनन्तरोक्ताः अत एव प्रत्येकं दशोद्देशकममाणत्वात् वर्गाणामिह पष्टिरुदेशका भवन्तीति ॥ इदं च शतमनन्तरशतवत्सर्वं व्याख्येयं, यस्तु विशेषः स सूत्रसिद्ध एव, इयं चेह वृद्धोक्ता गाथा-"पत्त पवाले पुप्फे फले य बीए य होइ उववाओ । रुक्खेसु सुरगणाणे पसत्थरसवन्नगंधेसु ॥१॥[सुरग-10 णानामुत्पादः प्रशस्तरसवर्णगन्धवतां वृक्षाणां पत्रे प्रवाले पुष्पे फले बीजे च भवति ॥ १॥] इति ॥ द्वाविंशतितमशतं । वृत्तितः परिसमाप्तम् ।। २२ ॥ द्वाविंशं तु शतं व्यक्तं, गम्भीरं च कथञ्चन । व्यक्तगम्भीरभावाभ्यामिह वृत्तिः करोतु किम् ॥१॥ गाथा दीप अनुक्रम [८२२-८२८] व्याख्यातं द्वाविंशं शतम् , अधावसरायातं त्रयोविशं शतमारभ्यते, अस्य चादावेवोद्देशकवर्गसङ्गाहायेयं गाथा नमो मुयदेवयाए भगवईए ॥ आलुयलोहो अषया पाढी तह मासवन्निवल्ली य । पंचेते दसवग्गा पन्नासा लि होति उद्देसा ॥१॥रायगिहे जाव एवं अह भंते ! आलुयमूलगसिंगबेरहलिहरुक्खकंडरियजारुच्छीरविरालि अत्र द्वाविंशतितमं शतकं परिसमाप्तं अत्र त्रयोविंशतितमं शतकं आरभ्यते ~ 1611~ Page #1613 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२३], वर्ग [१-५], अंतर्-शतक [-], उद्देशक [१-१०], मूलं [६९२] + गाथा मुनि दीपरत्नसागरेण संकलित........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९२]] ACHCHOCOGESC4 सू६९२ व्याख्या-18/ किद्वितुकण्हकडसुमहुपयलइमर्सिगिणिरुहासप्पसुगंधा छिन्नाहा बीयरुहा णं एएसिणं जे जीवा मलत्साए। २३ शतके प्रज्ञप्तिः वमति एवं मूलादीया दस उ० कायवा वंसबग्गसरिसा नवरं परिमाणं जहन्नेणं एको वा दो वा तिन्नि वा आलुका दिवर्गाः ५ अभयदेवी- उकोसेणं खेजा असंखेज्जा चा अणता वा उववज्जति, अवहारो गोयमा! ते णं अणंता समये अवहीरमाणा २८ या वृत्तिा ||अर्णताहि ओसप्पिणीहिं उस्सप्पिणीहिं एवतिकालेणं अवहीरति नो चेवणं अवहरिया सिया ठिती जहन्नेणवि ॥४०४॥ उक्कोसेणवि अंतोमुहुत्तं, सेसं तं चेव ॥ पढमो वग्गोसमत्तो ॥२२-२॥ अहभंते ! लोहीणीहधीहथिवगा अस्स-x कन्नी सीउंदी मुसंढीणं एएसिणं जीवा मूल एवं एत्थवि दस उद्देसगा जहेव आलुबग्गे, गवरं ओगाहणा ताल. जा वग्गसरिसा, सेसं तं चेव सेवं भंते ! ॥ वितिओ वग्गो समत्तो ॥२३-२॥ अह भंते ! आयकायकुहुण-112 कुंदुरुकउवह लियासफासजाउत्तावंसाणियकुमाराणं एतेसि णं जे जीवा मूलत्साए एवं एस्थवि मूलादीया दस उद्देसगा निरवसेसं जहा आलुवग्गो नवरं ओगाहणा तालुवग्गसरिसा, सेसं तं चेव, सेवं भंते।२त्ति॥ तइओ वग्गो समत्तो ॥२३-३ ॥ अह भंते ! पाढामिए वालुंकि मधुररसारा चल्लिपउमामोंढरिदंतिचंडीणं एतेदसिणं जे जीवा मूल एवं एथवि मूलादीया दस उद्देसगा आलुयवग्गसरिसा नवरं ओगाहणा जहा वल्लीणं, सेसं तं चेव, सेवं भंते !२त्ति ॥ चउत्थो वग्गो समत्तो ॥२३-४॥ अह भंते ! मासपन्नीमुग्गपन्नीजीवस- ८०४॥ रिसवकएणुयकाओलिखीरकाकोलिभंगिणहिकिमिरासिभहमुच्छणंगलापओयकिणापउलपाढेहरेणुयालोहीणं । एएसिणं जे जीवा मूल एवं एस्थचि दस उद्देसगा निरवसेसं आलयवग्गसरिसा ॥ पंचमो कम्मो गाथा दीप अनुक्रम [८२९-८३४] •त्रयोविंशतितमं शतके पञ्च-वर्गा: वर्तते, प्रत्येक वर्गे दश-दश उद्देशका: सन्ति ~1612~ Page #1614 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२३], वर्ग [१-५], अंतर्-शतक [-1, उद्देशक [१-१०], मूलं [६९२] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: X प्रत X सूत्रांक [६९२]] X समत्तो ॥ २३-५ ॥ एवं एत्थ पंचसुचि बग्गेसु पन्नासं उद्देसगा भाणियचा सवत्थ देवा ण उववजंतित्ति तिन्नि | लेसाओ। सेवं भंते !२॥ तेवीसइमं सयं समत्तं ॥ २३ ॥ सूत्र ६९२) 'आलुए'त्यादि, तत्र 'आलुय'त्ति आलुकमूलकादिसाधारणशरीरवनस्पतिभेदविषयोद्देशकदशकात्मकः प्रथमो वर्गः, 'लोही'ति लोहीप्रभृत्यनन्तकायिकविषयो द्वितीयः 'अवईत्ति अवककवकप्रभृत्यनन्तकायिकभेदविषयस्तृतीयः 'पाढत्ति पाठामृगवालुङ्कीमधुररसादिवनस्पतिभेदविषयश्चतुर्थः 'मासवनीमुग्गवन्नी यत्ति माषपर्णीमुद्गपर्णीप्रभृतिवल्लीविशेषवि-x षयः पञ्चमः तन्नामक एवेति, पश्चतेऽनन्तरोक्ता दशोद्देशकप्रमाणा वर्गा दशवर्गाः यत एवमतः पश्चाशदुदेशका भवन्तीह शत इति ॥ त्रयोविंशतितमशतं वृत्तितः परिसमाप्तम् ॥ २३ ॥ प्राक्तनशतवनेय, त्रयोविंशं शतं यतः । प्रायः समं तयो रूपं, व्याख्याऽतोऽत्रापि निष्फला ॥१॥ गाथा *EFERRERALAB535 दीप अनुक्रम [८२९-८३४] ********** व्याख्यातं त्रयोविंशं शतम् , अथावसरायातं चतुविशं शत, व्याख्यायते, तस्य चादावेवेदं सर्वोदेशकद्वारसग्रहगाथाद्वयम् उववायपरीमाणं संघयणुचत्तमेव संठाणं । लेस्सा दिहीणाणे अन्नाणे जोग उवओगे ॥२॥ सन्नाकसायइंदि| यसमुग्धाया वेदणा य वेदे य । आ अज्झवसाणा अणुबंधो कायसंवेहो ॥२॥ जीवपदेजीवपदे जीवाणं दंडगंमि उद्देसो । चउचीसतिमंमि सए चउचीसं होति उद्देसा ॥३॥रायगिहे जाव एवं चयासी-णेरइयाणं| अत्र त्रयोविंशतितमं शतकं परिसमाप्तं अत्र चतुर्विंशतितमं शतकं आरभ्यते ~1613~ Page #1615 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [६९३] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९३] गाथा व्याख्या- भंते ! कओहिंतो उववजंति किं नेरइएहितो उववजति तिरिक्खजोणिएहितो उववजंति मणुस्सेहितो उव- २४ शतके प्रज्ञप्तिः कवचंति देवेहितो उववज्जति ?,गोयमाणो नेरइएहितो उवयजति तिरिक्खजोणिएहितोवि उववजंति मणुस्से- उद्देशः१ अभयदेवी-||हिंतोवि ववजति णो देवेहिंतो उववज्जति, जइ तिरिक्खजोणिएहिंतो उववजंति किं एगिदियतिरिक्खजोणि-| या वृत्तिः असज्ञिप। एहिंतो उववर्जति बेइंदियतिरिक्खजोणिय तेइंदियतिरिक्खजोणिय० चरिंदियतिरिक्खजोणिय पचिं-g यन्तोत्पादः ॥८०५ दियतिरिक्खजोणिएहितो उपवजंति ?, गोयमा ! नो एगिदियतिरिक्खजोणिएहिंतो उववजंति णो दिया। सू६९३ णो तेइंदिय० णो चरिंदिय० पंचिंदियतिरिक्खजोणिएहिंतो उवयजति, जइ पचिंदियतिरिक्खजोणिएहितो उववजति किं सनीपंचिंदियतिरिक्खजोणिएहिंतो उववजंति असन्नीपंचिंदियतिरिक्खजोगिएहितो उवव-18 जंति ?, गोयमा ! सन्निपंचिंदियतिरिक्खजोणिएहिंतो उववजंति असन्निपंचिंदियतिरिक्खजोणिएहिंतोषि |उववजंति, जह सन्निपंचिंदियतिरिक्खजोणिएहिंतो उववजंति किं जलचरेहिंतो उवधाजंति थलचरेहिंतो उव-|| वजति खहचरेहिंतो उववनंति ?, गोयमा ! जलचरेहिंतो उववजंति थलचरेहिंतोवि उववनंति खहचरेहि| तोवि उववजंति, जइ जलचरथलचरखहचरेहितो उपवजंति किं पजत्तएहिंतो उवववति अपजत्तएहितो |उवयजति ?, गोयमा ! पज्जत्तएहिंतो उचवजति णो अपज्जत्तएहिंतो उववजंति, पजत्ताअसन्निपंचिंदियतिरि-||211८०५॥ क्खजोणिए णं भंते ! जे भविए नेरइएसु अववजित्तए से णं भंते ! कतिसु पुढवीसु उववज्जेजा ?, गोयमा । एगाए रयणप्पभाए पुढचीए उववजेजा, पजत्ताअसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए रयण दीप अनुक्रम [८३५-८३८] असंज्ञी-पर्यंत: उत्पत्ति: ~1614 Page #1616 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [६९३] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९३] गाथा प्पभाए पुढचीए नेरइएमु उववजित्तए से णं भंते ! केवतिकालहितीएसु उववजेजा?, गोयमा ! जहन्नेणं F8|| दसवाससहस्सट्टितीएस उक्कोसेणं पलिओचमस्स असंखेजहभागद्वितीएसु उववजेजा १, ते णभंते ! जीचा एगसमएणं केवतिया उववज्जति ?, गोयमा ! जहलेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेना वा असं| खेज्जा वा उववर्जति २, तेसि णं भंते ! जीवाणं सरीरगा किंसंघयणी पन्नत्ता ?, गोयमा! छेवट्ठसंघयणी प०३, तेसि गं भंते ! जीवाणं केमहालिया सरीरोगाहणा पन्नत्ता?, गोयमा ! जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं जोयणसहस्सं ४, तेसिणं भंते ! जीवाणं सरीरगा किंसंठिता पन्नत्ता?, गोयमा ! हुंडसं-4 ठाणसंठिया पन्नता, ५तेसि णं भंते ! जीवाणं कति लेस्साओ प, गोतिमि लेस्साओ पतं०-कण्हशालेस्सा नीललेस्सा काउलेस्सा ६, ते णं भंते ! जीवा किं सम्मदिही मिच्छादिट्ठी सम्मामिच्छादिट्ठी, गोयमा! णो सम्मदिही मिच्छादिट्टी णो सम्मामिच्छादिट्टी७, ते णं भंते ! जीवा किं णाणी अन्नाणी ?, | गोयमा ! णो णाणी अन्नाणी नियमा दुअन्नाणी तं०-महअन्नाणी य सुयअनाणी य ८-९,ते णं भंते ! जीवा | | किंमणजोगी वयजोगी कायजोगी?, गोयमा! णो मणजोगी चयजोगीवि कायजोगीवि१०, तेणं भंते ! जीवा || किं सागारोवउत्ता अणागारोवउत्ता?, गोयमा! सागारोवउत्तावि अणागारोवउत्तावि ११, तेसि णं भंते ! जीवाणं कति सन्नाओ पन्नत्ताओ?, गोयमा ! चत्तारि सन्ना पं०२०-आहारसन्ना भयसन्ना मेहुणसन्ना परिग्गहसन्ना १२, तेसि णं भंते ! जीवाणं कति कसाया प०१, गो!चत्तारि कसाया प०, तं०-कोहकसाए दीप अनुक्रम [८३५ -८३८] असंज्ञी-पर्यंत: उत्पत्ति: ~1615~ Page #1617 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [६९३] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९३] गाथा व्याख्या- माणकसाए मायाकसाए लोभकसाए १३, तेसि णं भंते ! जीवाणं कति इंदिया प०१, मो.पंचिंदिया प०|||२४ शतके प्रज्ञप्तिः तं०-सोइंदिए चक्खिदिए जाव फासिदिए १४, तेसि णं भंते ! जीवाणं कति समुग्धाया १०१, गो ! तओ 18 उद्देशः १ मभयदेवी- समुग्घाया प०, २०-वेयणासमुग्याए कसायसमुग्घाए मारणंतियसमुग्घाए १५,तेणं भंते! जीवा किं सायावे असज्ञिपयावृत्तिः२८ यगा असायावेयगा?, गो.! सायावेयगावि असायावेयगावि १६, ते णं भंते ! जीवा किं इत्थीवेयगा पुरि यन्तोत्पादः सू६९३ ८०६॥ सवेयगा नपुंसगवेयगा?, गो.! णो इत्थीवेयगा णो पुरिसवेयगा नपुंसगवेयगा १७, तेसि णं भंते ! जीवाणं केवतियं कालं ठिती प०?, गो ! जहन्नेणं अंतोमुत्तं उक्कोसेणं पुषकोडी १८, तेसिणं भंते ! जीवाणं केव-18 दतिया अज्झवसाणा प०१, गो! असंखेज्जा अज्झवसाणा प० ते णं भंते । किं पसत्या अप्पसत्या ? गोयमा ! पसत्थावि अप्पसत्यावि १९, से णं भंते ! पज्जत्ताअसन्निपंचिंदियतिरिजोणियेति कालओ केवचिरं मा होइ, गोयमा ! जहनेणं अंतोमुहुर्त उकोसेणं पुचकोडी २०, से भंते ! पजत्ताअसन्नीपंचिंदियतिरिक्ख-1 जोणिए रयणप्पभाए पुढविए रदए पुणरवि पजत्ताअसन्निपंचिंदियतिरिक्खजोणिएत्ति केवतियं कालं सेचेज्जा है केवतियं कालं गतिरागतिं करेजा, गोयमा! भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्नेणं दस वास-1 सहस्साई अंतोमुहुत्समभहियाई उकोसेणं पलिओवमस्स असंखेजहभागं पुच्चकोडिमन्भहियं एवतियं कालं | ८०६॥ सेवेजा एवतियं कालं गतिरागतिं करेजा २१ । पज्जत्ताअसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे| भविए जहनकालहितीएसु रयणप्पभापुढविनेरइएसु ज्ववजित्तए से णं भंते ! केवइकालहितीएसु उवव दीप अनुक्रम [८३५-८३८] असंज्ञी-पर्यंत: उत्पत्ति: ~1616~ Page #1618 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [६९३] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९३] गाथा जेज्जा ?, गोयमा ! जहन्नेणं दसवाससहस्सट्टितीएसु उक्कोसेणवि दसवाससहस्सद्वितीएसु उववज्जेज्जा, ते णं 8 | भंते ! जीवा एगसमएणं केवतिया उववजंति ?, एवं सच्चेव वत्तवया निरवसेसा भाणियवा जाव अणुवं-8 धोत्ति, से णं भंते ! पजत्ताअसन्निपंचिंदियतिरिक्खजोणिए जहन्नकालाहितीए रयणप्पभापुढविणेरइए जहन्नकाल०२ पुणरचि पज्जत्तअसन्नि जाव गतिरागर्ति करेजा', गोयमा ! भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्नेणं दसवाससहस्साई अंतोमुहुत्तमम्भहियाई उकोसेणं पुषकोडी दसहिं वाससहस्सेहि अम्भहियाई एवतियं कालं सेवेजा एवतियं कालं गतिरागतिं करेजा शपजत्ताअसन्निपंचिंदियतिरिक्खजो-12 णिए णं जे भविए उक्कोसकालाहितीएम रयणप्पभापुढविनेरइएमु उववजिसए से णं भंते ! केवतियकालठिई-४ द एसु उवचज्जेज्जा ?, गोयमा ! जहन्नेणं पलिओवमस्स असंखेजहभागठिईसु उवयजेजा उक्कोसेणवि पलिओवमस्स असंखेजइभागहितीएम उवव०, ते गंभंते ! जीवा अवसेसं तं चेव जाव अणुबंधो । से गं भंते ! पज्जत्ताअसन्निपंचिंदियतिरिक्वजोणिए उकोसकालहितीयरयणप्पभापुढविनेरइए पुणरवि पजत्ता जाप करेजा, गोयमा ! भवादेसेणं दो भवग्गणाई कालादेसेणं जहन्नेणं पलिओवमस्स असंखेजइभागं अंतोमुहुत्तमम्भ|हियं उकोसेणं पलिओवमस्स असंखेजइभागं पुवकोडिअम्भहियं एवतियं कालं सेवेजा एवइयं कालं गतिरागतिं करेजा ३। जहन्नकालद्वितीयपज्जत्ताअसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभापुढविनेरइएसु उववज्जित्तए से णं भंते ! केवतियकालठितीएसु उववजेजा, गोयमा ! जहन्नेणं दसवा 4-594 दीप अनुक्रम [८३५-८३८] असंज्ञी-पर्यंत: उत्पत्ति: ~ 1617~ Page #1619 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [६९३] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९३] गाथा व्याख्या-15 ससहस्सहितीएमु उकोसे० पलिओवमस्स असंखेज्जहभागहितीएसु उयव०, ते णं भंते ! जीवा एगसमएणं ||२४ शतके प्रज्ञप्तिः केव० सेसं तं चेव णवरं इमाई तिन्नि णाणताई आ अज्झवसाणा अणुबंधो य, जहन्नेणं ठिती अंतोमुहुर्त उद्देशः१ अभयदेवी-||||उकोसेणवि अंतोमु०, तेसि णं भंते! जीवाणं केवतिया अज्झवसाणा प०१,गो० असंखेजा अज्झवसाणा प०, हर्यन्तोत्पादः या वृत्तिः२|| ते णं भंते ! किं पसस्था अप्पसत्था ?, गोयमा ! णो पसस्था अप्पसस्था, अणुबंधी अंतोमुहत्तं सेसं तं चेव । सू ६९३ neem|से णं भंते ! जहन्नकालद्वितीए पजत्ताअसन्निपंचिंदिया रयणप्पभा जाव करेजा ?, गोयमा ! भवादेसेणं दो |भवग्गहणाई कालादेजह दसवाससह अंतोमु० अब्भहियाई उकोसेणं पलिओवमस्स असंखेजाभागं| अंतोमुहुत्तमम्भहियं एवतियं कालं सेविजा जाव गतिरागतिं करेजा ४। जहन्नकालद्वितीयपज्जत्तअसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए जहन्नकाल द्विइएसु रयणप्पभापुढविनेरइएसु उववजि ए से णं | भंते ! केवतियकालद्वितीएसु उववजेजा?, गोयमा ! जह० दसवाससहस्सट्टितीएसु उक्कोसेणवि दसवास| सहस्सहितीएसु उववज्लेजाते णं भंते ! जीवा सेसंत चेव ताई चेव तिन्नि णाणत्ताई जाव से णं भंते ।। जहन्नकाल द्वितीयपज्जत्तजाव जोणिए जहन्नकालद्वितीयरयणप्पभा पुणरवि जाच गोयमा ! भवादेसेणं दो IMIL८०७॥ भवग्गहणाई कालादेसेणं जहन्नेणं दसवाससहस्साई अंतोमुहत्तमन्भहियाई उक्कोसेणवि दसवाससहस्साई अंतोमुहुत्तमम्भहियाई एवइयं काल सेवेजा जाव करेजा ५जहन्नकालद्वितीयपज्जत्तजाय तिरिक्खमोणिया॥ण भंते ! भविए उकोसकालट्टितीएस रयणप्पभापुढविनेरइएसु उववजिसए से गं भंते ! केवतियकालठि SARADABASIC दीप अनुक्रम [८३५-८३८] - - - awwanmurary.org असंज्ञी-पर्यंत: उत्पत्ति: ~1618~ Page #1620 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [६९३] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९३] तीएसु उबवजेज्जा ?, गो. ! जहन्नेणं पलिओवमस्स असंखेजहभागद्वितीयसु उववजेजा उकोसेणवि पलिओवमस्स असंखेजइभागहितीएमु उववजेज्जा, ते णं भंते ! जीवा अवसेसं तं चेव ताई चेव तिन्नि णाणत्ताई ||जाव से णं भंते ! जहन्नकालद्वितीयपजत्तजावतिरिक्खजोणिए उकोसकालद्वितीयरयणजाव करेजा, गोयमा! भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्नेणं पलिओयमस्स असंखेजइभागं अंतोमुत्तमम्भहियं उकोसेणवि पलिओवमस्स असंखेजाभागं अंतोमुहुत्तेणभहियं एवतियं कालं जाव करेज्जा ६ । उक्कोसकालट्ठियपज्जत्तअसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभापुढविनेरइएसु उववजित्तए से णं भंते ! केवतिकालस्स जाव उवव.?, गोयमा! जहन्नेणं दसवाससहस्सठिइएमु उक्कोसेणं पलिओवमस्स असंखेजइजावउववज्जेजा, ते णं भंते ! जीवा एगसमएणं अवसेसं जहेव ओहियगमएणं तहेव अणुर्गतवं, नवरं इमाइं दोन्नि नाणत्ताई-ठिती जहन्नेणं पुषकोडी उक्कोसेणवि पुषकोडी एवं अणुबंधोवि अवसेसं || तं चेव, सेणं भंते ! उकोसकालद्वितीयपज्जत्तअसनिजाव तिरिक्खजोणिए रयणप्पभाजाच गोयमा ! | भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्नेणं पुच्चकोडी दसहि वाससहस्सेहिं अन्भहिया उकोसेणं पलि ओवमस्स असंखेजाभार्ग पुचकोडीए अभहियं एवतियं जाव करेजा ७ । उकोसकालहितीयपजते तिरिक्खजोणिए णं भंते । जे भविए जहनकालद्वितीएसु रयणजाय उवव० से भंते ! केवति जाव उववज्जेज्जा ?,II गो! जह० दसवाससहस्सद्वितीएसु उफोसेणवि दसवाससहस्सद्वितीएसुउववज्जेजा, ते णं भंते ! सेसंत FASCHACHCRICA गाथा दीप अनुक्रम [८३५-८३८] S असंज्ञी-पर्यंत: उत्पत्ति: ~1619~ Page #1621 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [६९३] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९३] गाथा व्याख्या चेव जहा सत्तमगमए जाच से णं भंते ! उक्कोसकालहिती जाव तिरिक्खजोणिए जहन्नकाल द्वितीयरयण- | २४ शतके मज्ञप्तिः पभा जाव करेजा?, गोयमा!भवादेसेणं दो भव० कालादे जह• पुत्वकोडी दसहिं वाससहस्सेहिं अन्भहि | उद्देशः१ अभयदेवी-4 या उकोसेणवि पुषकोडी दसवाससहस्सेहिं अन्भहिया एवतियं जाव करेजा ८। उक्कोसकालद्वितीयपज्जत्त * असज्ञिपया वृत्तिः२ जाव तिरिक्खजोणिए णं भंते ! जे भविए उक्कोसकालहितीएसु रयणजाव उववज्जित्तए से णं भंते ! केव सायन्तोत्पाद सू६९३ in૮૦૮ तिकालं जाव उववज्जेज्जा ?, गोयमा ! जहन्नेणं पलिओवमस्स असंखेजहभागहितीएमु उक्कोसेणवि पलिओ-18 | वमस्स असंखेजहभागहितीएसु उपवजेजा, ते णं भंते। जीवा एगसमएणं सेसं जहा सत्तमगमए जाव सेल भंते ! उकोसकालद्वितीयपजत्तजापतिरिक्खजोणिए उक्कोसकालद्वितीयरयणप्पभाजावकरेजा, गोयमा!|* भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्नेणं पलिओवमस्स असंखेजहभागं पुवकोडीए अम्भहियं उक्कोसेणवि पलिओवमस्स असंखेजाभार्ग पुषकोडीए अभहियं एवतियं काल सेवेजा जाच गतिरागतिं करेजा ९। एवं एते ओहिया तिन्नि गमगा इजहन्नकालद्वितीएस तिनि गमगा जक्कोसकालद्वितीएम तिन्नि गमगा ९ सबे ते णव गमा भवंति (सूत्रं ६९३)॥ ॥८०८॥ | 'उववाए'त्यादि, एतच्च व्यक्तं, नवरं 'उववाय'त्ति नारकादयः कुत उत्पद्यन्ते ? इत्येवमुपपातो वाच्यः 'परीमाणं'ति ये है नारकादिषुत्पत्स्यन्ते तेषां स्वकाये उत्पद्यमानानां परिमाणं वाच्यं 'संघयण'ति तेषामेव नारकादिषुत्पिस्सूनां संहननं | वाच्यम् 'उच्चत्तंति नारकादियायिनामवगाहनाप्रमाणे वाच्यम्, एवं संस्थानाद्यध्यवसेयम् 'अणुबंधो'त्ति विवक्षितपर्याये-13 दीप अनुक्रम [८३५-८३८] असंज्ञी-पर्यंत: उत्पत्ति: ~ 1620~ Page #1622 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [६९३] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९३] गाथा तणाव्यवच्छिन्नेनावस्थानं 'कायसंवेहोत्ति विवक्षितकायात् कायान्तरे तुल्यकाये वा गत्वा पुनरपि यथासम्भवं तत्रैवागम*नम् ॥ अथाधिकृतशतस्योद्देशकपरिमाणपरिज्ञानार्थ गाथामाह-'जीवपए' इत्यादि, इयं च गाधा पूर्वोक्तद्वारगाथाद्वयात् क्वचित् पूर्व दृश्यत इति । तत्र प्रथमोद्देशको व्याख्यायते, तत्र च कायसंवेधद्वारे-से णं भंते ! पजत्ताअसन्नी'त्यादि,४ दाभवादेसेणं'ति भवप्रकारेण 'दो भवग्गहणाईति एकत्रासज्ञी द्वितीये नारकस्ततो निर्गतः सन्ननन्तरतया सज्ञित्वमेव मालभते न पुनरसज्ञित्वमिति, 'कालाएसेणं'ति कालप्रकारेण कालत इत्यर्थः दश वर्षसहस्राणि नारकजघन्यस्थितिरन्तम-10 हूर्ताभ्यधिकानि असज्ञिभवसम्बन्धिजघन्यायुःसहितानीत्यर्थः, 'उक्कोसेण'मित्यादि, इह पल्योपमासयेयभागः पूर्वभवासज्ञिनारकोत्कृष्टायुष्करूपः पूर्वकोटी चासन्झ्युत्कृष्टायुष्करूपेति, एवमेते सामान्येषु रलप्रभानारकेपूत्पित्सवोऽसन्जिनः प्ररूपिताः, अथ जघन्यस्थितिषु तेषूस्पित्तूंस्तान् प्ररूपयन्नाह–'पजत्ते त्यादि, सर्व चेदं प्रतीतार्थमेव, एवमुत्कृष्टस्थितिषु रत्नप्रभानारकेपूत्पित्सवोऽपि प्ररूपणीयाः, एवमेते त्रयो गमा निर्विशेषणपर्याप्तकासन्झिनमाश्रित्योक्ताः, एवमेत एव तं| जघन्यस्थितिकं ३ उत्कृष्टस्थितिकं ३ चाश्रित्य वाच्यास्तदेवमेते नव गमाः, तत्र जघन्यस्थितिकमसज्ञिनमाश्रित्य सामान्यनारकगम उच्यते-'जहन्ने त्यादि, 'आउ अज्झवसाणा अणुबंधो यत्ति आयुरन्तर्मुहूर्तमेव जघन्यस्थितेरसन्निनोऽधिकृतत्वात् , अध्यवसायस्थानान्यप्रशस्तान्येवान्तर्मुहूर्तस्थितिकत्वात् , दीपस्थितेहिं तस्य द्विविधान्यपि तानि संभवन्ति कालस्य बहुत्वात् , अनुबन्धश्च स्थितिसमान एवेति । कायसंवेधे च नारकाणां जघन्याया उत्कृष्टायाश्च स्थितेरुपर्यन्तर्मुहूर्त वाच्यमिति ४ । एवं जघन्यस्थितिक तं जघन्यस्थितिकेषु तेषूत्पादयन्नाह-'जहन्नकालट्ठिई'त्यादि ५॥ एवं जघन्यस्थितिक दीप अनुक्रम [८३५-८३८] For P OW असंज्ञी-पर्यंत: उत्पत्ति: ~ 1621 ~ Page #1623 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [६९३] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९३] गाथा व्याख्या- तमुत्कृष्टस्थितिषु तेषूत्पादयन्नाह-जहन्ने' त्यादि ६, एवमुत्कृष्टस्थितिकं तं सामान्येषु तेषूत्पादयन्नाह-'उक्कोसकाले त्यादि २४ शतके प्रज्ञप्तिः | 01/७, एवमुस्कृष्टस्थितिक तं जघन्यस्थितिकेषु तेषूत्पादयन्नाह-'उक्कोसकाले'त्यादि ८, एवमुस्कृष्टस्थितिषूत्पादयन्नाह-'उको-15 | उद्देशः१ अभयदेवी-18 सकाले'त्यादि ९॥ एवं तावदसज्ञिनः पञ्चेन्द्रियतिरश्चो नारकेधूत्पादो नवधोक्तः, अथ सञ्जिनस्तस्यैव तथैव तमाह- सज्युया वृत्तिः । | जइ सन्निपंचिंदियतिरिक्खजोणिएहिंतो उववज्जति किं संखेजबासाउयसन्निपंचिंदियतिरिक्खजोणिएहिंतो में त्पाद: सू६९४ ॥८०९॥ उववज्जति असंखेलवासाउयसन्निपंचिंदियतिरिक्खजाव उवचजंति ?, गोयमा ! संखेजवासाउयसग्निपंचिंदि यतिरिक्खजोणिएहितो उपवजंति णो असंखेजवासाउयसन्निपंचिदियजाव उववजंति, जइ संखेजवासा-8 उयसनिपचिंदियजाव चवजंति किं जलचरेहिंतो उववजति ? पुच्छा, गोयमा! जलचरेडितो उपवजंति जहा। असन्नी जाव पजत्तएहितो उववजति णो अपज्जत्तेहिंतो उववजंति, पज्जत्तसंखेज्जवासाउयसन्निपंचिंदियतिरि-|| क्खजोणिए णं भंते ! जे भविए णेरहपसु उववजित्तए से णं भंते ! कतिमु पुढवीसु उववज्जेज्जा ?, गोयमा ! सत्तसु पुढवीसु उववज्जेज्जा तंजहा-रयणप्पभाए जाव अहेसत्तमाए, पजत्तसंखेजवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभपुढविनेरइएमु उववजित्तए सेणं भंते ! केवतियकालद्वितीएम || उपवज्जेजा, गोयमा ! जहन्नेणं दसवाससहस्सहितीएस उकोसेणं सागरोवमहितीएसु उबवलेवा, ते णं ||4| भंते ! जीवा एगसमएणं केवतिया उववज्जति ?, जहेव असन्नी, तेसिणं भंते ! जीवाणं सरीरगा किंसंघ-18||८०९॥ यणी प०१, गोयमा ! छबिहसंघयणी प०, तं०-वइरोसभनारायसंघयणी उसभनारायसंघयणी जाव छेवट्ठ दीप अनुक्रम [८३५-८३८] | संजी-जीवानाम् उत्पत्ति: ~ 1622 ~ Page #1624 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ६९४] दीप अनुक्रम [ ८३९] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२४], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [६९४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः संघयणी, सरीरोगाहणा जहेब असन्नीणं जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं जोयणसहस्सं, तेसि णं भंते ! जीवाणं सरीरगा किंसंठिया प० १, गोयमा ! छद्दिहसंठिया प०, तंजहा - समचरंस० निग्गोह० जावहुंडा, तेसि णं भंते ! जीवाणं कति लेस्साओ प० १, गोयमा ! छल्लेसाओ पन्नत्ताओ, तंजहा कण्हलेस्सा जाव सुकलेस्सा, दिट्ठी तिविहावि तिन्नि नाणा तिन्नि अन्नाणा भयणाए जोगो तिथिहोवि सेसं जहा असनीणं जाव अणुबंधो, नवरं पंच समुग्धाया प० तं०-आदिल्लगा, वेदो तिविहोवि, अवसेसं तं चैव जाव से णं भंते! पज्जन्तसंखेज्जवासाज्य जान तिरिक्खजोणिए रयणप्पभा जाव करेजा १. गोयमा ! भवादेसेणं जहन्त्रेणं दो भवग्गहणाई उकासेणं अट्ठ भवग्गहणारं कालादेसेणं जहनेणं दसवाससहस्साई अंतोमुत्तममहियाई कोसेणं चत्तारि सागरोवमाई चहिं पुचकोडीहिं अमहियाई एवतियं काल सेवेला जाव | करेज्जा १ । पाशसंखेज जाय जे भविए जहनकालजाव से णं भंते! केवतियकालठितीएस उववज्जेज्जा ?, गो० जह० दसवा० ठितीएस उकोसेणवि दसवाससहस्सट्टितीएस जाव उववज्जेज्जा, ते णं भंते जीवा एवं सो चैव पढमो गमओ निरवसेसो भाणियवो जाव कालादेसेणं जहनेणं दसवाससहस्साई अंतोमुत्रामन्नहियाई उफोसेणं चत्तारि पुलकोडीओ बत्तालीसाए वाससहस्सेहिं अन्महियाओ एवतिथं कालं सेवेला एव| तियं कालं गतिरागति करेजा २, सो चेव उक्कोसकालद्वितीएस उबवन्तो जहनेणं सागरोवमहितीएस उकोसे| णचि सागरोवमट्टितीएस उववज्जेज्जा, अवसेसे परिमाणादीओ भवादेसपज्जवसाणो सो चेव पदमगमो यो Education Internation संज्ञी - जीवानाम् उत्पत्तिः For Penal Use Only ~ 1623~ wor Page #1625 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [६९४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९४] व्याख्या- जाय कालादेसेणं जहन्नेणं सागरोवमं अंतोमुहुत्तमम्भहियं उक्कोसेणं चत्तारि सागरोवमाई चाहिं पुक्कोडीहिं| २४ शतके प्रज्ञप्तिः । अमहियाई एवतियं काल सेविजा जावकरेजा ३, जहन्नकालद्वितीयपजत्तसंखेजवासाउयसन्निपंचिंदियतिरि- उद्देशः१ अभयदेवी- खजोणिए णं भंते ! जे भविए रयणप्पभपुढविजाव उववजित्तए से णं भंते ! केवतिकालद्वितीएसु उववजेया मृत्तिः२|| | ज्जा ?, गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएसु उक्कोसेणं सागरोवमट्टितीएसु उववजेज्जा, ते णं भंते ! जीवा त्पादः सू ६९४ ८१०॥ अवसेसो सो चेव गमओ नवरं इमाई अहणाणत्ताई-सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं धणुहपुहुतं, लेस्साओ तिन्नि आदिल्लाओ, णो सम्मदिही मिच्छादिट्ठी को सम्मामिच्छादिही, णोणाणी दो अन्नाणा णियमं, समुग्घाया आदिल्ला तिन्नि, आउं अज्झवसाणा अणुबंधो य जहेव असन्नीण अवसेस जहा पढमगमए जाव कालादेसेणं जहन्नेणं दसवाससहस्साई अंतोमुत्तमम्भहियाई उफोसेणं चत्तारि साग-1 रोवमाई चाहिं अंतोमुहुत्तेहिं अन्महियाई एचतियं कालं जाव करेजा ४, सो चेव जहन्नकालहितीएसु उवही वन्नो जहन्नेणं दसवाससहस्सहितीएसु उक्कोसेणवि दसवाससहस्सहितीपसु उववजेजा, ते णं भंते ! एवं सो चेव चउत्थो गमओ निरवसेसो भाणियचो जावकालादेसेणं जहन्नेणं दसवाससहस्साई अंतोमुहुत्तमन्भहियाई उकोसेणं चत्तालीसं वाससहस्साई चाहिं अंतोमुहुत्तेहिं अन्भहियाई एवतियं जाव करेजा ५१सो चेव उक्कोसकालहितीएम उववन्नो जहन्नेणं सागरोवमहितीएसु उववज्जेज्जा उक्कोसेणवि सागरोवमहितीएसु 11८१०॥ उववजेजा ते णं भंते ! एवं सो चेव चउत्थो गमओ निरवसेसो भाणियबो जाव कालादेसेर्ण जहन्नेणं साग-द दीप अनुक्रम [८३९] संज्ञी-जीवानाम् उत्पत्ति: ~1624 ~ Page #1626 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [६९४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: 5645-15RCE प्रत सूत्रांक [६९४] कडक BIरोचमं अंतोमुत्तमम्भहियं उक्कोसेणं चत्तारि सागरोवमाई चाहिं अंतोमुहुत्तेहिं अम्भहियाई एवतियं जाव करेजा ६।उकोसकालहितीयपज्जत्तसंखेजवासा जाब तिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभापुढविनेरइएमु उचव जित्तए से णं भंते ! केवतिकालहितीएसु उववजेजा, गोयमा! जहन्नेणं दसवाससहस्सहितीएस उकोसेर्ण सागरोवमहितीएम उववजेजा, ते णं भंते ! जीवा अवसेसो परमाणादीओ भवाएसपजवसाणो एएसि चेव पढमगमओ यचो नवरं ठिती जहन्नेणं पुवकोडी उक्कोसेणवि पुवकोडी, एवं अणुवंघोषि, सेसं तं चेव, कालादेसेणं जहन्नेणं पुषकोडी दसहि वाससहस्सहिं अन्भहिया उकोसेणं चत्तारि सागरो|वमाई चाहिं पुषकोडीहिं अम्भहियाई एवतियं कालं जाव करेजा७।सो चेव जहन्नकालहितीएसु उववन्नो जहनेणं दसवाससहस्सद्वितीएसु उक्कोसेणवि दसवाससहस्सद्वितीएसु उववजेजा ते णं भंते ! जीवा सो चेव सत्तमो गमओ निरवसेसो भाणियहो जाव भवादेसोत्ति, कालादेसेणं जहन्नेणं पुनकोडी दसहिं वाससहस्सेहिं अन्भहिया उक्कोसेणं चत्तारि पुचकोडीओ चत्तालीसाए वाससहस्सेहिं अन्भहिआओ एवतियं जाय करेजा, उक्कोसकालद्वितीयपज्जत्तजाव तिरिक्खजोणिए गंभंते जे भविए उक्कोसकालद्वितीय जाव उववज्जित्तए से णं भंते! केवतिकालहितीएसु उववजेजा?, गोयमा जहन्नेणं सागरोवमहितीएमु उक्कोसेणवि सागरोवमट्टितीएमु उववज्जेजा, ते णं भंते ! जीवा सो चेव सत्तमगमओ निरवसेसो भाणियचो जाव भत्रादेसोत्ति, कालादे दीप अनुक्रम [८३९] - - | संजी-जीवानाम् उत्पत्ति: ~ 1625~ Page #1627 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [६९४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९४] व्याख्या-16 सेणं जहन्नेणं सागरोवमं पुनकोडीए अमहियं उक्कोसेणं चत्तारि सागरोवमाई चाहिं पुचकोडीहिं अभहियाई ६२४ शतके प्रज्ञप्तिः एवइयं जाव करेजा । एवं एते णव गमका उक्खेवनिक्खेवओ नवसुवि जहेच असन्नीणं (सूत्रं ६९४)॥ उद्देशः १ अभयदेवीया वृत्तिः२ 'जइ सन्नी'त्यादि, 'तिन्नि नाणा तिनि अगाणा भयणाए'त्ति तिरश्चां सशिनां नरकगामिना ज्ञानान्यज्ञानानि ||2|| सन्यु|च त्रीणि भजनया भवन्तीति द्वे वा त्रीणि या स्युरित्यर्थः, 'नवरं पंच समुग्घाया आइल्लग'त्ति असज्ञिनः पश्चेन्द्रिय-18 त्पाद ॥८१॥ तिरश्चस्त्रयः समुद्घाताः सज्ञिनस्तु नरकं यियासोः पञ्चायाः, अन्त्ययो योर्मनुष्याणामेव भावादिति । 'जहन्नेणं दो । सू६९४ | भवग्गहणाई'ति सज्ञिपञ्चेन्द्रियतिर्यक उत्पद्य पुनर्नरकेषूत्पद्यते ततो मनुष्येषु एवमधिकृतकायसंवेधे भवद्वयं जघन्यतो भवति, एवं भवग्रहणाष्टकमपि भावनीयं, अनेन चेदमुक्तं-सज्ञिपञ्चेन्द्रियतिर्यक् ततो नारकः पुनः सज्ञिपश्चेन्द्रियति। यङ् पुनारकः पुनः सज्ञिपञ्चेन्द्रियतिर्यइ पुनारकस्ततः पुनः सन्ज्ञिपश्चेन्द्रियतिर्यक पुनस्तस्यामेव पृथिव्यां नारक इत्येबमष्टावेव वारानुत्पद्यते नवमे भवे तु मनुष्यः स्यादिति, एवमौधिक औषिकेषु नारकेषूत्पादितः, अयं चेह प्रथमो गमः१ 'पज्जत्ते त्यादिस्तु द्वितीयः २ 'सो चेव उक्कोसकाले'इत्यादिस्तु तृतीयः ३ 'जहन्नकालद्वितीये'त्यादिस्तु चतुर्थः ४, तत्र च 'नवरं इमाई अट्ठ नाणत्ताई ति, तानि चैत्र-तत्र शरीरावगाहनोत्कृष्टा योजनसहस्रमुक्तेह धनुःपृथक्त्वं, तथा । तत्र लेश्या पर शह त्याचास्तिस्रः, तथा तत्र दृष्टिविधा इह तु मिथ्यादृष्टिरेव, तथा तत्राज्ञानानि त्रीणि भजनया इह तु दे ||2|| एवाज्ञाने, तथा तत्र आद्याः पञ्च समुद्घाता इह तु चयः, 'आउअज्झवसाणा अणुपंधोय जहेच असन्नीर्ण'ति जघन्यस्थि| तिकासज्ञिगम इवेत्यर्थः, ततश्चायुरिहान्तर्मुहूर्त, अध्यवसायस्थानान्यप्रशस्तान्येव, अनुबन्धोऽप्यन्तर्मुहूत्तेमेवेति, अवसस- दीप अनुक्रम [८३९] AREauratonintenational | संजी-जीवानाम् उत्पत्ति: ~16264 Page #1628 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [६९४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: - --- -- -- प्रत सूत्रांक [६९४] - मित्यादि, अवशेष यथा सन्जिनः प्रथभगमे औधिक इत्यर्थः निगमनवाक्यं चेदं-'अचसेसो चेव गमओ'त्ति अनेनैवै-R तदर्थस्य गतत्वादिति, 'सो चेव जघन्नकाले'त्यादिस्तु सञ्जिविषये पञ्चमो गमः ५, इह च 'सो चेव'त्ति स एघ सज्ञी | | जघन्यस्थितिकः, 'सो चेव उक्कोसे'त्यादिस्तु षष्ठः ६, 'उक्कोसकाले'त्यादिस्तु सप्तमः ७, तत्र च 'एएसिं चेव पढमगमो'-18 त्ति एतेषामेव सन्जिना प्रथमगमो यत्राधिक औषिकेषत्पादितः, 'नवर'मित्यादि तत्र जघन्याऽप्यन्तर्मुहूर्तरूपा सञ्जिनः स्थितिरुक्ता सेह न वाच्येत्यर्थः, एवमनुवन्धोऽपि तद्रूपत्वात्तस्येति, 'सो चेवे'त्यादिरष्टमः ८, इह च 'सो चेव'त्ति स || द एवोत्कृष्टस्थितिकः सज्ञी ८, 'उकोसे त्यादिर्नवमः ९, 'उक्खेवनिक्खेवओ'इत्यादि, तत्रोत्क्षेपः-[ग्रन्थानम् १६०००]|| प्रस्तावना स च प्रतिगममौचित्येन स्वयमेव वाच्यः, निक्षेपस्तु-निगमनं सोऽप्येवमेवेति । पर्याप्तकसङ्ख्यातवर्षायुष्कसजि. पञ्चेन्द्रियतिर्यगयोनिकमाश्रित्य रलप्रभावक्तव्यतोका, अथ तमेवाश्रित्य शर्कराप्रभावक्तव्यतोच्यते, तत्रौधिक औधिF केषु तावदुच्यते| पजत्तसंखेजवासाउयसन्निपंचिंदियतिरिक्खजो भंते ! जे भविए सफरप्पभाए पुढवीए रइएसु उवव- |जित्तए से णं भंते ! केवइकालद्वितीएसु उवव?, गोयमा ! जह० सागरोवमहितीएसु उको० तिसागरो|यमद्वितीएसु उववजे जा, ते णं भंते ! जीवा एगसमएणं एवं जहेव रयणप्पभाए उववज्जतगमगस्स लद्धी | सचेव निरवसेसा भा० जाब भवादेसोत्ति कालादेसेणं जहन्नेणं सागरोवमं अंतोमुहुत्तं अन्भहियं उक्कोसेणं बारससागरोवमाई चउहिं पुवकोडीहिं अन्भहियाई एवतियं जाव करेजा १, एवं रयणप्पभपुढविगमसरिसा दीप अनुक्रम [८३९] | संजी-जीवानाम् उत्पत्ति: ~1627~ Page #1629 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [६९५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सुत्रांक [६९५] व्याख्या-15 णवधि गमगा भाणियचा नवरं सवगमएसुवि नेरइयहितीसंवेहेसु सागरोवमा भा० एवं जाव छट्ठीपुढवित्ति, जाणवर नेरइयठिई जा जत्थ पुढवीए जहन्नुकोसिया सा तेणं चेच कमेण चउगुणा कायवा, चालुयप्पभाए||3|| उद्देशः १ ढावात २४ शतके अभयदेवी-|| पुढवीए अट्ठावीसं सागरोवमाई चउगुणिया भवंति पंकप्प० चत्तालीसं धूमप्पभाए अट्ठसद्धिं तमाए अट्ठा-IC|| शर्करप्रभाया वृत्तिः सीई संघयणाई वालुयप्पभाए पंचविहसंघयणी तं०-वयरोसहनारायसंघयणी जाव खीलियासंघयणी पंक- |दिषूत्पादः प्पभाए चउबिहसंघयणी धूमप्पभाए तिविहसंघयणी तमाए दुविहसंघयणी तं०-वयरोसभनारायसंघयणी य||8|| सू ६९५ ८१२॥ १ जसभनारायसंघयणी २, सेसं तं चेच ॥ पज्जत्तसंखेजवासाउयजाव तिरिक्खजोणिए णं भंते ! जे भविए| अहेसत्तमाए पुढवीए नेरइएसु उववजित्तए से णं भंते ! केवतिकालद्वितीएसु उववजेजा ?, गोयमा ! जहन्नेणं वावीसंसागरोवमद्वितीएसु उकोसेणं तेत्तीसंसागरोवमाहितीएसु उववजेजा, ते णं भंते ! जीचा एवं जहेव र रयणप्पभाए णव गमका लद्धीवि सच्चेव णवरं वयरोसभणारायसंघयणी इस्थिवेयगा न उववनंति सेसं त चेव जाव अणुबंधोत्ति, संवेहो भवादेसेणं जहन्नेणं तिन्नि भवग्गणाई उक्कोसेणं सत्त भवग्गहणाई कालाll देसेणं जहरू बावीसं सागरोवमाई दोहिं अंतोमुहत्तेहिं अन्भहियाई उक्कोसे छावद्धि सागरोवमाई चाहिं। पुषकोडीहिं अन्भहियाई एचतियं जाव करेजा १, सो चेव जहन्नकालद्वितीएसु उवचन्नो सच्चेव वत्तवया जाव ||८१२॥ भवादेसोत्ति, कालादेसेणं जहन्नेणं कालादेसोवि तहेव जाव चउहिं पुछकोडीहिं अमहियाइं एवतियं जाय || foll करेजा २ सो चेव उकोसकालद्वितीपसु उवव० सच्चेव लडी जाव अणुपंधोत्ति, भवादेसेणं जहन्नेणं तिन्नि || दीप अनुक्रम [८४०] ~1628~ Page #1630 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६९५ ] दीप अनुक्रम [८४०] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२४], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [६९५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः भवग्गहणाई उकोसेणं पंच भवग्गहणाई कालादे० जह० तेत्तीस सागरोवमा दोहिं अंतोमुहुत्तेहिं अन्मयाई उक्को० छावट्ठि सागरोवमाई तिहिं पुढकोडीहिं अन्भहियाई एवतियं० सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ सच्चेव रयणप्पभपुढ विजन्नकालद्वितीयवत्तया भाणियत्वा जाव भवादेसोत्ति नवरं पढमसंघयणं णो इस्थिवेयगा भवादेसेणं जहन्त्रेणं तिन्नि भवग्गहणाई उक्कोसेणं सत्त भवग्गहणाई कालादेसेणं जहनेणं बावीसं सागरोवमाई दोहिं अंतोत्तेहिं अमहियाई उक्कोसेणं छावद्धिं सागरोवमाई चहिं अंतोमुहुरोहिं अमहियाई एवतियं जाव करेजा ४ । सो चैव जहन्नकालहितीएस उवबन्नो एवं सो चैव वत्थो गमओ निरवसेसो भाणियवो जाव कालादेसोत्ति ५ । सो चैव उक्कोसकालहितीएस उबवन्नो सचैव लद्वी जाव अणुबंधोत्ति भवादेसेणं जहन्त्रेणं तिन्नि भवग्गहणाई उक्कोसेणं पंच भवग्गहणाई कालादेसेणं जहनेणं तेत्तीसं सागरोवमाई दोहिं अंतोमुहतेहिं अम्भहियाई उकोसेणं छावहिं सागरोबमाई तिहिं अंतोमुहुत्ते हिं | अन्भहियाई एवइयं कार्ल जाव करेजा ६ । सो चैव अप्पणा उक्कोसकालद्वितीओ जहन्त्रेणं बावीससागरोव| महिइएस कोसेणं तेन्सीससागरोव महितीएस उववज्जेज्जा ते णं भंते! अवसेसा सचेष सत्तमपुढविपढमगमवन्तइया भाणियवा जाव भवादेसोति नवरं ठिती अणुबंधो य जहनेणं पुषकोडी उक्कोसेणवि पुधकोडी सेसं तं | चेव कालादेसेणं जहनेणं बावीसं सागरोबमाई दोहिं पुत्रकोडीहिं अमहियाई उक्कोसेणं छावट्ठि सागरोवमाई चहिं पुढकोडीहिं अध्भहियाई एवइयं जाव करेजा ७ । सो चैव जहन्नकालद्वितीएस उबवन्नो सचैव लद्धी Education International For Parts Only ~ 1629~ Page #1631 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [६९५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९५] दीप अनुक्रम [८४०] व्याख्या- संवेहोवि तहेव सत्तमगमगसरिसो ८। सो चेव उक्कोसकालहितीएसु उववन्नो एस चेव लद्धी जाच अणुवं- २४ शतके प्रज्ञप्तिः || घोत्ति भवादेसेणं जहन्नेणं तिन्नि भयग्गहणाई उक्कोसेणं पंच भवगहणाई कालादेसेणं जहन्नेणं तेत्तीससाग- - उद्देशः १ अभयदेवी शकरप्रभाया वृत्तिः रोबमाई दोहिं पुबकोडीहिं अभहियाई उक्कोसेण छावहिं सागरोवमाई तिहिं पुषकोडीहिं अन्भहियाई एव। तियं कालं सेवेजा जाव करेजा (सूत्रं ३९५)॥ दिघूत्पादः ।।८१३॥ । 'पजत्ते'त्यादि, 'लद्धी सच्चेव निरवसेसा भाणियवा' परिमाणसंहननादीनां प्राप्तियैव रसप्रभायामुत्पित्सोरुक्ता सैव निर-5 सू६९५ दवशेषा शर्करामभायामपि भणितव्येति, 'सागरोवमं अंतोमुहुत्तमभहियंति द्वितीयायां जघन्या स्थितिः सागरोप ममन्तर्मुहूर्त च सम्ज्ञिभवसत्कमिति, 'उकोसेणं वारसे'त्यादि द्वितीयायामुत्कृष्टतः सागरोपमत्रयं स्थितिः तस्याश्चतुर्गुणत्वे द्वादश, एवं पूर्वकोटयोऽपि चतुर्यु सञ्जितिर्यग्भवेषु चतन एवेति । 'नेरइयठिइसंवेहेसु सागरोवमा भाणियवसि रत्नप्रभायामायुारे संवेधद्वारे च दशवर्षसहस्राणि सागरोपमं चोतं द्वितीयादिषु पुनर्जघन्यत उत्कर्षतश्च सागरोपमाण्येव वाच्यानि, यतः-"सागरमे १तिय २ सत्त ३ दस ४ य सत्तरस ५ तह य बाबीसा ६। तेत्तीसा ७ जावठिई सत्तसुवि | कमेण पुढवीसु ॥१॥" तथा-"जा पढमाए जेट्ठा सा बीयाए कणिट्ठिया भणिया । तरतमजोगो एसो दसवाससहस्स रय-1 णाए ॥२॥” इति [एकं सागरं त्रीणि सप्त दश च सप्तदश तथैव द्वाविंशतिः । त्रयस्त्रिंशत् सप्तस्वपि पृथ्वीषु क्रमेण | ॥८१३॥ यावस्थितिः॥१॥ या प्रथमायां ज्येष्ठा सा द्वितीयायां कनीयसी भणिता । एप तरतमयोगो रत्नायां दशवर्षसहस्राणि ॥२॥] रत्नप्रभागमतुल्या नवापि गमाः, कियडूरं यावत् ? इत्याह-'जाव छठ्ठपुढवित्ति, 'चउगुणा कायब'त्ति उत्कृष्टे SCREASEACOCARRICKS ~1630~ Page #1632 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [६९५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९५] | कायसंवेधे इति, 'चालुयप्पभाए अट्ठावीसं,'तत्र सप्त सागरोपमाण्युत्कर्षतः स्थितिरुक्ता सा च चतुर्गुणा अष्टाविंशतिः * स्यात्, एवमुत्तरत्रापीति, वालुयप्पभाए पंचविहसंघयणि'त्ति आद्ययोरेव हि पृथिव्योः सेवानोत्पद्यन्ते, एवं चतुर्थी ४ पञ्चमी ३ षष्ठी २ सप्तमीषु १ एकैकं संहननं हीयत इति ॥ अथ सप्तमपृथिवीमाश्रित्याह-पजत्ते'त्यादि, Al'इस्थिवेया न उववजंति'त्ति षष्ठ्यन्तास्वेव पृथिवीपु स्त्रीणामुत्पत्तेः 'जहन्नेणं तिनि भवग्गहणाई' ति मत्स्यस्य सप्तमपृथिवीनारकत्वेनोत्पद्य पुनर्मत्स्येष्वेवोत्पत्ती 'उक्कोसेणं सत्त भवग्गहणाईति मत्स्यो मृत्वा १ सप्तम्यां गतः २] पुनर्मत्स्यो जातः ३ पुनः सप्तम्यां गतः ४ पुनरपि मत्स्यः ५ पुनरपि तथैव गतः ६ पुनर्मत्स्यः ७ इत्येवमिति । 'कालादेसेण'मित्यादि, इह द्वाविंशतिः सागरोपमाणि जघन्यस्थितिकसप्तमपृथ्वीनारकसम्बन्धीनि अन्तर्मुहर्त्तद्वयं च | प्रथमतृतीयमत्स्यभवसम्बन्धीति, 'छावहिं सागरोवमाईति वारत्रयं सप्तम्यां द्वाविंशतिसागरोपमायुष्कतयोत्पत्तेः चतसश्च पूर्वकोटयश्चतुर्यु नारकभवान्तरितेषु मत्स्यभवेष्विति, अतो वचनाच्चैतदवसीयते-सप्तम्यां जघन्यस्थितिपूत्कर्षतस्त्रीनेव वारानुत्पद्यत इति, कथमन्यथैवंविधं भवग्रहणकालपरिमाणं स्यात् , इह च काल उत्कृष्टो विवक्षितस्तेन जघन्यस्थितिषु त्रीन वारानुस्पादितः, एवं हि चतुर्थी पूर्वकोटिर्लभ्यते, उत्कृष्टस्थितिषु पुनर्वारद्वयोत्पादनेन पट्पष्टिः सागरोपमाणां | भवति पूर्वकोव्यः पुनस्तिस्र एवेति १ 'सो चेव जहन्नकालविइएसु' इत्यादिस्तु द्वितीयो गमः२ 'सो चेच उकोस-15 दिकाल ट्ठिइसु उववजेजा इत्यादिस्तु तृतीयः, तत्र च 'उक्कोसेणं पंच भवग्गहणाईति त्रीणि मत्स्यभवग्रहणानि द्वे च। नारकभवग्रहणे, अत एव वचनादुत्कृष्टस्थितिषु सप्तम्यां वारद्वयमेवोत्पद्यत इत्यबसीयते ३ 'सो चेच जहन्नकालट्टि- SAGROCESS-CCESSA दीप अनुक्रम [८४०] ~ 1631~ Page #1633 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [६९५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सुत्रांक [६९५]] व्याख्या18 ईओ'इत्यादिस्तु चतुर्थः ४ तत्र च 'सच्चेव रयणप्पभपुढविजहन्नकालट्ठिइवत्तच्या भाणियवत्ति सैव रत्नप्रभाचतुर्थ २४ शतके प्रज्ञप्तिः गमवक्तव्यता भणितव्या नवरं-केवलमयं विशेषः, तत्र रत्नप्रभायां पट् संहननानि त्रयश्च वेदा उक्ताः इह तु सप्तमपृथिवी- उद्देशः१ अभयदेवी- चतुर्धगमे प्रथममेव संहननं स्त्रीवेदनिषेधश्च वाच्य इति ४, शेषगमास्तु स्वयमेव ऊह्याः ।। मनुष्याधिकारे मनुष्येभ्य यावृत्तिः२४ | जइ मणुस्सेहिंतो उववज्जति किं सन्निमणुस्सेहिंतो उचवखंति असन्निमणुस्सहिंतो उववजंति !, गोयमा ! उत्पादा सू ६९६ ॥८१४॥ सन्निमणुस्सेहितो उववजंति णो असन्नीमणुस्सहिंतो उववजंति, जइ सन्निमणुस्सेहिंतो उववजन्ति किं संखेज-14 बासाउयसन्निमणुस्सेहितो उपव. असंखेजवा. जाच उवव०१, गोयमा! संखेज्जवासाउयसनिमणु णो । असंखेजवासाउपजाव उववजन्ति, जइ संखेजवासा जाव उववजन्ति किं पजत्तसंखेजवासाज्य अपज्जत्तसं-121 खेजवासाजय०१, गोषमा! पजत्तसंखेज्जवासाउयनो अपज्जत्तसंखेजवासाउय जाय उववजति, पजत्तसंखेजवासाउय० सन्निमणुस्से णं भंते ! जे भविए नेरइएसु उववजित्तए से णं भंते । कति पुढवीसु उववज्जेजा, गोयमा ! सत्तमु पुढवीसु उववजेजा तं०-रयणप्पभाए जाव अहेसत्तमाए, पजत्तसंखेजवासाउपसन्निमणुस्से णं भंते ! जे भविए रपणप्पभाए पुढवीए नेरइएमु उववजिसए से णं भंते! केवतिकालविइएमु उववज्जेजा, गोयमा ! जह० दसवाससहस्सद्वितीएसु उक्कोसेणं सागरोवमद्वितीएम उववजेजा, ते ण भंते ! जीवा एगस ॥ १४॥ मएणं केवइया उववजंति ?, गोयमा ! जहन्नेणं एको वा दो वा तिन्नि वा उकोसेणं संखेजा उववज्जति संघ- यणा छ सरीरोगाहणा जहन्नेणं अंगुलपुहुत्तं उक्कोसेणं पंचधणुसयाई एवं सेसं जहा सन्निपंचिंदियतिरिक्ख दीप अनुक्रम [८४०] RASSES मनुष्याधिकारे उत्पाद-वर्णनं ~ 1632 ~ Page #1634 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [६९६-६९७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९६-६९७]] जोणियाणं जाव भवादेसोत्ति नवरं चत्तारि णाणा तिन्नि अन्नाणा भयणाए छ समुग्धाया केवलिवजा ठिती अणबंधो य जहनेणं मासपुरत्तं उक्कोसेणं पुषकोडी सेसं तं चेच कालादेसेणं जहन्नेणं दसवाससहस्साई मासपुहुत्तमम्भहियाई उक्कोसेणं चत्तारि सागरोवमाई चाहिं पुषकोडीहि अब्भहियाई एवतियं जाव करेजा १, सोचेव जहन्नकालद्वितीएमु उववन्नो सा चेव वत्तवया नवरं कालादेसणं जहन्नेणं दसवाससहस्साई मासपुत्तमम्भहियाई उकोसेणं चत्तारि पुषकोडीओ चत्तालीसाए वाससहस्सेहिं अन्भहियाओ एवतियं २, सो* चेव उक्कोसकालहितीएम उववन्नो एस चेव वत्तबया नवरं कालादेसेणं जहनेणं सागरोवमं मासपुहत्तमभदहियं उकोसेणं चत्तारि सागरोवमाई चाहिं पुचकोडीहिं अन्भहियाई एबतियं जाव करेजा ३, सो चेवर अप्पणा जहन्नकालद्वितीओ जाओ एस चेव वत्तवया नवरं इमाई पंच नाणत्ताई सरीरोगाहणा जहन्नेणं का अंगुलपुहत्तं उकोसेणवि अंगुलपुहत्तं तिन्नि नाणा तिन्नि अन्नाणाई भयणाए पंच समुग्धाया आविल्ला ठिती अणुपंधो य जहन्नेणं मासपुहुत्तं उक्कोसेणवि मासपुहुरा सेसं तं चेव जाव भवादेसोत्ति, कालादेसेणं जहन्नेणं |8 दसवाससहस्साई मासपुहुत्तमभहियाई उक्कोसेणं चत्तारि सागरोवमाई चाहिं मासपुहत्तेहिं अन्भहियाई एवतियं जाव करेजा ४ । सो चेव जहन्नकालद्वितीएम उवचन्नो एस चेव वत्तवया चउत्थगमगसरिसा यथा नवरं कालादेसेणं जहन्नेणं दसवाससहस्साई मासपुहुत्तमम्भहियाई उक्कोसेणं चत्तालीसं वाससहस्साई चाहिं दीप अनुक्रम [८४१८४२] मनुष्याधिकारे उत्पाद-वर्णनं ~ 1633~ Page #1635 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [६९६-६९७] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९६-६९७]] व्याख्या- मासपुरत्तेहिं अभहियाई एवतियं जाव करेजा ५।सो चेव उक्कोसकालद्वितीपसु उववन्नो एस चेष गमगो |२४ शतके प्रज्ञप्तिः नबरं कालादेसेणं जहन्नेणं सागरोवमं मासपुहुत्तमम्भहियं पक्कोसेणं चत्तारि सागरोचमाई चउहि मासपुहु- | उद्देशः१ अभयदेवी- सेहिं अम्भहियाई एवइयं जाव करेजा। सो चेव अप्पणा उक्कोसकालहितीओ जाओ सो चेव पढमग- मनुष्येभ्य या वृत्तिः २ मओ णेयधो नवरं सरीरोगाहणा जहन्नेणं पंचधणुसयाई उक्कोसेणवि पंचधणुसयाई ठिती जहन्नेणं पुचकोडी | उत्पादः ॥१५॥15उकोसेणवि पुषकोडी एवं अणुबंधोवि, कालादेसेणं जहन्नेणं पुषकोडी दसहि वाससहस्सेहिं अम्भहिया उक्को- सू ६९६ सेणं चत्तारि सागरोचमाइं चरहिं पुषकोडीहिं अम्भहियाई एवतियं कालं जाव करेजा ७। सो चेव जहन्न-1 कालवितीएसु उववन्नो सचेव सत्तमगमगवत्तबया नवरं कालादेसेणं जहन्नेणं पुषकोडी दसहि वाससहस्सेहिं अब्भहिया उकोसेणं चत्तारि पुछकोडीओ चत्तालीसाए वाससहस्सेहिं अन्माहियाओ एवतियं कालं जाव ह करेजा ८। सो चेव उकोसकालहितीएसु जयवन्नो सा चेव सत्तमगमगवत्तधया नवरं कालादेसेणं जहन्ने] |सागरोचमं पुषकोडीए अभहियं उकोसेणं चत्तारि सागरोवमाई चाहिं पुवकोडीहिं अभहियाई एवतियं | कालं जाव करेजा ९॥ (सूत्रं ६९६) ।। पजत्तसंखेजवासाउथसन्निमणुस्से णं भंते ! जे भविए सकरप्पभाए | पुढवीए नेरइएमु जाव उववजिसए से णं भंते ! केवति जाव उववजेजा, गोयमा ! जहन्नेणं सागरोवम. द्वितीएसु उक्कोसेणं तिसागरोवमद्वितीएसु उववजेजा, ते णं भंते ! सो चेव रयणप्पभपुढविगमओ यबो N८१५॥ जानवरं सरीरोगाहणा जहन्नेणं रपणिपुहुत्तं उक्कोसेणं पंचधणुसयाई ठिती जहनेणं वासपुहुर्त उकोसेणं पुचको-18 दीप अनुक्रम [८४१८४२] *SEKASSES मनुष्याधिकारे उत्पाद-वर्णनं ~16344 Page #1636 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६९६ -६९७] दीप अनुक्रम [८४१ ८४२ ] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [२४], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [६९६-६९७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः डी एवं अणुबंधोवि, सेसं तं चैव जाव भवादेसोन्ति, कालादेसेणं जहनेणं सागरोवमं वासपुहतंअन्भहियं | उक्कोसेणं बारस सागरोबमाई उहिं पुचकोडीहिं अन्महियाई एवतियं जाव करेजा १, एवं एसा ओहिएस तिसु गमएसु मणूसस्स लद्धी नाणतं नेरइयहिती कालादेसेणं संवेहं च जाणेज्जा ३, से चैव अप्पणा जहन्नकालद्वितीओ जाओ तिसुवि गमएस एस चेव लकी नवरं सरीरोगाहणा जहस्रेणं स्यणिपुत्तं उक्को सेणवि रयणिपुत्तं ठिती जहन्नेणं वासपुद्दत्तं उक्कोसेणचि वासपुहुत्तं एवं अणुबंधोवि सेसं जहा ओहियाणं संवेहो सबो उबजुंजिऊण भाणियत्रो ४-५-६, सो चेव अप्पणा उक्कोसकालद्वितीओ तस्सवि तिसुवि गमएस इंम माणसं - सरीरोगाहणा जहस्रेणं पंचधणुसयाई उक्कोसेणवि पंचधणुसपाई ठिती जहन्त्रेणं पुचकोडी उक्कोसेण वि पुछकोटी एवं अणुबंधोषि सेसं जहा पढमगमए नवरं नेरइयठिई य कायसंवेहं च जाणेजा ९ एवं जाव छट्टपुढवी नवरं तचाए आढवेत्ता एकेकं संघयणं परिहायति जहेब तिरिक्खजोणियाणं कालादेसोवि तहेव नवरं मणुस्सद्विती | भाणिया ॥ पञ्जन्त संखेज्जवासाज्यसन्निमणुस्से णं भंते! जे भविए अहेसत्तमाए पुढविनेरइएस उववज्जित्तए से णं भंते ! केवतिकालद्वितीएस उवयजेज्जा ?, गोपमा ! जहन्नेणं बावीसं सागरोवमठितीएस उक्कोसेणं तेत्तीसं सागरोवमहितीएस उवबजेजा, ते णं भंते ! जीवा एगसमएणं अवसेसो सो चैव सकरप्पभापुढवि गमओ णेयवो नवरं पढमं संघपणं इत्थवेयगा न उबवजंति सेसं तं चैव जाव अणुबंधोति भवादेसेणं दो Education Internation मनुष्याधिकारे उत्पाद-वर्णनं For Parts Only ~ 1635~ wor Page #1637 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [६९६-६९७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९६-६९७]] व्याख्या-15 भवग्गहणाई कालादेसेणं जहन्नेणं वाचीसं सागरोवमाई वासपुहुत्तमभहियाई उक्कोसेणं तेत्तीसं सागरोचमाई २४ शतके प्रज्ञप्तिः पुवकोडीए अभहियाई एवतियं जाव करेजा १, सो चेव जहन्नकालद्वितीएसु उववन्नो एस चेव वत्तत्वया | उद्देशः१ अभयदेवी| नवरं नेरइयट्टितिसंवेहं च जाणेजा २, सो चेव उक्कोसकालहितीएसु उववन्नो एस चेव वत्तवया नवरं संवेहाल मनुष्येभ्य या वृत्तिः उत्पादः च जाणेज्जा ३, सो चेव अप्पणा जहन्नकालहितीओ जाओ तस्सवि तिमुवि गमएसु एस चेव वत्तच्या नवरं सू६९६ ८१६॥ सरीरोगाणा जहन्नेणं रयणिपुहुत्तं उक्कोसेणवि रयणिपुहुत्तं ठिती जहन्नेणं वासपुहुत्तं उक्कोसेणवि वासपुहत्तं एवं अणुबंधोवि संवेहो उवजुजिऊण भाणियवो ६ । सो चेव अप्पणा उक्कोसकालहितीओ जाओ तस्सवि तिमुवि गमएम एस चेव वत्तवया नवरं सरीरोगाहणा जहन्नेणं पंचधणुसयाई उकोसेणवि पंचधणुसयाई। ठिती जहन्नेणं पुषकोडी उक्कोसेणवि पुचकोडी एवं अणुबंधोवि णवमुवि एतेसु गमएसु नेरइयहिती संवेहं च जाणेजा सवत्थ भवग्गहणाई दोन्नि जाव णवमगमए कालादेसेणं जहन्नेणं तेत्तीसं सागरोवमाई पुवकोडीए अन्भहियाई उकोसेणवि तेत्तीसं सागरोवमाई पुचकोडीए अभहियाई एवतियं कालं सेचेजा एवतियं कालं गतिरागतिं करेजा ९। सेवं भंतेत्ति जाब विहरति ॥ चउचीसतिमसए पढमो (सूत्रं ६९७ ) ॥२४-१॥ । ८१६॥ 'उकोसेणं संखेजा उवववति त्ति गर्भजमनुष्याणां सदैव सङ्ख्यातानामेवास्तित्वादिति, 'नवरं चत्तारि नाणाई'ति अवध्यादौ प्रतिपतिते सति केषाञ्चिन्नारकेषत्पत्तेः, आह च चूर्णिकार:-'ओहिनाणमणपजवआहारयसरीराणि लणं परि दीप अनुक्रम [८४१८४२] मनुष्याधिकारे उत्पाद-वर्णनं ~16364 Page #1638 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [६९६-६९७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९६-६९७]] * साडित्ता उपयजति'त्ति, 'जहनेणं मासपुहुत्त'ति, इदमुक्तं भवति-मासद्वयान्तर्वायुनरो नरकं न याति 'दसवाससह|स्साईति जघन्य नारकायुः 'मासपुहत्तमम्भहियाईति इह मासप्रथक्त्वं जघन्य नरकयायिमनुष्यायुः 'चत्तारि साग-||3| सरोवमाईति उत्कृष्टं रत्नप्रभानारकभवचतुष्कायुः 'चउहि पुषकोडीहिं अम्भहियाईति, इह चतस्रः पूर्वकोटयो नरक- II | यायिमनुष्यभवचतुष्कोत्कृष्टायुःसम्बन्धिन्यः, अनेन चेदमुक्तं-मनुष्यो भूत्वा चतुर एवं धारानेकस्यां पृथिव्यां नारको जायते || पुनश्च तिर्यगेव भवतीति, जघन्यकालस्थितिक औधिकेष्वित्यत्र चतुर्थे गमे 'इमाई पंच णाणत्ताई इत्यादि शरीरावगाहनेह जघन्येतराभ्यामकुलपृथक्त्वं, प्रथमगमे तु सा जघन्यतोऽङ्कलपृथक्त्वमुत्कृष्टतस्तु पञ्च धनु शतानीति १ तह त्रीणि ज्ञानानि त्रीण्यज्ञानानि भजनया जघन्यस्थितिकस्यैषामेव भावात् , पूर्व च चत्वारि ज्ञानान्युक्तानीति २ तथेहाद्याः पञ्च | समुद्घाताः जघन्यस्थितिकस्यैषामेव सम्भवात् प्राक् च पहुक्ताः अजघन्यस्थितिकस्याहारकसमुद्घातस्यापि सम्भवात् ३ || दतथेह स्थितिरनुवन्धश्च जघन्यत उत्कृष्टतश्च मासपृथक्त्वं प्राक् च स्थित्यनुवन्धो जघन्यतो मासपृथक्त्वमुस्कृष्टतस्तु पूर्व| कोट्यभिहितेति, शेषगमास्तु स्वयमभ्यूह्याः ।। शर्कराप्रभावक्तव्यतायाम्-'सरीरोगाहणा रयणिपुरत्तं ति अनेनेदभवसीयते-द्विहस्तप्रभाणेभ्यो हीनतरप्रमाणा द्वितीयायां नोत्पद्यन्ते, तथा 'जहण्णणं वासपुरतंति अनेनापि वर्षद्वयायुष्केभ्यो | हीनतरायुष्का द्वितीयायां नोत्पद्यन्त इत्यवसीयते, 'एवं एसा ओहिएसु तिसु गमएसु मणूसस्स लद्धी'ति 'ओहिओ १ यधपि सामान्येन गर्भस्थस्य नरकगतावुत्पाद उभयसाधारणस्तथापि नारकमनुष्यनारकसंवैधेऽन्तर्मुहर्तमानान्तरकालोके जातु | नारकभवचतुष्कसंवेधकारकमनुष्योऽत्रैवं विधः स्यात् इति समाधेयं । दीप अनुक्रम [८४१८४२] **5-२-१२७ मनुष्याधिकारे उत्पाद-वर्णनं ~ 1637~ Page #1639 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [६९६-६९७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९६-६९७]] व्याख्या- ओहिएसु १ ओहिओ जहन्नहितीएसु २ ओहिओ उक्कोसडिईएसु ३ति एते औधिकास्त्रयो गमाः ३, एतेषु 'एषा' अन-18 २४ शतके प्रज्ञाप्तःन्तरोक्ता मनुष्यस्य 'लब्धिः' परिमाणसंहननादिप्राप्तिः, नानात्वं त्विदम्-यदुत नारकस्थिति कालादेशेन कायसंवेधं च ||| उद्देशा अभयदेवी(जानीयाः, तत्र प्रथमगमे स्थित्यादिकं लिखितमेव द्वितीये त्वौधिको जघन्यस्थितिबित्यत्र नारकस्थितिर्जघन्येतराभ्यां सागरो-| नारकाणाया वृत्तिः२ पमं कालतस्तु संवेधो जघन्यतो वर्षपृथक्त्वाधिकं सागरोपममुत्कृष्टतस्तु सागरोपमचतुष्टयं चतुःपूर्वकोट्यधिक, तृतीये-18 मुत्पादः सू६९७ ॥८१७॥ प्येवमेव नंवर सागरोपमस्थाने जघन्यतः सागरोपमत्रयं सागरोपमचतुष्टयस्थाने तूत्कर्षतः सागरोपमद्वादशकं वाच्यमिति, 'सो चेवेत्यादि चतुर्थादिगमत्रयं, तत्र च 'संवेहो एवजुज्जिऊण भाणियघोत्ति, स चैव-जपन्यस्थितिक औधिकेष्वित्यत्र गमे संवेधः कालादेशेन जघन्यतः सागरोपमं वर्षपृथक्त्वाधिक उत्कृष्टतस्तु द्वादश सागरोपमाणि वर्षपृथक्त्वचतुष्काधिकानि, जघन्यस्थितिको जघन्यस्थितिकेष्वित्यत्र जघन्येन कालतः कायसंवेधः सागरोपमं वर्षपृथक्त्वाधिक उत्कृष्टतस्तु चत्वारि सागरोपमाणि वर्षपृथक्त्वचतुष्काधिकानि, एवं षष्ठगमोऽप्यूह्यः, 'सो चेवेत्यादि सप्तमादिगमत्रयं, तत्र च 'इम नाणस'मित्यादि, शरीराधगाहना पूर्व हस्तपृथक्त्वं धनुःशतपञ्चकं चोक्ता इह तु धनु शतपशकमेव, एवमन्यदपि नानात्वमम्यूधम् । 'मणुस्सठिई जाणियबत्ति तिर्यकस्थितिर्जघन्याऽन्तर्मुहुर्तमुक्ता मनुष्यगमेषु तु मनुष्यस्थितिर्जातव्या सा च जघन्या द्वितीयादिगामिनां वर्षपृथक्त्वमुत्कृष्टा तु पूर्वकोटीति ॥ सप्तमपृथिवीप्रथमगमे 'तेत्तीसं सागरोवमाई ॥८१७॥ पुचकोडीए अन्भहियाई ति इहोत्कृष्टः कायसंवैध एतावन्तमेव कालं भवति सप्तमपृथिवीनारकस्य तत उदृत्तस्य मनुष्यप्वनुत्पादेन भवद्वयभावेनैतावत एव कालस्य भावादिति ॥ चतुर्विंशतितमशते प्रथमः ॥ २४-१॥ RRC-OCRASACRORSCACAD दीप अनुक्रम [८४१८४२] redana अत्र चतुर्विंशतितमे शतके प्रथम-उद्देशक: परिसमाप्त: ~1638~ Page #1640 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [२], मूलं [६९८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९८] व्याख्यातः प्रथमोद्देशकः अथ द्वितीयो व्याख्यायते, सम्बन्धस्तु जीवपदे इत्यादिपूर्वोक्तगाथानिदर्शित एव, एवं सर्वोद्देशकेष्वपि, अस्य चेदमादिसूत्रम् रायगिहे जाव एवं वयासी-असुरकुमारा णं भंते ! कओहिंतो उववजंति किं नेरइएहितो उवव० तिरि० मणु० देवेहिंतो उववजंति?,गोयमा! णो णेरइएहितो उवयतिरि०मणुस्सहिंतो उवव० नो देवहितो उपव० एवं जहेव नेरइयाउद्देसए जाव पजत्तअसन्निपंचिंदितिरिक्खजोणिए णं भंते ! जे भविए असुरकुमारेसु उवव|जित्तए से णं भंते ! केवतिकाल द्वितीएसु उववजेज्जा, गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएसु उक्कोसेणं| | पलिओवमरस असंखेजहभागहितीएम उवव०,ते णं भंते ! जीवा एवं रयणप्पभागमगसरिसा णववि गमा भाणियबा नवरं जाहे अप्पणा जहन्नकालाहितीओ भवति ताहे अज्झवसाणा पसत्था णो अप्पसत्था तिसुवि। गमएसु अवसेसं तं चेव ९॥ जइ सन्निपंचिंदियतिरिक्खजोणिएहिंतो उववज्जति किं संखेजवासाज्यसन्निपंचिंदियजाव उववज्जति असंखेजवासा उववचंति ?, गोयमा ! संखेजवासाउय जाव उववजंति असंखेच वासा जाब उवव०, असंखेजबासाउ० सन्निपंचि० तिरि० जो भंते ! जे भविए असुरकु० उवव० से णं| भंते ! केवइकालद्वितीएसु उववलेला, गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएसु उववजिजा उक्कोसेणं | तिपलिओवमहितीएसु उवज्जेजा, ते णं भंते ! जीवा एगसमएणं पुच्छा, गोयमा ! जहन्नेणं एको वा दो वा 8 तिन्नि वा उक्कोसेणं संखेजा उवव० वयरोसभनारायसंघयणी ओगाहणा जह. धणुपुहुत्तं उक्कोसेणं छ गाउ दीप अनुक्रम [८४३] अथ चतुर्विंशतितमे शतके द्वितीय-उद्देशक: आरभ्यते ~ 1639~ Page #1641 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [२], मूलं [६९८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक या वृत्तिः२ ****** [६९८] दीप अनुक्रम [८४३] व्याख्या-15 याई समचउरससंठाणसंठिया प०, चत्तारि लेस्साओ आदिल्लाओ, णो सम्मदिवी मिणदिही णो सम्मा-IN २४ शतके प्रज्ञप्तिः मिच्छादिहीणोणाणी अन्नाणी नियम दुअन्नाणी मतिअन्नाणी सुयअन्नाणीय जोगो तिविहोवि उवओगो दुवि-13 उद्देशः अभयदेवी-होवि चत्तारि सन्नाओ चत्तारि कसाया पंच इंदिया तिन्नि समुग्धाया आदिल्लगा समोहयावि मरंति असमो- असुराणा हयावि मरंति वेदणा दुधिहाचि सायावेयगा असायावेयगा वेदो दुविहोवि इस्थिवेयगावि पुरिसवेयगाविणो मुत्पादः ॥८१८॥ नपुंसगवेदगा ठिती जहन्ने० साइरेगा पुचकोडी उक्कोसेणं तिन्नि पलिओवमाइं अज्झवसाणा पसस्थावि अप्प-हासू ६९८ सत्थावि अणुबंधो जहेच ठिती कायसंवेहो भवादेसेणं दो भवग्गहणाई कालादेसेणं जहनेणं सातिरेगादि | पुचकोडी दसहि वाससहस्सेहिं अमहिया उकोसेणं छप्पलिओवमाई एवतियं जायकरेला १, सो व जह कालद्वितीयएसु उववन्नो एस चेव वत्तवया नवरं असुरकुमारहिती संवेहं च जाणेज्जा २, सो चेव उकोस-| कालद्वितीएमु उवचन्नो जहन्नेणं तिपलिओवमहितीएम उक्कोसेणचि तिपलिओवमहितीएमु उवव० एस चेव वत्तवया नवरं ठिती से जहन्नेणं तिन्नि पलिओवमाई उक्कोसेणवि तिन्नि पलिओवमाई एवं अणुषंघोवि, कालादेजह. छप्पलिओवमाई उक्कोसेणवि छप्पलिओवमाई एवतियं सेसं तं चेव ३, सो चेव अप्पणा जहन्नकालद्वितीओ जाओ जहन्नेणं दसवाससहस्सद्वितीएमु उकोसेणं सातिरेगपुषकोडीआउ० अप्प. उपव०, तेणं भंते ! अवसेसं तं चेव जाव भवादेसोत्ति, नवरं ओगाहणा जहनेणं घणुहपुत् उकोसेणं सातिरेगं 11८१८॥ धणुसहस्सं ठिती जहन्नेणं सातिरेगा पुत्वकोडी उक्कोसेणवि सातिरेगा पुत्वकोडी एवं अणुपंधोचि, कालादेसणं ~1640~ Page #1642 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६९८ ] दीप अनुक्रम [८४३] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२४], वर्ग [-] अंतर् शतक [-] उद्देशक [२] मूलं [ ६९८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः जहनेणं सातिरेगा पुचकोडी दसहिं वाससहस्सेहिं अन्महिया उपोसेणं सातिरेगाओ दो पुत्रकोडीओ एवतियं ४, सो चेव अपना जन्नकालद्वितीएस उचचज्जेज्जा एस चैव वत्तवया नवरं असुरकुमारहिं संवेह च जाणेज्जा ५, सो चैव उफोसकालहितीएस उवव० जह० सातिरेगपुधकोडिआइएस उकोसेणवि सा तिरेगपुयको| डीआरएस उववज्जेज्जा सेसं तं चैव नवरं कालादे० जह० सातिरेगाओ दो पुचकोडीओ उक्कोसेणचि सातिरेगाओ दो पुछकोडीओ एवतियं कालं सेवेला ६, सो चैव अप्पणा उक्कोसकालद्वितीओ जाओ सो वेद पढमगमगो भाणियतो नवरं ठिती जनेणं तिन्नि पलिओ माई कोसेणवि तिनि पलिओ माई एवं अणुबंधोवि कालादे० जह० तिन्नि पलिओ माई दसहिं वाससहस्सेहिं अन्महियाई उकोसेणं छ पलिओ माई एवतियं ७, | सो चैव जहन्नकालद्वितीएस उबवन्नो एस चैव वत्तवया नवरं असुरकुमार द्विती संवेहं च जाणिजा ८, सो | चेव उक्कोसकालतीएसु उवबन्नो जह० तिपलिओ माई उक्कोसे० तिपलिओव० एस चैव वत्तवया नवरं | कालादेसेणं जह० छप्पलिओ माई एवतियं ९ ॥ जइ संखेजवासाज्यसन्निपचिदियजाव उबवति किं जलचर० एवं जाव पज्जत्तसंखेज्जवासाज्यसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए असुरकु० उ० से णं भंते! केवइयकालद्वितीएस उवव० १, गोयमा ! जह० दसवासद्वितीएस उक्कोसे० सातिरेगसागरोवमद्वितीएस उबव०, ते णं भंते । जीवा एगसमएणं एवं एतेसिं रयणप्पभपुढविगमग सरिसा नव गमगा शेयवा, नवरं जाहे अपणा जहनकालट्ठिइओ भवइ ताहे तिस्रुवि गमएस इमं णाणत्तं चत्तारि लेस्साओ Eucation International For Parts Only ~ 1641 ~ Page #1643 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [२], मूलं [६९८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९८] CREASEASLC दीप अनुक्रम [८४३] व्याख्या-3 अजझवसाणा पसत्था नो अप्पसत्था सेसं तं चेव संवेहो सातिरेगेण सागरोवमेण कायद्यो ९॥ जइ मणुस्से |२४ शतके प्रज्ञप्तिःहिंतो उववर्जति किं सन्निमणुस्सहिंतो असन्निमणुस्सेहितो?, गोयमा! सन्त्रिमणुस्सेहितो नो असन्निमणुस्से- उद्देशः २ अभयदा-हिंतो उपवज्जति, जह सन्निमणुस्सहिंतो उववज्रति किं संखेजवासाउयसनिमणुस्सेहितो उपव० असंखेजवा- असुराणाया वृत्तिः२ साउयसन्निमणुस्सेहिंतो उवव०?, गोयमा! संखेजवासाउयजाव उववजंति असंखेजवासाउयजावउववजंति, मुत्पादः ॥८१९॥ असंखेजवासाउयसन्निमणुस्से णं भंते ! जे भविए असुरकुमारेसु उववजित्तए से णं भंते ! केवतिकालहि-६ सू६९८ तीएमु उववज्जेज्जा, गोयमा ! जह० दसवाससहस्सद्वितीएसु उक्को तिपलिओवमहितीएसु उव०, एवं असं| खेजबासाउयतिरिक्खजोणियसरिसा आदिल्ला तिन्नि गमगा नेयषा, नवरं सरीरोगाहणा पढमवितिएस गमएमु जहन्नेणं सातिरेगाई पंचधणुसयाई उक्कोसेणं तिन्नि गाउयाई सेसं तं चेव, तईयगमे ओगाहणा जह-18 नेणं तिन्नि गाउयाई उक्कोसेणवि तिन्नि गाउयाई सेसंजहेव तिरिक्खजोणियाणं ३, सो चेव अप्पणा जहन्नकालहितीओ जाओ तस्सवि जहन्नकालद्वितियतिरिक्खजोणियसरिसा तिन्नि गमगा भाणियचा, नवरं सरीरो-16 गाहणा तिसुवि गमएसु जह० साइरेगाई पंचधणुसयाउकोसेणवि सातिरेगाई पंचधणुसयाई सेसं तं चेय। ६, सो चेव अप्पणा उकोसकालद्वितीओ जाओ तस्सवि ते चैव पच्छिल्लगा तिनि गमगा भाणियचा नवरं ॥८१९|| सरीरोगाहणा तिमुवि गमएसु जहन्नेणं तिन्नि गाउयाई उक्कोसेणवि तिन्नि गाउयाई अवसेसं तं चेव ९॥जइ संखेजवासाउयसन्निमणुस्सेहितो उपवजह किं पजत्तसंखेजवासाउय अपज्जत्तसंखेजवासाउय०१, गोयमा! पज्ज -5-450-44-5 MOROS ~ 1642~ Page #1644 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [२], मूलं [६९८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९८] तसंखेजाणो अपज्जत्तसंखेज पजत्तसंखेजवासाउयसन्निमणुस्स णं भंते ! जे भविए असुरकुमारेसु उववजित्तए से णं भंते ! केवतिकालहितीएसु उववज्जेज्जा ?, गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएसु उक्कोसेणं साइरेगसागरोवमहितीएम उववजेजा ते णं भंते ! जीवा एवं जहेच एतेर्सि रयणप्पभाए उवधजमाणाणं णव दगमगा तहेव इहवि णव गमगा भाणियहा णवरं संवेहो सातिरेगेण सागरोवमेण कायचो सेसं तं चेव ९ सेवं भंते!२त्ति ॥ (सूत्रं ६९८) ।। २४-२॥ 'रायगिहे'इत्यादि, 'उक्कोसेणं पलिओवमस्स असंखेजइभागट्टिइएसु उववजेजत्ति, इह पल्योपमासङ्ख्येयभागग्रहणेन || पूर्वकोटी ग्राह्या, यतः संमूच्छिमस्योत्कर्षतः पूर्वकोटीप्रमाणमायुर्भवति, स चोत्कर्षतः स्वायुष्कतुल्यमेव देवायुर्वनाति नाति-18 |रिक्त, अत एवोक्तं चूर्णिकारेण-"उकोसेणं स तुल्लपुवकोडीआउयत्तं निबत्तेइ, न य समुच्छिमो पुर्वकोडीआउयत्ताओ परो । अस्थि"त्ति ॥ असङ्गपातघर्षायुःसज्ञिपञ्चेन्द्रियतिर्यग्गमेषु 'उक्कोसेणं तिपलिओवमट्टिइएसु उववजेजत्ति, इदं देवकुर्वा-| दिमिथुनकतिरश्चोऽधिकृत्योक्तं, ते हि त्रिपल्योपमायुष्कत्वेनासङ्ख्यातवर्षायुषो भवन्ति, ते च स्वायुःसदृशं देवायुर्वधन्तीति । 'संखेजा उववज्जति'त्ति असपातवर्षायुस्तिरश्चामसङ्ख्यातानां कदाचिदण्यभावात् , 'वयरोसहनारायसंघयणीति अस| वातवर्षायुषां यतस्तदेव भवतीति, 'जहन्नेणं धणुहपुहुत्तंति इदं पक्षिणोऽधिकृत्योक्तं, पक्षिणामुत्कृष्टतो धनुःपृथक्त्वप्रमाहणशरीरत्वात् , आह च-"धणुयपुहत्तं पक्खिसु"त्ति [पक्षिषु धनुष्पृथक्त्वम् ] असङ्ख्यातवर्षायुषोऽपि ते स्युर्यदाह- पलिय-12 असंखेजपक्खीसुत्ति पल्योपमासययभागः पक्षिणामायुरिति, 'उकोसेणं छ गाउयाई ति, इदं च देवकुर्वादिहस्त्यादी दीप अनुक्रम [८४३] CRUCARENCCCCExe ~1643~ Page #1645 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६९८] दीप अनुक्रम [८४३] व्याख्याप्रज्ञष्ठिः अभयदेवी “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२४], वर्ग [-] अंतर् शतक [-] उद्देशक [२] मूलं [ ६९८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः नधिकृत्योक्तं, 'नो नपुंसगवेयग'त्ति असङ्ख्यातवर्षायुषो हि नपुंसकवेदा न संभवन्त्येवेति, 'उक्कोसेणं छप्पलिओचमाई ति | त्रीण्यसङ्ख्यातवर्षायुस्तिर्यग्भवसम्बन्धीनि त्रीणि चासुरभवसम्बन्धीनीत्येवं पटू, न च देवभवादुद्वृत्तः पुनरप्यसङ्ख्यातवर्षायुष्केपूत्पद्यत इति 'सो चेव अप्पणा जहन्नकालद्वितीओ' इत्यादिश्चतुथों गमः, इह च जघन्यकालस्थितिकः सातिरेकपूर्वकोया वृत्तिः २ । व्यायुः स च पक्षिप्रभृतिकः प्रक्रान्तः 'उकोसेणं सातिरेगपुत्रको दिआउट सो'त्ति असङ्ख्यातवर्षायुषां पक्ष्यादीनां सातिरेकं ॥८२० ॥ पूर्वकोटिरायुः ते च स्वायुस्तुल्यं देवायुः कुर्वन्तीतिकृत्वा सातिरेकेत्याद्युक्तमिति, 'उफोसेणं सातिरेगं धणुसहस्सं ति यदुक्तं तत् सप्तमकुलकरप्राकालभाविनो हस्त्यादीनपेक्ष्येति संभाव्यते, तथाहि इहासात वर्षायुर्जघन्य स्थितिकः प्रक्रान्तः स च सातिरेक पूर्वकोव्यायुर्भवति तथैवागमे व्यवहृतत्वात् एवंविधश्च हस्त्यादिः सप्तमकुलकरप्राकाले लभ्यते, तथा सप्तमकुलकरस्य पञ्चविंशत्यधिकानि पश्च धनुःशतानि उच्चैस्त्वं तत्प्राकालभाविनां च तानि समधिकतराणीति तत्कालीन हस्त्यादयश्चैतद्विगुणोच्छ्रायाः अतः सप्तमकुलकरप्राकालभाविनाम सात वर्षायुषां हस्त्यादीनां यथोक्तमवगाहनाप्रमाणं लभ्यत इति, 'सातिरेगाओ दो पुचकोडीओ' इति एका सातिरेका तिर्यग्भवसत्काऽन्या तु सातिरेकैवासुरभवसत्केति ४ । 'असु रकुमारद्विहं संवेहं च जाणिज्जत्ति तत्र जघन्याऽसुरकुमारस्थिति दशवर्षसहस्राणि संवेधस्तु सातिरेका पूर्वकोटी दशवर्षसहस्राणि चेति ५, शेषगमास्तु स्वयमेवाभ्युद्याः ९ ॥ एवमुत्पादितोऽसातवर्षायुःसज्ञिपञ्चेन्द्रियतिर्यगसुरे, अथ || सातवर्षायुरसावुत्पाद्यते - 'जह संखेले'त्यादि, 'उक्कोसेणं सातिरेगसागरोवमट्टितीएसुति यदुक्तं तद्वलिनिकाय| माश्रित्येति 'तिसुवि गमएसु'त्ति जघन्यकालस्थितिकसम्बन्धिषु औधिकादिषु 'चत्तारि लेसाओ' ति रत्नप्रभा पृथिवी Education Internation For Parts Only ~ 1644~ २४ शतके उद्देशः २ असुराणा मुत्पादः सू ६९८ ॥८२०॥ Page #1646 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६९८ ] दीप अनुक्रम [८४३] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२४], वर्ग [-], अंतर् शतक [-], उद्देशक [२], मूलं [६९८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः गामिनां जघन्यस्थितिकानां तिस्रस्ता उक्ताः एषु पुनस्ताश्चतस्रः असुरेषु तेजोलेश्यावानप्युत्पद्यत इति, तथा रलप्रभा पृथिवीगामिनां जघन्यस्थितिकानामध्यवसाय स्थानान्यप्रशस्तान्येवोक्तानि इह तु प्रशस्तान्येव, दीर्घस्थितिकत्वे हि द्विविधान्यपि संभवन्ति न त्वितरेषु कालस्याल्पत्वात्, 'संवेहो सातिरेगेण सागरोवमेण काययो'त्ति रजप्रभागमेषु सागरोपमेण संवेध उक्तः असुरकुमारगमेषु तु सातिरेकसागरोपमेणासौ कार्यो वलिपक्षापेक्षया तस्यैव भावादिति ॥ अथ मनुष्येभ्योऽसुरानुत्पादयन्नाह - 'जइ मणुस्सेहिंतो' इत्यादि, 'उक्कोसेणं तिपलिओ महिइएस' त्ति देवकुर्वादिनरा हि उत्कर्षतः स्वायुः समानस्यैव देवायुषो बन्धकाः अतः 'तिपलिओवमट्टिइएस' इत्युक्तं, 'नवरं सरीरोगाहणेत्यादि तत्र प्रथम औधिक औधिकेषु द्वितीयस्त्वाधिको जघन्यस्थितिष्विति, तत्रौधिकोऽसङ्ख्यातवर्षायुर्नरो जघन्यतः सातिरेकपश्चधनुःशतप्रमाणो भवति यथा | सप्तमकुलकरप्राकालभावी मिथुनकनरः उत्कृष्टतस्तु त्रिगब्यूतमानो यथा देवकुर्वादिमिथुनकनरः, स च प्रथमगमे द्वितीये च द्विविधोऽपि संभवति, तृतीये तु त्रिगव्यूतावगाहून एव यस्मादसावेवोत्कृष्टस्थितिपु-पल्योपमत्रयायुष्केषूत्पद्यते उत्कर्षतः स्वायुः समानायुर्वन्धकत्वात्तस्येति । अथ सङ्ख्यातवर्षायुः सञ्ज्ञिमनुष्यमाश्रित्याह – 'जइ संखेले'त्यादि, एतच समस्तमपि पूर्वोक्तानुसारेणावगन्तव्यमिति ॥ चतुर्विंशतितमशते द्वितीयः ॥ २४-२ ॥ Education Internationa तृतीयस्तु—– रायगिहे जाव एवं वयासी-नागकुमारा णं भंते ! कओहिंतो उववज्जंति किं नेरइएहिंतो उबवजंति तिरि० For Parts Only अत्र चतुर्विंशतितमे शतके द्वितीय उद्देशकः परिसमाप्तः अथ चतुर्विंशतितमे शतके तृतीयात् एकादशा पर्यन्ताः उद्देशका: आरभ्यते ~ 1645~ Page #1647 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-], उद्देशक [३-११], मूलं [६९९-७००] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९९ -७००] व्याख्या- मणु० देवेहिंतो उववजंति ?, गोयमा ! णो णेरइएहिंतो उववनंति तिरिक्खजोणियमणुस्सहिंतो उववजंति, २४ शतके प्रज्ञप्तिः नो देवेहिंतो उचवजंति, जइ तिरिक्ख एवं जहा असुरकुमाराणं वत्सबया तहा एतेसिपि जाव असनीति, जहा उद्देशः३ | सन्निपचिंदियतिरिक्खजोणिएहितो किं संखेजवासाउय. असंखेजवासाउय, गोयमा । संखेनवासा-द नागानामु. यावृत्तिः२ उय० असंखेज्जवासाउय० जाव उववजंति, असंखिजवासाउयसन्निपंचिंदियतिरिक्खजोणिए भंते ! जे पादः सुर्व ॥८२१॥ भविए नागकुमारेसु उववजित्तए से णं भंते ! केवतिकालहिती०१, गोयमा ! जहन्नेणं दसवाससहस्सहिति-15 णोदीनामु६ एमु उकोसेणं देसूणदुपलिओवमद्वितीएम उववजेजा, ते णं भंते ! जीवा अवसेसो सो चेव असुरकुमारेसु स्पादः सू ६९९.७०० उववजमाणस्स गमगो भाणियो जाव भवादेसोत्ति कालादेसेणं जहन्नेणं सातिरेगा पुचकोडी दसहि वास5 सहस्सेहिं अन्भहिया उक्कोसेणं देसूणाई पंच पलिओवमाई एवतियं जाव करेजा १, सो चेव जहन्नकालढि-113 तीएसु उववन्नो एस चेव वत्तवया नवरं णागकुमारहिती संवेहं च जाणेज्जा २, सो चेव उक्कोसकालहितीएम उववनो तस्सवि एस चेव वत्सबया नवरं ठिती जहन्नेणं देसूणाई दो पलिओवमाई उक्कोसेणं तिनि पलिओ-12 वमाई सेसं तं चेव जाव भवादेसोति कालादेसेणं जहन्नेणं देसूणाईचत्तारि पलिओचमाई उकोसेणं देसूणाई |पंच पलिओयमाई एवतियं कालं ३, सोचेच अप्पणा जहन्नकालद्वितीओ जाओ तस्सवि तिसुवि गमएसु॥ जहेच असुरकुमारेसु उववजमाणस्स जहन्नकालहितियस्स तहेव निरवसेसं ६ सो चेव अप्पणा उक्कोसकाल- ॥२१॥ द्वितीओ जातो तस्सवि तहेव तिन्नि गमगा जहा असुरकुमारेसु उववजमाणस्स नवरं नागकुमारहिती संवेह दीप अनुक्रम [८४४ -८४५] ~1646~ Page #1648 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक [-], उद्देशक [३-११], मूलं [६९९-७००] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९९ |च जाणेजा सेसं तं चेव ९॥जइ संखेजवासाउयसन्निपंचिंदियजाय किं पजत्तसंखेजवासाध्य. अपजत्तसंखे०, गोयमा! पजत्तसंखेजवासाउयणो अपजत्तसंखेजवासाउय० पज्जत्तसंखेजवासाउयजाव जे भविए। णागकुमारेसु उववजित्तए से णं भंते ! केवतिकालद्वितीएमु उपवजेजा, एवं जहेव असुरकुमारेसु उववजमाणस्स वत्तषया तहेव इहघि णवसुवि गमएसु, णवरं णागकुमारहिति संवेहं च जाणेजा, सेसं तं| चेव ९॥ जइ मणुस्सेहिंतो उबवजंति किं सन्निमणु० असन्नीमणु०?, गोयमा ! सन्निमणु णो असन्निमणुस्से. जहा असुरकुमारेसु उववजमाणस्स जाव असंखेजबासाउयसन्निमणुस्से णं भंते ! जे भविए णागकुमारेम उववजित्तए से णं भंते ! केवतिकालहितीएमु उववजह ?, गोयमा ! जहन्नेणं दस वाससहस्सं उक्कोसेणं ६ देसूणाई दो पलिओवमाई एवं जहेव असंखेजचासाउयाणं तिरिक्खजोणियाणं नागकुमारेसु आदिल्ला तिन्नि गमगा तहेव इमस्सवि, नवरं पढमवितिएमु गमएम सरीरोगाहणा जहन्नेणं सातिरेगाई पंचधणुसयाई उक्को तिन्नि गाउयाई तइयगमे ओगाहणा जहन्नेणं देसणाई दो गाउयाई उक्कोसेणं तिन्नि गा० सेसं तं चेय ३, सो चेव अप्पणा जहन्नकालहितीओ जाओ तस्स तिमुवि गमएसु जहा तस्स चेव असुरकुमारेसु उववजमाणस्स |तहेब निरवसेसं ६, सो चेव अप्पणा उकोसकालद्वितीओ जाओ तस्स तिमुवि गमएसु जहा तस्स चेव उकोसकालट्ठितियस्स असुरकुमारेसु उववजमाणस्स नवरं णागकुमारहितिं संवेहं च जाणेजा, सेसं तं चेव, ॥जइ संखेजवासाउयसन्निमणु किं पनत्तसंखेज अपज्जत्तसं०?, गोयमा ! पज्जत्तसंखे० णो अपजत्तसंखे०, KASAR RRC-CMC -७००] दीप अनुक्रम [८४४ -2 -८४५] -04 ~ 1647~ Page #1649 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक [-], उद्देशक [३-११], मूलं [६९९-७००] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक नागानामु *C [६९९ -७००] व्याख्या- पज्जत्तसंखेजवासाउयसनिमणुस्से णं भंते जे भविए णागकुमारेसु उववजित्तए से गं भंते ! केवति?, गोयमा २४ शतके प्रज्ञप्तिः जहन्नेणं दसवाससहस्सं उकोसेणं देसूणदोपलिओवमद्विती एवं जहेव असुरकुमारेसु उववज्जमाणस्स सच्चेच उद्देशः३ अभयदान | लद्धी निरवसेसा भवसु गमएसु णवरं णागकुमारहिर्ति संवेदं च जाणेज्जा सेवं भंते !२त्ति ॥ (सूत्र ६९९) या वृत्तिः२६॥ चउवीसतिमे सए ततिओ समत्तो ॥ २४-३॥ अवसेसा सुवन्नकुमारा जाव धणियकुमारा एए अट्ठवित्पादःसुर्वे | उद्देसगा जहेव नागकुमारा तहेव निरवसेसा भाणियचा, सेवं भंते ! सेवं भंतेत्ति ॥ (सूत्रं ७००)। चउवी-द ॥८२२॥ णोदीनामु त्पादः सू सतिमे सते एकारसमो उद्देसो समत्तो ॥ २४-११ ॥ ||६९९-७०० | 'रायगिहे'इत्यादि, 'उकोसेणं देसूणदुपलिओवमडिईएसु'त्ति यदुक्तं तदौदीच्यनागकुमारनिकायापेक्षया, यतस्तत्र दे| || देशोने पल्योपमे उत्कर्षत आयुः स्यात्, आह च-"दाहिण दिवडपलियं दो देसूणुत्तरिलाणं ।" इति [ दाक्षिणात्यानां साई || लापल्यम् औत्तराहाणानां द्वे देशोने ॥] उत्कृष्टसंवेधपदे 'देसूणाई पंच पलिओवमाईति [ देशोनानि पश्च पल्योपमानि] पल्योपमत्रयं असङ्ख्यातवर्षायुस्तियक्सम्बन्धि द्वे च देशोने ते नागकुमारसम्बन्धिनी इत्येवं यथोक्तं मानं भवतीति । द्वितीयगमे 'नागकुमारठिइं संवेहं च जाणेजति तत्र जघन्या नागकुमारस्थितिर्दश वर्षसहस्राणि संवेधस्तु कालतो - जघन्या सातिरेकपूर्वकोटी दशवर्षसहस्राधिका उत्कृष्टः पुनः पल्योपमत्रयं तैरेवाधिकमिति । तृतीयगमे 'उकोसकाल द्विइएसुति देशोनद्विपल्योपमायुष्केष्वित्यर्थः, तथा 'ठिई जहन्नेणं दो देसूणाई पलिओवमाईति यदुक्तं तदवस-15/1८२२॥ पिण्यां सुषमाभिधानद्वितीयारकस्य कियत्यपि भागेऽतीतेऽससातवर्षायुषस्तिरश्चोऽधिकृत्योकं, तेषामेवैतत्प्रमाणायुष्कत्वात् दीप अनुक्रम [८४४-८४५] USICA ** * ~1648~ Page #1650 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [६९९ -७००] दीप अनुक्रम [८४४ -८४५] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२४], वर्ग [-], अंतर् शतक [-], उद्देशक [३-११], मूलं [६९९-७००] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५] अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः एषामेव च स्वायुः समानदेवायुर्बन्धकत्वेनोत्कृष्टस्थितिषु नागकुमारेषूत्पादात्, 'तिन्नि पलिओ माईति एतच्च देवकुर्वार्थसङ्ख्यातजीवितिरश्वोऽधिकृत्योकं, ते च त्रिपल्योपमायुषोऽपि देशोनद्विल्योपममानमायुर्वन्ति यतस्ते स्वायुषः समं हीन| तरं वा तद्भम्ति न तु महत्तरमिति ॥ अथ सङ्ख्यातजीविनं सङ्क्षिपञ्चेन्द्रिय तिर्यञ्चमाश्रित्याह- 'जह संखेलवा साउए' इत्यादि, एतच्च पूर्वोक्तानुसारेणावगन्तव्यमिति ॥ चतुर्विंशतितमशते तृतीयः ॥ २४-३ ॥ एवमन्येऽष्टावित्येवमे कादश ।। २४-११ ॥ CPAL40 अथ पृथिवीकायिकोदेशको द्वादश: पुढविकाइया णं भंते ! कओहिंतो उबव० किं नेरइएहिंतो उववज्जति तिरिक्ख० मणुस्स० देवेहिंतो उबवज्रंति ?, गोयमा ! णो णेरइएहिंतो उववः तिरिक्ख० मणुस्स० देवेहिंतोवि उववज्रंति, जइ तिरिक्खजोलिए किं एगिंदियतिरिक्खजोणिए एवं जहा वर्षातीए जबवाओ जाव जड़ वायरपुढविकाइयएगिंदियतिरिक्खजोणिएहिंतो उबवज्रंति किं पजत्तबादरजाव उववज्र्जति अपजत्तबादरपुढवि १, गोयमा ! पत्तबादरपुढवि अपजत्तयादरपुढ विकाइ० जाव उबवज्जति, पुढविकाइए णं भंते । जे भविए पुढविकाइएस उववज्जितर से णं भंते! केवतिकालद्वितीयस उववज्जेज्जा ?, गोयमा ! जहनेणं अंतोमुहुत्तद्वितीएम उकोसेणं बावीसवाससह स्सद्वितीएस उववज्जेज्जा, ते णं भंते ! जीवा एगसमएणं पुच्छा, गोयमा ! अणुसमयं अविरहिया For Pasta Use Only अत्र चतुर्विंशतितमे शतके तृतीयात् एकादशा पर्यन्ताः उद्देशका: परिसमाप्तः अथ चतुर्विंशतितमे शतके द्वादशं उद्देशक: आरभ्यते ~ 1649 ~ Page #1651 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७०१] दीप अनुक्रम [८४६] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [१२] मूलं [ ७०१] मुनि दीपरत्नसागरेण संकलित व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥८२३॥ आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः उद्देशः १२ पृथ्व्याउ असंखेजा जवबजंति छेवसंघयणी सरीरोगाहणा जहनेणं अंगुलस्स असंखेजइभागं उक्कोसेणवि अंगुलस्स १ २४ शतके असंखेज्जइभागं मसूरचंदसंठिया चत्तारि लेस्साओ णो सम्मदिट्ठी मिच्छादिट्ठी णो सम्मामिच्छादिट्ठी णों णाणी अन्नाणी दो अन्नाणा नियमं णो मणजोगी णो वहजोगी कायजोगी उबओगो दुबिहोवि चत्तारि | सन्नाओ चत्तारि कसाया एगे फार्सिदिए पत्ते तिन्नि समुग्धाया वेदणा दुविहा णो इत्थिवेदगा णो पुरिस| वेदगा नपुंसगवेदगा ठितीए जनेणं अंतोमुहन्तं उकोसेणं बाबीसं बाससहस्साइं ' अज्झवसाणा पसत्थावि अपसत्थावि अणुबंधो जहा ठिती १, से णं भंते! पुढविकाइए पुणरवि पुढविकाइएति केवतियं कालं सेवेज्जा ?, केवतियं कालं गतिरागति करेजा ?, गोयमा ! भवादेसेणं जह० दो भवग्गहणाई उक्कोसे० असंखेज्जाई भवग्गहणाई कालादेसेणं जहनेणं दो अंतोमुहत्ता उकोसेणं असंखेचं कालं एवतियं जाव करेजा १, सो चेव जहनकालद्वितीएस उवयन्नो जनेणं अंतोमुहुत्तठितीएस उक्कोसेणवि अंतोमुहतहितीएस एवं | चैव वत्तया निरवसेसा २, सो चेव उक्कोसकालहितीएस उबवन्नो जनेणं बावीसवाससहस्सट्टितीएस उक्को सेणावि बाबीसवाससहस्सद्वितीएस सेसं तं चैव जाव अणुबंधोत्ति, णवरं जहनेणं एको वा दो वा | तिन्नि वा उक्कोसेणं संखेजा वा असंखेज्जा वा उबव० भवादे० जह० दो भवग्गह० उको० अड्ड भवग्गह० कालादे० जह० बाबीसं बासस० अंतोमुत्तमम्भहि० उक्कोसेणं छावन्तरिं वाससहस्नुत्तरं स्यसहस्सं एवतियं कालं जाव करेज्या ३, सो चेव अप्पणा जहन्नकालद्वितीओ जाओ सो चेव पढमिल्लओ गमओ Eucation International For Parts Only ~ 1650~ त्पादः सू ७०१ ॥ ८२३ ॥ Page #1652 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक -1, उद्देशक [१२], मूलं [७०१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७०१] भाणियबो नवरं लेस्साओ तिन्नि ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहत्तं अप्पसत्था अज्ज्ञवसाणा हि अणुबंधो जहा ठिती सेसं तं चेव ४, सो चेव जहन्नकालहितीएम उववन्नो एसो चेव चउत्थगमगवत्तवया । |भाणियबा ५, सो चेव उकोसकालद्वितीएमु उववन्नो एस चेव वत्तवया नवरं जहन्नेणं एको वा दोचा तिन्नि वा उकोसे० संखे० असंखेज्जा वा जाव भवादेसेणं जहन्नेणं दो भवग्गहणाई उकोसेणं अह भवग्गहणाई कालादेसेणं जहन्नेणं वावीसवाससहस्साई अंतोमुहुत्तमम्भहियाई उक्कोसेणं अट्ठासीई वाससहस्साई चाहिं अंतोमुहुत्तेहिं अब्भहियाइं एवतियं०६, सो चेव अप्पणा उक्कोसकालहितीओ जाओ एवं तइयगमगसरिसो निरवसेसो भाणियहो नवरं अप्पणा से ठिई जहन्नेणं बावीसवाससहस्साई उक्कोसेणवि बावीसं वाससहस्साई ७, सो चेव जहन्नकालद्वितीएसु उववन्नो जहन्नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं, एवं जहा सत्तमगमगोजाव भवादेसो, कालादेसेणं जहन्नेणं बावीसं वाससहस्साई अंतोमुहत्तमभहियाई उक्कोसेणं अट्ठासीहं वाससहस्साई चाहिं अंतोमुहुत्तेहिं अभहियाई एवतियं०८, सो चेव उफोसकालद्वितीएसु उचवन्नो जहन्नेणं बावीसंवाससहस्सट्टितीएसु उक्कोसेणवि बावीसवासहस्सद्वितीएस एस चेव सत्तमगमगवत्तव्वया जाणियचा जाव भवादेसोत्ति कालादेजह. चोयालीसं वाससहस्साई उकोसेणं छावत्तरिवाससहस्सुत्तरं |सयसहस्सं एवतियं ९॥ जइ आउक्काइयएगिदियतिरिक्खजोणिएहिंतो उववजंति किं मुहमआऊ० बादर| आउ० एवं चउकाओ भेदो भाणिययो जहा पुढ विक्काइयाणं, आउक्काइयाणं भंते ! जे भविए पुढविक्काइएम दीप अनुक्रम [८४६] For P OW ~1651~ Page #1653 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक -1, उद्देशक [१२], मूलं [७०१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७०१] २४ शतके उद्देशः१२ पृथ्व्याचत्पादः सू७०१ व्याख्या ५ उववज्जित्तए सेणं भंते ! केवइकालहितीएसु उववज्जिज्जा ?, गोयमा ! जहन्नेणं अंतोमुत्तहिती० उक्कोसेणं प्रजातिः बाबीसंवाससहस्सटि उवव०, एवं पुढविक्काइयगमगसरिसा नव गमगा भाणियचा ९, नवरं थिबुगविंदुस- अभयदेवी-ठिए, ठिती जहन्नेणं अंतोमुहुर्त उकोसेणं सत्त वाससहस्साई, एवं अणुबंधोवि एवं तिसुवि गमएसु, ठिती या वृत्तिः संवेहो तइयछट्ठसत्तमट्ठमणवमगमेसु भवादेसेणं जह दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई, से सेसु चउसु गमएसु जहन्नेणं दो भवग्गहणाई उफोसेणं असंखेजाई भवग्गहणाई, ततिपगमए कालादेसेणं 11८२८॥ x जहन्नेणं बावीसं वाससहस्साई अंतोमुहुत्तमम्भहियाई उक्कोसेणं सोलमुत्तरं वाससयसहस्सं एवतियं, छटेगमए कालादेसेणं जहन्नेणं बावीसं चाससहस्साई अंतोमुत्तमन्भहियाई उकोसेणं अट्ठासीतिं वाससहस्साई चाहिं अंतोमुहत्तेहिं अन्भहियाई एवतियं०, सत्तमे गमए कालादेसेणं जहन्नेणं सत्त वाससहस्साई अंतोमुहसमम्भहि याई कोसेणं सोलमुत्तरवाससयसहस्सं एवतियं०, अहमे गमए कालादेसेणं जहोणं सत्त वाससहस्साई अंतो8 मुत्तमम्भहियाई उकोसेणं अट्ठावीसं बाससहस्साई चाहिं अंतोमुटुत्तेहिं अम्भहियाई एथतिय०, णयमे गमए भवादेसेणं जहन्नेणं दोभवग्गहणाई उकोसेणं अट्ठ भवग्गहणाई कालादेसेणं जहनेणं एकूणतीसाइं वाससह|स्साई उकोसणं सोलमुत्तरं वाससयसहस्सं एवतियं०, एवं णवमुवि गमएसु आउफाइपठिई जाणियबा९॥जह तेउकाइएहिंतो उवव० तेउकाइयाणचि एस व वत्तवया नवरं नवसुवि गमएसु तिति लेस्साओ तेउक्काइयाणं मईकलावसंठिया ठिई जाणियबा तईयगमए कालादेजह बाबीसं वाससह अंतोमुहुत्तमभहि उक्कोसेणं दीप अनुक्रम [८४६] RSSC+ CX inc२४॥ ~1652~ Page #1654 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक -1, उद्देशक [१२], मूलं [७०१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७०१] अट्ठासीर्ति वासहस्साह वारसहिं राइदिएहिं अन्भहियाई एवतियं एवं संवेहो उवजुंजिऊण भाणियचो ९॥ जइ बाउक्काइएहितो वाउकाइयाणवि एवं चेव णव गमगा जहेव तेउकाइयाणं णवरं पडागासंठिया प० संवेहो | वाससहस्सेहि कायद्यो सहयगमए कालादे०जह. बावीसं वाससहस्साई अंतोमुहुत्तमम्भहियाई उक्कोसेणं एगं वाससयसहस्सं एवं संघहो उव जिऊण भाणियबो॥जह वणस्सइकाइएहिंतो उवष० वणस्सइकाइ-18 याणं आउकाइयगमगसरिसा णव गमगा भाणियषा नवरंणाणासंठिया सरीरोगाहणा प० पढमएमु पच्छि|ल्लएसु यतिसु गमएसु जह• अंगुलस्स असंखेजइभागं उक्कोसेणं सातिरेगं जोपणसहस्सं मझिल्लएसु तिसु तहेव जहा पुढविकाइयाणं संवेहो ठिती य जाणियवा तझ्यगमे कालादेसेणं जहन्नेणं यावीसं घास-|| द्र सह. अंतोमुटुसमन्भहियाई उकोसेणं अट्ठावीसुसरं वाससयसहस्सं एवतियं एवं संघहो उवजुजिऊण & | भाणियचो (सूत्रं ७०१)॥ तत्र च 'जहा वर्फतीए'त्ति इत्यादिना यत्सूचितं तदेवं दृश्य-किं एगिदियतिरिक्खजोणिपहिंतो उववजंति जाव पंचिंदियतिरिक्खजोणिएहिंतो उववजति !, गोयमा! एगिदियतिरिक्खजोणिएहिंतो जाव पंचिंदियतिरिक्खजोणिपहितोवि ववजति'इत्यादि, तृतीये गमे 'नवरं जहन्नेणं एको वेत्यादि प्राक्तनगमयोरुसित्सुबहुत्वेनासावेया एवोत्पद्यन्त | इत्युक्तम् इह तूत्कृष्टस्थितय एकादयोऽसोयान्ता उत्पद्यन्ते उत्कृष्टस्थितिपूत्पित्सूनामल्पत्वेनैकादीनामप्युत्पादसम्भ|वात् , 'उकोसेणं अह भवग्गहणाईति, इहेदमवगन्तव्यं यत्र संवेधे पक्षद्वयस्य मध्ये एकत्रापि पक्षे उत्कृष्टा स्थिति दीप अनुक्रम [८४६] 156 *993 ~1653~ Page #1655 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ७०१ ] दीप अनुक्रम [८४६] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [१२] मूलं [ ७०१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या ४ भवति तत्रोत्कर्षतोऽष्टौ भवग्रहणानि तदन्यत्र त्वसश्वेयानि ततश्चेहोत्पत्तिविषयभूतजीवेषूत्कृष्टा स्थितिरित्युत्कर्षतोऽष्टौ प्रज्ञप्तिः भवग्रहणान्युक्तानि, एवमुत्तरत्रापि भावनीयमिति, 'छावत्तरिं वाससयसहस्संति द्वाविंशतेर्वर्षसहस्राणामष्टाभि या वृत्तिः २ ||८२५|| अभयदेवी- 2 भवग्रहणैर्गुणने षट्सप्ततिवर्षसहस्राधिकं वर्षलक्षं भवतीति १७६०००, चतुर्थे गमे 'लेसाओ तिन्नि'त्ति जघन्यस्थितिकेषु देवो नोत्पद्यते इति तेजोलेश्या तेषु नास्तीति षष्ठे गमे 'उकोसेणं अट्ठासीइं घाससहस्साई इत्यादि तत्र जघन्यस्थितिकस्योत्कृष्टस्थितिकस्य च चतुष्कृत्व उत्पन्नत्वाद् द्वाविंशतिर्वर्षसहस्राणि चतुर्गुणितान्यष्टाशीतिर्भवन्ति चत्वारि चान्तर्मुहर्त्ता नीति, नवमे गमे 'जहनेणं चोयालीसं 'ति द्वाविंशतेर्वर्षसहस्राणां भवग्रहणद्वयेन गुणने चतुश्चत्वा रिंशत्सहस्राणि भवन्तीति ॥ एवं पृथिवीकायिकः पृथिवीकायिकेभ्य उत्पादितः, अथासावेवान्कायिकेभ्य उत्पाद्यते'जह आउक्काइए' त्यादि, 'चक्कओ भेदोत्ति सूक्ष्मवादरयोः पर्याप्तकापर्याप्तकभेदात् 'संवेहो तइयछट्टेत्यादि तत्र |भवादेशेन जघन्यतः संवेधः सर्वगमेषु भवग्रहणद्वयरूपः प्रतीतः उत्कृष्टे च तस्मिन् विशेषोऽस्तीति दर्श्यते, तत्र च तृती यादिषु सूत्रोक्तेषु पञ्चसु गमेषूत्कर्षतः संबेधोऽष्टौ भवग्रहणानि, पूर्वप्रदर्शिताया अष्टभवग्रह्णनिबन्धनभूतायास्तृतीयपष्ठसप्तमाष्टमेष्वेकपक्षे नवमे तु गमे उभयत्राप्युत्कृष्टस्थितेः सद्भावात्, 'सेसेसु वसु गमएसु'ति शेषेषु चतुर्षु गमेषु| प्रथमद्वितीयचतुर्थपञ्चमलक्षणेषूत्कर्षतोऽसत्येयानि भवग्रहणानि, एकत्रापि पक्षे उत्कृष्टस्थितेरभावात् । 'तयगमए काला एसेणं जहनेणं बावीसं वाससहस्साई ति पृथिवीकायिकानामुत्पत्तिस्थानभूतानामुत्कृष्टस्थितिकत्वात्, 'अंतो मुहुत्तमम्भहियाई ति अप्कायिकस्य तत्रोत्पित्सोरौधिकत्वेऽपि जघन्यकालस्य विवक्षितत्वेनान्तर्मुहूर्त्तस्थितिकत्वात्, Jan Eucation International For Par Use Only ~ 1654 ~ २४ शतके उद्देशः १२ पृथ्व्याउ त्पादः सू ७०१ ॥८२५ ॥ waryru Page #1656 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक -1, उद्देशक [१२], मूलं [७०१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७०१] |'उकोसेणं सोलमुत्तरं वाससयसहस्स'ति, इहोत्कृष्टस्थितिकत्वात्पृथिवीकायिकानां तेषां च चतुर्णा भवानां भावात् तत्रोत्पित्सोश्चाप्कायिकस्यौधिकत्वेऽप्युत्कृष्ट कालस्य विवक्षितत्वादुत्कृष्टस्थितयश्चत्वारस्तद्भवाः, एवं च द्वाविंशतेर्वर्ष| सहस्राणां सप्तानां च प्रत्येक चतुर्गुणितत्वे ४००००। २४०००। मीलने च षोडशसहस्राधिक लक्षं भवति ११६०००, |'छट्टे गमए'इत्यादि, षष्ठे गमे हि जघन्यस्थितिक उत्कृष्टस्थितिषूत्पद्यत इत्यन्तर्मुहूर्तस्य वर्षसहस्रद्वाविंशतेश्च प्रत्येक चतुर्भवग्रहणगुणितत्वे यथोक्तमुत्कृष्ट कालमानं स्यात् ८८००० अत एव सप्तमादिगमसंवेधा अप्यूह्याः नवरं नवमे । | गमे जघन्येनकोनत्रिंशद्वर्षसहस्राणि अप्कायिकपृथिवीकायिकोत्कृष्टस्थितेमीलनादिति ॥ अथ तेजस्कायिकेभ्यः पृथि-15 वीकायिकमुत्पादयन्नाह-'जईत्यादि, "तिन्नि लेसाओ'त्ति अप्कायिकेषु देवोत्पत्तेः तेजोलेश्यासद्भावाच्चतम्रस्ता उक्ताः इह तु तदभावात्तिन एवेति, 'ठिई जाणियवति तत्र तेजसो जघन्या स्थितिरन्तर्मुहुर्तमितरा तु त्रीण्यहोरात्राणीति । 'तईयगमे इत्यादि, तृतीयगमे औधिकस्तेजस्कायिक उत्कृष्टस्थितिषु पृथिवीकायिकेपूत्पद्यते इत्यत्रैकस्य पक्षस्योत्कृष्टस्थितिकदत्वमतोऽष्टौ भवग्रहणान्युत्कर्षतः, तत्र च चतुएं पृथिवीकायिकोत्कृष्टभवग्रहणेषु द्वाविंशतेवर्षसहस्राणां चतुर्गुणितत्वेऽष्टा शीतिस्तानि भवन्ति, तथा चतुर्वेव तेजस्कायिकभवेषूत्कर्षतः प्रत्येकमहोरात्रत्रयपरिमाणेषु द्वादशाहोरात्राणीति, एवं संवेहो उवजुजिकण भाणियघोत्ति, स चैवं-पष्ठादिनवान्तेषु गमेष्वष्टौ भवग्रहणानि तेषु च कालमानं यथायोगम-||8 भ्यूज़, शेषगमेषु तूत्कृष्टतोऽसोया भवाः कालोऽप्यसयेय एवेति ॥ अथ वायुकायिकेभ्यः पृथिवीकायिकमुत्पादयन्नाह'जई त्यादि, 'संवेहो वाससहस्सेहिं कायवोत्ति तैजस्कायिकाधिकारेऽहोरात्रैः संवेधः कृतः इह तु वर्षसहस्रः स कार्यों SACROSSACSCORROSAGAR दीप अनुक्रम [८४६] ~ 1655~ Page #1657 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक -1, उद्देशक [१२], मूलं [७०१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७०१] 15645600-% वायूनामुत्कर्षतो वर्षसहस्रत्रयस्थितिकत्वादिति । 'तइयगमए'इत्यादि, 'उकोसेणं एग वाससयसहस्सं'ति अत्राष्टौ भव- व्याख्या- वाचूनापुर २४ शतके प्रज्ञप्तिःग्रहणानि तेषु च चतुर्वष्टाशीतिवर्षसहस्राणि पुनरन्येषु चतुषु वायुसत्केषु वर्षसहस्रत्रयस्य चतुर्गुणितत्वे द्वादश उभयमी-1 उद्देश:१२ अभयदेवी- लने च वर्षलक्षमिति, 'एवं संवेहो उव जिऊण भाणियों'त्ति स च यत्रोत्कृष्टस्थितिसम्भवस्तत्रोत्कर्षतोऽष्टौ भवग्रह पृथ्व्याउया वृत्तिः२ णानि इतरत्र वसोयानि, एतदनुसारेण च कालोऽपि वाच्य इति ॥ अथ वनस्पतिभ्यस्तमुत्पादयन्नाह-'जइ वण-| स्पाद सईत्यादि, 'वणस्सइकाइयाणं आउकाइयगमसरिसा नव गमा भाणियवत्ति, यस्त्वत्र विशेषस्तमाह-'णाणा- सू७०१ ॥८२६॥ 8 संठिए'त्यादि, अकायिकानां स्तिबुकाकारावगाहना एषां तु नानासंस्थिता । तथा 'पढमएस'इत्यादि, प्रथमकेष्वौधिकेषु |गमेषु पाश्चात्येषु चोत्कृष्टस्थितिकगमेष्ववगाहना वनस्पतिकायिकानां द्विधाऽपि मध्यमेषु जघन्यस्थितिकगमेषु त्रिषु यथा प्रधि वीकायिकानां पृथिवीकायिकेषूत्पद्यमानानामुक्ता तथैव वाच्या, अङ्गलासयातभागमात्रैवेत्यर्थः, 'संवेहो ठिई य जाणि-13 8 यत्ति तत्र स्थितिरुत्कर्षतो दशवर्षसहस्राणि जघन्या तु प्रतीतैव, एतदनुसारेण संवेधोऽपि ज्ञेयः, तमेवैकन गमे दर्श यति-तइए'इत्यादि, 'उकोसेणं' अट्ठावीसुत्तरं वाससयसहस्संति, इह गमे उत्कर्षतोऽष्टौ भवग्रहणानि तेषु च चत्वारि पृथिव्याश्चत्वारि च वनस्पतेः तत्र चतुष पृथिवीभवेधूत्कृष्टेषु वर्षसहस्राणामष्टाशीतिः तथा वनस्पतेर्दशवर्षसहस्रायु| एकत्वाचतुएं भवेषु वर्षसहस्राणां चत्वारिंशत् उभयमीलने च यथोक्तं मानमिति ।। अथ द्वीन्द्रियेभ्यस्तमुत्पादयन्नाह ॥२६॥ | जइ बेइंदिएहितो उपवनंति किं पजत्तबेइदिएहितो उपव० अपज्जत्तबेईदिएहितो?, गोयमा ! पजत्तबेईदिएहितो उपव० अपज्जत्तबेईदिएहितोवि उबव०, बेइंदिए णं भंते ! जे भविए पुषिकाइएसु उपवन्नित्तए। दीप अनुक्रम [८४६] CROSACRESS* ~16564 Page #1658 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक [-], उद्देशक [१२], मूलं [७०२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७०२] से णं भंते ! केवतिकालं ?, गोयमा ! जह. अंतोमुहुत्तहितीएसु उक्कोसेणं बावीसंवाससहस्सहितीएसु, तेल सणं भंते ! जीवा एगसमएणं.१, गोयमा ! जहन्नेणं एको वा दो चा तिन्नि वा उफोसे० संखेजा था असं० उवचछेचट्ठसंघयणी ओगाहणा जहनेणं अंगुलस्स असंखेजहरू उक्कोसेणं बारस जोयणाई हंडसंठिया दितिनिलेसाओ सम्मदिहीचि मिच्छादिठ्ठीवि नो सम्मामिच्छादिही दो णाणा दो अन्नाणा नियमं गोल मणजोगी वयजोगीवि काथजोगीवि उबओगो दुविहोवि चत्तारि सन्नाओ चत्तारि कसाया दो इंदिया । छाप-जिभिदिए य फासिदिए य, तिन्नि समुग्धाया सेसं जहा पुढविकाइयाणं णवर ठिती जहन्नेणं| [अंतोमुहत्तं जक्कोसेणं बारस संवच्छराई एवं अणुबंधोऽधि, सेसं तं चेच, भवादे०जह दो भ० को |संखेज्जाई भवग्गहणाई कालादे०जहन्ने०दो अंतोमु० उक्कोसे० संखेनं कालं एवतियं०१, सो चेव जहनका-1 लहितीएसु ववन्नो एस व वत्तवया सवा २, सो चेव उक्कोसकालहितिएसु उववन्नो एसा चेष दिपस्सी लद्धी नवरं भवादे०जह दो भवग्ग. उक्कोसेणं अह भवग्गहणाई कालादे० जह. बावीसं वाससहस्साई है अंतोमुत्तमम्भको अट्ठासीति वाससहस्साई अडयालीसाए संवच्छरेहिं अमहियाई एवतियं०३. सो चेव अप्पणा जहन्नकालाहितीओ जाओ तस्सवि एस चेव वत्तवया तिसुवि गमएसु नवरं इमाई सत्त णाणत्ताई सरीरोगाहणा जहा पुढविकाइयाणं णो सम्मदिट्ठी मिच्छदिट्ठीणो सम्मामिच्छादिट्टी दो अन्नाणा णियमद णो मणजोगीणो वयजोगी कायजोगी ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुतं अज्झक्साणा अप FACCOCACANC542 दीप अनुक्रम [८४७] ~1657~ Page #1659 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ७०२] दीप अनुक्रम [८४७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [१२] मूलं [ ७०२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥८२७॥ सस्था अणुबंधो जहा ठिती संवेहो तहेब आदिल्लेसु दोसु गमएसु तइयगमए भवादेसो तहेव अट्ठ भवग्गहणाई कालादेसेणं जहनेणं बावीस वाससहस्साई अंतोमुत्तमम्भहियाई उक्कोसेणं अट्ठासीतिं वाससहस्साई चउहिं अंतोमुहतेहिं अमहियाई ६, सो चेव अप्पणा उक्कोसकालद्वितीओ जाओ एयस्सवि ओहियगमगसरिसा तिनि गमगा भाणिया नवरं तिसृवि गमएस ठिती जहन्नेणं वारस संबच्छराई उक्कोसेणवि बारस संवच्छराई, एवं अणुबंधोवि, भवादे० जह० दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई, कालादे० उवजुज्जिऊण भाणियां जाव णबमे गमए जहनेणं बावीसं वाससहस्साई बारसहिं संच्छरेहिं अम्महि० उक्कोसे० अट्ठासीती वाससहस्साई अडयालीसाए संबच्छरेहिं अम्महियाई एवतियं ९ ॥ जइ तेईदिएहिंतो उववज्जइ एवं चैव नव गमगा भाणिया नवरं आदिलेसु तिसुवि गमएस सरीरोगाहणा जहनेणं अंगुलस्स असंखेबइ भागं उक्कोसेणं तिन्नि गाउपाई तिन्नि इंदियाई ठिती जहनेणं अंतोमुहुत्तं उक्कोसेणं एगूणपनं राईदियाई, तइयगमए कालादेसेणं जहनेणं बाबीसं वाससहस्साइं अंतोमुत्तमम्भहियाई उक्कोसेणं अट्ठासीति | वाससहस्साई छन्नउई राईदियस्यमन्महियाई एवतियं०, मज्झिमा तिन्नि गमगा तहेव पच्छिमषि तिन्नि गमगा तहेव नवरं ठिती जहशेणं एकूणपन्नं राइंदियाई उक्कोसेणचि एगूणपन्नं राइंदियाई संवेहो उबजुंजिऊण भाणियो ९ ॥ जइ चउरिदिएहिंतो उबवजह एवं चैव चरिंदियाणवि नव गमगा भाणिया नवरं | एतेसु चेव ठाणेसु नाणत्ता भाणियता सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसे० चत्तारि Internationa For Park Use Only ~1658~ २४ शतके उद्देशः १२ द्वीन्द्रियादिभ्यः पृअध्युत्पादः सू ७०२ ॥८२७॥ Page #1660 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक [-], उद्देशक [१२], मूलं [७०२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७०२] || गाउयाई ठिती जहन्नेणं अंतोमुहसं उकोसेण य छम्मासा एवं अणुबंधोवि चत्तारि इंदियाई सेसं तहेब जाव नवमगमए कालादेसेणं जह० बावीसं वाससहस्साई छहिं मासेहिं अम्भहियाई उक्कोसेणं अट्ठासीति वाससहस्साई चवीसाए मासेहिं अन्भहियाई एवतियं ९॥ जद पंचिंदियतिरिक्खजोणिएहितो उवव किं सन्निपंचिंदियतिरिक्खजोणिएहितो उववज्जति असन्निपंचिंदियतिरिक्खजोणिए.१, गोयमा ! सन्निपंचि-13 दिय०, जइ असन्निपंचिंदिय० किं जलयरेहिंतो उ० जाय किं पज्जत्तएहिंतो उववजंति अपजत्तएहिंतो उव०१, गोयमा ! पजत्तएहितोवि उवव० अपज्जत्तएहितोवि उवव०, असन्निपंचिंदियतिरिक्खजोणिए णं भंते !जे भविए । पुढविकाइएसु उववजित्तए से णं भंते ! केवति', गो ! जहनेणं अंतोमुहत्तं उक्कोसेणं बावीसं वाससह, ते दणं भंते ! जीवा एवं जहेव बेइंदियस्स ओहियगमए लद्धी तहेव नवरं सरीरोगाणा जह• अंगुलस्स असंखे०४ भाउको जोयणसह पंचिंदिया ठिती अणुवं० जह० अंतोमु उको० पुषको सेसं तं चेव भवादे०जह दो || काभवग्गहणाई उको अट्ठ भवग्गहणाई, कालादेसेणं जहदो अंतोमु० उको०चत्तारि पुषकोडीओ अट्ठासीतीए दवाससहस्सेहिं अम्भहियाओ एवतियं णवसुवि गमएसु कायसंवेहो भवादे जहन्ने] दो भवग्गणाई उको-/x से अट्ट भवग्गणाई कालादे० उवजुज्जिऊण भाणियो, नवरं मज्झिमएसु तिसु गमएसु जहेव बेइंदियस्स || पछिल्लएसु तिसु गमएसु जहा एतस्स चेव पतमगमएसु, नवरं ठिती अणुबंधो जहन्नेणं पुषकोडी कोसेणवि पुवकोडी, सेसं तं चेव जाव नवमगमएसु जह० पुषकोडी वावीसाए बाससहस्सेहिं अन्भहिया उक्कोसेणं 4SCRICS दीप अनुक्रम [८४७] ~1659~ Page #1661 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक [-], उद्देशक [१२], मूलं [७०२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: .. . दीन्द्रिया प्रत सूत्रांक [७०२]] चित्तारि पुवकोडीओ अट्ठासीतीए वाससहस्सेहिं अम्भहियाओ एवतियं कालं सेविवा९॥जह सन्निपंचिंदिय-2 २४ शतके प्रज्ञप्तिः तिरिक्खजोणिए किं संखेजवासाउय. असंखेजवासाउय०१, गोयमा ! संखेनवासाउय. णो असंखेजवा- उद्देशः १२ साउय, जइ संखेजवासाउय० किं जलयरेहिंतो सेसं जहा असन्नीणं जाव ते णं भंते ! जीवा एगसमएणं यावृत्तिः२४ | केवतिया उथवनंति एवं जहा रयणप्पभाए उववजमाणस्स सन्निस्स तहेव इहवि, नवरं ओगाहणा जहन्नेणं दिभ्यः व्युत्पाद | अंगुलस्स असंखेजहभागं उक्कोसेणं जोयणसहस्सं सेसं तहेब जाव कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उको-16 1८२८॥ सू७०२ | सेणं चत्तारि पुचको अट्ठासीतीए वाससहस्सेहिं अमहियाओ एवतियं०, एवं संवेहो णवसुवि गमएमु । जहा असन्नीणं तहेब निरवसेसं लव्ही से आदिल्लएसु तिमुवि गमएम एस चेव मजिलल्लएसु तिमुवि गम-1|3|| एम एस चेव नवरं इमाई नव णाणताहं ओगाहणा जहन्नेणं अंगुलस्स असंखेजति० उको अंगु० असंखे०तिथि। लेस्साओ मिच्छादिही दो अन्नाणा कायजोगी तिन्नि समुग्घाया ठिती जहन्नेणं अंतोमुत्तं उक्को अंतोमु० | अप्पसत्था अज्झवसाणा अणुबंधो जहा ठिती सेसं तं चेव पच्छिल्लएसु तिमुवि गमएमु जहेब पढमगमए णवरं ठिती अणुबंधो जहन्नेणं पुषकोडी उक्कोसेणवि पुबकोडी सेसं तं चेव ९ (सूत्रं ७०२)॥ 'जह बेइंदिए'त्यादि, 'वारस जोयणाई'ति यदुक्तं तच्छसमाश्रित्य, यदाह-"संखो पुण बारस जोयणाई"ति | १८२८॥ oilr शङ्ख पुनर्वादश योजनानि । ] 'सम्मदिट्ठीवित्ति एतच्चोच्यते सास्वादनसम्यक्त्वापेक्षयेति, इयं च वक्तव्यतीधिकदीन्द्रियस्यौधिकपृथिवीकायिकेषु, एवमेतस्य जपन्यस्थितिष्वपि तस्यैवोत्कृष्टस्थितिषूत्पत्ती संवेधे विशेषोऽत एवाह -CAMCN दीप अनुक्रम [८४७] ~ 1660~ Page #1662 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक [-], उद्देशक [१२], मूलं [७०२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७०२] 458458454646-45-435-2564X Pi'नवर'मित्यादि, 'अट्ठ भवग्गहणाईति एकपक्षस्योत्कृष्टस्थितिकत्वात् 'अडयालीसाए संवच्छरेहि अम्भहियाई'ति चतुषु द्वीन्द्रियभवेषु द्वादशाब्दमानेष्वष्टचत्वारिंशत्संवत्सरा भवन्ति तैरभ्यधिकान्यष्टाशीतिवर्षसहस्राणीति, द्वितीयस्यापि गमत्रयस्यैव वक्तव्यता विशेषं त्वाह-नवर'मित्यादि, इह सप्तनानात्वानि शरीरावगाहना यथा पृथिवीकायिकानामअलासङ्ख्येयभागमानमित्यर्थः, प्राक्तनगमत्रये तु द्वादशयोजनमानाऽप्युक्तति ?, तथा 'नो सम्मदिट्टी' जघन्यस्थितिकतया को | सासादनसम्यग्दृष्टीनामनुत्पादात्, प्राक्तनगमेषु तु सम्यग्दृष्टिरप्युक्तोऽजघन्यस्थितिकस्यापि तेषु भावात् २, तथा द्वे | अज्ञाने प्राक् च ज्ञाने अप्युक्ते २, तथा योगद्वारे जघन्यस्थितिकत्वेनापर्याप्तकत्वान्न वाग्योगः प्राक् चासावप्युक्तः ४, तथा | स्थितिरिहान्तमुहूत्तमेव प्राक् च संवत्सरद्वादशकमपि ५, तथाऽध्यवसानानीहाप्रशस्ताम्येव प्राक् चोभयरूपाणि ६, सप्तम | नानात्वमनुबन्ध इति, संवेधस्तु द्वितीयत्रयस्याद्ययोर्द्वयोर्गमयोरुत्कर्पतो भवादेशेन सजवेयभवलक्षणः कालादेशेन च सवे|यकाललक्षणः ७, तृतीये तु विशेषमाह-'ताए गमए'इत्यादि, अन्त्यगमत्रये 'कालादेसेणं उबजुजिऊण भाणियधति | यत्तदेवं प्रथमे गमे कालत उत्कर्षतोऽष्टाशीतिवर्षसहस्राण्यष्टचत्वारिंशता वरधिकानि द्वितीये त्वष्टचत्वारिंशद् वर्षाण्यन्त हर्त्तचतुष्टयाधिकानि तृतीये तु संवेधो लिखित एवास्ते ॥ अथ श्रीन्द्रियेभ्यस्तमुत्पादयन्नाह-'जइ तेइंदी'त्यादि, 'छन्नउयराईदियसयअमहियाई'ति इह तृतीयगमेऽष्टी भवास्तत्र च चतुर्पु त्रीन्द्रियभवेषूत्कर्षत एकोनपश्चाशद्रात्रिन्दिवप्रमाणेषु यथोक्तं कालमानं भवतीति, 'मजिझमा तिन्नि गमा तहेव'त्ति यथा मध्यमा द्वीन्द्रियगमाः, 'संवेहो उवउज्जिकण भाणियबो'त्ति स च पश्चिमगमत्रये भवादेशेनोत्कर्षतः प्रत्येकमष्टी भवग्रहणानि, कालादेशेन तु पश्चिमगमत्रयस्य दीप अनुक्रम [८४७] ~1661 Page #1663 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ७०२] दीप अनुक्रम [८४७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [१२] मूलं [ ७०२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥८२९ ॥ प्रथमगमे तृतीयगमे चोत्कर्षतोऽष्टाशीतिर्वर्षसहस्राणि षण्णवत्यधिकरात्रिन्दिवशताधिकानि द्वितीये तु पण्णवत्युत्तरं दिनश| तमन्तर्मुहूर्त्तचतुष्टयाभ्यधिकमिति । अथ चतुरिन्द्रियेभ्यस्तमुत्पादयन्नाह – 'जई'त्यादि, नवरं 'एएस चेव ठाणेसु'त्ति वक्ष्य| माणेष्ववगाहनादिषु नानात्वानि - द्वीन्द्रियत्रीन्द्रियप्रकरणापेक्षया चतुरिन्द्रियप्रकरणे विशेषभणितव्यानि भवन्ति तान्येव दर्शयति-- 'सरीरे'त्यादि, 'सेसं तहेव'त्ति 'शेषम्' उपपातादिद्वारजातं तथैव यथा त्रीन्द्रियस्य, यस्तु संबेधे विशेषो न दर्शितः स स्वयमभ्यूह्य इति ॥ अथ पञ्चेन्द्रियतिर्यग्भ्यस्तमुत्पादयन्नाह - 'जई'त्यादि, 'उकोसेणं अट्ठ भवग्गहणाई'ति अनेनेदमवगम्यते यथोत्कर्षतः पचेन्द्रियतिरचो निरन्तरमष्टौ भवा भवन्ति एवं समानभवान्तरिता अपि भवान्तरैः सहाचैव भवन्तीति, 'कालादेसेणं वउजिऊण भाणियति तत्र प्रथमे गमे कालतः संवेधः सूत्रे दर्शित एव द्वितीये तूत्कृष्टोऽसौ चतस्रः पूर्वको व्यश्चतुर्भिरन्तर्मुहूत्तैरधिकाः, तृतीये तु ता एवाष्टाशीत्या वर्षसहस्रैरधिकाः, उत्तरगमेषु त्यति| देशद्वारेण सूत्रोक्त एवासाववसेय इति ॥ अथ सञ्ज्ञिपश्चेन्द्रियेभ्यस्तमुत्पादयन्नाह - 'जइ सन्नी'त्यादि, 'एवं संवेहो नवसु गमएसु' इत्यादि, 'एवम्' उक्ताभिलापेन संवेधो नवस्वपि गमेषु यथाऽसन्शिनां तथैव निरवशेष इह वाच्यः, असशिनां सञ्ज्ञिनां च पृथिवीकायिकेपूत्पित्सूनां जघन्यतोऽन्तर्मुहूर्त्तायुष्कत्वात् उत्कर्षतश्च पूर्वकोव्यायुष्कत्वादिति । 'लद्धी | से' इत्यादि, 'लब्धि:' परिमाणसंहननादिप्राप्तिः 'से' तस्य पृथिवीकायिकेषूत्पित्सोः सम्झिन आये गमत्रये 'एस चेव' ति या रत्नप्रभायामुत्पित्सोस्तस्यैव मध्यमेऽपि गमत्रये एषैव लब्धिः, विशेषस्त्वयं-- 'नवर' मित्यादि, नव च नानात्वानि Ja Eucation International For Penal Use Only ~ 1662 ~ २४ शतके उद्देशः १२ पञ्चेन्द्रियतिर्यगन्ते भ्यः पृथ्व्या उत्पाद: सू ७०२ ॥८२९॥ wor Page #1664 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक [-], उद्देशक [१२], मूलं [७०२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७०२] दीप जघन्यस्थितिकत्वाद्भवन्ति तानि चावगाहना १ लेश्या २ दृष्टि ३ अज्ञान ४ योग ५ समुद्घात ६ स्थित्य ७ ध्यवसाना1८नुबन्धा ९ ख्यानि ॥ अथ मनुष्येभ्यस्तमुत्पादयन्नाह जइ मणुस्सेहिंतो उवव० किं सन्नीमणुस्सहिंतो उवव० असन्नीमणुस्से ?, गोयमा ! सन्नीमणुस्सेहितो असन्नीमणुस्सेहितोवि उवव०, असन्निमणुस्से णं भंते जे भविए पुढविकाइएसु० से णं भंते ! केवतिकालं एवं जहा असन्नीपंचिंदियतिरिक्खस्स जहन्नकालद्वितीयस्स तिनि गमगा तहा एयस्सवि ओहिया तिन्नि गमगा भाणितहेव निरवसे० सेसा छ न भण्णंति १॥ जइ सन्निमणुस्सेहिंतो उवव० किं संखेन्जवासाउथ असंखेजवासाउय०१, गोयमा ! संखेजवासाउय० णो असंखेजवासाउय०, जइ संखेन्जवासाउय० किं| पज्जत्त० अपजस०, गोयमा ! पज्जत्तसंखे० अपजत्तसंखेजवासा०, सन्निमणुस्से णं भंते ! जे भविए पुढ|| विकाइएसु उवव० से णं भंते ! केवतिकालं०१ गोयमा ! जह० अंतोमु. उको० घावीसं वाससहस्सठिती-॥४ पसु, ते णं भंते ! जीवा एवं जहेव रयणप्पभाए उववजमाणस्स तहेव तिसुवि गमएसु लद्धी नवरं ओगाहणा जह• अंगुलस्स असंखेजइभार्ग उक्को पंचधणुसयाई ठिती जहा अंतोमुहतं उको पुरकोडी एवं| अणुबंधो संवेहो नवसु गमएसु जहेव सन्निपंचिंदियस्स मजिझल्लएसु तिमु गमएसु लद्धी जहेव सन्निपंचिंदि- | यस्स सेर्स तं व निरवसेसं पच्छिल्ला तिन्नि गमगा जहा एपस्स चेव ओहिया गमगा नवरं ओगाहणा जह पंचधणुस० उकोसे० पंच धणुसयाई ठिती अणुबंधो जह० पुषकोडी उकोसेणवि पुषको० सेसं तहेव नवरं अनुक्रम [८४७] ~1663 Page #1665 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक -1, उद्देशक [१२], मूलं [७०३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: २४ शतके प्रत सूत्रांक [७०३] व्याख्या-६ पच्छिल्लएमु गमएसु संखेजा उववजंति नो असंखेजा उवव०॥ जइ देवेहितो उपवज्जति किं भवणवासिप्रज्ञप्तिः देवेहिंतो उबवजंति वाणमंतर० जोइसियदेवेहितो उवव० बेमाणियदेवहितो उववजति ?, गोयमा ! भवण-2 उद्देशः१२ अभयदेवी- वासिदेवेहिंतोवि उव० जाव वेमाणियदेवहिंतोचि उवव०, जइ भवणवासिदेवेहिंतो उवव०किं असुरकुमा- मनुष्येभ्यः या वृत्तिः२ रभवणवासिदेवेहिंतो उववनंति जाव थणियकुमारभवणवासिदेवेहिंतो?, गोयमा ! असुरकुमारभवणवा- पृथ्व्याउ त्पादः | सिदेवेहिंतो उवव जाव धणियकुमारभवणवासिदेवेहिंतो उबवजंति, असुरकुमारे णं भंते ! जे भविए पुढवि-13 1८३०॥ काइएमु उववजित्तए से णं भंते ! केवति०, गोयमा ! जहन्नेणं अंतोमुत्तं उकोसेणं घावीसं वाससहस्साई सू ७०३ ठिती,ते भंते ! जीवा पुच्छा, गोयमा ! जह० एको वा दो वा तिन्नि वा उक्को० संखेजा वा असंखेजा वा उवय, तेसि णं भंते ! जीवाणं सरीरगा किंसंघयणी प०१, गो! छहं संघयणाणं असंघपणी जाव | परिणमंति, तेसिणं भंते ! जीवाणं केमहालिया सरीरोगाहणा?, गो! दुविहा पं०,०-भवधारणिज्जा य|| उत्तरवेबिया य, तत्थ णं जा सा भवधारणिज्जा सा जहनेणं अंगुलस्स असंखेजइभागं उक्कोसेणं सस रयणीओ, तत्थ णं जा सा उत्तरवेउविया सा जहनेणं अंगुलस्स असंखेजइभागं उक्कोसेणं जोयणसयसहस्सं, तेसि णं भंते ! जीवाणं सरीरगा किंसंठिया प०१, गोयमा! दुविहा पं०, तं०-भवधारणिज्जा य उत्तरवे-IM८३०॥ उविया य, तस्थ णं जे ते भवधारणिज्जा ते समचउरंससंठिया प०, तत्थ गंजे से उत्तरवेउबिया ते णाणासंठाणसंठिया प०, लेस्साओ चत्तारि, दिट्ठी तिविहावि तिन्नि णाणा नियम तिन्नि अन्नाणा भयणाए जोगो दीप अनुक्रम [८४८] ~16644 Page #1666 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक -1, उद्देशक [१२], मूलं [७०३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७०३] निविदोवि पवओगो दाविहोवि चसारि सन्नाओ चत्तारि कसाया पंच समुग्घाया वेयणा विहाचि इस्थि-15 वेदगावि पुरिसचेयगावि णो णपुंसगवेयगा ठिती जहन्नेणं दसवाससहस्साई उक्कोसेणं सातिरेगं सागरोवर्म अज्झवसाणा असंखेजा पसस्थावि अप्पसत्वावि अणुबंधो जहा ठिती भवादेसेणं दो भवग्गहणाई कालादेसेणं जह० दसवाससह अंतोमुत्तमम्भहियाई उक्कोसेणं सातिरेगं सागरोवर्म बावीसाए वाससहस्सेहिं अन्भहियं एवतियं०, एवं णवधि गमा णेयचा नवरं मझिल्लएसु पच्छिल्लएसु तिमु गमएसु असुरकुमाराण। ठिइविसेसो जाणियचो सेसा ओहिया चेव लद्धी कायसंवेहं च जाणेजा सवस्थ दो भवग्गहणाई जाच णवमगमए कालादेसेणं जह० सातिरेगं सागरोवमं बावीसाए वाससहस्सेहिमभहियं उक्कोसेणवि सातिरेगं सागरोवमं बावीसाए वाससहस्सेहिं अन्भहियं एवतियं ९। णाग कुमारा णं भंते ! जे भविए पुढविका|इए एस चेव वसषया जाव भवादेसोत्ति, णवरं ठिती जह० दसवाससहस्साई एकोसेणं देसूणाई दो पलि| ओवमाई, एवं अणुबंधोचि, कालादे०जह दसवाससह. अंतोमुहुत्तमम्महि उक्को देसूणाई दो पलिओ| बमाई बावीसाए वाससस्सेहिं अन्भहियाई एवं णववि गमगा असुरकुमारगमगसरिसा नवरं ठिती काला देसं जाणेज्जा, एवं जाव धणियकुमाराणं । जइ वाणमंतरेहिंतो उववजंति किं पिसायवाणमंतरजावगंधववाहणमंतर, गोयमा ! पिसायवाणमंतरजावगंधववाणमंतर, वाणमतरदेवे णं भंते । जे भविए पुढविका इए एतेसिपि असुरकुमारगमगसरिसा नव गमगा भाणि, नवरं ठिती कालादेसं च जाणेजा, ठिती जहन्ने दीप अनुक्रम [८४८] ~1665~ Page #1667 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७०३] दीप अनुक्रम [८४८] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [१२] मूलं [ ७०३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या. प्रज्ञसिः अभयदेवीया वृत्तिः २ ॥ ८३१॥ दसवाससह० उकोसेणं पलिओदनं सेसं तहेव || जइ जोइसियदेवेहिंतो उवव० किं चंदद्विमाणजोतिसिय| देवेहिंतो उवव० जाय ताराविमाणजोइसिय० ?, गोयमा ! चंदविमाणजाव ताराविमाण०, जोइसियदेवे णं भंते ! जे भविए पृढविकाइए लडी जहा असुरकुमाराणं णवरं एगा तेउलेस्सा प० तिन्नि णाणा तिन्नि अन्नाणा नियमं दिती जहनेणं अट्टभागपलिओवमं उक्कोसेण पलिओवमं वाससहस्सअमहियं एवं अणुवंधोवि कालादे० जह० अनुभागपलिओ मं अंतोमुत्तमम्भहियं उकोसेणं पलिओचमं वाससयसहस्सेणं | बावीसाए वाससहस्सेहिं अम्भहियं एवतियं० एवं सेसावि अट्ठ गमगा भाणिया नवरं ठितीं कालादे० जाणेजा ॥ जह वैमाणियदेवेहिंतो उउव० किं कप्पोवगवेमानिय० कप्पातीयवेमाणिय० १, गो० कष्पो | वगवेमाणिय० णो कप्पातीतवेमाणिय०, जड़ कप्पोवगवेमाणिय० किं सोहम्मकप्पोवगवेमाणिय जाव अक्षुकप्पोव गवेमा० १, गोयमा ! सोहम्मकप्पोवगवेमाणिय० ईसाणकप्पोवगवेमाणिय० णो सर्णकुमारजाव णो अयप्पोबगवेमाणिय०, सोहम्मदेवे णं भंते ! जे भविए पुढविकाइएस उबव० ते णं भंते । केवलिया एवं | जहा जोइसियस्स गमगो णवरं ठिती अणुबंधो य जहनेणं पलिओवमं उक्कोसे० दो सागरोवमाई कालादे० | जह० पलिओचमं अंतोमुहुत्तमम्भहियं उकोसेणं दो सागरोवमाई बावीसाए बाससहस्सेहिं अमहियाई एवतियं कालं०, एवं सेसाबि अट्ठ गमगा भाणियता, गवरं ठिर्ति कालादेसं च जाणेजा। ईसाणदेवे णं भंते ! जे भविए एवं ईसाणदेवेणवि णव गमगा भाणि० नवरं ठिती अणुबंधो जहनेणं सातिरेगं पलिओ मं Education International For Pass Use Only ~1666~ २४ शतके उद्देशः १२ मनुष्येभ्यः पृथ्व्याउत्पादः सू ७०३ ||८३१॥ wor Page #1668 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक -1, उद्देशक [१२], मूलं [७०३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७०३] उकोसेणं सातिरेगाई दो सागरोवमाई सेसं तं चेव । सेवं भंते २ जाब विहरति (सूत्र ७०३) ॥ २४-१२॥ 'जईत्यादि, तन्त्र च एवं जहे'त्यादि, यथा हि असज्ञिपश्चेन्द्रियतिरश्चो जघन्यस्थितिकस्य त्रयो गमासधैव तस्यापि त्रय औधिका गमा भवन्ति, अजघन्योत्कृष्टस्थितिकत्वात् , समूच्छिममनुष्याणां न शेषगमषट्वसम्भव इति । अथ सजिमनुष्यमधिकृत्याह-'जह सन्नीत्यादि, 'जहेच रयणप्पभाए उववजमाणस्स'त्ति सज्ञिमनुष्यस्यैवेति प्रक्रमः, 'नवर'मित्यादि, रत्नप्रभायामुत्पिरसोहि मनुष्यस्यावगाहना जघन्येनाङ्गुलपृथक्त्वमुक्तमिह त्वङ्गलासङ्ग्येयभागः, स्थितिश्च जघन्येन मासपृथक्त्वं प्रागुक्तमिह त्वन्तर्मुहूर्त्तमिति, संवेधस्तु नवस्वपि गमेषु यथैव पृथिवीकायिकेपूत्पद्यमानस्य सज्ञिपश्चेन्द्रियतिरश्च उक्तस्तथैवेह वाच्यः, सजिनो मनुष्यस्य तिरश्चश्च पृथिवीकायिकेषु समुत्पित्सोर्जघन्यायाः स्थितेरन्तर्मुहर्तप्रमाणस्वादुत्कृष्टायास्तु पूर्वकोटीप्रमाणत्वादिति, 'मज्झिल्ले'त्यादि जघन्यस्थितिकसम्बन्धिनि गमत्रये लब्धिस्तथेह वाच्या यथा तत्रैव गमत्रये सज्ञिपञ्चेन्द्रियतिरश्च उक्ता सा च तत्सूत्रादेवेहावसेया, 'पच्छिल्लेत्यादि, औधिकगमेषु हि अङ्गुलासङ्ख्येयभागरूपाऽप्यवगाहनाऽन्तर्मुहर्तरूपाऽपि स्थितिरुक्ता सा चेह न वाच्या अत एवाह-'नवरं ओगाहणे'त्यादि ॥ अथ - | देवेभ्यस्तमुत्पादयन्नाह-'जईत्यादि, 'छहं संघयणाणं असंघयणित्ति, इह यावत्करणादिदं दृश्यं-'णेवट्ठी जेव|3| छिरा नेव ण्हारू नेव संघयणमथि जे पोग्गला इट्ठा कता पिया मणुना मणामा ते तेसिं सरीरसंघायत्ताए'त्ति, 'तत्व णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जइभागं ति उत्पादकालेऽनाभोगतः कर्मपारतळ्यावङ्गुलासोयभाग दीप अनुक्रम [८४८] ~1667~ Page #1669 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ७०३] दीप अनुक्रम [८४८] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [१२] मूलं [ ७०३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः मात्रावगाहना भवति, उत्तरवैक्रिया तु जघन्याङ्गस्य सोयभागमाना भवति आभोगजनितत्वात्तस्या न तथाविधा सूक्ष्मता भवति यादृशी भवधारणीयाया इति, 'तत्थ णं जे ते उत्तरवेडविया ते णाणासंठिय'त्ति इच्छावशेन संस्थाननिअभयदेवी- प्पादनादिति, 'तिन्नि अन्नाणा भयणाए'ति येsसुरकुमारा असम्ज़िभ्य आगत्योत्पद्यन्ते तेषामपर्याप्तकावस्थायां विभंया वृत्तिः २ * गस्याभावात् शेषाणां तु तद्भावादज्ञानेषु भजनोक्ता, 'जहनेणं दसवाससहस्साइं अंतोमुहुत्तमम्भहियाई 'ति तत्र * दशवर्षसहस्राण्यसुरेषु अन्तर्मुहूर्त्त पृथिवीकायिकेष्विति इत्थमेव 'उक्कोसेणं साइरेगं सागरोवमं' इत्याद्यपि भावनी॥८३२ ॥ यम्, एतावानेव चोत्कर्षतोऽप्यत्र संवेधकालः, पृथिवीत उद्वृत्तस्यासुर कुमारेषूत्पादाभावादिति, 'मझिल्लएस पच्छिल * एम इत्यादि, अयं चेह स्थितिविशेषो मध्यमगमेषु जघन्यासुरकुमाराणां दशवर्षसहस्राणि स्थितिः अन्त्यगमेषु च साधिकं सागरोपममिति । ज्योतिष्कदण्डके 'तिनि नाणा तिन्नि अन्नाणा नियमं ति इहासम्झी नोत्पद्यते सञ्ज्ञिनस्तूत्पत्तिसमय एव सम्यग्दृष्टेस्त्रीणि ज्ञानानि मत्यादीनि इतरस्य त्वज्ञानानि मत्यज्ञानादीनि भवन्तीति, 'अट्ठभागपलिओवमं ति अष्टमो भागोऽष्टभागः स एवावयवे समुदायोपचारादष्टभागपल्योपमं इदं च तारकदेवदेवीराश्रित्योक्तम्, 'उकोसेणं पलिओषमं वाससय सहस्समम्भहियंति इदं च चन्द्रविभानदेवानाश्रित्योक्तमिति ॥ अथ वैमानिकेभ्यस्तमुत्पादय| न्नाह - 'जई' त्यादि, एतच्च समस्तमपि पूर्वोक्तानुसारेणावसेयमिति ॥ चतुर्विंशतमशते द्वादशः ॥ २४- १२ ॥ आकाश्या णं भंते! कओहिंतो उबव० एवं जहेब पुढविक्वाइयउद्देसए जाव पुढविकाइया णं भंते ! जे Education International For Penal Use Only अत्र चतुर्विंशतितमे शतके द्वादश उद्देशकः परिसमाप्तः अथ चतुर्विंशतितमे शतके त्रयोदशात् षोडशः पर्यन्ता: उद्देशका: आरभ्यते ~1668~ २४ शतके उद्देशः १२ मनुष्येभ्यः पृथ्व्याउ त्पादः सू ७०३ ||८३२॥ wor Page #1670 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७०४ -७०७] दीप अनुक्रम [८४९ -८५२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२४], वर्ग [-] अंतर् शतक [-] उद्देशक [१३-१६], मूलं [ ७०४-७०७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः भविए आउकाइए उबवत्तिए से णं भंते! केवति० १, गोयमा ! जहनेणं अंतोमु० उकोसे० सत्तवाससइस्सहिइएस उववज्जेजा एवं पुढविकाइयउद्देसगसरिसो भाणियवो णवरं ठित संवेहं च जाणेज्जा, सेसं तहेव सेवं भंते २ त्ति (सूत्रं ७०४ ) ॥ २४-१३ ॥ ओहिंतो उबवनंति एवं जहेब पुढविकाइय उद्देसगसरिसो उद्देसो भाणियवो नवरं ठिति संवेहं च जाणेखा देवेहिंतो ण उबव०, सेसं तं चैव । सेवं भंते! २ जाव विहरति (सूत्रं ७०५ ) ॥२४- १४॥ वाक्काया णं भंते ! कओहिंतो उवच० एवं जहेव तेडकाइयउद्देसओ तहेव नवरं ठिति संवेहं च जाणेखा। सेवं भंते २ त्ति (सूत्रं ७०६ ) ॥ २४-१५ ॥ वणस्सइकाइया णं भंते ! कओहिंतो उववज्वंति एवं पुढविकाइयसरिसो उद्देसो नवरं जाहे वणस्सइकाइओ वणस्सकाइएस उववज्जति ताहे पढमवितियचउत्थपंचमेसु गमएस परिमाणं अणुसमयं अविरहियं अनंता उवव० भवादे० जह० दो भवग्गह० उक्को० अणंताई भवरगहणाई | कालादे० जह० दो अंतोमु उक्कोसेणं अनंतं कालं एवतियं०, सेसा पंच गमा अट्ठभवग्गहणिया तहेव नवरं ठित संवेहं च जाणेजा। सेवं भंते २ त्ति (सूत्रं ७०७) । २४-१६ ॥ त्रयोदशे नास्ति लेख्यं चतुर्दशे तु लिख्यते-'देवेसु न उबवजंति'त्ति देवेभ्य उद्वृत्तास्तेजस्कायिकेषु नोत्पद्यन्त इत्यर्थः । एवं पञ्चदशेऽपि । पोडशे लिख्यते-'जाहे' वणस्सइकाइए' इत्यादि, अनेन वनस्पतेरेवानन्तानामुद्वृत्तिरस्ति नान्यत इत्यावेदितं, शेषाणां हि समस्तानामप्यसङ्ख्या तत्वात्, तथाऽनन्तानामुत्पादो वनस्पतिष्वेव कायान्तरस्यानन्तानामभाजनत्वादि Eucation Internationa For Parts Only ~ 1669~ Page #1671 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ७०४ -७०७] दीप अनुक्रम [८४९-८५२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२४], वर्ग [-] अंतर् शतक [-] उद्देशक [१३-१६], मूलं [ ७०४-७०७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५ ] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या त्यप्यावेदितं, इह च प्रथमद्वितीयचतुर्धपञ्चमगमेष्वनुत्कृष्टस्थितिभावादनन्ता उत्पद्यन्त इत्यभिधीयते, शेषेषु तु पञ्चसु गमेप्रज्ञप्तिः पूत्कृष्टस्थितिभावादेको वा द्वौ वेत्याद्यभिधीयत इति, तथा तेष्वेव प्रथमद्वितीयचतुर्थपश्चमेष्यनुत्कृष्टस्थितित्वादेवोत्कर्ष तो अभयदेवी- ५ भवादेशेनानन्तानि भवग्रहणानि वाच्यानि कालादेशेन चानन्तः कालः शेषेषु तु पञ्चसु तृतीयषष्ठसप्तमादिषु गमेष्वष्टौ या वृत्तिः २ * भवग्रहणानि उत्कृष्टस्थितिभावात्, 'ठिति संवेदं च जाणेज'त्ति तत्र स्थितिर्जघन्योत्कृष्टा च सर्वेष्वपि गमेषु प्रतीतैव, ॥ ८३३|| संवेधस्तु तृतीय सप्तमयोर्जघन्येन दशवर्षसहस्राण्यन्तर्मुहर्त्ताधिकानि उत्कर्षतस्त्वष्टासु भवग्रहणेषु दशसाहरुयाः प्रत्येकं भावा||दशीतिर्वर्षसहस्राणि षष्ठाष्टमयोस्तु जघन्येन दशवर्षसहस्राण्यन्तर्मुहूर्त्ताधिकानि, उत्कृष्टतस्तु चत्वारिंशद्वर्षसहस्राण्यन्तर्मुहर्त्तचतुष्टयाभ्यधिकानि, नवमे तु जधन्यतो विंशतिर्वर्षसहस्राणि उत्कर्षतस्त्वशीतिरिति ।। चतुर्विंशतितमशते षोडशः। २४-१६ ॥ अथ सप्तदशे लिख्यते दिया णं भंते ! कओहिंतो उववज्जति जाव पुढविकाइए णं भंते ! जे भविए बेंदिएस उबवजित्तए से णं भंते । केवति सचैव पुढविकाइयस्स लद्धी जाव कालादेसेणं जहनेणं दो अंतोमुहुत्ताई उक्कोसेणं संस्लेजाई भवरगहणाई एवतियं०, एवं तेसु चेव चउसु गमएस संवेहो सेसेसु पंचसु तहेव अट्ठ भवा । एवं जाव चडरिंदिए णं समं च संखेला भवा पंचसु अह भवा, पंचिदियतिरिक्ख जोणिय मणुस्सेसु समं तदेव अट्ठ भवा, देवे न चेव उववज्जति, ठित संवेहं च जाणेजा । सेवं भंते ! २ (सूत्रं ७०८ ) ॥ २४-१७ ॥ Education International For Palata Use Only अत्र चतुर्विंशतितमे शतके त्रयोदशात् षोडशः पर्यन्ता: उद्देशकाः परिसमाप्तः अथ चतुर्विंशतितमे शतके सप्तदशात् एकोनविंशतिः पर्यन्ता: उद्देशका: आरभ्यते ~ 1670 ~ २४ शतके उद्देशः १३ १४-१५० १६ असेजो वायुवनाना मुत्पादः सू ७०४.७०७ ||८३३॥ Page #1672 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७०८ -७१०] दीप अनुक्रम [८५३ -८५५] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२४], वर्ग [-] अंतर् शतक [-] उद्देशक [ १७-१९] मूलं [ ७०८-७१०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः | तेइंदिया णं भंते ! कओहिंतो उबव० १, एवं तेइंद्रियाणं जहेब बेईदिउसो नवरं ठिति संवेह च जाणेजा, तेक्काइएस समं ततियगमो उको अनुत्तराई वे राईदियसयाई बेई दिएहिं समं ततियगमे उक्कोसेणं अडयालीसं संबच्छराई छन्नउपराईदियसतमन्भहियाई तेईदिएहिं समं ततियगमे उक्को० बाणउयाई तिन्नि राई| दिवसयाई एवं सवत्थ जाणेज्जा जाव सन्निमणुस्सत्ति । सेवं भंते । २ त्ति (सूत्रं ७०९ ) ।। २४-१८ ॥ चउरिंदिया णं भंते! कओहिंतो उवव० जहा तेइंदियाणं उद्देसओ तहेव चरिंदियाणवि नवरं ठितिं संदेह च | जाणेज्जा। सेवं भंते । सेवं भंतेत्ति (सूत्रं ७१० ) ॥ २४-१९ ॥ 'सचैव पुढविकाइयस्स ही ति या पृथिवीकायिकस्य पृथिवी कायिकेप्रत्पित्सोलब्धिः प्रागुक्ता द्वीन्द्रियेष्वपि संवेत्यर्थः, 'तेसु चैव च गमएसुति तेष्वेव चतुर्षु गमेषु प्रथमद्वितीयचतुर्थपञ्चमलक्षणेषु 'सेसेसु पंचसु'ति शेषेषु | पञ्चसु गमेषु तृतीयपष्ठसप्तमाष्टमनवमलक्षणेषु ' एवं 'ति यथा पृथिवीकायिकेन सह दीन्द्रियस्य संवेध उक्तः एवमतेजोवायु| वनस्पतिद्वित्रिचतुरिन्द्रियैः सह संवेधो वाच्यः, तदेवाह - चतुर्षु पूर्वोक्तेषु गमेषूत्कर्षतो भवादेशेन सोया भवाः पञ्चसु| तृतीयादिष्वष्टौ भवाः कालादेशेन च या यस्य स्थितिस्तत्संयोजनेन संबेधो वाच्यः, पञ्चेन्द्रियतिर्यग्भिर्मनुष्यैश्च सह द्वीन्द्रियस्य तथैव सर्वगमेष्वष्टावष्टौ च भवा वाच्या इति ॥ चतुर्विंशतितमशते सप्तदशः २४-१७ ॥ अथाष्टादशे लि | ख्यते - 'ठिई संवेहं च जाणेज'त्ति 'स्थिति' त्रीन्द्रियेत्पित्सूनां पृथिव्यादीनामायुः 'संवेधं च' त्रीन्द्रियोत्पित्सु पृथि व्यादीनां त्रीन्द्रियाणां च स्थितेः संयोगं जानीयात्, तदेव कचिद्दर्शयति- 'तक्काइएस' इत्यादि, तेजस्कायिकैः Education International For Penal Use On ~1671~ Page #1673 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७०८ -७१०] दीप अनुक्रम [८५३ -८५५] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२४], वर्ग [-] अंतर् शतक [-] उद्देशक [ १७-१९] मूलं [ ७०८-७१०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या- ४ सार्द्ध त्रीन्द्रियाणां स्थितिसंवेधस्तृतीयगमे प्रतीते उत्कर्षेणाष्टोत्तरे द्वे रात्रिन्दिवशते, कथम् ?, औधिकस्य तेजस्कायिकस्य प्रज्ञप्तिः चतुर्षु भवेषूत्कर्षेण त्र्यहोरात्रमानत्वाद्भवस्य द्वादशाहोरात्राणि उत्कृष्टस्थितेश्च त्रीन्द्रियस्योत्कर्षतश्चतुर्षु भवेष्वेकोनपञ्चाशअभयदेवी मानत्वेन भवस्य शतं पण्णवत्यधिकं भवति राशिद्वयमीलने चाष्टोत्तरे द्वे रात्रिन्दिवशते स्यातामिति । 'बेईदिएही'या वृत्तिः २ २ त्यादि, 'अडयालीसं संबच्छराई'ति द्वीन्द्रियस्योत्कर्षतो द्वादशवर्षप्रमाणेषु चतुर्षु भवेष्वष्टचत्वारिंशत्संवत्सराश्चतुष्व त्रीन्द्रियभवग्रहणेषूत्कर्पेणैकोनपञ्चाशदहोरात्रमानेषु पण्णवत्यधिकं दिनशतं भवतीति । 'तेईदिएही'त्यादि, 'बाणउपाई * तिन्नि राईदियसयाई ति अष्टासु त्रीन्द्रियभवेषूत्कर्षेण कोनपञ्चाशदहोरात्रमानेषु त्रीणि शतानि द्विनवत्यधिकानि भव| न्तीति, 'एवं सवत्थ जाणेज्जत्ति अनेन चतुरिन्द्रियसम्यसञ्ज्ञितिर्यग्मनुष्यैः सह त्रीन्द्रियाणां तृतीयगमसंवेधः कार्य इति सूचितं, अनेन च तृतीयगमसंवेधदर्शनेन पष्ठादिगमसंवेधा अपि सूचिता द्रष्टव्याः तेषामप्यष्टभविकत्वात्, प्रथमादिगमचतुष्कसंवेधस्तु भवादेशेनोत्कर्षतः सयात भवग्रहणरूपः कालादेशेन तु सङ्ख्यातकालरूप इति ॥ चतुर्विंशतितमशतेऽष्टादश ॥ २४-१८ ॥ एकोनविंशे न लेख्यमस्ति । विंशतितमे तु लिख्यते ॥ ८३४ ॥ पंचिंदियतिरिक्खजोणिया णं भंते । कओहिंतो उबववंति ? किं नेरइय० तिरिक्ख० मणुस्स० देवेहिंतो उबव० १, गो० ! नेरइएहिंतो उवव० तिरिक्ख० मणुस्सेहितोवि देवेहितोवि उव०, जह नेरइएहिंतो उव० किं रथणप्पभपुढविनेरइ एहिंतो उव० जाव अहेसत्तमपुढविनेरइएहिंतो उवब० १, गो० ! रयणप्पभपुढविनेरइएहिंतो उवब० जाव अहेसत्तमपुढविनेरइएहिंतो०, रयणप्पभपुढविनेरइए णं भंते ! जे भविए पंचिंदियति Eucation International For Parts Only अत्र चतुर्विंशतितमे शतके सप्तदशात् एकोनविंशतिः पर्यन्ताः उद्देशका: परिसमाप्तः अथ चतुर्विंशतितमे शतके विंशतिः पर्यन्ताः उद्देशका: आरभ्यते ~ 1672~ २४ शतके उद्देशः १७ १८-१९ चिकलोत्पा दसू १७०८-७१० ॥ ८३४॥ wor Page #1674 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक [-], उद्देशक [२०], मूलं [७११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७११] COCK रिक्खजोणिएसु उवव० से णं भंते ! केवइकालट्ठितिएसु उक्व०१, गोयमा ! जहन्नेणं अंतोमुहुत्तहितीएम उक्कोसेणं पुचकोडिआउएसु उवव०, ते णं भंते ! जीवा एगसमएणं केवड्या उबव०, एवं जहा असुरकुमाराणं वत्तवया नवरं संघयणे पोग्गला अणिहा अर्कता जाव परिणमंति, ओगाहणा दुविहा प०, तं०-भव-/ धारणिज्जा उत्तरवेउविया, तस्थ णं जा सा भवधारणिजा सा जह. अंगुलस्स असंखेजइभार्ग उक्कोसेणं | सत्त धणूई तिन्नि रयणीओ छच्चंगुलाई, तत्थ णं जा सा उत्तरवेउविया सा जहन्नेणं अंगुलस्स संखेजाभाग उको पन्नरस धणूई अट्ठाइजाओ रयणीओ, तेसिणं भंते ! जीवाणं सरीरगा किंसंठिया प०१,गोयमा! है| दुविहा पं०,०-भवधारणि उत्तरवेविया य तस्थ णं जे ते भव०ते हुंडसंठिया प०, तत्थ णं जे ते उत्सरये|| विया तेचि हुंडसंठिता प०, एगा काउले०प०, समुग्घाया चत्तारि णो इस्थिणो पुरिसवेवगा सग| वेदगा, ठिती जहन्नेणं दसवाससहस्साई उक्कोसेणं सागरोपमं एवं अणुबंधोवि, सेसं तहेव, भवादेसेणं जह दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई कालादे जहन्नेणं दसवाससहस्साई अंतोमुत्तमम्भहियाई उकोसेणं चत्तारि सागरोवमाई चाहिं पुचकोडीहिं अमहियाई एवतियं, सो चेव जहन्नकालाहितीएसु उबवन्नो जहन्नेणं अंतोमुहुत्तहितीएसु उववन्नो उक्कोसेणवि अंतोमुत्तहितीएसु अवसेसं तहेव, नवरं कालादेसेणं जहन्नेणं तहेव उकोसेणं चत्तारि सागरोबमाई चाहिं अंतोमुहुत्तेहिं अभहियाई एवतियं कालं, एवं सेसावि सत्त गमगा भाणियबा जहेव नेरइयउद्देसए सन्निपंचिदिएहिं समं रहयाणं मज्झिमएस य ४ दीप अनुक्रम [८५६] SSC-NCREASCRECA ht-12-25-N ~1673~ Page #1675 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक [-], उद्देशक [२०], मूलं [७११] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७११] दीप अनुक्रम [८५६] व्याख्या-तिसुवि गमएसु पच्छिमएसु तिमुवि गमएसु ठितिणाणत्तं भवति, सेसं तं चेव सबस्थ ठिति संवेहं च २४ शतके प्रज्ञप्तिः जाणेजा ९॥ सकरप्पभापुढविनेरइए णं भंते ! जे भविए एवं जहा रयणप्पभाए णव गमका तहेव सकरप्प- उद्देशः १७ अभयदेवी भाएचि, नवरं सरीरोगाहणा जहा ओगाहणासंठाणे तिन्नि णाणा तिन्नि अन्नाणा नियम ठिती अणुबंधा १८-१९ या वृत्तिः२ पुषभणिया, एवं णववि गमगा उव जिऊण भाणियचा, एवं जाव छहपुढवी, नवरं ओगाहणा लेस्सा ठिति |वकलोत्पा शादः सू ॥८३५॥ अणुबंधो संवेहो य जाणियबा, अहेसत्तमपुढचीनेरइए णं भंते ! जे भविए एवं चेव णव गमगा णवरं ओगा हणा लेस्सा ठितिअणुबंधा जाणियबा, संवेहो भवादेसेणं दो भवग्गहणाई उकोसेणं छन्भवग्गहणाई कालाद्र देसेणं जह० बावीसं सागरोचमाई अंतोमुत्तमम्भहियाई उक्कोसेणं छावडिं सागरोवमाई तिहिं पुषकोडीहिंद्र अभहियाई एवतिय, आदिल्लएसु छमुवि गमएसु जहन्नेणं दो भवग्गहणाई उकोसेणं छ भवग्गहणाई। पच्छिल्लएमु तिसु गमएसु जहनेणं दो भवग्गहणाई उक्कोसेणं चत्तारि भवग्गहणाई, लद्धी नवसुवि गमएम जहा पढ़मगमए नवरं ठितीविसेसो कालादेसो य बितियगमएसु जहन्नेणं बावीसं सागरोवमाई अंतोमुहुत्त-15 मन्भहियाई उकोसेणं छावर्द्धि सागरोवमाहं तिहिं अंतोमुहुत्तेहिमभहियाई एवतियं कालं तइयगमए जहन्नेणं | ॥८३५॥ बावीसं सागरोवमाई पुचकोडीए अन्भहियाई उक्कोसेणं छावहि सागरोवमाई तिहिं पुवकोडीहि, अम्भहिदियाई चउत्थगमे जहनेणं बावीसं सागरोवमाई अंतोमुत्तमम्भहियाई उकोसेणं छावर्हि सागरोवमाई तिहिं| | पुषकोडीहिं अम्भहियाई पंचमगमए जहन्नेणं बाचीसं सागरोवमाई अंतोमुहुत्तमम्भहियाई उकोसेणं छाव MORCHCROCE अत्र मूल संपादने सूत्र-क्रमांकने एका स्खलना दृश्यते - उद्देश: २० स्थाने उद्देश: १७-१८-१९ मुद्रितं ~ 1674~ Page #1676 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७११] दीप अनुक्रम [८५६] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [२०], मूलं [७११] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः हिं सागरोवमाहं तिहिं अंतोमुत्तेहिं अमहियाई छगमए जहनेणं बावीसं सागरोवमाहं पुचकोडीहिं अमहियाई उक्कोसेणं छावा सागरोवमाई तिर्हि पुचकोडीहिं अमहियाई सत्तमगमए जहने तेत्तीसं सागरोवमाई अंतोमुत्तमम्भहियाई उक्कोसेणं छावहिं सागरोवमाई दोहिं पुबकोडीहिं अमहियाइं अट्ठमगमए जह० तेत्तीसं सागरोवमाई अंतोमुहुत्तमम्भहियाई उकोसेणं छावहिं सागरोवमाई दोहिं अंतोमुहुत्तेर्हि अब्भहियाई णवमगमए जहनेणं तेत्तीसं सागरोवमाई पुलकोडीहिं अमहियाई उक्कोसेणं छावट्ठि सागरो| माई दोहिं पुचकोडीहिं अन्महियाई एवतियं ९ ॥ जइ तिरिक्खजोणिएहिंतो उव० किं एगिंदियतिरि क्खजोणिएहिंतो एवं उबवाओ जहा पुढविकाइयउद्देसए जाब पुढविकाइए णं भंते । जे भविए पचिदियतिरिक्खजो० उ० से णं भंते ! केवति० १, गोपमा ! जहनेणं अंतोमुहुत्तद्वितिए उक्कोसेणं पुचकोडीआउएसु उचव०, ते णं भंते । जीवा एवं परिमाणादीया अणुबंधपज्जवसाणा जश्चेव अध्यणो सट्टाणे वत्तवया सन्चैव पंचिदियतिरिक्खजोणिएसुवि उववजमाणस्स भाणियचा णवरं णवसुवि गमएस परिमाणे जहनेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखे० असंखे० वा उबवज्जंति भवादेसेणवि णवसुचि गमएसु जहनेणं दो भवग्गहणाई उक्कोसेणं अट्ठ भवरगहणाई, सेसं तं चेव कालादेसेणं उभओ ठितीए करेजा । जइ आउकाइएहिंतो उववज्जइ एवं आउकाइयाणवि एवं जाव चउरिंदिया उबवायचा, नवरं सवत्थ अप्पणो लद्धी भाणियथा, णवसुवि गमएस भवादेसेणं जहन्त्रेणं दो भवग्गहणाई उक्कोसेणं अट्ठ भवरगहणाई कालादेसेणं उभओ Jain Education Trummational Fur Personal Praty ~ 1675 ~ Page #1677 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक -1, उद्देशक [२०], मूलं [७११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७११] व्याख्या-1|ठिती करेजा सबेसि सवगमएसु, जहेव पुडविकाइएसु उववशमाणाणं लद्धी तहेव सवस्थ ठिति संवेहं च | प्रज्ञप्ति जाणेजा जइ पचिंदियतिरिक्खजोणिपहिंतो उववज्रति किं सन्निपंचिंदियतिरिक्खजोणि उवव० असन्नि D२४ शतके अभयदेवी-115चिदियतिरिक्खजोणि उवव०१, गोयमा! सन्निपंचिंदिय असन्निपंचिदियभेओ जहेव पुदविकाइएस | उद्देशः१७ या वृत्तिः | १८-१९ |उववज्जमाणस्स जाव असन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए पंचिंदियतिरिक्खजोणिएसु उव० विकलोत्पा. ॥८३६॥ सेणं भंते ! केवतिकाल. १, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पलिओवमस्स असंखेनइभागद्वितीएसु Hदा सू | उववजमाण, ते णं भंते ! अयसेसं जहेब पुदविकाइएसु उववजमाणस्स असन्निएस तहेव निरवसेसं जाव | ७०८-७१० भवादेसोत्ति, कालादेसेणं जहन्नेणं दो अंतोमुहुत्ताई उक्कोसेणं पलिओवमरस असंखेजड़भागं पुषकोहिपहसमभहियं एवतियं०१, बितियगमए एस चेव लद्धी नवरं कालादेसेणं जहझेणं दो अंतोमुहत्ता उकोसेणं चत्तारि पुचकोडीओ चाहिं अंतोमुहत्तेहिं अभहियाओ एवतिपं०२, सो चेव उकोसकाल द्वितीएसु उयवनो। जहन्नणं पलिओवमस्स असंखेजतिभागट्टिइएसु उक्को० पलिओवमरस असंखेजहभागट्ठितिएसु उबवतेणं भंते ! जीवा एवं जहा रयणप्पभाए उववजमाणस्स असन्निस्स तहेव निरवसेसं जाव कालादेसोत्ति, नवरं परिमाणे जहमेणं एको वा दो वा तिन्नि वा उक्को० संखे० उवव०, सेसं तं चेव ३, सो चेव अप्पणो जहन्न- 1८३६॥ कालट्ठितिओ जहन्नेणं अंतोमुत्तहितीएसु उक्कोसेणं पुछकोडिआउएसु उवव०, ते णं भंते ! अवसैसं जहा एयस्स पुढविकाइएसु उववजमाणस्स मजिसमेसु तिमु गमएस तहा इहवि मज्झिमेसु तिसु गमएसु जाव दीप अनुक्रम [८५६] C अत्र मूल संपादने सूत्र-क्रमांकने एका स्खलना दृश्यते - उद्देश: २० स्थाने उद्देश: १७-१८-१९ मुद्रितं ~ 1676~ Page #1678 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक -1, उद्देशक [२०], मूलं [७११] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७११] | अणुपं०, भवादे जहनेणं दो भवग्गहरू उक्को अट्ठ भवग्गहणाई, कालादेसेणं जह० दो अंतोमुह कोसेणं चत्तारि पुषकोडीओ चाहिं अंतोमुहुत्तेहिं अन्भहियाओ४, सो चेव जहनकालहितिएम अवयनो एस व वत्तबया नवरं कालादेसेणं जहदो अंतोमुहत्ता उकोसे. अह अंतोमु० एवतियं ५, सो चेव उक्कोसकाल. ४४ा द्वितिएसु उववजह पुषकोडीआउएसु उकोसेणवि पुवकोडीआउएसु उपय० एस चेव वत्तवया मवरं कालादे जाणेजा ६, सो चेव अप्पणा नकोसकालट्ठितिओ जाओ सचेव पढमगमगवत्तबया नवरं ठिती जह पब-. कोडी उक्कोसे० पुषकोडी सेसं तं चेष कालादेसेणं जह. पुषकोडी अंतोमुत्तमम्भहिया उकोसेणं पलिओव मस्स असंखेजहभागं पुचकोडिपुत्तमम्भहियं एवतियं ७, सो चेव जहन्नकालट्टितीएसु उपवनो एस चेव द वत्तवया जहा सत्तमगमे नवरं कालादेसेणं जहन्नेणं पुषकोडी अंतोमुहुत्तमम्भहिया उको चत्तारि पुषकोडीओ चाहिं अंतोमुहुत्तेहिं अम्भहियाओ एवतियं०८, सो चेव उकोसकालढिइएसु उववन्नो जहनेणं, पलिओवमस्स असंखेजहभागं उक्कोसेणवि पलिओवमस्स असंखजइभार्ग एवं जहा रयणप्पभाए उववजमाणस्स असनिस्स नवमगमए तहेव निरवसेसं जाव कालादेसोत्ति, नवरं परिमाणं जहा एपस्सेव ततियगमे सेसं तं चेव ९॥ जइ सन्निपंचिंदियतिरिक्खजोणिएहिंतो उवव० किं संखेजवासा० असं०१, गोयमा ! संखेज णो असंखेज, जइ संखेजजाय किं पज्जत्तसंखेज अपज्जत्तासंखेज, दोसुवि, संखेजवासाज्यसनिपंचिंद्रियतिरिक्खजो जे भविए पंचिंदियतिरिक्खजोणिएसु उवव० से णं भंते ! केवति?, गोयमा ! दीप अनुक्रम [८५६] ~1677~ Page #1679 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक -1, उद्देशक [२०], मूलं [७११] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७११] दीप अनुक्रम [८५६] जहन्नेणं अंतोमुहुर्त कोसेणं तिपलिओवमहितीएसु उवव० ते णं भंते ! अवसेसं जहा एयरस व सन्निस्स ||२४ शतके प्रज्ञप्तिः नारयणप्पभाए उपवजमाणस्स पढमगमए नवरं ओगाहणा जहन्नेर्ण अंगुलस्स असंखेजइभागं उक्कोसेणं जोय-IA|| उद्देशः१७ णसहस्सं, सेसं तं चेव जाव भवादेसोत्ति, कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं तिन्नि पलिओव- १८-१९ या वृत्तिः माई पुचकोडीपुहुत्तमन्भहियाई एवतियं०१, सो चेव जहन्नकाल द्वितीएसु उववन्नो एस चेव वत्तवया नवरं विकलोत्पा॥८३७ादकालादेसेणं जहन्नेणं दो अंतोमु० उक्को. चत्तारि पुषकोडीओ चउहि अंतोमुहुत्तेहिं अम्भहियाओ २, सो चेव उक्कोसकाल द्वितीएम जह० तिपलिओवमहितीएम उववन्नो उकोसेणवि तिपलिओवमहितीएमु उवव०, एस ७०८-७१० चेव वत्तवया नवरं परिमाणं जहन्नेणं एको वा दो वा तिनि वा उक्कोसेणं संखेजा उवव०, ओगाहणा जहन्नेणं अंगुलस्स असंखेजहभागं उक्कोसेणं जोयणसहस्सं सेसं तं चेव जाव अणुबंधोत्ति, भवादेसेणं दो भवग्गहणाई कालादेसेणं जहनेणं तिन्नि पलिओचमाई अंतोमुत्तममहियाई उक्कोसेणं तिन्नि पलिओवमाई पुत्रकोडीए अबभहियाई ३, सो चेव अप्पणा जहन्नकालद्वितीओ जातो जहरू अंतोमुष्टु० उक्कोसेणं पुषकोडीआजएसु उवव० लडी से जहा एयस्स चेव सन्निपंचिंदियस्स पुढविक्काइएसु उववजमाणस्स मझिल्लएसु तिमु गमएसु सचेव इहवि मज्झिमेसु तिसु गमएसु कायद्या, संवेहो जहेव एत्व चेव असन्निस्स मज्झिमेसु तिसु ॥८३७० गमएसु सो चेव अप्पणा उक्कोसकालहितीओ जाओ जहा पढमगमओ णवरं ठिती अणुबंधो जहन्नेणं पुख| कोडी उकोसेणवि पुष्चकोडी कालादेसेणं जहन्नेणं पुवको. अंतोमुहुत्तमभहिया उक्कोसेणं तिन्नि पलिओव अत्र मूल संपादने सूत्र-क्रमांकने एका स्खलना दृश्यते - उद्देश: २० स्थाने उद्देश: १७-१८-१९ मुद्रितं ~1678~ Page #1680 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-], उद्देशक [२०], मूलं [७११] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७११] दीप अनुक्रम [८५६] माई पुषकोडीपुहत्तमभहियाई ७, सो चेव जहन्नकालट्ठितिएसु उवव० एस चेव वत्तवया नवरं कालादेसेणं] जहन्नेणं पुषकोडी अंतोमुहसमन्महिया उकोसेणं चत्तारि पुषकोडीओ चाहिं अंतोमहत्तेहिं अम्भहियाओ ८. सो चेव उक्कोसकालट्ठितिएम उववन्नो जहन्नेणं तिपलिओचमट्टिती उकोसे तिपलिओवमहि अवसेसं तं। चेव नवरं परिमाणं ओगाहणा य जहा एयरसेव तइयगमए, भवादेसेणं दो भवग्गहणाई कालादे० जहर |तिन्नि पलिओवमाइं पुवकोडीए अभहियाई उक्कोसे० तिन्नि पलिओवमाई पुषकोडीए अम्भहियाई एवतियं ९॥ | जइ मणुस्सहिंतो उववजंति किं सन्निमणु० असन्निमणु.१, गोयमा! सन्निमणु असन्निमणु०, असन्निम|णुस्से णं भंते ! जे भविए पचिंदियतिरिक्व० उवव० से णं भंते ! केवतिकाल., गोयमा ! जह• अंतोमु० उको पुचको आउएमु उबवजंति लद्धी से तिसुवि गमएमु जहा पुढचिकाइएसु उववज्जमाणस्स संवेहो जहा | एत्य चेव असन्निपंचिंदियस्स मज्झिमेसु तिमु गमएस तहेव निरवसेसो भाणियचो, जइ सन्निमणुस्स.किं | संखेजवासाउयसन्निमणुस्स० असंखेजवासाउय?, गोयमा ! संखेजवासा० नो असंखे०, जइ संखेजा कि | पजत्त० अपजत्त०१, गोयमा ! पजत्त० अपज्जत्तसंखेजबासाउथ०, सन्निमणुस्से णं भंते ! जे भविए पंचिंदि० |तिरिक्ख० उवव० से णं भंते ! केवति०१, गोयमा ! जह• अंतोमु० उक्कोतिपलिओवमद्वितिएसु उव०, ते णं भंते ! लद्धी से जहा एयरसेव सन्निमणुस्सस्स पुढ विकाइएसु उववजमाणस्स पढमगमए जाव भवादेसोत्ति | कालादे०जह दो अंतोमु० उको तिन्नि पलि० पुवकोडिपुत्तमम्भहियाइं १, सो चेव जहन्नकाल द्वितीएसु उबवन्नो || ~ 1679~ Page #1681 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७११] दीप अनुक्रम [८५६] व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ||८३८ ॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [२०], मूलं [ ७११] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५ ] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः * एस चैव वत्तवया नवरं कालादे० जह० दो अंतोमु० उक्को सेणं चत्तारि पुनकोडीओ चउहिं अंतोमुडुतेहिं अन्भहियाओ २, सो चेव उकोसकालद्वितीएसु उवव० जहनेणं तिपलिओ मट्टिइएस उफोसेणवि तिपलिओ मट्टि४. इएसु सचैव वत्तवया नवरं ओगाहणा जहन्त्रेणं अंगुलपुत्तं उक्कोसेणं पंच धणुसयाई, ठिती जहस्रेणं मासपुहुप्तं कोसेणं पुचकोडी एवं अणुबंधोवि, भवादेसेणं दो भवग्गहणाई कालादे० जह० तिन्नि पलिओयमाई मासपुहुतमन्भहि० उक्कोसेणं तिनि पलिओचमाई पुढकोडीए अमहियाई एवतियं० ३, सो चैव अप्पणा जहन्नकालद्विइओ जाओ जहा सन्निपंचिंदियतिरिक्खजोणियस्स पंचिंदियतिरिक्खजोणिएसु उववजमाणस्स मज्झिमेसु तिसु गमएस वक्तवया भणिया एस चेव एयस्सवि मज्झिमेसु तिसु गमएस निरवसेसा भाणियधा, नवरं परिमाणं उक्को० संखेना aao सेसं तं चैव ६, सो चेव अप्पणा उक्कोसकालद्वितीओ जातो सचैव पढमगमगवतक्षया नवरं ओगाहणा जह० पंच धणुसयाई उक्को० पंच धणुसधाई, ठिती अणुबंधो जह० पुत्रको उक्को० पुचकोडी सेसं तहेब जाव भवादेसोत्ति, कालादे० जह० पुत्रको० अंतोमुत्तमम्भ० उक्को० तिन्नि पलिओषमाहं पुचकोटिपुहुसमन्भहियाई एवतियं ७, सो चेव जहन्नकालहितीएस उववन्नो एस चैव वत्तवया नवरं कालादे० जह० पुढकोडी अंतोमुत्तमम्भहिया उकोसेणं चसारि पुढकोडीओ चउहिं अंतोमुत्तमम्भहियाओ ८, सो चेव उकोसका लट्ठितिए उबवन्नो जह० तिनि पलिओदमाई उक्कोसेणचि तिमि पलिओ माई एस चेबलद्वी For Parts Only अत्र मूल संपादने सूत्र क्रमांकने एका स्खलना दृश्यते उद्देश : २० स्थाने उद्देश : १७-१८-१९ मुद्रितं ~1680~ २४ शतके उद्देशः १७ १८-१९ विकलोत्पा दः सू ७०८-७१० ||८३८॥ waryra Page #1682 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक -1, उद्देशक [२०], मूलं [७११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७११] जहेव सत्तमगमे भवादे दो भवग्गहणाई कालादेसेणं जहन्ने तिन्निपलिओवमाई पुवकोडीए अभहियाई उक्कोसेणवि तिन्नि पलि. पुषकोडीए अन्भहियाई एवतियं ९ ॥ जइ देवेहिंतो उवव० किं भवण-12 वासिदेवेहिंतो उवव० वाणर्मतर. जोइसिय० वेमाणियदेवे०१, गोयमा! भवणवासिदेवे जाव बेमाणिय देवे०, जइ भवणवासि० किं असुरकुमारभवणजावणियकुमारभव० १, गोयमा ! असुरकुमारजाव थणिजयकुमारभवण, असुरकुमारे णं भंते ! जे भविए पंचिंदियतिरिक्खजोणिएसु उववजित्तए से णं भंते ! केवति०१, गोयमा ! जहन्नेणं अंतोमुहत्तहितीएसु उक्कोसेणं पुवकोडिआउएसु उवव०, असुरकुमारा णं. लद्धी |णवसुवि गमएसु जहा पुढविकाइएसु उववजमाणस्स एवं जाव इसाणदेवस्स तहेव लद्धी भवादेसेणं सबस्थ अट्ट भवग्गहणाई उको जहदोन्नि भवद्वितीं संवेहं च सत्य जाणेज्जा ९॥नागकुमारा णं भंते ! जे भविए। एस चेव वत्सबया नवरं ठिति संवेधं च जाणेज्जा एवं जाव धणियकुमारे ९। जइ वाणमंतरे किं पिसाय तहेव जाव वाणमंतर भंते जे भविए पंचिंदियतिरिक्ख० एवं चेव नवरं ठिति संवेहं च जाणेजा ९ जइ जोतिसिय उववाओ तहेब जाव जोतिसिए णं भंते ! जे भविए पंचिंदियतिरिक्ख. एस चेव वत्तवया जहा - sil पुढविकाइयउद्देसए भवग्गहणाई णवसुवि गमएसु अट्ठ जाव कालादे जहन्ने० अट्ठभागपलिओवमं अंतो-3 है मुहत्तमभहियं उक्कोसेणं चत्तारि पलिओवमाई चडहिं पुचकोडीहि चाहि य वाससयसहस्सेहि अन्भहिPiयाई एवतियं, एवं नवमुचि गमएसु नवरं ठिति संवेहं च जाणेना ९॥ जइ वेमाणियदेवे किं. कप्पोवग *SHANKARANA दीप अनुक्रम [८५६] ~1681~ Page #1683 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक -1, उद्देशक [२०], मूलं [७११] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७११] व्याख्या कप्पातीतवेमाणिय ?, गोयमा ! कप्पोवगवेमाणियानो कप्पातीतवेमा जइ कप्पोवग जाच सहस्सारकप्रज्ञप्तिः15||प्पोवगवेमाणिपदेवेहितोवि उपवनो आणय जाव [ग्रन्थानम् १३०००] णो अशुयकप्पोषगवेमा०, सोह-का उद्देशः१७ अभयदेवी- म्मदेवे णं भंते ! जे भविए पंचिंदियतिरिक्खजोणिएसु उववज्जित्तए से णं भंते ! केवति०१, गोयमा ! १८-१९ या वृत्तिः२] जह. अंतोमु० उक्को पुचकोडीआउएसु सेसं जहेव पुढविकाइयउद्देसए नवसुवि गमएसु नवरं नवसुवि गम-विकलोत्पा1८३९॥ एसु जहन्नेणं दो भवग्गहणाई उक्कोसे. अट्ट भवग्गहणाई ठिर्ति कालादेसं च जाणिज्जा, एवं इसाणदेवेवि, दः सू दिएवं एएणं कमेणं अबसेसावि जाव सहस्सारदेवेसु उववाएयचा नवरं ओगाहणा जहा ओगाहणासंठाणे, दि ७०८-७११ लेस्सा सणकुमारमाहिंदवंभलोएम एगा पम्हलेस्सा सेसाणं एगा सुकलेस्सा, वेदे नो इत्विवेदगा पुरिसवेदगा णो नपुंसगवेदगा, आउअणुबंधा जहा ठितिपदे सेसं जहव ईसाणगाणं कायसंवेहं च जाणेज्जा । सेवं ४ भंते ! सेवं भंतेत्ति ।। (सूत्रं ७११) ॥ २४ शते वीसतिमो २० ॥ RI 'उक्कोसेणं पुषकोडिआउएसुत्ति नारकाणामसङ्ग्यातवर्षायुकेष्वनुत्पादादिति, 'असुरकुमाराणं वत्तवर्य'ति पृथि वीकायिकेपूत्पद्यमानानामसुरकुमाराणां या वक्तव्यता परिमाणादिका प्रागुक्ता सेह नारकाणां पञ्चेन्द्रियतिर्यसूत्पद्यमानानां वाच्या, विशेषस्त्वयं-'नवर'मित्यादि, 'जहन्नेणं अंगुलस्स असंखेजहभाग'ति उत्पत्तिसमयापेक्षमिदम् , 'उक्कोसेणं सत्तधणूई इत्यादि, इदं च त्रयोदशप्रस्तटापेक्षं, प्रथमप्रस्तटादिषु पुनरेवम्-"रयणाइ पढमपयरे हत्थतिय देहउस्सयं भणियं । छप्पनंगुलसहा पयरे पयरे य वुडीओ ॥१॥ [रलायाः प्रथमप्रस्तटे हस्तत्रयं देहोच्छ्यो भणितः । सार्द्धषट्पश्चाशदङ्गुलवृद्धिः दीप अनुक्रम [८५६] REAKKARA अत्र मूल संपादने सूत्र-क्रमांकने एका स्खलना दृश्यते - उद्देश: २० स्थाने उद्देश: १७-१८-१९ मुद्रितं ~ 1682 ~ Page #1684 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-], उद्देशक [२०], मूलं [७११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७११] 1 प्रस्तटे प्रस्तटे ॥१॥] 'उकोसेणं पन्नरसे'त्यादि, इयं च भवधारणीयाऽवगाहनाया द्विगुणेति, समुग्घाया चत्तारित्ति वैक्रिया न्ताः, 'सेसं तहेवत्ति शेष-दृष्ट्यादिकं तथैव यथाऽसुरकुमाराणां, सो चेवेत्यादिद्वितीयो गमः, अवसेसं तहेव'त्ति यधौ|धिकगमे प्रथमे 'एवं सेसावि सत्त गमगा भाणिय'त्ति एवं-इत्यनन्तरोक्तगमद्वयक्रमण शेषा अपि सप्त गमा भणि-| तव्याः, नन्वत्रैवंकरणाद् यादृशी स्थितिजघन्योत्कृष्टभेदादाद्ययोर्गमयो रकाणामुक्ता तादृश्येव मध्यमेऽन्तिमे च गमत्रये प्रामोति ! इति, अत्रोच्यते-'जहेव नेरइयउद्देसए इत्यादि, यथैव नैरयिकोद्देशकेऽधिकृतशतस्य प्रथम सम्झिपञ्चेन्द्रियतिर्यग्भिः सह नारकाणां मध्यमेषु त्रिषु गमेषु पश्चिमेषु च त्रिषु गमेषु स्थितिनानात्वं भवति तथैवेहापीतिवाक्यशेषः॥ 'सरीरोगाणा जहा ओगाहणसंठाणे'त्ति शरीरावगाहना यथा प्रज्ञापनाया एकविंशतितमे पदे, सा च सामान्यत एवं-"सत्त धणु तिन्नि रयणी छञ्चेव य अंगुलाई उच्चत्तं । पढमाए पुढवीए विउणा बिउणं च सेसासु ॥१॥” इति त्रिरक्ष्यधिकसप्तधनूंषि षट् चाङ्गलानि प्रथमायां पृथ्व्यामुच्चत्वं शेषासु द्विगुणं द्विगुणम् ॥१॥] 'तिन्नि णाणा तिन्नि, अन्नाणा नियमति द्वितीयादिषु सज्ञिभ्य एवोत्पद्यन्ते ते च त्रिज्ञानारूयज्ञाना वा नियमाद्भवन्ति, 'उक्कोसेणं छावहिं में सागरोवमाई'इत्यादि, इह भवानां कालस्य च बहुत्वं विवक्षितं, तच्च जघन्यस्थितिकत्वे नारकस्य लभ्यत इति, द्वाविं| शतिसागरोपमायुर्नारको भूत्वा पञ्चेन्द्रियतिर्यक्षु पूर्वकोट्यायुर्जातः एवं वारत्रये पट्षष्टिः सागरोपमाणि पूर्वकोटीत्रयं च | स्यात्, यदि चोत्कृष्टस्थितिखयखिंशरसागरोपमायुर्नारको भूत्वा पूर्वकोव्यायुः पञ्चेन्द्रियतिर्यक्षत्पद्यते तदा वारद्वयमेवैव-11 है मुत्पत्तिः स्यात् ततश्च षट्षष्टिः सागरोपमाणि पूर्वकोटीद्वयं च स्यात् तृतीया तिर्यग्भवसम्बन्धिपूर्वकोटी न लभ्यत इति । दीप अनुक्रम [८५६] CROSS-44-5 XACTERS-32004 ~ 1683~ Page #1685 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-], उद्देशक [२०], मूलं [७११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७११] व्याख्या-18|| नोत्कृष्टता भवानां कालस्य च स्यादिति ॥ उत्पादितो नारकेभ्यः पञ्चेन्द्रियतिर्यग्योनिका, अथ तियायोनिकेभ्यस्तमुत्पाद- २४ शतके प्रज्ञप्तिःला | यन्नाह-'जइ तिरिक्खेत्यादि, 'जच्चेव अप्पणो सट्ठाणे वत्तवय'त्ति यैवात्मनः-पृथिवीकायिकस्य स्वस्थाने-पृथिवीका-|| उद्देशः १७ अभयदेवी-विकलक्षणे उत्पाद्यमानस्य वक्तव्यता भणिता सैवात्रापि वाच्या, केवलं तत्र परिमाणद्वारे प्रतिसमयमसोया उत्पधन्त १८.१९ यावृत्तिः२ | इत्युक्तं इह त्वेकादिरिति, एतदेवाह-'नवर'मित्यादि । तथा पृथिवीकायिकेभ्यः पृथिवीकायिकस्योत्पद्यमानस्य संवेधद्वारे || विकलोत्पा दासू प्रथमद्वितीयचतुर्थपञ्चमगमेधूत्कर्षतोऽसङ्ख्यातानि भवग्रहणान्युक्तानि शेषेषु त्वष्टौ भवग्रहणानि इह पुनरष्टावेव नवस्व-|| ॥८४०॥ पीति । तथा 'कालादेसेणं उभयओ ठिईए करेज्जत्ति कालादेशेन संवेधं पृथिवीकायिकस्व सज्ञिपश्चेन्द्रियतिरश्चश्च|* | स्थित्या कुर्यात् , तथाहि-प्रथमे गमे 'कालादेसेणं जहन्नेणं दो अंतोमुहुत्ताईति पृथिवीसत्कं पधेन्द्रियसत्कं चेति, उत्कर्षतोऽष्टाशीतिवर्षसहस्राणि पृथिवीसत्कानि चतस्रश्च पूर्वकोव्यः पञ्चेन्द्रियतिर्यक्सत्काः, एवं शेषगमेष्वप्यूयः संवेध टू इति, 'सवत्थ अप्पणो लद्धी भाणिय'त्ति सर्वत्राप्कायिकादिभ्यश्चतुरिन्द्रियान्तेभ्य उत्तानां पश्चेन्द्रियतिर्यक्षुत्पादे 'अप्पणो'त्ति अकायादेः सत्का लब्धिः परिमाणादिका भणितव्या, सा च प्राक्तनसूत्रेभ्योऽवगन्तव्या, अधानन्तरोक्तमेवार्थ स्फुटतरमाह-'जहेव पुढधिकाइएसु उववजमाणाण'मित्यादि, यथा पृथिवीकायिकेभ्यः पश्चेन्द्रियतिर्यक्त्पद्यमानानां जीवानां लम्धिरुक्ता तथैवाप्कायादिभ्यश्चतुरिन्द्रियान्तेभ्य उत्पद्यमानानां सा वाच्येति ॥ असज्ञिभ्यः पञ्चेन्द्रियतिर्यगुत्पा ॥८४०॥ दाधिकारे-'उकोसेणं पलिओवमस्स असंखेजइभागठिईए'त्ति, अनेनासज्ञिपश्चेन्द्रियाणामसङ्ग्यातवर्षायुष्केषु पञ्चेन्द्रियतिर्यस्त्पत्तिरुक्ता, 'अवसेसं जहेवेत्यादि, अवशेष-परिमाणादिद्वारमातं यथा पृथिवीकायिकेपूत्पद्यमानस्यासजिनः SSCKASHARAM दीप अनुक्रम [८५६] -56 P अत्र मूल संपादने सूत्र-क्रमांकने एका स्खलना दृश्यते - उद्देश: २० स्थाने उद्देश: १७-१८-१९ मुद्रितं ~ 1684~ Page #1686 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक [-], उद्देशक [२०], मूलं [७११] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७११] दीप अनुक्रम [८५६] पृथिवीकायिकोद्देशकेऽभिहितं तथैवासज्ञिनः पञ्चेन्द्रियतिर्यस्पद्यमानस्य वाच्यमिति । 'उक्कोसेणं पलिओवमस्स असं-18 काखेजाभार्ग पुखकोडिपुहुत्तमम्भहियंति, कथम् १, असम्झी-पूर्वकोव्यायुष्कः पूर्वकोव्यायुष्केष्वेव पञ्चेन्द्रियतिर्यक्षुत्पन्न इत्येवं सप्तसु भवग्रहणेषु सप्त पूर्वकोव्यः अष्टमभवग्रहणे तु मिथुनकतिर्यक्षु पल्योपमासयेयभागप्रमाणायुष्केषूत्पन्न इति, तृतीयगमे 'उकोसेणं संखेजा उववज्जति'ति असनातवर्षायुषां पञ्चेन्द्रियतिरश्चामसजातानामभावादिति, चतुर्थगमे उकोसेणं पुवकोडिआउएसु उववज्जेजत्ति जघन्यायुरसज्ञी सहयातायुष्केष्वेव पञ्चेन्द्रियतिर्यसूत्पद्यत इतिकृत्वा पूर्व18 कोव्यायुष्केष्वित्युक्तम्, 'अवसेसं जहा एपस्सेत्यादि, इहावशेष-परिमाणादि एतस्य-असजितिर्यक्रपश्चेन्द्रियस्य, 'मजिझमेसु'त्ति जघन्यस्थितिकगमेषु 'एवं जहा रयणप्पभाए पुढवीएं' इत्यादि तच्च संहननोच्चत्वादि अनुबन्धसंवेधान्त, 'नवरं परिमाण मित्यादि, तबेदम्-'उकोसेणं असंखेज्जा उववज्जति'त्ति ॥ अथ सज्ञिपश्चेन्द्रियेभ्यः सम्झिपञ्चेन्द्रियतिर्यश्चमुत्पादयन्नाह-'जह सन्नी'त्यादि, 'अवसेसं जहा चेव सन्निस्स'त्ति अवशेष-परिमाणादि यधैतस्यैव-सज्ञिपञ्चेन्द्रियतिरश्च इत्यर्थः, केवलं तत्रावगाहना सप्तधनुरित्यादिकोक्ता इह तूत्कर्षतो योजनसहस्रमाना, सा च मत्स्यादीना. श्रियावसेयेति, एतदेवाह-'नवर'मित्यादि, 'उकोसेणं तिन्नि पलिओवमाई पुषकोडीपुत्तमभहियाईति, अस्य च भावना प्रागिति, 'लद्धी से जहा एपस्स चेवे'त्यादि, एतच्चैतत्सूत्रानुसारेणावगन्तव्यं 'संवेहो जहेवे'त्यादि 'एस्थ | चेव'त्ति अत्रैव पञ्चेन्द्रियतिर्यगुदेशके, स चैव-भवादेशेन जघन्यतो द्वौ भवौ उत्कृष्टतस्त्वष्ट भवाः, कालादेशेन जघन्येन द्वे अन्तर्मुहर्ते उत्कर्षतश्चतस्रः पूर्वकोव्योऽन्तर्मुहर्त्तचतुष्काधिकाः, एप जघन्यस्थितिक औधिकेष्वित्यत्र संवेधः, जघन्य ~1685~ Page #1687 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-], उद्देशक [२०], मूलं [७११] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७११] दीप अनुक्रम [८५६] व्याख्या- स्थितिको जघन्यस्थितिकेष्वित्यत्र चान्तर्मुहत्तैः संवैधः, जघन्यस्थितिक उत्कृष्टस्थितिकेष्वित्यत्र पुनरन्तर्मुहूतैः पूर्वकोटीभिश्च २१ शतके प्रज्ञप्तिः संवेध इति, नवमगमे 'नवरं परिमाण'मित्यादि, तत्र परिमाणमुत्कर्षतः सङ्ख्याता उत्पद्यन्ते, अवगाहना चोत्कर्षतो | उद्देश:१७ अभयदेवी-द 18| योजनसहस्रमिति । अथ मनुष्येभ्यस्तमुत्पादयन्नाह-'जइमणुस्सेहिंतो'इत्यादि, 'लद्धीसे तिसुवि गमएसुत्ति लब्धिःया वृत्तिः२|| | १८-१९ दि विकलोत्पा. परिमाणादिका 'सें तस्यासम्झिमनुष्यस्य विष्वपि गमेष्वाद्येषु यतो नवानां गंमानां मध्ये आद्या एवेह त्रयो गमाः संभवन्ति,8 दः सू 1८४२॥ जघन्यतोऽप्युत्कर्षतोऽपि चान्तर्मुहूर्तस्थितिकत्वेनैकस्थितिकत्वात्तस्येति, एत्थ चेवत्ति अत्रैव पञ्चेन्द्रियतिर्यगुद्देशकेऽसज्ञि-२०११ | पञ्चेन्द्रियतिर्यग्भ्यः पञ्चेन्द्रियतिर्यगुत्पादाधिकारे, 'नो असंखेलवासाउएहिंतोत्ति असङ्ख्यातवर्षायुषो मनुष्या देवेष्वेवोत्पद्यन्ते न तिर्यविति । 'लद्धी से इत्यादि, लब्धिः-परिमाणादिप्राप्तिः 'से' तस्य सजिमनुष्यस्य यथैतस्यैव-सज्ञिमनुष्यस्य पृथिवीकायिकेषुत्पद्यमानस्य प्रथमगमेऽभिहिता, सा चैवं-परिमाणतो जघन्येनको द्वौ वा उत्कर्षेण तु सङ्ख्याता एवोत्पद्यन्ते स्वभावतोऽपि सङ्गयातत्वात् सज्ञिमनुष्याणां, तथा पड्विधसंहननिन उत्कर्षतः पञ्चधनुःशतावगाहनाः पविघसंस्थानिनः पडलेश्याखिविधदृष्टयो भजनया चतुर्ज्ञानाख्यज्ञानाश्च त्रियोगा द्विविधोपयोगाश्चतु:सज्ञाश्चतुष्कषायाः। पञ्चेन्द्रियाः षट्समुद्घाताः सातासातवेदनास्त्रिविधवेदा जघन्येनान्तर्महर्चस्थितय उत्कर्षेण तु पूर्वकोव्यायुषः प्रशस्तेतरा ॥८४१॥ ध्यवसानाः स्थितिसमानानुबन्धाः, कायसंवेधस्तु भवादेशेन जघन्यतो द्वौ भवी उत्कर्षतोऽष्टी भवाः कालादेशेन तु लिखित एवास्ते १ । द्वितीयगमे 'सच्चेव वत्तवय'त्ति प्रथमगमोक्ता केवलमिह संवेधः कालादेशेन तु जघन्यतो द्वे अन्तर्मुहर्ते उत्कर्पतश्चतस्रः पूर्वकोटयश्चतुरन्तर्मुहर्ताधिकाः, तृतीयेऽप्येवं-'नवरं ओगाहणा जहन्नेणं अंगुलपुहुत्त'त्ति, अनेनेदमय-|| अत्र मूल संपादने सूत्र-क्रमांकने एका स्खलना दृश्यते - उद्देश: २० स्थाने उद्देश: १७-१८-१९ मुद्रितं ~1686~ Page #1688 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-], उद्देशक [२०], मूलं [७११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७११] सितम्-अङ्गुलपृथक्त्वाद्धीनतरशरीरो मनुष्यो नोत्कृष्टायुष्केषु तिर्यसूत्पद्यते, तथा 'मासपुहुत्तंति अनेनापि मासपृथ-है क्त्वाद्धीनतरायुष्को मनुष्यो नोत्कृष्टस्थितिए तिर्यक्त्पद्यत इत्युक्तं, 'जहा सन्निपंचिदियतिरिक्खजोणियस्स पंचिंदिय-12 तिरिक्खजोणिएसु ख्ववजमाणस्सेत्यादि, सर्वधेह समतापरिहारार्थमाह-'नवरं परिमाणमित्यादि तत्र परिमाणद्वारे उत्कर्षतोऽसोयास्ते उत्पद्यन्ते इत्युक्तं इह तु सजिमनुष्याणां सङ्ख्यत्वेन सङ्ख्यया उत्पद्यन्त इति वाच्यं, संहननादिद्वाराणि |तु यथा तत्रोक्तानि तथेहावगन्तव्यानि, तानि चैव-तेषां षट् संहननानि जघन्योत्कर्षाभ्यामङ्गुलासययभागमात्राऽवगाहना षट् संस्थानानि तिम्रो लेश्या मिथ्या दृष्टिः । अज्ञाने कायरूपो योगो द्वौ उपयोगी चतस्रः सभ्ज्ञाश्चत्वारः कषायाः पञ्चेन्द्रियाणि त्रयः समुद्घाता द्वे वेदने यो वेदा जघन्योत्कर्षाभ्यामन्तर्मुहर्चप्रमाणमायुरप्रशस्तान्यव्यवसायस्थानानि आयुसमा नोऽनुषन्धः, कायसंवेधस्तु भवादेशेन जघन्येन द्वे भवग्रहणे उत्कर्षतस्त्वष्टौ भवग्रहणानि कालादेशेन तु सज्ञिमनुष्यदिपञ्चेन्द्रियतियस्थित्यनुसारतोऽवसेय इति ॥ अथ देवेभ्यः पञ्चेन्द्रियतिर्यश्चमुत्पादयन्नाह-'जइ देवेही त्यादि, 'असुर-14 कुमाराणं लद्धीति असुरकुमाराणां 'लब्धिः' परिमाणादिका 'एवं जाच ईसाणदेवस्स'त्ति यथा पृथिवीकायिकेषु देव| स्योत्पत्तिरुक्ता असुरकुमारमादावीशानकदेव चान्ते कृत्वा एवं तस्य पञ्चेन्द्रियतिर्यक्ष सा वाच्या, ईशानकान्त एव च देवः || पृथिवीकायिकेपूत्पद्यत इतिकृत्वा यावदीशानकदेवस्येत्युक्तं, असुरकुमाराणां चैवं लब्धिः-एकाद्यसझयेयान्तानां तेषां पश्चे न्द्रियतिर्यक्षु समयेनोत्पादः, तथा संहननाभावः जघन्यतोऽङ्गलासङ्ख्येयभागमाना उस्कर्षतः सप्तहस्तमाना भवधारणीयाव|| गाहना इतरा तु जघन्यतोऽङ्गलसङ्ख्येयभागमाना उत्कर्षतस्तु योजनलक्षमाना संस्थानं समचतुरनं उत्तरवैक्रियापेक्षया तु| दीप अनुक्रम [८५६] कosted ~1687~ Page #1689 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७११] दीप अनुक्रम [८५६] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [२०], मूलं [ ७११] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या- ४ नानाविधं चतस्रो लेश्या स्त्रिविधा दृष्टिः त्रीणि ज्ञानान्यवश्यं अज्ञानानि च भजनया योगादीनि पञ्च पदानि प्रतीतानि समुद्प्रज्ञप्तिः | घाता आद्याः पश्च वेदना द्विविधा वेदो नपुंसकवर्जः स्थितिर्दश वर्षसहस्राणि जघन्या इतरा तु सातिरेकं सागरोपमं शेषद्वारद्वयं अभयदेवी- तु प्रतीतं संवेधं तु सामान्यत आह- 'भवादेसेणं सङ्घत्थेत्यादि ॥ नागकुमारादिवक्तव्यता तु सूत्रानुसारेणोपयुज्य वाच्या, या वृत्तिः २ ५ ओगाहणा जहा ओगाहणासठाणे'त्ति अवगाहना यथाऽवगाहनासंस्थाने प्रज्ञापनाया एकविंशतितमे पदे, तत्र चैवं देवानामवगाहना- "भवणवणजोइसो हम्मीसाणे सत्त हुंति रयणीओ। एक्केकहाणि सेसे दुदुगे य दुगे चउक्के य ॥ १ ॥" इत्यादि भवनपतिवानमन्तरज्योतिष्कसौधर्मेशानेषु सप्त भवन्ति रत्नयः । एकैकरलिहानिः शेषेषु द्वयोर्द्वयोश्च द्वयोश्चतुष्के च ॥ १॥] 'जहा ठितिपए 'ति प्रज्ञापनायाश्चतुर्थपदे स्थितिश्च प्रतीतैवेति ॥ चतुर्विंशतितमशते विंशतितमः ॥ २४-२० ॥ ॥८४२॥ trafaan कचिल्लिख्यते माणं भंते! कओहिंतो उबव० किं नेरहपहिंतो उबव० जाव देवेहिंतो उवब० ?, गोयमा । रहएहितोवि उबव० जाव देवेर्हितोवि उव०, एवं जबबाओ जहा पंचिदियतिरिक्खजोणिउद्देसए जाव तमापुढविनेरइएहिंतोष ववजंति णो आहेसत्तमपुढविनेरह एहिंतो उवव०, रयणप्पभपुढविनेरइए णं भंते । जे भविए मणुस्सेसु उवव० से णं भंते! केवतिकाल० ?, गोयमा ! जह० मासपुह सहितीएस उक्को सेणं पुचकोडी | आउएस अवसेसा बत्तवया जहा पंचिदियतिरिक्खजो० उपवअंतस्स तहेब नवरं परिमाणे जह० एको वा दो वा Ja Eucation Internation For Pale Only अत्र मूल संपादने सूत्र - क्रमांकने एका स्खलना दृश्यते उद्देश: २० स्थाने उद्देश : १७-१८-१९ मुद्रितं अत्र चतुर्विंशतितमे शतके विंशतितमः उद्देशकः परिसमाप्तः अथ चतुर्विंशतितमे शतके एकविंशतिः उद्देशक: आरभ्यते ~1688~ २४ शतके उद्देशः १७ १८-१९ विकलोत्पा दः सू. ६ १०८-७११ ॥ ८४२ ॥ wor Page #1690 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक [-], उद्देशक [२१], मूलं [७१२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७१२]] तिन्नि वा उक्कोसेणं संखेजा उववज्जंति, जहा तहिं अंतोमुत्तेहिं तहा इहं मासपुहुत्तेहिं संवेहं करेजा सेसं येव ९॥ जहा रपणप्पभाए पसबया तहा सकरप्पभाएवि वसवया नवरं जहनेणं पासपुहसहिइएसु उद्यो सेणं पुवकोडि, ओगाहणा लेस्साणाणहितिअणुबंधसंवेहं णाणतं च जाणेजा जहेव तिरिक्खजोणियउद्देसएर ठा एवं जाव समापुढपिनेरइए ९॥जइ तिरिक्खजोणिएहितो उपवजंति किं एगिदियतिरिक्खजोणिपहिंतो |उवव० जाव पंचिंदियतिरिक्खजोणिएहिं उबव०१, गोयमा ! एगिदियतिरिक्खजोणिए भेदो जहा पंचिंदियतिरिक्खजोणिउद्देसए नवरं तेउवाऊ पडिसेहेयबा, सेसं तं चेव जाब पुढधिकाइए णं भंते ! जे भविए मणुस्सेसु उववजित्तए से णं भंते । केवति०, गोयमा ! जहन्नेणं अंतोमुहुत्तहितिएसु उक्कोसेणं पुषकोडीआउएसु उवव०, ते णं भंते ! जीचा एवं जच्चेव पंचिंदियतिरिक्वजोणिएसु उववजमाणस्स पुदविकाइयस्स बत्तखया सा चेव इहवि उवबजमाणस्स भाणियचा णवसुवि गमएसु, नवरं ततियण्डणवमेसु गमएसु परिमाणं | जहनेणं एको वा दो वा तिन्नि वा उकोसेणं संखेजा उवव०, जाहे अप्पणा जहन्नकालाहितिओ भवति ताहेर पढमगमए अजवसाणा पसत्याधि अप्पसस्थावि वितियगमए अप्पसत्था ततियगमए पसत्था भवंति सेसं तं चेव निरवसेसं९॥जइ आउकाइए एवं आउक्काइयाणचि, एवं वणस्सइकाइयाणवि, एवं जाव चउरिदिया-| णवि, असन्निपंचिंदियतिरिक्खजोणियसन्निपंचिंदियतिरिक्खजोणियअसन्निमणुस्ससन्निमणुस्साण य एते दसवेवि जहा पंचिंदियतिरिक्खजोणियउसए तहेब भाणियबा, नवरं एयाणि चेव परिमाणअज्झवसाणणा ROSSERSARASANSACT SARKACHHA दीप अनुक्रम [८५७] ~ 1689~ Page #1691 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक [-], उद्देशक [२१], मूलं [७१२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७१२]] दीप व्याख्या-16 णत्ताणि जाणिज्जा पुढविकाइयस्स एस्थ चेव उद्देसए भणियाणि सेसं तहेव निरवसेसं ॥ जइ देवेहिंतो २४ शतके प्रज्ञप्तिः रउवव०किं भवणवासिदेवेहितो उबव० वाणमंतर. जोइसिय० वेमाणियदेवहिंतो उवच०१, गोयमा!" अभयदेवी भवणवासी जाव घेमाणिय०, जइ भवण किं असुरजाव धणिय, गोयमा ! असुर जाव थणिय०, असुरया वृत्तिः२ | कुमारे णं भंते ! जे भविए मणुस्सेसु उवव० से गं भंते ! केवति?, गोयमा ! जह० मासपुहत्तद्वितिएम दसू७१२ ॥८४॥दा उक्कोसेणं पुवकोडिआउएसु उवव०, एवं जच्चेव पंचिंदियतिरिक्खजोणिउद्देसए बत्तवया सचेव एत्थवि भाणि यवा, नवरं जहा तहिं जहन्नगं अंतोमुत्तहितीएसु तहा इहं मासपुहुत्तहिईएसु, परिमाणं जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेजा उववजंति, सेसं तं चेच, एवं जाव ईसाणदेवोत्ति, एयाणि चेव णाणत्ताणि | सर्णकुमारादीया जाव सहस्सारोत्ति जहेव पंचिंदियतिरिक्खजोणिउद्देसए, नवरं परिमाणं जह. एको वा दो वा तिन्नि वा उफोसेणं संखेजा उववज्जंति, उववाओ जहन्नेणं पासपुहत्तहितिएमु उन्कोसेणं पुचकोडीआउएम उवव०, सेसं तं व संवेहं वासपुहुतं पुषकोडीसु करेजा ॥ सर्णकुमारे ठिती चउगुणिया अट्ठावीसं सागरोविमा भवंति, माहिदे ताणि चेव सातिरेगाणि, घम्हलोए चत्तालीसं लंतए छप्पन्न महामुके अट्ठसहि सहस्सारे ||3|| IN बावत्तरि सागरोवमाई एसा उफोसा ठिती भणियबा जहन्नट्ठितिपि च गुणेजा ९॥ आणयदेवे र्ण भंते ।। [1८४३॥ 18||जे भविए मणुस्सेसु उववजित्तए से भंते केवति.. गोयमा ! जहन्नेणं वासपुहत्तहितिएसु वव० उक्को-13 | सेणं पुषकोडीठितीएसु, ते णं भंते । एवं जहेच सहस्सारदेवाणं वत्तषया नवरं ओगाहणा ठिई अणुषंधी अनुक्रम [८५७] ~ 1690 ~ Page #1692 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक [-], उद्देशक [२१], मूलं [७१२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७१२]] दीप य जाणेजा, सेसं तं चेव, भवादेसेणं जहन्नेणं दो भवग्गहणाई उक्कोसेणं छ भवग्गहणाई, कालादेसेणं जहनेणं अट्ठारस सागरोवमाई वासपुहुत्तमम्भहियाई उक्को० सत्तावन्नं सागरोवमाईतिहिं पुचकोडीहिं अभहियाइं एवतियं कालं, एवं णववि गमा, नवरं ठिति अणुवंधं संवेहं च जाणेजा,- एवं जाव अचुयदेवो, नवर ठिति अणुबंधं संवेहं च जाणेजा, पाणयदेवस्स ठिती तिगुणिया सढि सागरोवमाई, आरणगस्स तेवहि सागरोवमाई, अक्षुपदेवस्स छावर्द्धि सागरोवमाई । जइ कप्पातीतवेमाणियदेवेहिंतो उवव०किं गेवेजकप्पातीत. अणुत्तरोचवातियकप्पातीत०, गोयमा ! गेवेज अणुत्तरोववा०, जइ गेवेज.किं हिटिमरगेविजगकप्पातीतजाव उवरिमरगेवेज, गोयमा ! हिडिमरगेवेजजाब उवरिम २, गेवेजदेवे भंते ! जे भविए |मणुस्सेसु उववज्जित्तए से णं भंते ! केवतिका०१, गोयमा ! जह• वासपुहुत्तठितीएसु उकोसेणं पुचकोडी अवसेसं जहा आणयदेवस्सं वत्तवया नवरं ओगाहणा. गो! एगे भवधारणिज्जे सरीरए से जहन्नेणं अंगुलस्स असंखेजइभार्ग उकोसेणं दो रयणीओ, संठाणं, गो! एगे भवधारणिज्जे सरीरे समचउरंससंठिए ५०, |पंच समुग्घाया पं०-वेदणासमु० जाव लेयगसमु०, णो चेव णं वेउधियतेयगसमुग्घाएहिंतो समोहणिसु चा समोहणंति वा समोहणिस्संति वा, ठिती अणुबंधो जहनेणं बावीसं सागरोवमाई उको एकतीसं सागरोवमाई, सेसं २०, कालादे० जद्द याबीसं सा. वासपुहत्तमभ० उक्को तेणउर्ति सागरोवमाई तिहिं | पुबकोडीहिं अम्भहियाई एवतियं, एवं सेसेसुवि अहगमएसु नवरं ठिती संवेहं च जाणे० ९॥जह अणुत्त अनुक्रम [८५७] ~ 1691~ Page #1693 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-], उद्देशक [२१], मूलं [७१२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७१२]] * रोववाहयकप्पातीतषेमाणिकि विजयअणुसरोववाइय. वेजयंतअणुसरोववातिय० जाव सबढसिद्ध, प्रज्ञप्तिः गोयमा। बिजयअणुत्तरोववातियजाव सबढसिद्धअणुसरोववातिय, विजयवेजयंतजयंतअपराजियदेवेणं उद्देशा२१ अभयदेवी- भंते ! जे भविए मणुस्सेसु उवव० सेणं भंते ! केवति एवं जहेव गेबेजदेवाणं नवरं ओगाहणा जह० अंगु- मनुष्योत्पायावृत्तिः२ लस्स असं० भाग कोसेणं एगा रपणी. सम्मदिट्ठीणो मिच्छदिट्ठी णो सम्मामिच्छदिट्टी, णाणीणो अन्नाणी दासू७१२ नियमं तिन्नाणी तं-आभिणियोहिय० सुय० ओहिणाणी, ठिती जहन्नेणं एकतीसं सागरोवमाई उको तेसीसं सागरोवमाई, सेसं तहेव, भवादे०जह दो भवग्गहणाई उको चत्तारि भवग्गहणाई, कालादे० जह. एकतीसं सागरोवमाई घासपुहुत्तमभहियाई उकोसेणं छावर्द्वि सागरोवमाई दोहिं पुषकोडीहिं अम्भ-IN रहियाई एवतियं, एवं सेसावि अट्ट गमगा भाणियबा नवरं ठिति अणुबंध संवेधं च जाणेज्जा सेसं एवं चेव ॥ सबसिद्धगदेवे णं भंते ! जे भविए मणुस्सेसु उववजित्तए सा चेच विजयादिदेववत्सषया भाणियवा णवरं & ठिती अजहरमणुक्कोसेणं तेत्तीसं सागरोवमाई एवं अणुबंधोवि, सेसं तं चेव, भवादेसेणं दो भवग्गहणाई कालादेसेणं जहनेणं तेत्तीस सागरोचमाई बासपुहत्तमभहियाई उकोसेणं तेत्तीसं सागरोवमाई पुषकोडीए| ६ अन्भहियाई एवतियं०१सो चेव जहनकालद्वितीएस उववन्नो एस चेव वत्तवया नवरं कालादेसेणं जहनेणं है। है तेत्तीसं सागरोवमाई चासपुटुसमन्महियाई उक्कोसेणवितेत्तीसं सागरोवमाई वासपहसमन्भहियाई एवतियं|2|1८४४॥ सो चेव उकोसकालहितीपसु उपवनो एस चेव बत्सवया, नवरं कालादेसेणं जहनेणं तेसीसं सागरोव दीप अनुक्रम [८५७] ~ 1692 ~ Page #1694 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-], उद्देशक [२१], मूलं [७१२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७१२]] दमाई पुषकोडीए अन्भहियाई, उक्कोसेणवि तेसीसं सागरोवमाई पुषकोडीए अन्भहियाई, एवतियं०३, एते व है। लिनि गमगा सेसा न भांति । सेवं भंते ! २त्ति ॥ (सूत्रं ७१२)॥२४-२१॥ 'जहन्नेणं मासपुहुत्तठिहएसुत्ति अनेनेदमुक्त-रत्नप्रभानारका जघन्यं मनुष्यायुर्वनन्तो मासपृथक्त्वाधीनतरं न पति तथाविधपरिणामाभावादिति, एवमन्यत्रापि कारणं वाच्यं, तथा परिमाणद्वारे 'उकोसेणं संखेज्जा उववजंति त्ति || नारकाणां समूछिमेषु मनुष्येपूत्पादाभावाद् गर्भजानां च समातत्वात्सल्याता एव ते उत्पद्यन्त इति, 'जहा तहिं अंतोमुहत्तेहिं सहा इहं मासपुहुत्तेहिं संवेहं करेजत्ति यथा तत्र-पञ्चेन्द्रियतिर्यगुद्देशके रलप्रभानारकेभ्य उत्पद्यमानानां पञ्चेन्द्रियतिरश्चां जघन्यतोऽन्तर्मुहुर्तस्थितिकत्वादन्तर्मुहूतैः संवेधः कृतस्तथेह मनुष्योद्देशके मनुष्याणां जघन्यस्थितिमासे श्रित्य मासपृथक्त्वैः संवेधः कार्य इति भावः, तथाहि-'कालादेसेणं जहन्नेणं दस वाससहस्साई मासपुहुत्तमम्भहियाई। इत्यादि । शर्कराप्रभादिवतव्यता तु पञ्चेन्द्रियतिर्यगुदेशकानुसारेणावसेयेति ॥ अथ तिर्यग्भ्यो मनुष्यमुत्पादयन्नाह'जइ तिरिक्खे त्वादि, इह पृधिषीकायादुत्पद्यमानस्य पञ्चेन्द्रियतिरश्चो या वक्तव्यतोक्ता सैव तत उत्पद्यमानस्य मनुष्यस्वापि, एतदेवाह-'एवं जचेचे त्यादि, विशेष पुनराह-'नवरं तईए'इत्यादि तत्र तृतीये औधिकेभ्यः पृथिवीकायिकेभ्य उत्कृष्टस्थितिषु मनुष्येषु ये उत्पद्यन्ते ते उत्कृष्टतः सयाता एव भवन्ति, यद्यपि मनुष्याः संमूछिमसङ्ग्रहावसङ्ग्याता दि भवन्ति तथाऽप्युत्कृष्टस्थितयः पूर्वकोव्यायुषः सहयाता एक पश्चेन्द्रियतिवश्वस्त्वसवाता अपि भवन्तीति, एवं पठे नवमे चेति । 'माहे अप्पणेत्यादि, अधमर्थ-मध्यमपमानां प्रथमगमे भीषिकेत्त्पद्यमानतावामित्यर्थः अभ्यषसानानि प्रश RAKARMA ॐॐॐ दीप अनुक्रम [८५७] ~1693~ Page #1695 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक [-], उद्देशक [२१], मूलं [७१२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७१२]] दीप व्याख्या । स्तानि उत्कृष्टस्थितिकत्वेनोत्पत्तौ अप्रशस्तानि च जघन्यस्थितिकत्वेनोत्पत्ती, 'बीयगमए'त्ति जघन्यस्थितिकस्य जघन्यस्थि- २४ शतके प्रज्ञप्तिः तित्पत्तावप्रशस्तानि, प्रशस्ताध्यवसानेभ्यो जघन्यस्थितिकत्वेनानुत्पत्तेरिति, एवं तृतीयोऽपि वाच्यः । अप्कायादिभ्यश्च उद्देशः २१ अभयदेवी- तदुत्पादमतिदेशेनाह-एवं आउक्काइयाणवी'त्यादि ॥ देवाधिकारे–'एवं जाव ईसाणो देवोति यथाऽसुरकुमारा मनुष्योत्पाया वृत्तिः२ मनुष्येषु पञ्चेन्द्रियतिर्यग्योनिकोद्देशकवक्तव्यताऽतिदेशेनोत्पादिता एवं नागकुमारादय ईशानान्ता उत्पादनीयाः, समान दःसू७१२ ॥८४५॥ वक्तव्यत्वात् , यथा च तत्र जघन्यस्थितेः परिमाणस्य च नानात्वमुक्तं तथैतेष्वप्यत एवाह-एयाणि चेव नाणत्ताणि' त्ति सनत्कुमारादीनां तु वक्तव्यतायां विशेषोऽस्तीति तान् भेदेन दर्शयति-'सर्णकुमारे त्यादि, एसा उक्कोसा ठिई| भणियञ्चति यदा औषिकेभ्य उत्कृष्टस्थितिकेभ्यश्च देवेभ्य औधिकादिमनुष्येषूत्पद्यते तदोत्कष्टा स्थितिर्भवति सा चोत्कृटसंवेधविवक्षायां चतुर्भिर्मनुष्यभवैः क्रमेणान्तरिता क्रियते, ततश्च सनत्कुमारदेवानामष्टाविंशत्यादिसागरोपममाना भवति । सप्तादिसागरोपमप्रमाणत्वात्तस्या इति, यदा पुनर्जघन्यस्थितिकदेवेभ्य औधिकादिमनुष्येषूत्पद्यते तदा जघन्यस्थितिर्भवति, सा च तथैव चतुर्गुणिता सनत्कुमारादिसागरोपममाना भवति व्यादिसागरोपमभानत्वात्तस्या इति ॥ 'आणयदेवे - समित्यादि, 'उक्कोसेणं छन्भवग्गहणाई ति त्रीणि दैविकानि त्रीण्येव क्रमेण मनुष्यसत्कानीत्येवं षट्, 'कालादेसेणं | जहन्नेणं अट्ठारस सागरोचमाईति आनतदेवलोके जघन्यस्थितेरेवंभूतत्वात् , 'उकोसेणं सत्तावन्नं सागरोवमाईति || * आनते उत्कृष्टस्थितेरेकोनविंशतिसागरोपमप्रमाणाया भवत्रयगुणनेन सप्तपञ्चाशत्सागरोपमाणि भवन्तीति ।। प्रैवेयकाधि-| |कारे 'एगे भवधारणिज्जे सरीरे'त्ति कल्पातीतदेवानामुत्तरवैक्रियं नास्तीत्यर्थः, 'नो चेव णं वेउविएत्यादि, प्रवेयक अनुक्रम [८५७] ~16944 Page #1696 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७१२] दीप अनुक्रम [८५७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [२१], मूलं [ ७१२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः | देवानामाद्याः पञ्च समुद्घाताः लब्ध्यपेक्षया संभवन्ति, केवलं वैक्रियतैजसाभ्यां न ते समुद्घातं कृतवन्तः कुर्वन्ति करि|ध्यन्ति वा, प्रयोजनाभावादित्यर्थः, 'जहन्नेणं बाबीसं सागरोवमाईति प्रथमत्रैवेयके जघन्येन द्वाविंशतिस्तेषां भवति 'उक्कोसेणं एकतीसं 'ति नवमत्रैवेयके उत्कर्षत एकत्रिंशत्तानीति, 'उक्कोसेणं तेणउई सागरोवमाहं तिहिं पुचकोडीहिं | अन्भहियाई ति इहोत्कर्षतः षड् भवग्रहणानि ततश्च त्रिषु देवभवग्रहणेषूत्कृष्टस्थितिषु तिसृभिः सागरोपमाणामेकत्रिंशद्भिस्त्रिनवतिस्तेषां स्यात् त्रिभिश्चोत्कृष्टमनुष्यजन्मभिस्तिस्रः पूर्वकोव्यो भवन्तीति । सर्वार्थसिद्धिकदेवाधिकारे आद्या एव त्रयो गमा भवन्ति सर्वार्थसिद्धिकदेवानां जघन्यस्थितेरभावान्मध्यमं गमत्रयं न भवति उत्कृष्टस्थितेरभावाच्चान्तिममिति ॥ चतुर्विंशतितमशते एकविंशतितमः || २४-२१ ॥ वाणमन्तराणं कओहिंतो उबव० किं नेरइएहिंतो उवब० तिरिक्ख० एवं जहेब नागकुमारउद्देसए असन्नी निरवसेसं । जइ सन्निपचिदियजाव असंखेज्जवासाज्यसन्निपंचिंदिय० जे भविए वाणमंतर० से णं भंते! केवति० १, गोयमा ! जहनेणं दसवाससहस्सठितीएस उक्कोसेणं पलिओवमटितिएस सेसं तं चैव जहा नाग| कुमारउद्देसए जाब कालादेसेणं जह० सातिरेगा पुञ्चकोडी दसहिं वाससहस्सेहिं अमहिया उक्कोसेणं चत्तारि पलिओ माई एवतियं १, सो चेव जहन्नका लट्ठितिएस उचवन्नो जहेब नागकुमाराणं वितियगमे वत्तवया २, सो चेव उक्कोसकालट्ठितिएसु उबव० जह० पलिओयमद्वितीएस उक्कोसेणवि पलिओषमट्टितिएस एस चैव वत्त Ecation International अत्र चतुर्विंशतितमे शतके एकविंशतितमः उद्देशकः परिसमाप्तः अथ चतुर्विंशतितमे शतके द्वाविंशतितमं उद्देशक: आरभ्यते For Parts Only ~1695~ Page #1697 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-], उद्देशक [२२], मूलं [७१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: *** प्रत सूत्रांक [७१३]] व्याख्या- बया नवरं ठिती से जह. पलिओवम उकोसे तिन्नि पलिओचमाई संवेहो जह० दो पलिओवमाई उको०-२४ शतके प्रशप्तिः चत्तारि पलिओचमाई एवतियं ३, मजिझमगमगा तिन्निवि जहेव नागकुमारेसु पच्छिमेसु तिसु गमएसुतं चेव उद्देशः २२ अभयदेवी- जहा नागकुमारुद्देसए नवरं ठिति संवेहंच जाणेजा, संखेज्जवासाउय तहेच नवरं ठिती अणुपंधो संवेहं च व्यन्तरोत्पाया वृत्तिः२४ | उभो ठितीएसु जाणेजा, जइ मणुस्स० असंखेजवासाउयाणं जहेब नागकुमाराणं उद्देसे तहेब बत्तबमा दासू७१३ ॥४४॥ नवरं तइयममए ठिती जहन्नेणं पलिओवमं अकोसेणं तिनि पलिओवमाई ओगाहणा जहनेणं गाउयं उकोसेणं | तिमि गाउयाई सेसं तहेव संवेहो से जहा एस्थ चेच उद्देसए असंखेनवासाउचससिपंचिद्रियाण, संखेजवासाउयसन्निमणुस्से जहेव नागकुमारुहेसए नवरं नाणमंतरे ठिति संवेहं च जाणेजा । सेवं भंते ।२ ति||81 (सूत्रं ७१३)॥ २४-२२ द्वाविंशतिसमे किबिलियते-सत्रासमालबायुसग्निपञ्चेन्द्रियाधिकारे- 'उकोसेणं पसारि पलिलोषमाकवि विपल्योपमायु:सज्ञिपश्चेन्द्रियतिर्यक् पस्योपमायुर्वन्तरी जात इत्येवं चत्वारि पल्योपमानि, द्वितीयगमे । 'जहेच नागकुमाराचं बीयगमे बत्तवति सा च प्रथमगमसमानैव नवरं जपल्यत उत्कर्षतश्च स्थितिर्दशवर्ष* सहस्राणि, संवेधस्तु 'कालादेखणं महमेण सातिरेगा पुषकोडी दसवाससहस्सेहिं भन्भहिया उकोसेणं तिमि पलिओ-III ८४६॥ जाबमाई दसहिं बासहस्सेहिं मम्मशियाईति, सूतीये गमे 'ठिई से जहणं पलिभोवमति वपि सातिरेका पूर्वकोटी 51 बघन्यतोत्रापासवर्षायुष तिरबामापुरति तथाऽपीह पस्योपममुकं पस्योषमाधुकण्वन्तरेषत्पादयिष्यमाणत्वाद दीप अनुक्रम [८५८] *************** ~16964 Page #1698 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७१३] दीप अनुक्रम [८५८] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [२२], मूलं [ ७१३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः यत्तोऽसङ्ख्यातवर्षायुः स्वायुषो बृहत्तरायुष्केषु देवेषु नोत्पद्यते एतच्च प्रागुक्तमेवेति । 'ओगाहणा जहन्नेणं गाजयंति येषां | पल्योपममानायुस्तेषामवगाहना गब्यूतं ते च सुषमदुष्पमायामिति ॥ चतुर्विंशतितमशते द्वाविंशतितमः ॥ २४-२२ ॥ त्रयोविंशतितमोदेशके किञ्चिल्लिख्यते जोइसिया णं भंते! कओहिंतो उबवजंति किं नेरइए० भेदो जाव सन्निपंचिंदियतिरिक्खजोणि एहिंतो उबव० नो असन्निपंचिदियतिरिक्ख०, जइ सन्नि० किं संखेज्ज० असंखेज्ज० ?, गोयमा ! संखेजवासाज्य० असंखेजवासा उप०, सन्निपंचिदियतिरिक्खजोणिए णं भंते ! जे भविए जोतिसिएसु उवव० से णं भंते 1 केवति० १, गोयमा ! जहनेणं अड़भागपलिओ मद्वितिए उक्कोसेणं पलिओवमवाससयसहस्सट्ठितिएसु उबव०, अवसेसं जहा असुरकुमारुद्देसए नवरं ठिती जणं अट्टभागपलिओ माई उनको० तिनि पलिओ माई, एवं अणुबंधोवि सेसं तहेव, नवरं कालादे० जह० दो अट्टभागपलि ओवमाई उक्को० चत्तारि पलिओ माई वाससयस ह स्समन्महियाई एवतियं १, सो चेव जहन्नकालहितीएस उचवन्नो जह० अट्ठभागपलिओचमट्ठिति| एसु उक्को० अट्टभागपलिओवमट्ठितिएस एस चैव वत्तवया नवरं कालादेसं जाणे० २, सो चेव उक्कोसकाल| टिइएस उवव० एस चैव वत्तवया णवरं ठिती जह० पलिओवमं वाससयसहस्समम्भहियं उक्को० तिन्नि पलिओवमाई, एवं अणुबंधोवि, कालादे० जह० दो पलिओ माई दोहिं वाससयसहस्से हिमम्भहि० जक्को० Education International अत्र चतुर्विंशतितमे शतके द्वाविंशतितमः उद्देशकः परिसमाप्तः अथ चतुर्विंशतितमे शतके त्रयोविंशतितमं उद्देशक: आरभ्यते For Pasta Use Only ~ 1697 ~ war Page #1699 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक [-], उद्देशक [२३], मूलं [७१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्याप्रज्ञप्ति अभयदेवीया वृत्तिः२ प्रत सूत्रांक [७१४] ॥८४७॥ चत्ता पलि. वाससयसहस्सम०३, सो चेव अप्पणा जहन्नकाल द्वितीओ जाओ जहनेणं अट्ठभागपलिओ-८| २४ शतके वमद्वितीएसु उपवनो उक्कोसेणवि अहभागपलिओवमट्टितीएसु उववन्नो, ते णं भंते ! जीचा एस चेव वत्तबया नवरं ओगाहणा जहन्नेणं धणुहपुहुत्तं उक्को सातिरेगाई अट्ठारसधणुसयाई ठिती जहन्ने अहभागपलिओ- ज्य वम उक्को अट्ठभागपलिओवमं, एवं अणुबंधोऽवि सेसं तहेव, कालादे जह० दो अट्ठभागपलिओवमाई । त्पादः उको दो अट्ठभागपलिओवमाई एवतियं जहन्नकालद्वितियस्स एस चेव एको गमो ६, सो चेव अप्पणा उक्को सू७१४ सकालट्टितिओ जाओ सा चेव ओहिया वत्तवया नवरं ठिती जहन्नेणं तिन्नि पलिउको तिन्नि पलिओव-18 माइं एवं अणुबंधोचि, सेसं तं चेच, एवं पच्छिमा तिन्नि गमगा यचा नवरं ठिति संवेहं च जाणेजा, एते हैं। सत्त गमगा । जइ संखेजबासाउयसनिपचिंदिय० संखेनवासाउयाणं जहेव असुरकुमारेसु उववजमाणाणं | तहेव नववि गमा भाणियचा नवरं जोतिसियठिति संवेहं च जाणेज्जा सेसं तहेव निरवसेसं भाणियवं, जह मणुस्सेहिंतो उचव भेदो तहेव जाव असंखेजवासाउयसन्निमणुस्से णं भंते ! जे भविए जोइसिएसु उवववित्तए से णं भंते । एवं जहा असंखेज्जवासाउयसन्निपंचिंदियस्स जोइसिएसु चेव उववजमाणस्स सत्त | गमगा तहेव मणुस्साणवि नवरं ओगाहणाविसेसो पढमेसु तिसु गमएम ओगाहणा जहन्नेणं सातिरेगाई। |नव धणुसयाई उक्को तिन्नि गाउयाई मजिझमगमए जह. सातिरेगाई नव धणुसयाई उक्कोसेणवि सातिरेगाई। नव धणुसयाई, पच्छिमेसु तिसु गमएसु जह तिन्नि गाउयाई उक्कोसे तिन्नि गाउयाई सेसं तहेब निरवसेसं दीप अनुक्रम [८५९] ॥८४७॥ ~ 1698~ Page #1700 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [ ७१४] दीप अनुक्रम [८५९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [२३], मूलं [ ७१४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः जाव संवेहोत्ति, जइ संखेज्जवासाज्यसन्निमणुस्से० संखेज्जवासाख्याणं जहेब असुरकुमारेसु उववज्जमाणाणं तहेब नव गमगा भाणियचा, नवरं जोतिसियठिति संवेहं च जाणेज्जा, सेसं तं चैव निरवसेसं । सेवं भंते १२ ति ॥ (सूत्रं ७१४ ) ।। २४-२३ ॥ 'जहने दो अट्टभागपलिओ माई' ति द्वौ पल्योपमाष्टभागावित्यर्थः तत्रैको सङ्ख्यातायुष्कसम्बन्धी द्वितीयस्तु तारकज्योतिष्कसम्बन्धीति, 'उक्कोसेणं चत्तारि पलिओ माई वाससय सहस्समम्भहियाई ति त्रीण्यसङ्ख्यातायुःसत्कानि एकं च सातिरेकं चन्द्रविमानज्योतिष्कसत्कमिति, तृतीयगमे 'ठिई जहनेणं पलिओवमं वाससय सहस्समभहियंति यद्यप्यसातवर्षायुषां सातिरेका पूर्वकोटी जघन्यतः स्थितिर्भवति तथाऽपीह पल्योपमं वर्षलक्षाभ्यधिकमुकं, एतत्प्रमाणायुष्केषु ज्योतिष्केषूत्पत्स्यमानत्वाद्, यतोऽसङ्ख्यातवर्षायुः स्वायुषो वृहतरायुष्केषु देवेषु नोत्पद्यते, एतच्च प्रागुपदर्शितमेव, चतुर्थे गमे जघन्य कालस्थितिकोऽसङ्ख्यातवर्षायुरौधिकेषु ज्योतिष्केषूत्पन्नः, तत्र चासयातायुषो यद्यपि पत्योपमाष्टभागाद्धीनतरमपि जघन्यत आयुष्कं भवति तथाऽपि ज्योतिषां ततो हीनतरं नास्ति, स्वायुस्तुल्यायुर्वन्धकाञ्चोत्कर्षतोऽसङ्ख्यातवर्षायुष इतीह जघन्यस्थितिकास्ते पत्योपमाष्टभागायुषो भवन्ति, ते च विमलवाहनादिकुल कर कालात्पूर्वतरकालभुवो हस्त्यादयः औधिकज्योतिष्का अप्येवंविधा एव तदुत्पत्तिस्थानं भवन्तीति 'जहनेणं अट्ठभाग पलि ओवमट्टिईएस' | इत्याद्युक्तम्, 'ओगाहणा जहस्रेणं धणुहपुहुतं' ति यदुक्तं तत्पस्योपमाष्टभागमानायुषो विमलवाहनादिकुलकरकालात्पूर्वतरकालभाविनो हस्त्यादिव्यतिरिक्तक्षुद्रकायचतुष्पदानपेक्ष्यावगन्तव्यं, 'उक्कोसेणं सातिरेगाई अट्ठारसधणुसयाई 'ति Education International For Penal Use Only ~ 1699~ Page #1701 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७१४] दीप अनुक्रम [८५९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [२३], मूलं [ ७१४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः एतच्च विमलवाहन कुलकरपूर्व तरकालभाविहस्त्यादीनपेक्ष्योक्तं यतो विमलवाहनो नवधनुः शतमानावगाहनः तत्कालहूस्त्यादयश्च तद्विगुणाः, तत्पूर्वतरकालभाविनश्च ते सातिरेकतत्प्रमाणा भवन्तीति, 'जहनकालट्ठिइयस्स एस चैव एको अभयदेवी- गमोति पञ्चमषष्ठगमयोरत्रैवान्तर्भावाद्, यतः पल्योपमाष्टभागमानायुषो मिथुन कतिरश्चः पञ्चमगमे षष्ठगमे च पल्योपमाष्टया वृत्तिः २ ४ भागमानमेवायुर्भवतीति प्राग् भावितं चैतदिति, सप्तमादिगमेषूत्कृष्टेव त्रिपल्योपमलक्षणा तिरश्चः स्थितिः, ज्योतिष्कस्य तु ॥८४८॥ | सप्तमे द्विविधा प्रतीतैव, अष्टमे पल्योपमाष्टभागरूपा, नवमे सातिरेकपल्योपमरूपा, संवेधश्चैतदनुसारेण कार्यः 'एते सत्त गमत्ति प्रथमास्त्रयः मध्यमत्रयस्थाने एकः पश्चिमास्तु त्रय एवेत्येवं सप्त । असङ्ख्यातवर्षायुष्कमनुष्याधिकारे- 'ओगाहणा सातिरेगाई नवधणुसयाई 'ति विमलवाहन कुल करपूर्वकालीनमनुष्यापेक्षया, 'तिनि गाउयाई' ति एतचैकान्तसुषमादिभाविमनुष्यापेक्षया, 'मज्झिमगमप'त्ति पूर्वोक्कनीतेस्त्रिभिरप्येक एवायमिति ॥ चतुर्विंशतितमशते त्रयोविंशतितमः ॥ २४-२३ ॥ व्याख्याप्रज्ञप्तिः * -18:0 अथ चतुर्विंशतितमोदेशके किञ्चिल्लिख्यते सोहम्मदेवा णं भंते ! कओहिंतो उवव० किं नेरइएहिंतो उवव० १ भेदो जहा जोइसियउद्देसए, असंखे| जवासाज्यसन्निपचिदियतिरिक्खजोणिए णं भंते । जे भविए सोहम्मगदेवेसु उचब से णं भंते! केवतिकाल० ?, गोयमा ! जह० पलिओवमहितीएस उक्कोसे० तिपलिओ मट्टितीएस उबव, ते णं भंते! अवसेसं Education Internation अत्र चतुर्विंशतितमे शतके त्रयोविंशतितमः उद्देशकः परिसमाप्तः अथ चतुर्विंशतितमे शतके चतुर्विंशतितमं उद्देशक: आरभ्यते For Pale Only ~ 1700~ २४ शतके उद्देशः २३ ज्योतिष्कोत्पादः सू ७१४ [૪૮ની Page #1702 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक -1, उद्देशक [२४], मूलं [७१५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७१५] जहा जोइसिएम ववजमाणस्स नवरं सम्मविट्ठीवि मिच्छादि० णो सम्मामिच्छादिही णाणीवि अन्नाणीवि टू दोणाणा दो अन्नाणा नियम ठिती जह० दो पलिओवमाई उक्कोसेणं छप्पलिओवमाई एवतियं १, सो घेव जहन्नकालाडितिएम उववन्नो एस चेव वत्तबया नवरं कालादेसेणं जहन्नेणं दो पलिओवमा उक्कोसेणं चत्तारि पलिओवमाई एवतियं २, सो चेव उक्कोसकालहितिएसु उववन्नो जहन्नेणं तिपलिओवम उकोसेणवि तिपलिओचम एस व वत्तवया नवरं ठिती जहन्नेणं तिन्नि पलिओचमाई उक्कोसेणवि तिन्नि पलिओवमाई सेस तहेव कालादे० जह० छप्पलिओवमाई उक्कोसेणवि छप्पलिओवमाइंति एचतियं ३, सो चेव अप्पणा जहन्नकालद्वितिओ जाओ जह• पलिओवमहितिएसु उकोसे० पलिओवमद्वितिएसु एस चेव वत्तवया नवरं ओगा हणा जह० घणुहपुरत्तं उकोसेणं दो गाउयाई, ठिती जहन्नेणं पलिओवम उकोसेणवि पलिओवर्म सेसं तहेव, है कालादे०जह दो पलिओचमाई उफोसेणंपि दो पलिओवमाई एवतियं ६, सो चेव अप्पणा उक्कोसकालट्ठि-12 तीओ जाओ आदिल्लगमगसरिसा तिन्नि गमगा या नवरं ठिर्ति कालादेसं च जाणेजा ९॥ जइ संखे जवासाउयसन्निपंचिंदिय संखेजवासाउयस्स जहेव असुरकुमारेसु उववजमाणस्स तहेव नववि गमा, नवरं है| ठिति संवेहं च जाणे०, जाहे य अप्पणा जहन्नकालाहितिओ भवति ताहे तिसुवि गमएसु सम्मविट्ठीवि मिच्छादि० णो सम्मामिच्छादिही दो नाणा दो अन्नाणा नियमं सेसं तं चेच ॥ जइ मणुस्सहिंतो उववजंति | भेदो जहेव जोतिसिएसु उवबजमाणस्स जाव असंखेज्जवासाउयसन्निमणुस्से णं भंते !जे भविए सोहम्मे कप्पे NAGARB45+ दीप अनुक्रम [८६०] 5 ~1701~ Page #1703 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७१५] दीप अनुक्रम [८६०] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [२४] मूलं [ ७१५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः देवताए उबवज्जिसए एवं जहेव असंखेजवासाउयरस सन्निपंचिदियतिरिक्खजोणिस्स सोहम्मे कप्पे उबवज्जमाणस्स तहेब सत्त गमगा नवरं आदिल्लएस दोस्रु गमएस ओगाहणा जहसे० गाउयं उकोसेणं तिनि गाउयाई, ततियगमे जहन्ने० तिन्नि गाउयाई उक्कोसेणवि तिन्नि गाउयाई, चउत्थगमए जहनेणं गाउयं उक्कोसेणवि गाउयं, पच्छिमएस गमएस जह० तिनि गाउयाई उक्को० तिनि गाउयाई सेसं तहेब निरवसे० ९ ॥ जइ संखे॥ ८४९॥ * वासाउयसन्निमणुस्सेहिंतो एवं संखे० सन्निमणु० जहेब असुरकुमारेसु उववज्रमाणाणं तहेब जव गमगा भा० नवरं सोहम्मदेवट्टितिं संदेहं च जाणे०, सेसं तं चैव ९ ॥ ईसाणदेवा णं भंते! कओहिंतो उवव० १. ईसापदेवाणं एस चैव सोहम्मगदेवसरिसा वसइया नवरं असंखेजवासाज्यसन्निपंचिं दियतिरिक्खजोणियस्स जेसु ठाणेसु सोहम्मे उबवजमाणस्स पलिओ मठितीस ठाणेसु इहं सातिरेगं पलिओवमं काय, चउत्थगमे ओगाहणा जहस्रेणं धणुहपुहुतं उकोसेणं सातिरेगाई दो गाउयाई सेसं तहेव ९ । असंखेज्जवासाउयसन्निमणुसस्सवि तहेब ठिती जहा पचिंदियतिरिक्खजोणियस्स असंखेज्जवासाज्यस्स ओगाहणावि जेसु ठाणेसु गाउयं तेसु ठाणेसु इदं सातिरेगं गाउयं सेसं तहेब ९ । संखेज्जवासाउयाणं तिरिक्खजोणियाणं मणुस्साण यजहेब सोहम्मेसु उववज्रमाणाणं तहेव निरवसेसं नववि गमगा नवरं ईसाणठिर्ति संवेहं च जाणेजा १९ ॥ सणकुमारदेवा णं भंते ! कोहिंतो उबव० उदबाओ जहा सकरप्पभापुढविनेरइयाणं जाव पज्जत्तसंखेजवासाज्यसन्निपंचिंदियतिरिक्खजोणिए णं भंते! जे भविए सणकुमारदेवेसु उबव० अवसेसा परिमाणा व्याख्यामज्ञठिः अभयदेवी- १ या वृत्तिः २ Education International For Park Use Only ~ 1702 ~ २४ शतके उद्देशः २४ वैमानिको त्पादः सू ७१५ ॥ ८४९ ॥ Page #1704 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-], उद्देशक [२४], मूलं [७१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७१५] दीया भवादेसपञ्जवसाणा सच्चेव वत्तधया भाणियधा जहा सोहम्मे उवबजमाणस्स नवरं सर्णकुमारहिति संवेहं 18|च जाणेजा, जाहे य अप्पणा जहनकालद्वितीओ भवति ताहे तिमुवि गमएसु पंच लेस्साओ आदिल्लाओ टाकायबाओ सेसं तंव ९॥ जइ मणुस्सेहिंतो उवव० मणुस्साणं जहेव सफरप्पभाए उववजमाणाणं तहेवर णववि गमा भाणियबा नवरं सर्णकुमारद्विति संवेहं च जाणेजा ९॥ माहिंदगदेवा गं भंते ! कओहितो उवव० जहा सणकुमारगदेवाणं वत्तवया तहा माहिंदगदे. भाणि नवरं माहिंदगदेवाणं ठिती सातिरेगा जाणियवा सा चेव, एवं पंभलोगदेवाणवि वत्तबया नवरं बंभलोगहिति संवेहं च जाणेजा एवं जाव सह-16 *स्सारो, णवरं ठितिं संघेहं च जाणेजा, लंतगादीणं जहन्नकालट्टितियस्स तिरिक्खजोणियस्स तिसुवि गमएसु ४. छप्पि लेस्साओ कायवाओ, संधयणाई बंभलोगलंसएसु पंच आदिल्लगाणि महामुक्कसहस्सारेसु चत्सारि, दतिरिक्खजोणियाणवि मणुस्साणवि, सेसं तं चेव ९॥ आणयदेवा णं भंते ! कओहिंतो उववज्जति ? उबवाओ जहा सहस्सारे देवाणं णवरं तिरिक्खजोणिया खोडेयचा जाच पज्जत्तसंखेजवासाउयसन्निमणुस्से णं भंते! जे भविए आणयदेवेसु उववजित्तए मणुस्साण य वत्तदया जहेव सहस्सारेसु उववजमाणाणं णवरं र तिन्नि संघयणाणि सेसं तहेव जाव अणुबंधो भवादेसेणं जहन्नेणं तिन्नि भवग्गहणाई उक्कोसेणं सत्त भवग्ग-18 हणाई, कालादेसेणं जहन्नेणं अट्ठारस सागरोवमाई दोहिं वासपुहुत्तेहिं अब्भहियाई उक्कोसेणं सत्तावन्नं साग-2 रोवमाई चाहिं पुचकोडीहिं अभहियाई एवतियं०, एवं सेसावि अट्ठ गमगा भाणियचा नवरं ठिति संवेहं 1561644% दीप अनुक्रम [८६०] ~1703~ Page #1705 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक -1, उद्देशक [२४], मूलं [७१५] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७१५]] च जाणेजा, सेसं तं चेव ९ । एवं जाव अञ्चयदेवा, नवरं ठिति संवेहं च जाणेज्जा ९ । चउमुवि संघयणा २४ शतके प्रज्ञप्तिः तिन्नि आणयादीसु । गेवेजगदेवा णं भंते ! कओ उववजंति ? एस चेव वत्तचया नवरं संघयणा दोवि, ठिति उद्देशः २४ अभयदेवीसंवेहं च जाणेजा। विजयवेजयंतजयंतअपराजितदेवाणं भंते ! कतोहिंतो उववज्जति !, एस चेव बत्तबया वैमानिकोया वृत्तिः२ | निरवसेसा जाव अणुबंधोत्ति, नवरं पढम संघयणं, सेसं तहेव, भवादेसेणं जहन्नेणं तिन्नि भवग्गहणाई उको त्पाद: सू७१५ ॥८५०॥ सेणं पंच भवग्गहणाई, कालादेसेणं जहन्नेणं एकतीसं सागरोवमाई दोहिं वासपुडुत्तेहिं अम्भहियाई उको-8 XII सेणं छावहि सागरोवमाई तिहिं पुषकोडीहिं अब्भहियाइं एवतियं, एवं सेसाषि अट्ठ गमगा भाणियबाट नवरं ठिति संवेहं च जाणेजा, मणूसे लद्धी णवमुवि गमएसु जहा गेवेजेसु उववज्जमाणस्स नवरं पदमसंघयणं । सबद्दगसिद्धगदेवा णं भंते ! कओहिंतो उवव०१, उववाओ जहेच विजयादीणं जाव से णं भंते ! केवतिकालहितिएम पववजेज्जा, गोयमा ! जहन्नेणं तेत्तीसं सागरोवमहिति० उकोसेणवि तेत्तीससागरोवमहितीएसु उवचनो, अवसेसा जहा विजयाइसु उववजंताणं नवरं भवादेसेणं तिन्नि भवग्गहणाई कालादे०|| जहन्नेणं तेत्तीसं सागरोवमाई दोहिं वासपुहुत्तेहिं अभहियाई एकोसेणवि तेत्तीसं सागरोवमाइं दोहिं पुच्चको-18 डीहिं अन्भहियाई एचतियं ९ । सो चेव अप्पणा जहन्नकालहितीओ जाओ एस चेव वत्तवया नवरं ओगारहणाठितिओ रयणिपुहुत्सवासपुहुत्ताणि सेसं तहेब संवेहं च जाणेना ९। सो चेव अप्पणा उबोसकालट्ठि- ८५०॥ तीओ जाओ एस चेव वत्तवया नवरं ओगाहणा जह०पंच धणुसयाई उक्को. पंचधशु सयाई, ठिती जह. SASHARAN दीप अनुक्रम [८६०] ~1704 ~ Page #1706 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७१५] दीप अनुक्रम [८६०] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [२४] मूलं [ ७१५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः पुचकोडी उको० पुचकोडी, सेसं तहेव जाव भवादेसोत्ति, कालादे० जह० तेत्तीस सागरोवमाई दोहिं पुकोडीहिं अम्भहिया उको० तेत्तीसं साग० दोहिवि पुढकोडीहिं अन्महियाएं एवतियं कालं सेवेज्जा एवतियं कालं गतिरागति करेजा, एते तिनि गमगा सङ्घह सिद्धगदेवाणं । सेवं भंते ! २ति भगवं गोयमे जान विहरह || (सूत्रं ७१५ ) ।। २४-२४ ॥ समत्तं च चउवीसतिमं सयं ॥ २४ ॥ 'जहणं पलिओ महिइएस'ति सौधर्मे जघन्येनान्यस्यायुषोऽसत्त्वात्, 'उकोसेणं तिपलिओ मठिइएस'ति यद्यपि सौधर्मे बहुतरमायुष्कमस्ति तथाऽप्युत्कर्षतस्त्रिपल्योपमायुष एवं तिर्यशो भवन्ति तदनतिरिक्तं च देवायुर्बमन्तीति, 'दो पलिओ माईति एवं तिर्यग्भवसत्कमपरं च देवभवसत्कं, 'छ पलिओ माई'ति त्रीणि पल्योपमानि तिर्यग्भवस|त्कानि त्रीण्येव देवभवसत्कानीति, 'सो चेव अप्पणा जहन्नकालठिईओ जाओ' इत्यादिगमत्रयेऽप्येको गमः, भावना तु प्रदर्शितव, 'जहनेणं धणुहपुहुत्तं ति क्षुद्रकायचतुष्पदापेक्षं 'उक्कोसेणं दो गाउयाई 'ति यत्र क्षेत्रे काले वा गन्यूतमाना मनुष्या भवन्ति तत्सम्बन्धिनो हस्त्यादीनपेक्ष्योक्तमिति ॥ सङ्ख्यातायुःपञ्चेन्द्रियतिर्यगधिकारे --'जाहे व अप्पणा जहन्नका लट्ठिइओ भवईत्यादी 'नो सम्मामिच्छादिट्ठी' त्ति मिश्रदृष्टिनिषेध्यो जघन्यस्थितिकस्य तदसम्भवादजघन्यस्थितिकेषु दृष्टित्रयस्यापि भावादिति, तथा ज्ञानादिद्वारेऽपि द्वे ज्ञाने वा अज्ञाने वा स्यातां, जघन्यस्थितेरन्ययोरभावादिति ॥ अथ मनुष्याधिकारे - 'नवरं आदिल्लएसु दोसु गमएस' इत्यादि, आद्यगमयोहिं सर्वत्र धनुष्पृथक्त्वं जघन्यावगाहना उत्कृष्टा तु गब्यूतपङ्कमुक्ता इह तु 'जहनेणं गाज्य' मित्यादि, तृतीयगमे तु जघन्यत उत्कर्षतश्च पडू गव्यूता Eucation International For Penal Lise On ~ 1705~ Page #1707 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-], उद्देशक [२४], मूलं [७१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७१५]] दीप व्याख्या- ग्युक्तानि इह तु त्रीणि, चतुर्थे गमे तु प्राग जघन्यतो धनुष्पृथक्त्वमुत्कर्षतस्तु द्वे गन्यूते उक्ते इह तु जयन्यत सत्कर्षतच गग्यू-15 प्रज्ञप्ति तम्, एवमम्यदप्यूयम् ॥ ईशानकदेवाधिकारे-'सातिरेगं पलिओवमं कायर्षति ईशाने सातिरेकपल्योपमस्य जपन्य-1|| अभयदेवी-स्थितिकत्वात् , तथा 'चउत्थगमए ओगाहणा जहन्नेणं धणुहपुरतं ति ये सातिरेकपल्योपमायुषस्तिय॑श्चः सुक्मांशोमवाः डाउद्देशः २४ वैमानिको. या वृत्तिः२ क्षुद्रतरकायास्तानपेक्ष्योक्तम् , 'उकोसेणं साइरेगाई दो गाउयाई ति एतच्च यत्र काले सातिरेकगन्यूतमाना मनुष्या साद: सप भवन्ति तत्कालभवान् हस्त्यादीनपेक्ष्योक्तं, तथा 'जेसु ठाणेसु गाउयंति सौधर्मदेवाधिकारे येषु स्थानेष्वसङ्ग्यातवर्षा-1||| सू ७१५ युर्मनुष्याणां गव्यूतमुक्तं 'तेसु ठाणेसु इहं साइरेगं गाउयंति जघन्यतः सातिरेकपल्योपमस्थितिकत्वादीशानकदेवस्य प्राप्तव्यदेवस्थित्यनुसारेण चासङ्गयातवर्षायुर्मनुष्याणां स्थितिसद्भावात् तदनुसारेणैव च तेषामवगाहनाभावादिति ॥ सनत्कु|रदेवाधिकारे-'जाहे य अप्पणा जहन्ने'त्यादी 'पंच लेस्साओ आदिल्लाओ कायदाओ'त्ति जपन्यस्थितिकस्तिर्यक् । IM सनत्कुमारे समुत्सित्सुर्जघन्यस्थितिसामथ्योत्कृष्णादीनां चतसृणां लेश्यानामन्यतरस्यां परिणतो मूत्वा मरणकाले पाले| श्यामासाद्य म्रियते ततस्तत्रोत्पद्यते, यतोऽवेतनभवलेश्यापरिणामे सति जीयः परभवं गच्छतीत्यागमः, तदेवमस्य पन्च लेश्या || भवन्ति । 'लंतगाईणं जहाणे'त्यादि, एतद्भावना चानन्तरोक्तन्यायेन कार्या, 'संघयणाई बंभलोए लंतएम पंच | आइल्लगाणि'त्ति छेदवर्तिसंहननस्य चतुर्णामेव देवलोकानां गमने निवन्धनत्वात् , यदाह-"छेवद्वेण र गम्मइ चत्वारि उजाव आइमा कप्पा। वहज कप्पजुयल संघयणे कीलियाईए॥शा" इति सेवार्तेन तु गल्छति चतुराधान् कस्पान यावत् ८५१॥ कीलिकादिषु संहननेषु कल्पयुग्मं वर्धयेत् ॥१॥] इति ॥ “जहनेणं तिन्नि भवग्गणाईति आनतादिदेवो मनुष्येम्य अनुक्रम [८६०] ~1706~ Page #1708 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-], उद्देशक [२४], मूलं [७१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: + + + प्रत सूत्रांक [७१५] I एवोत्पद्यते तेष्वेव च प्रत्यागच्छतीति जपन्यतो भवत्रयं भवतीति, एवं भषसप्तकमप्युत्कर्षतो भावनीयमिति, "उकोसेणं ससापन'मित्यादि, आनतदेवानामुत्कर्षत एकोनविंशतिसागरोपमाण्यायुः, तस्य च भवत्रयभावेन सप्तपश्चाशत्सागरोप माणि मनुष्यभवचतुष्टयसम्बन्धिपूर्वकोटिचतुष्काभ्यधिकानि भवन्तीति ॥ चतुर्विंशतितमशते चतुर्विंशतितमः ॥ २४ ॥ * समाप्तं च विवरणतश्चतुर्विंशतितम शतम् ॥२४॥ चरमजिनवरेन्द्रमोदितार्थे परार्थ, निपुणगणधरेण स्थापितानिन्धसूत्रे । विवृतिमिह शते नो क मिष्टे बुधोऽपि, प्रचुरगमगभीरे किं पुनर्मादशोऽज्ञः॥१॥ व्याख्यातं चतुर्विंशतितमशतम् , अथ पचविंशतितममारभ्यते, तस्य चैवमभिसम्बन्धः-प्राकनशते जीया उत्पादा|दिद्वारचिन्तिता शह तु तेषामेव लेश्यादयो भावाश्चिन्त्यन्ते इत्येवंसम्बन्धस्यास्योद्देशकसहगाथेयम् लेसा य १ व २ संठाण जुम्म ४ पञ्चच ५नियंठ ६ समणाय । ओहे ८ भविया भविए १० सम्मा ११ मिच्छे य १२ उद्देसा ॥१॥ तेणं कालेणं २ रायगिहे जाव एवं वयासी-कति णं भंते ! लेस्साओ प०१, गोपमा ! छल्लेसाओ प००-कण्हलेसा नहा पढमसए वितिए उद्देसए तहेव लेस्साविभागो अप्पाबहुगं च ४ जाव चउधिहाणं देवाणं मीसगं अप्पाबहुगंति ॥ (सूत्र ७१६)॥ 'लेसे त्यादि, तत्र 'लेसा यत्ति प्रथमोद्देशके लेश्यादयोऽर्धा याच्या इति लेश्योद्देशक एवायमुच्यते इत्येवं सर्वत्र १, दीप अनुक्रम [८६०] .10.. अत्र चतुर्विशतितमे शतके चतुर्विंशतितम: उद्देशक: परिसमाप्त: अथ पञ्चविंशतितमे शतके प्रथम-उद्देशकः आरभ्यते ~1707~ Page #1709 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक -1, उद्देशक [१], मूलं [७१६] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७१६] गाथा व्याख्या-5'दव'त्ति द्वितीये द्रव्याणि वाच्यानि २ 'संठाण'त्ति तृतीये संस्थानादयोऽर्थाः ३ 'जुम्म'त्ति चतुर्थे कृतयुग्मादयोऽर्धाः | २५ शतके प्रज्ञप्तिः ४ 'पज्जवत्ति पञ्चमे पर्यवाः ५ 'नियंठ'त्ति षष्ठे पुलाकादिका निर्ग्रन्थाः ६ 'समणा य'त्ति सप्तमे सामायिकादि-पद उद्देशः१ अभयदेवी संयतादयोऽर्थाः ७ 'ओहे'त्ति अष्टमे नारकादयो यथोत्पद्यन्ते तथा वाच्यं, कथम् , ओघे-सामान्ये वर्तमाना भव्या- लेश्यावियावृत्तिः२४ भव्यादिविशेषणैरविशेषिता इत्यर्थः८ 'भविए'त्ति नवमे भव्यविशेषणा नारकादयो यथोत्पद्यन्ते तथा वाच्यम् ९ भागः |'अभविए'त्ति दशमेऽभव्यत्वे वर्तमाना अभव्यविशेषणा इत्यर्थः १० 'सम्मत्ति एकादशे सम्यग्दृष्टिविशेषणाः ११ 11८५२॥ सू ७१६ 'मिच्छे यत्ति द्वादशे मिथ्यात्वे वर्तमाना मिथ्यादृष्टिविशेषणा इत्यर्थः १२ 'उद्देस'ति एवमिह शते द्वादशोदेशका भवन्तीति । तत्र प्रथमोद्देशको व्याख्यायते, तस्य चेदमादिसूत्रम्-तेणं कालेण'मित्यादि, 'जहा पढमसए वितिए उसए तहेव लेसाविभागो'त्ति सच-'नेरझ्याणं भंते ! कति लेस्साओ पन्नत्ताओ इत्यादि, 'अप्पाययं चत्ति तश्चैवम्-एएसि णं भंते ! जीवाणं सलेस्साणं कण्हलेस्साण'मित्यादि, अथ कियडूरं तद्वाच्यमित्याह-'जाव बउबिहाणं देवाण'मित्यादि, तचैवम्-'एएसि णं भंते ! भवणवासीणं वाणमंतरार्ण जोइसियाणं वेमाणियाणं देवाण य देवीण य कण्हलेसाणे जाव सुकलेसाण य कयरेशहितो? इत्यादि । अथ प्रथमशते उक्कमप्यासां स्वरूपं कस्मारपुनरप्युच्यते', उच्यते, प्रस्तावान्तरायातत्वात् , तथाहि-वह संसारसमापन्नजीवानां योगाल्पबहुत्वं वक्तव्यमिति तत्प्रस्तावालेश्याल्पबहुत्वप्रकरणमुक्तं, तत एव लेश्याऽल्पबहुत्वप्रकरणानन्तरं संसारसमापन्नजीवांस्तद्योगाल्पबहुत्वं च प्रज्ञापयन्नाह कतिविहा णं भंते ! संसारसमावन्नगा जीवा पन्नत्ता, गोयमा! चोइसविहा संसारसमावनगा जीवा KARREARSHA दीप अनुक्रम [८६१८६२] ~1708~ Page #1710 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [७१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७१७] य, तं०- सुहमअप्पजत्तगा१सुहमपज्जत्तगा २ बादअपनत्तगा ३ बादरपज्जत्तगा ४ वेइंदिया अप्पबत्ता | || बेइंदिया पत्ता ६ एवं तेई दिया ८ एवं चरिंदिया १० असन्निपंचिंदिया अप्पलत्सगा ११ असन्निपंचिं-४ द दिया पजतगा १२ सन्निपंचिंदिया अपजत्तगा १३ सन्निपंचिंदिया पजत्सगा १४ । एतेसि णं भंते चोदस-1 विहाणं संसारसमावनगाणं जीवाणं जहन्नुकोसगस्स जोगस्स कयरे २ जाव विसेसाहिया ?, गोयमा! | सचत्योवे सुहमस्स अपजसगस्स जहन्नए जोए १ वादरस्स अपजत्तगस्स जहन्नए जोए असंखेजगुणे २ बंदि-18 द यस्स अपजसगस्स जहनए जोए असंग्वेजगुणे ३ एवं तेइंदियस्स ४ एवं बरिदियरस ५ असन्निस्स पंधि|दियस्स अपजत्तगस्स जहन्नए जोए असंखेजगुणे ६ सन्निस्स पंचिंदियस्स अपजत्तगस्स जहन्नए जोए असं-|| खेजगुणे ७ सुहमस्स पजत्तगस्स जहन्नए जोए असंखेजगुणे ८ बादरस्स पनत्तगस्स जहन्नए जोए असंखेजगुणे ९ सुहमस्स अपनत्तगस्स उक्कोसए जोए असंखेजगुणे १० बादरस्स अपज्जत्तगस्स उकोसए जोए असंखेज गुणे ११ सुहमस्स पञ्जत्तगस्स उक्कोसए जोए असंखेज गुणे १२ चादरस्स पजत्तगरस उक्कोसए जोए असंहा खेजगुणे १३ दियस्स पजत्तगस्स जहन्नए जोए असंखेनगुणे १४ एवं तेंदिय एवं जाव सन्निपंचिंदियस्स पिज्जत्तगस्स जहन्नए जोए असंखेनगुणे १८ वेंदियस्स अपजत्तगस्स उकोसए जोए असंखेजगुणे १९ एवं तेंदियस्सवि २० एवं चरिंदियस्सवि २१ एवं जाव सन्निपंचिंदिपस्स अपजत्तगस्स उक्कोसए जोए असंखे०२३ दियस्स पजत्तगस्स उकोसए जोए असंखे०२४ एवं तेइंदियस्सवि पजत्तगस्स उकोसए जोए असंखेजगुणे दीप अनुक्रम [८६३] *-ka चतुर्दशविध: जीवाः, तेषाम् अल्प-बहुत्व ~1709~ Page #1711 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [७१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७१७] व्याख्या- २५ परिदियस्स पज्जत्तगरस उक्कोसए असंख०२६ असन्निपंचिंदियपजत उक्कोसए जोए असंखेजगुणे २७ एवं || २५ शतके सन्निपंचिंदियस्स पजत्तगस्स उक्कोसए जोए असंखेजगुणे २८ (सूत्रं ७१७)॥ उद्देशः१ अभयदेवी योगाल्पयावृत्ति 'कइविहे'त्यादि, 'मुहम'त्ति सूक्ष्मनामकर्मोदयात् 'अपजत्तग'त्ति अपर्याप्तका अपर्याप्तकनामकर्मोदयात् , एवमितरे। वहुरवं ४|| तद्विपरीतत्वात् , 'वायर'त्ति बादरनामकर्मोदयात्, एते च चत्वारोऽपि जीवभेदाः पृथिव्यायेकेन्द्रियाणां, 'जघनको-|||| सगस्स जोगस्स'त्ति जघन्यो-निकृष्टः काश्चिव्यक्तिमाश्रित्य स एव च व्यत्यन्तरापेक्षयोत्कर्षः-उत्कृष्टो जघन्योत्कर्षः | तस्य योगस्य-वीर्यान्तरायक्षयोपशमादिसमुत्थकायादिपरिस्पन्दस्य एतस्य च योगस्य चतुर्दशजीवस्थानसम्बन्धाजघन्यो| स्कर्षभेदाचाष्टाविंशतिविधस्याल्पबहुत्वादि जीवस्थानकविशेषाद्भवति, तत्र 'सवत्थोघे' इत्यादि सूक्ष्मस्य पृथिव्यादेः सूक्ष्मत्वात् शरीरस्य तस्याप्यपर्याप्तकत्वेनासम्पूर्णत्वात् तत्रापि जघन्यस्य विवक्षितत्वात् सर्वेभ्यो वक्ष्यमाणेभ्यो योगेभ्यः सकाशात्स्तोकः-सर्वस्तोको भवति जघन्यो योगः, स पुनर्वैग्रहिककार्मणऔदारिकपुद्गलग्रहणप्रथमसमयवत्ती, तदनन्तरं | 8 |च समयवृद्ध्याऽजघन्योत्कृष्टो यावत्सर्वोत्कृष्टो न भवति, 'बायरस्से'त्यादि बादरजीवस्य पृथिव्यादेरपर्याप्तकजीवस्य | जघन्यो योगः पूर्वोक्तापेक्षयाऽसङ्ख्यातगुण:-असङ्ख्यातगुणवृद्धो बादरत्वादेवेति, एवमुत्तरत्राप्यसङ्ख्यातगुणत्वं दश्यम्,||4|| इह च यद्यपि पर्याप्तकत्रीन्द्रियोस्कृष्टकायापेक्षया पर्याप्तकानां द्वीन्द्रियाणां सम्झिनामसज्ञिनां च पञ्चेन्द्रियाणामुत्कृष्टः कायः सङ्ख्यातगुणो भवति सण्यातयोजनप्रमाणत्वात् तथाऽपीह योगस्य परिस्पन्दस्य विवक्षितत्वात् तस्य च क्षयो दीप NCCCCCCCCCX अनुक्रम [८६३] ॥८५३॥ a turary.com चतुर्दशविध: जीवाः, तेषाम् अल्प-बहुत्वम् ~ 1710~ Page #1712 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [७१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: % पशमविशेषसामर्थ्याद् यथोक्कमसङ्ख्यातगुणत्वं न विरुध्यते, न ह्यल्पकायस्याल्प एव स्पन्दो भवति महाकायस्य वा महानेव, व्यत्ययेनापि तस्य दर्शनादिति, इह चेयं स्थापना 7-4 प्रत सूत्रांक [७१७] --X मुहुम । सहुम । बादर । बादर । बेनी रिद्री । तेरिंदी तेरिद्री । चरिद्री चरितीभिसनी । असनी। सभी | समीप । अपजशपजत अपजत पजत अपज्जत्त पजत अप. | पजत । अपजत पजत अपजत पजत अपवत्त जघन्य । जघन्य जपन्य जपन्य उपन्य जघन्य जघन्य अपन्य जपन्य जघन्य जघन्य जघन्य जघन्य | जधन्य असं.२ १४४ १५ उत्कृष्ट | उत्कृष्ट उत्कृष्ट उत्कृष्ट उत्कृष्ट । राष्ट्र उत्कृष्ट | उत्कृष्ट उस्कृष्ट | उत्कृष्ट उत्कृष्ट उस्कृष्ट उस्कृष्ट । उरकृष्ट | १० | १२ | ११ १३ । १९ २४ १. २५ । २१ ।२६ २३ २७ २८ AAS -952 दीप अनुक्रम [८६३] योगाधिकारादेवेदमाह दो भंते । नेरतिया पढमसमयोववन्नगा कि समजोगी कि विसमजोगी?, गोयमा ! सिय समजोगी सिय * विसमजोगी, से केणतुणं भंते ! एवं वुच्चति सिय समजोगी सिय विसमजोगी, गोयमा! आहारयाओ वा से अणाहारए अणाहारयाओ वा से आहारए सिय हीणे सिय तुल्ले सिय अन्भहिए जइ हीणे असंखेजइभागहीणे वा संखेज्जइभागहीणे वा संखेजगुणहीणे वा असंखेजगुणहीणे चा अह अम्भहिए असंखेजइभा-| गमन्भहिए वा संखेजहभागमभहिए वा संखेजगुणमन्भहिए वा असंखेजगुणमभहिए वा से तेणद्वेणं जाब सिय विसमजोगी एवं जाव बेमाणियाणं (सूत्र ७१८)॥ %-54-1994 चतुर्दशविध: जीवाः, तेषाम् अल्प-बहुत्व ~1711~ Page #1713 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७१८] दीप अनुक्रम [८६४ ] व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः २ ||८५४॥ “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [ ७१८] मुनि दीपरत्नसागरेण संकलित 'दो भंते' इत्यादि, प्रथमः समय उपपन्नयोर्ययोस्ती प्रथमसमयोपपन्नौ, उपपत्तिश्चेह नरकक्षेत्रप्राप्तिः सा च द्वयोरपि विग्रहेण ऋजुगत्या वा एकस्य वा विग्रहेणान्यस्य ऋजुगत्येति, 'समजोगि 'त्ति समो योगो विद्यते ययोस्तौ समयोगिनी एवं विषमयोगिनी, 'आहारपाओ वा' इत्यादि, आहारकाद्वा-आहारकं नारकमाश्रित्य 'सेति स नारकोऽनाहारकः अनाहारकाद्वा-अनाहारकं नारकमाश्रित्याहारकः, किम् ? इत्याह-'सिय हीणेत्ति यो नारको विग्रहाभावेनागत्याहारक एवोत्पन्नोऽसौ निरन्तराहारकत्वादुपचित एय, तदपेक्षया च यो विग्रहगत्यानाहारको भूत्वोत्पन्नोऽसौ हीनः पूर्वमनाहारक२ त्वेनानुपचितत्वाद्धीनयोगत्वेन च विषमयोगी स्यादिति भावः, 'सिय तुले त्ति यो समानसमयया विग्रहगत्याऽनाहारकौ भूत्योत्पन्नी ऋजुगत्या वाऽऽगत्योत्पन्नी तयोरेक इतरापेक्षया तुल्यः समयोगी भवतीति भावः, 'अन्भहिए'ति यो विग्रहाभावेनाहारक एवागतोऽसौ विग्रहगत्यनाहारकापेक्षयोपचिततरत्वेनाभ्यधिको विषमयोगीति भावः, इह च 'आहारयाओ वा से अणाहारए' इत्यनेन हीनतायाः 'अणाहारयाओ वा आहारए' इत्यनेन चाभ्यधिकताया निबन्धनमुक्तं, तुल्यतानिबन्धनं तु समानधर्मतालक्षणं प्रसिद्धत्वान्नोक्तमिति ॥ योगाधिकारांदेवेदमपरमाह आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः कतिविहे णं भंते! जोए प० १, गोयमा । पन्नरसविहे जोए पं० तं०-सचमणजोए मोसमणजोए सचामो| समणजोए असवामोसमणजोए सचवइजोए मोसवइजोए सबामोसवइजोए असथामोसवइजोए ओरालि| यसरीरकायजोए ओरालियमीसासरीरकायजोए बैउधियसरीरकायजोए उचियमी सासरीरकायजोगे आहा| रगसरीरकायजोगे आहारगमीसास० का० कम्मास०का० १५ ॥ एयस्स णं भंते ! पारसविहस्स जनुको Education International योग:, तस्य भेदाः एवं अल्प- बहुत्वं For Parts Only ~ 1712 ~ २५ शतके उद्देशः १ समविषम योगिता प चदशयोग जघन्यादि सू ७१८. ७१९ ॥। ८५४॥ www.ncbrary.org Page #1714 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [७१९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७१९]] सगस्स कयरे २ जाव विसेसा?, गोयमा ! सवयोवे कम्मगसरीरजहन्न जोए १ ओरालियमीसगस्स जहदानजोए असंखे०२ वेउवियमीसगस्स जहन्नए असं०३ ओरालियसरीरस्स जहनए जोए असं०४ चेउधि-II यसरीरस्स जहन्नए जोए असं०५ कम्मगसरीरस्स उक्कोसए जोए असंखे०६ आहारगमीसगस्स जहन्नए। जोए असं०७ तस्स चेव उकोसए जोए असं०८ ओरालियमीसगस्स ९ घेउवियमीसगस्स १०, एएसि|४ दणं उक्कोसए जोए दोण्हवि तुल्ले असंखे, असच्चामोसमणजोगस्स जहन्नए जोए असं० ११ आहारसरीरस्सा में जहन्नए जोए असंखे० १२ तिविहस्स मणजोगस्स १५ चउविहस्स वयजोगस्स १९ एएसिणं सत्ताह वि 8/तुल्ले जहन्नए जोए असं०, आहारगसरीरस्स उक्कोसए जोए असं० २० ओरालियसरीरस्स वेउवियस्स चउधिहस्स य मणजोगस्स चउचिहस्स य वइजोगस्स एएसि णं दसपहवि तुल्ले उक्कोसए जोए असंखेजगुणे ३० सेवं भंते ! २त्ति (सून ७१९)॥ पणवीसइमे सए पढ़मो उद्देसो २५-१॥ 'कइविहे ण' मित्यादि, व्याख्या चास्य प्राग्वत् ॥ योगस्यैवाल्पबहुत्वं प्रकारान्तरेणाह-एयस्स ण' मित्यादि, इहापि योगः परिस्पन्द एव, इह चेयं स्थापना १TY सख्यमनो असत्यमान, मिश्रमन असल्याम सत्यवान'भसखवाक विषयाक् असत्या. औदारिक औदारिक मेध पैकिय बैकिप आहारक आहारकमिया कामग अधन्य १२ जघन्य १२ जघन्य १२ जघन्य १० जघन्य जयन्य १२ जघन्य १२ जघन्य १२ जघन्य अपन्य २ जघन्य ५ जघन्य३ जपन्य ११ जघन्य ७ जघन्य १ उरक१४ उरकृ१४ कष्ट१४'उत्कृY४ अष्ट/उत्कृष्ट१४ उत्कृष्ट उत्कृष्ट१४ उस्कृष्ट ४ कुष्टर र उत्कृष्ट उकए १३ उकृष्ट का दीप अनुक्रम [८६५] योगः, तस्य भेदा: एवं अल्प-बहत्वं ~ 1713~ Page #1715 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [२], मूलं [७२०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: * प्रत सूत्रांक [७२०]] Sसू ७२० व्याख्या॥ पञ्चविंशतितमशते प्रथमः ॥२५॥१॥ २५ शतके प्रज्ञप्तिः उद्देशः२ अभयदेवी जीवानन्त्यं या वृत्तिः२ प्रथमोद्देशके जीवद्रव्याणां लेश्यादीनां परिमाणमुक्तं, द्वितीये तु द्रव्यप्रकाराणां तदुच्यते इत्येवंसम्बद्धस्यास्येदमा दिसूत्रम्॥८५५॥ कतिविहा णं भंते ! दहा पन्नत्ता ?, गोयमा ! दुबिहा दवा पं० २०-जीवदवा य अजीवदया य, अजीवद-8 वाणं भंते ! कतिविहा प०१, गोयमा! दुविहा प०, तंजहा-रूविअजीवदवा य अरूविअजीवदवा य एवं एएणं अभिलावणं जहा अजीवपजवा जाव से तेणटेणं गोयमा ! एवं बुचड ते नो संखेजा नो असंखेजा। | अणंता । जीवदवा णं भंते ! किं संखेजा असंखेजा अर्णता ?, गोयमा! नो संखेजा नो असंखेजा अणंता, से केणद्वेणं भंते ! एवं बुच्चइ जीवदवा णं नो संखेजा नो असंखेजा अणंता ?, गोयमा ! असंखेजा नेरहया जाव असंखेजा वाउकाइया वणस्सइकाइया अणंता असंखिज्जा बेंदिया एवं जाव वेमाणिया अणंता सिद्धार तसे तेणद्वेणं जाव अणंता (सूत्रं ७२०)॥ 'कइविहा ण' मित्यादि, 'जहा अजीवपज्जवत्ति यथा प्रज्ञापनाया विशेषाभिधाने पञ्चमे पदे जीवपर्यवाः पठिता-10 ॥८५५॥ स्तथेहाजीवद्रव्यसूत्राण्यध्येयानि, तानि चैवम्-'अरूविअजीवरा णं भंते ! कतिविहा पन्नत्ता, गोयमा। दसविहा प०,०-धम्मत्थिकाए' इत्यादि, तथा 'रूविअजीवरा णं भंते ! कतिविहा पत्नत्ता, गोयमा। ****** दीप अनुक्रम [८६६] अत्र पञ्चविंशतितमे शतके प्रथम उद्देशकः परिसमाप्त: अथ पञ्चविंशतितमे शतके दवितीय-उद्देशक: आरभ्यते जीव-अजीव द्रव्यस्य भेदा: एवं तेषां संख्या-वर्णनं. ~ 1714~ Page #1716 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [२], मूलं [७२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२०]] दसविहा प०,०-बंधा इत्यादि, तथा 'ते णं भंते ! किं संखेज्जा असंखेजा अर्णता?, गोयमा ! नो संखेजा नो असंखेजा अणंता, से केण?णं भंते ! एवं बुच्चइ ?, गोयमा ! अणंता परमाणू अर्णता दुपएसिया खंधा अर्णता तिपएसिया खंधा जाव अर्णता अणंतपएसिया खंध'त्ति ॥ द्रव्याधिकारादेवेदमाह-- जीवदवाणं भंते ! अजीबदद्या परिभोगत्ताए हवमागच्छंति अजीवदवाणं जीवदया परिभोगत्ताए | हबमागच्छंति ?, गोयमा ! जीवदवाणं अजीवदवा परिभोगत्ताए हवमागच्छति नो अजीवदवाणं जीवदवा परिभोगत्ताए हवमागच्छंति, से केणटेणं भंते ! एवं वुचइ जाव हत्वमागच्छंति ?, गोयमा ! जीवदवाणं अजीवदचे परियादियंति अजीव० २ ओरालियं वेउब्वियं आहारगं तेयगं कम्मर्ग सोइंदियं जाब फासिंदियं । मणजोगं वइजोगं कायजोगं आणापाणत्तं च निवत्तियंति से तेणडेणं जाव हदमागच्छंति, नेरतिया || भंते ! अजीवदचा परिभोगत्ताए हवमागच्छंति अजीवदवाणं नेरतिया परिभोगत्ताए ?, गोयमा ! नेरतियाणं अजीवदया जाव हवमागच्छति नो अजीवदवाणं नेरतिया हवमागच्छति, से केण?णं ?, गोयमा ! नेरतिया अजीवदवे परियादियंति अ०२ वेवियतेयगकम्मगसोइंदियजाव फासिदियं आणापाणुत्तं चतु निवत्तियंति, से तेणडेणं गोयमा ! एवं बुच्चइ जाव वेमाणिया नवरं सरीरइंदियजोगा भाणियवा जस्स जे अस्थि (सूत्र ७२१)। दीप अनुक्रम [८६६] ~ 1715~ Page #1717 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [७२२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या प्रज्ञप्तिः | | प्रत सूत्रांक [७२२] दीप 'जीवदवाण भंते ! अजीवदवे' त्यादि, इह जीवद्रव्याणि परिभोजकानि सचेतनत्वेन प्राहकत्वात् इतराणि तु परि- २५ शतके भोग्यान्यचेतनतया प्राध्यत्वादिति ॥ द्रव्याधिकारादेवेदमाहअभयदेवी उद्देशः२ से नूणं भंते ! असंखेजे लोए अणंताई दवाई आगासे भइयचाई ?, हंता गोयमा ! असंखेज्जे लोए जाव अजीवभो. यावृत्तिः भवियबाई॥ लोगस्स गंभंते ! एगमि आगासपएसे कतिदिसिं पोग्गला चिजंति ?, गोयमा! निवाघाएणं ग्यताभन॥८५६॥ छद्दिर्सि वाघायं पडच्च सिय तिदिसि सिय चउदिसि सिय पंचदिसिं, लोगस्स णं भंते ! एगमि आगास-15 न्तपुद्गला वगाहासू |पएसे कतिदिसिं पोग्गला छिज्जति एवं चेब, एवं उवचिजंति एवं अचचिजंति (सूत्र ७२२)॥ 5७२१-७२२ I से नूण मित्यादि. 'असंखेजति असङ्ख्यातप्रदेशात्मके इत्यर्थः 'अर्णताई दबाईति जीवपरमाणवादीनि । 'आगासे भइयवाईति काकाऽस्य पाठः सप्तम्याश्च षष्ठयर्थत्वादाकाशस्य "भक्तव्यानि' भर्तव्यानि धारणीयानीत्यर्थः, पृच्छतोऽयमभिप्रायः कथमसङ्ख्यातप्रदेशात्मके लोकाकाशेऽजन्तानां द्रव्याणामवस्थानं ', 'हंता' इत्यादिना तत्र तेषामनन्तानामप्यवस्थानमावेदितम् , आवेदयतश्चायमभिप्रायः-यथा प्रतिनियतेऽपवरकाकाशे प्रदीपप्रभापुद्गलपरिपूर्णे प्यरापरप्रदीपप्रभापुद्गला अवतिष्ठन्ते तथाविधपुद्गलपरिणामसामर्थ्यात् एवमसङ्ख्यातेऽपि लोके तेष्वेव २ प्रदेशेषु 13 द्रव्याणां तथाविधपरिणामवनावस्थानादनन्तानामपि तेषामवस्थानमविरुद्धमिति ॥ असङ्ख्यातलोकेऽनन्तद्रव्याणाम-सू वस्थानमुक्तं, तच्चैकैकस्मिन् प्रदेशे तेषां चयापचयादिमद्भवतीत्यत आह-'लोगस्से'त्यादि । 'कतिदिसि पोग्गला ॥८५६॥ चिन्नति'त्ति कतिभ्यो दिग्भ्य आगत्यैकत्राकादाप्रदेशे'चीयन्ते लीयन्ते 'छिजंति ति व्यतिरिक्ता भवन्ति 'उवचिजति अनुक्रम [८६८] ~1716~ Page #1718 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७२२] दीप अनुक्रम [८६८] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [२], मूलं [७२२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः केकर [त्ति स्कन्धरूपाः पुद्गलाः पुद्गलान्तरसम्पर्कादुपचिता भवन्ति 'अवचिवंति'त्ति स्कन्धरूपा एव प्रदेशविचटनेनापचीयन्ते । द्रव्याधिकारादेवेदमाह जीवे णं भंते! जाई दवाई ओरालियसरीरत्ताए गेण्डर ताई किं ठियाई गेव्हर अठियाई गेण्डह १, गोयमा ! ठियाइंपि गेण्हइ अठियाईपि गेण्हद, ताई भंते । किं दवओ गेण्टर खेसओ गेण्हइ कालओ गण्हइ भावओ गेण्हइ १, गोयमा ! दवओषि गेण्हह खेत्तओवि गेव्हs कालभवि गेण्हर भावओवि गण्हइ ताई दवओ अणतपरसियाई दवाई खेत्तओ असंखेजपएसोगाढाई एवं जहा पन्नवणाए पढने आहारुदेसए जाब निवाघाएणं छद्दिसिं वाघायं पहुच सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं ॥ जीवे णं भंते ! जाई दबाई बेडवियसरीरत्ताए गेण्हह ताई कि ठियाई गे० अठियाई गे० १, एवं चैव नवरं नियमं छद्दिसिं एवं आहारगसरीरत्ताएवि ॥ जीवे णं भंते ! जाई दबाई तेपगसरीरसाए गिन्हह पुच्छा, गोपमा ! ठियाई गेव्हड् नो अठियाई गेव्हर सेसं जहा ओरालि सरीरस्स कम्मगसरी रे एवं चेव एवं जाव भावओवि गिण्हह, जाई दवाई दखओ गे० ताई किं एगपएसियाई गेव्हह दुपएसियाई गेण्हइ ? एवं जहा भासापदे जाव अणुपुर्वि गे० नो अणाणुपुर्वि गेves, ताई भंते । कतिदिसिं गेors ?, गोपमा ! निवाधाएणं जहा ओरालियरस ॥ जीवे णं भंते ! जाई दबाई सोइंदियत्ताए गे० जहा वेडद्वियसरी रं एवं जाव जिभिदियत्ताए फासिंदियत्ताए जहा ओरालिपसरीरं मणजोगत्ताए जहा कम्मगसरीरं नबरं नियमं an Internation For Parts Only ~ 1717 ~ Page #1719 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [२], मूलं [७२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: द्रव्यग्रहे प्रत सूत्रांक [७२३] दीप अनुक्रम [८६९] व्याख्या- छदिसिं एवं वइजोगत्ताएवि कायजोगत्ताएवि जहा ओरालियसरीरस्स । जीवे णं भंते ! जाई दवाइं आणा- २५ शतके प्रज्ञप्तिः॥ पाणत्ताए गे. जहेब ओरालियसरीरत्ताए जाव सिय पंचदिसि ।सेवं भंते २त्ति । केह चउवीसदंडएणं एयाणि उद्देशः २ अभयदेवी पदाणि भन्नति जस्स जं अस्थि ( सूत्र ७२३) ॥२५-२॥ या वृत्तिः२ |'जीवे णमित्यादि, 'ठियाईति स्थितानि-किं जीवप्रदेशावगाढक्षेत्रस्याभ्यन्तरवर्तीनि अस्थितानि च तदनन्तर-1|| स्थितादि ८५७॥ सू ७२३ तीनि, तानि पुनरौदारिकशरीरपरिणामविशेषादाकृष्य गृह्णाति, अन्ये स्वाहुः-स्थितानि तानि यानि नैजन्ते तद्विपरी-1 तानि त्वस्थितानि, 'किं दचओ गेण्हंति' किं द्रव्यमाश्रित्य गृह्णाति द्रव्यतः किंस्वरूपाणि गृहाती त्यर्थः, एवं क्षेत्रतः क्षेत्रमाश्रित्य कतिप्रदेशावगाढानीत्यर्थः ॥ वैक्रियशरीराधिकारे-'नियम छदिसिति यदुक्तं तत्रायमभिप्रायः क्रियशजारीरी पञ्चेन्द्रिय एव प्रायो भवति स च त्रसनाड्या मध्ये एव तत्र च षण्णामपि दिशामनावृतत्वमलोकेन विवक्षितलोक-13 ४ देशस्येत्यत पुच्यते-'नियम छद्दिसिं'ति, यच्च वायुकायिकानां त्रसनाच्या बहिरपि वैक्रियशरीरं भवति तदिह न विव-8 क्षितं अप्रधानत्वात्तस्य, तथाविधलोकान्तनिष्कुटे वा वैक्रियशरीरी वायुर्न संभवतीति ॥ तैजससूत्रे-'ठियाई गेण्हई त्ति जीवावगाहक्षेत्राभ्यन्तरीभूतान्येव गृह्णाति 'नो अठियाई गिण्हइति न तदनन्तरवर्तीनि गृहाति, तस्याकर्षपरिणामा-| ६ भावात्, अथवा स्थितानि-स्थिराणि गृह्णाति नो अस्थितानि-अस्थिराणि तथाविधस्वभावत्वात् 'जहा भासापदे'त्ति यथा * प्रज्ञापनाया एकादशे पदे तथा वाच्यं, तच 'तिपएसियाई गिण्हाति जाव अणंतपएसियाई गिण्हई' इत्यादि, श्रोत्रेन्द्रियसूत्रे-'जहा वेवियसरीरं'ति यथा वैक्रियशरीरद्रव्यग्रहणं स्थितास्थितद्रव्यविषयं पददिकं च एवमिदमपि, ~1718~ Page #1720 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [२], मूलं [७२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: CC प्रत सूत्रांक [७२३]] श्रोत्रेन्द्रियद्रव्यग्रहणं हि नाडीमध्य एव तत्र च 'सिय तिदिसिमित्यादि नास्ति ब्याघाताभावादिति । 'फासिंदियत्ताए जहा ओरालियसरीरं'ति, अयमर्थः-स्पर्शनेन्द्रियतया तथा द्रव्याणि गृह्णाति यथौदारिकशरीरं स्थितास्थि-IC तानि पइदिगागतप्रभृतीनि चेति भावः, 'मणजोगत्ताए जहा कम्मगसरीरं नवरं नियम छदिसिंति मनोयोगतया | तथा द्रव्याणि गृह्णाति यथा कार्मण, स्थितान्येव गृहातीति भावः, केवलं तत्र व्याघातेनेत्यायुक्तं इह तु नियमात् पदिशीत्येवं वाच्यं, नाडीमध्य एव मनोद्रव्यग्रहणभावात् , अत्रसानां हि तन्नास्तीति, 'एवं वइजोगत्ताएवि'त्ति मनोद्रव्यवद्वा गद्रव्याणि गृह्णातीत्यर्थः, 'कायजोगत्ताए जहा ओरालियसरीरस्सत्ति काययोगद्रव्याणि स्थितास्थितानि षदिगाग18|| तमभृतीनि चेत्यर्थः । केई' इत्यादि तन्त्र पश्च शरीराणि पश्चेन्द्रियाणि त्रयो मनोयोगादयः आनमाणं चेति सर्वाणि चतु-|| |देश पदानि तत एतदाश्रिताश्चतुर्दशैव दण्डका भवन्तीति ॥ पञ्चविंशतितमशते द्वितीयः ॥ २५॥२॥ दीप CRECR-61-%% अनुक्रम [८६९] द्वितीयोद्देशके द्रव्याण्युक्तानि, तेषु च पुद्गला उक्तास्ते च प्रायः संस्थानवन्तो भवन्तीत्यतस्तृतीये संस्थानान्युच्यन्ते, 15 इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् कति णभंते ! संठाणा प०१, गोयमा! छ संठाणा प० सं०-परिमंडले बहे तसे चउरंसे आयते अणि-1 त्थंथे, परिमंडला णं भंते ! संठाणा घट्टयाए कि संखेजा असंखेजा अर्णता?, गोयमा! नो संखेनो असंखे० अर्णता, वहा णं भंते ! संठाणा एवं चेव एवं जाव अणित्वंथा एवं पएसट्टयाएवि, एएसि णं भंते ।। अत्र पञ्चविंशतितमे शतके द्वितीय उद्देशक: परिसमाप्त: अथ पञ्चविंशतितमे शतके तृतीय-उद्देशक: आरभ्यते संस्थानं, तस्य भेदा:, ~ 1719~ Page #1721 -------------------------------------------------------------------------- ________________ आगम "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [७२४] (०५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: २५ शतके उद्देशः३ संस्थानानि सू७२४ प्रत सूत्रांक [७२४] व्याख्या- परिमंडलवतंसचउरंसआयतअंणिधंधाणं संठाणाणं दबट्टयाए पएसट्टयाए दबट्टपएसट्टयाए कयरेशहि- प्रज्ञप्ति | तो जाव विसेसाहिया चा?, गोयमा! सबथोषा परिमंडलसंठाणा दबयाए बट्टा संठाणा दषट्टयाए अभयदेवी- संखेजगुणा चउरंसा संठाणा दबट्टयाए संखेजगुणा तंसा संठाणा दबट्टयाए संखेजगुणा आयतसंठाणा यावृत्तिः२४ दवट्टयाए संखेज्जगुणा अणित्थंथा संठाणा दबट्टयाए असंखेजगुणा, पएसट्टयाए सवत्थोवा परिमंडला संठाणा ८५८॥ पएसट्टयाए वहा संठाणा संखेजगुणा जहा वट्टयाए तहा पएसट्टयाएवि जाव अणित्धंथा संठाणा पएसयाए असंखेजगुणा, दबट्ठपएसट्टयाए सबथोवा परिमंडला संठाणा दबट्टयाए सो चेव गमओ भाणियषो जाव अणित्थंथा संठाणा दव० असंखे० अणित्थंधेहिंतो संठाणेहितो दबट्टयाए परिमंडला संठाणा पएसटु. असंखे० वट्टा संठाणा पएसट संखे सो चेव पएसट्टयाए गमओ भाणि जाव अणिस्थंथा संठाणा पएस दृयाए असंखेनगुणा (सूत्रं ७२४)। | 'करणं भंते! इत्यादि, संस्थानानि-स्कन्धाकाराः 'अणित्थंय'त्ति इत्थम्-अनेन प्रकारेण परिमण्डलादिना तिष्ठतीति दि इत्थंस्थं न इत्थंस्थमनित्धंस्थं परिमण्डलादिव्यतिरिक्तमित्यर्थः, 'परिमंडला णं भंते ! संठाण'त्ति परिमण्डलसंस्थानवन्ति | भदन्त । द्रव्याणीत्यर्थः 'दबट्टयाए'ति द्रव्यरूपमर्थमाश्रित्येत्यर्थः 'पएसट्टयाए'त्ति प्रदेशरूपमर्थमाश्रित्येत्यर्थः 'दवठ्ठपए सट्ठयाए'त्ति तदुभयमाश्रित्येत्यर्थः 'सबस्थोवा परिमंडलसंठाणे'ति इह यानि संस्थानानि यत्संस्थानापेक्षया बहुतर|| प्रदेशावगाहीनि तानि तेदपक्षया स्तोकानि तथाविधस्वभावत्वात, तत्र च परिमण्डलसंस्थानं जघन्यतोऽपि विंशतिप्रदेशा दीप अनुक्रम [८७०] ॥८५दा anditurary.com संस्थानं, तस्य भेदा:, ~ 1720~ Page #1722 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [७२४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२४] - SCRECRORSCLAS - वगाहाद्वहुतरप्रदेशावगाहि वृत्तचतुरस्रव्यम्रायतानि तु क्रमेण जघन्यतः पञ्चचतुखिद्विप्रदेशावगाहित्वादस्पप्रदेशावगाहीन्यतः सर्वेभ्यो बहुतरप्रदेशावगाहित्वात्परिमण्डलस्य परिमण्डलसंस्थानानि सर्वेभ्यः सकाशास्तोकानि, तेभ्यश्च क्रमेणा-13 न्येषामपाल्पतरप्रदेशावगाहित्वात्क्रमेण बहुतरत्वमिति सख्येयगुणानि तान्युक्तानि, 'अणिधंथा संठाणा दट्टयाए असंखेज्जगुण'त्ति अनित्वंस्थसंस्थानवन्ति हि परिमण्डलादीनां व्यादिसंयोगनिष्पन्नस्वेन तेभ्योऽतिवहूनीतिकृत्वाऽसह. ख्यातगुणानि पूर्वेभ्य उक्तानि, प्रदेशार्थचिन्तायां तु द्रव्यानुसारित्वात्तदेशानां पूर्ववदल्यवहुत्वे याच्ये, एवं द्रव्यार्थप्रदेशार्थचिन्तायामपि, विशेषस्त्वयं-द्रव्यतोऽनित्थंस्थेभ्यः परिमण्डलानि प्रदेशतोऽसङ्ख्येयगुणानीत्यादि वाच्यमिति ॥ कृता | सामान्यतः संस्थानप्ररूपणा, अथ रलप्रभाद्यपेक्षया तां चिकीर्षुः पूर्वोक्तमेवार्थ प्रस्तावनार्थमाह कति णं भंते ! संठाणा पन्नता, गोषमा ! पंच संठाणा पं०-परिमंडले जाव आयते। परिमंडला | |भंते ! संठाणा किं संखेजा असंखेजा अर्णता ?, गोषमा ! नो संखे० नो असं० अर्णता, बट्टा णं भंते ! संठाणा किं संखेजा, एवं चेव एवं जाव आयता । इमीसे णं भंते ! रयणप्पभाए पुढवीए परिमंडला संठाणा किं संखेजा असंखे० अणता ?, गोयमा 1 नो संखे० नो असंखे० अर्णता, बट्टा णं भंते ! संठाणा किं| संखे० असं एवं चेव, एवं जाव आयया । सकरप्पभाए गंभंते ! पुढवीए परिमंडला संठाणां एवं चेव एवं जाव आयया एवं जाव अहेसत्तमाए । सोहम्मे णं भंते ! कप्पे परिमंडला संठाणा एवं चेव एवं जाव अचुए, गेविजविमाणा णं भंते ! परिमंडलसंठाणा एवं चेव, एवं अणुत्तरविमाणेसुवि, एवं ईसिपब्भाराएवि ॥5 - दीप - - अनुक्रम [८७०] - - संस्थानं, तस्य भेदा:, ~ 1721~ Page #1723 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [3], मूलं [७२५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२५] व्याख्या- जत्थ णं भंते ! एगे परिमंडले संठाणे जवमझे तत्थ परिमंडला संठाणा किं संखेज्जा असंखेजा अणंता, || || २५ शतके प्रज्ञप्तिः अभयदेवी गोयमा! नो संखे० नो असं० अर्णता । वहा णं भंते ! संठाणा किं संखेजा असं० चेव एवं जाव आयता उद्देशा३ याज स्थ णं भंते ! एगे बढे संठाणे जवमझे तत्थ परिमंडला संठाणा एवं चेव बट्टा संठाणा एवं चेव एवं जाव | भरतप्रभादि आपता, एवं एकेकेणं संठाणेणं पंचवि चारेयवा, जत्थ णं भंते ! इमीसे रयणप्पभाए पुढवीए एगे परिमंडले | संस्थानासंठाणे जवमझे तत्थ णं परिमंडलासंठाणा किं संखेजा पुच्छा, गोयमा! नो संखेजा नो असंखेज़ा अणंतान सू७२५ वहा णं भंते ! संठाणा किं संखे० पुच्छा, गोयमा! नो संखे० नो असंखेज्जा अर्णता एवं चेव जाव आयता, जत्थ णं भंते ! इमीसे रयण पुढचीए एगे वट्टे संठाणे जवमझे तत्थ णं परिमंडला संठाणा किं संखेना? पुच्छा, गोयमा ! नो संखे० नो असं० अर्णता, बट्टा संठाणा एवं चेव जाव आयता, एवं पुणरवि एकेकेणं | संठाणेणं पंचवि चारेयधा जहेव हेडिल्ला जाव आयताणं एवं जाच अहेसत्तमाए एवं कप्पेमुवि जाव ईसी-| फभाराए पुढवीए (सूत्रं ७२५)॥ 'कह ण' मित्यादि, इह षष्ठसंस्थानस्य तदन्यसंयोगनिष्पन्नत्वेनाविवक्षणात् पश्चेत्युक्तम् ॥अथ प्रकारान्तरेण तान्याह 11८५९॥ 'जस्थ ण' मित्यादि, किल सर्वोऽप्ययं लोकः परिमण्डलसंस्थानद्रव्यै निरन्तरं व्याप्तस्तत्र च कल्पनया यानि २ तुल्यप्रदे-11 शावगाहीनि तुल्यप्रदेशानि तुल्यवर्णादिपर्यवाणि च परिमण्डलसंस्थानवन्ति द्रव्याणि तानि तान्येकपङ्गयां स्थाप्यन्ते,18 एकमेकैकजातीयेष्वेकैकपङ्क्त्यामौत्तराधर्येण निक्षिप्यमाणेष्वल्पबहुत्वभावाद् यवाकारः परिमण्डलसंस्थानसमुदायो भवति, SEARSAMACHAR दीप अनुक्रम [८७१] संस्थानं, तस्य भेदा:, ~1722~ Page #1724 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग -1, अंतर-शतक -1, उद्देशक [३], मलं [७२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: C प्रत सूत्रांक %94%AC [७२५] तत्र किल जघन्यप्रदेशिकद्रव्याणां वस्तुस्वभावेन स्तोकत्वादाद्या पतिर्हस्वा ततः शेषाणां क्रमेण बहुबहुतरत्वाद्दीर्घदीर्घ-1 तरा ततः परेषां क्रमेणाल्पतरत्वात् हस्वहस्वतरैव यावदुत्कृष्टप्रदेशानामल्पतमत्वेन ह्रस्वतमेत्येवं तुल्यैस्तदन्यैश्च परिमण्डलदि द्रव्यैर्यवाकारं क्षेत्रं निष्पाद्यत इति, इदमेवाश्रित्योच्यते-'जत्थ'त्ति यत्र देशे 'एगे'सि एक 'परिमंडले'त्ति परिमण्डलं संस्थानं वर्तत इति गम्यते, 'जवमज्झे'त्ति यवस्येव मध्य-मध्यभागो यस्य विपुलत्वसाधर्म्यात्तदू यवमध्यं यवाकारमित्यर्थः, तत्र यवमध्ये परिमण्डलसंस्थानानि-यवाकारनिर्वर्तकपरिमण्डलसंस्थानव्यतिरिक्तानि कि सङ्ख्यातानि ? इत्यादिप्रश्नः, उत्तरं स्वनन्तानि यवाकारनिर्वर्तकेभ्यस्तेषामनन्तगुणत्वात् तदपेक्षया च यवाकारनिष्पादकानामनन्तगुणहीनत्वा| दिति ॥ पूर्वोक्तामेव संस्थानप्ररूपणां रत्नप्रभादिभेदेनाह-जत्थे त्यादि सूत्रसिद्धम् ॥ अथ 'संस्थानान्येव प्रदेशतोऽवगाहतश्च निरूपयन्नाह वट्टेणं भंते ! संठाणे कतिपदेसिए कतिपदेसोगाढे १०१, गोयमा! बहे संठाणे दुविहे प०-घणवहे य | पयरवट्टे य, तत्थ णं जे से पयरव से दुविहे प००-ओयपएसे य जुम्मपएसे य, तत्थ णं जे से ओयपएसिए से जहन्नेणं पंचपएसिए पंचपएसोगाढे उक्कोसेणं अणंतपएसिए असंखेज्जपएसोगाडे, तत्थ णं जे से जुम्मपए|सिए से जहन्नेणं यारसपएसिए वारसपएसोगाढे उक्कोसेणं अणंतपएसिए असंखेजपएसोगाढे, तत्थ णं जे से घणवढे से दुविहे प०,०-ओयपएसिए य जुम्मपएसिए य, तत्थ णं जे से ओयपएसिए से जह सत्तपएसिए सत्तपएसोगाढे प.उकोसेणं अणंतपएसिए असंखेजपएसोगादे प०, तत्थ णं जे से जुम्मपएसिए दीप अनुक्रम [८७१] OCOCCASSGARCISCCS % ECH ~ 1723~ Page #1725 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [3], मूलं [७२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२६] व्याख्या-18 से जहन्नेणं बत्तीसपएसिए बत्तीसपएसोगाढे ५०, उक्कोसेणं अर्थतपएसिए असंखेजपएसोगावे ।। तंसे णं ||२५ शतके प्रज्ञप्तिः भंते ! संठाणे कतिपदेसिए कतिपदेसोगादे प०?, गोयमा ! तसे णं संठाणे दुविहे पं० २० घणतंसे य पयर-दादशा उद्देशः अभयदेवी- तसे य, तत्थ णं जे से पपरसे से दुबिहे पं० त०-ओयपएसिए य जुम्मपएसिए य, तस्थ णं जे से ओयपए वृत्तादीनां या वृत्तिः प्रदेशावगा |सिए से जहतिपएसिए तिपएसोगाढे प० उक्कोसेणं अर्णतपएसिए असंखेजपएसोगाढे, तत्थ पंजे से ही सू७२६ ॥८६॥ जुम्मपएसिए से जहनेणं छप्पएसिए छप्पएसोगाढे प० उकोसेणं अणंतपएसिए असंखेजपएसोगाढे प०, तत्थ णं जे से घणतंसे से दुविहे प०, तं०-ओयपएसिएजुम्मपएसिए य, तत्थ णं जे से ओयपएसिए से जहन्नेणं पणतीसपएसिए पणतीसपएसोगाढे उक्कोसेणं अणंतपएसिए तं चेव, तत्थ णं जे से जुम्मपएसिए से जहन्नेणं चप्पएसिए चउप्पएसोगाढे प.उको. अणंतपएसिए तं चेव ।। चउरंसे णं भंते ! संठाणे कतिपदेसिए । पुच्छा, गोयमा! चउरंसे संठाणे दुविहे प० भेदो जहेव बस्स जाव तत्थ णं जे से ओयपएसिए से जहन्नेणं नवपएसिए नवपएसोगाढे प०, उक्कोसेणं अणंतपएसिए असंखेजपएसोगाढे प०, तत्थ णं जे से जुम्मपदेसिए। से जहन्नेणं चउपएसिए चउपएसोगाढे प० उक्कोसेणं अणंतपएसिए तं चेव तत्थ णं जे से घणचउरंसे से दुविहे प०, तंजहा-ओषपएसिए जुम्मपएसिए, तत्थ णं जे से ओयपएसिए से जहन्ने] सत्तावीसइपए- ८६०॥ || सिए सत्ताबीसतिपएसोगाटे उको अणंतपएसिए तहेव तत्थ जे से जुम्मपएसिए से जहन्नेर्ण अहपएसिए अट्ठ-15 पएसोगाढे ५० उक्को अणंतपएसिए तहेव ।। आयए णं भंते ! संठाणे कतिपदेसिए कतिपए सोगाढे प०१| 964561546 दीप अनुक्रम [८७२] 25--54- ~ 1724 ~ Page #1726 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [3], मूलं [७२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२६] गोयमा ! आयए णं संठाणे तिविहे प० तं-सेढिआयते पयरायते धणायते, तत्थ णं जे से सेढिआयते से बिहे |प०, तं०-ओयपएसिए य जुम्मपएसिए य, तत्थ णं जे ओयप० से जह• तिपएसिए तिपएसोगाढे उको अण-12 तपए तं चेव, तस्थ गंजे से जुम्मपएसे जह दुपएसिए दुपएसोगाढे उकोसेणं अणता तहेव तत्थ णं जे से पयरायतेसे दुविहे पं०, तं०-ओयपएसिए य जुम्मपएसिए य, तत्थ णं जे से ओयपएसिए से जहन्नेणं पन्नरसपएसिए पन्नरसपएसोगाढे उकोसेणं अणंत तहेव, तस्थ णं जे से जुम्मपएसिए से जहन्नेणं छप्पएसिए छपएसोगाढे उकोसेणं अणंत तहेच, तत्थ णं जे से घणायते से दुविहे पं०२०-ओयपएसिए जुम्मपएसिए, तस्थ णं जे से ओयपएसिए से जहनेणं पणयालीसपएसिए पणयालीसपएसोगाढे उकोसेगं अगंत. तहेव, तत्ध णं जे से जुम्मपएसिए से जहा बारसपएसिए बारसपएसोगाढे उकोसेणं अगंत. तहेव । परिमंडले गंभंते ! संठाणे। कतिपदेसिए ? पुच्छा, गोयमा! परिमंडले णं संठाणे दुविहे पं०, तं-घणपरिमंडले य पयरपरिमंडले य, तत्थ णं जे से पयरपरिमंडले से जहन्नेणं वीसतिपदेसिए वीसइपएसोगाढे उक्कोसेणं अर्णतपदे० तहेव, तत्थ जे से घणपरिमंडले से जहन्नेणं चत्तालीसतिपदेसिए चत्तालीसपएसोगाढे प०, उक्कोसेणं अणंतपएसिए। असंखेजपएसोगाढे पन्नत्ता (सूत्रं ७२६)॥ | 'बट्टे ण' मित्यादि, अथ परिमण्डल पूर्वमादावुक्तं इह तु कस्मात्तत्यागेन वृत्तादिना क्रमेण तानि निरूप्यन्ते ?, उच्यते, 18 वृत्तादीनि चत्वार्यपि प्रत्येकं समसजयविषमसलयप्रदेशान्यतस्तत्साधर्मात्तेषां पूर्वमुपन्यासः परिमण्डलस्य पुनरेतदभावात्प ॐASACSA5% दीप अनुक्रम [८७२] ~1725~ Page #1727 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [3], मूलं [७२६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२६] दीप व्याख्या- 15 वाद् विचित्रत्वाद्वा सूत्रगसेरिति, 'घणवढे'त्ति सर्वतः समं घनवृत्तं मोदकवत् ‘पयरबट्टे'त्ति बाहल्यतो हीनं तदेव प्रतरवृत्तं ! २५ शतके प्रज्ञप्तिः मण्डकवत् , 'ओयपएसिए'त्ति विषमसयप्रदेशनिष्पन्नं 'जुम्मपएसिए'त्ति समसञ्जयप्रदेशनिष्पन्नं, 'तत्थ पंजे से ओय उद्देशः ३ अभयदेवी- पएसिए पयरबट्टे से जहन्नेणं पंचपएसिए' इत्यादि, इत्थं पश्चप्रदेशावगाद पश्चाणुकात्मकमित्यर्थः, उत्कर्षणानन्तप्रदे-IN वृत्तादीनां या वृत्तिः२/G | शिकमसलयेयप्रदेशावगाडं लोकस्याप्यसोयप्रदेशात्मकत्वात् , 'जे से जुम्मपएसिए से जहनेणं बारसपएसिए' इति,8/ प्रेदशावगा एतस्य स्थापना- 'जे से ओयपएसिए घणचट्टे से जहन्नेणं सत्तपएसिए सत्तपएसोगा'त्ति, पतस्य स्थापना-8 होसू ७२६ ॥८६॥ अस्य मध्यपरमाणोरुपर्येकः स्थापितोऽधश्चैक इत्येवं सप्तप्रदेशिकं धनवृत्तं भवतीति, 'जे से जुम्मपएसिए से जहन्नेणं यत्तीसइपएसिए' इत्यादि, एतस्य स्थापना-ॐ अस्य चोपरीदश एव प्रतरः स्थाप्यस्ततः सर्वे चतुर्विंशतिस्ततः प्रतरदयस्य मध्याणूनां चतुर्णामुपर्यन्ये चत्वारोऽधश्चेत्येवं द्वात्रिंशदिति ॥ त्र्यनसूत्रे-जे से ओयपएसिए से जहनेणं तिपए|सिए'त्ति, अस्य स्थापना- जे से जुम्मपएसिए से जहन्नेणं छप्पएसिए'त्ति अस्य स्थापना- 'जे से ओयपए-12 सिए से जहन्नेणं पणतीसपएसिए'त्ति, अस्य स्थापना- १ अस्य पञ्चदशप्रदेशिकस्य प्रतरस्योपरि दशप-18 देशिक: एतस्याप्युपरि पदप्रदेशिकः एतस्याप्युपरि त्रिप्रदेशिकः प्रतरः एतस्याप्युपर्येकः प्रदेशो दीयते इत्येवं पञ्चत्रिंशत्प्रदेशा|8| इति । 'जे से जुम्मपएसिए से जहन्नेणं चउप्पएसिए' इति, अस्य स्थापना-अत्रैकस्योपरि प्रदेशो दीयत इत्येवं है। ॥८६॥ ठाचत्वार इति ॥ चतुरस्रसूत्रे-जे से ओयपएसिए से जहन्नेणं नवपएसिए'त्ति एवं 'जे से जुम्मपएसिए से जह-1|| नेणं चउप्पएसिए'त्ति, एवं 'जे से ओयपएसिए से जहन्नेणं सत्तावीसपएसिए' ति, एवमेतस्य नवप्रदेशिक-18 अनुक्रम [८७२] ~1726~ Page #1728 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [3], मूलं [७२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२६] प्रतरस्योपर्यन्यदपि प्रतरद्वयं स्थाप्यत इत्येवं सप्तविंशतिप्रदेशिकं चतुरस्रं भवतीति, 'जे से जुम्मपएसिए से जहणं | अट्टपएसिए' त्येवं ॐ अस्योपर्यन्यश्चतुष्पदेशिकमतरो दीयत इत्येवमष्टप्रदेशिकं स्यादिति ।। आयतसूत्रे-सेहिआयए' ति श्रेण्यायत-प्रदेशश्रेणीरूपं 'प्रतरायतं कृतविष्कम्भश्रेणीद्वयादिरूपं 'घनायतं' बाहल्यविष्कम्भोपेतमनेकवेणीरूपं,15 है। तत्र श्रेण्यायतमोज प्रदेशिक जघन्यं त्रिप्रदेशिक, तच्चैवं- ०१ तदेव युग्मप्रदेशिकं द्विपदेशिकं तचैवं- 'जे से ओयपएसिए से जहन्नेणं पन्नरसपएसिए'त्ति एवं- तदेव युग्मप्रदेशिक जघन्यं षट्प्रदेशिकं तच्चैव-एवं घनायतमोजःप्रदेशिकं जघन्य पञ्चचत्वारिंशत्प्रदेशिकं तच्चैवम्- अस्योपर्यन्यत् प्रतरद्वयं स्थाप्यत इत्येवं पश्चचत्वा-2 रिंशत्प्रदेशिकं जघन्यमोजःप्रदेशिकं धनायतं भवति, तदेव युग्मप्रदेशिकं द्वादशप्रदेशिक, तच्चैवम्- 888. पतस्य षड्प्रदेशिकस्योपरि षट्प्रदेशिक एवान्यः प्रतरः स्थाप्यते ततो द्वादशप्रदेशिकं भवतीति । 'परिमंडले ण मित्यादि, इह ओजो| युग्मभेदौ न स्तः, युग्मरूपत्वेनैकरूपत्वात्परिमण्डलस्येति, तत्र प्रतरपरिमण्डलं जघन्यतो विंशतिप्रदेशिकं भवति, तदेवं | स्थापना- एतस्यैवोपरि विंशतिप्रदेशिकेऽन्यस्मिन् प्रतरे दत्ते चत्वारिंशत्प्रदेशिकं धनपरिमण्डलं भवतीति ।। अनन्तरं परिमण्डल .... प्ररूपितम् , अथ परिमण्डलमेवादी कृत्वा संस्थानानि प्रकारान्तरेण प्ररूपयन्नाह परिमंडले णं भंते ! संठाणे दचढ्याए किं कडजुम्मे तेओए दावरजुम्मे कलियोए ?, गोयमा ! नो कडजुम्मे जो तेयोए णो दावरजुम्मे कलियोए, बट्टे णं भंते ! संठाणे बयाए एवं चेव एवं जाव आयते ॥ परिमंडला | भंते ! संठाणा चट्टयाए किं कडजुम्मा तेयोया दावरजुम्मा कलियोगा पुच्छा, गोयमा ! ओघादेसेणं दीप अनुक्रम [८७२] ~ 1727~ Page #1729 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [७२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२७] व्याख्या-सिय कडजुम्मा सिय तेओगा सिय दावरजुम्मा सिय कलियोगा, विहाणादेसेणं नो कडजुम्मा नो तेओगा|| २५ शतके प्रज्ञप्तिः ||नो दावरजुम्मा कलिओगा एवं जाव आयता॥ परिमंडले णं भंते ! संठाणे पएसट्टयाए कि कहजुम्मे ? पुच्छा, उद्देशा अभयदेवी- गोयमा 1 सिय कडजुम्मे सिय तेयोगे सिय दावरजुम्मे सिय कलियोए एवं जाव आयते, परिमंडलाणं भंते। सस्थानप्रद या वृत्तिः२ & संठाणा पएसद्वयाए किं कडजुम्मा ? पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मा जाय सिय कलियोगा | शादिकृत. युग्मादि ॥८६२॥ विहाणादेसेणं कडजुम्मावि तेओगावि दावरजुम्मावि कलियोगावि ४ एवं जाच आघता ॥ परिमंडले णं| सू७२७ भंते ! संठाणे किं कडजुम्मपएसोगाढे जाव कलियोगपएसोगाढे ?, गोयमा ! कडजुम्मपएसोगाढे णो तेयो-13 गपएसोगाढे नो दावर जुम्मपएसोगाढे नो कलियोगपएसोगाढे । वढे णं भंते ! संठाणे किं कहजुम्मे ? पुच्छा, गोयमा ! सिय कडजुम्मपदेसोगाढे सिय तेयोगपएसोगाढे नो दावरजुम्मपएसोगाढे सिय कलियोगपएसो-12 18 गाढे ॥ तंसे णं भंते ! संठाणे पुच्छा, गोयमा ! सिय कडजुम्मपएसोगाढे सिय तेयोगपएसोगाढे सिय दावर-3 जुम्मपदेसोगाढे नो कलिओगपएसोगाढे । चउरंसे णं भंते ! संठाणे जहा बट्टे तहा चउरंसेवि । आयए णं भंते ! पुच्छा, गोयमा! सिय कडजुम्मपएसोगाढे जाव सिय कलिओगपएसोगाढे।परिमंडलाणं भंते ! संठाणा ॥८६२॥ किं कड जुम्मपएसोगाढा तेयोगपएसोगाढा ? पुच्छा, गोयमा ! ओघादेसेणवि विहाणादेसेणवि कडझुम्मपएसोगाढा णो तेयोगपएसोगाढा नो दावरजुम्मपएसोगाढा नो कलि योगपएसोगाढा । वहा णं भंते ! संठाणा | किं कडजुम्मपएसोगाढा पुच्छा, गोयमा! ओघादेसेणं कडजुम्नपएसोगाढा नो तेयोगपएसोगाढा नो दावर SAGAR दीप अनुक्रम [८७३] ~ 1728~ Page #1730 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [७२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: FACREA5% प्रत सूत्रांक [७२७] जुम्मपएसोगाढा नो कलियोगपएसोगाढावि, तसा णं भंते ! संठाणा किं कडजुम्मा पुच्छा, गोयमा! ओघादे० करजुम्मपएसोगाढा नो तेयोगपएसोगाढा नो दावरजुम्मनो कलियोगपएसोगाढाथि विहाणादे० कजुम्मपएसोगा० तेयोगप० नो दावरजुम्मपएसोगानो कलियोगपएसोगाढा । चउरंसा जहा वहा । आयया णं भंते ! संठाणा पुच्छा, गोयमा! ओघादेसेणं कडजुम्मपएसोगाढा नो तेयोगपएसोगाढा नो दावरजुम्मपएसोगाढा नो कलिओगपएसोगाढा विहाणादेसेणं कडजुम्मपएसोगाढावि जाव कलिओगपएसो गाढावि ॥ परिमंडले णं भंते ! संठाणे किं कडजुम्मसमयठितीए तेयोगसमयठितीए दावरजुम्मसमयट्टिनातीए कलिओगसमयठितीए ?, गोयमा । सिय कडजुम्मसमयठितीए जाव सिप कलिओगसमयठितीए एवं जाव आयते । परिमंडला णं भंते ! संठाणा किं कडजुम्मसमयठितीया पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मसमयद्वितीया जाव सिय कलियोगसमयहितीया, विहाणादेसेणं कडजुम्मसमयठितीयावि जाव कलियोगसमयठितीयावि, एवं जाव आयता । परिमंडले णं भंते ! संठाणे कालचन्नपजवेहि किं कडजुम्मे जाव सिय कलियोगे?, गोयमा ! सिय कडजुम्मे एवं एएणं अभिलावेणं जहेव ठितीए एवं नीलवन्नपज्जवहिं। एवं पंचहिं चन्नेहिं दोहिं गंधेहिं पंचहिं रसेहिं अट्ठहिं फासेहिं जाव लुक्खफासपज्जवेहिं ।। (सूत्र ७२७) 'परिमंडले'त्यादि, परिमण्डलं द्रव्यार्थतयैकमेव द्रव्यं, न हि परिमण्डलस्यैकस्य चतुष्कापहारोऽस्तीत्येकत्वचिन्तायां न कृतयुग्मादिव्यपदेशः किन्तु कल्योजव्यपदेश एव, यदा तु पृथक्त्वचिन्ता तदा कदाचिदेतावन्ति तानि परिमण्डलानि दीप अनुक्रम [८७३] ~ 1729~ Page #1731 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [3], मूलं [७२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२७] व्याख्या- प्रज्ञप्तिः या वृत्तिः२ ዘረኛ ዳህ भवन्ति यावतां चतुष्कापहारेण निच्छेदता भवति कदाचित्पुनस्त्रीण्यधिकानि भवन्ति कदाचिढ़े कदाचिदेकमधिकमित्यत २५ शतके एवाह-'परिमंडला णं भंते' इत्यादि, 'ओघादेसेणं ति सामान्यतः 'विहाणादेसेणं'ति विधानादेशो यत्समुदिताना- उद्देशः३ मप्येककस्थादेशनं तेन च कल्योजतैवेति ॥ अथ प्रदेशार्थचिन्तां कुर्वन्नाह-'परिमंडले ग'मित्यादि, तत्र परिमण्डल संस्थानप्रदेसंस्थानं प्रदेशार्थतया विंशत्यादिषु क्षेत्रप्रदेशेषु ये प्रदेशाः परिमण्डलसंस्थाननिष्पादका व्यवस्थितास्तदपेक्षयेत्यर्थः, 'सिय शादिकृत द्र बुग्मादि कडजुम्मे'त्ति तत्प्रदेशानां चतुष्कापहारेणापहियमाणानां चतुष्पर्यवसितत्वे कृतयुग्मं तत्स्यात् , यदा त्रिपर्यवसानं तत्तदा व्योजा, एवं द्वापरं कल्योजश्चेति, यस्मादेकत्रापि प्रदेशे बहयोऽणवोऽवगाहन्त इति ॥ अधावगाहप्रदेशनिरूपणायाह'परिमंडले'त्यादि, 'कडजुम्मपएसोगाढे 'त्ति यस्मात्परिमण्डलं जघन्यतो विंशतिप्रदेशाबगाढमुक्तं विंशतेश्च चतुष्कापहारे चतुष्पर्यवसितत्यं भवति एवं परिमण्डलान्तरेऽपीति ॥ 'बहे ण' मित्यादि, 'सिय कडजुम्मपएसोगाडे'त्ति यत्पतरवृत्तं | द्वादशप्रदेशिकं यच्च घनवृत्तं द्वात्रिंशत्पदेशिकमुक्तं तच्चतुष्कापहारे चतुरनत्वात्कृतयुग्मप्रदेशावगाढं 'सिय तेओषपएसो गाढे'त्ति यच्च पनवृत्तं सप्तप्रदेशिकमुक्तं तत्व्यग्रत्वाल्योजःप्रदेशावगाढं 'सिय कलिओयपएसोगादे'त्ति यत्पतरवृत्त । | पञ्चप्रदेशिकमुक्तं तदेकाग्रत्वात्कल्योजप्रदेशावगाढमिति ॥ तंसे ण' मित्यादि, 'सिय कडजुम्मपएसोगाढे'त्ति यद् धनन्यत्रं चतुष्पदेशिकं तत्कृतयुग्मप्रदेशावगाढं 'सिय तेओगपएसोगाढे'त्ति यत् प्रतरत्र्यनं त्रिप्रदेशावगाद घनश्यनं च || पञ्चत्रिंशत्प्रदेशावगाढं तत्यग्रवारव्योजःप्रदेशावगाद, 'सिय दावरजुम्मपएसोगाढे'त्ति यत्प्रतरत्र्यनं पट्मदेशिकमुक्त || तद् पनत्वाद् द्वापरप्रदेशावगाढमिति ॥'चउरंसे 'मित्यादि, 'जहा वट्टे'त्ति 'सिय कडजुम्मपएसोगाने सिय दीप अनुक्रम [८७३] AS ~ 1730~ Page #1732 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [3], मूलं [७२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२७] C दीप तेओयपएसोगाढे सिय कलिओयपएसोगाढे' इत्यर्थः तत्र यत् प्रतरचतुरस्रं चतुष्प्रदेशिकं धनचतुरस्र चाष्टप्रदेशिकहै मुक्तं तच्चतुरग्रत्वात्कृतयुग्मपदेशावगाडं, तथा यद् धनचतुरस्र सप्तविंशतिप्रेदशिकमुक तङ्यग्रत्वाल्योजःप्रदेशावगाद, तथा यत्प्रतरचतुरस्रं नवप्रदेशिकमुक्तं तदेकाग्रत्वात् कल्योजःप्रदेशावगाढमिति॥'आयए ण' मित्यादि 'सिय कडजुम्म| पएसोगाढे'त्ति यद् घनायतं द्वादशप्रदेशिकमुक्तं तत्कृतयुग्मप्रदेशावगाढं यावत्करणात् 'सिय तेओयपएसोगाढे | सिय दावरजुम्मपएसोगाढ़े'त्ति दृश्य, तत्र च यत् श्रेण्यायतं त्रिप्रदेशावगादं यच्च प्रतरायतं पञ्चदशप्रदेशिकमुक्त वठ्यग्रवाल्योजःप्रदेशायगाद, यत्पुनः श्रेण्यायतं द्विप्रदेशिकं यच्च प्रतरायतं षट्पदेशिकं तद् मा प्रत्वाद् द्वापरयुग्मप्रदेशावगाढं, 'सिय कलिओयपएसोगाढे'त्ति यद् घनायतं पञ्चचत्वारिंशत्प्रदेशिकं तदेकाग्रत्वात्कल्योजःप्रदेशावगाढमिति ॥ एवमेकत्वेन प्रदेशावगाढमाश्रित्य संस्थानानि चिन्तितानि अथ पृथक्त्वेन तानि तथैव चिन्तयन्नाह-'परिमंडला - मित्यादि, 'ओघादेसेणवित्ति सामान्यतः समस्तान्यपि परिमण्डलानीत्यर्थः 'विहाणादेसेणवित्ति भेदतः एकैकं परिमण्डछालमित्यर्थः कृतयुग्गपदेशावगाढान्येव विंशतिचत्वारिंशत्मभृतिप्रदेशावगाहित्वेनोकत्वात्तेषामिति ।। 'वडा णमित्यादि, दा'ओघादेसेणं कहजुम्मपएसोगाढ़े'त्ति वृत्तसंस्थानाः स्कन्धाः सामान्येन चिन्त्यमानाः कृतयुग्मप्रदेशावगाढाः सर्वेषां । तत्प्रदेशानां मीलने चतुष्कापहारे तत्स्वभावत्वेन चतुष्पर्यवसितत्वात् , विधानादेशेन पुनपरप्रदेशावगाढवर्जाः शेपाव गाढा भवन्ति, यथा पूर्वोकेषु पञ्चसप्तादिषु जघन्यवृत्तभेदेषु चतुष्कापहारे द्वयावशिष्टता नास्ति एवं सर्वेष्वपि तेषु वस्तु-14 स्वभावत्वादू, अत एवाह-'विहाणादेसेण'मित्यादि । एवं त्र्यम्रादिसंस्थानसूत्राण्यपि भावनीयानि ॥ एवं तावत्क्षेत्रत एक अनुक्रम [८७३] ~1731~ Page #1733 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७२७] दीप अनुक्रम [८७३] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [३], मूलं [७२७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ५ ॥८६४॥ त्वपृथक्त्वाभ्यां संस्थानानि चिन्तितानि, अथ ताभ्यामेव कालतो भावतश्च तानि चिन्तयन्नाह - 'परिमंडले णमित्यादि, अयमर्थः --- परिमंडलेन संस्थानेन परिणताः स्कन्धाः कियन्तं कालं तिष्ठन्ति । किं चतुष्कापहारेण तत्कालस्य समयाश्चतुरम्रा भवन्ति त्रिद्वयेकाग्रा वा ?, उच्यते, सर्वे संभवन्तीति इह चैता वृद्धोक्ताः सङ्ग्रहगाथाः - " परिमंडले य १ व २ तंसे ३ चउरंस ४ आयए ५ चेव । घणपयरपदमवज्रं ओपसे य जुम्मे य ॥ १ ॥ पंच प बारसूर्य खलु से सत्त य बत्तीसयं च वईमि । तियकयपणतीसा चडशे य हवंति तंसंमि ॥ २ ॥ नव चैव तहा चउरो सत्तावीसा य अड चउरंसे । तिगडुगपन्नरसे चैव छच्चैव य आयए होंति ॥ ३ ॥ पणयालीसा बारस छन्भेया आययम्मि संठाणे । परिमंडलम्मि वीसा चत्ता य भवे पएसग्गं ॥ ४ ॥ सवेवि आययम्मि गेण्हसु परिमं डलंमि कडजुम्मं । वज्जेज्ज कलिं तंसे दावरजुम्मं च सेसेसु ॥ ५ ॥” इति । [ परिमण्डलं च वृत्तं त्र्यसं चतुरस्रमायतं चैव प्रथमवर्ज्यानि धनप्रतरभेदानि ओजः प्रदेशानि युग्मानि च ॥ १ ॥ पञ्च च द्वादश खलु सप्त च द्वात्रिंशच वृत्ते त्रयः षट् पश्चत्रिंशचत्वारश्च भवन्ति व्यस्त्रे ॥ २ ॥ नव चैव तथा चत्वारः सप्तविंशतिश्चाष्टौ चतुरस्रे त्रयो द्वौ पञ्चदश चैव पटू चैव चायते भवन्ति ॥ ३ ॥ पञ्चचत्वारिंशद्वादशपट्प्रदेशा आयते भवन्ति संस्थाने परिमण्डले विंशतिश्चत्वारश्च | भवेत् प्रदेशपरिमाणम् ॥ ४ ॥ आयते सर्वे राशय इति गृहाण परिमण्डले कृतयुग्मं त्र्यसे कलिं वर्जयेत् शेषेषु द्वापरयुग्मं च ॥ ५ ॥ ] द्रव्याद्यपेक्षया संस्थानपरिमाणस्याधिकृतत्वात्संस्थानविशेषितस्य लोकस्य तथैव परिमाणनिरूपणायाहसेदीओ णं भंते! दट्टयाए किं संखेजाओ असंखेजाओ अनंताओ ?, गोयमा ! नो संखेज्जाओ Ja Eucation Internation For Palata Use Only ~ 1732~ २५ शतके उद्देशः १ संस्थानप्रदेयुग्मादि शादिकृत सू ७२७ १८६४॥ Page #1734 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७२८] दीप अनुक्रम [८७४] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२५], वर्ग [-], अंतर् शतक [-] उद्देशक [३], मूलं [ ७२८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः नो असंखे० अनंताओ, पाईणपडीणायताओं णं भंते ! सेढीओ वट्टयाए किं संखेजाओ एवं चेव ३, एवं दाहिणुत्तरायताओबि एवं उमहायता ओवि । लोगागाससेडीओ णं भंते! दबट्टयाए किं संखेजाओ असंखेजाओ अनंताओ ?, गोयमा ! नो संखेज्जाओ असंखेजाओ तो अनंताओ, पाईणपडीणायताओ णं भंते! लोगागा ससेदीओ दट्टयाए क्रिं संखेजाओ एवं येव, एवं दाहिणुत्तराययाओवि एवं उडुमहायताओवि अलोयागास सेढीओ णं भंते! दट्ट्याए किं संखेजाओ असंखेजाओ अनंताओ ?, गोयमा ! नो संखेज्जाओ नो असंखेजाओ अणताओ, एवं पाईणपडीणाययाओवि एवं दाहिणुत्तराययाओवि एवं उहमहायताओवि । | सेढीओ णं भंते! पएसघाए किं संखेजाओ जहा दबट्टयाए तहा पएसइयाएवि जाव उमहाययाओवि साओ अनंत० । लोयागास सेडीओ भंते! पएस० किं संखेनाओ पुच्छा, गोयमा । सिप संखे० सिय असं० नो अनंताओं एवं पाईणपडीणायताओ दाहिणुत्तरायताओवि एवं चैव उमहायताओवि नो संखेजाओ असंखे० नो अनंताओ ॥ अलोगागाससेडीओ णं भंते! पएसहयाए पुच्छा, गोपमा ! सिय संखे० सिय असं० सिय अनंताओ पाईणपडीणाययाओ णं भंते! अलोया० पुच्छा, गोयमा ! नो संखेजाओ तो असंखेजाओ अनंताओ, एवं दाहिणुत्तरायताओवि, उडुमहायताओ पुच्छा, गोयमा ! सिय संखेजाओ सिय असं० सिय अनंताओ (सूत्रं ७२८ ) ॥ 'सेटी' त्यादि, श्रेणीशब्देन च यद्यपि पङ्किमात्रमुच्यते तथाऽपीह काशप्रदेशपङ्कयः श्रेणयो ग्राह्याः, तत्र श्रेणयोऽविवक्षितलोकालोकभेदत्वेन सामान्याः १ तथा ता एवं पूर्वापरायताः २ दक्षिणोत्तरायताः ३ ऊर्द्धाधिआयताः ४, एवं लो Education International For Park Use Only ~ 1733~ 64-364-362 *% *% *% Page #1735 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [3], मूलं [७२८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२८] दीप अनुक्रम [८७४] व्याख्या-8 कसम्बन्धिग्योऽलोकसम्बन्धिन्यश्चेति, तत्र सामान्य श्रेणीप्रश्ने 'अणंताओ'त्ति सामान्याकाशास्तिकायस्य श्रेणीनां विवक्षि-२५ शतक प्रज्ञप्तिः तत्वादनन्तास्ताः, लोकाकाशश्रेणीप्रश्ने त्वसङ्ख्याता एव ताः, असलयात प्रदेशात्मकत्वालोकाकाशस्य, अलोकाकाशश्रेणीप्रश्न उद्देशः ३ अभयदेवी- पुनरनन्तास्ताः, अनन्तप्रदेशात्मकत्वादलोकाकाशस्य । तथा 'लोगागाससेढीओणं भंते ! पएसट्टयाए' इत्यादौ 'सिय संस्थानप्रद या वृत्तिः संखेजाओ सिय असंखेजाओ'त्ति अस्तेयं चूर्णिकारव्याख्या-लोकवृत्तानिष्क्रान्तस्यालोके प्रविष्टस्य दन्तकस्य याः शादिकृत | युग्मादि श्रेणयस्ता द्वित्रादिप्रदेशा अपि संभवन्ति तेन ताः सयात प्रदेशा लभ्यन्ते शेषा असङ्ख्यातप्रदेशा लभ्यन्त इति, टीका॥८६५॥ सू७२८ कारस्तु साक्षेपपरिहारं चेह प्राह-"परिमंडलं जहनं भणियं कडजुम्मवट्टियं लोए। तिरियाययसेढीण संखेजपएसिया किह। Cणु॥१॥ दो दो दिसासु एकेकओ य विदिसासु एस कडजुम्मे । पढमपरिमंडलाओ वुट्टी किर जाव लोगंतो ॥२॥" ॥ इत्याशेपः, परिहारस्तु-"अटुंसया पसज्जड़ एवं लोगस्स न परिमंडलया । बट्टालेहेण तभो बुट्ठी कडजुम्निया जुत्ता ॥३॥ [लोके कृतयुग्मवर्तितं जघन्य परिमण्डलं भणितं तिर्यगायतश्रेणीनां सङ्ख्येयप्रदेशता कथं नु? ॥१॥ द्वौ द्वौ दिक्षु एकैकश्च | 3 विदिक्षु एष कृतयुग्मः प्रथमपरिमण्डलाद वृद्धिस्तस्य यावलोकान्तः ॥२॥ एवं लोकस्याष्टांशता प्रसज्यते न परिमण्डलता ततो वृत्तालेखेन कृतयुग्मिका वृद्धि युक्ता ॥३॥] ... एवं च लोकवृत्तपर्यन्तश्रेणयः सयातादेशिका भवन्तीति 'नो अणंताओ'त्ति लोकप्रदेशानामनन्तत्वा- भावात् , 'उडमहाययाओ' 'नो संखेजाओ असंख-8 जाओ'त्ति यतस्तासामुच्छ्रितानामूलोकान्ता'. THIS दधोलोकान्तेऽधोलोकान्तादूद्ध लोकान्ते प्रतिधातोऽतस्ता ।८६५| [४ असङ्ख्यातप्रदेशा एवेति, या अप्यधोलोककोण. . तो ब्रह्मलोकतिर्यग्मध्यप्रान्ताद्वोत्तिष्ठन्ते ता अपि न सहयात-10 IN प्रदेशा लभ्यन्ते, अत एव सूत्रवधनादिति ।। IXI ~ 1734 ~ Page #1736 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [७२८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२८] 'अलोगागाससेढीओ णं भंते ! पएसट्टयाए' इत्यादि, 'सिय संखेजाओ सिय असंखेजाओ'त्ति यदुक्तं तत्सर्व धु-18 लकप्रतरप्रत्यासन्ना ऊर्ध्वाधआयता अधोलोकश्रेणीराश्रित्येत्यवसेयं, ता हि आदिमाः सङ्ग्यातप्रदेशास्ततोऽसपातप्रदेशा-1 | स्ततः परं त्वनन्तप्रदेशाः, तिर्यगायतास्त्वलोकश्रेणयः प्रदेशतोऽनन्ता एवेति ॥ सेढीओ गंभंते ! किं साइयाओ सपज्जवसियाओ १ साईयाओ अपज्जवसि०२ अणादीयाओ सपज्जयसियाओ ३ अणादीयाओ अप०४?, गोयमा! नो सादीयाओ सप० नो सादीयाओ अपणो अणादीयाओसप० अणादीयाओ अप० एवं जाव उवमहायताओ, लोयागाससेढीओ णं भंते! किं सादीयाओ सप० पुच्छा, गोसादीयाओ सपजवसियाओ नो सादीयाओ अपज्जवसियाओ नो अणादीयाओ सपज्जय० नो अणादीयाओ अपज एवं जाव उड्डमहायताओ। अलोयागाससेढीओ णं भंते ! किं सादीयाओ सप० पुच्छा, गोयमा ! सिय साइयाओ सपज्जवसियाओ १ सिय साईयाओ अपज्जवसियाओ २ सिय अणादीयाओ सपज्जवसियाओ ३ सिय अणाइयाओ अपज्जवसियाओ४, पाईणपडीणाययाओ दाहिणुत्तरायताओ य एवं चेव, नवरं नो सादीयाओ सपज्जवसियाओ सिय साईयाओ अपज्जवसियाओ सेसं तं चेव, उडमहायताओ जाव ओहियाओ तहेव चउभंगो । सेढीओ णं भंते ! दवट्टयाए किं कडजुम्माओ तेओयाओ ? पुच्छा, गोयमा! कडजुम्माओ नो तेओयाओ नो दावरजुम्माओ नो कलियोगाओ एवं जाव उड्डमहायताओ, 3 लोगागाससेढीओ एवं चेष, एवं अलोगागासेडीओवि । सेढीओ णं भंते ! पएसट्टयाए कि कहजुम्माओ ॐ84%Ame दीप अनुक्रम [८७४] ~ 1735~ Page #1737 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [७२९-९३३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२८] पुच्छा, एवं चेव एवं जाव उहमहायताओ। लोयागाससेदीओणं भंते ! पएसट्टयाए पुच्छा, गोयमा ! सिय व्याख्या- 3 , २५ शतके प्रज्ञप्तिःकडजुम्माओ नो तेओयाओ सिय दावरजुम्माओ नो कलिओगाओ, एवं पाईणपडीणायताओवि दाहिणुत्त उद्देशः३ अभयदेवी- रायताओवि, उट्टमहाययाओ णं पुच्छा, गोयमा ! कडजुम्माओ मो तेओगाओ नो दावरजुम्माओनो कलि-II आकाशया वृत्तिः, योगाओ। अलोगागाससेढीओ णं भंते ! पएसट्टयाए पुच्छा, गोयमा ! सिय कडजुम्माओ जाव सिय कलि-IAL: श्रेणिगतिओगाओ, एवं पाईणपडीणायताओवि एवं दाहिणुसरायताओवि, उद्गुमहायताओवि एवं चेच, नवरं नो कलि-15 ॥८६६॥ 8 ओगाओ सेसं तं चेव (सूत्रं ७२९) ।।कति गंभंते ! सेढीओ प०?, गोयमा सत्त सेढीओ पन्नत्ताओ, तंजहा- पिटकाल्प यानि उजुआयता एगओवंका दुहओवंका एगओखहा दुह ओखहा चक्कवाला अद्धचकवाला ॥ परमाणुपोग्गलाणं रसू ७२९भंते! किं अणुसेढी गती पवत्तति विसेडिंगती पवत्तति ?, गोयमा ! अणुसेंढी गति पवत्ततिनो विसेढी| गती पवत्तति । दुपएसियाणं भंते ! खंधाणं अणुसेढी गती पवत्तति विसेढी गती पवत्तति एवं चेव, एवं जाव अणंतपएसियाणं खंधाणं। नेरइयाण भंते! किं अणुसेढींगतीपवत्तति विसेढींगती पवत्तति एवं चेव, एवं जाव | माणियार्ण ॥ (सर्व ७३०) इमीसे गंभंते ! रयणप्पभाए पुढवि. केवतिया निरयावाससयसहस्सा पन्नत्ता?, 8 गोषमा! तीसं निरयावाससयसहस्सा प०, एवं जहा परमसते पंचमुद्देसगे जाव अणुतरविमाणत्ति ॥(सूत्रं 1८६६॥ ७३१) कइविहे भंते! गणिपिडए प०१, गोयमा दुवालसंगे गणिपिडए पं०२०-आयारोजाव दिहिवाओ, से किं तं आयारो?, आयारे णं समणाणं निग्गंथाणं आयारगो एवं अंगपरूवणा भाणियवा जहा नंदीए, जाव | StockUCACANC069 दीप अनुक्रम [८७४] ७३३ -564 R ~ 1736~ Page #1738 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [७२९-९३३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२९-७३३] सुत्तस्थो खस्लु पढमो वीओ निजुत्तिमीसिओ भणिओ। तइओ य निरवसेसो एस विही होइ अणुओगे ॥१॥ (सूत्रं७३२) ।।एएसि णं भंते! नेरतियाणं जाव देवाणं सिद्धाण यपंचगतिसमासेणं कयरे २? पुच्छा, गोयमा! | अप्पाचहुयं जहा बहुवत्तवपाए अट्ठगइसमासअप्पाबहुगं च । एएसि णं भंते ! सईदियाणं एगिदियार्ण जाव अणिदियाण य कयरे २१, एयंपि जहा बहुवत्तवयाए तहेव ओहियं पयं भाणियचं, सकाइयअप्पाबहुगं तहेव ओहियं भाणियचं ॥ एएसिणं भंते ! जीवाणं पोग्गलाणं जाव सवपजवाण य कपरे २ जाव बहुवसषयाए, एएसि गं भंते ! जीवाणं आउयस्स कम्मरस बंधगाणं अबंधगाणं जहा बहुवत्तषयाए जाव आउयस्स कम्मरस अबंधगा विसेसाहिया । सेवं भंते ! सेवं भंतेत्ति ॥ (सूत्रं ७३३ ) ॥ २५-३॥ | 'सेढीओ गंभंते ! कि साईयाओं इत्यादिप्रश्नः, इह च श्रेण्योऽविशेषितत्वाद्या लोके चालोके च तासां सर्यासा | ग्रहणं, सर्वमहणाच्च ता अनादिका अपर्यवसिताश्चेत्येक एव भङ्गाकोऽनुमन्यते शेषभङ्गकत्रयस्य तु प्रतिषेधः। 'लोगागाससेढीओ ण' मित्यादौ तु 'साइयाओ सपज्जवसियाओं इत्येको भङ्गका सर्वश्रेणीभेदेष्वनुमन्यते, शेषाणां तु निषेधः, लोकाकाशस्य परिमितत्वादिति । 'अलोगागाससेढी त्यादौ 'सिय साईयाओ सपजवसियाओ'त्ति प्रथमो भङ्गका क्षुल्लकमतरप्रत्यासत्ती ऊर्ध्वायतश्रेणीराश्रित्यावसेयः, 'सिय साइयाओ अपज्जवसियाओ'त्ति द्वितीयः, स च लोकान्तादवधेरारभ्य सर्वतोऽवसेयः, 'सिय अणाईयाओ सपजवसियाओ'त्ति तृतीयः, स च लोकान्तसन्निधौ श्रेणीनामन्तस्य विवक्षणात् , 'सिय अणाईयाओ अपज्जवसियाओ'त्ति चतुर्थः, स च लोकं परिहत्य याः श्रेणयस्तदपेक्षयेति । 'पाईणप दीप अनुक्रम [८७५-८८०] ~1737~ Page #1739 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [७२९-९३३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२९-७३३] व्याख्या- टीणाययाओं' इत्यादौ 'नो साईयाओ सपज्जवसियाओ'त्ति अलोके तिर्यश्रेणीनां सादित्वेऽपि सपर्यवसितत्वस्थाभावान |२५ शतके प्रज्ञप्तिः प्रथमो भङ्गः, शेषास्तु त्रयः संभवन्त्यत एवाह-'सिय साइयाओं' इत्यादि । 'सेडीओ णं भंते ! दबट्टयाए किं कडजु- उद्देशः३ अभयदेवी|म्माओ ?' इत्यादि प्रश्नः, उत्तरं तु 'कजुम्माओ'त्ति, कथं ?, वस्तुस्वभावात् , एवं सर्वा अपि, यः पुनर्लोकालोकश्रेणीषु आकाशया वृत्तिः२४ श्रेणिगतिप्रदेशार्थतया विशेषोऽसावुच्यते-तत्र 'लोगागाससेढीओ भंते ! पएसट्टयाए' इत्यादी स्यात् कृतयुग्मा अपि स्यात् श्रेणिगणि॥८६॥18 द्वापरयुग्मा इत्येतदेवं भावनीयं-रुचकाोदारभ्य यत्पूर्व दक्षिणं वा लोकार्द्ध तदितरेण तुण्यमतः पूर्वापरश्रेणयो दक्षिणोत्तर-18 पिटकाल्पश्रेणयश्च समसजयप्रदेशाः, ताश्च काश्चित् कृतयुग्माः काश्चिद् द्वापरयुग्माश्च भवन्ति न पुनरूयोजप्रदेशाः कल्योजप्रदेशा वहुत्वानि वा, तथाहि-असद्भावस्थापनया दक्षिणपूर्वादू रुचकप्रदेशात्पूर्वतो यल्लोकश्रेण्यम॒ तत्पदेशशतमानं भवति, यश्चापरदक्षिणा- सू ७२९दुचकप्रदेशादपरतो लोकश्रेण्यर्द्धं तदपि प्रदेशशतमानं, ततश्च शतद्वयस्य चतुष्कापहारे पूर्वापरायतलोकश्रेण्याः कृतयुग्मता 81 ७३३ भवति, तथा दक्षिणपूर्वादुचकप्रदेशाद्दक्षिणो योऽन्त्यः प्रदेशस्तत आरभ्य पूर्वतो यल्लोकश्रेण्यद्धै तन्नवनवतिप्रदेशमानं, यच्चापरदक्षिणायतादुचकप्रदेशाद्दक्षिणो योऽन्त्यः प्रदेशस्तत आरभ्यापरतो लोकश्रेण्यर्द्ध तदपि च नवनवतिप्रदेशमानं, ततब द्वयोनवनवत्योमीलने चतुष्कापहारे च पूर्वापरायतलोकश्रेण्या द्वापरयुग्मता भवति, एवमन्याम्वपि लोकश्रेणीषु भावना Mकार्यो, इह चेयं सनगाथा-"तिरियाययाउ कडबायराओ लोगस संखसंखा वा । सेढीओ कहजुम्मा उहमहेआयय 11८६७॥ मसंखा ॥१॥" इति [ तिर्यगायताः कृतयुग्माः लोकस्य संख्याता असंख्याता वा । श्रेणयः कृतयुग्माः ऊचार्धायताः || ४ असंख्याताः ॥१] तथा 'अलोगागाससेदीओ णं भंते! पएसे'त्यादी 'सिय कडजुम्माओ'त्ति याः क्षुल्लकमतर दीप अनुक्रम [८७५-८८०] ~1738~ Page #1740 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [७२९-९३३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२९-७३३] द्वयसामीप्यात्तिरश्चीनतयोत्थिता याश्च लोकमरपृशन्त्यः स्थितास्ता वस्तुस्वभावात्कृतयुग्माः, यावत्करणात् 'सिय तेओयाओ सिय दाबरजुम्माओ'त्ति दृश्य, तत्र च याः क्षुल्लकप्रतरद्वयस्याधस्तनादुपरितनाद्वा प्रतरादुत्थितास्ताख्योजाः, यतः काक्षलकातरद्वयस्याध उपरिच प्रदेशतो होकस्य वृद्धिभावेनालोकस्य प्रदेशत एव हानिभावादेकैकस्य प्रदेशस्यालोकश्रेणीभ्यो-|| sपगमो भवतीति, एवं तदनन्तराभ्यामुत्थिता द्वापरयुग्माः, 'सिय कलिओगाओ'त्ति तदनन्तराभ्यामेवोत्थिताः कल्यो-g जाः, एवं पुनः पुनस्ता एव यथासम्भवं वाच्या इति । 'उहाययाण'मित्यादि, इह क्षुलकप्रतरद्वयमानेन या उत्थिता जायतास्ता द्वापरयुग्माः तत ऊमधश्चैकैकप्रदेशवृद्ध्या कृतयुग्माः क्वचिच्चैकप्रदेशवृद्ध्याऽन्यत्र वृद्ध्यभावेन ज्योजाः, कल्योजास्त्विह न संभवन्ति वस्तुस्वभावात् , एतच्च भूमौ लोकमालिख्य केदाराकारप्रदेशवृद्धिमन्तं ततः सर्व भावनीयमिति ॥ अथ 4 प्रकारान्तरेण श्रेणीप्ररूपणायाह-कइणमित्यादि, श्रेणयः'प्रदेशपतयो जीवपुद्गलसश्चरणविशेषिताः तत्र'उनुयायत'त्ति ऋजुश्चासावायता चेति ऋज्वायता यया जीवादय ऊर्द्रलोकादेरधोलोकादौ ऋजुतया यान्तीति, 'एगओ वंकसि 'एकत' एकस्यां दिशि 'वङ्का' वक्रा यया जीवपुद्गला ऋजु गत्वा वक्रं कुर्वन्ति-श्रेण्यन्तरेण यान्तीति, स्थापना चेवम्-८ 'दुहओ-14 वंक'त्ति यस्यां वारद्वयं वक्रं कुर्वन्ति सा द्विधावक्रा, इयं चोर्ध्वक्षेत्रादाग्नेय दिशोऽध क्षेत्रे वायव्यदिशि गत्वा य उत्पद्यते तस्य । | भवति, तथाहि-प्रथमसमये आग्नेय्यास्तिर्यग् नैर्ऋत्यां याति ततस्तिर्यगेव वायव्यां ततोऽधो वायव्यामेवेति, त्रिसमयेयं त्रसनाड्या मध्ये बहिर्वा भवतीति, 'एगओखहत्ति यया जीवः पुद्गलो वा नाड्या वामपार्थादेस्तां प्रविष्टस्त यैव । गत्वा पुनस्तद्वामपादावुत्पद्यते सा एकतःखा, एकस्यां दिशि वामादिपावलक्षणायां खस्य-आकाशस्य लोकनाडी दीप अनुक्रम [८७५-८८०] ~ 1739~ Page #1741 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [७२९-९३३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२९ श्रेणिगणि -७३३] याव्यतिरिक्तलक्षणस्य भावादिति, इयं च द्वित्रिचतुर्वक्रोपेताऽपि क्षेत्रविशेषाश्रितेति भेदेनोक्ता, स्थापना चेयम् । २५ शतके प्रज्ञप्तिः 'दुहओखह'त्ति नाड्या वामपाश्चादेनाडी प्रविश्य तयैव गत्वाऽस्या एव दक्षिणपाादी ययोत्पद्यते सा द्विधाखा, उद्देशः३ अभयदेवी- नाडीबहिर्भूतयोर्वामदक्षिणपार्श्वलक्षणयोद्धयोराकाशयोस्तया स्पृष्टत्वादिति, स्थापना चेयम् || 'चकवाल'त्ति चक्रवा आकाशया वृत्तिःलं-मण्डलं, ततश्च यया मण्डलेन परिभ्रम्य परमाण्वादिरुत्पद्यते सा चकवाला, सा चैवम्- 'अद्धचकवाल'त्ति | স্বশিরিचकवालार्द्धरूपा, सा चैवम् च ॥ अनन्तरं श्रेणय उक्ताः, अथ ता एवाधिकृत्य परमाण्वादिगतिप्रज्ञापनायाह८६८॥ | पिटकाल्प'परमाणुपोग्गलाणं भंते ! इत्यादि, 'अणुसेडिन्ति अनुकूला-पूर्वादिदिगभिमुखा श्रेणियत्र तदनुश्रेणि, तद्यथा ४ बहुत्वानि भवत्येवं गतिः प्रवर्तते, 'विसेटिं'ति विरुद्धा विदिगाश्रिता श्रेणी यत्र तद्विश्रेणि, इदमपि क्रियाविशेषणम् ॥ अनुश्रेणिवि- I सू ७२९श्रेणिगमनं नारकादिजीवानां प्रागुक्तं, तच्च नरकावासादिषु स्थानेषु भवतीतिसम्बन्धात्पूर्वोक्तमपि नरकावासादिक । दप्ररूपयन्नाह-'इमीसे ण'मित्यादि, इदं च नरकाधासादिकं छास्थैरपि द्वादशाङ्गप्रभावादवसीयत इति तत्परूपणायाह कविहे ण' मित्यादि, 'से कितं आयारो'त्ति प्राकृतत्वात् , अथ कोऽसावाचारः, अथवा किं तद्वस्तु यदाचार ४|इत्येवं व्याख्येयम्, 'आयारेणं'ति आचारेण शाखेण करणभूतेन अथवा आचारे अधिकरणभूते णमित्यलङ्कारे 'आया-18 दरगो' इत्यनेनेदं सूचितम्-'आयारगोयरविणयवेणइयसिक्खाभासाअभासाचरणकरणजायामाया वित्तीओ आघवेजतिVात्ति, तत्राचारो-ज्ञानाद्यनेकभेदभिन्नः गोचरो-भिक्षाग्रहणविधिलक्षणः विनयो-जानादिविनयः बैनयिकं-विनयफलं कर्म-IMG९८॥ |क्षयादि शिक्षा-ग्रहणासेवनाभेदभिन्ना अथवा 'वेणइय'त्ति वैनयिको विनयो वा-शिष्यस्तस्य शिक्षा पैनयिकशिक्षा विने-15 दीप अनुक्रम [८७५-८८०] ~ 1740~ Page #1742 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [७२९-९३३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२९-७३३] दायशिक्षा वा भाषा-सत्याऽसत्यामृषा च अभापा-मृपा सत्यामृपा च चरणं-प्रतादि करणं-पिण्डविशुद्ध्यादि यात्रा-संयमयात्रा मात्रा-तदर्थमाहारमात्रा वृत्तिः-विविधैरभिग्रहविशेषैर्वर्तनं आचारश्च गोचरश्चेत्यादिद्धन्द्धस्ततश्च ता आख्यायन्ते-अभिधी13 यन्ते, इह च यत्र क्वचिदन्यतरोपादानेऽन्यतरगतार्धाभिधानं तत्सर्वं तत्प्राधान्यख्यापनार्थमेवावसेयमिति। एवं अंगपरूवणा भाणियवा जहा नंदीए'त्ति एवमिति-पूर्वप्रदर्शितप्रकारवता सूत्रेणाचाराद्यङ्गप्ररूपणा भणितव्या यथा नन्द्यां सा च तत एवावधायों, अथ कियड्रमियमङ्गप्ररूपणा नन्ाक्ता वक्तव्या इत्याह-'जाव सुत्तत्थो गाहा, सूत्रार्थमात्रप्रतिपादनपरः । सूत्रार्थोऽनुयोग इति गम्यते, खलुशन्दस्त्वेवकारार्थः स चावधारणे इति, एतदुक्तं भवति-गुरुणा सूत्रार्थमात्राभिधानलक्षण, | एव प्रथमोऽनुयोगः कार्यों, मा भूत् प्राथमिकविनेयानां मतिमोह इति, द्वितीयोऽनुयोगः सूत्रस्पर्शकनियुक्तिमिश्रः कार्य इत्येयंभूतो भणितो जिनादिभिः, 'तृतीयश्चतृतीयः पुनरनुयोगो निरवशेषो निरवशेषस्य प्रसक्तानुप्रसक्तस्यार्थस्य कथनात्, 'एषः'| अनन्तरोक्तः प्रकारत्रयलक्षणो भवति' स्यात् 'विधिः' विधानम् 'अनुयोगे' सूत्रस्यार्थेनानुरूपतया योजनलक्षणे विषयभूते इति गाथार्थः ॥ १॥ अनन्तरमङ्गयरूपणोक्का, अङ्गेषु च नारकादयः प्ररूप्यन्त इति तेषामेवाल्पबहुत्यप्रतिपादनायाह'एएसि ग'मित्यादि, 'पंचगइसमासेणं'ति पञ्चगत्यन्तर्भावेन, एषां चाल्पबहुत्वं तथा वाच्यं यथा बहुवतव्यतायांप्रज्ञापनायास्तृतीयपदे इत्यर्थः, तच्चैवमर्थत:-"नरनेरइया देवा सिद्धातिरिया कमेण इह होति । थोवमसंखअसंखा अणं-13 तगुणिया अणंतगुणा ॥शा नरा नैरयिका देवाः सिद्धास्तिर्ययः क्रमेणेह भवन्ति । स्तोका असत्या अमङ्ख्याः अनन्तगुणिता अनन्तगुणाः ॥२॥] 'अगइसमासप्पाबहुयं च'त्ति अष्टगतिसमासेन यदरूपबहुत्वं तदपि यथा बहुवक्तव्यतायां तथा वाच्यम् , दीप अनुक्रम [८७५-८८०] ~1741~ Page #1743 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [७२९-९३३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२९-७३३] SHOROSCOR व्याख्या | अष्टगतयश्चैव-नरकगतिस्तथा तिर्यग्नरामरगतयः स्त्रीपुरुषभेदावधा सिद्धिगतिश्चेत्यष्टी, अल्पबहुत्वं चैवमर्थतः-"नारी || २५ शतके प्रज्ञप्तिः नर२ नेरझ्या ३ तिरित्थि ४ सुर ५ देवि ६ सिद्ध ७ तिरिया य दाधोव असंखगुणः चउ संखगुणा णंतगुण दोनि ॥१॥" | 8 उद्देशः ३ अभयदेवी | नार्यों नरा नैरयिकास्तिर्यकत्रियः सुरा देव्यः सिद्धास्तिर्यशश्च स्तोका असह्यगुणाश्चत्वारः समयगुणा अनन्तगुणी द्वा ॥१॥]| आकाशया वृत्तिः श्रेणिगति. से 'सइंदियाणं एगेंदियाणमित्यादौ यावत्करणाद् द्वीन्द्रियादीनि चत्वारि पदानि वाच्यानि 'एयंपि जहा बहुवत्तवयाए तहे- श्रेणिगणि॥८६९॥ वत्ति एतदप्यल्पबहुत्वं यथा बहुवक्तव्यतायामुक्तं तथा वाच्यं, तच्च पर्याप्तकापर्याप्तकभेदेनापि तत्रोक्तं इह तु यत्सामान्यत- |पिटकाल्प | स्तदेव वाच्यमिति दर्शयितुमाह-'ओहियं पदं भाणिय'ति तचैवमर्थतः-"पण १ चउ २ ति ३ दुय ४ अप्रिंदिय ५ | बहुत्वानि एगिदि ६ सईदिया ७ कमा हुति । थोवा १ तिन्नि य अहिया ४ दोणतगुणा ६ विसेसहिया ७॥ [ पश्चचतुसिद्धी-|| सू ७२९|न्द्रिया अनिन्द्रियाः एकेन्द्रियाः सेन्द्रियाः क्रमाद् भवन्ति स्तोकास्त्रयोऽधिका द्वौ अनन्तगुणी विशेषाधिकाच ॥१॥] 'सका-ISil इयअप्पाबहुगं तहेव ओहियं भाणियति सकायिकपृधिव्यप्तेजोवायुवनस्पतित्रसकायिकाकायिकनां यथाऽल्पबहुत्वं सामान्यतस्तत्रोक्तं तथैवेहापि भणितव्यं, तच्चैवमर्धतः-"तस १ तेउ २ पुढवि ३ जल ४ बाउकाय ५ अकाय ६ वणस्सइ७ सकाया ८। थोष १ असंखगुणा २ हिय तिन्नि उ ५ दोणतगुण ७ अहिया ८॥"[प्रसास्तैजसाः पृथ्वी जलं वायुकाया अकाया वनस्पतयः सकायाः स्तोका असमातगुणास्त्रयोऽधिका द्वावनन्तगुणावधिकाश्च ॥१॥] अल्पबहुत्वाधिकारादेवेदमाह'एएसि ण'मित्यादि, 'जीवाणं पोग्गलाणं' इह यावत्करणादिदं दृश्य-समयाणं दवाणं पएसाणं'ति 'जहा बहु-IN८६९॥ वत्तबयाए'ति, तदेवमर्थत:-"जीवा १ पोग्गल २ समया ३ दब ४ पएसा य ५ पजवा ६ चेव । थोया १ गंता २ णता Ni दीप अनुक्रम [८७५-८८०] C ~1742~ Page #1744 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [७२९-९३३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२९-७३३] ४३ विसेसअहिया ४ दुवेऽणता ६॥१॥"[जीवाः पुद्गलाः समया द्रव्याणि प्रदेशाः पर्यवाश्चैव स्तोका अनम्ता अनन्ता है विशेषाधिका द्वावनन्तौ ॥१॥] इह भावना-यतो जीवाः प्रत्येकमनन्तानन्तैः पुद्गलबद्धाः प्रायो भवन्ति, पुद्गलास्तु जीवैः संबद्धा असंबद्धाश्च भवन्तीत्यतः स्तोकाः पुद्गलेभ्यो जीवाः, यदाह-"जं पोग्गलावबद्धा जीवा पाएण होति तो ४ थोवा । जीवेहिं विरहिया अविरहिया व पुण पोग्गला संति ॥२॥"[ यत्पुद्गलावबद्धाः प्रायेण जीवास्ततः स्तोका भ-18 वन्ति जीवैविरहिता अविरहिताश्च पुनः पुद्गलाः सन्ति ॥१॥] जीवेभ्योऽनन्तगुणाः पुद्गलाः, कथै , यत्तैजसादिशरीरं येन जीवेन परिगृहीतं तत्ततो जीवात्पुद्गलपरिमाणमानित्यानन्तगुणं भवति, तथा तैजसशरीरात्प्रदेशतोऽनन्तगुणं कार्मणं, एवं चैते जीवप्रतिबद्धे अनन्तगुणे, जीवविमुक्ते च ते ताभ्यामनन्तगुणे भवतः, शेषशरीरचिन्ता विह न कृता, यस्मात्तानि मुक्तान्यपि खस्वस्थाने तयोरनन्तभागे वर्तन्ते, तदेवमिह तैजसशरीरपुद्गला अपि जीवेभ्योऽनन्तगुणाः किं पुनः कार्मणादिपुद्गलराशिसहिताः, तथा पञ्चदशविधप्रयोगपरिणताः पुद्गलाः स्तोकास्तेभ्यो मिश्रपरिणताः अनन्तगुणास्तेभ्योऽ5.पि विनसापरिणता अनन्तगुणात्रिंविधा एव च पुद्गलाः सर्व एव भवन्ति, जीवाश्च सर्वेऽपि प्रयोगपरिणतपुद्गलानां दिप्रतनु केऽनन्तभागे वर्तन्ते, यस्मादेवं तस्माजीवेभ्यः सकाशात्पुद्गला बहुभिरनन्तानन्तकैगुणिताः सिद्धा इति, आह च "जं जेण परिगहियं तेयादि जिएण देहमेकेकं । तत्तो तमणतगुणं पोग्गलपरिणामओ होइ ॥१॥ तेयाओ पुण कम्म3 गमर्णतगुणियं जओ विणिद्दिढ । एवं ता अवबद्धाई तेयगकम्माई जीवेहिं ॥२॥ इत्तोऽनंतगुणाई तेसिं चिय जाणि होति मुकाई । इह पुण थोवत्ताओ जगहणं सेसदेहाणं ॥३॥ तेसिं मुक्काइपि हो।त सहाणऽणतभागमि । तेणं तदग्गहणमिहं दीप अनुक्रम [८७५-८८०] tak ~ 1743~ Page #1745 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [७२९-९३३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२९ या वृत्तिः -७३३] व्याख्या- बद्धाबद्धाण दोहपि ॥४॥ इह पुण तेयसरीरगषद्धचिय पोग्गला अणंतगुणा । जीवहितो किं पुण सहिता अवसेसरासीहिं! २५ शतके प्रज्ञप्तिः ॥५॥थोवा भणिया सुत्ते पन्नरसबिहप्पओगपाओग्गा । तत्तो मीसपरिणया पंतगुणा पोग्गला भणिया ॥ ६ ॥ तो बी- उद्देशः३ अभयदेवी | ससापरिणया तत्तो भणिया अणंतसंगुणिया । एवं तिविहपरिणया सबेवि य पोग्गला लोए ॥ ७॥ जीवा सवेवि या आकाशएकंमि पओगपरिणयाणंपि। वटृति पोग्गलाणं अणंतभागंमि तणुयम्मि ॥८॥ बहुएहिं अणन्ताणतपहिं तेण गुणिया जिए श्रेणिगति श्रेणिगणि॥८७018 हिंतो। सिद्धा हवंति सबेवि पोग्गला सबलोगंमिजीवेन येन यत्तैजसादिशरीरमकैकं परिगृहीतं तदनन्तगुणं ततो भव मपिटकाल्पति पुद्गलपरिणामात् ॥१॥ तैजसात्पुनः कार्मणमनन्तगुणितं यतो विनिर्दिष्टम् । एवं तायज्जीवैद्धानि तैजसकार्मणानि ॥२॥ बहत्वानि इतोऽनन्तगुणानि तेभ्यश्चैव यानि मुक्तानि भवन्ति । शेषदेहानां पुनरिहाग्रहणं स्तोकत्वात् ॥३॥ यत्तानि मुक्तान्यपि स्व- सू ७२९स्थानानन्तभागे भवन्ति । तेन तदग्रहणमिह द्वयोरपि बद्धाबद्धयोः॥४॥ इह पुनस्तैजसशरीरबद्धा एव पुद्गला अनन्तगुणाः। ७३३ जीवेभ्योऽवशेषराशिभिः सहिताः किं पुनः॥५॥ सूत्रे पञ्चदश विधप्रयोगप्रायोग्याः स्तोका भणिताः। ततो मिश्रपरिणताः पुद्गला अनन्तगुणा भणिताः॥६॥ ततो विश्रस परिणतास्ततोऽनन्तगुणिता भणिताः । एवं त्रिविधपरिणताः सर्वेऽपि च | | लोके पुद्गलाः॥७॥ सर्वेऽपि न जीवाः प्रयोगपरिणतानां पुद्गलानामेकस्मिन् यत् तनुकेऽनन्तभागे वर्तन्ते ॥८॥ ततः तेन | जीवभ्यो बहुभिर्यदनन्तानन्तैर्गुणिताः पुद्गलाः सर्वलोके सिद्धा भवन्ति सर्वेऽपि ॥९॥] ननु पुद्गलेभ्योऽनन्तगुणाः समया ॥ इति यदुक्तं तन्न संगतं, तेभ्यस्तेषां स्तोकत्वात् , स्तोकत्वं च मनुष्यक्षेत्रमात्रवर्तित्वात् समयानां पुद्गलानां च सकललोकवर्तित्वादिति, अत्रोच्यते, समयक्षेत्रे ये केचन द्रव्यपर्यायाः सन्ति तेषामेकैकस्मिन् साम्प्रतसमयो वत्तेते, एवं च साम्प्रतः | दीप अनुक्रम [८७५-८८०] ~ 1744~ Page #1746 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [७२९-९३३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: - S प्रत सूत्रांक [७२९-७३३] |समयो यस्मात्समयक्षेत्रद्रव्यपर्यवगुणो भवति तस्मादनन्ताः समया एकैकस्मिन् समये भवन्तीति, आह च-"होति य | | अर्णतगुणिया अद्धासमया उ पोग्गलेहिंतो । नणु थोवा ते नरखेत्तमेत्ततश्चत्तणाओत्ति ॥१॥ भन्नइ समयक्खेत्तमि सन्ति जे केइ दवपज्जाया । वट्टइ संपयसमओ तेसिं पत्तेयमेकेके ॥ २॥ एवं संपयसमओ जं समयक्खेत्तपजवन्भत्थो । तेणाणता & समया भवंति एफेक्कसमयमि ॥ ३॥" [ पुद्गलेभ्योऽनन्तगुणा अद्धासमया भवन्ति । ननु ते स्तोकाः स्युनरक्षेत्रमात्रे वर्तमानत्वात् ॥१॥ भण्यते समयक्षेत्रे ये केचिद् द्रव्यपर्यायाः सन्ति तेषां प्रत्येकमेकैकस्मिन् साम्प्रतसमयो वर्त्तते ॥२॥ एवं साम्प्रतसमयो यत्समयक्षेत्रपर्यवाभ्यस्तस्तेनानन्ताः समया एककस्मिन् समये भवन्ति ॥३॥] एवं च वर्तमानोऽपि समयः पुद्गलेभ्योऽनन्तगुणो भवति, एकद्रव्यस्यापि पर्यवाणामनन्तानन्तत्वात् , किश्च-न केवलमित्थं पुद्गलेभ्योऽनन्तगुणा समयाः सर्वलोकद्रव्यप्रदेशपर्यायेभ्योऽप्यनन्तगुणास्ते संभवन्ति, तथाहि-यत् समस्तलोकद्रव्यप्रदेशपर्यवराशेः समयक्षेत्रद्रव्यप्रदेशपर्यवराशिना भत्कालभ्यते तावत्सु समयेषु तात्त्विकेषु गतेषु लोकद्रव्यप्रदेशपर्यवसङ्ख्यासमाना औपचारिकसमयसङ्ख्या लभ्यते, एतद्भावना चैव-किलासद्भावकल्पनया लक्ष लोकद्रव्यप्रदेशपर्यवाणां तस्य समयक्षेत्रद्रव्यप्रदेशपर्यवराशिना कल्पनया सहस्रमानेन भागे हते शतं लब्धं, ततश्च किल तात्त्विकसमयशते गते लोकद्रव्यप्रदेशपर्यवसङ्ख्यातुल्या समयक्षेत्रद्रव्यप्रदेशपर्यवरूपसमयसङ्ख्या लभ्यते, समयक्षेत्रापेक्षयाऽसङ्ख्यातगुणलोकस्य कल्पनया शतगुणत्वात् , तथाऽन्येप्वपि तावत्सु तात्त्विकसमयेषु गतेषु तावन्त एवौपचारिकसमया भवन्तीति, एवमसङ्ख्यातेषु कल्पनया शतमानेषु तात्त्विकसमयेषु पौनःपुन्येन गतेष्वनन्ततमायां कल्पनया सहस्रतमायां वेलायां गता भवन्ति तात्त्विकसमयालोकद्रव्यप्रदेशपर्यव HARANSI-32-3 दीप अनुक्रम [८७५-८८०] LOCAL ~ 1745~ Page #1747 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [७२९-९३३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२९-७३३] व्याख्या मात्राः कल्पनया लक्षप्रमाणाः, एवं चैकैकस्मिंस्तात्त्विकसमयेऽनन्तानामौपचारिकसमयानां भावात्सर्वलोकद्रव्यप्रदेशपर्यवरा २५ शतके . प्रज्ञप्ति शेरपि समया अनन्तगुणाः प्रामुवन्ति किं पुनः पुद्गलेभ्य इति, यदाह-"ज' सबलोगदवप्पएसपजवगणस्स भइयस्स । उद्देशः३ अभयदेवी- लब्भइ समयक्खेत्तप्पएसपज्जायपिंडेण ॥१॥ एवइसमएहिं गएहिं लोगपज्जवसमा समयसंखा । लन्भइ अन्नेहिंपि य तत्ति आकाशया वृत्तिः |श्रेणिगतियमंत्तेहिं तावइया ॥२॥ एवमसखेजेहिं समएहिं गएहिं तो गया होति । समयाओ लोगदवप्पएसपज्जायमेत्ताओ॥३॥ श्रेणिगणि॥८७॥ इय सबलोगपज्जवरासीओवि समया अर्णतगुणा । पावंति गणेहता किं पुण ता पोग्गले हितो? ॥ ४ ॥"[यत्समयक्षेत्रप्रदेश पिटकाल्पपर्यायपिण्डेन भक्तस्य सर्वलोकद्रव्यप्रदेशपर्यवगणस्य लभ्यते॥शा एतावत्सु समयेषु गतेषु लोकपर्यायसमा समयसमा लभ्यते बहुत्वानि अन्यैरपि तावन्मात्रैस्तावती ॥२॥ एवमसङ्ग्येयेषु समयेषु गतेषु ते लोकद्रव्यप्रदेशपर्यायप्रमाणाः समया गता भवंति ॥ ३॥ सू७२९एवं सर्वलोकपर्यवराशेरपि समया अनन्तगुणा गण्यमाना भवन्ति किं पुनस्ते पुरलेभ्यः ॥ ४॥] अन्यस्तु प्रेरयति- ७३३ उत्कृष्टतोऽपि पण्मासमात्रमेव सिद्धिगतेरन्तर भवति तेन च सेत्स्यद्भधः सिद्धेभ्योऽपि च जीवेभ्योऽसयातगुणा एव समया || द भवन्ति कथं पुनः सर्वजीवेभ्योऽनन्तगुणा भविष्यन्तीति, इहाप्यौपचारिकसमयापेक्षया समयानामनन्तगुणत्वं वाच्यमिति, अथ समयेभ्यो द्रव्याणि विशेषाधिकानीति, कथम् ?, अत्रोच्यते, यस्मात्सर्वे समयाः प्रत्येकं द्रव्याणि शेषाणि च जीवपुहलधर्मास्तिकायादीनि तेष्वेव क्षिप्तानीत्यतः केवलेभ्यः समयेभ्यः सकाशात् समस्तद्रव्याणि विशेषाधिकानि भवन्ति न ८७१॥ सङ्ख्यातगुणादीनि, समयद्रव्यापेक्षया जीवादिद्रव्याणामल्पतरत्वादिति, उक्तञ्च-"एत्तो समएहितो होति विसेसाहियाई| | दवाई। जं भेया सञ्चिय समया दवाई पत्तेयं ॥१॥ सेसाई जीवपोग्गलधम्माधम्मंचराई छुहाई। दबढाए समएस CkARX दीप अनुक्रम [८७५-८८०] ~ 1746~ Page #1748 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [७२९-९३३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: - प्रत RE - सूत्रांक [७२९-७३३] *%E0A4A4Gk | तेण दवा विसेसहिया ॥२॥"[भेदा यत्सर्वेऽपि समयाः प्रत्येक द्रव्याणीतः समयेभ्यो द्रव्याणि विशेषाधिकानि भवन्ति ॥१॥ शेषाणि जीषपुन्गलधर्माधर्माकाशानि प्रक्षिप्तानि द्रव्यार्थतया समयेषु तेन द्रव्याणि विशेषाधिकानि ॥२॥] नन्वद्धासमयानां कस्माद्रव्यत्वमेवेष्यते ? समयस्कन्धापेक्षया प्रदेशार्थत्वस्यापि तेषां युज्यमानत्वात्, तथाहि-यथा स्कन्धो द्रव्यं सिद्ध स्कन्धावयवा अपि यथा प्रदेशाः सिद्धाः एवं समयस्कन्धवर्तिनः समया भवन्ति प्रदेशाश्च द्रव्यं चेति, अत्रोच्यते, परमाणू४ नामन्योऽन्यसव्यपेक्षत्वेन स्कन्धत्वं युक्तं, अद्धासमयानां पुनरन्योऽन्यापेक्षिता नास्ति, यतः कालसमयाः प्रत्येकत्वे च का-1 स्पनिकस्कन्धाभावे च वर्तमानाः प्रत्येकवृत्तय एव तत्स्वभावत्वात् तस्मात्तेऽन्योऽन्यनिरपेक्षाः अन्योऽन्यनिरपेक्षत्वाचन ते| वास्तवस्कन्धनिष्पादकास्ततश्च नैषां प्रदेशार्थतेति, उक्तश्चात्र-“आहऽद्धासमयाणं किं पुण दवछए व नियमेण । तेसि पएसट्ठाबिहु जुज्जइ खंध समासज्ज ॥१॥ [ग्रन्थानम् १७०००] सिद्धं खंधो दषं तदधयवाविय जहा पएसत्ति । इय तबत्ती समया होंति पएसा य दवं च ॥२॥ भन्नइ परमाणूणं अन्नोन्नमवेक्ख खंधया सिद्धा। अद्धासमयाणं पुण अन्नोनावेक्खया नस्थि ।। ३ ॥ अद्धासमया जम्हा पत्तेयत्ते य खंधभावे य । पत्तेयवत्तिणो च्चिय ते तेणऽन्नोन्ननिरवेक्खा था। [आहाद्धासमयानां किं पुननियमेन द्रव्यार्थतैव तेषां स्कन्धं समाश्रित्य प्रदेशार्थताऽपि युज्यते॥शा स्कन्धो द्रव्यं सिद्धं तद | वयवा अपि च यथा प्रदेशा इति । एवं तद्वर्तिनः समयाः प्रदेशा भवन्ति द्रव्यं च ॥२॥ भण्यते परमाणूनामन्योऽन्या-] पेक्षया स्कन्धता सिद्धा । अद्धासमयानां पुनरन्योऽन्यापेक्षता नास्ति ॥३॥ अद्धासमया यस्मात्प्रत्येकत्वे स्कन्धभावे 8 च । प्रत्येकवर्त्तिनश्चैव ते तेनान्योऽन्यनिरपेक्षाः ॥४॥] अथ द्रव्येभ्यः प्रदेशा अनन्तगुणा इत्येतत्कथम् ?, उच्यते । % दीप अनुक्रम [८७५-८८०] C4940 ~ 1747~ Page #1749 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [3], मूलं [७२९-९३३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२९ -७३३] व्याख्या-1 18| अद्धासमयद्रव्येभ्य आकाशप्रदेशानामनन्तगुणत्वात् , ननु क्षेत्रप्रदेशानां कालसमयानां च समानेऽप्यनन्तत्वे किं कारणप्रज्ञप्तिः |माश्रित्याकाशप्रदेशा अनन्तगुणाः कालसमयाश्च तदनन्तभागवर्तिनः इति, उच्यते, एकस्यामनाथपर्यवसितायामाकाश-IIFI उद्देशः ३ अभयदेवी- प्रदेशश्रेण्यामेकैकप्रदेशानुसारतस्तिर्यगायतश्रेणीनां कल्पनेन ताभ्योऽपि चैकैकप्रदेशानुसारेणैवो धआयतश्रेणीविरचने-15) या वृत्तिः२६ त्ति नाकाशप्रदेशघनो निष्पाद्यते, कालसमयश्रेण्यां तु सैव श्रेणी भवति न पुनर्धनस्ततः कालसमयाः स्तोका भवन्तीति, इह श्रेणिगति श्रेणिगणि॥८७२॥ ६ गाथाः-"एत्तो सबपएसाणंतगुणा खप्पएसणंतत्ता । सबागासमणतं जेण जिणिदेहिं पन्नत्तं ॥१॥" आह समेऽणतमि | पिटकाल्पखेत्तकालाण किं पुण निमित्तं । भणियं खमणतगुणं कालो य सिमणंतभागंमि ॥२॥ भन्नइ नभसेढीए अणाइयाए अप- बहुत्वानि जवसियाए। निफजइ खंमि घणो न उ कालो तेण सो थोवो ॥३॥" [इतः सर्वप्रदेशाः खप्रदेशानन्तत्वादनन्त- सू ७२९3. गुणाः सर्वाकाशमनन्तं येन जिनेन्द्रैः प्रज्ञप्तम् ॥१॥ आहानन्तत्वे समे क्षेत्रकालयोः किं पुनः कारणं खमनन्तगुण भणित कालश्चानन्तभागे तस्य ॥२॥ भण्यते नभःश्रेणी अनाद्यपर्यवसितायां निष्पद्यते खे घनो न तु काले तेन स स्तोकः ॥३॥]| प्रदेशेभ्योऽनन्तगुणाः पर्याया इति, एतद्भावनार्थं गाधा-"एत्तो य अणतगुणा पज्जाया जेण नहपएसम्मि । एकेकमि | अर्णता अगुरुहू पजवा भणिया ॥१॥" [इतश्चानन्तगुणाः पर्याया येन नभप्रदेशे एककस्मिन्ननन्ता अगुरुलघुपवा भणिताः॥१॥]॥ इति पञ्चविंशतितमशते तृतीयः ॥ २५-३॥ ROCOCCASTHAC% दीप अनुक्रम [८७५-८८०] ॥८७२॥ -04 अत्र पञ्चविंशतितमे शतके तृतीय उद्देशक: परिसमाप्त: ~ 1748~ Page #1750 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [७३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७३४] तृतीयोदेशके संस्थानादीनां परिमाणमुक्तं, चतुर्थे तु परिमाणस्यैव भेदा उच्यन्ते, इत्येवंसम्बन्धस्यास्पदमादिसूत्रम्कति णं भंते ! जुम्मा पन्नत्ता, गोयमा । चत्तारि जुम्मा पं०, तं०-कडजुम्मे जाव कलिओगे, से केण|| एवं चु०चत्तारि जुम्मा ५० कडजुम्मे जहा अट्ठारसमसते चउत्थे उद्देसए तहेव जाप से तेण गोयमा ! एवं बुनेरइयाणं भंते ! कति जुम्मा ५०१, गोयमा! चत्तारि जुम्मा ५०, तंजहा-कडजुम्मे जाव कलियोए, से केण एवं बु. नेरइयाणं चत्तारि जुम्मा १०,०-कडजुम्मे अट्ठो तहेव एवं जाव चाउकाइयाणं, वणस्सइकाइयाणं भंते ! पुच्छा, गोयमा ! वणस्सइकाइया सिय कडजुम्मा सिय तेयोया सिय दावरजुम्मा सिय कलियोगा, से केण४० एवं वुचह वणस्सइकाइया जाव कलियोगा?, गोयमा ! उववायं पटुच्च, से तेणद्वेणं तं चेष, दियाणं जहा नेरइयाणं एवं जाव वेमाणि०, सिद्धाणं जहा वणस्सइकाइयाणं ॥ कतिविहा णं भंते ! सबदघा प०१, गोयमा ! छविहा सबदबा प० तंजहा-धम्मत्थिकाए अधम्मस्थिकाए जाव अद्धासमए । धम्मस्थि-| काए णं भंते ! दबट्टयाए किं कडझुम्मे जाव कलिओगे, गोयमा! नो कडजुम्मे नो तेयोए नो दावरजुम्मे कलिओए, एवं अहम्मत्तिकाएवि, एवं आगासस्थिकाएवि, जीवधिकाए णं भंते ! पुच्छा, गोयमा कडजुम्मे है नो तेयोये नो दावरजुम्मे नो कलियोये, पोग्गलस्थिकाए णं भंते ! पुच्छा, गोयमा! सिय कडजुम्मे जाच सिय कलियोगे, अद्धासमये जहा जीवस्थिकाए ॥ धम्मस्थिकाए णं भंते ! पएसट्टयाए किं कडजुम्मे पुच्छा, गोयमा ! कडजुम्मे नो तेयोए नो दावरजुम्मे नो कलियोगे एवं जाव अद्धासमए ॥ एएसि णं भंते ! धम्म दीप अनुक्रम [८८१] अथ पञ्चविंशतितमे शतके चतुर्थ-उद्देशक: आरभ्यते ~ 1749~ Page #1751 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७३४] दीप अनुक्रम [८८१] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [४] मूलं [ ७३४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः स्थिकायअधम्मत्थिकाय जाब अद्धासमयाणं दषट्टयाए० एएसि णं अप्पा बहुगं जहा बहुवसायाए तहेव निर| वसेसं ॥ धम्मत्थिकाएं णं भंते! किं ओगाढे अणोगाढे ?, गोयमा ! ओगाढे नो अणोगाढे, जइ ओगाटे किं संखेज्जपएसोगाढे असंखेज्जपएसोगाढे अनंतपरसोगादे ?, गोयमा ! नो संखेज्जपएसोगाढे असंखेजपरसोगा या वृत्तिः २ ५ नो अणतपएसोगाढे, जइ असंखेजपरसोगा किं कडजुम्मपएसोगाडे ? पुच्छा, गोयमा ! कडजुम्मपरसोगा अभयदेवी ॥८७३ ॥ ढे नो तेओगे नो दावरजुम्मे नो कलियोगपए सोगाढे, एवं अधम्मत्थिकायेवि, एवं आगासत्धिकायेवि, जीव| स्थिकाये पुग्गलत्धिकाये अद्धासमए एवं वेव ॥ इमा णं भंते । रयणप्पभा पुढवी किं ओगाढा अणोगाढा जहेब धम्मत्थिकाए एवं जाव आहेसत्तमा, सोहम्मे एवं चेव, एवं जाव ईसिन्भारा पुढवी || (सूत्रं ७३४ ) 'कति ण 'मित्यादि, 'जुम्म'त्ति सज्ञाशब्दत्वाद्वाशिविशेषाः । 'नेरझ्याणं भंते ! कह जुम्मा ?' इत्यादी 'अड्डो तहेवन्ति स चार्थः - 'जेणं नेरइया चउकरणं अवहारेणं २ अवहीरमाणा २ चउपज्जवसिया ते णं नेरइया कडजुम्मे' त्यादि इति । वनस्पतिकायिकसूत्रे 'उबवायं पच'त्ति, यद्यपि वनस्पतिकायिका अनन्तत्वेन स्वभावात् कृतयुग्मा एवं प्राशुवन्ति तथाऽपि गत्यन्तरेभ्य एकादिजीवानां तत्रोत्पादमङ्गीकृत्य तेषां चतूरूपत्वमयौगपद्येन भवतीत्युच्यते, उद्वर्त्तनामप्य | ङ्गीकृत्य स्थादेतत् केवलं सेह न विवक्षितेति ॥ अथ कृतयुग्मादिभिरेव राशिभिर्द्रव्याणां प्ररूपणायेदमाह - 'कतिविहा पणं भंते ! सङ्घदवा' इत्यादि, तत्र 'कतिविधानि' कतिस्वभावानि कतीत्यर्थः, 'धम्मत्थिकाए ण'मित्यादि 'कलियोगे त्ति एकत्वाद्धर्मास्तिकायस्थ चतुष्कापहाराभावेनैकस्यैवावस्थानात्कल्योज एवासाविति, 'जीवस्थी 'त्यादि, जीवद्रव्याणामवस्थिता Educatin internation For Parts Only ~ 1750~ २५ शतके उद्देशः ४ कृतयुग्मा दि सू७३४ ॥८७३॥ Page #1752 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७३४] दीप अनुक्रम [८८१] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [४], मूलं [७३४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः नन्तत्वात्कृतयुग्मतैव, 'पोग्गलस्थिकाए' इत्यादि, पुद्गलास्तिकायस्यानन्तभेदत्वेऽपि सङ्घातभेदभाजनत्वाच्चातुर्विध्यमध्येयं, अद्धासमयानां त्वतीतानागतानामवस्थितानन्तत्वात्कृत युग्मत्वमत एवाह - 'अद्धासमए जहा जीवथिकाए'ति ॥ उक्ता द्रव्यार्थता, अथ प्रदेशार्थता तेषामेवोच्यते- 'धम्मत्थी' त्यादि, सर्वाण्यपि द्रव्याणि कृतयुग्मानि प्रदेशार्थतया । अच| स्थिता सङ्ख्यात प्रदेशत्वादवस्थितानन्तप्रदेशत्वाच्चेति ॥ अथैतेषामेवाल्पबहुत्वमुच्यते- 'एएसि ण' मित्यादि, 'जहा बहुवतवयापत्ति यथा प्रज्ञापनायास्तृतीयपदे, तञ्चैवमर्थतः-धर्मास्तिकायादयस्त्रयो द्रव्यार्थतया तुल्या एकैकद्रव्यरूपत्वात्, तदन्यापेक्षया धाल्पे, जीवास्तिकायस्ततोऽनन्तगुणो जीवद्रव्याणामनन्तत्वात् एवं पुद्गलास्तिकायाद्धा समयाः, प्रदेशार्थचि - |न्तायां त्वाद्यौ प्रत्येकमसत्येयप्रदेशत्वेन तुल्यौ तदन्येभ्यः स्तोकौ च जीवपुङ्गलाद्धासमचाकाशास्तिकायास्तु क्रमेणानन्तगुणा इत्यादि ॥ अथ द्रव्याण्येव क्षेत्रापेक्षया कृतयुग्मादिभिः प्ररूपयन्नाह 'धम्मस्थिकाए' इत्यादि, 'असंखजपएसोगाढे-' चि असा लोकाकाशप्रदेशेष्ववगाढोऽसौ ढोकाकाशप्रमाणत्वात्तस्येति, 'कडजुम्मपएसोगाढे'ति लोकस्यावस्थितासङ्ख्येयप्रदेशत्वेन कृतयुग्मप्रदेशता, लोकप्रमाणत्वेन च धर्मास्तिकायस्थापि कृतयुग्मतैव, एवं सर्वास्तिकायानां लोकावगाहित्वा तेषां नवरमाकाशास्तिकायस्यावस्थितानन्त प्रदेशत्वादात्मावगाहित्याच्च कृतयुग्मप्रदेशावगाढताऽद्धासमयस्य चाव| स्थितासङ्ख्येयप्रदेशात्मकमनुष्यक्षेत्रावगाहित्वादिति । अथावगाहप्रस्तावादिदमाह - 'इमा ण' मित्यादि ॥ अथ कृतयुग्मादि| भिरेव जीवादीनि षड्विंशतिपदान्येकत्व पृथक्त्वाभ्यां निरूपयन्नाह जीवे णं भंते! दवाए किं कडजुम्मे पुच्छा, गोयमा ! नो कडजुम्मे नो तेयोगे नो दावरजुम्मे कलिओए, Eucation International For Par Use Only ~ 1751~ * * * * * *অ Page #1753 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७३५] दीप अनुक्रम [८८२] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [४] मूलं [ ७३५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥७४॥ २५ शतके उद्देशः ४ | द्रव्यप्रदे एवं नेरइएवि एवं जाव सिद्धे । जीवा णं भंते! देवट्टयाए किं कडजुम्मा ? पुच्छा, गोयमा ! ओघादेसेणं * कडजुम्मा नो तेयोगा नो दावर० नो कलिओगा, विहाणादेसेणं नो कडजुम्मा नो तेयोगा जो दावरजुम्मा कलियोगा, नेरझ्या णं भंते ! दवट्टयाए पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा, विहाणादेसेणं णो कडजुम्मा णो तेयोगा णो दावरजुम्मा कलिओगा एवं जाव सिद्धा | जीवे णं भंते! पए-शार्थ तया सट्टयाए कि कड० पुच्छा, गोयमा ! जीवपएसे पहुच कडजुम्मे नो तेयोगे नो दावर० नो कलियोगे, सरीर - ॐ कृतयुग्मा| पएसे पहुच० सिय कडजुम्मे जाव सिय कलियोगे, एवं जाव वैमाणिए । सिद्धे णं भंते । पएस० किं कडजु- दिसू७३५ म्मे ? पुच्छा, गोयमा ! कडजुम्मे नो तेयोगे नो दावरजुम्मे नो कलिओए । जीवा णं भंते । परसट्टयाए किं कडजुम्मे ? पुच्छा, गोयमा ! जीवपए से पढच ओघादेसेणवि विहाणादेसेणवि कडजुम्मा नो तेयोगा नो दावर० नो कलिओगा, सरीरपरसे पडच ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा, विहाणादेसेणं कडजुम्मावि जाव कलियोगावि, एवं नेरइयावि, एवं जाव वैमाणिया । सिद्धा णं भंते । पुच्छा, गोषमा ! ओघादेसेणवि विहाणादेसेणवि कडजुम्मा नो तेयोगा नो दावरजुम्मा नो कलिओगा ॥ सूत्रं ७३५ ) x 'जीवे ण' मित्यादि, द्रव्यार्थतयैको जीवः एकमेव द्रव्यं तस्मात्कल्योजो न शेषाः । 'जीवा ण'मित्यादि, जीवा अब| स्थितानन्तत्वादोघादेशेन - सामान्यतः कृतयुग्माः, 'विहाणादेसेणं' ति भेदप्रकारेणैकैकश इत्यर्थः कल्योजा एकत्वाचत्स्वरूपस्य । 'नेरइया ण'मित्यादौ 'ओघादेसेणं' ति सर्व एव परिगण्यमानाः 'सिय कडजुम्म ति कदाचिच्चतुष्कापहारेण Educatin internation For Parts Only ~ 1752~ ॥ ८७४ ॥ waryru Page #1754 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [७३५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७३५]] SBN-C45 चतुरमा भवन्ति, एवं 'सिय तेओयाओं' इत्याद्यध्यवगन्तव्यमिति ॥ उक्ता द्रव्यार्थतया जीवादयः, अथ तथैव प्रदेशार्थतयोच्यन्ते-'जीवे 'मित्यादि, 'जीवपएसे पहुच कडजुम्म'त्ति असङ्ग्यातत्वादवस्थितत्वाच्च जीवप्रदेशानां चतु रम एव जीवः प्रदेशतः, 'सरीरपएसे पडुचेत्यादि, मौदारिकादिशरीरप्रदेशानामनन्तत्वेऽपि संयोगवियोगधर्मत्वादयुदिगपञ्चतुर्विधता स्यात् । 'जीवा 'मित्यादि, 'ओघादेसेणवि विहाणादेसेणवि कडजुम्मति समस्तजीवानां प्रदेशा * अनन्तत्वादवस्थितत्वाञ्च एकैकस्य जीवस्य प्रदेशा असङ्ख्यातत्वादवस्थितत्वाञ्च चतुरमा एव, शरीरप्रदेशापेक्षया त्वोघादे शेन सर्वजीवशरीरप्रदेशानामयुगपञ्चातुर्विध्यमनन्तत्वेऽपि तेषां सहातभेदभावेनानवस्थितत्वात् , 'विहाणादेसणं कड-8 जुम्मावी'त्यादि, विधानादेशेनकैकजीवशरीरस्य प्रदेशगणनायां युगपञ्चातुर्विध्यं भवति, यतः कस्यापि जीवशरीरस्य || भाकृतयुग्मप्रदेशता कस्यापि योजप्रदेशतेत्येवमादीति ॥ अथ क्षेत्रतो जीवादि तथैवाह जीवे णं भंते ! किं कडजुम्मपएसोगाढे पुच्छा, गोयमा ! सिय कडजुम्मपएसोगाढे जाव सिय कलिओग-| पएसोगाढे, एवं जाव सिद्धे । जीवा णं भंते। किं कडजुम्मपएसोगाढा पुच्छा, गोयमा । ओघादेसेणं कडहै| जुम्मपएसोगाढा नो तेयोग० नोदावर० नो कलियोग०, विहाणादेसेणं कडजुम्मपएसोगाढावि जाव कलियोग पएसोगाढावि, नेरइयाणं पुच्छा, गोयमा! ओघादेसेणं सिय कडजम्मपएसोगाढा जाव सिय कलियोगपएसोगाढा, विहाणादसेणं कडजुम्मपएसोगादावि जाव कलियोगपएसोगाढावि, एवं एगिदियसिद्धवजा सवेवि, सिद्धा एगिदियाय जहा जीवा।जीवे णं भंते ! किं कडजुम्मसमयहितीए जाव सियक० पुच्छा, गोयमा! कड दीप अनुक्रम [८८२] 4 400 ~ 1753~ Page #1755 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [७३६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: SAKS प्रत सूत्रांक [७३६] + दीप व्याख्या- जुम्मसमयहिनीए नो तेयोग० नो दावर नो कलियोगसमयहितीए । नेरइए णं भंते ! पुच्छा, गोयमा! २५ शतके प्रज्ञप्तिः 8| सिय कडजुम्मसमयहितीए जाव सिय कलियोगसमयट्टितीए, एवं जाव बेमाणिए, सिद्धे जहा जीवे । जीवा | उद्देशः ४ अभयदेवी- दणं भंते ! पुच्छा, गोयमा ! ओघादेसेणवि विहाणादेसेणवि कडजुम्मसमयद्वितीया नो तेओग नो दावर अवगाहया वृत्तिः२ स्थितिनो कलिओग० । नेरइया णं० पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मसमयहितीया जाव सिय कलियो कृत० सू ॥८७५॥ गसमयद्वितीयावि, विहाणादेसेणं करजुम्मसमयहितीयावि जाव कलियोगसमयहितीयावि, एवं जाव बेमादणिया, सिद्धा जहा जीवा ।। (सूत्रं ७३६) 'जीवे ण'मित्यादि, औदारिकादिशरीराणां विचित्रावगाहनवाच्चतुरमादित्वमस्तीत्यत एवाह-'सिय कडजुम्मे त्यादि। जीवा णं भंते ! इत्यादि, समस्तजीवैरवगाढानां प्रदेशानामसङ्ख्यातस्त्रादवस्थितत्त्वाच्चतुरग्रता एवेत्योघादेशेन कृतयुग्मप्रदेशावगाढाः, विधानादेशतस्तु विचित्रत्वादवगाहनाया युगपञ्चतुर्विधास्ते, नारकाः पुनरोघतो विचित्रपरिणामत्वेन विचित्रशरीरप्रमाण त्वेन विचित्रावगाहप्रदेशप्रमाणत्वादयोगपद्येन चतुर्विधा अपि, विधानतस्तु विचित्रावगाहनत्वादेक3 दाऽपि चतुर्विधास्ते भवन्ति, 'एवं एगिदियसिद्धवजा सवेवित्ति असुरादयो नारकवद्वक्तव्या इत्यर्थः, तत्रीघतस्ते कृत युग्मादयोऽयोगपद्येन विधानतस्तु युगपदेवेति, 'सिद्धा एगिदिया य जहा जीव'त्ति सिद्धा एकेन्द्रियाश्च यथा जीवास्तथा बाच्या इत्यर्थः, ते चौषतः कृतयुग्मा एव विधानतस्तु युगपञ्चतुर्विधा अपि, युक्तिस्तूभयत्रापि प्राग्वत् ॥ अथ स्थि-14 तिमाश्रित्य जीवादि तथैव प्ररूप्यते-'जीवे ण'मित्यादि, तत्रातीतानागतवर्तमानकालेषु जीवोऽस्तीति सर्वाद्धाया अनन्त-| + अनुक्रम [८८३] CCCC ~ 1754~ Page #1756 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [७३६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७३६] समयात्मकत्वादवस्थितत्वाचासौ कृतयुग्मसमयस्थितिक एव, नारकादिस्तु विचित्रसमयस्थितिकत्वात्कदाचिच्चतुरमः कदाचिदन्यत्रितयवतीति । 'जीवा ण'मित्यादि, बहुत्वे जीवा ओघतो विधानतश्च चतुरग्रसमयस्थितिका एव अनाद्यनन्तस्वेनानन्तसमयस्थितिकत्वात्तेषां, नारकादयः पुनर्विचित्रसमयस्थितिकाः, तेषां च सर्वेषां स्थितिसमयमीलने चतुष्कापहारे चौघादेशेन स्यात् कृतयुग्मसमयस्थितिका इत्यादि, विधानतस्तु युगपच्चतुर्विधा अपि ॥ अथ भावतो जीवादि| तथैव प्ररूप्यते जीवे णं भंते ! कालवन्नपज्जवेहिं किं कडजुम्मे ? पुच्छा, गोयमा ! जीवपएसे पहुंच णो कडजुम्मे जाव णो कलियोगे सरीरपएसे पडच सिय कडजुम्मे जाव सिय कलियोगे, एवं जाव चेमाणिए, सिद्धो ण चेव पुच्छिजति । जीवा णं भंते ! कालवन्नपज्जवेहिं पुच्छा, गोयमा ! जीवपएसे पड्डुच ओघादेसेणवि विहाणादेसेणवि णो कडजुम्मा जाव णो कलिओगा, सरीरपएसे पडुच्च ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा, विहाणादेसेणं कडजुम्मावि जाव कलि०, एवं जाव बेमा०, एवं नीलवन्नपज्जवेहिं दंडओ भा० एगत्तपुहत्तेणं एवं जाव लुबखफासपजहिं ॥ जीवे णं भंते ! आभिणिवोहियणाणपजवेहिं किं करजुम्मे पुछा, गोयमा।| सिय कडजुम्मे जाथ सिय कलियोगे, एवं एगिदियवज जाच वेमाणिए । जीवा गं भंते ! आभिणियोहियणा-] णपज्जवेहिं पुछा, गोयमा ! ओघादेसेणं सिय कडजुम्मा जाव सिय कलि योगा, विहाणादेसेणं कडजम्माधि जाव कलियोगावि, एवं एगिदियवज्ज जाव वेमाणिया, एवं सुयणाणपज्जवेहिवि, ओहिणाणपज्जवेहिचि एवं दीप अनुक्रम [८८३] ~ 1755~ Page #1757 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७३७] दीप अनुक्रम [८८४] व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः२ ८७६ ॥ “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२५], वर्ग [-], अंतर् शतक [-] उद्देशक [४] मूलं [ ७३७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः * %%% चेव, नवरं विकलिंदियाणं नत्थि ओहिनाणं, मणपजवनापि एवं चेव, नवरं जीवाणं मणुस्साण य, सेसाणं नत्थि, जीवे णं भंते! केवलनाणप० किं कडजुम्मा पुच्छा, गोयमा ! कडजुम्मे णो तेयोगे णो दावरजुम्मे णो कलियोगे, एवं मणुस्सेवि, एवं सिद्धेवि, जीवा णं भंते! केवलनाणपुच्छा, गोयमा ! ओघादेसेणवि विहाणादे० कडजुम्मा नो तेओ० नो दावर० णो कलियो०, एवं मणुस्सावि, एवं सिद्धावि । जीवे णं भंते! मइअनाणपज्जवेहिं किं कडजुम्मे० १, जहा आभिणिवोहियणाणपज्जवेहिं तहेब दो दंडगा, एवं सुयन्नाणपञ्चवेहिवि, | एवं विभंगनाणपज्जवेहिवि । चक्खुदंसणअचक्खुदंसणओहिदंसणपज्जवेहिवि एवं चेव, नवरं जस्स जं अस्थि तं भाणियां, केवलदंसणपज्जवेहिं जहा केवलनाणपल्लवेहिं ॥ (सूत्रं ७३७) 'जीवे ण'मित्यादि, 'जीवपएसे पहुच णो कडजुम्म' त्ति अमूर्त्तत्वाज्जीवप्रदेशानां न कालादिवर्णपर्यवानाश्रित्य कृतयुग्मादिव्यपदेशोऽस्ति, शरीरवर्णापेक्षया तु क्रमेण चतुर्विधोऽपि स्याद् अत एवाह-'सरीरे 'त्यादि, 'सिद्धो न चैव पुच्छि - हत्ति अमूर्त्तत्वेन तस्य वर्णाद्यभावात् । 'आभिणियोहियनाणपज्जवेहिं ति आभिनिवोधिक ज्ञानस्यावरणक्षयोपशमभेदेन ये विशेषास्तस्यैव च ये निर्विभागपलिच्छेदास्ते आभिनिबोधिकज्ञानपर्यवास्तैः तेषां चानन्तत्वेऽपि क्षयोपशमस्य विचित्रत्वेनानवस्थितपरिणामत्वादयौगपद्येन जीवश्चतुरग्रादिः स्यात्, 'एवं एगिंदियवज्जं ति एकेन्द्रियाणां सम्यक्त्वाभा | वान्नास्ति आभिनिबोधिकमिति न तदपेक्षया तेषां कृतयुग्मादिव्यपदेश इति । 'जीवा ण'मित्यादि, बहुत्वे समस्तानामाभिनिवोधिकज्ञानपर्यवाणां मीलने चतुष्कापहारे चायुगपच्चतुरप्रादित्वमोघतः स्याद्विचित्रत्वेन क्षयोपशमस्य तत्पर्यायाणामनव Education international For Parts Only ~ 1756 ~ २५ शतके उद्देशः ४ पर्यायकृतयुग्मादि सू७३७ ॥४७६॥ Page #1758 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [७३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७३७] स्थितत्वात् , विधानतस्त्वेकदैव चत्वारोऽपि तद्भेदाः स्युरिति, केवलज्ञानपर्यवपक्षे च सर्वत्र चतुरमत्वमेव वाच्यं, तस्थानशान्तपर्यायवादवस्थितत्वाच्च, एतस्य च पर्याया अविभागपलिच्छेदरूपा एवावसेया न तु तद्विशेषा एकविधत्वात्तस्येति । |'दो दंडग'त्ति एकत्वबहुत्वकृती द्वौ दण्डकाविति ॥ पूर्व 'सरीरपएसे पडुचे'त्युक्तमिति शरीरप्रस्तावाच्छरीराणि प्ररूपयन्नाह| कति णं भंते ! सरीरगा पन्नत्ता ?, गोयमा ! पंच सरीरगा प०, तं०-ओरालिए जाच कम्मए, एत्थ सरीरगपदं निरवसेसं भाणियचं जहा पन्नवणाए ॥ (सूत्रं ७३८) जीवा णं भंते ! कि सेया णिरेया ?, गोयमा। जीवा सेयावि निरेयापि,से केणढणं भंते ! एवं चुदति जीवा सेयावि निरेयाचि?, गोयमा! जीवा दुविहा पन्नत्ता, तंजहा-संसारसमावनगा य असंसारसमावनगा य, तत्थ णं जे ते असंसारसमावन्नगा ते ण सिद्धा.सिहा णं दुविहा पन्नता, तंजहा-अणंतरसिद्धा य परंपरसिद्धा य, तत्व णं जे ते परंपरसिद्धा ते णं निरेया, तस्थ णं जे ते अणंतरसिद्धा ते ण सेया, ते णं भंते! किं देसेया सबेया, गोयमा ! णो देसेपा सया, तत्थ जे ते संसारसमावन्नगा ते दुविहा पं०, तंजहा-सेलेसिपडिवनगा य असेलेसिपडिवनगा य, तत्थ णं जे ते सेलेसीपडियन्नगा ते णं निरेया, तत्थ णं जे ते असेलेसीपडिवनगा ते णं सेया, ते णं भंते । किं देसेया सवेया ?, गोयमा ! देसेयावि सवेयावि, से तेणटेणं जाव निरेयावि । नेरइया णं भंते ! किं देसेया सधेया ?, गोयमा ! देसेयावि सवेयावि, से केणणं जाव सबेयाधि, गोयमा ! नेरइया दुविहा पं०, तं०-विग्गहगतिस RECEx-MAIDARA दीप अनुक्रम [८८४] ~ 1757~ Page #1759 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७३८ -७३९] दीप अनुक्रम [८८५ -८८६] व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ १८७७ ॥ “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः ) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [४], मूलं [७३८- ७३९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः * मावन्नगा य अविग्गहगहसमावन्नगा य, तत्थ णं जे ते विग्गहगतिसमावन्नगा ते णं सवेया, तत्थ णं जे ते अविग्गहगतिसमावन्नगा ते णं देसेया, से तेणद्वेणं जाव सधेयावि, एवं जाव वैमाणिया ॥ (सूत्रं ७३९) 'कइ 'मित्यादि, 'एत्थ सरीरगपय' मित्यादि, शरीरपदं च प्रज्ञापनायां द्वादशं पदं, तश्चैवं- 'नेरइयाणं भंते ! कति सरीरा पत्ता १, गो० ! तओ सरीरा पन्नत्ता, तं० - वेडविए सेयए कम्मए य' इत्यादि । शरीरवन्तश्च जीवाश्चलस्व| भावा भवन्तीति सामान्येन जीवानां चलत्वादि पृच्छन्नाह - 'जीवा ण' मित्यादि, 'सेय'त्ति सहजेन - चलनेन सैजा: 'निरेय'त्ति निश्चलना: 'अणंतरसिद्धा यत्ति न विद्यते अन्तरं व्यवधानं सिद्धत्वस्य येषां तेऽनन्तरास्ते च ते सिद्धाश्वेत्यन न्तरसिद्धाः ये सिद्धत्वस्य प्रथमसमये वर्त्तन्ते, ते च सैजाः, सिद्धिगमनसमयस्य सिद्धत्वप्राप्तिसमयस्य चकत्वादिति, परम्पर | सिद्धास्तु सिद्धत्वस्य द्वयादिसमयवृत्तयः, 'देतेय'त्ति देशैजा:- देशतश्चलाः 'सवेय'त्ति सबैजाः सर्वतश्चलाः 'नो देसेया | सधेय'त्ति सिद्धानां सर्वात्मना सिद्धौ गमनात्सर्वजत्वमेव, 'तत्थ णं जे ते सेलेसीपडिवन्नगा ते णं निरेय'त्ति निरुद्धयोगत्वेन स्वभावतोऽचलत्वात्तेषां 'देतेयावि सधेयावि'त्ति इलिकागत्या उत्पत्तिस्थानं गच्छंतो देशैजाः प्राक्तनशरीरस्थस्य देशस्य विवक्षया निश्चलत्वात्, गेन्दुकगत्या तु गच्छन्तः सबैजाः सर्वात्मना तेषां गमनप्रवृत्तत्वादिति । 'विग्गहगहसमावन्नग'त्ति विग्रहगतिसमापनका ये मृत्वा विग्रहगत्योत्पत्तिस्थानं गच्छन्ति 'अविग्गहगइसमावन्नग' त्ति अविग्रहगति| समापन्नकाः- विग्रहगतिनिषेधादृजुगतिका अवस्थिताश्च तत्र विग्रहगतिसमापना गेन्दुकगत्या गच्छन्तीतिकृत्वा सर्वेजाः, | अविग्रहगतिसमापनकास्त्ववस्थिता एवेह विवक्षिता इति संभाव्यते, ते च देहस्था एव मारणान्तिकसमुद्घातात् देशेने Education Intention For Pernal Use On ~1758~ २५ शतके उद्देशः ४ शरीराणि सैजनिरे जत्वादि सू ७३८७३९ १८७७॥ Page #1760 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [७३८-७३९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७३८ -७३९] लिकागत्योत्पत्तिक्षेत्रं स्पृशन्तीति देशैजाः स्वक्षेत्रावस्थिता वा हस्तादिदेशानामेजनादिति ॥ उक्ता जीववक्तव्यता अथाजीववकव्यतामाहहै। परमाणुपोग्गला गंभंते ! किं संखेजा असंखेज्जा अणता, गोयमा नो संखेजा नो असंखेज्जा अर्णता; एवं जाव अर्णतपएसिया खंधा । एगपएसोगाढा णं भंते! पोग्गला किं संखेज़ा असंखेजा अर्णता, एवं चेव, एवं जाव असंखेजपएसोगाढा। एगसमयठितीया णं भंते ! पोग्गला किं संखेज्जा , एवं चेव, एवं जाव असंखेजसमयद्वितीया । एगगुणकालगा गं भंते ! पोग्गला किं संखेजा, एवं चेव, एवं जाव अणंतगुणकालगा, एवं अवसेसावि वण्णगंधरसफासा णेयवा जाव अर्णतगुणलुक्खत्ति । एएसि णं भंते ! परमाणुपोग्गलाणं दुपएसियाण य खंधाणं यट्ठयाए कयरे रहितो अप्पा वा बहुया वा तुल्ला वा वि०१, गोयमा ! दुपएसिएहिंतो खंधेहिंतो परमाणुपोग्गला दबट्टयाए पहुगा, एएसिणं भंते! दुपए| सियाणं तिप्पएसाण य खंधाणं दबयाए कयरेशहितो बहुया०१, गोयमा! तिपएसियखंधेहितो दुपएसिया खंधा दवट्टयाए बहुया, एवं एएणं गमएणं जाव दसपएसिएहिंतो खंधेहितो नवपएसिया खंधा दषट्ट याए वहुया । एएसि णं भंते दसपएसिए पुच्छा, गोषमा। दसपएसिएहिंतो खंघेहितो संखेजपएसिया खंधा दिवढ्याए बहुया, एएसिणं भंते संखेन्ज पुच्छा, गोयमा! संखजपएसिएहिंतो खंधेहितो असंखेजपएसिया खंधा दबट्ठयाए बहुया, एएसि णं भंते ! असंखेज. पुच्छा, गो०!, अणंतपएसिएहितो खंधेहितो असंखेजप MICROC दीप अनुक्रम [८८५-८८६] ~ 1759~ Page #1761 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [७४०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७४०] ७४० व्याख्या-18 एसिया खंधा दषयाए पहुया, एएसिणं भंते ! परमाणुपोग्गलाणं दुपएसियाण य खंधाणं पएसट्टयाए कयरे-द २५ शतके प्रज्ञप्तिः दहिंतो बहुया ?, गोयमा! परमाणुपोग्गलेहितो दुपएसिया खंधा पएसट्टयाए बहुया, एवं एएणं गमएणं उद्देशः४ अभयदेवी-||जाव नवपएसिएहिंतो खंधेहिंतो दसपएसिया खंधा पएसट्टयाए बहुया, एवं सपत्थ पुच्छियर्ष, दसपएसिएहिं-18 रमावा तो खंधेहिंतो संखेजपएसिया खंधा पएस० पहुया, संखेजपएसिएहितो असंखेज्जपएसिया खंधा पएसद्वयाए दीनामल्प॥८७८॥ बहुया, एएसि णं भंते ! असंखेजपएसियाणं पुच्छा, गोयमा! अणंतपएसिएहितो खंधेहितो असंखेजपए-IN बहुता सू सिया खंधा पएसट्टयाए बहुया ॥ एएसि णं भंते ! एगपएसोगाढाणं दुपएसोगाढाण य पोग्गलाणं दवट्ठयाए कयरेशहिंतो जाव विसेसाहिया वा?, गोयमा! दुपएसोगाढेहितो पोग्गलहितो एगपएसोगाढा पोग्गला | दवयाए विसेसाहिया, एवं एएणं गमएणं तिपएसोगाढेहितो पोग्गलहितो दुपएसोगाढा पोग्गला दबट्टयाए । |विसेसा जाब दसपएसोगादेहितोपोग्गले हितो नवपएसोगाढा पोग्गला दबट्टयाए विसेसाहिया, दसपएसो-४ 8 गादेहितो पोग्गलहितो संम्बिजपएसोगाढा पोग्गला दबट्टयाए बहुया, संखेजपएसोगाडेहिंतो पोग्गलेहितो दि असंखेजपएसोगाढा पोग्गला दबढपाए बहुया, पुच्छा सबस्थ भाणि। एसि णं भंते! एगपएसोगाढाणं | दुपएसोगाढाण य पोग्गलाणं पएसट्ठयाए कपरेरहिंतो विसेसा, गोयमा ! एगपएसोगादेहिंतो पोग्गले-15 हिंतो दुपएसोगाढा पोग्गला पएसट्टयाए विसेसा०, एवं जाव नवपएसोगादेहितो पोग्गलेहिंतो दसपएसोगाढा द पोग्गला पएस० विसेसाहिया, दुसपएसोगाडेहिंतो पोग्गलहितो संखेजपएसोगाढा पोग्गला पएसट्टयाए ********** दीप अनुक्रम [८८७] ॥८७८॥ ** ~ 1760~ Page #1762 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [७४०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७४०] | वलया, संखेजपएसोगाढेहितो पोग्गलहितो असंखेजपएसोगाढा पोग्गला पएसट्टयाए बहुया। एएसि भंते ! एगसमयद्वितीयाणं दुसमयद्वितीयाण य पोग्गलाणं दवड्याए जहा ओगाहणाए वत्तवया एवं ठितीएवि। एएसिणं भंते ! एगगुणकालयाणं दुगुणकालयाण य पोग्गलाणं दबयाए एएसिणं जहा परमाणुपोग्गलादीणं तहेव वत्तवया निरवसेसा, एवं सधेसि बन्नगंधरसाणं, एएसि गं भंते ! एगगुणकक्खडाणं दुगुणकक्ख-18 डाण घ पोग्गलाणं दवट्याए कयरेशहितो. विसेसाहिया ?, गोयमा ! एगगुणकक्खडेहितो पोग्गलेहितो दुगुणकक्खडा पोग्गला दबट्टयाए विसेसाहिया, एवं जाव नवगुणकक्खडेहिंतो पोग्गलेहिंतो दसगुणकक्खडा पोग्गला दबट्टयाए विसे, दसगुणकक्खडेहिंतो पोग्गलेहिंतो संखिजगुणकक्खडा पोग्गला दबट्टयाए बहुया, ६ संखेज्वगुणकक्खडेहिंतो पोग्गलहितो असंखेजगुणकक्खडा पोग्गला दबट्टयाए बहुया, असंखेजगुणकक्खडेहिं तो पोग्गलहितो अणंतगुणकक्खडा पोग्गला दबयाए बहुया, एवं पएसट्ठयाए सवत्थ पुच्छर भाणियचा, | जहा कक्खडा एवं मउयगरुयलहुयावि, सीयउसिणनिद्धलक्खा जहा बना ।। (सूत्रं ७४०) 'परमाणुपोग्गलाण'मित्यादि, तत्र बहुवक्तव्यतायां व्यणुकेभ्यः परमाणवो बहवः सूक्ष्मत्वादेकत्वाच्च, द्विप्रदेशकास्त्वगुभ्यः स्तोकाः स्थूलत्वादिति वृद्धाः वस्तुस्वभावादिति चान्ये, एवमुत्तरत्रापि पूर्वे २ बहवस्तदुत्तरे तु स्तोकाः, दशप्रदेशिकेभ्यः पुनः सङ्ख्यातप्रदेशिका बहवः, सङ्ख्यातस्थानानां बहुत्वात्, स्थानबहुत्वादेव च सङ्ख्यातप्रदेशिकेभ्योऽसवातप्रदेशिका बहवः, अनन्तप्रदेशिकेभ्यस्तु असङ्ख्यातप्रदेशिका एव बहवस्तथाविधसूक्ष्मपरिणामात् । प्रदेशार्थचिन्तायां परमाणुभ्यो दीप अनुक्रम [८८७] ~1761~ Page #1763 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [७४०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७४०] ७४१ व्याख्या- द्विप्रदेशिका बहवो, यथा किल द्रव्यत्वेन परिमाणतः शतं परमाणवः द्विप्रदेशास्तु पष्टिः, प्रदेशार्थतायां परमाणवः शतमाप्रज्ञप्तिः त्रा एव वणुकास्तु विंशत्युत्तरं शतमित्येवं ते बहव इति, एवं भावना उत्तरत्रापि कार्या ॥ अथ क्षेत्रापेक्षया पुद्गलाल्पत्वादि उद्देशः४ अभयदेवी-18 चिन्त्यते-'एएसि 'मित्यादि, एगपएसोगाढाणं दुपएसोगाढाणं ति तत्रैकप्रदेशावगाढाः परमाण्वादयोऽनन्तप्रदेशिक द्रव्याद्यर्थया वृत्तिः२ | स्कन्धान्ता भवन्ति, द्विप्रदेशावगाढास्तु व्यणुकादयोऽनन्ताणुकान्ता', 'विसेसाहिय'त्ति समधिकाः न तु द्विगुणादय तयाऽल्प. वहुत्वं सू 1८७९॥ इति । वर्णादिभावविशेषितपुद्गलचिन्तायां तु कर्कशादिस्पर्शचतुष्टयविशेषितपुद्गलेषु पूर्वेभ्यः २ उत्तरोत्तरास्तथाविधस्वभावत्वाद्रव्यार्थतया बहवो वाच्याः, शीतोष्णस्निग्धरूक्षलक्षणस्पर्शविशेषितेषु पुनः कालादिवर्णविशेषिता इबोत्तरेभ्यः पूर्वे दशगुणान् यावद्बहवो वाच्याः, ततो दशगुणेभ्यः सङ्ग्येयगुणास्तेभ्योऽनन्तगुणा अनन्तगुणेभ्यश्चासधेयगुणा बहब इति, एतदेवाह-एगगुणकक्खडेहिंतो' इत्यादि । अथ प्रकारान्तरेण पुन्नलांश्चिन्तयन्नाह एएसिणं भंते! परमाणुपोग्गलाणं संखेजपएसियाणं असंखेज.अणंतपएसियाण य खंघाणं दवट्ठयाए पएस० दषपएसट्टयाए कयरे २जाव विसेसाहिया चा?, गोयमा सबथोवा अणंतपएसिया खंधा दवट्ठयाए परमाणुपो| गला दबट्ठयाए अणंतगुणा संखेजपएसिया खंधा दवयाए संखेजगुणा असंखेजपएसिया खंधा दबट्टयाए असं-18| | खेजगुणा, पएसट्टयाए सवयोवा अर्णतपएसिया खंधा पएसट्टयाए परमाणुपोग्गला अपएसट्टयाए अर्णतगुणा |संखेजपएसिया खंधा पएसट्ठयाए संखेजगुणा असंखेजपएसिया खंधा पएसट्टयाए असंखेजगुणा, दपढपएसट्ट-1 याए सबथोवा अणंतपएसिया खंधा दषयाए ते चेव पएसट्टयाए अणंतगुणा परमाणुपोग्गला दबट्टपएस दीप RAMSANSARSUCCES अनुक्रम [८८७] ॥ ७९॥ ~1762~ Page #1764 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [७४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७४१] SSCREENNEPAL याए अणतगुणा संखेजपएसिया खंधा दचट्टयाए संखेजगुणा ते चेव पएसट्ठयाए संखेनगुणा असंखेजपएसिया | खंघा दबट्टयाए असंखेजगुणा ते चेव पएसट्टयाए असंखेनगुणा । एएसिणं भंते ! एगपएसोगाढाणं संखेजपएसोगाढाणं असंखेजपएसोगाढाण य पोग्गलाणं दवयाए पएसट्टयाए दबद्दपएसट्टयाए कयरे २ जाच विसेसाहिया वा?, गोयमा सवत्थोवा एगपएसोगाढा पोग्गला दवयाए संखेजपएसोगाढा पोग्गला दबयाए संखेजगुणा असंखेजपएसोगाढा पोग्गलादबट्टयाए असंखेजगुणा,पएसट्टयाए सबत्योवा एगपएसोगाढापोग्गला अपएसट्टयाए संखेजपएसोगाढा पोग्गला पएसट्टयाए संखेनगुणा असंखेजपएसोगाढा पोग्गला पएसट्टयाए असंखेजगुणा दवट्टपएसट्टयाए सवत्थोवा एगपएसोगाढा पोग्गला दबद्दअपदेसट्टयाए असंखेजपएसोगाढा पोग्गला दबट्टयाए संखेजगुणा ते चेव पएसट्ठयाए संखेजगुणा असंखेजपएसोगाढापोग्गला दबट्टयाए असंखे-12 जगुणा ते चेव पएसट्टयाए असंखेजगुणा। एएसिणं भंते! एगसमयहितीयाणं संखिजसमयद्वितीयाणं असंखेIMजसमयहितीयाण यपोग्गलाणं जहा ओगाहणाए तहा ठितीएवि भाणियवं अप्पाबहुगं । एएसिणं भंते ! एग-II गुणकालगाणं संखेजगुणकालगाणं असंखेजगुणकालगाणं अणंतगुणकालगाण य पोग्गलाणं दवट्टयाए पएस-4 हयाए दबट्ठपएसट्टयाए एएसिणं जहा परमाणुपोग्गलाणं अप्पाबहुगं तहा एएसिपि अप्पाबहुगं, एवं सेसागवि वन्नगंधरसाणं। एएसिणं भंते ! एगगुणकक्खडाणं संखेजगुणकक्खडाणं असंखेज. अणंतगुणकक्खडाण |य पोग्गलाणं दबट्टयाए पएसट्टयाए दवट्ठपएसट्टयाए कयरे २ जाव वि०१, गोयमा! सबथोवा एगगुणक दीप अनुक्रम [८८८] ~ 1763~ Page #1765 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [७४१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७४१] व्याख्या-क्स क्खडा पोग्गला दबट्टयाए संखेनगुणकक्खडा पोग्गला दबड्याए संखेजगुणा असंखेजगुणकक्खडा पोग्गला |२५ शतक प्रज्ञप्ति दवट्टयाए असंखेनगुणा अर्णतगुणकवहादबयाए अणंतगुणा, पएसट्टयाए एवं चेव नवरं संखेजगुणकक्खडा | उद्देशः४ अभयदेवी- पोग्गला पएसट्टयाए असं० सेसं तं चेव, दबट्टपएसट्टयाए सबत्योवा एगगुणकक्खडा पोग्गला दबट्ठपएसट्टयाए द्रव्याद्यर्थयावृत्तिः संखेजगुणकक्खडा पोग्गला दबट्टयाए संखेजगु० ते चेव पएसट्टयाए संखेजगुणा असंखेजगुणकक्खडा दबट्टयाए| तयाऽल्प असंखेजगुणा ते चेव पएसट्टयाए असंखेज्जगुणा अणंतगुणकक्खडा दवट्टयाए अणंतगुणा ते चेव पएसट्टयाए बहुत्वं सू 11८८00 अणंतगुणा एवं मउयगरुयलयाणवि अप्पाबहुयं, सीयउसिणनिडलुक्खाणं जहा वन्नाणं तहेव ॥ (सूत्रं ७४१) ७४१ 'एएसि णमित्यादि, 'परमाणुपोग्गला अपएसट्टयाए'त्ति इह प्रदेशार्थताऽधिकारेऽपि यदप्रदेशार्थतयेत्युक्तं तत्परमाणूनामप्रदेशत्वात् , 'परमाणुपोग्गला दबढअपएसट्टयाए'त्ति परमाणवो द्रव्यविवक्षायां द्रव्यरूपाः अर्थाः प्रदेशवि-12 ४ वक्षायां चाविद्यमानप्रदेशार्थी इतिकृत्वा द्रव्यार्थाप्रदेशार्थास्ते उच्यन्ते तद्भावस्तत्ता तया, 'सवत्थोवा एगपएसोगाढा पोग्गला दबट्टयाए'त्ति इह क्षेत्राधिकारारक्षेत्रस्यैव प्राधान्यात्परमाणुव्यणुकाद्यनन्ताणुकस्कन्धा अपि विशिष्टैकक्षेत्रप्रदेशावगाढा आधाराधेययोरभेदोपचारादेकत्वेन ब्यपदिश्यन्ते ततश्च 'सबत्थोवा एगपएसोगाढा पोग्गला दवट्ठयाए'त्ति, लोकाका| शप्रदेशपरिमाणा एवेत्यर्थः, तथाहि-न स कश्चिदेवभूत आकाशप्रदेशोऽस्ति य एकप्रदेशावगाहपरिणामपरिणतानां परमाण्वा | ॥८८०॥ दीनामवकाशदानपरिणामेन न परिणत इति, तथा 'संखेजपएसोगाढा पोग्गला दट्टयाए संखेजगुण'त्ति अत्रापि। क्षेत्रस्यैव प्राधान्यात्तथाविधस्कन्धाधारक्षेत्रप्रदेशापेक्षयैव भावना कार्या, नवरमसंमोहेन सुखप्रतिपत्त्यर्थमुदाहरणं दश्यते दीप अनुक्रम [८८८] ~ 1764~ Page #1766 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [७४१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७४१] LOCALCAKACANCERDCREASE दीप जहा किल पंच ते सबलोगपएसा, एते य पत्तेयचिंताए पंचेव, संजोगओ पुण एतेसु चेव अणेगे संजोगा लम्भंति' इमा एएसिं ठवणा- एतेषां च सम्पूर्णासम्पूर्णान्यग्रहणान्यमोक्षणद्वारेणाऽऽधेयवशादनेके संयोगभेदा भावनीयाः, तथा 'असंखेजपए- सोगाढा पोग्गला दवट्टयाए असंखेजगुण'त्ति भावनैवमेव असायप्रदेशात्मकत्वादवगाहक्षेटू त्रस्यासोयगुणा इत्ययमस्य भावार्थ इति ।। पुद्गलानेव कृतयुग्मादिभिर्निरूपयन्नाह| परमाणुपोग्गलेणं भंते ! दवयाए किं कडजुम्मे तेयोए दावर कलियोगे?, गोयमा! नो कडजुम्मे नो तेयोएनो दावर कलियोगे एवं जाव अणंतपएसिए खंघे । परमाणुपोग्गला णं भंते ! दबयाए किं कडजुम्मा | पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मा जाब सिय कलियोगा, विहाणादेसेणं नो कडजुम्मा नो तेयो| गा नो दावर कलियोगा एवं जाव अणंतपएसिया खंधा। परमाणुपोग्गले णं भंते ! पएसट्टयाए कि कडजुम्मे | पुरुछा, गोपमा !नो कडजुम्मा नो तेयोगा नो दावर० कलियोगे दुपएसिए पुच्छा गोपमा! नो कल० नो तेयो य० दावर नो कलियोगे, तिपए. पुच्छा गोयमा! नो कडजुम्मे तेयोए नो दावर० नो कलियोए चउप्पएसिए Zil पुच्छा गोयमा ! कडजुम्मे नो तेओए नो दावर नो कलियोगे पंचपएसिए जहा परमाणुपोग्गले छप्पएसिए जहा दुप्पएसिए सत्तपएसिए जहा तिपएसिए अपएसिए जहा चउपएसिए नवपएसिए जहा परमाणुपोग्गले दसपएसिए जहा दुप्पएसिए, संखेजपएसिए णं भंते ! पोग्गले पुच्छा, गोयमा! सिय कहजुम्मे GARIKARAN अनुक्रम [८८८] ~ 1765~ Page #1767 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [७४२-७४३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७४२-७४३] व्याख्या- जाव सिय कलियोए एवं असंखेजपएसिएवि अणंतपएसिएवि । परमाणुपोग्गला णं भंते ! पएसट्टयाए कि २५ शतके अज्ञप्तिः कड० पुरुछा, गोयमा । ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा, विहाणादेसेणं नो कह नो ते- उद्देशः४ अभयदेवीया वृत्तिः अभयदवा-रायोया नो दावर कलियोगा, दुप्पएसियाणं पुच्छा, गोयमा! ओघादेसेणं सिय कडजुम्मा नो तेयोया ||| रमाबा दिःकृतयुसिय दावरजुम्मा नो कलियोगा, विहाणादेसेणं नो कडजुम्मा नो तेयोया दावरजुम्मा नो कलियोगा, तिप ग्मत्वादि ॥८८|| एसिया णं पुच्छा, गोयमा ! ओघादेसेणं सिय कडजुम्मा जाब सिय कलियोगा विहाणादेसेणं नो कडजुम्मा सार्धादि तेयोगा नो दावर नो कलियोगा, चउप्पएसियाणं पुच्छा, गोयमा ! ओघादेसेणवि विहाणादेसेणवि सू७४२कडजुम्मा नो तेयोगा नो दावर नो कलियोगा, पंचपएसिया जहा परमाणुपोग्गला, छप्पएसिया जहा दुप्पएसिया, सत्तपएसिया जहा तिपएसिया, अट्ठपएसिया जहा चउपएसिया, नवपएसिया जहा परमाणुपोग्गला, दसपएसिया जहा दुपएसिया, संखेजपएसिया णं पुच्छा, गोयमा! ओघादेसेणं सिय कडजुम्मा जाब सिय कलियोगा विहाणादेसेणं कडजुम्मावि जाव कलियोगावि एवं असंखेजपएसियावि अणंतपएसियाधि ॥ परमाणुपोग्गले णं भंते । किं कहजुम्मपएसोगावे पुच्छा, गोषमा! कडजुम्मपएसोगावे नो | तेयोग नो दावरजुम्म कलियोगपएसोगाते । दुपएसिएणं पुछा, गोयमा! नोकडजुम्मपएसोगाढे णो तेयो ग. सिय दावरजुम्मपएसोगाढे सिय कलियोगपएसोगाटे । तिपएसिए णं पुच्छा, गोयमा ! णो कडजुम्मपए-12 ॥४/ सोगा सिप तेयोगपएसोगाढे सिय दावरजुम्मपएसोगाटे सिय कलियोगपएसोगाढे ३। चप्पएसिए णं | ७४३ दीप अनुक्रम [८८९-८९०] ~1766~ Page #1768 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [७४२-७४३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७४२-७४३] पुच्छा, गोयमा ! सिय कडजुम्मपएसोगाढे जाव सिय कलियोगपएसोगाढे ४, एवं जाव अणंतपएसिए ।। परमाणुपोग्गला णं भंते ! किं कड पुच्छा, गोयमा! ओघादेसेणं कडजुम्मपएसोगाढा णो तेयोग० नो दावर० नो कलियोग०, विहाणादेसेणं नो कडजुम्मपएसोगाढा णो तेयोग नो दावर० कलिओगपएसोगाढा । दुप्पएसिया णं पुरुछा, गोयमा ! ओघादेसेणं कडजुम्मपएसोगाढा नो तेयोग० नो दावर० नो कलिओग०, विहाणादेसेणं नो कडजुम्मपएसोगाढा नो तेयोगपएसोगाढा दावरजुम्मपएसोगाढावि कलियोगपएसोगाढावि । तिप्पएसियाणं पुच्छा, गोयमा ! ओघादेसणं कडजुम्मपएसोगाढा नो तेयोग० नो दावर नो कलि विहादे सेणं नो कडजुम्मपएसोगाढा तेओगपएसोगाढावि दावरजुम्मपएसोगाढावि कलिओगपएसोगाढाचि ३। दाचउप्पएसियाणं पुच्छा, गोयमा ! ओघादेसेणं कडजुम्मपएसोगाढा नो तेयोग० नो दावर नो कलिओग. विहाणादेसेणं कडजुम्मपएसोगाढावि जाव कलिओगपएसोगाढावि ४ एवं जाव अणंतपएसिया ।। परमाणुपोग्गले गं भंते । किं कडजुम्मसमयहितीए ? पुच्छा, गोयमा। सिय कडजुम्मसमयहितीए जाव सिय कलिद ओगसमयहितीए, एवं जाव अणंतपएसिए । परमाणुपोग्गला णं भंते ! किं कडजुम्म०१, पुच्छा, गोयमा! ओघादेसेणं सिय कडजुम्मसमयठितीया जाव सिय कलियोगसमयहितीया ४, विहाणादेसेणं कडजुम्मसम-1 यद्वितीयावि जाव कलियोगसमयद्वितीयावि ४, एवं जाव अणतपएसिया । परमाणुपोग्गले णं भंते ! कालवन्नपज्जवेहिं किं कडजुम्मे तेओगे जहा ठितीए बत्तच्या एवं वन्नेसुवि सवेसु गंधेसुवि एवं चेव रसेसुवि दीप अनुक्रम [८८९-८९०] ~1767~ Page #1769 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [७४२-७४३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७४२-७४३] व्याख्या- जाव महुरो रसोत्ति, अणंतपएसिए णं भंते ! खंधे कक्खडफासपजवेहि किं कडजुम्मे पुच्छा, गोयमा सिय प्रज्ञप्तिः कडजुम्मे जाव सिय कलिओगे । अणंतपएसिया णं भंते ! खंधा कक्खडफासपनवेहिं किं कडजुम्मा पुच्छा, अभयदेवी गोयमा ! ओघादेसेणं सिय कडजुम्मा जाव सिय कलियोगा ४, विहाणादेसेणं कडजुम्मावि जाव कलियोया वृत्तिः२४ गावि ४, एवं मउयगरुयलहुयावि भाणियचा, सीयउसिणनिहलुक्खा जहा वना ॥ (सूत्रं ७४२) परमाणु11८८२॥ | पोग्गले णं भंते ! किं सह अणहे ?, गोयमा! नो सहे अणहे। दुपएसिए णं पुच्छा गो०! सहे नो अणडे, | तिपएसिए जहा परमाणुपोग्गले, चउपएसिए जहा दुपएसिए, पंचपएसिए जहा तिपएसिए छप्पएसिए जहा दुपएसिए सत्तपएसिए जहा तिपएसिए अपएसिए जहा दुपएसिए नवपएसिए जहा तिपएसिए दसपएसिए जहा दुपएसिए, संखेजपएसिए णं भंते ! खंधे पुच्छा, गोयमा ! सिय सहे सिय अणहे, एवं असंखेजपएसिएवि, एवं अर्णतपएसिएवि । परमाणुपोग्गला णं भंते! किं सडा अणहर, गोयमा ! सहा वा अणड्डा वा एवं जाव अर्णतपएसिया।। (सूत्रं ७४३) .. 'परमाणु'इत्यादि, परमाणुपुद्गला ओघादेशतः कृतयुग्मादयो भजनया भवन्ति अनन्तत्वेऽपि तेषां सङ्घातभेदतोऽनवस्थितस्वरूपत्वात्, विधानतस्त्वेकैकशः कल्योजा एवेति । 'पंचपएसिए जहा परमाणुपोग्गल'त्ति एकाग्रत्वात्कल्योज इत्यर्थः 'छप्पएसिए जहा दुप्पएसिए'त्ति व्यग्रत्वाद्वापरयुग्म इत्यर्थः, एवमन्यदपि ॥ 'संखेजपएसिए णमित्यादि, सायातप्रदेशिकस्य विचित्रसङ्घयत्वाइजनया चातुर्विध्यमिति । 'दुप्पएसिया णमित्यादि, द्विपदेशिका यदा समसङ्ख्या भवन्ति तदा CADACADLAMARAGAOG मा २५शतके उद्देशः४ परमाण्वदिःकृतयुग्मत्वादि सार्धादि सू७४२७४३ BACACAAAAA%CER दीप अनुक्रम [८८९-८९०] १८८२॥ ~1768~ Page #1770 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [७४२-७४३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७४२-७४३] प्रदेशतः कृतयुग्माः, यदा तु विषमसवास्तदा द्वापरयुग्माः, 'विहाणादेसेण मित्यादि, ये द्विप्रदेशिकास्ते प्रदेशार्थतया || K. एकैकशश्चिन्त्यमाना द्विप्रदेशत्वादेव द्वापरयुग्मा भवन्ति । तिप्पएसिया ण मित्यादि, समस्त त्रिप्रदेशिकमीलने तत्प्रदेशानां च चतुष्कापहारे चतुरग्रादित्वं भजनया स्यादनवस्थितसङ्ख्यत्वात्तेषां, यथा चतुर्णा तेषां मीलने द्वादश प्रदेशास्ते च चतुरमाः पक्षानां योजाः षण्णां द्वापरयुग्माः सप्तानां कल्योजा इति, विधानादेशेन च व्योजा एवं त्र्यणुकत्वात्स्कन्धानामिति। 'चउप्पएसिया ण'मित्यादि, चतुष्पदेशिकानामोघतो विधानतश्च प्रदेशाश्चतुरमा एव । 'पंचपएसिया जहा परमाणुपोग्गल'त्ति सामान्यतः स्यात्कृतयुग्मादयः प्रत्येक चैकाग्रा एवेत्यर्थः । 'छप्पएसिया जहा दुप्पएसिय'त्ति ओघतः स्यात्कृतयुग्मद्वापरयुग्माः, विधानतस्तु द्वापरयुग्मा इत्यर्थः, एवमुत्तरत्रापि ॥ अथ क्षेत्रतः पुनलांश्चिन्तयन्नाह-'परमाणु' | इत्यादि, परमाणुः कल्योजःप्रदेशावगाढ एव एकत्वात् द्विप्रदेशिकस्तु द्वापरयुग्मप्रदेशावगाढो वा कल्योजःप्रदेशावगाढो || | वा स्यात् परिणामविशेषात् , एवमन्यदपि सूत्र नेयम् ॥ 'परमाणुपोग्गला 'मित्यादि, तत्रीयता परमाणवः कृतयुग्मप्र देशावगाढा एव भवन्ति सकललोकव्यापकत्वात्तेपा, सकललोकप्रदेशानां चासङ्ख्यातत्वादवस्थितत्वाच्च चतुरग्रतेति, विधा४/नतस्तु कल्योज-प्रदेशावगाढाः सर्वेषामेकैकप्रदेशावगाढत्वादिति, द्विप्रदेशावगाढास्तु सामान्यतश्चतुरमा एवोक्तयुक्तितः, विधानतस्तु द्विप्रदेशिकाः ये द्विप्रदेशावगाढास्ते द्वापरयुग्माः ये त्वेकप्रदेशावगाढास्ते कल्योजाः, एवमन्यदप्यूह्यम् । 'अगंतपएसिए णं भंते ! खंधे'त्ति, इह कर्कशादिस्पशाधिकारे यदनन्तप्रदेशिकस्यैव स्कन्धस्य ग्रहणं तत्तस्यैव वादरस्य कर्कशादिस्पर्शचतुष्टयं भवति न तु परमाण्वादेरित्यभिप्रायेणेति, अत पवाह-सीओसिणनिहलुक्खा जहा बन्नत्ति एत दीप अनुक्रम [८८९-८९०] PLEASkAKARECHAR ~ 1769~ Page #1771 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [७४२-७४३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७४२-७४३] व्याख्या- है पर्यवाधिकारे परमाण्वादयोऽपि वाच्या इति भावः ॥ पुद्गलाधिकारादिदमाह-'परमाणु इत्यादि, 'सिय सहे सिय प्रज्ञप्तिः उद्देशा४ अणहे'त्ति यः समसङ्ख्यप्रदेशात्मकः स्कन्धः स सार्द्धः इतरस्त्वनर्द्ध इति । 'परमाणुपोग्गले'त्यादि, यदा बहवोऽणवः | अभयदेवी परमाण्वा| समसया भवन्ति तदा सार्दाः यदा तु विषमसज्ञवास्तदाऽन ः, सङ्घातभेदाभ्यामनवस्थितरूपत्वात्तेषामिति ॥ पुद्गला-मदीनां सैजया वृत्तिः२] दधिकारादेवेदमुच्यते खादिधneer परमाणुपोग्गले णभंते ! किसेए निरेए ?, गोयमा ! सिय सेए सिय निरेए, एवं जाव अणंतपएसिए मोदिमध्य परमाणुपोग्गला गंभंते ! कि सेया निरेया ?, गोयमा ! सेयावि निरेयावि, एवं जाव अणंतपएसिया ॥ पर-प्रशास माणुपुग्गले णं भंते ! सेए कालओ केवचिरं होइ ?, गोयमा! जहरू एक समयं उक्कोसे आवलियाए असं- || खेज्वहभाग, परमाणुपोग्गले णं भंते ! निरेए कालओ केवचिरं होइ?, गोयमा ! जह एक समयं पकोसेणं || असंखेज कालं, एवं जाव अणंतपएसिए, परमाणुपोग्गला णं भंते! सेया कालओ केवचिरं होन्ति ?,गोयमा! त सबद्धं, परमाणुपोग्गला गं भंते ! निरेया कालओ केवचिर होइ ?, गोयमा ! सबद्धं, एवं जाव अणंतपएसिमाया । परमाणुपोग्गलस्स णं भंते ! सेपस्स केवतियं कालं अंतरं होइ?, गोयमा। सहाणंतरं पडुच जहन्ने] ॥८८३॥ एक समयं उक्कोसेणं असंखेज कालं परवाणंतरं पडुच जहन्नेणं एकं समयं उक्कोसेणं असंखेनं कालं । निरेयस्स केवतियं कालं अंतरं होह १. गोयमा । सट्टाणतरं पड़च जहन्नेणं एक समयं उफोसेणं आवलियाए असंखेजइ- भागं, परधर्णतरं पडुच जहन्नेणं एवं समयं उक्कोसेणं असंखेनं कालं । दुपएसियस्स णं भंते ! खंधस्स सेयस्स दीप अनुक्रम [८८९-८९०] ~ 1770~ Page #1772 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [७४४-७४५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७४४-७४५]] KESASARASACRORES पुच्छा, गोयमा ! सहाणतरं पडुच जहन्नेणं एवं समयं उक्कोसेणं असंखेनं कालं, परहाणंतरं पहुंच जहन्नेणं है। एक समयं उकोसेणं अणतं कालं । निरेयस्स केवतियं कालं अंतर होइ?, गोयमा! सहाणतरं पडुच जहन्नेणं | | एकं समयं उक्कोसेणं आवलियाए असंखेजहभागं, परवाणंतरं पडुच्च जहन्नेणं एक समयं उक्कोसेणं अर्थतं कालं, एवं जाव अणंतपएसियरस । परमाणुपोग्गला गं भंते ! सेयाणं केवतियं कालं अंतरं होइ?, गोयमा! नत्थिर ||| अंतरं, एवं जाव अर्णतपएसियाणं खंधाणं ॥ एएसिणं भंते ! परमाणुपोग्गलाणं सेयाणं निरेयाण य कयरे-11 २ हितो जाव विसेसाहिया वा?, गोयमा ! सबथोवा परमाणुपोग्गला सेया निरेया असंखेजगुणा एवं |जाव असंखिजपएसियाण खंधाणं। एएसिणं भंते! अणंतपएसियाणं खंधाणं सेयाणं निरेयाण य कयरे २ 18| जाव विसेसाहिया वा ?, गोयमा! सबथोवा अणंतपएसिया खंधा निरेया सेया अर्णतगुणा ॥ एएसि णं || भंते ! परमाणुपोग्गलाणं संखेजपएसियाणं असंखेजपएसियाणं अणंतपएसियाण य खंधाणं सेयाणं निरेयाण य दवट्टयाए पएसट्टयाए दबट्टपएसद्वयाए कयरे २ जाव विसेसाहिया वा?, गोयमा! सबथोवा अणंतपए| सिया खंधा निरेया दबट्टयाए १ अणंतपएसिया खंधा सेया दछट्टयाए अणंतगुणा २ परमाणुपोग्गला सेया |दचट्ठयाए अर्णतगुणा ३ संखेजपएसिया खंधा सेया दवट्ठयाए असंखेजगुणा ४ असंखेजपएसिया खंधा सेया| दबट्टयाए असंखेवगुणा ५ परमाणुपोग्गला निरेया दबट्टयाए असंखेजगुणा ६ संखेजपएसिया खंधा निरेया ४ दबयाए संखेजगुणा ७ असंखेजपएसिया खंधा निरेया दबट्टयाए असंखेनगुणा ८ पएसट्टयाए एवं चेव नवरं || KA5%ERS दीप अनुक्रम [८९१ -८९२] ~ 1771~ Page #1773 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [७४४-७४५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७४४ -७४५]] व्याख्या- परमाणुपोग्गला अपएसड्याए भाणियचा, संखेजपएसिया खंधा निरेया पएसट्टयाए असंखेज्जगुणा सेसं तं, २५ शतके * चेव, दवट्ठपएसट्टयाए सबथोवा अणंतपएसिया खंधा निरेघा दट्टयाए १ ते चेव पएसट्टयाए अणंतगुणा २ उद्देशः४ अभयदेवी अर्णतपएसिया खंधा सेया दबट्टयाए अणंतगुणा ३ ते चेव पएसट्टयाए अर्णतगुणा ४ परमाणुपोग्गला सेया परमाण्याया वृत्तिः२ दीनां सैजदवट्टयाए अपएसठ्ठयाए अणंतगुणा ५ संखेजपएसिया खंधा सेया दवट्टयाए असंखेजगुणा ६ ते चेव पएस | स्वादिध।।८८४॥ ड्याए असंखेजगुणा ७ असंखेजपएसिया खंधा सेया दबट्टयाए असंखेजगुणा ८ ते चेव पएसट्टयाए असंखे मादिमध्यजगुणा ९ परमाणुपोग्गला निरेया दबट्टअपएसट्टयाए असंखिजगुणा १० संखिजपएसिया खंधा निरेया दव-18 प्रदेशाः सू याए असंखेजगुणा ११ ते चेव पएसट्ठयाए संखिमागुणा १२ असंखिजपएसिया खंधा निरेया दपट्टयाए || ७४४-७३५ असंखेजगुणा १३ ते चेव पएसट्टयाए असंखिजगुणा १४ । परमाणुपोग्गले णं भंते ! किं देसेए सबेए निरेए?, गोयमा ! नो देसेए सिय सबेए सिय निरेग, दुपएसिए णं भंते ! खंधे पुच्छा, गोयमा ! सिय देसेए सिय | द्र निरेए एवं जाव अगंतपएसिए । परमाणुपोग्गला णं भंते ! किं देसेया सबेधा निरेया ?, गोयमा 1 नो देसे या सपावि मिरेयाचि, दुपएसिया मते ! खंधा पुच्छा, गोयमा! देसेयावि सवेयावि निरेयाचि, एवं || जाव अर्णतपएसिया । परमाणुपोग्गले णं भंते ! सए कालओ केवचिरं होइ?, गोषमा! जहन्नेणं एक समयं टाउकोसेणं आवलियाए असंखेजाभाग, मिरये कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एक समयं उफोसे णं असंखिज्ज कालं । दुपएसिए णं भंते ! खंधे देसेए कालओ केवचिरं होइ ?, गोयमा । जहन्नेणं एकं समयं दीप अनुक्रम [८९१ -८९२] ~1772~ Page #1774 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७४४ -७४५] दीप अनुक्रम [८९१ -८९२] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२५], वर्ग [-] अंतर-शतक [-] उद्देशक [४] मूलं [ ७४४-७४५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः उक्कोसेणं आवलियाए असंखेजइभागं, सोए कालओ केवचिरं होइ ?, गोयमा ! जहनेणं एवं समयं उक्कोसेणं आवलियाए असंखेज्जइभागं, निरेए कालओ केवचिरं होइ ?, गोयमा ! जहशेणं. एवं समयं उक्कोसेणं असंखितं कालं, एवं जाव अनंतपएसिए । परमाणुपोग्गला णं भंते! सवेया कालओ केचचिरं होंति ?, गोयमा सङ्घ, निरेया कालओ केवचिरं होइ ?, सङ्घद्धं । दुप्पएसिया णं भंते ! खंधा देखेया कालओ केवचि२०१, सङ्घद्धं, सबेया कालओ केवचिरं ?, सबर्द्ध, निरेया कालओ केवचिरं० १, सङ्घद्धं, एवं जाव अनंतपएसिया । परमाणुषोग्गलस्स णं भंते ! सवेयस्स केवतियं कालं अंतर होह १, गोपमा ! सहाणंतरं पहुच जह| नेणं एवं समयं उफोसेणं असंखिज्जं कालं, परद्वाणंतरं पहुच जहन्नेणं एवं समयं उकोसेणं असंखितं कालं । निरेयस्स केवतियं अंतरं होइ ?, सहाणंतरं पच जह० एवं समयं उकोसेणं आवलियाए असंखेज ह भागं, | पराणंतरं पहुच जत्रेणं एवं समयं उक्कोसेणं असंखिजं कालं । दुपएसियस्स णं भंते ! खंधस्स दे सेयरस केयतियं कालं अंतर होइ ?, सहाणंतरं पडुब जहनेणं एकं समयं उकोसेणं असंखिजं कालं, परद्वाणंतरं पडुच जहनेणं एवं समयं उकोसेणं अनंतं कालं, सधेयस्स केवतियं कालं ? एवं चैव जहा देसेपस्स, निरेयस्स केवतियं ?, सहाणंतरं पडुञ्च जहनेणं एक्कं समयं उक्कोसेणं आवलियाए असंखेज्जइभागं, परद्वाणंतरं पहुच जहनेणं एकं समयं उक्कोसेणं अनंतं कालं, एवं जाव अनंतपएसियस्स ॥ परमाणुपोग्गलाणं भंते! सधेयाणं केव तियं कालं अंतरं होइ ?, नत्थि अंतरं, निरेयाणं केवतियं ?, नत्थि अंतरं, दुपएसियाणं भंते! खंधाणं देसे Education Internationa For Parts Only ~1773~ Page #1775 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [७४४-७४५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक प्रज्ञप्तिः या वृत्तिः२ [७४४ -७४५]] व्याख्या-18 याणं केवतियं कालं?, नत्थि अंतरं, सोयाणं केवतियं कालं?, नस्थि अंतरं, निरेयाणं केवतियं कालं?, 18||२५शतके नत्थि अंतरं, एवं जाच अणंतपएसियाणं । एएसि णं भंते ! परमाणुपोग्गलाणं सोयाणं निरेयाण य कयरे २६ उद्देशः४ अभयदेवी परमाण्याजाव विसेसाहिया चा?, गोयमा! सबथोवा परमाणुपोग्गला सवेया निरेया असंखेजगुणा । एएसिणं भंते ।। दीनां सैजदुपएसियाणं खंधाणं देसेयाणं सधेयाणं निरेयाण य कयरे २ जाव विसेसाहिया चा?, गोयमा! सवत्थोवा | त्वादि ध. 1८८५॥ दुपएसिया खंधा सचेया देसेया असंखेजगुणा निरेघा असंखिजगुणा, एवं जाव असंखेजपएसियाणं खंधाणं । दिमध्य एएसिणं भंते ! अणंतपएसियाणं खंधाणं देसेयाणं सोयाणं निरेयाण य कयरे २ जाव विसेसाहिया वा प्रदेशाः सू गोयमा ! सबथोवा अणंतपएसिया खंधा सबेया निरेया अणंतगुणा देसेया अर्णतगुणा । एएसिणं भंते ७४४.७ |परमाणुपोग्गलाणं संखेजपएसियाणं असंखेजपएसियाणं अणंतपएसियाण य खंधाणं देसेयाणं सबेयाणं नि- रेयाणं दवट्ठयाए पएसट्टयाए दबहुपएसट्ठयाए कयरे २ जाव विसेसाहिया वा?, गोयमा । सबथोवा अणंतप-ट एसिया खंधा सबेया दबट्टयाए १ अर्णतपएसिया खंधा निरेया दवट्ठयाए अर्णतगुणा २अणंतपएसिया खंधा द देसेया दवट्टयाए अर्णतगुणा ३ असंखेजपएसिया खंधा सचेया दबट्टयाए असंखेजगुणा ४ संखेजपएसिया खंधा सया दषट्वयाए असंखेजगुणा ५ परमाणुपोग्गला सचेया दबयाए असंखेजगुणा ६ संखेज्जपएसिया ||८८५॥ खंधा देसेया दवट्ठयाए असंखेजगुणा ७ असंखेजपएसिया खंधा देसेया दट्टयाए असंखेजगुणा ८ परमाणु-10 | पोग्गला निरेया दवढ्याए असंखेजगुणा ९ संखेजपएसिया खंधा निरेया दषयाए संखेनगुणा १० असंखे-18| दीप अनुक्रम [८९१ -८९२] ~ 1774~ Page #1776 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [७४४-७४५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७४४-७४५]] 2-46--964962 जपएसिया खंधा निरेया दषयाए असंखिज्वगुणा ११, एवं पएसट्टयाएवि नवरं परमाणुपोग्गला अपएसडयाए भाणियवा संखिजपएसिया खंधा निरेया पएसट्टयाए असंखिजगुणा सेसं तं चेव, दवडपएसट्टयाए सपत्थोवा अणंतपएसिया खंधा सबेया दबट्टयाए १ ते चेव पएसट्टयाए अर्णतगुणा २ अणंतपएसिया खंधा नि-11 रेया दबट्ठयाए अणंतगुणा ३ ते चेव पएसट्टयाए अनंतगुणा ४ अणंतपएसिया खंधा देसेया दबट्टयाए अणंत-टू गुणा ५ ते चेव पएसट्टयाए अर्णतगुणा ६ असंखिजपएसिया खंधा सधेया दबयाए अणंतगुणा७ ते चेव पएसयाए असंखेजगुणा ८ संखिजपएसिया खंधा सत्वेया दबट्टयाए असंखेनगुणा ९ ते चेच पएसट्टयाए असंखेजगुणा १० परमाणुपोग्गला सचेया दबट्ठअपएसट्टयाए असंखेजगुणा ११ संखेजपएसिया खंधा देसेया दवट्ठयाए असंखेजगुणा १२ ते चेव पएसट्टयाए असंखेजगुणा १३ असंखेजपएसिया खंधा देसेया घट्टयाए असं| खेजगुणा १४ ते चेव पएस. असंखे०१५ परमाणुपोग्गला निरेया दवट्टअपदेसट्टयाए असंखेजगुणा १६ सं-| | खेजपएसिया खंधा निरेया दवट्ठयाए संखेजगुणा १७ ते चेव पएसट्टयाए संखेजगुणा १८ असंखेजपएसिया |निरेया दबढ० असंखेनगुणा १९ ते चेव पएसट्टयाए असंखेनगुणा २०(सूत्रं ७४४) कति णं भंते ! धम्म- | स्थिकायस्स मज्झपएसा पन्नत्ता ?, गोयमा! अट्ठ धम्मत्थिकायस्स मज्मपएसा पन्नत्ता । कति णं भंते !|2 अधम्मत्थिकायस्स मज्झपएसा प०, एवं चेव, कति णं भंते ! आगासत्थिकायस्स मज्झपएसा प०, एवं चेव ।। कति णं भंते । जीवस्थिकायस्स मज्झपएसा प०, गोयमा! अट्ठ जीवस्थिकायस्स मज्झपएसा प०, एए थे। दीप 59- अनुक्रम [८९१ -८९२]] ~ 1775~ Page #1777 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [७४४-७४५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: CAS प्रत सूत्रांक व्याख्या- प्रज्ञप्तिः अभयदेवीया वृत्तिः२ [७४४ ॥८८६॥ -७४५]] भंते ! अट्ट जीवस्थिकायस्स मज्झपएसा कतिसु आगासपएसेसु ओगाहंति ?, गोयमा ! जहन्नेणं एकसि वा २५ शतके दोहिं वा तीहिं वा चाहिं वा पंचहि वा छहिं वा उक्कोसेणं अट्ठसु नो चेव णं सत्तसु । सेवं भंते २ त्ति ।। | उद्देशः४ (सूत्रं ७४५) ॥२५ शते ४ उद्देशकः ॥ परमाण्या दीनां सैज'परमाणु'इत्यादि, 'सेए'त्ति चलः, सैजत्वं चोत्कर्षतोऽप्यावलिकाअसङ्ख्येयभागमात्रमेव, निरेजताया औत्सर्गिक-1d त्व दिधत्वात् , अत एव निरेजत्वमुत्कर्षतोऽसलयेयं कालमुक्तमिति, 'निरेए'त्ति निश्चलः । बहुत्वसूत्रे 'सबद्धं ति सद्धिां -सर्वकालं मादिमध्य|परमाणवः सैजाः सन्ति, नहि कश्चित् स समयोऽस्ति कालत्रयेऽपि यत्र परमाणवः सर्व एव न चलन्तीत्यर्थः, एवं निरेजा अपि प्रदेशाः सू | सर्बाद्धामिति ॥ अथ परमाण्वादीनां सैजत्वाद्यन्तरमाह-परमाणु इत्यादि, 'सहाणंतरं पड्डुच्च'त्ति स्वस्थानं-परमाणोः ७४४-७४५ | परमाणुभाव एव तत्र वर्तमानस्य यदन्तरं-चलनस्य व्यवधानं निश्चलत्वभवनलक्षणं तत्स्वस्थानान्तरं तत्प्रतीत्य 'जहन्नेणं | एक समय'ति निश्चलताजघन्यकाललक्षणं 'उकोसेणं असंखेज कालं'ति निश्चलताया एवोत्कृष्टकाललक्षणं, तत्र जघन्यतोऽन्तरं परमाणुरेक समयं चलनादुपरम्य पुनश्चलतीत्येवं, उत्कर्षतश्च स एवासकोयं कालं कचित्स्थिरो भूत्वा पुनश्चल| तीत्येवं दृश्यमिति, 'परहाणंतरं पहुचत्ति परमाणोर्यत्परस्थाने-यणुकादावन्तर्भूतस्यान्तरं-चलनव्यवधानं तत्परस्थानान्तरं तत्प्रतीत्येति 'जहन्नेणं एक समयं उकोसेणं असंखेज कालं'ति, परमाणुपुद्गलो हि धमन् द्विप्रदेशादिकं स्कन्धमनुप्रविश्य 1८८६॥ जघन्यतस्तेन सहकं समयं स्थित्वा पुनाम्यति उत्कर्षतस्त्वसवेयं कालं द्विप्रदेशादितया स्थित्वा पुनरेकतया भ्राम्यती-1 [ति । 'निरेयस्से'त्यादि, निश्चलः सन् जघन्यतः समयमेकं परिभ्रम्य पुनर्निश्चलस्तिष्ठति, उत्कर्षतस्तु निश्चलः सन्नावलि दीप अनुक्रम S ACREADERSE [८९१ -८९२] ~1776~ Page #1778 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७४४ -७४५] दीप अनुक्रम [८९१ -८९२] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः ) शतक [२५], वर्ग [-], अंतर् शतक [-], उद्देशक [४], मूलं [ ७४४-७४५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः काया असनुपेयं भागं चलनोत्कृष्टकालरूपं परिभ्रम्य पुनर्निश्चल एव भवतीति स्वस्थानान्तरमुक्तं, परस्थानान्तरं तु निश्चल | सन् ततः स्वस्थानाश्चलितो जघन्यतो द्विप्रदेशादौ स्कन्धे एकं समयं स्थित्वा पुनर्निश्चल एव तिष्ठति, उत्कर्षतरस्थसङ्ख्येयं कालं तेन सह स्थित्वा पृथग भूत्वा पुनस्तिष्ठति । 'दुपएसियस्से'त्यादि, 'उफोसेणं अनंतं कालं ति, कथम् ?, | द्विप्रदेशिकः संश्चलितस्ततोऽनन्तैः पुनलैः सह कालभेदेन सम्बन्धं कुर्वननन्तेन कालेन पुनस्तेनैव परमाणुना सह सम्बन्धं | प्रतिपद्य पुनश्चलतीत्येवमिति || संजादीनामेवाल्पबहुत्वमाह - 'एएसि ण' मित्यादि, 'निरेघा असंखेज्जगुण' त्ति स्थितिक्रियाया औत्सर्गिकत्वाद्वहुत्वमिति, अनन्तप्रदेशिकेषु सैजा अनन्तगुणाः वस्तुस्वभावात् । एतदेव द्रव्यार्थप्रदेशार्थोभयाधैर्निरूपयन्नाह - 'एएसि णमित्यादि, तत्र द्रव्यार्थतायां सैजत्य निरेजत्वाभ्यामष्टी पदानि एवं प्रदेशार्थतायामपि, उभ|यार्थतायां तु चतुर्दश सैजपक्षे निरेजपक्षे च परमाणुषु द्रव्यार्थ प्रदेशार्थपदयोर्द्र व्यार्थाप्रदेशार्थतेत्येवमेकीकरणेनाभिलापात् अथ 'परसट्टयाए एवं चेव' इत्यत्रातिदेशे यो विशेषीऽसावुच्यते- 'नवरं परमाणु' इत्यादि, परमाणुपदे प्रदेशार्थतायाः स्थानेऽप्रदेशार्थतयेति वाच्यं, अप्रदेशार्थत्वात्परमाणूनां तथा द्रव्यार्थतासूत्रे सातप्रदेशिका निरेजा निरेजपरमाणुभ्यः | सातगुणा उक्ताः प्रदेशार्थतासूत्रे तु ते तेभ्योऽसत्यगुणा वाच्याः, यतो निरेजपरमाणुभ्यो द्रव्यार्थतया निरेज सात| प्रदेशिकाः सङ्ख्यातगुणा भवन्ति तेषु च मध्ये बहूनामुत्कृष्टसङ्ख्यातकप्रमाणप्रदेशत्वान्निरे जपरमाणुभ्यस्ते प्रदेशतोऽसोयगुणा भवन्ति उत्कृष्टसवात कस्योपर्ये कम देशप्रक्षेपेऽप्यसङ्ख्यातकस्य भावादिति । अथ परमाण्वादीनेव सैजत्वादिना निरूपयन्नाह - 'परमाणु' इत्यादि, इह सर्वेषामत्पबहुत्वाधिकारे द्रव्यार्थचिन्तायां परमाणुपदस्य सर्वेजत्वनिरेजश्वविशेषणात् Educatin internation For Parks Use Only ~ 1777 ~ Page #1779 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [७४४-७४५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७४४ व्याख्या- सजयेयादीनां तु त्रयाणां प्रत्येक देशैजसवैजनिरेजत्वैर्विशेषणादेकादश पदानि भवन्ति, एवं प्रदेशार्थतायामपि, उभयार्थतायां प्रज्ञप्तिः चैतान्येव विंशतिः, सर्वैजपक्षे निरेजपक्षे च परमाणुषु द्रव्यार्थप्रदेशार्थपदयोर्द्रव्यार्थाप्रदेशार्थतेत्येवमेकीकरणेनाभिलापा- अभयदेवी- दिति ॥ अनन्तरं पुद्गलास्तिकायः प्रदेशतश्चिन्तितः, अथान्यानप्यस्तिकायान् प्रदेशत एव चिन्तयन्नाह-'कडणं भंते ! या वृत्तिः इत्यादि, 'अह धम्मस्थिकायस्स मज्झपएस'त्ति, एते च रुषकप्रदेशाष्टकावगाहिनोऽवसेया इति चूर्णिकारः, इह च ॥८८७॥ यद्यपि लोकप्रमाणत्वेन धर्मास्तिकायादेमध्यं रत्नप्रभावकाशान्तर एव भवति न रुचके तथाऽपि दिशामनुदिशां च तत्प्रभवत्वाद्धर्मास्तिकायादि मध्यं तत्र विवक्षितमिति संभाव्यते, 'जीवत्थिकायस्सत्ति प्रत्येकं जीवानामित्यर्थः, ते च सर्वस्या| मवगाहनायां मध्यभाग एव भवन्तीति मध्यप्रदेशा उच्यन्ते, 'जहन्नेणं एकसि वे'त्यादि सङ्कोचविकाशधर्मत्वात्तेषाम् | |'उक्कोसेणं असुत्ति एकैकस्मिंस्तेषामवगाहनात्, 'नो चेव णं सत्तसुवित्ति बस्तुस्वभावादिति ॥॥ पश्चविंशतिद तमशते चतुर्थः ॥ २५ ॥ ४ ॥ २५ शतके उद्देशः ४ परमावादाना सज त्यादि धमादिमध्यप्रदेशाः सू ७४४-७४५ -७४५]] SANSAR दीप अनुक्रम [८९१ -८९२] 51 चतुर्थोदेशके पुद्गलास्तिकायादयो निरूपितास्ते च प्रत्येकमनन्तपर्यवा इति पञ्चमे पर्यवाः प्ररुप्यन्त इत्येवंसम्बहै। स्थास्येदमादि सूत्रम् कतिविहा णं भंते ! पज्जवा पन्नत्ता ?, गोयमा ! दविहा पज्जवा पं०, तं0-जीवपजवा य अजीवपजवा य, पजवपदं निरवसेसं भाणियवं जहा पन्नवणाए। (सूत्रं ७४६) आवलियाणं भंते ! किं संखेजा समया असं अत्र पञ्चविंशतितमे शतके चतुर्थ-उद्देशकः परिसमाप्त: अथ पञ्चविंशतितमे शतके पञ्चम-उद्देशक: आरभ्यते समय-संख्या: गणितं ~1778~ Page #1780 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [७४६-७४८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७४६-७४८] || खेजा समया अर्णता समया ?, गोयमानो संखेज्या समया असंखेज्जा समया नो अणंता समया, आणापाणूणं भंते ! किं संखेवा एवं चेव, थोवे णं भंते ! किं संखेजा ?, एवं चेच, एवं लवेवि मुहुत्तेवि एवं अहो रत्तेवि, एवं पक्खे मासे उडू अयणे संवकछरे जुगे वाससये वाससहस्से वाससयसहस्से पुवंगे पुत्वे तुडियंगे ॥8|| तुडिए अडडंगे अडडे अववंगे अववे हूहुयंगे हुहुए उप्पलंगे उप्पले पउमंगे पउमे नलिणंगे नलिणे अच्छिणिउ पूरंगे अच्छणिजपूरे अउयंगे अउये नउयंगे नउए पउयंगे पउए चूलियंगे चूलिए सीसपहेलियंगे सीसपहेलिPाया पलिओवमे सागरोवमे ओसप्पिणी एवं उस्सप्पिणीवि, पोग्गलपरियणं भंते ! किं संखेजा समया असं18|| खेज्जा समया अणंता समया ? पुच्छा, गोयमा! नो संखेज्जा समया नो असंखेवा समया अर्णता समया,|8 द एवं तीयद्धाअणागयद्धसबद्धा ॥ आवलियाओ णं भंते । किं संखेजा समया ? पुच्छा, गोयमा! नो संखे जा समया सिय असंखिजा समया सिय अणंता समया, आणापाणूणं भंते। किं संखेजा समया ३१, एवं चेव, थोवाणं भंते ! किं संखेज्जा समया ३, एवं जाव ओसप्पिणीओत्ति, पोग्गलपरियाणं भंते ! किं संस्खेज्जा| दि समया? पुच्छा, गोयमा! णो संखेजा समया णो असंखेजा समया अणंता समया, आणापाणूणं भंते! किं संखजाओ आवलियाओ पुच्छा, गोयमा! संखेजाओ आवलियाओ णो असंखिजाओ आवलियाओ नो अणंताओ आवलियाओ, एवं थोवेवि एवं जाव सीसपहेलियत्ति। पलिओवमे णं भंते !किं संखेज्ञा ३१ पुच्छा, गोयमा! णो संखेज्जाओ आवलियाओ असंखिजाओ आवलियाओ नो अणंताओ आवलियाओ, ARRIAGEBRARY *OGSACRECER-54-% दीप अनुक्रम [८९३ -८९५] A समय-संख्या: गणितं ~ 1779~ Page #1781 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [५], मूलं [७४६-७४८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७४६-७४८] व्याख्या-3 एवं सागरोवमेवि एवं ओसप्पिणीवि उस्सप्पिणीवि, पोग्गलपरियहे पुच्छा, गोयमा! नो संखेज्जाओ आव-२५ शतके प्रज्ञप्ति अभयदेवी |लियाओ णो असंखेजाओ आवलियाओ अणंताओ आवलियाओ, एवं जाव सबद्धा । आणापाणूणं भंतेपद उद्देशः ५ या वृत्तिः२ किं संखेजाओ आवलियाओ? पुच्छा, गोयमा ! सिय संखेजाओ आवलियाओ सिय असंखेज्जाओ सियापर्यवाः आ अणंताओ, एवं जाच सीसपहेलियाओ, पलिओवमाणं पुच्छा, गोयमा ! णो संखेजाओ आवलियाओ सिया बालकाला 1८८८॥ असंखेजाओ आवलियाओ सिय अणंताओ आवलियाओ एवं जाव उस्सप्पिणीओ, पोग्गलपरियट्टाणं पुच्छा, नां समया दिसू गोयमा ! णो संखेजाओ आवलियाओ णो असंखेजाओ आवलियाओ अर्णताओ आवलियाओ। थोवे XEY भंते ! किं संखेजाओ आणापाणूओ असंखेजाओ जहा आवलियाए वत्तवया एवं आणापाणूवि निरवसेसा, ह एवं एतेणं गमएणं जाव सीसपहेलिया भाणियवा । सागरोवमे णं भंते ! किं संखेजा पलिओवमा ? पुच्छा, गोयमा! संखेजा पलिओवमा णो असंखेजा पलिओवमा णो अणंता पलिओवमा, एवं ओसप्पिणीएवि उस्सप्पिणीएवि, पोग्गलपरियहे णं पुच्छा, गोयमा! णो संखेजा पलिओवमा णो असंखेचा पलिओवमा | अणंता पलिओवमा एवं जाव सबद्धा । सागरोवमाणं भंते ! किं संखेजा पलिओवमा? पुच्छा, गोयमा! | सिय संखेजा पलिओवमा सिय असंखिज्जा पलिओवमा सिय अर्णता पलिओषमा, एवं जाव ओसप्पिणीवि* 1८८८॥ | उस्सप्पिणीवि । पोग्गलपरियहाणं पुच्छा, गोयमा! णो संखेजा पलिओवमा णो असंखेज्जा पलिओवमा अर्णता पलिओवमा । ओसप्पिणी णं भंते! किं संखेजा सागरोवमा जहा पलिओवमस्स बत्तबया तहा दीप अनुक्रम [८९३ -८९५] समय-संख्या: गणितं ~ 1780 ~ Page #1782 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [७४६-७४८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७४६-७४८] है सागरोषमस्सवि, पोग्गलपरियहे णं भंते ! किं संखेज्जाओ ओसप्पिणीओ पुच्छा, गोयमा। णो संखे-13 जाओ ओसप्पिणीओ णो असंखिजा अर्णताओ ओसप्पिणिउस्सप्पिणीओ एवं जाव सबद्धा, पोग्गलपरियट्टा णं भंते । किं संखेजाओ ओसप्पिणिउस्सप्पिणीओ पुच्छा, गोयमा ! णो संखेनाओ ओसप्पिणिजस्सप्पिणीओ णो असंखे. अणंताओ ओसप्पिणिउस्सप्पिणीओ। तीतद्धा णं भंते ! किं संखेज़ा पोग्गलपरियहा ? पुच्छा, गोयमा ! नो संखेजा पोग्गलपरियट्टा नो असंखेजा अर्णता पोग्गलप०, एवं अणागयापि, * एवं सबद्धावि। (सूत्रं ७४७) अणागयद्धा णं भंते । किं संखेज्जाओ तीतजाओ असंखे० अर्णताओ?.| गोयमा ! णो संखेज्जाओ तीतद्धाओ णो असंखेजाओ तीतद्धाओ णो अणंताओ तीतद्धाओ, अणागयद्धा तीतद्धाओ समयाहिया, तीतद्धा णं अणागयद्धाओ समयूणा। सबडा णं भंते ! किं संखेजाओ तीतद्धाओ? ४ पुच्छा, गोयमा ! णो संखेजाओ तीतद्धाओ णो असंखे णो अर्णताओ तीयद्धाओ, सबद्धा णं तीयद्धाओ सातिरेगदुगुणा तीतद्धाणं सबद्धाओ थोवूणए अद्धे, सबद्धा थे भन्ते! किं संखेजाओ अणागयद्धाओ पुच्छा, गोयमा! णो संखेजाओ अणागयद्धाओ णो असंखेजाओ अणागयद्धाओ णो अणंताओ अणागयद्धाओ ६ सबद्धा णं अणागयद्धाओ थोपूणगदुगुणा अणागयद्धा णं सबद्धाओ सातिरेगे अद्धे (७४८)॥ है 'काविहे'त्यादि, 'पजच'त्ति पर्यवा गुणा धर्मा विशेषा इति पर्यायाः, 'जीवपजवा यत्ति जीवधर्मा एवमजीवपर्यवा अपि, 'पजवपर्य निरवसेसं भाणिय'ति 'जहा पन्नवणाए'त्ति पर्यवपदं च-विशेषपदं प्रज्ञापनायां पञ्चमं, तच्चैवं दीप अनुक्रम [८९३ -८९५] समय-संख्या: गणितं ~1781 ~ Page #1783 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [५], मूलं [७४६-७४८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७४६-७४८] व्याख्या-४'जीवपज्जवा णं भंते ! किं संखेज्जा असंखेजा अर्णता, गोयमा ! नो संखेज्जा णो असंखेजा अर्णता' इत्यादीति ॥ २५ शतके प्रज्ञप्तिः द विशेषाधिकारात्कालविशेषसूत्रम्-'आवलिया णमित्यादि, बहुत्वाधिकारे 'आवलियाओ णमित्यादौ 'नो संखेजा लाउद्देशा५ अभयदेवी-18 या वृत्तिः अतीताना|| समय'सि एकस्यामपि तस्यामसङ्ख्याताः समयाः बहुषु पुनरसङ्ख्याता अनन्ता वा स्युनतु सोया इति । 'अणागपद्धा णं || तीतद्धाओ समयाहिय'त्ति अनागतकालोऽतीतकालात्समयाधिकः, कथं ?, यतोऽतीतानागतौ कालावनादित्वानन्तत्वा-||8| गताद्धे सू७४८ 1८८९॥ भ्यां समानौ, तयोश्च मध्ये भगवतः प्रश्नसमयो वर्त्तते, स चाविनष्टत्वेनातीते न प्रविशति अविनष्टत्वसाधादनागते है। क्षिप्तस्ततः समयातिरिक्ता अनागताद्धाभवति, अत एवाह-अनागतकालादतीतः कालः समयोनो भवतीति, एतदेवाह'तीतद्धा णमित्यादि, 'सबद्धा णं तीतद्धाओ सातिरेगदुगुण'त्ति सर्वाद्धा-अतीतानागताद्धाद्वयं, सा चातीताद्धातः | सकाशात् सातिरेकद्विगुणा भवति, सातिरेकत्वं च वर्तमानसमयेनात एवातीताद्धा सर्वाद्धायाः स्तोकोनमर्द्ध, ऊनत्वं च वर्तमानसमयेनैव, एतदेवाह-'तीतद्धा णं सबद्धाए थोवूणए अद्धे'त्ति, इह कश्चिदाह-अतीताद्धातोऽनागताद्धाऽन-1 न्तगुणा, यतो यदि ते वर्तमानसमये समे स्यातां ततस्तदतिक्रमे अनागताद्धा समयेनोना स्यात्ततो व्यादिभिः एवं च समत्वं नास्ति ततोऽनन्तगुणा, सा चातीताद्धायाः सकाशाद्, अत एवानन्तेनापि कालेन गतेन नासी क्षीयत इति, अत्रोच्यते, इह ॥८८९॥ | समत्वमुभयोरप्याद्यन्ताभावमात्रेण विवक्षितमिति चादावेव निवेदितमिति ।। पर्यवा उद्देशकादाबुक्तास्ते च भेदा अपि भवन्तीति निगोदभेदान् दर्शयन्नाह कतिविहाणं भंते ! णिओदा पन्नत्ता?, गोयमा ! दुविहा णिओदा प०, सं०-णिओगाय णि ओयजीवा याद दीप अनुक्रम [८९३ -८९५] निगोद, तस्य भेदा:, ~ 1782~ Page #1784 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७४९ -७५०] दीप अनुक्रम [८९६ -८९७] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः ) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [५] मूलं [७४९-७५० ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः | णिओदा णं भंते ! कतिविहा पन्नत्ता ?, गोयमा ! दुविहा पन्नत्ता, तंजहा सुमनिगोवा य बायरनिओगा य, एवं निओगा भाणिया जहा जीवाभिगमे तहेब निरवसेसं (सूत्रं ७४९ ) ॥ कतिविहे णं भंते । णामे पन्नत्ते ?, गोयमा ! छवि णामे पन्नत्ते, तंजहा-ओदइए जाव सन्निवाइए। से किं तं उदहए णामे ?, उदइए णामे दुविहे प०, सं०- उदर य उदयनिष्कन्ने य, एवं जहा सत्तरसमसए पढमे उद्देसए भावो तहेव इहवि, नवरं इमं नामणाणत्तं, सेसं तहेव जाव सन्निवाइए । सेवं भंते ! २ (सूत्रं ७५० ) ।। २५/५ ।। 'कतिविहे 'त्यादि, 'निगोदा यत्ति अनन्तकायिकजीवशरीराणि 'निगोयजीवा यति साधारणनामकर्मोदयवसिंनो जीवाः, 'जहा जीवाभिगमे त्ति, अनेनेदं सूचितं- 'सुहुमनिगोदा णं भंते ! कतिविहा पन्नत्ता १, गोयमा । दुबिहा पद्मत्ता, तंजहा - पज्जत्तगा य अपजत्तगा य' इत्यादि ॥ अनन्तरं निगोदा उक्तास्ते व जीवपुद्गलानां परिणामभेदाद् भव न्तीति परिणामभेदान् दर्शयन्नाह - 'कतिविहे णं भंते! नामे' इत्यादि, नमनं नामः परिणामो भाव इत्यनर्थान्तरं, 'नवरं इमं नाणसं' ति सप्तदशशते भावमाश्रित्येदं सूत्रमधीतं इह तु नामशब्दमाश्रित्येत्येतावान् विशेष इत्यर्थः ॥ ॥ पञ्चविंशतितमशते पञ्चमः ॥ २५५ ॥ पञ्चमोद्देशकान्ते नामभेद उक्तो, नामभेदाच्च निर्ग्रन्थभेदा भवन्तीत्यतस्ते षष्ठेऽभिधीयन्ते इत्यनेन सम्बन्धेनायातस्यास्यैतास्तिस्रो द्वारगाथा: Eucation internation अत्र पञ्चविंशतितमे शतके पंचम उद्देशकः परिसमाप्तः अथ पञ्चविंशतितमे शतके षष्ठं उद्देशक: आरभ्यते निगोद, तस्य भेदाः, For Parts Only ~ 1783~ wor Page #1785 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [७५१] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७५१] व्याख्या-15 पनवण १ वेद २ रागे ३ कप्प ४ चरित्त ५ पडिसेवणा ६ णाणे ७॥ तित्थे ८ लिंग ९ सरीरे १० खेत्ते ११ ११६२५ शतके प्रज्ञप्तिः काल १२ गइ १३ संजम १४ निगासे १५॥१॥ जोगु १६ वओग १७ कसाए १८ लेसा १९ परिणाम २० उद्देशः५ अभयदेवी- बंध २१ वेदे य २२ । कम्मोदीरण २३ उपसंपजहन २४ सन्ना य २५ आहारे २६ ॥२॥ भव २७ आगरिसे ||3| निगोदा या वृत्तिः२ २८ कालं २९तरे य ३० समुग्धाय ३१ खेत ३२ फुसणा य ३३ । भाचे ३४ परिणामे ३५ विष अप्पाबहुपं ३६ नामच सू ॥८९०॥ीट नियंठाणं ३७ ॥३॥ रायगिहे जाव एवं वयासी-कति णं भंते!णियंठा पन्नत्ता?, गोयमा! पंच णियंठा पन्नत्ता. ७४९-७५० तंजहा-पुलाए बउसे कुसीले णियंठे सिणाए ॥ पुलाए णं भंते ! कतिविहे पन्नते, गोयमा! पंचविहे प०,तं-8 उद्देशः६ नाणपुलाए दंसणपुलाए चरितपुलाए लिंगपुलाए अहासुहमपुलाए णामं पंचमे। बउसे णं भंते! कतिविहे प०१, निर्ग्रन्थेषु भेदवेदी | गोयमा ! पंचविहे प०, तं०-आभोगवउसे अणाभोगवउसे संवुडब उसे असंवुडपउसे अहामुहमसे णाम | सू ७५१ पंचमे । कुसीले णं भंते ! कतिविहे प०१, गोयमा ! दुविहे प० तं०-पडिसेवणाकुसीले य कसापकुसीले य, पडिसेवणाकुसीले णं भंते ! कतिविहे पन्नत्ते ?, गोयमा! पंचविहे प०, तंजहा-नाणपडिसेवणाकुसीले दसणदि पडिसेवणाकुसीले चरित्तपडिसेवणासीले लिंगपडिसेवणाकुसीले अहासुहमपडिसेवणाकुसीले णाम पंच मे, कसायकुसीले णं भंते ! कतिविहे पन्न?, गोयमा! पंचविहे पं०२०-नाणकसायकुसीले दसणकसाय कुसीले चरित्तकसायकुसीले लिंगकसायकसीले अहासूहमकसायकुसीले णाम पंचमे । नियंठे णं भंते ! द|| कतिविहे प०१, गोयमा । पंचविहे पं०, तंजहा-पढमसमयनियंठे अपढमसमयनियंठे चरमसमयनियंठे अच गाथा: NACSCOSCOOKS XXSHIGA दीप अनुक्रम [८९८-- -९०१] निर्ग्रन्थः, तस्य स्वरुपम्, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~ 1784 ~ Page #1786 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [७५१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७५१] गाथा: मसमयनियंठे अहामुष्ठमनियंठे णामं पंचमे । सिणाए णं भंते ! कतिविहे प०१, गो. पंचविहे प० तं०- दि अच्छवी १ असवले २ अकम्मसे ३ संसुद्धनाणदंसणधरे अरहा जिणे केवली ४ अपरिस्साची ५३१पुलाए णं भंते। किं सवेयए होजा अवेदए होज्जा ?, गोयमा! सवेयए होला णो अवेयए होजा, जइ सवेपए होजा किं इस्थिवेदए होजा पुरिसवेयए पुरिसनपुंसगवेदए होजा, गोयमा! नो इस्थिवेदए होजा पुरिसवेयए होज्जा पुरिसनपुंसगवेयए वा होजा। बउसे गंभंते !किं सवेदए होजा अवेदए होजा, गोयमा! सवेदए होजा णो अवेदए होजा, जइ सवेदए होजा किं इधिवेयए होजा पुरिसवेयए होना पुरिसनपुंसगवेदए होजा, 5 गोयमा! इत्थिवेयए वा होजा पुरिसवेयए वा होजा पुरिसनपुंसगवेयए वा होजा, एवं पडिसेवणाकुसीलेवि.. कसायकुसीले णं भंते ! किं सवेदए ? पुच्छा, गोयमा ! सवेदए वा हो. अवेदए वा हो, जड अवेवए किं है *उवसंतवेदए खीणवेदए हो०१, गोयमा । उवसंतवेदए वा खीणवेदए वा हो०, जइ सवेयए होजा किं इस्थि-15 ॐ वेदए पुच्छा, गोयमा ! तिमुवि जहा घउसो।णियंठे णं भंते किं सवेदए पुच्छा, गोषमा! णो सवेयए होजा दि अवेयए हो, जइ अवेयए होकि उवसंत पुच्छा, गोयमा ! उवसंतवेयए वा होइ खीणवेयए वा होजा सिणाए णं भंते । किं सवेयए होजा?, जहा नियंठे तहा सिणाएवि, नवरं णो उवसंतवेयए होजा खीणवेयए| होजा २॥ (सूत्रं ७५१) 'पण्णवणे त्यादि, एताः पुनरुद्देशकार्थावगमगम्या इति, तत्र 'पन्नवण'तिद्वाराभिधानायाह-रायगिहे 'त्यादि, 'कति दीप अनुक्रम [८९८-- -९०१] airmanasurary.org निर्ग्रन्थः, तस्य स्वरुपम्, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~ 1785~ Page #1787 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७५१] गाथा: दीप अनुक्रम [८९८- -९०१] व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ८९१ ॥ “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [६], मूलं [७५१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः | ण' मित्यादि 'नियंट' ति निर्गताः सवाह्याभ्यन्तराष्ट्रग्थादिति निर्मन्थाः साधवः, एतेषां च प्रतिपन्नसर्ववित्तीनामपि विचि| चारित्र मोहनीय कर्मक्षयोपशमादिकृतो भेदोऽवसेयः, तत्र 'पुलाय'त्ति पुलाको - निस्सारो धान्यकणः पुलाकवरपुलाकः संयमसारापेक्षया, स च संयमवानपि मनाकू तमसारं कुर्वन् पुलाक इत्युच्यते, बडसे' त्ति बकुशं शवलं कर्बुरमित्यनर्थान्तरं, | ततश्च वकुशसंयमयोगाद्वकुशः 'कुसीले'त्ति कुत्सितं शीलं चरणमस्येति कुशीलः 'नियंटे'त्ति निर्गतो ग्रन्थात्-मोहनीयकर्माख्यादिति निर्मन्थः 'सिणाए'सि स्नात इव स्नातो घातिकर्म्मलक्षणमलपटलक्षालनादिति । तत्र पुलाको द्विविधो लब्धिप्रति सेवाभेदात्, तत्र लब्धिपुलाको लब्धिविशेषवान्, यदाह - "संघाइयाण कज्जे चुन्निज्जा चकवट्टिमवि जीए। तीए लद्धीऍ जुओ लद्धिपुलाओ मुणेयधो ॥ १ ॥” [ सङ्घादिकानां कार्ये यया चक्रवर्त्तिनमपि चूरयेत्तया लब्ध्या युतो लब्धिलाको ज्ञातव्यः ॥ १ ॥ ] अन्ये त्वाहु:- आसेवनतो यो ज्ञानपुलाकस्तस्येयमीदृशी लब्धिः स एव लब्धिपुलाको न तद्व्यतिरिक्तः कश्चिदपर इति । आसेवनापुलाकं पुनराश्रित्याह - 'पुलाए णं मंते 'इत्यादि, 'नाणपुलाए'ति ज्ञानमा| श्रित्य पुलाकस्तस्यासारताकारीविराधको ज्ञानपुलाकः, एवं दर्शनादिपुलाकोऽपि, आह च - "खेलियाइदूसणेहिं नाणं संकाइएहिं सम्मतं । मूलुत्तरगुणपडि सेवणाइ चरणं विराहेइ ॥ १ ॥ लिंगपुलाओ अनं निकारणओ करेइ जो सिंगं । मणसा अकवियाणं निसेवओ होइ असुमो ॥ २ ॥” [ स्खलितादिदूपणैर्ज्ञानं शङ्कादिभिः सम्यक्त्वं मूलोत्तरगुणप्रतिसेवनया चारित्रं विराधयति ॥ १ ॥ लिङ्गलाकोऽन्यत् निष्कारणतः करोति यो लिङ्गम् । मनसाऽकल्पितानां निषेवको भवति यथासूक्ष्मः ॥ २ ॥ ] वकुशो द्विविधो भवत्युपकरणशरीरभेदात्, तत्र वस्त्रपात्राद्युपकरण विभूषानुवर्त्तन Education International निर्ग्रन्थः, तस्य स्वरुपम्, भेदाः इत्यादि विविध विषय-वक्तव्यता For Parts Only ~ 1786~ २५ शतके उद्देशः ५ निगोदा नामच सू ७४९.७५० उद्देशः ६ निर्मन्थेषु भेदवेदी सू ७५१ ॥८९१ ॥ wor Page #1788 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [७५१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७५१] गाथा: शील उपकरणवकुशः करचरणनखमुखादिदेहावयवविभूषाऽनुयत्ती शरीरबकुशा, स चायं द्विविधोऽपि पश्चविधः, तथा चाह-'बउसे ण'मित्यादि, 'आभोगवउसे त्ति आभोगः-साधूनामकृत्यमेतच्छरीरोपकरणविभूषणमित्येवं ज्ञानं तत्प्रधानो| बकुश आभोगबकुशः एवमन्येऽपि, इहाप्युक्तम्-"आभोगे जाणतो करेइ दोसं अजाणमणभोगे । मूलुत्तरेहिं संवुड विवरीअ असंवुडो होइ ॥१॥ अच्छिमुह मज्जमाणो होइ अहासुहुमओ तहा बउसो । अहवा जाणिज्जतो असंवुडो संवुडो इयरो॥२॥"[जानानो दोष करोत्याभोगः अजानानोऽनाभोगो मूलोत्तरयोः संवृतोऽसंवृतो भवतीतरः॥१॥XI अक्षिमुखं मार्जयन् भवति यथासूक्ष्मस्तथा बकुशः । अथवा ज्ञायमानोऽसंवृतः इतरः संवृतः ॥ २॥] 'पडिसेवणाकु-10 8 सीले यत्ति तत्र सेवना-सम्यगाराधना तत्प्रतिपक्षस्तु प्रतिषेवणा तया कुशीला प्रतिसेवनाकुशील: 'कसायकुसीले'त्ति | कषायैः कुशील कपायकुशीलः 'नाणपडिसेवणाकुसीले'त्ति ज्ञानस्य प्रतिषेषणया कुशीलो ज्ञानप्रतिषेवणाकुशील: एवमन्येऽपि, उक्तञ्च-"इह नाणाइकुसीलो उवजीवं होइ नाणपभिईए। अहसुहुमो पुण तुस्से एस तवस्सित्तिसंसाए॥१॥" ४||[ज्ञानप्रभृतिकानुपजीवन्निह ज्ञानादिकुशीलो भवति यथासूक्ष्मः पुनरेष तपस्वीति प्रशंसया तुष्यति ॥१॥"] 'नाण| कसायकुसीले'त्ति ज्ञानमाश्रित्य कषायकुशीलो ज्ञानकषायकुशीला, एवमन्येऽपि, इह गाथा:-"णाणंदसणलिंगे जो जुंजइ कोहमाणमाईहिं । सो नाणाइकुसीलो कसायओ होइ विन्नेओ ॥१॥चारित्तमि कुसीलो कसायओ जो पयच्छई ४ सावं । मणसा कोहाईप निसेवयं होइ अहसुहमो ॥२॥अहवावि कसाएहिं नाणाईणं विराहओ जोउ।सो नाणाइकुसीलो ओ वक्खाणभेएणं ॥३॥"[ज्ञानदर्शनलिङ्गानि यः क्रोधमानादिभिर्युनक्ति स ज्ञानादिकुशीलः कषायतो भवति दीप CASSOCRACROA* अनुक्रम [८९८-- -९०१] निर्ग्रन्थः, तस्य स्वरुपम, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~1787~ Page #1789 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [७५१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७५१] गाथा: व्याख्या-16 विज्ञेयः ॥ १॥ यः कषायांच्छापं प्रयच्छति स चारित्रे कुशीलो मनसा क्रोधादीनिषेत्रमाणो भवति यथासूक्ष्मः ॥२॥ २५ शतके प्रज्ञप्तिः अथवाऽपि यस्तु कषायैानादीनां विराधकः स ज्ञानादिकुशीलो ज्ञेयो व्याख्यानभेदेन ॥३॥] 'पढमसमयनियंठे उद्देशः५ अभयदेवी- इत्यादि, उपशान्तमोहाद्धायाः क्षीणमोहच्छमस्थाद्धायाश्चान्तर्मुहर्सप्रमाणायाः प्रथमसमये वर्तमानः प्रथमसमयनिर्मन्थः | | निगोदा या वृत्तिः२ शेषेवप्रथमसमयनिर्ग्रन्थः, एवं निम्रन्थाडायाश्चरमसमये चरमसमयनिर्मन्धः शेषेवितरः, सामान्येन तु यथासूक्ष्मेति| | नामच सू ॥८९२॥ पारिभाषिकी सज्ञा, उक्तं चेह-"अंतमुहुत्तपमाणयनिग्गंधद्धाइ पढमसमयंमि । पढमसमयंनियंठो अन्नेसु अपढमसमओ | सो॥१॥ एमेव तयद्धाए चरिमे समयंमि चरमसमओ सो। सेसेसु पुण अचरमो सामनेणं तु अहसुहमो ॥२॥ उद्देशः६ [अन्तर्मुहुर्तप्रमाणनिम्रन्थाद्धायाः प्रथमसमये प्रथमसमयनिर्ग्रन्थः अन्येष्वप्रथमसमयः सः॥१॥ एवमेव तदद्धायाश्चर सू७५१ मसमये चरमसमयः यः शेषेषु स पुनरचरमः सामान्येन तु यथासूक्ष्मः ॥२॥]"अच्छवी'त्यादि, 'अच्छवी'त्ति अव्यथक इत्येके, छवियोगाच्छवि:-शरीरं तद्योगनिरोधेन यस्य नास्त्यसावच्छविक इत्यन्ये, क्षपा-सखेदो व्यापारस्तस्या अस्ति| त्वात्क्षपी तनिषेधादक्षपीत्यन्ये, धातिचतुष्टयक्षपणानन्तरं वा तत्क्षपणाभावादक्षपीत्युच्यते १ 'अशबलः' एकान्तविशु-II चरणोऽतिचारपङ्काभावात् २ 'अकाशः' विगतघातिका ३ 'संशद्धज्ञानदर्शनधर' केवलज्ञानदर्शनधारीति चतुर्थः अर्हन जिनः केवलीत्येकार्थ शब्दत्रयं चतुर्थस्नातकभेदार्थाभिधायकम् ४ 'अपरिश्रावी' परिश्रवति-आश्रवति G ८९२॥ कर्म बनातीत्येवंशीलः परिश्रावी तन्निषेधादपरिश्रावी-अवन्धको निरुद्धयोग इत्यर्थः, अयं च पञ्चमः स्नातकभेदा, उत्तराध्ययनेषु स्वईन जिनः केवलीत्ययं पञ्चमो भेद उक्का, अपरिश्रावीति तु नाधीतमेव, इह चावस्थाभेदेन भेदो न दीप अनुक्रम [८९८-- -९०१] है निर्ग्रन्थः, तस्य स्वरुपम्, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~1788~ Page #1790 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७५१] गाथा: दीप अनुक्रम [८९८- -९०१] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [६], मूलं [७५१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः केनचिद्वृत्तिकृतेहाम्यत्र च ग्रन्थे व्याख्यातस्तत्र चैवं संभावयामः - शब्दनयापेक्षयैतेषां भेदो भावनीयः शक्रपुरन्दरादिवदिति, प्रज्ञापनेति गतम् ॥ अथ वेदद्वारे - 'नो अवेयर हो 'त्ति पुलाकबकुशप्रतिसेवाकुशलानामुपशमक्षपकश्रेण्योरभावात् 'नो इस्थिवेयए 'त्ति स्त्रियाः पुलाकलब्धेरभावात् 'पुरिसनपुंसगवेयए त्ति पुरुषः सन् यो नपुंसक वेदको वर्द्धितकत्वादिभावेन भवत्यसी पुरुषनपुंसकवेदकः न स्वरूपेण नपुंसकवेदक इतियावत् । 'कसायकुसीले ण'मित्यादि, 'उवसंतवेदए वा होला खीणवेयए वा होज 'त्ति सूक्ष्मसम्परायगुणस्थानकं यावत् कषाय कुशीलो भवति, स च प्रमत्ताप्रमत्तापूर्वकरणेषु सवेदः अनिवृत्तिबादरे तूपशान्तेषु क्षीणेषु वा वेदेष्ववेदः स्यात् सूक्ष्मसम्पराये चेति, 'नियंठे पण' मित्यादौ 'उवसंतवेयए वा होजा खीणवेयए वा होज 'ति श्रेणिद्वये निर्ग्रन्थत्वभावादिति । 'सिणाए ण' मित्यादौ 'नो उवसंतवेयए होज्जा खीणवेयए होज' ति क्षपकश्रेण्यामेव स्नातकत्वभावादिति ॥ रागद्वारे पुलाए णं भंते किं सरागे होला वीयरागे होला ?, गोयमा । सरागे होजा णो वीयरागे होजा, एवं जाव कसायकुसीले । नियंठे णं भंते । किं सरागे होता ? पुच्छा, गोयमा ! णो सरागे होजा वीपरागे होबा, जइ वीपरागे होज्या किं उवसंतकसायवीयरागे होजा खीणकसायवीयरागे वा होजा ?, गोयमा उबसंतकसायवीयरागेवा होजा खीणकसायवीयरागे वा होजा, सिगाए एवं चेव, नवरं णो उवसंतकसायवीयरागे होज्जा स्वीणकसायवीयरागे होज्जा ३ || (सूत्रं ७५२) पुलाए णं भंते । किं ठियकप्पे होजा अद्वियकप्पे | होला ? गोयमा ! ठिपकप्पे वा होज्जा अद्वियकप्पे वा होजा, एवं जाव सिणाए । पुलाए णं भंते । किं जिणकप्पे निर्ग्रन्थः, तस्य स्वरुपम्, भेदाः इत्यादि विविध विषय-वक्तव्यता For Parts Only ~ 1789~ www.andrary org Page #1791 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [७५२-७५५] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७५२-७५५]] ८९शा व्याख्या- होजा धेरकप्पे होजा कप्पातीते होजा?, गोयमा! नो जिणकप्पे होजा थेरकप्पे होजा णो कप्पातीते || २५ शतके प्रज्ञप्तिःहोजा । बउसे गं पुच्छा, गोयमा! जिणकप्पे वा होजा धेरकप्पे वा होज्जा नो कप्पातीते होजा, एवं पहि- उद्देशः६ अभयदेवी-४ सेवणाकुसीलेवि । कसायकुसीले णं पुच्छा, गोयमा ! जिणकप्पे वा होजा धेरकप्पे होजा कप्पातीते वा रागादिकया वृत्तिा होज्जा । नियंठे णं पुच्छा, गोयमा नो जिणकप्पे होजा नो घेरकप्पे होजा कप्पातीते होजा, एवं सिणाएवि ल्पा:सयंमाः [४॥ (सूत्रं ७५३) पुलाए णं भंते ! किं सामाइयसंजमे होजा छेओवट्ठावणियसंजमे होजा परिहारविसुद्धि प्रतिसेवासू ७५२-७५५ यसंजमे होज्जा सुहमसंपरागसंजमे होज्जा अहक्खायसंजमे होजा?, गोयमा ! सामाइयसंजमे वा होजा छेओवट्ठावणियसंजमे वा होजा णो परिहारविसुद्धियसंजमे होजा णो मुहुमसंपरागे होजा णो अहक्खाय|संजमे होजा, एवं बउसेवि, एवं पडिसेवणाकुसीले वि, कसायकुसीले णं पुच्छा, गोपमा ! सामाइयसंजमे वा होजा जाव सुहुमसंपरागसंजमे वा होजा णो अहक्खायसंजमे होजा। नियंठे णं पुच्छा, गोयमा ! णो सामाइयसंजमे होजा जाव णो मुहमसंपरागसंजमे हो. अहक्खायसं० होजा, एवं सिणाएचि ५॥(सर्व ७५४) पुलाए णं भंते ! किं पडिसेवए होजा अपडिसेवए होजा, गोयमा! पडिसेवए होजा णो अपडिसेवए हो ज्जा, जइ पडिसेवए होना किं मूलगुणपडिसेवए होज्जा उत्तरगुणपडिसेवए होजा!, गोयमा ! मूलगुणपडिहा संवए वा होजा उत्तरगुणपडिसेवए वा होजा, मूलगुण पडिसेवमाणे पंचण्हं आसवाणं अन्नपरं पडिसेवेजा, उत्त-I||८९३॥ रगुण पडिसेवमाणे दसविहस्स पञ्चक्खाणस्स अन्नयरं पडिसेवेजा । यउसे णं पुच्छा , गोयमा! पडिसेवए हो-|| AAAAA5 दीप अनुक्रम [९०२-९०५] RELIGunintentATHREE निर्ग्रन्थः, तस्य स्वरुपम, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~ 1790~ Page #1792 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [७५२-७५५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७५२-७५५]] GANGOSSGCC-OCNG जा णो अपडिसेवए होजा, जइ पडिसेवए होज्जा किं मूलगुणपडिसेवए होज्जा उत्तरगुणपडिसेवए वा होजा?, गोयमा ! णो मूलगुणपडिसेवए होजा उत्तरगुणपडिसेवए होज्जा, उत्तरगुण पडिसेवमाणे दसविहस्स पञ्चक्खाणस्स अन्नयरं पडिसेचेजा, पडिसेवणाकुसीले जहा पुलाए । कसायकुसीले णं पुच्छा, गोयमा! णो |पडिसेवए होजा अपडिसेवए होज्जा, एवं निग्गंथेवि, एवं सिणाएवि ६॥ (सूत्रं ७५५) 'पुलाए णं भंते ! सिरागे'त्ति सरागः-सकषायः॥ कल्पद्वारे-'पुलाए णमित्यादि 'पुलाए णं भंते ! किं ठिय-/४ कप्पे'त्यादि, आचेलक्यादिषु दशसु पर्दषु प्रथमपश्चिमतीर्थङ्करसाधवः स्थिता एव अवश्यं तत्पालनादिति तेषां स्थितिकपस्तत्र वा पुलाको भवेत् , मध्यमतीर्थहरसाधवस्तु तेषु स्थिताश्चास्थिताश्चेत्यस्थितकल्पस्तेषां तत्र या पुलाको भवेत् । एवं सर्वेऽपि, अथवा कल्पो जिनकल्पः स्थविरकल्पश्चेति द्विधेति तमाश्रित्याह-'पुलाए णं भंते ! किं जिणकप्पे इत्यादि, 'कप्पातीते'त्ति जिनकल्पस्थविरकल्पाभ्यामन्यत्र । 'कसायकुसीले ण मित्यादी 'कप्पातीते था होज'त्ति कल्पातीते या कपायकुशीलो भवेत, कल्पातीतस्य छद्मस्थस्य तीर्थकरस्य सकपायित्वादिति । 'नियंठे ण'मित्यादौ || 2 | 'कप्पातीते होज्जत्ति निर्ग्रन्थः कल्पातीत एव भवेद् , यतस्तस्य जिनकल्पस्थविरकल्पधा न सन्तीति । चारित्रद्वारं व्यक्तमेष ॥ प्रतिसेवनाद्वारे च-'पुलाए ण' मित्यादि, 'पडिसेवए'त्ति संयमप्रतिकूलार्धस्य सम्बलनकपायोदयासेवकः प्रतिसेवकः संयमविराधक इत्यर्थः 'मलगुणपडिसेवए'त्ति मूलगुणाः-प्राणातिपातविरमणादयस्तेषां प्रातिकूल्येन | सेवको मूलगुणप्रतिसेवका, एवमुत्तरगुणप्रतिसेवकोऽपि नवरमुत्तरगुणा-दशविधप्रत्याख्यानरूपाः, 'दसविहस्स पञ्चक्खा दीप अनुक्रम [९०२-९०५] RELIGunintentATHREE निर्ग्रन्थः, तस्य स्वरुपम, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~ 1791~ Page #1793 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७५२ -७५५] दीप अनुक्रम [९०२ -९०५] व्याख्या प्रज्ञठिः अभयदेवीया वृत्तिः२ “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२५], वर्ग [-], अंतर् शतक [-], उद्देशक [६], मूलं [७५२-७५५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः णस्स त्ति तत्र दशविधं प्रत्याख्यानं 'अनागतमइकंत कोडीसहिय' मित्यादि प्राग्व्याख्यातस्वरूपम्, अथवा 'नवकार पोरिसीए' इत्यायावश्यकप्रसिद्धम् 'अन्नपरं पडिसेवेज'त्ति एकतरं प्रत्याख्यानं विराधयेत् उपलक्षणत्वाच्चास्य पिण्डवि शुद्धधादिविराधकत्वमपि संभाव्यत इति ६ ॥ ज्ञानद्वारे पुलाए णं भंते! कतिसु नाणेसु होज्जा ?, गोपमा ! दोसु वा तिसु या होज्जा, दोसु होजमाणे दोसु ॥८९४॥ ५ आभिणिबोहियनाणे सुअनाणे होना तिसु होमाणे तिसु आभिणिबोहियनाणे सुयनाणे ओहिनाणे होना, एवं बडसेवि, एवं पडिसेवणाकुसीलेवि, कसायकुसीले णं पुच्छा, गोयमा ! दोसु वा तिसु वा चउसु वा होज्जा, दोस्र होमाणे दोसु आभिणिबोहियनाणे सुयनाणे होजा, तिसु होमाणे तिसु आभिणियोहियनाणसुयनाणओहिनाणेसु होजा अहवा तिसु होमाणे आभिणिबोहियनाणसुवनाणमणपञ्जवनाणेसु होजा, चउसु होजमाणे चसु आभिणिबोहियनाणसुपनाणओहिनाणमणपञ्चवनाणेसु होजा, एवं नियंठेवि । सिणाए णं पुच्छा, गोयमा । एगंमि केवलनाणे होया । (सूत्रं ७५६) पुलाए णं भंते! केवतियं सुयं अहिजेज्जा १. गोयमा ! जहन्त्रेणं नवमस्स पुवस्स ततियं आयारवत्थं, उक्कोसेणं नव पुवाई अहिलेजा । उसे पुच्छा, गोयमा ! जहन्त्रेणं अह पवयणमायाओ उक्कोसेणं दस पुवाई अहिलेजा । एवं पडि सेवणाकुसीलेवि । कसायकसीले पुच्छा, गोपमा ! जहनेणं अट्ठ पवयणमापाओ उकोसेणं चोदस पुबाई अहिज्जेज्जा, एवं नियंठेवि । सिगाए पुच्छा, गोषमा ! सुयवतिरित्ते होना ७ ॥ ( सूत्रं ७५७ ) निर्ग्रन्थः, तस्य स्वरुपम्, भेदाः इत्यादि विविध-विषय-वक्तव्यता For Parts Only ~ 1792~ २५ शतके उद्देशः ६ ज्ञानश्रुते सू ७५६-७५७ ॥८९४॥ Page #1794 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७५६ -७५७] दीप अनुक्रम [९०६ -९०७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [६], मूलं [७५६-७५७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं ७ अभयदेवसूरि-रचित वृत्तिः व्या. १५० अभिनिवोधिकादिज्ञानप्रस्तावात् ज्ञानविशेषभूतं श्रुतं विशेषेण चिन्तयन्नाह - 'पुलाए णं भंते! केवइयं सुर्य' |मित्यादि, 'जज्ञेणं अट्ठ पवयणमायाओ'त्ति अष्टप्रवचनमातृपालन रूपत्वाच्चारित्रस्य तद्वतोऽष्टप्रवचनमातृपरिज्ञानेनावश्यं भाव्यं ज्ञानपूर्वकत्वाच्चारित्रस्य तत्परिज्ञानं च श्रुतादतोऽष्टप्रवचनमातृप्रतिपादनपरं श्रुतं वकुशस्य जघन्यतोऽपि भवतीति, तच्च 'अट्टहं पवयणमाईणं' इत्यस्य यद् विवरणसूत्रं तत्संभाव्यते, यत्पुनरुत्तराध्ययनेषु प्रवचनमातृनामकमध्ययनं तद्गुरुत्वाद्विशिष्टतर श्रुतत्वाच्च न जघन्यतः संभवतीति, बाहुल्याश्रयं चेदं श्रुतप्रमाणं तेन न माषतुपादिना व्यभिचार इति ॥ तीर्थद्वारे- here in किं तत्थे होजा अतित्थे होजा ?, गोषमा ! तित्थे होला णो अतित्थे होला, एवं बसेवि, एवं पढिसेवणाकुसीलेवि । कसायकुसीले पुच्छा, गोयमा ! तित्थे वा होज्जा अतित्थे वा होज्जा, जह | अतित्थे होज्या किं तित्थयरे होजा पसेयबुद्धे होला ?, गोयमा ! तित्थगरे वा होया पत्तेयबुद्धे वा होजा, एवं नियंठेवि, एवं सिणाएवि ८ ॥ सूत्रं ७५८) पुलाए णं भंते । किं सलिंगे होजा अन्नलिंगे होजा गिहिलिंगे होला ?, गोयमा ! दवलिंगं पहुच सलिंगे वा होना अन्नलिंगे वा होजा गिहिलिंगे वा होजा, भावलिंगं पडुथ नियमा सलिंगे होला एवं जाव सिणाए ९ ॥ सूत्रं ७५९) पुलाए णं भंते! कदसु सरीरेसु होजा १, गोधमा ! तिसु ओरालियतेपाकम्मएस होजा, बउसे णं भंते! पुच्छा, गोयमा ! तिसु वा चउसु वा होजा, तिसु होमाणे तिसु ओरालियतेयाकम्मएस होजा, चउसु होमाणे चउसु ओरालियवे उद्दियतेथा निर्ग्रन्थः, तस्य स्वरुपम्, भेदाः इत्यादि विविध-विषय-वक्तव्यता For Parts Only ~ 1793~ Page #1795 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [७५८-७६१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: २५ शतक 0-%EG प्रत सूत्रांक [७५८-७६१] व्याख्या कम्मएसु होजा, एवं पडिसेवणाकुसीलेवि । कसायकुसीले पुच्छा, गोयमा ! तिसु वा चउसु वा पंचसु वा । प्रज्ञप्तिः उद्देशः६ अभयदेवी-द होजा, तिसु होजमाणे तिसु ओरालियतयाकम्मएस होज्जा, चउसु होमाणे चउसु ओरालियचेउवियतेयाकम्मएसु होज्या पंचसु होमाणे पंचसु ओरालियवेउवियआहारगतेयाकम्मएसु होजा, णियंठे सिणाओय पुलाकादेया वृत्तिः२ स्तीर्थलिंगजहा पुलाओ॥१०॥(सूत्रं ७६०) पुलाए णं भंते! किं कम्मभूमीए होजा अकम्मभूमीए होजा,|४|| शरीरभूम॥८९५॥ गोयमा ! जम्मणसंतिभावं पडुच कम्मभूमीए होला जो अकम्मभूमीए होजा, बउसे णं पुच्छा, गोयमा ! यः सू जम्मणसंतिभावं पड्डुच्च कम्मभूमीए होजा जो अकम्भूमीए होजा, साहरणं पहुच्च कम्मभूमीए वा होजा ||७५८-७६१ [अकम्मभूमीए वा होजा, एवं जाव सिणाए ॥११ ।। (सूत्रं ७६१) 'तित्थेति सङ्के सति, 'कसायकुसीले 'त्यादि कषायकुशीलश्छद्मस्थावस्थायां तीर्थकरोऽपि स्यादतस्तदपेक्षया तीर्थअवच्छेदे च तदन्योऽप्यसौ स्यादिति तदन्यापेक्षया च "अतित्थे वा होज्ने'त्युच्यते, अत एवाह-जइ अतित्थे होवा किं तित्थयरे होज्जेत्यादि । लिङ्गद्वारे लिहं द्विधा-द्रव्यभावभेदात् , तत्र च भावलिङ्ग-ज्ञानादि, एतच्च वलि-131 | अमेव, ज्ञानादिभावस्याहतानामेव भावात् , द्रव्यलिङ्गंतु देधा-स्वलिङ्गपरलिङ्गभेदात्, तत्र स्वलित-रजोहरणादि, पर-14। | लिङ्गं च द्विधा-कुतीर्थिकलिन गृहस्थति चेत्यत आह-पुलाए णं भंते । किं सलिंगे'त्यादि । त्रिविधलिङ्गेऽपि भवेदू, द्रव्यलिझानपेक्षत्वाचरणपरिणामस्येति ॥ शरीरद्वार व्यका क्षेत्रद्वारे-'पुलाए णं भंते ! किं कम्मभूमीए'18|| इत्यादि, 'जम्मणसंतिभावं पञ्चति जन्म-स्वादः सझावच-विवक्षितक्षेत्रादन्यत्र तत्र वा जातस्य तत्र चरणभावेना MAGACASNA दीप अनुक्रम [९०८-९११] SARELIGunintentTATASHREE निर्ग्रन्थः, तस्य स्वरुपम्, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~ 1794 ~ Page #1796 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७५८ -७६१] दीप अनुक्रम [९०८ -९११] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [६], मूलं [७५८-७६१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः तित्यमेव तषोश्च समाहारद्वन्द्रोऽतस्तत्प्रतीत्य पुलाकः कर्म्मभूमौ भवेत्, तत्र जायते विहरति च तत्रैवेत्यर्थः, अकर्म्मभूमौ पुमरसौ न जायते तज्जातस्य चारित्राभावात् न च तत्र वर्त्तते, पुलाकलब्धौ वर्त्तमानस्य देवादिभिः संहर्तुमशक्यत्वात् । कुशसूत्रे 'मो अकम्मभूमीए होज त्ति अकर्म्मभूमौ बकुझो न जन्मतो भवति स्वकृतविहारतश्च परकृतविहारतस्तु कर्मभूम्यामकर्म्मभूम्यां च संभवतीत्येतदेवाह-'साहरणं पहुचेत्यादि, इह च संहरणं- क्षेत्रान्तरात् क्षेत्रान्तरे देवादिभिर्मयनम् ॥ कालद्वारे gote णं भंते । किं ओसप्पिणिकाले होला उस्सप्पिणिकाले हो० णोओसप्पिणिणोउस्सप्पिणिकाले | वा होजा १, गोयमा ! ओसप्पिणिकाले वा होजा उस्सप्पिणिकाले वा होजा नोडस्सप्पिणिनोओसप्पिणि| काले वा होजा, जइ ओसप्पिणिकाले होजा किं सुसमसुसमाकाले होज्जा १ सुसमाकाले होखा २ सुसमदू| समाकाले होला ३ दूसमसुसमाकाले होज्या ४ दूसमाकाले होला ५ दूसमसमाकाले होजा २१, गो० ! जंभणं पहुच यो सुसमसुसमाकाले होजा १ णो सुसमाकाले होज्जा २ सुसमद्समाकाले होला ३ दूसमसुस| माकाले वा होज्जा ४ णो दूसमाकाले होजा ५ णो दूसमसमाकाले होज्जा ६, संतिभावं पहुच णो सुसमसुस माकाले होखा णो सुसमाकाले होला सुसमद्समाकाले वा होजा दूसमसुसमाकाले वा होज्जा दूसमाकाले वा होजा णो दूसमसमाकाले होज्जा, जह उस्सप्पिणिकाले होखा किं दुसमदूसमाकाले होजा दूसमाका ले होजा दूसमसुसमाकाले होजा सुसमद्समाकाले होजा सुसमाकाले होला सुसमसुसमाकाले होजा ?, can Internation निर्ग्रन्थः, तस्य स्वरुपम्, भेदाः इत्यादि विविध-विषय-वक्तव्यता For Pale Only ~ 1795~ Page #1797 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [७६२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७६२] व्याख्या-गा || गोजमणं पडच णो दूसमसमाकाले होजा १ दसमाकाले वा होजा २ दसमसुसमाकाले वा होजासुस-टि२५ शतक प्रज्ञप्तिमसमाकाले चा होजा ४ णो सुसमाकाले होजा ५ णो सुसमसुसमाकाले होजा ६, संतिभावं पडच णो- उद्देशः६ अभयदेवी-3 दूसमदूसमाकाले होज्जा १ दूसमाकाले होज्जा २दूसमसुसमाकाले वा होज्जा ३ सुसमदूसमाकाले या होज्जा ४४ पुलाकादे या वृत्तिः २॥दाणो सुसमाकाले होजा ५ णो सुसममुसमाकाले होजा ६ । जइ णोजस्सप्पिणिनोअवसप्पिणिकाले होजा कालः सू ७६२ ॥८९६॥ किं सुसमसुसमापलिभागे हो सुसमपलिभागे० सुसमदूसमापलिभागे हो दूसमसुसमापलिभागे?, गोयमा! जमणं संतिभावं च पडुच णो सुसमसुसमापलिभागे होजा णो सुसमपलिभागे० णो दूसमदूसमापलिभागे होजा दूसमसुसमापलिभागे हो। बउसे णं पुच्छा, गोयमा ! ओसप्पिणिकाले वा होजा उस्सप्पिणिकाले वा हो० नोओसप्पिणिनोउस्सप्पिणिकाले वा होजा, जइ ओसप्पिणिकाले हो. किं सुसमसुसमाकाले पुच्छण, गोयमा! जमणं संतिभावं च पहुच णो सुसममुसमाकाले होजा णो सुसमाकाले होजा सुसमदूसमाकाले वा होजा दूसमसुसमाकाले वा होजा दूसमाकाले वा हो. णो दूसमसमाकाले हो, साहरणं पहुंच अन्नयरे समाकाले होना । जइ उस्सप्पिणिकाले होजा किं दूसमदूसमाकाले हो०६१ पुच्छा, गोयमा ! जम्मणं पडचणो दसमदसमाकाले होजा जहेव पुलाए, संतिभावं पहुच णो दूसमदूसमाकाले | होजा णो दूसमाकाले होजा एवं संतिभावेणवि जहा पुलाए जाव णो सुसमसुसमाकाले हो०, साहरणं ट्र पडुच अन्नपरे समाकाले हो । जइ नोओसप्पिणिनोउस्सप्पिणिकाले हो? पुच्छा, गोयमा ! जम्मणसं %SANGANAGACANCCCASSC दीप CRICKREऊस अनुक्रम [९१२] निर्ग्रन्थः, तस्य स्वरुपम्, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~ 1796~ Page #1798 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [७६२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७६२] दीप तिभावं पडच णो सुसमसुसमापलिभागे होजा जहेब पुलाए जाव दूसमसुसमापलिभागे हो, साहरणं दोपडुच अन्नयरे पलिभागे होजा, जहा बउसे एवं पडिसेवणाकुसीलेवि, एवं कसायकुसीलेवि, नियंठो सिणा ओ य जहा पुलाओ, नवरं एतेसिं अभहियं साहरणं भाणिय, सेसं तं चेव १२॥ (सूत्रं ७१२) त्रिविधः कालोऽवसर्पिण्यादिः, तत्राद्यद्वयं भरतैरावतयोस्तृतीयस्तु महाविदेहहेमवतादिषु, 'सुसमदूसमाकाले वा होजति आदिदेवकाले इत्यर्थः, 'दुस्समसुसमकाले वत्ति चतुर्थेऽरके इत्यर्थः, उक्कात्समाद्यान्नान्यत्रासी जायते, 'संतिMभावं पडुचेत्यादि, अवसर्पिण्यां सभा प्रतीत्य तृतीयचतुर्थपञ्चमारकेषु भवेत् , तत्र चतुर्थारके जातः सन् पयमेऽपि वर्तते, तृतीयचतुर्थारके सद्भावस्तु तजन्मपूर्वक इति, 'जइ उस्सप्पिणी'त्यादि, उत्सर्पिण्यां द्वितीयतृतीयचतुर्थेष्वरकेए । जन्मतो भवति, तन्त्र द्वितीयस्थान्ते जायते तृतीये तु चरणं प्रतिपद्यते, तृतीयचतुर्थयोस्तु जायते चरणं च प्रतिपचत इति, सद्भावं पुनः प्रतीत्य तृतीयचतुर्थयोरेव तस्य सत्ता, तयोरेव चरणप्रतिपत्तेरिति, 'जइ णोओसप्पिणी'त्यादि, 'सुसमपलिभागे'त्ति सुषमसुपमाया: प्रतिभागः-सादृश्यं यत्र काले स तथा, स च देवकुरूत्तरकुरुषु, एवं सुषमाप्रतिभागो हरिवर्षरम्यकवर्षेषु, सुषमदुष्षमाप्रतिभागो हैमवतैरण्यवतेषु, दुष्षमसुषमाप्रतिभागो महाविदेहेषु । 'नियंठो सिणाओ य जहा पुलाओ'त्ति एतौ पुलाकवद्वतन्यौ, विशेष पुनराह-'नवरं एएसिं अन्भहियं साहरणं भाणिय'ति पुलाकस्य । हि पूर्वोक्तयुक्त्या संहरणं नास्ति एतयोश्च तत्संभवतीति कृत्वा तद्वाच्यं, संहरणद्वारेण च यस्तयोः सर्वकालेषु सम्भवोऽसौ = पूर्वसंहतयोनिमन्थस्नातकत्वमाप्तौ द्रष्टव्यो, यतो नापगतवेदानां संहरणमस्तीति, यदाह-"समणीमवगयवेयं परिहारपुलाय अनुक्रम [९१२] KARE निर्ग्रन्थः, तस्य स्वरुपम, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~ 1797~ Page #1799 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [७६२] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७६२] या वृत्तिः२ हा सू७६३ दीप व्याख्या- 18 मप्पमतं च घोसपुषि आहारवं च णब कोई संहरह॥१॥" [श्रमभीमपमतवेदं परिहारं पुलाकमप्रमचा चतु- २५ शतके प्रज्ञप्तिः दशपूर्विगमाहारकंचन कोऽपि संहरति ॥१॥] इति ॥ गतिद्वारे सौधर्मादिका देवगतिरिन्द्रादयस्ता दास्तायुध उद्देशः६ अभयदेवीपुलाकादीनां निरूप्यते पुलाकादे गैतिः पुलाए णं भंते ! कालगए समाणे किं मतिं गच्छति ?, मोयमा ! देवगतिं गच्छति, देवगतिं गच्छमाणे किं ॥८९७॥1G भवणवासीसु उववज्जेजा वाणमंतरेसु उबवजेता जोइसवेमाणिएसु उववजेजा, गोयमा ! पो भवणा-13 सीसु णो वाणणो जोइस०वेमाणिएसु उवव०, बेमाणिएसु उववजमाणे जह सोहम्मे कप्पे उकोसेणं सह-16 स्सारे कप्पे उववजेजा, पउसे णं एवं चेच नवरं उक्कोसेणं अच्छुए कप्पे, पडिसेषणाकुसीले जहा बउसे, कसा-म यकुसीले जहा पुलाए, नवरं उक्कोसेणं अनुत्तरविमाणेसु उचवजेजा, णियंठे भंते ! एवं चेष, पर्व जाच वेमाणिएसु उववजमाणे अजहन्नमणुक्कोसेणं अणुत्तरविमाणेसु उक्वजेजा, सिणाए णं भंते ! काठगए समाये किं गतिं गच्छा, गोपमा ! सिद्धिगति गच्छह । पुलाए भंते ! देवेसु उबवजमाणे किं इंदत्तपत समयोजा सामाणियत्साए उववजेता सायप्तीसाए वा उववजेजा लोगपालसाए वा उवधजेला महमिंदत्ताए वा एक | वजेजा ?, गोयमा । अविराहणं पहुच ईदत्साए सवव सामाणियसाए पवचज्जेजा लोगपालत्साए वा उववार जातायत्तीसाए वा षषजेसा नो अहमिंदसाए अवजेचा, विराहणं पडुब अन्नपरेसु उपवज्जेजा, एवं परसेवि,121 एवं पडिसेषणाकुसीलेवि, कसायकुसीले पुरुछा, गोचमा ! अधिराहणं पडुच्च इंदशाए वा एवषयेजा जाव181 अनुक्रम [९१२] SARERatininemarana निर्ग्रन्थः, तस्य स्वरुपम्, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~ 1798~ Page #1800 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७६३] दीप अनुक्रम [९१३] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [६], मूलं [ ७६३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः अहमिंदसार उपच० विराहणं पहुच जन्नयरेसु उपच०, नियंठे पुच्छा, गोयमा अधिराहणं पहुच णो हंसाए उचय० आव जो लोगपालत्ताप उचव० अहमिदलाए उधव०, चिराहणं पहुंच अन्नपरेसु उवब० ॥ पुलाबस्स णं भंते! देवलोगेसु उववज्जमाणस्स केवतियं कालं ठिली प० १, गोयमा ! जहनेणं पलिओषमपुहुतं उक्कोसे ० अट्ठारस सागरोवमाई, बउसरस पुच्छा, गोषमा ! जहस्रेणं पलिभोवमपुहुतं उकोसेणं बावीसं सागरोवमाई, | एवं पडिसेवणाकुसीले वि, कसायकुसीलस्स पुच्छा, गोयमा जनेणं पलिओ मपुहुत्तं उक्कोसेणं तेसीसं सागरोवमाई, नियंठस्स पुच्छा, गोयमा ! अजहन्नमणुकोसेणं तेन्तीसं सागरोवमाई १३ ॥ (सूत्रं ७६३) तत्र च 'अबिराहणं पच्च'त्ति अविराधना ज्ञानादीनां अथवा लब्धेरनुपजीवनाऽतस्तां प्रतीत्य अविराधकाः सन्त इत्यर्थः, 'अन्नयरेसु उयवज्जेज्ज' ति भवनपत्यादीनामन्यतरेषु देवेषूत्पद्यन्ते, विराधितसंयमानां भवनपत्याद्युत्पादस्योक| खात् यच्च प्रागुक्तं 'वैमाणिएसु उववज्जेज'ति तत्संयमाविराधकत्वमाश्रित्यावसेयम् ॥ संयमद्वारे संयमस्थानामि तेषां चास्पत्यादि चिन्त्यते, तत्र पुलागस्स णं भंते ! केवतिया संयमद्वाणा प० १, गो० ! असंखेजा संयमद्वाणा प०, एवं जाव कसायकसीलस्स । नियंठस्स णं भंते! केवइया संजमद्वाणा प० १, गीयमा ! एगे अजहन्नमणुकोसए संजमट्ठाणे, | एवं सिणायस्सवि, एतेसि णं भंते! पुलाग उस पडिसेवणाकसायकुसीलनियंडसिणायाणं संजमट्ठाणार्ण कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सवत्थोवे नियंठस्स सिणायस्स [ प्रन्थाग्रम् १४००० ] एगे अज निर्ग्रन्थः, तस्य स्वरुपम्, भेदाः इत्यादि विविध विषय-वक्तव्यता For Par Lise Only ~ 1799~ Page #1801 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [७६४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७६४] व्याख्याप्रज्ञप्तिः अभयदेवी- या वृत्तिः२ ॥८९८॥ ७६४ हनमणुकोसए संजमट्ठाणे पुलागस्स णं संजमहाणा असंखेजगुणा बउसस्स संजमट्ठाणा असंखेजगुणा पडि २५ शतके सेवणाकुसीलस्स संजमहाणा असंखेजगुणा कसायकुसीलस्स संजमहाणा असंखेज्जगुणा १४॥ (सूत्रं ७६४) उद्देशा६ पलागस्से त्यादि, संयमा-चारित्रं तस्य स्थानानि-शुद्धिप्रकर्षाप्रकर्षकृता भेदाः संयमस्थानानि, तानि च प्रत्येक सर्वा-||४|| पुलाकादेः काशप्रदेशाग्रगुणितसर्वाकाशप्रदेशपरिमाणपर्यवोपेतानि भवन्ति, तानि च पुलाकस्यासलेयानि भवन्ति, विचित्रत्वाचारि-12 संयमस्थात्रमोहनीयक्षयोपशमस्य, एवं यावत्कषायकुशीलस्य, 'एगे अजहन्नमणुकोसए संजमठाणे'त्ति निर्ग्रन्थस्यैकं संयमस्थान नानि सू भवति, कपायाणामुपशमस्य क्षयस्य चाविचित्रत्वेन शुद्धेरेकविधत्वात्, एकत्यादेव तदजघन्योत्कृष्ट, बहुम्वेव जघन्योस्कृष्टभावसद्भावादिति ॥ अथ पुलाकादीनां परस्परतः संयमस्थानाल्पबहुत्वमाह-एएसि णमित्यादि, सर्वेभ्यः स्तोक सर्वस्तोक निर्ग्रन्थस्य स्नातकस्य च संयमस्थानं, कुतः, यस्मादेकं, किंभूतं तत् इत्याह-'अजहन्नेत्यादि, पत्तश्चैवं शुद्धेरेकविधत्वात्, पुलाकादीनां तूतक्रमेणासङ्ख्येयगुणानि तानि क्षयोपशमवैचित्र्यादिति ॥ अथ निकपद्धारं, तत्र निकर्षःसंनिकर्षः, पुलाकादीनां परस्परेण संयोजन, तस्य च प्रस्तावनार्थमाहपुलागस्स णं भंते ! केवतिया चरित्तपजचा प०१, गो! अणंता चरिसपज्जवा प०, एवं जाव सिणायस्स। * ॥८९८॥ पुलाए णं भंते ! पुलागस्स सट्ठाणसन्निगासेणं चरित्तपज्जवेहिं किं हीणे तुल्ले अन्भहिए ?, गोयमा ! सिय हीणे १ सिय तुल्ले २ सिय अम्भहिए ३, जह हीणे अणंतभागहीणे वा असंखेजभागहीणे वा संखेजाइभागहीणे वा संखेजगुणहीणे वा असंखेजगुणहीणे वा अनंतगुणहीणे वा, अह अम्भहिए अर्णतभागमभहिए वा दीप +5ASHANGA अनुक्रम [९१४] निर्ग्रन्थः, तस्य स्वरुपम, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~ 1800~ Page #1802 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७६५ -७६८] दीप अनुक्रम [९१५ -९१८] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२५], वर्ग [-], अंतर् शतक [-], उद्देशक [६], मूलं [ ७६५-७६८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः असंखेज्जइ भागमन्भहिए वा संखेबभागमन्भहिए वा संखेज्जगुणमन्भहिए वा असंखेखगुणमन्भहिए वा अनंतगुणमन्भहिए वा ॥ पुलाए णं भंते! बडसस्स परद्वाणसन्निगासेणं चरितपज्ज वेहिं किं हीणे तुल्ले अन्भहिए ?, गोयमा ! हीणे नो तुल्ले नो अम्भहिए, अनंतगुणहीणे, एवं पडिसेवणाकुसीलस्सवि, कसायकुसीलेणं सम छट्ठाणवडिए जहेव सहाणे, नियंठस्स जहा बउसस्स, एवं सिणायस्सवि । वउसे णं भंते ! पुलागस्स परट्ठा| णसन्निगासेणं चरित्तपज्जवेहिं किं हीणे तुल्ले अन्भहिए ?, गोपमा ! णो हीणे णो तुल्ले अन्भहिए अनंतगुणममहिए। उसे णं भंते ! बउसस्स सट्टाणसन्निगासेणं चरित्तपज्जवेहिं पुच्छा, गोपमा ! सिय हीणे सिय तुल्ले सिप अन्भहिए, जड़ हीणे छट्टाणवडिए । बउसे णं भंते ! पडिसेवणाकसीलस्स परद्वाणसन्निगासेणं चरितपज्जवेहिं किं हीणे० ?, छट्टाणवडिए, एवं कसायकुसीलस्सवि ॥ थउसे णं भंते ! नियंठस्स परद्वाणसन्निगासेणं चरितपज्जवेहिं पुच्छा, गोयमा ! हीणे णो तुल्ले णो अन्भहिए अनंतगुणहीणे, एवं सिणापस्सवि, परिसेवणाकुसीलस्स एवं चैव षउसवत्तया भाणियचा, कसायकुसीलस्स एस चैव बसवत्तवया नवरं पुलाएणवि समं छट्ठाणवडिए । णियंडे णं भंते! पुलागस्स परद्वाणसन्निगासेणं चरितपज्जवेहिं पुच्छा, गोयमा ! णो हीणे णो तुल्ले अन्भहिए अनंतगुणमन्भहिए, एवं जाव कसायकुसीलस्स । णियंठे णं भंते! नियंठस्स सट्टापसन्निगा| सेणं पुच्छा, गोयमा ! नो हीणे तुल्ले णो अग्भहिए, एवं सिणायस्सवि । सिणाए णं भंते । पुलागस्स परद्वाणसन्नि० एवं जहा नियंठस्स वत्तया तहा सिणायस्सवि भाणियता जाव सिणाए णं भंते! सिणायस्स निर्ग्रन्थः, तस्य स्वरुपम्, भेदाः इत्यादि विविध विषय-वक्तव्यता For Parts Only ~ 1801~ Page #1803 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७६५ -७६८] दीप अनुक्रम [९१५ -९१८] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२५], वर्ग [-], अंतर् शतक [-], उद्देशक [६], मूलं [ ७६५-७६८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या या वृत्तिः २ सहाणसन्निगासेणं पुच्छा, गोयमा ! णो हीणे तुल्ले णो अन्भहिए । एएसि णं भंते! पुलागबकुसपडिसेवणाप्रतिः २ कुसीलकसायकुसीलनियंठसिणायाणं जहनुकोसगाणं चरितपजवाणं कयरे २ जाव विसेसाहिया था ?, अभयदेवी- गोयमा ! पुलागस्स कसायकुसीलस्स य एएसि णं जहन्नगा परितपजवा दोण्हषि तुल्ला सहत्थोषा, पुलागरस उकोसगा चरित्तजवा अनंतगुणा, बडसरस पडिसेवणाकुसीलस्स य एएसि णं जहन्नगा चरितवावा दोण्हवि तुल्ला अनंतगुणा, बडसस्स उक्कोसगा चरित्तपञ्चवा अणंतगुणा, पडिसेवणाकुसीलस्स उफोसगा चरिशपञ्जवा अनंतगुणा, कसायकुसीलस्स उहोसगा चरितपलवा अर्णतगुणा, णियंठस्स सिणायस्स य एतेसि णं अजहन्नमणुकोसगा चरित्तपञ्जवा दोहवि तुल्ला अनंतगुणा १५ (सूत्रं ७६५ ) पुलाए णं भंते ! किं सयोगी होजा अजोगी वा होना ?, गोयमा ! सयोगी होजा नो अयोगी होजा, जइ सयोगी होजा किं मणजोगी होजा वइजोगी होज्जा काययोगी होजा ?, गोयमा ! मणजोगी वा होखा वयजोगी वा होजा कायजोगी वा होना, एवं जाब नियंठे । सिणाए णं पुच्छा, गोपमा ! सयोगी वा होजा अयोगी वा होजा, जह सयोगी होज्जा किं मणजोगी होजा सेसं जहा पुलागस्स १६ ॥ ( सूत्रं ७६६ ) पुलाए णं मंते । किं सागारोवउत्ते होना अणागारोवउसे होज्जा ?, गोयमा ! सागारोषउत्ते वा होजा अणागारोवडले वा होजा एवं जाब सिणाए १७ ॥ (सूत्रं ७६७ ) पुलाए णं भंते । सकसायी होना अकसायी होजा?, गोयमा ! सफसाची होजा णो अकसायी होगा, जइ सकसाई से णं भंते! कति कसreसु होला ?, गोयमा ! ब ॥ ८९९ ॥ ४ Education International निर्ग्रन्थः, तस्य स्वरुपम्, भेदाः इत्यादि विविध-विषय-वक्तव्यता For Penal Use Only ~ 1802 ~ २५ शतके उद्देशः ६ पुलाकादेः पर्यवयोग कषायाः सू १७६५-७६७ ॥ ८९९ ॥ waryra Page #1804 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [७६५-७६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मलं एवं अभयदेवसरि-रचित वृत्ति: प्रत सूत्रांक [७६५-७६८] कोहमाणमाघालोमेसु होजा, एवं पउसेवि, एवं पडिसेवणाकुसीलेवि, कसापकुसीले में पुरुण, गोपमा सकसाथी होजा णो अकसायी होखा, जइसकसायी होजा सेणं भंते ! कतिसुकसाए होला ?,गीयमा चउसुवा तिसु था दोसु वा एगंमिथा होजा, चउसु होमाणे चवसु संजलणकोहमाणमायालीमेमु होला तिसु होमाणे तिमु संजलणमाणमायालीमेसु होला दोसु होमाणे संजलणमायालोमेसु होलाएगमिहीमाणे संजलणलोभे होला,नियंठे गं पुछा गोयमा! णी सकसायी होला अकसायीहोजा, जइअकसायी होबा किं वसंतकसायी होबा खीणकसायी होना,गोयमा ! उपसंतकसायी बाहोजातीणकसायीचा होना, सिणाए एवं चेच, मघरं णो उपसंतकसायी होना, खीणकसायी होजा १८॥(सूर्य ७६८) "पुलागरसे त्यादि, चरित्सपज्जवति चारित्रस्य-सविरतिरूपर्परिणामस्य पर्थवा-भेदाचारित्रपर्चवाते च बुद्धिकृप्ता अविभागपलिच्छेदा विषयकृता था 'सहाणसंनिगासणं ति स्वं-आत्मीयं सजातीय स्थान पधाणामाश्रयः स्वस्थाम-ल पुलाकादेः पुलाकादिरेष तस्य संनिकर्षः-संयोजन स्वस्थानसंनिकर्षस्तेम, किं 1-'हीणे त्ति विशुद्धसंयमस्थानसम्बन्धित्वेन | विशुद्धतरपर्थवापेक्षया अविशुद्धतरसंयमस्थानसम्बन्धित्वेनाविशुद्धतराः पर्यवाहीनास्तद्योगात्साधुरपि हीनः 'तुलेत्ति तुल्यशुद्धिकपर्यवयोगात्तुल्यः 'अन्भहिय'त्ति विशुद्धप्तरपर्यवयोगादभ्यधिकः, 'सिय हीणे'त्ति अशुद्धसंयमस्थानवर्तित्वात् 'सिय तुल्ले त्ति एकसंयमस्थानधर्तित्वात् 'सिय अन्भहिए'त्ति विशुद्धतरसंयमस्थानवर्तित्वात् , 'अणंतभागहीणे'त्ति किलासद्भावस्थापनया पुलाकस्योत्कृष्टसंयमस्थानपर्यवानं दश सहस्राणि १००००, तस्य सर्वजीवानन्तकेन शतप दीप अनुक्रम [९१५-९१८] निम्रन्थः, तस्य स्वरुपम्, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~ 1803~ Page #1805 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [७६५-७६८] मनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: । उद्देशः प्रत सूत्रांक [७६५-७६८] ॥ ९.०॥ व्याख्या- 1 रिमाणतया कल्पितेन भागे हते शतं लब्धं १००, द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं नव सहस्राणि नवशताधिकानि || २५ शतके प्रज्ञप्तिःला |९९००, पूर्वभागलब्धं शतं तत्र प्रक्षिप्तं जातानि दश सहस्राणि, ततोऽसौ सर्वजीवानन्तकभागहारलब्धेन शतेन हीनमि-|| अभयदेवी त्यनन्तभागहीनः, 'असंखेजभागहीणे वत्ति पूर्वोक्तकल्पितपर्यायराशेर्दशसहस्रस्य १०००० लोकाकाशप्रदेशपरिमाणे- यावृत्तिा पुलाकाद नासधेयकेन कल्पनया पञ्चाशत्प्रमाणेन भागे हते लब्धं द्विशती, द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं नव सहस्राण्यष्टौ च कषायाः शतानि ९८००, पूर्वभागलन्धा च द्विशती तत्र प्रक्षिप्ता, जातानि दश सहस्राणि, ततोऽसौ लोकाकाशप्रदेशपरिमाणासो सू ७६८ *यकभागहारलब्धेन शतद्वयन हीन इत्यसमवेयभागहीनः, 'संखेजभागहीणे वत्ति पूर्वोककल्पितपर्यायराशेर्दशसहस्रस्य | ४/१०००० उत्कृष्टसोयकेन कल्पनया दशकपरिमाणेन भागे हते लब्धं सहस्र, द्वितीयप्रतियोगिपुलाकचरणपर्यवानं नव दिसहस्राणि ९००० पूर्वभागलब्धं च सहस्रं तत्र प्रक्षिप्तं जातानि दश सहस्राणि, ततोऽसाबुत्कृष्टसधेयकभागहारलब्धेन द्र सहस्रण हीनः, 'संखेवगुणहीणे वति किलैकस्य पुलाकस्य चरणपर्यवानं कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुला कचरणपर्यवानं च सहस्र, ततश्चोत्कृष्टसोयकेन कल्पनया दशकपरिमाणेन गुणकारेण गुणितः साहस्रो राशिर्जायते दश || पद सहस्राणि, स च तेनोत्कृष्टसधेयकेन कल्पनया दशकपरिमाणेन गुणकारेण हीनः-अनभ्यस्त इति सञ्जयगुणहीन, 'असंखेजगुणहीणे वति किलैकस्य पुलाकस्य चरणपर्यवानं कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुलाकचरणपर्यवान 181 च द्विशती, ततश्च लोकाकाशप्रदेशपरिमाणेनासधेयकेन कल्पनया पञ्चाशरपरिमाणेन गुणकारेण गुणितो द्विशतिको || राशिजोयते दश सहवाणि, स च तेन लोकाकाशप्रदेशपरिमाणासबेयकेन कल्पनया पञ्चाशत्प्रमाणेन गुणकारेण हीन COMAA । दीप अनुक्रम [९१५-९१८] womatinatarnavara निम्रन्थः, तस्य स्वरुपम्, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~ 1804 ~ Page #1806 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७६५ -७६८] दीप अनुक्रम [९१५ -९१८] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [६], मूलं [ ७६५-७६८ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ब्य १५१ Education Internation इत्यसयेयगुणहीन इति, 'अनंतगुणहीणे वत्ति किलैकस्य पुलाकस्य चरणपर्यवार्थ कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुलाक चरणपर्यवाग्रं च शतं, ततश्च सर्वजीवानन्तकेन कल्पनया शतपरिमाणेन गुणकारेण गुणितः शतिको राशिर्जायते दश सहस्राणि स च तेन सर्वजीवानन्तकेन कल्पनया शतपरिमाणेन गुणकारेण हीन इत्यनन्तगुणहीनः, | एवमभ्यधिकषट्स्थानकशब्दार्थोऽप्येभिरेव भागापहारगुणकारैर्व्याख्येयः, तथाहि एकस्य पुलाकस्य कल्पनया दश सहस्राणि चरणपर्यवमानं सदन्यस्य नवशताधिकानि नव सहस्राणि ततो द्वितीयापेक्षया प्रथमोऽनन्तभागाभ्यधिकः, तथा यस्य नव सहस्राण्यष्टौ च शतानि पर्यवाग्रं तस्मात्प्रथमोऽसयभागाधिकः, तथा यस्य नव सहस्राणि चरणपर्यवायं तस्माप्रथमः सङ्ख्यभागाधिकः, तथा यस्य चरणपर्यवाग्रं सहस्रमानं तदपेक्षया प्रथमः सङ्ख्यगुणाधिकः, तथा यस्य चरणपर्य| वाग्रं द्विशती तदपेक्षयाऽऽथोऽसत्यगुणाधिकः, तथा यस्य चरणपर्यवायं शतमानं तदपेक्षयाऽऽथोऽनन्तगुणाधिक इति ॥ 'पुलाए णं भंते! बडसस्से' त्यादि, 'परहाणसन्निगासेणं ति विजातीययोगमाश्रित्येत्यर्थः, विजातीयश्च पुलाकस्य बकुशादिः, तत्र पुलाको बकुशाद्धीनस्तथाविधविशुद्धयभावात्, 'कसाथ कुसीलेणं समं छड्डाणवडिए जहेब सहाणे'त्ति पुलाकः | पुलाकापेक्षया यथाऽभिहितस्तथा कषायकुशीलापेक्षयाऽपि वाक्य इत्यर्थः, तत्र पुलाकः कषायकुशीलाद्धीनो वा स्यात् | अविशुद्ध संयमस्थानवृत्तित्वात् तुल्यो वा स्यात् समानसंयमस्थान वृत्तित्वाद् अधिको वा स्यात् शुद्धतरसंयमस्थानवृत्तित्वात्, यतः पुलाकस्य कषायकुशीलस्य च सर्वजधन्यानि संयमस्थानान्यधः, ततस्तौ युगपद सोयानि गच्छतस्तुल्याध्यवसानत्वात्, ततः पुलाको व्यवच्छिद्यते हीनपरिणामत्वात्, व्यवच्छिन्ने च पुलाके कपाचकुशील एकक एवासश्वेयानि संयमस्थानानि निर्ग्रन्थः, तस्य स्वरुपम्, भेदाः इत्यादि विविध-विषय-वक्तव्यता For Parts Only ~1805~ Page #1807 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७६५ -७६८] दीप अनुक्रम [९१५ -९१८] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२५], वर्ग [-], अंतर् शतक [-], उद्देशक [६], मूलं [ ७६५-७६८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ॥ ९०१ ॥ व्याख्या- १ गच्छति शुभतरपरिणामत्वात्, ततः कषायकुशीलप्रतिसेवनाकुशीलवकुशा युगपदक्षेयानि संयमस्थानानि गच्छन्ति, ततश्च प्रज्ञषिः वकुश व्यवच्छिद्यते, प्रतिसेवनाकुशीलकपाय कुशीला वसत्येयानि संयमस्थानानि गच्छतस्ततश्च प्रतिसेवनाकुशीलो व्यवअभयदेवीच्छिद्यते, कपायकुशीलस्त्वसङ्ख्येयानि संयमस्थानानि गच्छति, ततः सोऽपि व्यवच्छिद्यते, ततो निर्ग्रन्थस्नातकावेकं संयमया वृत्तिः २ स्थानं प्राप्त इति । 'नियंठस्स जहा बउसस्स'त्ति पुलको निर्मन्थादनन्तगुणहीन इत्यर्थः ॥ चिन्तितः पुलाकोऽवशेषैः सह, अथ वकुशश्चिन्त्यते-- 'बउसे ण' मित्यादि, बकुशः पुलाकादनन्तगुणाभ्यधिक एव विशुद्ध तर परिणामत्वात्, बकुशान्तु हीनादिर्विचित्र परिणामत्वात्, प्रतिसेवाकपायकुशीलाभ्यामपि हीनादिरेव, निर्मन्थस्नातकाभ्यां तु हीन एवेति, 'बसवत्तवया भाणिय'त्ति प्रतिसेवाकुशीलस्तथा वाच्यो यथा वकुश इत्यर्थः कषाय कुशीलोऽपि नकुशवद्वाच्यः, | केवलं पुलाका द्वकुशोऽभ्यधिक एवोक्तः सकपायस्तु षट्स्थानपतितो वाच्यो हीनादिरित्यर्थः, तत्परिणामस्य पुलाकापेक्षया | हीन समाधिकस्वभावत्वादिति ॥ अथ पर्यवाधिकारात्तेषामेव जघन्यादिभेदानां पुलाकादिसम्बन्धिनामल्पत्वादि प्ररूपयनाह- 'एएसि णमित्यादि ॥ योगद्वारे 'अयोगी वा होज्जत्ति इहायोगी शैलेशीकरणे । उपयोगद्वारं तु सुगमत्वान्न | लिखितम् । कषायद्वारे - 'सकसाई होज 'त्ति पुलाकस्य कपायाणां क्षयस्योपशमस्य चाभावात् । 'तिसु होमाणे इत्यादि, उपश्रमश्रेण्यां क्षपकश्रेण्यां वा सयलनक्रोधे उपशान्ते क्षीणे वा शेषेषु त्रि, एवं माने विगते द्वयोर्मायायां तु विगतायां सूक्ष्मसम्परायगुणस्थानके एकत्र लोभे भवेदिति ॥ लेश्याद्वारे पुलाए णं भंते । किं सलेस्से होज्जा अलेस्से होज्जा ?, गोयमा ! सलेस्से होना णो अलेस्से होबा, जह Education International निर्ग्रन्थः, तस्य स्वरुपम्, भेदाः इत्यादि विविध-विषय-वक्तव्यता For Penal Use Only ~ 1806~ २५ शतके उद्देशः ६ पुलाकादेः पर्यवयोग कषायाः सू ७६८ ॥९०१ ॥ Page #1808 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [७६९-७७०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७६९-७७०] सलेस्से होजा से णं भंते ! कतिसु लेस्सासु होज्जा ?, गोयमा! तिसुविसुद्धलेस्सासु होजा, तं०-तेउलेस्साए | पम्हलेस्साए सुक्कलेस्साए, एवं बउसस्सवि, एवं पडिसेवणाकुसीलेवि, कसायकुसीले पुच्छा, गोयमा सलेस्से | होज्जा णो अलेस्से होजा, जह सलेस्से होजा से णं भंते ! कतिसु लेसासु होजा? गोयमा! छसु लेसासु होजा, तं०-कण्हलेस्साए जाव सुकलेस्साए, नियंठे णं भंते ! पुच्छा, गोयमा ! सलेस्से होजा णो अलेस्से होजा, जसलेसे हो० से भंते ! कतिसु लेस्सास होजा, गोयमा । एकाए सुकलेस्साए होजा, सिणाए| || पुच्छा, गोयमा! सलेस्से वा अलेस्से वा होजा,जह सलेस्से हो से णं भंते ! कतिसु लेस्सासु होजा? गोयमा।||8| एगाए परमसुकलेस्साए होजा १९॥ (सूत्रं ७६९) पुलाए णं भंते ! किं वडमाणपरिणाम होजा हीयमाणपरिणामे होजा अवडियपरि०, गोयमा ! वढमाणपरि० चा होना हीयमाणपरिणामे वा होजा अवडियपरि|णामे वा होजा, एवं जाव कसायकुसीले । णियंठे णं पुच्छा, गोयमा! वहुमाणपरिणामे होणो हीयमाणप० हो, अवडियपरिणामे चा होजा, एवं सिणाएवि ॥ पुलाए णं भंते ! केवइयं कालं वडमाणपरिणामे होजा, गोषमा जहन्नेणं एक समयं उक्को अंतोमु०, केवतियं कालं हीयमाणपरिणामे होजा?, गोयमा! जह. एक समयं उको. अंतोमु०, केवइयं कालं अवट्ठियपरिणामे होजा, गोयमा ! जहन्ने० एकं ||४|| समयं उक्कोसेणं सत्त समया, एवं जाव कसायकुसीले । नियंठे णं भंते ! केवतियं कालं बहुमाणपरिणाम | होजा, गोयमा ! जहन्ने० अंतोमुहुर्त उकोसेणवि अंतोमुहुत्तं, केवतियं कालं अवडियपरिणामे होजा ?, दीप अनुक्रम [९१९-९२०] SAPERatininainarana निर्ग्रन्थः, तस्य स्वरुपम्, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~1807~ Page #1809 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७६९ -७७०] दीप अनुक्रम [९१९ -९२०] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [६], मूलं [७६९-७७० ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः गोयमा जहत्रेणं एवं समयं उकोसेणं अंतोमुहुत्तं । सिणाए णं भंते! केवइयं कालं बहुमाणपरिणामे होला ?, गोयमा ! जहनेणं अंतोन्तं उकोसेणवि अंतोमुहुत्तं केवइयं कालं अवद्वियपरिणामे होला ?, गोयमा 1 १४ जह० अंतोमु० उक्कोसे० देसृणा पुचकोडी २० ॥ ( सूत्रं ७७० ) व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ९०२ ॥ ६४ 'तिसु विशुद्धसासु'ति भावलेश्यापेक्षया प्रशस्तासु तिसृषु पुछाकादयस्त्रयो भवन्ति, कषायकुशीलस्तु षट्स्वपि, सकषायमेव आश्रित्य 'पुछपडिवन्नओ पुण अन्नयरीए उ लेखाए [ पूर्वप्रतिपन्नः पुनरन्यतरस्यां लेश्यायां ] इत्येतदुक्तमिति संभाव्यते, 'एक्काए परमसुकाए 'त्ति शुक्लध्यानतृतीयभेदावसरे या लेश्या सा परमशुक्काऽन्यदा तु शुक्लैव, साऽपीतरजीवशुक्कलेश्यापेक्षया स्नातकस्य परमशुक्लेति ॥ परिणामद्वारे - ' वहुमाणपरिणामे' इत्यादि, तत्र च वर्द्धमानः- शुद्धेरुत्कर्ष गच्छन् हीयमानस्त्यपकर्षे गच्छन् अवस्थितस्तु स्थिर इति, तत्र निर्ग्रन्थो हीयमानपरिणामो न भवति, तस्य परिणामहानौ | कषाय कुशीलव्यपदेशात्, स्नातकस्तु हानिकारणाभावान हीयमानपरिणामः स्यादिति । परिणामाधिकारादेवेदमाह'पुलाए 'मित्यादि, तत्र पुलाको वर्द्धमानपरिणामकाले कपायविशेषेण बाधिते तस्मिंस्तस्यैकादिकं समयमनुभवतीत्यत उच्यते जघन्येनैकं समयमिति 'उक्को सेणं अंतोमुहुत्तं'ति एतत्स्वभावत्वाद्वर्द्धमानपरिणामस्येति । एवं बकुशप्रतिसेवाकुशीलकपायकुशीलेष्वपि, नवरं वकुशादीनां जघन्यत एकसमयता मरणादपीष्टा, न पुनः पुलाकस्य, पुलाकत्वे मरणाभावात्, स हि मरणकाले कपायकुशीलत्वादिना परिणमति, यश्च प्राक् पुलाकस्य कालगमनं तद्भूतभावापेक्षयेति, निर्ग्रन्थो जघन्येनोत्कर्षेण चान्तर्मुहूर्त्त वर्द्धमानपरिणामः स्यात्, केवलज्ञानोत्पत्तौ परिणामान्तरभावात्, अवस्थित परिणामः पुन Education Internation निर्ग्रन्थः, तस्य स्वरुपम्, भेदाः इत्यादि विविध-विषय-वक्तव्यता For Pasta Lise Only ~ 1808~ २५ शतके उद्देशः ६ पुलाकादेर्लेश्यापरि णामाः सू ७६९-७७० ॥ ९०२ ॥ Page #1810 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [७६९-७७०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७६९-७७०] निर्घन्धस्य जपन्यत एक समय मरणात्स्यादिति । 'सिणाए णं भंते ! इत्यादि, स्नातको जघन्येतराभ्यामन्तर्मुहर्स वर्द्ध-16 है मानपरिणामः, शैलेश्यां तस्यास्तत्प्रमाणत्वात् , अवस्थितपरिणामकालोऽपि जघन्यतस्तस्यान्तर्मुहूर्त, कथम् ।, उच्यते, यः स केवलज्ञानोत्पादानन्तरमन्तर्महर्तमवस्थितपरिणामो भूत्वा शैलेशी प्रतिपद्यते तदपेक्षयेति, 'कोसेणं देसूणा पुषको डी'त्ति पूर्वकोट्यायुषः पुरुषस्य जन्मतो जघन्येन नवसु वर्षेप्यतिगतेषु केवल ज्ञानमुत्पद्यते ततोऽसौ तदूनां पूर्वकोटीमवहै स्थितपरिणामः शैलेशी यावद्विहरति, शैलेश्यां च वर्द्धमानपरिणामः स्यादित्येवं देशोनामिति ॥ बन्धद्वारे | पुलाए णं भंते ! कति कम्मपगडीओ बंधति ?, गोयमा ! आउयवज्जाओ सत्त कम्मप्पगडीओ बंधति । 18|| बउसे पुछा, गोयमा ! सत्तविहवंधए वा अट्ठविहबंधए वा, सत्त बंधमाणे आउयवजाओ सत्त कम्मप्पगतडीओ बंधति, अट्ठ बंधमाणे पडिपुन्नाओ अट्ठ कम्मप्पगडीओ बंधइ, एवं पडिसेवणाकुसीलेवि, कसायकुसीले पुच्छा, गोयमा ! सत्तविहबंधए वा अट्टविहबंधए वा छविहर्षधए बा, सत्त बंधमाणे आज्यबजाओ सत्त कम्मप्पगडीओ बंधइ, अट्ठ बंधमाणे पडिपुन्नाओ अट्ठ कम्मप्पगडीओ बंधइ, छ बंधमाणे आउयमोह|णिज्ज वजाओ छकम्मप्पगडीओ बंधइ । नियंठे णं पुच्छा, गोयमा ! एगं वेयणिज कम्मं बंधइ । सिणाए पुच्छा, |गोयमा ! एगविहबंधए वा अबंधए वा, एगं बंधमाणे एगं वेयणिज्ज कम्मं बंधइ २१ ॥ (सूत्रं ७७१) पुलाए भंते ! कति कम्मप्पगडीओ चेदेह?, गोयमा नियम अट्ट कम्मप्पगडीओ वेदेव, एवं जाव कसायकुसीले, ४ नियंठे णं पुच्छा, गोयमा! मोहणिज्जवजाओ सत्त कम्मप्पगडीओ वेदेह । सिणाए पुच्छा, गोयमा ! वेय दीप अनुक्रम [९१९-९२०] FarPuraaNamunom. निर्ग्रन्थः, तस्य स्वरुपम, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~ 1809~ Page #1811 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [७७१-७७३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक पुलाकादे [७७१ -७७३] व्याख्या- णिज्जआउयनामगोयाओ चत्तारि कम्मप्पगडीओ वेदेव २२ ॥ (सूत्रं ७७२) पुलाए णं भंते ! कति कम्मप्प- २५ शतके प्रज्ञप्तिः अभयदेवी गडीओ उदीरेति !, गोयमा ! आउयबेयणिज्जवजाओ छ कम्मप्पगडीओ उदीरेइ । बाउसे पुच्छा, गोयमा उद्देशः ६ या वृत्तिः२/४ सत्तविहउदीरए वा अविहउदीरए वा छविहउदीरए वा, सत्त उदीरमाणे आउयवजाओ सत्त कम्मप्पग डीओ उदीरेति, अट्ठ उदीरमाणे पडिपुन्नाओ अट्ठ कम्मप्पगडीओ उदीरेति, छ उदीरमाणे आउयवेयणिजव- वन्धवेदो॥९०३॥ ज्जाओ छ कम्मपगडीओ उदीरे ति, पडिसेवणाकुसीले एवं चेव, कसायकुसीले णं पुच्छा, गो०! सत्तविहउदी-| दीरणाःसू ७७१-७७१ रिए वा अट्ठविहउदीरए वा छविहउदीरए वा पंचविहउदीरए वा, सत्त उदीरमाणे आउयवजाओ सत्त कम्म-15 प्पगडीओ उदीरेति, अट्ट उदीरमाणे पडिपुनाओ अट्ठ कम्मप्पगडीओ उदीरेति, छ उदीरमाणे आउयवेयणिज्जवजाओ छ कम्मप्पगडीओ उदीरेति, पंच उदीरमाणे आउयवेयणिजमोहणिज्जववाओ पंच कम्मप्पगडीओ | उदीरेति । नियंठे णं पुच्छा, गोयमा ! पंचविहाउदीरए वा दुविहउदीरए वा, पंच उदीरेमाणे आउयवेयणिज्ज मोहणिज्जवज्जाओ पंच कम्मप्पगडीओ उदीरेति, दो उदीरमाणे णामं च गोयं च उदीरेति । सिणाए पुच्छा, P 18|| गोयमा ! दुविहउदीरए वा अणुदीरए वा, दो उदीरमाणे णामं च गोयं च उदीरेति २३ ॥ (सूनं ७७३) __ 'आउयवज्जाओ'त्ति पुलाकस्यायुर्वन्धो नास्ति, तद्वन्धाध्यवसायस्थानानां तस्याभावादिति । 'घउसे इत्यादि, विभा. गाद्यवशेषायुषो हि जीवा आयुर्वधन्तीति त्रिभागद्वयादौ तन्न बनन्तीतिकृत्वा बकुशादयः सतानामष्टानां वा कर्मणां बन्धका भवन्तीति, 'छविहं बंधेमाणा' इत्यादि, कषायकुशीलो हि सूक्ष्मसम्परायत्वे आयुने बझाति, अप्रमत्तान्तत्त्वात दीप अनुक्रम [९२१-९२३] निर्ग्रन्थः, तस्य स्वरुपम, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~ 1810 ~ Page #1812 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [७७१-७७३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७७१ -७७३] 18 द्वन्धस्य, मोहनीयं च बादरकषायोदयाभावान बनातीति शेषाः षडेवेति । 'एगं चेयणिज्जति निर्मन्थो वेदनीयमेव वधाति, तबन्धहेतुषु योगानामेव सदावात, 'अबंधए बत्ति अयोगी बन्धहेतूनां सर्वेपामभावादवन्धक एवेति ॥ वेदनद्वारे-मो हणिज्जवजाओ'त्ति निर्घन्धी हि मोहनीयं न वेदयति, तस्योपशान्तत्वात् क्षीणत्वाद्वा, स्नातकस्य तु पातिकर्मणां क्षीण|| त्वाद्वेदनीयादीनामेव वेदनमत उच्यते-'वेयणिज्जेत्यादि ॥ उदीरणाद्वारे-आउयवेयणिज्जवजाओ'ति, अयमर्थः-13 पुलाक आयुर्वेदनीयप्रकृतीनोंदीरयति तथाविधाध्यवसायस्थानाभावात्, किन्तु पूर्व ते उदीर्य पुलाकतां गच्छति,एवमुक्त्तरत्रापि यो याः प्रकृतीर्नोदीरयति स ताः पूर्वमुदीर्य बकुशादितां प्राप्नोति, स्नातकः सयोग्यवस्थायां तु नामगोत्रयोरेवोदी| रकः, आयुर्वेदनीये तु पूर्वोदीर्णे एव, अयोग्यवस्थायां त्वनुदीरक एवेति ॥ 'उपसंपजहन्न'त्तिद्वारं, तत्रोपसम्पत् उपसम्पत्तिः-प्राप्तिः 'जहन्न'त्ति हानं-त्यागः उपसम्पच हानं चोपसम्पद्धानं-किं पुलाकत्वादि त्यक्त्वा किं सकपायत्वादिकमुप| सम्पद्यते इत्यर्थः, तत्र पुलाए णं भंते ! पुलायत्तं जहमाणे किं जहति किं उचसंपज्जति ?, गोयमा ! पुलायत्तं जहति कसायकु-15 सीलं वा अस्संजमं वा पवसंपजति, बउसे णं भंते ! बउसत्तं जहमाणे किं जहति किं उपसंपज्जति?, गोपमा पद बजसत्तं जहति पडिसेवणाकुसीलं वा कसायकुसील वा असंजमं चा संजमासंजम चा उपसंपज्जति, || पडिसेवणाकुसीले णं भंते ! पडि पुच्छा, गोयमा ! पडिसेवणाकुसीलत्तं जहति बउर्स चा कसायकुसीलं चा अस्संजमं वा संयमासंयम वा उपसंपवति, कसायकुसीले पुच्छा, गोयमा ! कसायकुसीलतं जहति पुलायं दीप अनुक्रम [९२१-९२३] निर्ग्रन्थः, तस्य स्वरुपम्, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~ 1811~ Page #1813 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [७७४-७७६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७७४-७७६] व्याख्या-1||वा बउसं वा पडिसेवणाकुसीलं वा णियंठं वा असंजमं वा संयमासंयम वा उपसंपज्जति, णियंठे पुच्छा, २५ शतके प्रज्ञप्ति | गोयमा! नियंठत्तं जहति कसायकुसीलं वा सिणायं वा अस्संजमं वा उवसंपजति । सिणाए पुच्छा, गोयमा उद्देशः६ अभयदेवीसिणायत्तं जहति सिद्धिगतिं उवसंपन्जति २४ ॥ (सूत्रं ७७४) पुलाए णं भंते ! किं सन्नोवउत्ते होज्जा नोस पुलाकादेया वृत्तिः नोवउत्ते होज्जा ?, गोयमा ! णोसन्नोवउत्तेचा होज्जा सन्नोवउत्ते वा होजा । बउसे णं भंते ! पुच्छा, गोयमा! ग्रहसंज्ञा सन्नोवउत्ते वा होज्जा नोसन्नोवउत्ते वा होजा, एवं पडिसेवणाकुसीलेवि, एवं कसायकुसीलेवि, नियंठे ॥९०४॥ हारेतरा: सिणाए य जहा पुलाए २५॥ (सूत्रं ७७५) पुलाए णं भंते ! किं आहारए होजा अणाहारए होजा?, गोयमा!& भासू ७७४ ७७६ आहारए होजा णो अणाहारए होजा, एवं जाव नियंठे। सिणाए पुच्छा, गोयमा! आहारए वा होजा अणाहारए वा होजा २६ ।। (सूत्रं ७७६) 'पुलाए णमित्यादि, पुलाकः पुलाकत्वं त्यक्त्वा संयतः कषायकुशील एव भवति, तत्सदृशसंयमस्थानसभावात्, एवं यस्य यत्सहशानि संयमस्थानानि सन्ति स तद्भावमुपसम्पद्यते मुक्त्वा कषायकुशीलादीन , कषायकुशीलो हि विद्यमानस्वसदृशसंयमस्थानकान् पुलाकादिभावानुपसम्पद्यते, अविद्यमानसमानसंयमस्थानकं च निन्थभावं, निग्रन्थस्तु कपायित्वं वा स्नातकरवं वा याति, स्नातकस्तु सिक्यत्येवेति । निर्ग्रन्थसूत्रे कसायकुसीलं वा सिणायं वा' इह भावप्रत्ययलोपात्दा 18॥९०४॥ || कपायकुशीलत्वमित्यादि दृश्य, एवं पूर्वसूत्रेप्वपि, तत्रोपशमनिर्घन्धः श्रेणीतः प्रच्यवमानः सकषायो भवति, श्रेणीमस्तके तु । मृतोऽसौ देवत्वेनोत्पन्नोऽसंयतो भवति नो संयतासंयतो, देवत्वे तदभावात्, यद्यपि च श्रेणीपतितोऽसौ संयतासंयतोऽपि AASA दीप अनुक्रम [९२४-९२६] निर्ग्रन्थः, तस्य स्वरुपम्, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~ 1812 ~ Page #1814 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [७७४-७७६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७७४-७७६] भवति तथाऽपि नासाविहोक्तः, अनन्तरं तदभावादिति ॥ सज्ञाद्वारे-'सन्नोवउत्तेत्ति, इह सञ्जा-आहारादिसम्ज्ञा| तत्रोपयुक्तः-कथञ्चिदाहाराद्यभिष्वङ्गवान् सज्ञोपयुक्तः, नोसज्ञोपयुक्तस्त्वाहारायुपभोगेऽपि तत्रानभिष्वकः, तत्र पुलाक६ निग्रन्थस्नातका नोसज्ञोपयुक्ता भवन्ति, आहारादिप्वनभिष्वङ्गात्, ननु निर्घन्धस्नातकावेवं युक्तौ वीतरागत्वात्, न तु : पुलाकः सरागत्वात् , नैवं, न हि सरागत्वे निरभिष्वङ्गता सर्वथा नास्तीति वक्तुं शक्यते, बकुशादीनां सरागत्वेऽपि निःसताया अपि प्रतिपादितत्वात् , चूर्णिकारस्त्वाह-नोसन्ना नाणसन्न'त्ति, तत्र च पुलाकनिम्रन्थस्नातकाः नोसज्ञोपयु-१ काः, ज्ञानप्रधानोपयोगवन्तो न पुनराहारादिसञोपयुक्ताः, बकुशादयस्तूभयथाऽपि, तथाविधसंयमस्थानसद्भावादिति ॥ आहारकद्वारे-'आहारए होज'त्ति पुलाकादेर्निर्ग्रन्थान्तस्य विग्रहगत्यादीनामनाहारकत्वकारणानामभावादाहारकत्वमेव । 'सिणाए' इत्यादि, स्नातकः केवलिसमुद्घाते तृतीयचतुर्थपञ्चमसमयेषु अयोग्यवस्थायां चानाहारकः स्यात्, ततोऽन्यत्र | ४ पुनराहारक इति । भवद्वारे|| पुलाए णं भंते ! कति भवग्गहणाई होजा?, गोयमा ! जहन्नेणं एवं उक्कोसेणं तिन्नि । घउसे पुच्छा, गोयमा ! जहा एक उक्कोसेणं अह, एवं पडिसेवणाकुसीलेवि, एवं कसायकुसीलेवि, नियंठे जहा पुलाए। सिणाए पुच्छा, गोयमा! एकं २७॥(मूत्रं ७७७) पुलागस्स णं भंते ! एगभवग्गहणीया केवतिया आगरिसा प०, गोयमा ! जहन्नेणं एको उक्कोसेणं तिन्नि । बउसस्स णं पुच्छा, गोयमा । जहन्नेणं एको उकोसेणं सतग्गसो, एवं पडिसेवणाकुसीलेवि, कसायकुसीलेवि। णियंठस्स णं पुच्छा, गोयमा ! जहन्नेणं एको उक्कोसेणं दीप अनुक्रम [९२४-९२६] निर्ग्रन्थः, तस्य स्वरुपम्, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~ 1813~ Page #1815 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [७७७-७७८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७७७-७७८] व्याख्या- दोन्नि । सिणायस्स णं पुच्छा, गोपमा ! एको। पुलागस्स णं भंते ! नाणाभवग्गहणिया केवतिया आगरिसा २५ शतके प्रज्ञप्ति पन्नत्ता ?, गोयमा ! जहन्नेणं दोन्नि उक्कोसे. सत्त । बउसस्स पुच्छा, गोयमा ! जहन्नेणं दोन्नि उक्कोसेणं । | उद्देशा अभयदेवीसहस्सग्गसो, एवं जाच कसायकुसीलस्स । नियंठस्स णं पुच्छा, गोयमा । जहन्नेणं दोन्नि उक्कोसेणं पंच। पुलाकादेया वृत्तिः२ सिणायस्स पुच्छा, गोयमा ! नत्थि एकोवि २८ ॥ (मूत्रं ७७८) भवाकर्षों सू७७७॥९०५॥ 'पुलाए ण'मित्यादि, पुलाको जघन्यत एकस्मिन् भवग्रहणे भूत्वा कपायकुशीलत्वादिकं संयतत्वान्तरमेकशोऽनेकशो वा तत्रैव भवे भवान्तरे वाऽवाप्य सिद्ध्यति, उत्कृष्टतस्तु देवादिभवान्तरितान् त्रीन् भवान् पुलाकत्वमवाप्नोति । 'बउसे'त्यादि, इह कश्चिदेकन भवे बकुशत्वमवाप्य कषायकुशीलत्वादि च सिद्ध्यति, कश्चित्त्वेकय पकुवालमवाप्य भवान्तरे। तदनवाप्येव सिद्धयतीत्यत उच्यते-'जहन्नेणं एक भवग्गहणं'ति, 'उक्कोसेणं अह'त्ति किलाष्टी भवग्रहणानि | उत्कृष्टतया चरणमात्रमवाप्यते, तत्र कश्चित्तान्यष्टौ बकुशतया पर्यन्तिमभवे सकषायत्वादियुक्कया, कश्चित्तु प्रतिभवं | प्रतिसेवाकुशीलत्वादियुक्तया पूरयतीत्यत उच्यते-'उक्कोसेणं अत्ति ॥ अथाकर्षद्वार, तत्राकर्षणमाकर्षः चारित्रस्य || प्राप्तिरिति । 'एगभवग्गहणिपत्ति एकभवग्रहणे ये भवन्ति 'सयग्गसो'त्ति शतपरिमाणेनेत्यर्थः, शतपृथक्त्वमिति भावना, उक्तश्च-"तिण्ह सहस्सपुहुत्तं सयपुहुत्तं च होति विरईए।"त्ति [त्रयाणां सहपृथक्त्वं विरतेः पुनः शतपृथक्त्वं भवति ॥] 'उकोसेणं दोन्नि'त्ति एकत्र भवे वारद्धयमुपश्रेणिकरणादुपशमनिन्धत्वस्य द्वावाकर्षाविति ॥ 'पुलागस्सेहै त्यादी 'नाणाभवरगहणिय'त्ति नानाप्रकारेषु भवग्रहणेषु ये भवन्तीत्यर्थः, 'जहन्नेणं दोन्नित्ति एक आकर्ष एकत्र भवे AAAAAAAACK दीप अनुक्रम [९२७-९२८] ॥९०५॥ निर्ग्रन्थः, तस्य स्वरुपम, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~ 1814 ~ Page #1816 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [७७७-७७८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७७७ -७७८] ACADORECASRAA द्वितीयोऽन्यत्रेत्येवमनेकत्र भवे आकर्षों स्याता, 'उकोसेणं सत्त'त्ति पुलाकत्वमुत्कर्षतस्त्रिषु भवेषु स्यादेकत्र च तदुत्कर्षतो | वारत्रयं भवति ततश्च प्रथमभवे एक आकर्षोऽन्यत्र च भवद्वये त्रयस्त्रय इत्यादिभिर्विकल्पैः सप्त ते भवन्तीति । 'यउसे'त्यादि, 'उक्कोसेणं सहस्सग्गसो'त्ति बकुशस्याष्टौ भवग्रहणानि उत्कर्षत उक्कानि, एकत्र च भवग्रहणे उत्कर्षत आक र्षाणां शतपृथक्त्वमुक्त, तत्र च यदाऽष्टास्वपि भवग्रहणेषत्कर्षतो नव प्रत्येकमाकर्षशतानि तदा नवानां शतानामष्टाभि|र्गुणनात्सप्त सहस्राणि शतद्वयाधिकानि भवन्तीति । 'नियंठस्से'त्यादी 'उफोसेणं पंच'त्ति निम्रन्थस्योत्कषर्तस्त्रीणि | भवग्रहणान्युक्तानि, एकत्र च भवे द्वावाकर्षावित्येवमेकत्र द्वावन्यत्र च द्वावपरत्र चैकं क्षपकनिम्रन्थत्वाकर्षे कृत्वा सिद्ध्यतीति कृत्वोच्यते पञ्चेति ॥ कालद्वारे| पुलाए णं भंते ! कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहुसं उक्कोसेणधि अंतोमुहुत्तं । बउस पुच्छा, गोयमा ! जह० एक समयं उकोसेणं देसूणा पुषकोडी, एवं पढिसेवणाकुसीलेवि कसायकुसीलेबि । से निपंठे पुच्छा, गोयमा । जह० एक समयं उक्कोसेणं अंतोमुहुर्स। सिणाए पुच्छा, गोयमा !जहन्नेणं अंतोमुहुन उकोसेणं देसूणा पुचकोडी ॥ पुलाया भंते ! कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एकं समय |उकोसेणं अंतोमुहत्तं । पउने णं पुच्छा, गोयमा सबद्धं, एवं जाप कसायकुसीला, नियंठा जहा पुलागा, सिणाया जहा बउसा २९॥ (सूत्र ७७९) पुलागस्स णं भंते । केवतियं कालं अंतर होइ, गोयमा! जह अंतोमु० को अणतं कालं अणंताओ ओसप्पिणिउस्सप्पिणीओ कालओ खेत्तो अवठ्ठपोग्गलपरियई | दीप अनुक्रम [९२७-९२८] निर्ग्रन्थः, तस्य स्वरुपम, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~ 1815~ Page #1817 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [७७९-७८०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७७९ ७८० -७८०] व्याख्या-1 देसूर्ण, एवं जाव नियंठस्स । सिणायस्स पुच्छा, गोयमा! नत्थि अंतरं ॥ पुलायाणं भंते ! केवतियं कालं ४२५ शतके प्रज्ञप्तिः अंतरं होइ ?, गोयमा ! जह. एक समयं उक्को संखजाई वासाई। यउसाणं भंते ! पुच्छा, गोयमा ! नत्थि । | उद्देशः६ अभयदेवी-|| अंतर, एवं जाव कसायकुसीलाणं । नियंठाणं पुच्छा, गोयमा !जह एक स० उक्कोसेणं छम्मासा, सिणा पुलाकादियावृत्तिः२ याणं जहा बउसाणं ३०॥ (सूत्रं ७८०) कालान्तरे सू ७७९॥९०६॥ 'पुलाए ण'मित्यादौ, 'जहन्नेणं अंतोमुहुत्तंति पुलाकत्वं प्रतिपन्नोऽन्तर्मुहूर्तापरिपूर्ती पुलाको न म्रियते नापि प्रतिपततीतिकृत्वा जघन्यतोऽन्तर्मुहूर्त्तमित्युच्यते, उत्कर्षतोऽप्यन्तर्मुहर्त्तमेतत्रमाणत्वादेतत्स्वभावस्येति । 'वउसे इत्यादि, "जहन्नेणमेकं समय'ति बकुशस्य चरणप्रतिपत्त्यनन्तरसमय एव मरणसम्भवादिति, 'उकोसेणं देसूणा पुचकोडि'त्ति || दापूर्वकोव्यायुषोऽष्टवर्षान्ते चरणप्रतिपत्ताविति । 'नियंठे ण'मित्यादौ 'जहन्नेणं एक समय'ति उपशान्तमोहस्य प्रथमसमय-द समनन्तरमेव मरणसम्भवात् , 'उकोसेणं अंतोमुहुत्तंति निर्घन्धाद्धाया एतत्प्रमाणत्वादिति । 'सिणाये'त्यादौ 'जहन्नेणं अंतोमुहुत्तति आयुष्कान्तिमेऽन्तर्मुहर्ने केवलोत्पत्तावन्तर्मुहूर्त जघन्यतः स्नातककालः स्यादिति ।। पुलाकादीनामेकत्वेन A|| कालभानमुक्तं अथ पृथक्त्वेनाह–'पुलाया णमित्यादि, 'जहन्नेणं एक समय'ति, कथम् , एकस्य पुलाकस्य योऽन्तमुहसे कालस्तस्यान्त्यसमयेऽन्यः पुलाकत्वं प्रतिपन्न इत्येवं जघन्यत्वविवक्षायां द्वयोः पुलाकयोरेकन समये सद्भावो द्वित्वे च 8 जघन्यं पृथक्त्वं भवतीति । 'कोसेणं अंतोमुहत्तंति यद्यपि पुलाका उत्कर्षत एकदा सहस्रपृथक्त्वपरिमाणाः प्राप्यन्ते | तथाऽप्यन्तर्मुहूर्त्तत्वात्तदद्धाया बहुत्वेऽपि तेषामन्तर्मुहूर्तमेव तत्कालः, केवलं बहूनां स्थितौ यदन्तर्मुहूर्त तदेकपुलाकस्थि दीप अनुक्रम [९२९-९३०] निर्ग्रन्थः, तस्य स्वरुपम्, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~ 1816~ Page #1818 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७७९ -७८०] दीप अनुक्रम [९२९ -९३०] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [६], मूलं [ ७७९-७८० ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः त्यन्तर्मुहूर्तान्महत्तरमित्यवसेयं वकुशादीनां तु स्थितिकालः सर्वाद्धा, प्रत्येकं तेषां बहुस्थितिकत्वादिति । 'नियंठा जहा पुलाय'त्ति ते चैवं जघन्यत एकं समयमुत्कर्षतोऽन्तर्मुहूर्त्तमिति ॥ अन्तरद्वारे - 'पुलागस्स णमित्यादि, तत्र पुलाकः | पुलाको भूत्वा कियता कालेन पुलाकत्वमापद्यते ?, उच्यते, जघन्यतोऽन्तर्मुहूर्त्त स्थित्वा पुनः पुलाक एव भवति, उत्कर्षतः पुनरनन्तेन कालेन पुलाकत्वमाप्नोति, काठानन्त्यमेव काढतो नियमयन्नाह - 'अनंताओ' इत्यादि, इदमेव क्षेत्रतोऽपि नियमयन्नाह - 'खेत्तओ' इति, स चानन्तः कालः क्षेत्रतो मीयमानः किंमानः ? इत्याह- 'अव मित्यादि, तत्र पुद्गलपरावर्त्त एवं श्रूयते - किल केनापि प्राणिना प्रतिप्रदेशं त्रियमाणेन मरणैर्यावता कालेन लोकः समस्तोऽपि व्याप्यते तावता क्षेत्रतः पुलपरावर्त्तो भवति, स च परिपूर्णोऽपि स्यादत आह-'अपार्द्धम्' अपगतार्द्धमर्द्धमात्रमित्यर्थः, अपार्थोऽप्यर्द्धतः पूर्णः स्यादत आह- 'देणं' ति देशेन भागेन न्यूनमिति । 'सिणायस्स नत्थि अंतरं'ति प्रतिपाताभावात् ॥ एकत्वापेक्षया ||पुलाकत्वादीनामन्तरमुक्तमथ पृथक्त्वापेक्षया तदेवाह - 'पुलापाणमित्यादि, व्यक्तम् ॥ समुद्रघातद्वारे पुलागस्स णं भंते! कति समुग्धाया पन्नत्ता ?, गोपमा ! तिन्नि समुग्धाया प०, तं वेषणासमुग्धाए कसा|यसमुग्धाए मारणंतियसमुग्याए, बडसस्स णं भंते! पुच्छा, गोयमा । पंच समुग्धाया प०, तं०- बेयणासमुग्धाए जाव तेयासमुग्धाए, एवं पडिसेवणाकुसीलेवि, कसायकुसीलस्स पुच्छा, गोयमा । छ समुग्धाया प०, तं०-वेयणासमुग्धाए जाव आहारसमुग्धाए, नियंठस्स णं पुच्छा, गोयमा नत्थि एकोवि, सिणायस्स पुच्छा, गोयमा ! एगे केवलिसमुग्धाए प० ३१ ॥ सूत्रं ७८१ ) पुलाए णं भंते! लोगस्स किं संखेज्जइभागे होना १ Eucation Internation निर्ग्रन्थः, तस्य स्वरुपम्, भेदाः इत्यादि विविध विषय-वक्तव्यता For Pasta Lise Only ~ 1817 ~ wor Page #1819 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [७८१-७८४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक पुलाकादेः समुद्घात [७८१ -७८४] व्याख्या-1 असंखेजहभागे होजा २ संखेज्लेसु भागेसु होजा ३ असंखेजेसु भागेसु होजा ४ सवलोए होजा ५१, गोयमा ||२५ शतक प्रज्ञप्तिः णो संखेजहभागे होजा असंखेजहभागे होजा णो संखेजेसु भागेसु होजा णो असंखेजेसु भागेसु होजा णो | अभयदेवी सबलोए होजा, एवं जाव नियंठे। सिणाए णं पुच्छा, गोयमा! णो संखेजइभागे होजा असंखेजइभागे होजा या वृत्तिः णो संखेजोसु भागेसु होजा असंखेजेसु भागेसु होजा सबलोए वा होज्जा ३२॥ (सूत्रं ७८२) पुलाए थे| क्षेत्रावगाभंते ! लोगस्स किं संखेजइभार्ग फुसह असंखेजाभार्ग फुसह, एवं जहा ओगाहणा भणिया तहा फुस- हभावाःसू णावि भाणियथा जाव सिणाए ३३।। (सूत्रं ७८३) पुलाए णं भंते ! कतरंमि भावे होजा?, गोखओचसमिए| ७८१-७८४ द्रा भावे होज्जा, एवं जाव कसायकुसीले। नियंठे पुच्छा, गोयमा! उवसमिए वा भावे होजा खइए चा भावे होजा । सिणाए पुच्छा, गो०! खाइए भावे होज्जा'३४ ॥ (सूत्र ७८४) 'कसायसमुग्घाएत्ति चारित्रवतां संज्वलनकषायोदयसम्भवेन कषायसमुद्घातो भवतीति,'मारणंतियसमुग्धाए'त्ति, इह पुलाकस्य मरणाभावेऽपि मारणान्तिकसमुद्घातो न विरुद्धः समुद्घातानिवृत्तस्य कपायकुशीलस्वादिपरिणामे सति मरणभावात्, 'नियंठस्स नत्थि एकोवि'त्ति तथास्वभावत्वादिति ॥ अथ क्षेत्रद्वार, तत्र क्षेत्रं-अवगाहनाक्षेत्रं, तत्र 'असंखेजहभागे होज'त्ति पुलाकशरीरस्य लोकासोयभागमात्रावगाहित्वात्। 'सिणाएण'मित्यादि, 'असंखेजइभागे होज'त्ति ॥९०७॥ शरीरस्थो दण्डकपाटकरणकाले च लोकासोयभागवृत्तिः केवलिशरीरादीनां तावन्मात्रत्वात् , 'असंखेनेसु भागेसु १ पुलाकत्वादिनिवन्धनाना चारित्रमोहक्षयोपशमा दीनामेव विवक्षणात् नात्रौदयिकषारिणामिकायनुक्तौ क्षतिः। . दीप अनुक्रम [९३१-९३४] 51645 निर्ग्रन्थः, तस्य स्वरुपम्, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~ 1818~ Page #1820 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७८१ -७८४] दीप अनुक्रम [९३१ -९३४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [२५], वर्ग [-], अंतर् शतक [-], उद्देशक [६], मूलं [ ७८१-७८४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] होय'त्ति मधिकरणकाले बहोर्लोकस्य व्याप्तत्वेन स्तोकस्य चाव्याप्ततयोक्तत्वाल्लोकस्यासज्येयेषु भागेषु स्नातको वर्त्तते, लोकापूरणे च सर्वलोके वर्त्तत इति ॥ स्पर्शनाद्वारे - स्पर्शना क्षेत्रवन्नवरं क्षेत्रं अवगाढमात्रं स्पर्शना त्ववगाढस्य तत्पार्श्ववतिनश्चेति विशेषः ॥ भावद्वारं च व्यक्तमेव ॥ परिमाणद्वारे च पुलाया णं भंते! एगसमएणं केवतिया होजा ? गोपमा ! पडिवज्रमाणए पहुच सिय अस्थि सिय नत्थि, जह अत्थि जहनेणं एको वा दो वा तिन्निवा उक्कोसेणं सयपुहत्तं, पुवपडिचन्नए पडुच सिय अस्थि सिय नत्थि, जइ अस्थि जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं सहस्सपुहतं । बसा णं भंते ! एगसमएणं पुच्छा, गोयमा ! पडिवज्रमाणए पडुच्च सिय अस्थि सिय नत्थि, जइ अत्थि जहसेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं सयपुहतं, पुर्वपडिवन्नए पहुच जहनेणं कोडिसंयपुत्तं उक्कोसेणवि कोडिसयपुहुत्तं, एवं पडि सेवणाकुसी| लेवि । कसायकुसीलाणं पुच्छा, गोयमा ! पडिवजमाणए पडुच सिय अत्थि सिय नत्थि, जइ अस्थि जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं सहस्सपुहुत्तं, पुवपडिवन्नए पडुच जहन्नेणं कोडिसहस्सपुहुत्तं उकोसेणवि १ यद्यपि भाषापुद्गलैर्लेकव्याप्तिर्भाषाभागैः संख्ये यैः संख्येयेषु लोकभागेषु अस्ति ततः अत्रापि समुयाते स्नातकस्य संख्येयानां भागानां पूर्ण स्यात् परं तत्र वासकत्वात् पूर्णत्वाच वास्यद्रव्यैर्लोकस्य युक्तं लोकपूरणादर्वाग् लोकसंख्येयभागानां पूरणं न चैवमत्र वासकर वा| द्रव्य पूर्णत्वं वा तेनासंख्येयेषु सर्वलोके चेति मङ्गद्वयमेव, न चात्र मथिषष्टुं मथिकाले चासंख्येया एव भागा व्याप्यन्ते ततः, अत एव जैनसमुद्घातयत् भाषाद्रव्येण लोकापूर्तिष्टा । Educatuny Internationa "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः निर्ग्रन्थः, तस्य स्वरुपम्, भेदाः इत्यादि विविध विषय-वक्तव्यता For Park at Use On ~ 1819~ Page #1821 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [७८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७८५] व्याख्याकोडिसहस्सपुहुत्तं । नियंठाणं पुच्छा, गोयमा! पडिवजमाणए पडुच्च सिय अस्थि सिय नस्थि, जइ अस्थि स्था जइजात्या २५ शतके प्रज्ञप्तिः जहनेणं एको वा दो वा तिन्नि वा उक्कोसेणं बावटुं सतं, अट्ठसय खबगाणं चउप्पन्नं उवसामगाणं, पुवपडिबन्नए उद्देशः६ अभयदेवी-18 पडुब सिय अस्थि सिय नस्थि, जइ अस्थि जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं सयपुष्टुत्तं । पुलाकादेः या वृत्तिः२ सिणायाणं पुच्छा, गोयमा! पडिबजमाणए पहुंच सिय अधि सिय नस्थि, जइ अस्थि जहन्नेणं एको वाट संख्या ॥९०८॥ दो धा तिन्नि वा उकोसेणं असतं, पुवपडिवन्नए पहुंच जहन्नेणं कोडिपुत् उकोसेणवि कोडिपुटुत्तं ॥ एएसिसू७८५ दणं भंते ! पुलागवकुसपडिसेवणाकुसीलकसायकुसीलनियंठसिणायाणं कयरे २ जाव विसेसाहिया वा, है गोयमा! सबथोवा नियंठा पुलागा संखेजगुणा सिणाया संखेजगुणा बउसा संखेज्जगुणा पडिसेवणाकुसीलाले संखेनगुणा कसापकुसीला संखेजगुणा । सेवं भंते ! सेवं भंतेति जाव विहरति ॥ (सूत्रं ७८५)॥ पंचवीसमसयरस छटो उद्देसओ सम्मत्तो ॥ २५॥ ६॥ 'पुलाया ण' मित्यादि, ननु सर्वसंयताना कोटीसहस्रपृथक्त्वं श्रूयते, इह तु केवलानामेव कषायकुशीलानां तदुक्तं | ततः पुलाकादिमानानि ततोऽतिरिच्यन्त इति कथं न विरोधः १, उच्यते, कषायकुशीलानां यत् कोटीसहस्रपृथक्त्वं तद्वित्रादिकोटीसहस्ररूपं कल्पयित्वा पुलाकबकुशादिसङ्ख्या तत्र प्रवेश्यते ततः समस्तसंयतमानं यदु तन्नातिरिच्यत इति ॥ R||९०८॥ अल्पबहुत्वद्वारे-सवत्थोवा नियंठ'त्ति तेषामुत्कर्षतोऽपि शतपृथक्त्वसङ्ख्यत्वात् , 'पुलागा संखेनगुण'त्ति तेषामुत्कर्षतः सहस्रपृथक्त्वसङ्ख्यत्वात् , 'सिणाया संखेजगुण'त्ति तेषामुत्कर्षतः कोटीपृथक्त्वमानत्वात् , 'बउसा संखेजगुण'त्ति तेषा-1 दीप अनुक्रम [९३५] निर्ग्रन्थः, तस्य स्वरुपम, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~ 1820 ~ Page #1822 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७८५] दीप अनुक्रम [९३५] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२५], वर्ग [-], अंतर् शतक [-], उद्देशक [६], मूलं [७८५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः मुत्कर्षतः कोटीशतपृथक्त्वमानखात्, 'पडि सेवणाकुसीला संखेन्नगुण'ति, कथमेतत् तेषामप्युत्कर्षतः कोटी शतपृथक्त्वमानतयोकत्वात् ?, सत्यं, किन्तु बकुशानां यत्कोटी शतपृथक्त्वं तद्वित्रादिकोटी शतमानं प्रतिसेविनां तु कोटीशतपृ| थक्त्वं चतुःषट्कोटीशतमानमिति न विरोधः, कषायिणां तु सङ्ख्यातगुणत्वं व्यक्तमेवोत्कर्षतः कोटी सहस्रपृथक्त्वमानतया तेषामुक्तत्वादिति ॥ ॥ पञ्चविंशतितमशते षष्ठः ।। २५-६ ।। पष्ठोदेशके संयतानां स्वरूपमुक्तं, सप्तमेऽपि तदेवोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् -' कइ णं भंते !" इत्यादि, इहापि प्रज्ञापनादीनि द्वाराणि वाच्यानि, तत्र प्रज्ञापनाद्वारमधिकृत्यो कम् कति णं भंते! संजया पन्नत्ता ?, गोयमा ! पंच संजया पं० तं०- सामाइय संजए छेदो वद्वावणियसंजए परिहारविमुद्धियसंजए सुहृमसंपरायसंजए अहक्खायसंजए, सामाइयसंजए णं भंते ! कतिविहे पन्नत्ते ?, गोयमा दुविहे पन्नन्ते, तंजहा - इत्तरिए य आवकहिए य, छेओबहावणियसंजए णं पुच्छा, गोयमा ! दुविहे प०, तं०—सातियारे य विरतियारे य, परिहारविमुद्धिवसंजए पुच्छा, गोयमा ! दुविहे पं० तं० - णिविसमाणप निट्टिकाइए य, सुहमसंपरागपुच्छा, गोधमा । दुबिहे पं० तं०-संकिलिस्समाणए य विसुद्धमाणए य, अहक्खायसंजए पुच्छा, गोयमा ! दुविहे पं० तं - उमस्थे य केवली य ॥ सामाइयंमि उ कए चाउलाम अणुत्तरं धम्मं । तिविहेणं फासयंतो सामाइयसंजओ स खलु ॥ १ ॥ छेतून उ परियागं पोराणं जो ठबेह Ecation Internation For Panalyse On अत्र पञ्चविंशतितमे शतके षष्ठं उद्देशकः परिसमाप्तः अथ पञ्चविंशतितमे शतके सप्तम उद्देशक: आरभ्यते संयत, तस्य स्वरुपम्, सामायिकसंयत आदि पञ्च भेदाः, संयतस्य विविध वक्तव्यता ~ 1821 ~ Page #1823 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [७], मूलं [७८६] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७८६] गाथा: व्याख्या-15 अप्पाणं । धम्मंमि पंचजामे छेदोवट्ठावणो स खलु ॥२॥ परिहरइ जो विसुद्धं तु पंचयामं अणुत्तरं धम्म २५ शतके तिविहेणं फासयंतो परिहारिपसंजओ स खलु ॥३॥ लोभाणु वेययंतो जो खलु उवसामओ व खवओवामा उद्देशः अभयदेवी|सो सुहमसंपराओ अहखाया ऊणओ किंचि ॥४॥ उवसंते खीणमिव जो खलु कर्ममि मोहणिज्जमि । छज- IIsk | सामायि. या वृत्तिः२ मस्थो व जिणो वा अहखाओ संजओ स खलु ॥५॥ (सूत्रं ७८६) कादिस्वरू दसू७८६ 'कति णं भंते । इत्यादि, 'सामाइयसंजए'त्ति सामायिक नाम चारित्रविशेषस्तत्प्रधानतेन वा संयतः सामायिकर्स- 12 | यतः, एवमन्येऽपि, 'इत्तरिए यत्ति इत्वरस्य-भाविव्यपदेशान्तरत्वेनाल्पकालिकस्य सामायिकस्यास्तित्वादित्वरिका, स चारोपयिष्यमाणमहाव्रतः प्रथमपश्चिमतीर्थकरसाधुः, 'आक्कहिए यत्ति यावत्कधिकस्य-भाविन्यपदेशान्तराभावाद् 8 यावज्जीविकस्य सामायिकस्यास्तित्वाचावत्कथिका, स च मध्यमजिनमहाविदेहजिनसम्बन्धी साधुः, 'साइयारे य'त्ति साति-12 चारस्य यदारोप्यते तत्सातिचारमेव छेदोपस्थापनीयं, तद्योगात्साधुरपि सातिचार एव, एवं निरतिचारच्छेदोपस्थापनीययोगानिरतिचारः स च शैक्षकस्य पार्श्वनाथतीर्थान्महावीरतीर्थसक्रान्ती वा, छेदोपस्थापनीयसाधुश्च प्रथमपश्चिमतीधयोरेव है | भवतीति, 'णिधिसमाणए यत्ति परिहारिकतपस्तपस्यन् 'निविट्टकाइए य'ति निर्विशमानकानुचरक इत्यर्थः, 'संकिलि-|| स्समाणए'त्ति उपशमश्रेणीतः प्रच्यवमानः 'विसुद्धमाणए यत्ति उपशमश्रेणी क्षपकश्रेणी वा समारोहन्, 'एउमत्थे || य केवली यत्ति व्यक्तम् ॥ अथ सामायिकसंयतादीनां स्वरूपं गाथाभिराह-सामाइयंमि उगाहा, सामायिक एव ॥९०९॥ प्रतिपन्ने न तु छेपस्थापनीयादौ 'चतुर्याम' चतुर्महाव्रतम् 'अनुत्तरं धर्म' श्रमणधर्ममित्यर्थः 'त्रिषिधेन मनःप्रभृतिना दीप अनुक्रम [९३६-९४१] 964 संयत, तस्य स्वरुपम्, सामायिकसंयत आदि पञ्च-भेदा:, संयतस्य विविध-वक्तव्यता ~ 1822~ Page #1824 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [७], मूलं [७८६] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक + [७८६] गाथा: ABPLICAESBos है 'फासयंतोति स्पृशन्-पालयन् यो वर्तते इति शेषः सामायिकसंयतः सः 'खलु'निश्चितमित्यर्थः, अनया च गाथया यावत्कथिकसामायिकसंयतः उक्तः, इत्वरसामायिकसंयतस्तु स्वयं वाच्यः॥१॥'छेत्तूणगाहा, कण्ठ्या, नवरं 'छेदोवहावणे'त्ति छेदेन-पूर्वपर्यायच्छेदेन उपस्थापनं व्रतेषु यत्र तच्छेदोपस्थानं तद्योगाचछेदोपस्थापना, अनया च गाथया सातिचार इतरश्च द्वितीयसंयत उक्तः ॥२॥ 'परिहरई गाहा, परिहरति-निर्विशमानकादिभेदं तप आसेवते यः साधुः, किं कुर्वन् । इत्याह-विशुद्धमेव 'पश्चयाम' अनुत्तरं धर्म त्रिविधेन स्पृशन, परिहारिकसंयतः स खल्विति, पञ्चयाममित्य नेन च प्रथमचरमतीर्थयोरेव तत्सत्तामाह ॥३॥'लोभाणुगाहा, 'लोभाणन लोभलक्षणकषायसूक्ष्मकिट्टिकाः वेदयन द यो वर्तत इति, शेषं कण्ठ्यम् ॥ ४॥ 'उवसंते' गाहा, अयमर्थः-उपशान्ते मोहनीये कर्मणि क्षीणे वा यश्श्छद्मस्थो जिनो वा वर्तते स यथाख्यातसंयतः खल्विति ॥ ५॥ वेदद्वारे सामाइयसंजए णं भंते! किं सवेदए होजा अवेदए होजा?, गोयमा! सवेदए वा होजा अवेदए वा | होज्जा, जइ सवेदए एवं जहा कसायकुसीले तहेव निरवसेस, एवं छेदोवट्ठावणियसंजएवि, परिहारविसुद्धियसंजओ जहा पुलाओ, मुहुमसंपरायसंजओ अहक्खायसंजओ य जहा नियंठोशसामाइयसंजए णं भंते । किं सरागे होजा वीयरागे होजा, गोयमा सरागे होज्जा नो वीयरागे होजा, एवं सुहमसंपरायसंजए, अहक्खायसंजए जहा नियंठे ३॥ सामाइयसंजमेणं भंते! किं ठियकप्पे होजा अट्ठियकप्पे होजा, गोयमा! ठियकप्पे वा होज्जा अष्ट्रियकप्पे वा होजा, छेदोवठ्ठावणियसंजए पुच्छा, गोयमा ! ठियकप्पे होजा नो अहि दीप अनुक्रम [९३६-९४१] दकर SARERatininemarana संयत, तस्य स्वरुपम्, सामायिकसंयत आदि पञ्च-भेदा:, संयतस्य विविध-वक्तव्यता ~ 1823~ Page #1825 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [७८७-७८८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७८७ -७८८] दीप यकप्पे होजा, एवं परिहारविमुहियसंजएवि, सेसा जहा सामाइयसंजए। सामाइयसंजए णं भंते! किं|||२५ शतके प्रज्ञप्तिः || जिणकप्पे होजा घेरकप्पे वा होजा कप्पातीते वा होजा?, गोयमा ! जिणकप्पे वा हो जहा कसायकुसीले | उद्देशा अभयदेवी- तहेव निरवसेसं, छेदोवद्यावणिओ परिहारविसुद्धिओ य जहा बउसो, सेसा जहा नियंठे ४॥ (सूत्रं ७८७) सामायिया वृत्तिः२] सामाझ्यसंजए णं भंते ! किं पुलाए होला बउसे जाव सिणाए होज्जा ?, गोयमा ! पुलाए वा होजा बउसे कादेम्वेदा. ॥९१०॥ जाव कसायकुसीले वा होजा नो नियंठे होजा नो सिणाए होला, एवं छेदोवद्यावणिएवि, परिहारविसुद्धिय-8 दि पुला CP कादि सू || संजए णे भंते ! पुच्छा, गोयमा ! नो पुलाए नो बउसे नो पडिसेवणाकुसीले होजा कसायकुसीले होजा Mileem Mनो नियंठे होजा नो सिणाए होवा, एवं सुहमसंपराएवि, अहक्वायसंजए पुच्छा, गोयमा नो पुलाए होजा जाव नो कसायकुसीले होजा नियंठे वा होजा सिणाए वा हो०५॥ सामाइयसंजए णं भंते ! कि पडिसेवए। | हो. अपडिसेवए होजा?, गोयमा ! पडिसेवए वा होजा अपडिसेवए वा होजा, जइ पडिसेवए होजा * किं मूलगुणपडिसेवए होज्जा सेसं जहा पुलागस्स, जहा सामाइयसंजए एवं छेदोवट्ठावणिएवि, परिहारविसु द्विपसंजए पुच्छा, गोयमा! नो पडिसेवए होजा अपडिसेवए होजा एवं जाव अहक्खापसंजए ६॥ सामा||इयसंजए ण भंते । कतिसु नाणेसु होजा, गोयमा ! दोसु वा तिसु वा चउसु वा नाणेसु होजा, एवं जहा दा *कसायकुसीलस्स तदेव चत्तारि नाणाई भयणाए, एवं जाव सुहमसंपराए, अहक्खायसंजयस्स पंच नाणाई। भयणाए जहा नाणुछेसए । सामाइयसंजए णं भंते ! केवतियं सुयं अहिजेजा, गोयमा । जहन्नेणं अट्ट पव अनुक्रम [९४२-९४३] का॥९१०॥ संयत, तस्य स्वरुपम्, सामायिकसंयत आदि पञ्च-भेदा:, संयतस्य विविध-वक्तव्यता ~ 1824 ~ Page #1826 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [७८७-७८८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७८७-७८८] दीप अनुक्रम [९४२-९४३] यणमायाओ जहा कसायकुसीले, एवं छेदोबहावणिएवि, परिहारविसुद्धियसंजए पुच्छा, गोपमा ! जहन्नेणं | नवमस्स पुचस्स ततियं आयारवत्थु उक्कोसेणं असंपुनाई दस पुवाई अहिज्जेजा, मुहमसंपरायसंजए जहा !X सामाइयसंजए, अहक्खायसंजए पुच्छा, गोयमा ! जहन्नेणं अट्ट पवयणमायाओ उकोसेणं चोदस पुवाई अहिजेज्जा सुयवतिरित्ते वा होजा । सामाझ्यसंजए णं भंते! किं तित्थे हो. अतित्थे होजा?, गोयमा! ४ तित्थेवा होज्जा अतित्थे वा होज्जा जहा कसायकुसीले, छेदोवद्यावणिए परिहारविसुद्धिए य जहा पुलाए, सेसा जहा सामाझ्यसंजए ८ । सामाइयसंजए णं भंते ! किं सलिंगे होजा अन्नलिंगे होला गिहिलिंगे होज्जा जहा पुलाए, एवं छेदोवडायणिएवि, परिहारिविमुद्वियसंजए णं भंते! किं पुच्छा, गोयमा! दवलिंगपि भावलिंगपि 18|| पडुच सलिंगे होजा नो अनलिंगे होजा नो गिहिलिंगे होजा, सेसा जहा सामाइयसंजए ९। सामाइयसंजए भंते ! कतिसु सरीरेसु होज्जा ?, गोयमा ! तिसु वा चउसु वा पंचसु वा जहा कसायकुसीले, एवं छेदोवट्ठाघणिएवि, सेसा जहा पुलाए १० सामाइयसंजए णं भंते ! किं कम्मभूमीए होजा अकम्मभूमीए होजा, गोयमा ! जम्मणं संतिभावं च पडुच्च कम्मभूमीए नो अकम्मभूमीए जहा बउसे, एवं छेदोवहावणिएवि, Ciपरिहारविसुद्धिए य जहा पुलाए, सेसा जहा सामाइयसंजए ११॥ (सूत्रं ७८८) | सामायिकसंयतोऽवेदकोऽपि भवेत, नवमगुणस्थानके हि वेदस्योपशमः क्षयो वा भवति, नवमगुणस्थानकं च यावसामायिकसंयतोऽपि व्यपदिश्यते, 'जहा कसायकुसीले'त्ति सामायिकसंयतः सवेदस्त्रिवेदोऽपि स्यात्, अवेदस्तु क्षीणो LAAAAAAX PORAKAAS संयत, तस्य स्वरुपम्, सामायिकसंयत आदि पञ्च-भेदा:, संयतस्य विविध-वक्तव्यता ~ 1825~ Page #1827 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७८७ ७८८] दीप अनुक्रम [९४२ -९४३] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः ) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [७], मूलं [७८७-७८८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या 'प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ९११ ॥ पशान्तवेद इत्यर्थः । 'परिहारविसुद्धियसंजए जहा पुलागोत्ति पुरुषवेदो वा पुरुषनपुंसकवेदो वा स्यादित्यर्थः, 'मुहु२५ शतके मसंपराये' त्यादौ 'जहा नियंठो' ति क्षीणोपशान्तवेदात्वेनावेदक इत्यर्थः । एवमन्यान्यप्यतिदेशसूत्राण्यनन्तरोद्देशकानु- उद्देशः ७ सारेण स्वयमवगन्तव्यानीति ॥ कल्पद्वारे - 'णो अहियकप्पे 'त्ति अस्थितकल्पो हि मध्यमजिनमहाविदेहजिनतीर्थेषु भवति, ४ कालगतितत्र च छेदोपस्थापनीयं नास्तीति ॥ चारित्रद्वारमाश्रित्येदमुक्तम्- 'सामाइयसंजए णं भंते! किं पुलाए' इत्यादि, पुलाकादिपरिणामस्य चारित्रत्वात् ॥ ज्ञानद्वारे — 'अहक्खायसंजयस्स पंच नाणाई भयणाए जहा णाणुद्देसए'त्ति, इह च ज्ञानोद्देशकः - अष्टमशतद्वितीयो देशकस्य ज्ञानवक्तव्यतार्थमवान्तरप्रकरणं, भजना पुनः केवलियथाख्यात चारित्रिणः केवलज्ञानं छद्मस्थवीतरागयथाख्यात चारित्रिणो द्वे वा त्रीणि वा चत्वारि वा ज्ञानानि भवन्तीत्येवंरूपा, श्रुताधिकारे यथाख्यातसंयतो यदि निर्ग्रन्थस्तदाऽष्टप्रवचनमात्रादिचतुर्दशपूर्वान्तं श्रुतं यदि तु स्नातकस्तदा श्रुतातीतोऽत एवाह - 4 'जहनेणं अट्ठ पवयणमायाओ' इत्यादि ॥ कालद्वारे संयमस्थानचरित्रपर्यवाः सू ७८९-७९२ सामाइयसंजए णं भंते । किं ओसप्पिणीकाले होला उस्सप्पिणिकाले होजा नोओसप्पिणिनोउस्सप्पिणिकाले होला ?, गोयमा ! ओसप्पिणिकाले जहा बडसे, एवं छेदोवद्वावणिएवि, नवरं जम्मणं संतिभावं (च) | पडुच चउसुचि पलिभागेसु नत्थि साहरणं पडुब अन्नपरे पडिभागे होजा, सेसं तं चैव, परिहारबिसुद्धिए पुच्छा, गोयमा ! ओसप्पिणिकाले वा होज्जा उस्सप्पिणिकाले वा होजा नोओसप्पिणिनोउस्सप्पिणिकाले | नो होज्जा, जइ ओसप्पिणिकाले होजा जहा पुलाओ, उस्सप्पिणिकालेवि जहा पुलाओ, सुहमसंपराइओ जहा For Parts Only संयत, तस्य स्वरुपम्, सामायिकसंयत आदि पञ्च भेदाः, संयतस्य विविध वक्तव्यता ~1826~ ॥ ९११ ॥ arra Page #1828 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [७८९-७९२] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७८९-७९२] दीप अनुक्रम [९४४-९४८..] नियंठो, एवं अहक्खाओवि १२॥(सूत्रं ७८९) सामाइयसंजए णं भंते! कालगए समाणे किं गतिं गच्छति? गोयमा ! देवगति गच्छति, देवगतिं गच्छमाणे किं भवणवासीसु उवव० वाणमंतर उषयजेजा जोश-13 सिएसु उववजेज्जा बेमाणिएसु उववज्जेजा ?, गो! णो भवणवासीसु उववज्जेजा जहा कसायकुसीले, एवं छेदोवट्ठावणिएवि, परिहारविमुहिए जहा पुलाए, सुहमसंपराए जहा नियंठे, अहक्खाए पुच्छा, गोयमा। एवं अहकखायसंजएवि जाव अजहन्नमणुकोसेणं अणुत्तरविमाणेसु उववज्जेजा, अत्धेगतिए सिझंति जावला ★ अंतं करेंति ॥ सामाइयसंजए णं भंते ! देवलोगेसु उववजमाणे किं इंदत्ताए उववजति पुच्छा, गोयमा! अविराहणं पहुच एवं जहा कसायकुसीले, एवं छेदोवट्ठावणिएवि, परिहारविसुद्धिए जहा पुलाए, सेसा जहा 2 नियंठे । सामाइयसंजयस्स णं भंते ! देवलोगेसुउवबजमाणस्स केवतियं कालं ठिती प०१,गोयमा! जहन्नेणं दो पलिओषमाई कोसेणं तेत्तीसं सागरोवमाई, एवं छेदोवट्ठावणिएचि, परिहारविसुद्धियरस पुच्छा, गोयमा: जहन्नेणं दो पलिओवमाई उक्कोसेणं अट्ठारस सागरोवमाई, सेसाणं जहा नियंठस्स १३ ।। (सूत्रं ७९०)सामा| इयसंजयस्स णं भंते ! केवइया संजमट्ठाणा पन्नत्ता?, गोयमा ! असंखेजा संजमठाणा प०, एवं जाव परि-ट्र हारविसुद्धियस्स, सुहमसंपरायसंजयस्स पुच्छा, गोयमा! असंखेज्जा अंतोमुहुतिया संजमट्ठाणा प०, अह|क्खायसंजयस्स पुच्छा, गोयमा! एगे अजहन्नमणुकोसए संजमट्ठाणे । एएसिणं भंते! सामाइयछेदोवद्या|| वणियपरिहारविसुद्धियसुहमसंपरागअहक्खायसंजयाणं संजमट्ठाणाणं कयरे २ जाव विसेसाहिया था ? संयत, तस्य स्वरुपम्, सामायिकसंयत आदि पञ्च-भेदा:, संयतस्य विविध-वक्तव्यता ~ 1827~ Page #1829 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [७८९-७९२] प्रत सूत्रांक [७८९-७९२] व्याख्या-का ६|| गोयमा ! सबस्योवे अहक्खायसंजमस्स एगे अजहन्नमणुकोसए संजमट्ठाणे सुहुमसंपरागसंजयस्स अंतोमुहु |२५ शतके प्रज्ञप्तिःत्तिया संजमहाणा असंखेनगुणा परिहारविमुद्वियसंजयस्स संजमट्ठाणा असंखेजगुणा सामाझ्यसंजयस्स | उद्देशः ७ अभयदेवी- छेदोवद्यावणियसंजयस्सय एएसिणं संजमट्ठाणा दोण्हवि तुल्ला असंखेजगुणा १४ ।। (सूत्रं७९१) सामाइय- कालगतिया वृत्तिः२||8संजयस्स णं भंते ! केवइया चरित्तपजवा प०१, गोयमा ! अणंता चरित्तपजवा प० एवं जाव अहक्खायसं-18 संयम १९१२॥ जयस्स ॥ सामाइयसंजए णं भंते ! सामाइयसंजयस्स सट्टाणसन्निगासेणं चरित्तपनवेहिं किं हीणे तुल्ले अभ-* नचरित्रहिए ?, गोयमा! सिय हीणे छट्ठाणवडिए, सामाइयसंजए णं भंते ! छेदोवट्ठावणियसंजयस्स परहाणसन्निगा पर्यवाः सू द सेणं चरित्तपनवेहिं पुच्छा, गोयमा ! सिय हीणे छट्ठाणवडिए, एवं परिहारविसुद्धियस्सवि, सामाइयसंजए ७८९-७९२ लणं भंते ! सुहुमसंपरागसंजयस्स परहाणसन्निगासेणं चरित्तपज्जवे पुच्छा, गोयमा! हीणे नो तुल्ले नो अब्भ हिए अणंतगुणहीणे, एवं अहक्खायसंजयस्सवि, एवं छेदोवडावणिएवि, हेडिल्लेसु तिमुवि समं छहाणवहिए 3 उवरिल्लेस दोसु तहेव हीणे, जहा छेदोवट्ठावणिए तहा परिहारविसुद्धिएवि, मुहुमसंपरागसंजए णं भंते ! दिसामाइयसंजयस्स परहाण पुच्छा, गोयमा!नो ही नोतुल्ले अग्भहिए अर्णतगुणमम्महिए, एवं छेओवट्ठावणिPयपरिहारविसुद्धिएमुवि समं सहाणे सिय हीणे नो तुल्ले सिय अभहिए, जइहीणे अणंतगुणहीणे अह अन्भहिए। अणतगुणमन्भहिए, सुहमसंपरायसंजयरस अहक्खायसंजयस्स परहाणे पुच्छा, गोयमा । हीणे नो तुल्ले नो अन्भहिए अर्णतगुणहीणे, अहक्खाए हेडिल्लाणं चउपहवि नो हीणे नो तुल्ले अन्भहिए अर्णतगुणमन्भहिए, दीप अनुक्रम [९४४-९४८..] संयत, तस्य स्वरुपम्, सामायिकसंयत आदि पञ्च-भेदा:, संयतस्य विविध-वक्तव्यता ~ 1828~ Page #1830 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [७८९-७९२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७८९-७९२] दीप अनुक्रम [९४४-९४८..] %45-4600-56455-25645-46-2 ४|| सहाणे नो हीणे तुल्ले नो अम्भहिए । एएसि णं भंते ! सामाइयछेदोवट्ठावणियपरिहारविसुद्धिपसुहमसंपराय अहक्खायसंजयाणं जहन्नुकोसगाणं चरित्तपत्रवाणं कयरे २ जाव विसेसाहिया वा?, गोयमा! सामाइय| संजयस्स छेओबट्ठावणियसंजयस्स य एएसिणं जहन्नगा चरितपज्जवा दोण्हवि तुल्ला सबस्थोवा परिहारविसुद्धियसंजयस्स जहन्नगा चरित्तपजवा अणंतगुणा तस्स चेव उकोसगाचरित्तपजवा अणंतगुणा सामाइयसंजयस्स छेओवट्ठावणियसंजयस्स य एएसिणं उकोसगा चरित्तपजवा दोण्हवि तुल्ला अनंतगुणा सुहमसंपरायसंजयस्स जहन्नगा चरित्तपज्जवा अणंतगुणा तस्स चेव उक्कोसगा चरित्तपजवा अणंतगुणा अहक्खायसंजयस्स अजहन्नमणुक्कोसगा चरित्तपज्जवा अणंतगुणा १५॥ सामाइयसंजए णं भंते! किं सजोगी होजा अजोगी होजा?, गोयमा सजोगी जहा पुलाए एवं जाच सुहुमसंपरायसंजए अहक्खाए जहा सिणाए १६॥सामाइपसंजए णं भंते ! किं सागारोवउत्ते होजा अणागारोवउ०१, गोयमा! सागारोवउत्ते जहा पुलाए एवं जाव अहक्खाए, | नवरं सुहमसंपराए सागारोवउत्ते होजा नो अणागारोवउत्से होजा १७ ॥ सामाइयसंजए णं भंते ! किं सकसायी होजा अकसायी होजा?, गोयमा! सकसायी होज्जा नो अकसायी होजा, जहा कसायकुसीले, एवं छेदोवट्ठायणिएवि, परिहारविसुद्धिए जहा पुलाए, मुहुमसंपरागसंजए पुच्छा, गोयमा ! सकसायी होजा नो अकसायी होजा, जइ सकसायी होजा से णं भंते ! कतिसु कसायेसु होजा?, गोयमा! एगमि संजलणलोभे होजा, अहक्खायसंजए जहा नियंठे १८॥ सामाइयसंजए णं भंते ! किं सलेस्से होज्जा अलेस्से होजा, | संयत, तस्य स्वरुपम्, सामायिकसंयत आदि पञ्च-भेदा:, संयतस्य विविध-वक्तव्यता ~ 1829~ Page #1831 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७८९ -७९२] दीप अनुक्रम [९४४ -९४८..] व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ १९१३ ॥ “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः ) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [७], मूलं [७८९-७९२ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] गोयमा ! सलेस्से होजा जहा कसायकुसीले एवं छेदोवद्वावणिएवि, परिहारविमुद्धिए जहा पुलाए, सुहमसंपराए जहा नियंठे, अहक्लाए जहा सिणाए, नवरं जड़ सलेस्से होना एगाए सुकलेस्साए होजा १९ ॥ सूत्रं ७९२ ) 'एवं ओवावणिएवित्ति, अनेन वकुशसमानः कालतश्छेदोपस्थापनीयसंयत्त उक्तः, तत्र च चकुशस्योत्सर्पिण्यवसर्पिणीव्यतिरिक्तकाले जन्मतः सद्भावतश्च सुषमसुषमादिप्रतिभागत्रये निषेधोऽभिहितः दुष्षमसुषमाप्रतिभागे च विधिः छेदोपस्थापनीयसंयतस्य तु तत्रापि निषेधार्थमाह- 'नवर' मित्यादि ॥ संयमस्थानद्वारे - 'सुहमसं पराये 'त्यादी 'असंखेज्जा अंतोमुहुत्तिया संजमट्ठाण'ति अन्तर्मुहर्त्ते भवानि आन्तर्मुहर्त्तिकानि, अन्तर्मुहूर्त्तप्रमाणा हि तदद्धा, तस्याश्च प्रतिसमयं चरणविशुद्धि विशेषभावादसत्येयानि तानि भवन्ति, यथाख्याते त्वेकमेव, तदद्धायाश्चरणविशुद्धेर्निर्विशेषत्वादिति । संयमस्थानाल्पबहुत्वचिन्तायां तु किलासद्भावस्थापनया समस्तानि संयमस्थानान्येकविंशतिः, तत्रैकमुपरितनं यथाख्यातस्य, ततोऽधस्तनानि चत्वारि सूक्ष्मसम्परायस्य, तानि च तस्मादसत्येयगुणानि दृश्यानि, तेभ्योऽश्वत्वारि परिहृत्यान्यान्यष्टौ परिहारिकस्य, तानि च पूर्वेभ्योऽसवेयगुणानि दृश्यानि ततः परिहृतानि यानि चत्वार्यष्टौ च पूर्वोक्तानि | तेभ्योऽन्यानि च चत्वारीत्येवं तानि पोडश सामायिकच्छेदोपस्थापनीयसंयतयोः पूर्वेभ्यश्चैतान्यसङ्ख्यातगुणानीति ॥ सनिकर्षद्वारे - 'सामाइय संजमे णं भंते! सामाइयसंजयस्से' त्यादौ 'सिय हीणे'ति असङ्ख्यातानि तस्य संयमस्थानानि, तत्र च यदैको हीनशुद्धिकेऽन्यस्त्वितरत्र वर्त्तते तदैको हीनोऽन्यस्त्वभ्यधिकः, यदा तु समाने संयमस्थाने वर्त्तेते तदा तुल्ये, Education Internationa For Parts Only "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः संयत, तस्य स्वरुपम्, सामायिकसंयत आदि पञ्च भेदाः, संयतस्य विविध वक्तव्यता ~ 1830~ २५ शतके उद्देशः ७. सामायि कादीनां सद्भावादि सू ७९२ ॥ ९१३ ॥ wor Page #1832 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७८९ -७९२] दीप अनुक्रम [९४४ -९४८..] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [७], मूलं [७८९-७९२ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः हीनाधिकत्वे च षट्स्थानपतितत्वं स्यादत एवाह-'छट्टाणवडिए'त्ति ॥ उपयोगद्वारे- सामायिक संयतादीनां पुलाकवदुपयोगद्वयं भवति, सूक्ष्मसम्पराय संयतस्य तु विशेषोपदर्शनार्थमाह-'नवरं सुहमसंपराइए' इत्यादि, सूक्ष्मसम्परायः साकारोपयुक्तस्तथास्वभावत्वादिति । लेश्याद्वारे यथाख्यातसंयतः स्नातकसमान उक्तः, स्नातकश्च सलेश्यो वा स्थादलेश्यो वा, यदि सलेश्यस्तदा परमशुक्ललेश्यः स्यादित्येवमुक्तः, यथाख्यात संयतस्य तु निर्ग्रन्थत्वापेक्षया निर्विशेषेणापि शुकुलेश्या स्यादतोऽस्य विशेषस्याभिधानार्थमाह-'नवरं जई'त्यादि । परिणामद्वारे सामाइयसंजए णं भंते! किं वमाणपरिणामे होजा हीयमाणपरिणामे अवट्ठियपरिणामे १, गोषमा ! वहुमाणपरिणामे जहा पुलाए, एवं जाब परिहारविसुद्धिए, सुमसंपराय पुच्छा, गोयमा ! बहुमाणपरिणामे वा होज्जा हीयमाणपरिणामे वा होजा नो अवद्वियपरिणामे होला, अक्वाए जहा नियंठे । सामाइयसंजए णं भंते! केवतियं कालं बहुमाणपरिणामे होज्जा ?, गोयमा ! जह० एवं समयं जहा पुलाए, एवं जाय परिहारविमुद्धिचि, मुहमपरागसंजय णं भंते! केवतियं कालं वहुमाणपरिणामे होजा !, गोयमा ! जहनेणं एक समयं उक्कोसेणं अंतोमुद्दत्तं केवतियं कालं हीयमाणपरिणामे एवं चैव, अहक्खायसंजए णं भंते! केवतिय कालं चमाणपरिणामे होजा १, गोयमा ! जहनेणं अंतोमुद्दत्तं उफोसेणचि अंतोमुहुत्तं, केबतियं काल अबद्विय परिणामे होला ?, गोयमा ! जत्रेणं एवं समयं उकोसेणं देणा पुछकोडी २० ॥ (सूत्रं ७९३ ) 'सुमपराये' इत्यादौ, 'वहुमाणपरिणामे वा होजा हीयमाणपरिणामे वा होज्या नो अवद्वियपरिणामे होज 'ति Education Internation For Park Lise Only संयत, तस्य स्वरुपम्, सामायिकसंयत आदि पञ्च भेदाः, संयतस्य विविध वक्तव्यता ~ 1831~ Page #1833 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [७९३-७९६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७८९-७९२] T-1 सूक्ष्मसम्परायसंयतः श्रेणिं समारोहन वर्द्धमानपरिणामस्ततो भ्रस्यन् हीयमानपरिणामः, अवस्थितपरिणामस्त्वसौ न ||4||२५ शतके प्रज्ञप्तिः भवति, गुणस्थानकस्वभावादिति । तथा 'मुहमसम्परायसंजए णं भंते ! केवइयं काले' इत्यादी 'जहनेणं एक उद्देशः ७ अभयदेवी-15| समयंति सूक्ष्मसम्परायस्य जपन्यतो बर्द्धमानपरिणाम एक समयं प्रतिपत्तिसमयानन्तरमेव मरणात्, 'उक्कोसेणं अंतो-1|| सामायिमुहत्तंति तद्गुणस्थानकस्यैतावत्प्रमाणत्वात् , एवं तस्य हीयमानपरिणामोऽपि भावनीय इति । तथा 'अहक्वायसंजएकादाना परिणामः राजाणं भंते !' इत्यादौ 'जहन्नेणं अंतोमुत्तं उक्कोसेणंपि अंतोमुहुत्तत्ति यो यथाख्यातसंयतः केवलज्ञानमुत्पादयिष्यति । ॥९१४॥ | यश्च शैलेशीप्रतिपन्नस्तस्य वर्द्धमानपरिणामो जघन्यत उत्कर्षतश्चान्तर्मुहूर्त तदुत्तरकालं तद्व्यवच्छेदात् , अवस्थितपरिणामस्तु ७९३-७९६ जघन्येनैकं समयं, उपशमाद्धायाः प्रथमसमयानन्तरमेव मरणात्, 'उकोसेणं देसूणा पुचकोडि'त्ति एतच्च प्राग्वभावनीयमिति ॥ बन्धद्वारे सामाइयसंजए णं भंते ! कह कम्मप्पगडीओ बंधइ ?, गोयमा ! सत्तविहबंधए वा अट्ठविहवंधए वा एवं जहा बउसे, एवं जाव परिहारविसुद्धिए, सुहमसंपरागसंजए पुच्छा, गोयमा ! आउयमोहणिजवजाओ छ कम्मप्पगडीओ पंधति, अहक्खाएसंजए जहा सिणाए २१ ।। सामाझ्यसंजए णं भंते ! कति कम्मप्पगडीओ वेदेति !, गोयमा ! नियमं अट्ठ कम्मप्पगडीओ वेदेति, एवं जाव मुहमसंपराए, अहक्खाए पुच्छा, गोयमा।| सत्तविहवेयए वा चउविहवेयए वा,सत्तविह वेदेमाणे मोहणिज्जवजाओ सत्त कम्मप्पगडीओ वेदेति, चत्तारि वेदेमाणे वेयणिज्जाउयनामगोयाओ चत्तारि कम्मप्पगडीओ वेदेति २२॥ सामाझ्यसंजए भंते ! कति कम्म SSCCCCCCC दीप अनुक्रम [९४४-९४८..] SARELIEatin international संयत, तस्य स्वरुपम्, सामायिकसंयत आदि पञ्च-भेदा:, संयतस्य विविध-वक्तव्यता ~ 1832 ~ Page #1834 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [७९३-७९६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७९३-७९६] दीप अनुक्रम [..९४८-९५१] प्पगडीओ उदीरेति ?, गोयमा ! सत्तविह जहा बउसो, एवं जाच परिहारविसुद्धीए, सुहमसंपराए पुच्छा, गोयमा ? छविह उदीरए वा पंचविह उदीरए वा, छ उदीरेमाणे आउयवेयणिजबजाओ छ कम्मप्पगडीओ उदीरेइ पंच उदीरमाणे आउयवेयणिजमोहणिज वजाओ पंच कम्मप्पगडीओ उदीरेइ, अहक्खायसंजए पुच्छा, गोयमा! पंचविह उदीरए वा दुविह उदीरए वा अणुदीरए वा, पंच उदीरमाणे आउयम्सेसं जहा नियंठस्स २३ ॥ (सूत्रं ७९४) सामाइयसंजए णं भंते ! सामाइयसंजयत्तं जहमाणे किं जहति किं उवसंप जति ?, गोयमा ! सामाझ्यसंजय जहति छेदोवठ्ठावणियसंजय वा सुहमसंपरागसंजयं वा असंजमं वा | संजमासंजमं वा उपसंपवति, छेओवट्ठावणिए पुच्छा, गोयमा ! छेओवट्ठावणियसंजयत्तं जहति सामाइयसंज० परिहारवि० सुहमसं. असंज. संजमासंजमं वा उव०, परिहारविमुद्धिए पुच्छा, गोयमा! परिहार विसुद्धियसंजयत्तं जहति छेदोवद्यावणियसंजय वा असंजमं वा उपसंपवति, सुहुमसंपराए पुच्छा, गोयमा! दि मुहुमसंपरायसंजयत्तं जहति सामाइयसंजयं वा छेओवट्ठावणियसंजयं वा अहक्खायसंजय वा असंजमं वा उवसंपन्नड, अहक्खायसंजए णं पुच्छा, गोयमा! अहक्वायसंजयत्तं जहति सुहमसंपरागसंजयं वा असंजम वा सिडिगति वा उपसंपज्जति २४ ॥ (सूत्रं ७१५) सामाइयसंजए णं भंते । किं सन्नोवउत्ते हो० नोसन्नोवटै उत्ते होजा?, गोयमा ! समोवउत्ते जहा बउसो, एवं जाव परिहारविसुद्धिए, सुहुमसंपराए अहक्खाए य जहा पुलाए २५ ॥ सामाइयसंजए णं भंते ! किं आहारए होजा अणाहारए होजा जहा पुलाए, एवं जाव * 5556456 संयत, तस्य स्वरुपम्, सामायिकसंयत आदि पञ्च-भेदा:, संयतस्य विविध-वक्तव्यता ~ 1833~ Page #1835 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [७], मूलं [७९३-७९६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: २५ शतके प्रत सूत्रांक [७९३-७९६] व्याख्या- सुहमसंपराए, अहक्खापसंजए जहा सिणाए २६ ॥ सामाइयसंजए णं भंते ! कति भवग्गहणाई होजा?. प्रज्ञप्तिः गोयमा ! जह० एकं समयं उकोसेणं अट्ठ, एवं छेदोवट्ठावणिएवि, परिहारविमुद्धिए पुच्छा, गोयमा ! जह उद्देशा अभयदेवी-1 एक समयं उकोसेणं तिन्नि, एवं जाव अहक्खाए २७॥ (सूत्रं ७९६) सामायिका या वृत्तिः२|| दिसंयताः 'सुहमसंपराए' इत्यादी आउयमोहणिजवजाओछ कम्मप्पगडीओ बंधईत्ति सूक्ष्मसम्परायसंयतो ह्यायुर्न बध्नाति ॥९१५॥ अप्रमत्तान्तत्वात्तद्वन्धस्य, मोहनीयं च बादरकषायोदयाभावान बनातीति तर्जा। पटू कर्मप्रकृतीबंधातीति ॥ वेदद्वारे-1* | 'अहक्खाये'त्यादौ 'सत्तविहवेयए वा चउबिहवेयए 'त्ति यथाख्यातसंयतो निर्ग्रन्थावस्थायां 'मोहवज'त्ति मोहव र्जानां सतानां कर्मप्रकृतीनां वेदको, मोहनीयस्योपशान्तत्वात् क्षीणत्वाद्वा, स्नातकावस्थायां तु चतसृणामेव, घातिकर्मप्रकृतीनां तस्य क्षीणत्वात् ।। उपसम्पद्धानद्वारे-सामाइयसंजए ण'मित्यादि, सामायिकसंयतः सामायिकसंयतत्वं त्यजति || ६ छेदोपस्थापनीयसंयतत्वं प्रतिपद्यते, चतुर्यामधर्मात्पञ्चयामधर्मसङ्क्रमे पार्श्वनाथशिष्यवत् , शिष्यको वा महाप्रतारोपणे, है सूक्ष्मसम्परायसंयतत्वं वा प्रतिपद्यते श्रेणिप्रतिपत्तितः असंयमादिर्वा भवेद्भावप्रतिपातादिति । तथा छेदोपस्थापनीयसंयत- IC | श्छेदोपस्थापनीयसंयतत्वं त्यजन् सामायिकसंयतत्वं प्रतिपद्यते, यथाऽऽदिदेवतीर्थसाधुः अजितस्वामितीर्थ प्रतिपद्यमाना, र परिहारविशुद्धिकर्सयतत्वं वा प्रतिपद्यते, छेदोपस्थापनीयवत एव परिहारविशुद्धिसंयमस्य योग्यत्वादिति । तथा परिहारवि-||3|| ॥९१५॥ शुद्धिकर्सयतः परिहारविशुद्धिकसंयतत्वं त्यजन् छेदोपस्थापनीयसंयतत्वं प्रतिपद्यते पुनर्गच्छामाश्रयणात् असंयम वा प्रति-द पद्यते देवत्वोत्पत्ताविति । तथा सूक्ष्मसम्परायसंयतः सूक्ष्मसम्परायसंयतत्वं श्रेणीप्रतिपातेन त्यजन् सामायिकसयतरवं Arttutto दीप अनुक्रम [..९४८-९५१] संयत, तस्य स्वरुपम्, सामायिकसंयत आदि पञ्च-भेदा:, संयतस्य विविध-वक्तव्यता ~ 1834 ~ Page #1836 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७९३ -७९६] दीप अनुक्रम [ .. ९४८-९५१] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः ) शतक [२५], वर्ग [-], अंतर् शतक [-], उद्देशक [७], मूलं [ ७९३-७९६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] प्रतिपद्यते यदि पूर्व सामायिकसंयतो भवेत् छेदोपस्थापनीय संयतत्वं वा प्रतिपद्यते यदि पूर्व छेदोपस्थापनीयसंयतो भवेत्, यथाख्यातसंयतत्वं वा प्रतिपद्यते श्रेणीसमारोहणत इति, तथा यथाख्यातसंयतो यथाख्यातसंयतत्वं त्यजन् श्रेणिप्रतिपतनात् सूक्ष्मसम्परायसंयतत्वं प्रतिपद्यते असंयमं वा प्रतिपद्यते, उपशान्तमोहत्वे मरणात् देवोत्पत्तौ सिद्धिगतिं वोपसम्पद्यते स्नातकत्वे सतीति ॥ आकर्षद्वारे सामाइयसंजयस्स णं भंते! एगभवग्गहणिया केवतिया आगरिसा प०, गोयमा ! जहन्नेणं जहा वउसस्स, छेदोवद्वावणियस्स पुच्छा, गोयमा ! जहन्त्रेण एवं उकोसेणं वीसपुहुतं, परिहारविमुद्धियस्स पुछा, गोयमा ! जहन्नेणं एवं उक्कोसेणं तिन्नि, मुहुमसंप्ररायस्स पुच्छा, गोयमा ! जहनेणं एवं उक्कोसेणं चत्तारि, अहक्वायस्स पुच्छा, गोयमा ! जहनेणं एवं उक्कोसेणं दोन्नि । सामाइयसंजयस्स णं भंते ! नाणाभवग्गहजिया केवतिया आगरिसा प० १, गोयमा ! जहा बउसे, छेदोवडावणियस्स पुच्छा, गोयमा ! अहशेणं दोन्नि उक्कोसेणं उचरिं नवहं सयाणं अंतो सहस्सस्स, परिहारविसुद्धियस्स जहन्त्रेणं दोन्नि उक्कोसेणं सत्त, सुहुमसंप| रागस्स जहनेणं दोन्नि उक्कोसेणं नव, अहक्वायस्स जहन्नेणं दोन्नि उक्कोसेणं पंच ॥ सूत्रं ७९७ ) 'छेदोवद्वावणीयस्से' त्यादौ 'बीस पुहुत्तं'ति छेदोपस्थापनीयस्योत्कर्षतो विंशतिपृथक्त्वं पञ्चषादिविंशतयः आकर्षाणां भवन्ति 'परिहारविमुद्धियस्से' त्यादौ 'उकोसेणं तिन्नित्ति परिहारविसुद्धिकसंयतत्वं त्रीन् वारान् एकत्र भवे उत्कर्षतः प्रतिपद्यते, 'सुहुमसंपरापस्से'त्यादी 'उक्कोसेणं चत्तारि त्ति एकत्र भवे उपशमश्रेणीद्वयसम्भवेन प्रत्येकं सक्लिश्यमान ca Internationa "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः For Pale Only संयत, तस्य स्वरुपम्, सामायिकसंयत आदि पञ्च भेदाः, संयतस्य विविध वक्तव्यता ~ 1835 ~ Page #1837 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [७९७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सुत्रांक [७९७] व्याख्या विशुद्ध चमानलक्षणसूक्ष्मसम्परायद्वयभावाचतस्रः प्रतिपत्तयः सूक्ष्मसम्परायसंयतत्वे भवन्ति, 'अहक्खाए' इत्यादी 'उको-IP२५ शतके प्रज्ञप्तिः 5 सेणं दोन्नित्ति उपशमश्रेणीद्वयसम्भवादिति । नानाभवग्रहणाकाधिकारे 'छेओवट्ठावणीयस्से'त्यादी 'उकोसेणं उवरि उद्देशा अभयदेवी- नवण्हं सयाणं अंतोसहस्स'त्ति, कथं ?, किलैकत्र भवग्रहणे पइविंशतय आकर्षाणां भवन्ति, ताश्चाष्टाभिर्भवैर्गुणिता आकार या वृत्तिः२ नव शतानि षष्ट्यधिकानि भवन्ति, इदं च सम्भवमात्रमाश्रित्य सङ्ख्याविशेषप्रदर्शनमतोऽन्यथाऽपि यथा नव शतान्यधि- सू७९७ ॥९१६॥ कानि भवन्ति तथा कार्य, 'परिहारविसुद्धियस्से'त्यादौ 'उकोसेणं सत्त'त्ति, कथम् , एकत्र भवे तेषां त्रयाणामुक्तस्वात् भवत्रयस्य च तस्याभिधानादेकत्र भवे त्रयं द्वितीये द्वयं तृतीये द्वयमित्यादिविकल्पतः सप्ताकर्षाः परिहारविशुद्धिकस्येति, 'सुहमसंपरायस्से'त्यादी 'उकोसेणं नव'त्ति, कथं ?, सूक्ष्मसम्परायस्यैकत्र भवे आकर्षचतुष्कस्योक्तत्वाद्भवत्रयस्य च तस्याभिधानादेकत्र चत्वारो द्वितीयेऽपि चत्वारस्तृतीये चैक इत्येवं नवेति । 'अहक्खाए' इत्यादी 'उक्कोसणं पंच'त्ति, कथं !, यथाख्यातसंयतस्यैकत्र भवे द्वावाको द्वितीये च द्वावेकत्र चैक इत्येवं पञ्चेति ॥ कालद्वारे। सामाझ्यसंजए णं भंते ! कालओ केवच्चिरं होइ ?, गोयमा ! जहन्नेणं एक समयं उक्कोसेणं देसूणएहिं नवर्हि वासेहिं ऊणिया पुचकोडी, एवं छेदोवट्ठावणिएवि, परिहारचिसुद्धिए जहन्नेणं एक समयं उक्कोसेणं देसूणरहि एकूणतीसाए वासेहिं ऊणिया पुषकोडी, मुहमसंपराए जहा नियंठे, अहक्खाए जहा सामाइयसंजए। 8॥९१६॥ सामाइयसंजया णं भंते ! कालओ केवचिरं होइ, गोयमा! सबद्धा, छेदोवडावणिएसु पुच्छा, गोयमा ! जहन्नेणं अहाहनाई वाससयाई उक्को. पन्नासं सागरोवमकोडिसयसहस्साइं, परिहारविसुद्धीए पुच्छा, दीप अनुक्रम [९५२] ACOCCASE SARERatininemarana संयत, तस्य स्वरुपम्, सामायिकसंयत आदि पञ्च-भेदा:, संयतस्य विविध-वक्तव्यता ~1836~ Page #1838 -------------------------------------------------------------------------- ________________ आगम "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [७९८] (०५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७९८] गोयमा ! जहन्नेणं देसूणाई दो वाससयाई उको० देसूणाओ दो पुचकोडीओ, सुहमसंपरागसंजया णं भंते ! "पुच्छा, गोयमा ! जह० एक समयं उक्कोसेणं अंतोमुहुत्तं, अहक्खायसंजया जहा सामाइयसंजया २९ ॥४ सामाइथसंजयस्सरणं भंते ! केवतियं कालं अंतरं होइ ?, गोयमा ! जहन्नेणं जहा पुलागस्स एवं जाव अहक्खायसंजयस्स, सामाइयसं० भंते ! पुच्छा, गोयमा! नत्थि अंतरं, छेदोवट्ठावणिय पुच्छा, गोयमा! जहनेणं तेवहि वाससहस्साई उक्कोसेणं अट्ठारस सागरोवमकोडाकाडीओ, परिहारविमुद्धियस्स पुच्छा, गोयमा! जहन्नेणं चउरासीई वाससहस्साई उक्कोसेणं अट्ठारस सागरोवमकोडाकोडीओ, सुहमसंपरायाणं जहा नियंठाणं, अहक्खायाणं जहा सामाइयसंजयाणं ३०॥सामाइयसंजयस्स णं भंते ! कति समुग्धाया पन्नत्ता, गोयमा! छ समुग्घाया पन्नत्ता, तं जहाकसायकुसीलस्स, एवं छेदोवट्ठावणियस्सवि, परिहारविमुद्धियस्स जहा पुलागस्स, सुहमसंपरागस्स जहा नियंठस्स, अहक्खायस्स जहा सिणायस्स ३१ ॥ सामाइयसंजए णं भंते ! लोगस्स किं संखेज्जइभागे होजा असंखेजाभागे पुच्छा, गोयमा ! नो संखेजइ जहा पुलाए, एवं जाव सुहमसंपराए । अहक्वायसंजए जहा सिणाए ३२॥ सामाइयसंजए णं भंते ! लोगस्स किं संखेजहभागं फुसइ जहेव होजा तहेव फुसइ ३३ ॥ सामाइयसंजए णं भंते ! कयरंमि भावे होज्जा, गोयमा! उवसमिए भावे होजा, एवं जाच मुहमसंपराए, अहक्खायसंपराए पुच्छा, गोयमा ! उवसमिए वा खइए वा भावे होजा ३४ । सामाइयसंजयाणं भंते ! एगसमएणं केवतिया होजा?, गोयमा ! पडिवजमाणए य पहुच जहा दीप अनुक्रम [९५३] SAREauratonintamational संयत, तस्य स्वरुपम्, सामायिकसंयत आदि पञ्च-भेदा:, संयतस्य विविध-वक्तव्यता ~ 1837~ Page #1839 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [७], मूलं [७९८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः प्रत सूत्रांक [७९८] ॥९१७॥ दीप अनुक्रम [९५३] कसायकुसीला तहेव निरवसेस, छेदोवट्ठावणिया पुच्छा, गोयमा ! पडिवजमाणए पडुच सिय अस्थि सिय २५ यातके नस्थि, जइ अस्थि जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं सयपुहुत्तं, पुषपडिवन्नए पडुच सिय अस्थिर उद्देशः ७ अभयदेवी- सिय नत्थि, जइ अस्थि जहन्नेणं कोडिसयपुहुत्तं उक्कोसेणवि कोडिसयपुहुत्तं, परिहारविमुद्धिया जहा सामायिका या वृत्तिः २ | पुलागा, सुहमसंपराया जहा नियंठा, अहक्खायसंजयाणं पुच्छा, गोषमा! पहिवजमाणए पडुन सिय||8|| दाना का अस्थि सिय नत्थि, जइ अस्थि जहन्नेणं एको वा दो वा तिन्नि वा उकोसेणं यावट्ठसयं अद्दुत्तरसयं खवगाणं है लान्तरादि सू७९८ चउप्पन्नं उवसामगाणं, पुवपडिबन्नए पडुच जहन्नेणं कोडिपुहृत्तं उक्कोसेणवि कोडिपुहुत्तं ॥ एएसिणं भंते ! दि सामाइयछेओवट्ठावणियपरिहारविसुद्धियसुहमसंपरायअहक्खायसंजयाणं कपरे २ जाव विसेसाहिया , गोयमा ! सवयोवा मुहुमसंपरायसंजया परिहारविसुद्धियसंजया संखेनगुणा अहक्स्वायसंजया संखे. छेओवद्वावणियसंजया संखे० सामाइयसंजया संखेजगुणा ३६॥ (सूत्रं ७९८) 'सामाइय' इत्यादौ सामायिकप्रतिपत्तिसमयसमनन्तरमेव मरणादेकः समयः, 'उकोसेणं देसूणएहिं नवहिं वासेहि ऊणिया पुचकोडी'त्ति यदुक्तं तद्गर्भसमयादारभ्यावसेयम् , अन्यथा जन्मदिनापेक्षयाऽष्टवर्षोनिकैव सा भवतीति, परिहारविसुंद्धिए जहनेणं एक समय'ति मरणापेक्षमेतत्, 'उकोसेणं देसूणएहि ति, अस्यायमर्थः-देशोननववर्षजन्मपर्यायेण केनापि पूर्वकोव्यायुषा प्रत्रज्या प्रतिपन्ना, तस्य च विंशतिवर्षप्रव्रज्यापर्यायस्य दृष्टिवादोऽनुज्ञातस्ततश्चासौ परिहारवि-४॥९१७॥ शुद्धिकं प्रतिपन्नः, तच्चाष्टादशमासमानमप्यविच्छिन्नतस्परिणामेन तेनाजन्म पालितमित्येवमेकोनत्रिंशद्वर्षोनां पूर्वकोटिं| संयत, तस्य स्वरुपम्, सामायिकसंयत आदि पञ्च-भेदा:, संयतस्य विविध-वक्तव्यता ~ 1838~ Page #1840 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७९८] दीप अनुक्रम [९५३ ] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [७], मूलं [ ७९८ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः यावत्तत्स्यादिति, 'अहक्खाए जहा सामाइयसंजयति तत्र जघन्यत एकं समयं उपशमावस्थायां मरणात्, उत्कर्षतो देशोना पूर्वकोटी, स्नातकयथाख्यातापेक्षयेति । पृथक्त्वेन कालचिन्तायां 'छेओषद्वावणिए' इत्यादि, तत्रोत्सर्पिण्यामादि| तीर्थकरस्य तीर्थं यावच्छेदोपस्थापनीयं भवतीति, तीर्थे च तस्य सार्द्धं द्वे वर्षशते भवतीत्यत उक्तं- 'अडाइज्जा' इत्यादि, | तथाऽवसर्पिण्यामादितीर्थकरस्य तीर्थ यावच्छेदोपस्थापनीयं प्रवर्त्तते तच्च पञ्चाशत्सागरोपमकोटीलक्षा इत्यतः 'उकोसेणं | पन्नास 'मित्याद्युक्तमिति । परिहारविशुद्धिककालो जघन्येन 'देसूणाई दो बाससयाई ति कथम् १, उत्सर्पिण्यामाद्यस्य | जिनस्य समीपे कश्चिद्वर्षशतायुः परिहारविशुद्धिकं प्रतिपन्नस्तस्थान्तिके तज्जीवितान्तेऽन्यो वर्षशतायुरेव ततः परतो न तस्य प्रतिपत्तिरस्तीत्येवं द्वे वर्षशते, तयोश्च प्रत्येकमेकोनत्रिंशति वर्षेषु गतेषु तत्प्रतिपत्तिरित्येवमष्टपञ्चाशता वर्षेम्यूने ते इति देशोने इत्युक्तं, एतच्च टीकाकारव्याख्यानं, चूर्णिकारव्याख्यानमध्येवमेव, किन्त्ववसर्पिण्यन्तिमजिनापेक्षमिति विशेषः, 'उकोसेणं देणाओ दो पुचकोडीओ'ति, कथम् १, अवसर्पिण्यामादितीर्थकरस्यान्तिके पूर्वकोव्यायुः कश्चित्परिहारविशुद्धिकं प्रतिपन्नस्तस्थान्तिके तज्जीवितान्तेऽन्यस्तादृश एव तत्प्रतिपन्न इत्येवं पूर्वकोटीद्वयं तथैव देशोनं परिहारविशुद्धिकसंयतत्वं स्यादिति ॥ अन्तरद्वारे - 'छेओवद्वावणिए'त्यादी 'जनेणं तेवहिं वाससहस्साई 'ति, कथम् ?, अवसर्पिण्यां दुष्षमां यावच्छेदोपस्थापनीयं प्रवर्त्तते ततस्तस्या एवैकविंशतिवर्षसहस्रमानायामेकान्तदुष्पमायामुत्सपिण्याचैकान्तदुष्यमायां च तत्प्रमाणायामेव तदभावः स्यात् एवं चैकविंशतिवर्षसहस्रमानत्रयेण त्रिषष्टिवर्षसहस्राणामन्तरमिति, 'उक्कोसेणं अट्ठारस सागरोवमकोडाकोडीओ'त्ति किलोत्सर्पिण्यां चतुर्विंशतितमजिनतीर्थे छेदोपस्थापनीयं प्रवर्त्तते Education International For Penal Use Only संयत, तस्य स्वरुपम्, सामायिकसंयत आदि पञ्च भेदाः, संयतस्य विविध वक्तव्यता ~ 1839 ~ Page #1841 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७९८] दीप अनुक्रम [९५३ ] व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ९९८ ॥ “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [७], मूलं [ ७९८ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ततश्च सुषमदुष्पमादिसमात्रये क्रमेण द्वित्रिचतुः सागरोपमकोटीकोटीप्रमाणे अती अवसर्पिण्या कान्त सुपमा दित्रये क्रमेण चतुस्त्रिद्विसागरोपमकोटी२प्रमाणे अतीतप्राये प्रथमजिनतीर्थे छेदोपस्थापनीयं प्रवर्त्तत इत्येवं यथोक्तं छेदोपस्थापनीयस्यान्तरं भवति, यच्चेह किञ्चिन्न पूर्यते यच्च पूर्वसूत्रेऽतिरिच्यते तदत्पत्वान्न विवक्षितमित, 'परिहारविसुद्वियस्से'त्यादि, परिहारविशुद्धिकसंय तस्यान्तरं जघन्यं चतुरशीतिवर्षसहस्राणि कथम् ?, अवसर्पिण्या दुष्पमैकान्तदुष्पमयोरुत्सर्पिण्या चैकान्तदुष्पमादुष्पमयोः प्रत्येकमेकविंशतिवर्षसहस्रप्रमाणत्वेन चतुरशीतिर्वर्षसहस्राणां भवति तत्र च परिहारविशुद्धिकं न भवतीतिकृत्वा जघन्यमन्तरं तस्य यथोक्तं स्यात् यचेहान्तिमजिनानन्तरो दुष्पमायां परिहारविशुद्धिककालो यश्चोत्सर्पिण्यास्तृतीयसभायां परिहारविशुद्धिकप्रतिपत्तिकालात्पूर्वः कालो नासौ विवक्षितोऽल्पत्वादिति, 'उकोसेणं अट्ठारस सागरोवमकोडाकोडीओ'ति छेदोपस्थापनीयोत्कृष्टान्तरवदस्य भावना कार्यति । परिणामद्वारे 'छेदोवडावणिये' इत्यादी 'जनेणं कोडिसयपुहुत्तं उक्को सेणवि कोडिसयपुहुत्तं त्ति, इहोत्कृष्टं छेदोपस्थापनीयसंय| तपरिमाणमादितीर्थकर तीर्थान्याश्रित्य संभवति, जघन्यं तु तत्सम्यग् नावगम्यते, यतो दुष्षमान्ते भरतादिषु दशसु क्षेत्रेषु प्रत्येकं तद्वयस्य भावाद्विंशतिरेव तेषां श्रूयते केचित्पुनराहुः - इदमप्यादितीर्थकराणां यस्तीर्थकालस्तदपेक्षयैव समवसेयं, कोटीशतपृथक्त्वं च जघन्यमल्पतरमुत्कृष्टं च बहुतरमिति ॥ अल्पबहुत्वद्वारे - 'सङ्घत्थोवा मुहमसंपरायसं( जय'त्ति स्तोकत्वात्तत्कालस्य निर्मन्यतुल्यश्थेन च शतपृथक्त्व प्रमाणत्वात्तेषां 'परिहारविसुद्धियसंजया संखेजगुण 'ति तत्कालस्य बहुत्वात् पुलाकतुल्यत्वेन च सहस्रपृथक्त्यमानत्वात्तेषाम्, 'अहक्खायसंजया संखेज्जगुण'त्ति कोटीपृथक्त्व For Pale Only संयत, तस्य स्वरुपम्, सामायिकसंयत आदि पञ्च भेदाः, संयतस्य विविध वक्तव्यता ~ 1840~ २५ शतके उद्देशः ७ सामायिका दिसंयताः ॥ ९१८ ॥ Page #1842 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [७], मूलं [७९८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७९८] मानत्वात्तेषां, 'छेदोवट्ठावणियसंजया संखेजगुण'त्ति कोटीशतपृथक्त्वमानतया तेषामुक्तत्वात्, 'सामाइपसंजया| संखेजगुण'त्ति कषायकुशीलतुल्यतया कोटीसहस्रपृथक्त्वमानत्वेनोक्तत्वात्तेषामिति ॥ अनन्तरं संयता उक्तास्तेषां च । केचित्प्रतिसेवावन्तो भवन्तीति प्रतिसेवाभेदान् प्रतिसेवा च निर्दोषमालोचयितव्येति आलोचनादोषान् आलोचनासम्ब-1 न्धादालोचकगुणान् गुरुगुणांश्च दर्शयन्नाह पडिसेवण दोसालोयणा य आलोयणारिहे चेव । तसो सामायारी पायच्छित्ते तवे चेव ॥१॥ काविहा ण भंते ! पडिसेवणा पन्नत्ता?, गोयमा ! दसविहा पडिसेवणा पं०, तं०-दुप्प १ प्पमाद २ऽणाभोगे ३, आउरे ४ आवती ५ ति य । संकिन्ने ६ सहसक्कारे, ७ भय ८ प्पओसा९य वीमंसा १०॥१॥ दस आलोयणादोसा पत्नत्ता, तंजहा-आकंपइत्ता १ अणुमाणइत्ता २ जं दिई ३ थायरं च ४ सुहम चा ५। छन्नं || सहाउलयं ७ बहुजण ८ अवत्त ९ तस्सेवी १०॥२॥ दसहि ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोस आलोइत्तए, तंजहा-जातिसंपन्ने १ कुलसंपन्ने २ विणयसंपन्ने ३ णाणसंपने ४ दंसणसंपन्ने ५ चरित्तसंपन्ने ६॥ खंते ७ दंते ८ अमायी ९ अपच्छाणुताची १० । अट्ठहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोयणं पडिच्छित्तए, तंजहा-आयारवं १ आहारवं २ ववहारवं ३ उधीलए ४ पकुपए ५ अपरिस्सायी ६ निजवए ७| अवायदंसी८॥ (सूत्रं ७९९) 'दसविहे'त्यादि, 'दप्पप्पमायणाभोगे'त्ति, इह सप्तमी प्रत्येक दृश्या, तेन द सति प्रतिसेया भवति, दर्पश्च दीप - अनुक्रम [९५३] - ~ 1841~ Page #1843 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७९९] गाथा: दीप अनुक्रम [९५४ -९५९] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२५], वर्ग [-], अंतर् शतक [-], उद्देशक [७], मूलं [७९९ ] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञष्ठिः अभयदेवीया वृत्तिः २ ॥ ९१९ ॥ वल्गनादिः, तथा प्रमादे सति, प्रमादश्च मद्यविकधादिः, तथाऽनाभोगे सति, अनाभोगश्चाज्ञानम्, 'आतुरे' ति आतुरत्वे सति आतुरश्च बुभुक्षापिपासादिबाधितः, 'आवईय'त्ति आपदि सत्यां, आपञ्च द्रव्यादिभेदेन चतुर्विधा, तत्र द्रव्यापत् | प्रासुकादिद्रव्यालाभः, क्षेत्रापत् कान्तारक्षेत्रपतितत्वं, कालापत् दुर्भिक्षकालप्राप्तिः, भावापद् ग्लानत्वमिति, 'संकिण्णे'ति' सङ्कीर्णे स्वपक्षपरपक्षव्याकुले क्षेत्रे सति, 'संकिय'त्ति कचित्पाठस्तत्र च शङ्किते आधाकम्र्म्मादित्वेन शङ्कितभक्तादिविषये, * निशीथपाठे तु 'तिंतिण' इत्यभिधीयते, तत्र च तिन्तिणत्वे सति तच्चाहाराद्यलाभे सखेदं वचनं, 'सहसकारे'ति सहसाकारे सति आकस्मिक क्रियायां तथा च "पुद्धिं अपासिकणं पाए छूमि जं पुणो पासे । न तरइ नियत्तेचं पायं सहसाकरणमेयं ॥ १ ॥ इति, 'भयप्पओसा य'त्ति भयात् सिंहादिभयेन प्रतिसेवा भवति, तथा प्रद्वेषाञ्च प्रद्वेषश्चक्रोधादिः, 'वीमंस'त्ति विमर्शात्- शिक्षकादिपरीक्षणादिति, एवं कारणभेदेन दश प्रतिसेवाभेदा भवन्ति ॥ 'आकंपड़सा' गाहा, आकम्प्य - आवर्जितः सन्नाचार्यः स्तोकं प्रायश्चित्तं मे दास्यतीतिबुद्ध्याऽऽलोचनाऽऽचार्यं वैयावृत्त्यकरणादिनाssवर्ज्य यदालोचनमसावालोचनादोषः 'अणुमाणइत्त'त्ति अनुमान्य-अनुमानं कृत्वा लघुतरापराधनिवेदनेन मृदुदण्डादित्वमाचार्थस्याकालय्य यदालोचनमसौ तद्दोषः, एवं 'जं दिहं'त्ति यदाचार्यादिना दृष्टमपराधजातं तदेवालोचयति 'वायरं व'ति बादरमेवातिचारजातमालोचयति न सूक्ष्मं तत्रावज्ञापरस्यात्, 'सुमं व'त्ति सूक्ष्ममेवातिचारजातमालोचयति यः किल सूक्ष्मं तदालोचयति स कथं बादरं तन्नालोचयतीत्येवंरूपभावसम्पादनायाऽऽचार्यस्येति, 'छन्नं'ति छन्नं१ पूर्वमदृष्ट्वा पादे त्यक्ते (प्रसारिते ) यत्पुनः पश्यति न च पादं निवर्त्तयितुं शक्नोति एतत्सहसा करणम् ॥ १ ॥ Education Internationa For Parts Only ~ 1842 ~ २५ शतके उद्देशः ७ प्रतिसेवादि सू ७९९ ॥ ९१९ ॥ Page #1844 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [७], मूलं [७९९] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७९९] गाथा: प्रतिच्छन्नं प्रच्छन्नं-अतिलज्जालुतयाऽव्यक्तवचनं यथा भवति, एवमालोचयति यथाऽऽत्मनैव शृणोति, 'सद्दाउलय'ति शब्दाकुल-बृहच्छब्दं यथा भवत्येवमालोचयति, अगीतार्थान् श्रावयन्नित्यर्थः, 'बहुजण'त्ति बहवो जना-आलोचनागुरवो यत्रालोचने तडुजनं यथा भवत्येवमालोचयति, एकस्याप्यपराधस्य बहुभ्यो निवेदनमित्यर्थः, 'अवत्त'त्ति अव्यक्तःअगीतार्थस्तरमै आचार्याय यदालोचनं तदप्यव्यक्तमित्युच्यते, 'तस्सेवित्ति यमपराधमालोचयिष्यति तमेवासेवते यो गुरुः स तत्सेवी तस्मै यदालोचनं तदपि तत्सेवीति, यतः समानशीलाय गुरवे सुखेनैव विवक्षितापराधो निवेदयितुं शक्यत इति तत्सेविने निवेदयतीति ॥ 'जाइसंपन्ने' इत्यादि, नन्वेतावान् गुणसमुदाय आलोचकस्य कस्मादन्विष्यते । इति, उच्यते, जातिसम्पन्नः प्रायोऽकृत्यं न करोत्येव कृतं च सम्यगालोचयतीति, कुलसम्पन्नोऽङ्गीकृतप्रायश्चित्तस्य वोढा भवति, विनयसम्पन्नो वन्दनादिकाया आलोचनासामाचार्याः प्रयोक्का भवतीति, ज्ञानसम्पन्नः कृत्याकृत्यविभागं जानाति, दर्शनसम्पन्नः प्रायश्चित्ताच्छुद्धिं श्रद्धत्ते, चारित्रसम्पन्नः प्रायश्चिसमङ्गीकरोति, क्षान्तो-गुरुभिरुपालम्भितो न कुष्यति, दान्तो-दान्तेन्द्रियतया शुद्धिं सम्यग् वहति, अमायी-अगोपयन्नपराधमालोचयति, अपश्चात्तापी आलोचितेऽपराधे 8 पश्चात्तापमकुर्वनिर्जराभागी भवतीति ॥ 'आयारव' मित्यादि, तत्र 'आचारवान्' ज्ञानादिपञ्चप्रकाराचारयुक्तः 'आहा-8 रवंति आलोचित्तापराधानामवधारणावान् ववहारवं'ति आगमश्रुतादिपश्चप्रकारव्यवहाराणामन्यतमयुक्तः 'उचीलए'त्ति अपनीडका-लज्जयाऽतीचारान् गोपायन्तं विचित्रवचनैर्विलजीकृत्य सम्यगालोचना कारयतीत्यर्थः 'पकुवए'त्ति आलोचितेष्वपराधेषु प्रायश्चित्तदानतो विशुद्धिं कारयितुं समर्थः 'अपरिस्साविति आलोचकेनालोचितान् दोषान् योऽन्यस्मै दीप अनुक्रम [९५४-९५९]] ~ 1843~ Page #1845 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [७९९ -८०१] + गाथा: दीप अनुक्रम [९५४ -९६२] व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ९२० ॥ “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२५], वर्ग [-], अंतर् शतक [-], उद्देशक [७], मूलं [ ७९९-८०१] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः न कथयत्यसावपरिश्रावी 'निज्जवए'त्ति 'निर्य्यापकः' असमर्थस्य प्रायश्चित्तिनः प्रायश्चित्तस्य खण्डशः करणेन निर्वाहकः 'अवायदसि'ति आलोचनाथा अदाने पारलौकिका पायदर्शनशील इति ॥ अनन्तरमालोचनाचार्य उक्तः, स च सामाचार्याः प्रवर्त्तको भवतीति तां प्रदर्शयन्नाह दसविहा सामायारी पं० तं० इच्छा १ मिच्छा २ तहकारे ३, आवस्सिया य ४ निसीहिया ५ । आपु च्छणा य ६ पडिपुच्छा ७, छंदणा य ८ निमंत्रणा ९ ॥ १ ॥ उवसंपथा १० य काले, सामाधारी भवे दसहा ॥ (सूत्रं ८००) दसविहे पायच्छित्ते पं० तं०-आलोयणारिहे पडिकमणारि तदुभयारिहे विवेगारिहे विउस|ग्गारिहे तवारिहे छेदारिहे मूलारिहे अणवट्टप्पारिहे पारंचियारिहे । (सूत्रं ८०१ ) 'दसविहा सामापारी 'त्यादि, प्रतीता चेयं, नवरमापृच्छा-कार्ये प्रश्न इति, प्रतिपृच्छा तु पूर्वनिषिद्धे कार्य एव, तथा छन्दना - पूर्वगृहीतेन भक्तादिना निमन्त्रणा स्वगृहीतेन, उपसम्पञ्च - ज्ञानादिनिमित्तमाचार्यान्तराश्रयणमिति ॥ | अथ सामावारीविशेषत्वात्प्रायश्चित्तस्य तदभिधातुमाह-- 'दसविहे 'त्यादि, इह प्रायश्चित्तशब्दोऽपराधे तच्छुद्धौ च दृश्यते तदिहापराधे दृश्यः, तत्र 'आलोयणारिहे'त्ति आलोचना-निवेदना तलक्षणां शुद्धिं यदईत्यतिचारजातं तदालोचनाई, एवमन्यान्यपि केवलं प्रतिक्रमणं - मिथ्यादुष्कृतं तदुभयं आलोचनामिथ्यादुष्कृते, विवेक:-अशुद्ध भकादित्यागः, | व्युत्सर्गः - कायोत्सर्गः तपो- निर्विकृतिकादि, छेदः - प्रवज्यापर्यायस्वीकरणं मूलं - महाव्रतारोपणं अनवस्थाप्यं कृतत पसो व्रतारोपणं पाराश्चिकं-लिङ्गादिभेदमिति ॥ प्रायश्वितं च तप उक्तं, अथ तप एव भेदत आह Education Internation सामाचारी, तस्य अर्थ, भेदा: For Parts Only ~1844~ २५ शतके उद्देशः ७ सामाचार्यः प्रायश्चित्तानि सू८०० ८०१ ॥ ९२० ॥ Page #1846 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [८०२-८०४] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८०२ -८०४] ROSPERSON गाथा: विहे तवे पन्नत्ते, तंजहा-पाहिरिए य अभितरए य, से किं तं वाहिरए तये, बाहिरए तवे छविहे प० ०-अणसण ऊणोयरिया भिक्खायरिया य रसपरिवाओ। कायकिलेसो पडिसंलीणया बज्यो (तबोहोरा 18॥१॥ से किं तं अणसणे ?, अ०२ दुविहे पं०, तं०-इत्तरिए य आवकहिए य, से किं तं इत्तरिए,२० भणेगविहे पन्नते, तंजहा-चउत्थे भत्ते छट्टे भत्ते अट्ठमे भत्ते दसमे भत्ते दुवालसमे भत्ते चोदसमे भत्ते अद्धमासिए भत्ते मासिए भत्ते दोमासिए भत्ते तेमासिए भत्ते जाव छम्मासिए भसे, सेसं इत्तरिए । से कि तं आंवकहिए!, आवक०२ दुविहे पं०, तं०-पाओवगमणे य भत्तपचक्खाणे य, से किं तं पाओवगमणे. पा.२ विहेपं०, तं०-नीहारिमे य अणीहारिमेय नियम अपडिकम्मे, से तं पाओषगमणे, से कित भसपचक्लाणे, भत्त०२ दुविहे पं०, तं०-नीहारिमे य अनीहारिमे य नियमं सपरिकमे, सेत्तं मत्तपच-1 क्खाणे, सेसं आपकहिए, सेत्तं अणसणे । से किं तं ओमोयरिया ?, ओमोयरिया दुविहा पं०, तं०-खोमोपदारिया य भावोमोयरिया य, से कितं दद्योमोयरिया १,२ दुविहा प०,०-उवगरणदरोमोयरिया य भत्त-1 * पाणदषोमोयरिया य, से किं तं उवगरणदबोमोयरिया, २ एगे वत्थे एगे पादे चियत्तोवगरणसातिजणया, सेसं उवकरणदधोमोय०, से किं तं भत्तपाणवोमोयरिया , अकुकुडिअंडगप्पमाणमेत्ते कवले आहारं 5 आहारेमाणस्स अप्पाहारे दुवालस जहा सत्तमसए पतमोदेसए जाव नो पकामरसभोतीति बत्तई सिया, सेत्तं भत्तपाणदयोमोपरिया, सेत्तं दरोमोयरिया, से किं तं भावोमोयरिया, भावो०२ अणेगविहा पं०, दीप अनुक्रम [९६३-९६९] 34+C तपः, तस्य अर्थ, तस्य भेद-प्रभेदाः, ~ 1845~ Page #1847 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [८०२-८०४] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक तपोभवान [८०२-८०४] गाथा: व्याख्या- 1 0-अप्पकोहे जाव अप्पलोभे अप्पसद्दे अप्पसमझे अप्पतुमंतुमे, सेत्तं भाचोमोदरिया, सेसं ओमोयरिया।से २५ किंसं भिक्खा०, भि०२ अणेगविहा प०, तं-दवाभिग्गहचरए जहा उववाइए जाव सुद्धेसणिए संखाद- उद्देश अभयदेवी- त्तिए, सेतं भिक्खायरिया । से किं तं रसपरिचाए ?, २०२ अणेगविहे पं०, तं-निविगितिए पणीयरसविया वृत्तिः२४ वजए जहा उववाइए जाव लूहाहारे, सेत्तं रसपरिचाए । से किं तं कायकिलेसे?, कायकिलेसे अणेगविहे पं० सू८०२ ॥९२१॥ |तं०-ठाणादीए उपुडयासणिए जहा उववाइए जाव सषगायपडिकम्मविष्पमुक्के, सेतं कायकिलेसे । से किं तं पडिसंलीणया ?, पडिसलीणया चविहा पं०, २०-इंदियपडिसलीणया कसायपडिसलीणया जोगपडिसंलीणया विवित्तसपणासणसेवणया । से कितं इंदियपडिसंलीणया, २ पंचविहा पं०, तं०-सोइंदियविसय-12 प्पयारणिरोहो वा सोइंदियविसयप्पत्तेसुवा अत्थेसु रागदोसपिणिग्गहो चक्खिदियविसय एवं जाव फार्सिदियविसयपयारणिरोहो वा फासिंदियविसपप्पत्तेसु वा अत्थेसुरागदोसविणिग्गहो, सेत्तं इंदियपडिसलीणया, से किंतं कसायपदिसलीणया?, कसायपडिसंलीणया चउधिहा पं०, तंजहा-कोहोदयनिरोहो वा उदयप्पत्तस्स 18 वा कोहस्स विफलीकरण एवं जाव लोमोदयनिरोहो वा उदयपत्सस्स वा लोभस्स विफलीकरण, सेत्तं कसायप-||४ | डिसलीणया, से किंतं जोगपडिसंलीणया ?, जोगपडिसलीणया तिविहा पन्नत्ता, तंजहा-अकुसलमणनिरोहो वा कुसलमणउदीरणं वा मणस्स वा एगत्तीभावकरणं अकुसलवइनिरोहो वा कुसलवइउदीरणं वा वइए | चा एगत्तीभावकरणं, से कितं कायपडिसलीणया ?, २ जन्नं सुसमाहियपसंतसाहरियपाणिपाए कुम्मो इव ||४|| दीप अनुक्रम [९६३-९६९] तपः, तस्य अर्थ, तस्य भेद-प्रभेदाः, ~ 1846~ Page #1848 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [८०२-८०४] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८०२ -८०४] SANGEETA गाथा: गुतिदिए अल्लीणे पल्लीणे चिट्ठति, सेसं कायपडिसलीणया, सेत्तं जोगपडिसंलीणया, से किं तं विवित्तसयणासणसेवणया ?, विवित्तसय०२जन्नं आरामेसु वा उजाणेसु वा जहा सोमिलुद्देसए जाव सेज्जासंधारगं | उवसंपजिसाणं बिहरह, सेतं विवित्तसयणासणसेवणया, सेतं पडिसंलीणया, सेतं बाहिरए तवे १॥ से 8 किं तं अभितरए तवे?, २ छविहे पं०, तं-पायच्छित्तं विणओ वेयाचं तहेव सज्झाओ।झाणं विउसग्गो। से किं तं पायकिछत्ते ?, पाय २ दसविहे पं०,०-आलोयणारिहे जाव पारंचियारिहे, सेत्तं पायच्छित्ते । से किं तं विणए ?, विणए सत्तविहे पन्नत्ते, तंजहा-नाणविणए दंसणविणए चरित्तविणए मणविणए चयविणए कायविणए लोगोवयारविणए, से किं तं नाणविणए ?, ना०२पंचविहे प०, २०-आभिणियोहियनाणविणए जाव केवलनाणविणए, सेतं नाणविणए, से किं तं दसणविणए ?, दंसणविणए दुविहे. प०, सं०-मुस्सूसणाविणए य अणचासादणाविणए य, से किं तं सुस्सूसणाविणए ?, सु.२ अणेगविहे पं०, तं०-सकारेइ वा|8| सम्माणेइ वा जहा चोद्दसमसए ततिए उद्देसए जाव पडिसंसाहणया, सेत्तं सुस्सूसणाविणए, से किं तं अणचासापणाविणए ?, अ०२ पणयालीसइविहे पं०, तं०-अरिहंताणं अणचासादणया अरिहंतपन्नत्तस्स | धम्मस्स अणचासादणया आयरियाणं अणचासादणया उपज्झायाणं अणधासादणया घेराणं अणचासाद णया कुलस्स अणचासादणया गणस्स अणचासादणया संघस्स अणचासादणया किरियाए अणचासादणया संभोगस्स अणचासायणया आभिणियोहियनाणस्स अणचासायणया जाव केवलनाणस्स अणचासादणया || दीप अनुक्रम [९६३ CREASS -९६९] तपः, तस्य अर्थ, तस्य भेद-प्रभेदाः, ~ 1847~ Page #1849 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [८०२-८०४] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८०२ -८०४] गाथा: ||१५, एएसिं चेव भत्तिवाहमाणेणं एएसिं थेष बन्नसंजलणया, सेतं अणचासायणयाविणए, सेसं दसणविणए, २५ शतके प्रज्ञप्तिः से किं तं चरित्तविणए , च २ पंचविहे पं०, तं०-सामाइयचरित्तविणए जाव अहक्खायचरित्तविणए, सेतं | उद्देशा अभयदेवी-&चरित्तविणए, से कितं मणविणए ?, म०२दुविहे पं०, तं-पसत्यमणविणए अपसत्थमणविणए य, से किं |||| | तपोभेदाः या वृत्तिः२ तं पसत्यमणविणए ?, पस०२ सत्तविहे प०, तंजहा-अपावए असावज्जे अकिरिए निरुवकेसे अणण्हवकरे - सू८.२ ॥९२२॥ अच्छविकरे अभ्याभिसंकणे, सेत्तं पसस्थमणविणए, से किं तं अपसत्यमणविणए , अप्प० २ सत्तविहे |पं०, तं-पावए सावजे सकिरिए सउचक्केसे अपहवयकरे छविकरे भूयाभिसंकणे, सेत्तं अप्पसस्थमणविणए, सेत्तं मणविणए, से किंतं चइविणए?, व०२ दुविहे पं०२०-पसत्यवइविणए अप्पसस्थवइविणए य, से किं तं पसत्यवइविणए ?, प०२ सत्तविहे पं०, तं०-अपावर जाव अभूयाभिसंकणे, सेत्तं पसत्यवइविणए, से किं तं अ-18 पसत्यवइविणए?, अ०२ सत्तविहे पं०, २०-पाचए सावज्जे जाव भूयाभिसंकणे, सेत्तं अपसत्यवयविणए, से तं वयविणए, से कितं कायवि०१,२ दुविहे प०,०-पसत्यकायविणए य अप्पसत्यकायविणए य, से किं तं पसत्थकायवि०१, पस०२ सत्तविहे पं० संजहा-आउत्तं गमणं आउत्तं ठाणं आउत्तं निसीयणं आउत्तं तुपट्टणं आउत्तं उल्लंघणं आउत्तं पल्लंघणं आवत्तं सबिंदियजोगजुंजणया, सेत्तं पसत्यकायविणए, से किं तं अप्पस. स्थकायविणए ?, अ०२ सत्तविहे पन्नत्ते, तंजहा-अणाउत्तं गमणं जाव अणाउत्तं सर्विवियजोगजुजणया, 18 सेतं अप्पसत्थकायविणए, सेसं कायविणए, से किं तं लोगोवयारविणए ?, लोगो०२ सत्तविहे पं०,० दीप अनुक्रम [९६३-९६९] "॥९२२॥ तपः, तस्य अर्थ, तस्य भेद-प्रभेदाः, ~ 1848~ Page #1850 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [८०२-८०४] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८०२ -८०४] गाथा: अन्भासवत्तियं परच्छंदाणुवत्तियं कबहेकै कयपडिकतिया अत्तगवेसणया देसकालण्णया सबत्थेसु अप्पडिलोमया, सेत्तं लोगोवयारविणए, सेत्तं विणए । से किं तं यावच्चे ?, वे०२ दसविहे पं०२०-आयरियवेयादावचे उवज्झायवेयावच्चे थेरवेयावचे तवस्सीवेया० गिलाणवेया. सेहवेया. कुलवेया. गणवेया. संघवेया० साहम्मियवेयावच्चे, सेत्तं वेयावच्चे । से किं तं सज्झाए, सज्झाए पंचविहे पन्नते, तं०-बायणा पदिपुच्छणा 18| परियट्टणा अणुप्पेहा धम्मकहा, सेत्तं सज्झाए ॥ (सूत्रं ८०२) से किंतं झाणे, झाणे चउविहे पन्नत्ते, जहा-अहेमाणे रोदे शाणे धम्मे झाणे सुक्के झाणे, अहे झाणे-चउविहे पन्नत्ते, तंजहा-अमणुनसंपयोगसंपउत्ते तस्स विप्पयोगसतिसमन्नागए यावि भवइ १ मणुन्नसंपओगसंपउत्ते तस्स अविप्पयोगसतिसमन्नागए यावि भवइ २ आयंकसंपयोगसंपउत्ते तस्स विपयोगसतिसमन्नागए यावि भवइ ३ परिझुसियकामभोगसं पयोगसंपउत्ते तस्स अविप्पयोगसंतिसमन्नागए यावि भवइ ४, अस्स णं झाणस्स चत्तारि लक्खणा पं०२०है कंदणया सोयणया तिप्पणया परिदेवणया१रोद्दज्झाणे चउबिहे पं०,०-हिंसाणुबंधी मोसाणुषंधी तेया प्रबंधी सारक्खणाणुबंधी, रोहस्स र्ण झाणस्स चत्तारि लक्खणा पं०, तं०-ओस्सन्नदोसे बहुलदोसे अण्णाणदोसे आमरणांतदोसे २।धम्मे झाणे चउबिहे चउप्पडोयारे पं०, तं०-आणाविजए अवायविजए विवागविजए संठाणविजए, धम्मस्स णं झाणस्स चत्तारि लक्खणा पं००-आणारुयी निसग्गरुयी सुत्तरुयी ओगाठस्यी, धम्मस्स णं झाणस्स चत्तारि आलंषणा पतं-बायणा पडिपुच्छणा परियणा धम्मकहा, धम्मस्सणं SAHABHARASRAKAR दीप अनुक्रम [९६३ -९६९] तपः, तस्य अर्थ, तस्य भेद-प्रभेदाः, ~ 1849~ Page #1851 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [८०२-८०४] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८०२ -८०४] गाथा: व्याख्या- झाणस्स चत्तारि अणुप्पेहाओ पं०२०-एगत्ताणुष्पेहा अणिचाणुप्पेहा असरणाणुप्पेहा संसाराणुप्पेहा है। | २५ शतके प्रज्ञप्तिः सुक्के झाणे चउधिहे चउप्पडोयारे पं०२०-पुहुत्तवियक्के सवियारी १ एगंतवियके अवियारी २ सुहमकिरिए उद्देशः ७ अभयदेवी- अनियही ३ समोच्छिन्नकिरिए अप्पडिवायी ४, सुकरसणं झाणस चत्तारि लक्षणा पं०,तं. खंती मुत्ती ध्यानानि या वृत्तिः२ अजवे महवे, सुकस्स गंशाणस्स चत्तारि आलंबणा पं०२०-अवहे असंमोहे विवेगे विउसग्गे, सुकस्स गंायुसगासू ॥९२३॥ झाणस्स चत्तारि अणुप्पेहाओ पं०२०-अणंतवत्तियाणुप्पेहा विप्परिणामाणुप्पेहा असुभाणुप्पेहा अवाया |णुप्पेहा ४, सेत्तं झाणे ।। (सूत्रं ८०३) से किं तं विउसग्गे ?, विजसग्गे. दुबिहे पं०, २०-दवविउसग्गे य| दभावविउसग्गे य, से किं तं दवविउसग्गे ?, दबविउसग्गे चउबिहे पं०, तं०-गणविउसग्गे सरीरविउसग्गे| उवहिविउसग्गे भत्तपाणविउसग्गे, सेत्तं दबविउसग्गे, से किं तं भावविउसग्गे ?, भावविउसग्गे तिविहे पं० तं०-कसायविउसग्गो संसारविउसग्गो कम्मविउसग्गो, से किं तं कसायविउसग्गे ?, कसायविउसग्गे चउबिहे पं०, तंजहा-कोहविउसग्गे माणविउसग्गे मायाविउसग्गे लोभविउसग्गे, सेत्तं कसायविउसग्गे, से किं तं संसारबिउसग्गे ?, संसारविउसग्गे चउबिहे पन्नत्ते, तंजहा-नेरइयसंसारविउसग्गे जाच देवसंसारवि15| उसग्गे, सेसं संसारविउसग्गे, से किं तं कम्मविउसग्गे ?, कम्मविउसग्गे अट्ठविहे प०, तंजहा-णाणावर ||णिज्जकम्मविउसग्गे जाव अंतराइयकम्मविउसग्गे, सेत्तं कम्मचिउसग्गे, सेत्तं भावविउसग्गे, सेत्तं अम्भित-| Piरिए तवे । सेवं भंते २त्ति (सूत्रं ८०४)॥ पंचविसतितमसए सत्तमो उद्देसओ समत्तो ॥ २५-७॥ दीप अनुक्रम [९६३-९६९] २६२ तपः, तस्य अर्थ, तस्य भेद-प्रभेदाः, ~ 1850~ Page #1852 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [८०२-८०४] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८०२ -८०४] गाथा: 'दुविहे'त्यादि, 'बाहिरिए यत्ति बाह्य-बाह्यस्यापि शरीरस्य तापनात् मियादृष्टिभिरपि तपस्तयाऽभ्युपगमाच्च 'अम्भितरिए यत्ति आभ्यन्तरम्-अभ्यन्तरस्यैव कार्मणाभिधानशरीरस्य प्रायस्तापनात्सम्यग्दृष्टिभिरेव प्रायस्तपस्तयाऽभ्युपगमाञ्चेति 'ओमोयरिए'त्ति अवमस्य-ऊनस्योदरस्य करणमवमोदरिका, व्युत्पत्तिमात्रमेतदितिकृत्वोपकरणादेरपि न्यूनताकरणं सोच्यते, 'इसरिए यत्ति अल्पकालीनं 'आवकहिए यत्ति यावरकथिक-थावज्जीविकं, 'पाओवगमणे'त्ति पादपयनिस्पन्दतयाऽवस्थानं, 'नीहारिमेत्ति यदाश्रयस्यैकदेशे विधीयते, तत्र हि कडेवरमाश्रयान्निहरणीयं स्यादिति| कृत्वा निर्दारिम, 'अणीहारिमे यत्ति अनिहरिमं यद् गिरिकन्दरादौ प्रतिपद्यते, 'चियत्तोवगरणसाइजणय'त्ति 'चियतस्स'त्ति लक्षणोपेततया संयतस्यैय 'साइजणय'त्ति स्वदनता परिभोजनमिति, चूण्या तूक्तं-जं वत्थाइ धारेइ समिवि ममत्तं नथि, जइ कोइ मग्गइ तस्स देई' त्ति, 'अप्पकोहे'त्ति अल्पक्रोधः पुरुषोऽवमोदरिको भवत्यभेदोपचारादिति IN अप्पसद्देत्ति अल्पशब्दो राज्यादावसंयतजागरणभयात् 'अप्पझंझे'त्ति इह झञ्झा-विप्रकीर्णा कोपविशेषाद्वचनपद्धतिः, चूया तूक्तं-झंझा भणत्थयबहुप्पलावित्तं' 'अप्पतुमंतुमे'त्ति तुमन्तुमो-हृदयस्थः कोपविशेष एष, 'वद्याभिग्गहचरए'त्ति भिक्षाचर्यायास्तद्वतश्चाभेदविवक्षणाट्रव्याभिग्रहचरको भिक्षाचर्येत्युच्यते, द्रव्याभिग्रहाश्च लेपकृतादिद्रव्यविषयाः 'जहा उववाइए'त्ति, भनेनेदं सूचित-खेत्ताभिग्गहचरए कालाभिग्गहचरए भावाभिग्गहचरए' इत्यादि, 'सुद्धेसणिए'त्ति शुद्धषणा-शङ्कितादिदोषपरिहारतः पिण्डग्रहस्तद्वांश्च शुद्धैषणिकः 'संखादत्तिए'त्ति समाप्रधानाः पश्चषादयो दत्तयोभिक्षाविशेषा यस्य स तथा, 'जहा उबवाइए'त्ति अनेनेदं सूचितम्-'आयंविलिए आयामसित्थभोई अरसाहारे' इत्यादि, दीप अनुक्रम [९६३ -९६९] तपः, तस्य अर्थ, तस्य भेद-प्रभेदाः, ~ 1851 ~ Page #1853 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [८०२-८०४] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८०२ -८०४] ॥९२४॥ गाथा: व्याख्या-8'ठाणाइए'त्ति स्थानं-कायोत्सर्गादिकमतिशयेन ददाति गच्छतीति वा स्थानातिदः स्थानातिगो वा, 'जहा उववाइए'त्ति,४२५ शतके प्रज्ञप्तिः अनेनेदं सूचित-'पद्धिमहाई वीरासणिए नेसजिए' इत्यादि, इह च प्रतिमा:-मासिक्यादयः, वीरासनं च-सिंहासननिविष्टस्य उद्देशः ७ अभयदेवी- भून्यस्तपादस्य सिंहासनेऽपनीते यादृशमवस्थानं, निषद्या च-पुताभ्यां भूमावुपवेशनं, 'सोइंदियविसयप्पयारनिरोहो ध्यानानि या वृत्तिः व'त्ति श्रोत्रेन्द्रियस्य यो विषयेषु-इष्टानिष्टशब्देषु प्रचारा-श्रवणलक्षणा प्रवृत्तिस्तस्य यो निरोधो-निषेधः स तथा शब्दा-13ायुस्सपासू नां श्रवणवर्जनमित्यर्थः 'सोदियविसए'इत्यादि श्रोत्रेन्द्रियविषयेषु प्राप्तेषु च 'अर्धेषु' इष्टानिष्टशब्देषु रागद्वेषविनि-16 महो-रागद्वेषनिरोधः 'मणस्स वा एगत्तीभावकरणं मनसो वा 'एगत्त'त्ति विशिष्टैकाग्रत्वेनैकता तद्रूपस्य भावस्य करणमेकताभावकरणं, आत्मना वा सह यकता-निरालम्बनत्वं तद्रूपो भावस्तस्य करणं यत्तत्तथा 'वईए वा एमत्तीभाव-15 करणं'ति वाचो वा विशिष्टकायस्वेनैकतारूपभावकरणमिति 'सुसमाहियपसंतसाहरियपाणिपाए'त्ति सुष्टु समाहित:- द समाधिप्राप्तो बहिर्वृत्त्या स चासौ प्रशान्तश्चान्तवृत्त्या यः स तथा संहतं-अविक्षिप्ततया धृतं पाणिपादं येन स तथा ततः | कम्मधारयः 'कुम्मो इव गुतिदिए'त्ति गुप्तेन्द्रियो गुप्त इत्यर्थः, क इव ?-कूर्म इव, कस्यामवस्थायामित्यत एवाह-'अल्ली-181 णे पल्लीणे'त्ति भालीन: ईषहीनः पूर्व प्रलीनः पश्चात् प्रकर्षेण लीनस्ततः कर्मधारयः, 'सोमिलसए'त्ति अष्टादशश-ICI | तस्य दशमोद्देशके, एतेन च यत्सूचितं तत्तत एवावधार्यम् ।। 'पायच्छितेति इह प्रायश्चित्तशब्देनापराधशुद्धिरुच्यते,॥९२४॥ 'वेयावचंति वैयावृत्त्य-भक्तपानादिभिरुपष्टम्भः 'नाणविणए'त्ति ज्ञानविनयो-मत्यादिज्ञानानां श्रद्धानभक्तिबहुमान|तदृष्टार्थभावनाविधिग्रहणाभ्यासरूपः 'दसणविणए'सि दर्शनविनयः-सम्यग्दर्शनगुणाधिकेषु शुश्रूषादिरूपः 'चरित 9-45-%-4-%9-564%95-25645 दीप अनुक्रम [९६३-९६९]] SAREauratonintimational .. अत्र मूल संपादने सूत्र क्रमांकन-सुचने एका स्खलना दृश्यते, सू. ८०२-८०४ स्थाने ८०३-८०४ मुद्रितं तपः, तस्य अर्थ, तस्य भेद-प्रभेदा:, ~ 1852~ Page #1854 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [८०२-८०४] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८०२ -८०४] गाथा: विणए'त्ति सामायिकादिचारित्राणां सम्यवद्धानकरणप्ररूपणानि 'लोगोषयारविणए'त्ति लोकानामुपचारो-व्यवहारः पूजा वा तद्रूपो यो विनयः स तथा 'सुस्सूसणाविणए'त्ति शुश्रूपणा-सेवा सैव विनयः शुश्रूषणाविनयः 'अणचासायणाविणए'त्ति अत्याशातना-आशातना तन्निषेधरूपो विनयोऽनत्याशातनाविनयः 'किरियाए अणचासायणाए'त्ति इह क्रिया-अस्ति परलोकोऽस्त्यात्माऽस्ति च सकलक्लेशाकलङ्कितं मुक्तिपदमित्यादिप्ररूपणात्मिका गृह्यते 'संभोगस्स अणचासायणाए'त्ति सम्भोगस्य-समानधाम्मिकाणां परस्परेण भक्तादिदानग्रहणरूपस्यानत्याशातना-विपर्यासवत्करणपरिवर्जन है 'भत्तिबहुमाणेणं ति इह शंकारो वाक्यालङ्कारे भत्त्या सह वहुमानो भक्तिवहुमान: भक्तिश्च इह बाह्या परिजुष्टिः बहुमानश्च-आन्तरः प्रीतियोगः 'वन्नसंजलणय'त्ति सजूतगुणवर्णनेन यशोदीपनं 'पसस्थमणविणए'त्ति प्रशस्तमन एव प्रवर्तनद्वारेण विनय:-कर्मापनयनोपायः प्रशस्तमनोविनयः, अप्रशस्तमन एवं निवर्त्तनद्वारेण विनयोऽप्रशस्तमनोविनयः है 'अपायए'त्ति सामान्येन पापवर्जितं विशेषतः पुनरसावद्य-क्रोधाद्यवद्यबर्जितं 'अकिरिए'त्ति कायिक्यादिक्रियाऽभिष्वअवर्जितं 'निरुवकसति स्वगतशोकायुपक्लेशवियुक्त 'अणण्हयकरें'त्ति अनाश्रवकर प्राणातिपाताद्याश्रवकरणरहितमि-४ | त्यर्थः 'अच्छविकरे'त्ति क्षपिः-स्वपरयोरायासो यत् तत्करणशीलं न भवति तदक्षपिकर 'अभूयाभिसंकणे'त्ति यतो भूतान्यभिशङ्कन्ते-बिभ्यति तस्माद्यदन्यत्तदभूताभिशङ्कन, प्रशस्तवाग्विनयसूत्रे 'अपावए'त्ति अपापवाक्प्रवर्तनरूपो वाग्विनयोऽपापक इति, एवमन्येऽपि, 'आउत्त'ति आगुप्तस्य-संयतस्य सम्बन्धि यत्तदागुप्तमेव 'उल्लंघर्ण'ति की लङ्घनं ४ द्वारार्गलावरण्डकादेः 'पल्लंघर्ण ति पलहन-प्रकृष्टं लङ्कन विस्तीर्णभूखातादेः 'सवें दियजोगजुंजण'त्ति सर्वेषामिन्द्रिय दीप अनुक्रम [९६३-९६९] तपः, तस्य अर्थ, तस्य भेद-प्रभेदाः, ~ 1853~ Page #1855 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [८०२-८०४] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत ला सूत्रांक [८०२ -८०४] गाथा: व्याख्या व्यापाराणां प्रयोग इत्यर्थः 'अभासवत्तिय'ति अभ्यासो-गौरब्यस्य समीपं तत्र वर्तितुं शीलमस्ये त्यभ्यासवती तद्भावो- २५ शतके प्रज्ञप्तिः अभयदेवी |भ्यासवर्तित्वं, अभ्यासे वा प्रीतिक-प्रेम, 'परछंदाणुवत्तियं ति परस्य-आराध्यस्य छन्द:-अभिप्रायस्तमनुवर्तयतीत्ये-18| उद्देशः ७ या वृत्तिः२८ वंशीलः परच्छन्दानुवर्ती तद्भावः परच्छन्दानुवर्तित्वं 'कजहे'ति कार्यहेतोः-ज्ञानादिनिमित्तं भक्तादिदानमिति गम्यं । ध्यानानि का कयपडिकइय'त्ति कृतप्रतिकृ(ति)ता नाम विनयात्मसादिता गुरवः श्रुतं दास्यन्तीत्यभिप्रायेणाशनादिदानप्रयलः 'अत्तग-1 ॥९२५॥ वेसणय'त्ति आर्स-ग्लानीभूतं गवेषयति भैषज्यादिना योऽसावार्तगवेषणस्तद्भाव आर्तगवेषणता 'देसकालण्णय'त्ति ८०३-८०४ प्रस्तावज्ञता-अवसरोचितार्थसम्पादनमित्यर्थः 'सपत्थेसु अपडिलोमय'त्ति सर्वप्रयोजनेष्वाराध्यसम्बन्धिष्वानुकूल्यमिति । वैयावृत्त्यस्वाध्यायभेदाः प्रतीता एव, नवरं 'धेरवेयावच्चे'त्ति इह स्थविरो जम्मादिभिः 'तवस्सिवेयाबच्चे'त्ति तपस्वी | चाष्टमादिक्षपकः ।। ध्यानसूत्रे–'अमणुनसंपओगसंपउत्तेतस्स विष्पओगसइसमन्नागए यावि भवइत्ति अमनोज्ञः-18 है अनिष्टो यः शब्दादिस्तस्य यः सम्प्रयोगो-योगस्तेन सम्पयुक्तो यः स तथा स च तथाविधः सन् तस्यामनोज्ञस्य शब्दादेर्वि प्रयोगस्मृतिसमन्वागतश्चापि भवति-विप्रयोगचिन्तानुगतः स्यात्, चापीत्युत्तरवाक्यापेक्षया समुच्चयार्थः, असावार्तध्यानं स्यादिति शेषः, धर्माधर्मिणोरभेदादिति १'मणुन्नसंपओगसंपत्ते तस्स अविप्पओगसइसमन्नागए यावि भवति | प्राग्वन्नवर मनोज-धनादि 'तस्स'त्ति मनोज्ञस्य धनादेः२ 'आयंकसंपओ' इत्यादि, इहातको-रोगः ३ 'परिझुसिय- ।।९२५ कामभोगसंपओगसंपउत्ते तस्स अविष्पओगसइसमन्नागए यावि भवह'त्ति व्यक्तं नवरं 'परिझुसिय'त्ति 'जुषी ||* प्रीतिसेवनयोः' इतिवचनात् सेवितः प्रीतो वा यः कामभोगः-शब्दादिभोगो मदनसेवा वा 'तस्स'त्ति तस्य कामभोग-18 ENGACASSESSADER दीप अनुक्रम [९६३-९६९] ..अत्र मूल संपादने सूत्र क्रमांकन-सुचने एका स्खलना दृश्यते, सू. ८०२-८०४ स्थाने ८०३-८०४ मुद्रितं तपः, तस्य अर्थ, तस्य भेद-प्रभेदा:, ~ 1854~ Page #1856 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [८०२-८०४] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक 99% 2 [८०२ C -८०४] + + गाथा: 1 स्येति ४। 'कंदणय'त्ति महता शब्देन विरवणं 'सोयणय'त्ति दीनता 'तिप्पणय'त्ति तेपनता तिपः क्षरणार्थत्वादश्रुवि मोचनं 'परिदेवणय'त्ति परिदेवनता-पुनः पुनः क्लिष्टभाषणतेति । 'हिंसाणुबंधि'त्ति हिंसा-सत्त्वानां वधबन्धवन्धनादिभिः प्रकारैः पीडामनुबन्नाति-सततप्रवृत्तां करोतीत्येवंशीलं यत्मणिधानं हिंसानुबंधो वा यत्रास्ति तद्धिंसानुबन्धि 'मोसाणुबंधि'त्ति मृपा-असत्यं तदनुवनाति पिशुनासत्यासद्भूतादिभिर्वचनभेदैस्तन्मृषानुबन्धि'तेयाणुबंधि'त्ति स्तेनस्यचौरस्थ कर्म स्तेयं तीव्रक्रोधाद्याकुलतया तदनुबन्धवत् स्तेयानुवन्धि 'सारक्खणाणुबंधि'त्ति संरक्षणे-सोपायैः परित्राणे | विषयसाधनस्य धनस्यानुवन्धो यत्र तत्संरक्षणानुवन्धि, 'ओस्सन्नदोसे'त्ति 'ओस्सन्नं'ति बाहुल्येन-अनुपरतत्वेन दोपो-18 हिंसाऽनृतादत्तादानसंरक्षणानामन्यतम ओसन्नदोषः 'बहुदोसे'त्ति बहुष्वपि-सर्वेष्वपि हिंसादिषु ४ दोषः-प्रवृत्तिलक्षणो बहुदोषः 'अन्नाणदोसे'त्ति अज्ञानात्-कुशास्त्रसंस्कारात् हिंसादिषु अधर्मस्वरूपेषु धर्मबुद्ध्या या प्रवृत्तिस्तल्लक्षणो दोषोड| ज्ञानदोषः 'आमरणंतदोसे'त्तिमरणमेवान्तो मरणान्तः आमरणान्ताद्-आमरणान्तमसंजातानुतापस्य कालकशौकरिका* देवि या हिंसादिप्रवृत्तिः सैव दोषः आमरणान्तदोषः 'चउप्पडोयारे'त्ति चतुएं भेदलक्षणालम्बनानुप्रेक्षा ४ लक्षणेषु पदार्थेषु प्रत्यवतार:-समवतारो विचारणीयत्वेन यस्य तच्चतुष्प्रत्यवतार, चतुर्विधशब्दस्यैव पर्यायो वाऽयम् , 'आणाविजयेत्ति आज्ञा-जिनप्रवचनं तस्या विचयो-निर्णयो यत्र तदाज्ञाविचयं प्राकृतत्वाच्च 'आणाविजए'त्ति, एवं शेषपदान्यपि, नवरमपाया-रागद्वेषादिजन्या अनर्थाः विपाकः-कर्मफलं संस्थानानि-लोकद्वीपसमुद्राद्याकृतयः 'आणारुइ'त्ति आज्ञा-सूत्रस्य व्याख्यानं नियुक्त्यादि तत्र तया वा रुचिः-श्रद्धानं साऽऽज्ञारुचिः 'निसग्गरुइ'त्ति स्वभावत एव तत्त्वश्रद्धानं 'सुत्त C+AR1 दीप अनुक्रम [९६३-९६९] तपः, तस्य अर्थ, तस्य भेद-प्रभेदाः, ~ 1855~ Page #1857 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [८०२-८०४] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८०२ -८०४] ॥९२६॥ia गाथा: रुइत्ति आगमात्तत्त्यनद्धानम् 'ओगाढरुइ'त्ति अवगाढनमवगाढं-द्वादशाङ्गावगाहो विस्ताराधिगमस्तेन रुचिः अथवा २५ शतके प्रज्ञप्तिः 'ओगाढ'त्ति साधुप्रत्यासन्नीभूतस्तस्य साधूपदेशाद् रुचिरवगाढरुचिः, 'आलंधण'त्ति धर्मध्यानसौधशिखरारोहणाथै उद्देशः ७ अभयदेवी-5 यान्यालम्ब्यन्ते तान्यालम्बनानि-वाचनादीनि, 'अणुप्पेह'त्ति धर्मध्यानस्य पश्चात्प्रेक्षणानि-पर्यालोचनान्यनुप्रेक्षाः, ध्यानानि यावृत्तिः२ 'पुहृत्तवियाके सवियारे'त्ति पृथक्त्वेन-एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन वितर्को-विकल्पः पूर्वगतश्रुतालम्बनोदयुत्सः नानानयानुसरणलक्षणो यत्र तत्पृथक्त्ववितर्क, तथा विचार:-अर्थाव्यञ्जने व्यञ्जनादथें मनःप्रभृतियोगानां चान्यस्मादन्य-12 18||८०३-८०४ स्मिन् विचरणं सह विचारेण यत्तत्सविचारि, सर्वधनादित्वादिन् समासान्तः १ 'एगत्तवियके अवियार'त्ति एकत्येन-1 अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बनतयेत्यर्थः वितर्कः-पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकहै त्ववितकै, तथा न विद्यते विचारोऽर्थव्यञ्जनयोरितरस्मादितरत्र तथा मनःप्रभृतीनामन्यस्मादन्यत्र यस्य तदविचारीति २ 'सहुमकिरिए अणियहित्ति सूक्ष्मा क्रिया यत्र निरुद्धवाग्मनोयोगत्वे सत्य निरुद्धकाययोगत्वात्तत्सूक्ष्मक्रियं न निवर्त्तत ४ इत्यनिवर्ति वर्द्धमानपरिणामत्वात् , एतच्च निर्वाणगमनकाले केवलिन एव स्यादिति ३ 'समुच्छिन्नकिरिए अप्पडिवाइ'त्ति समुच्छिन्ना क्रिया-कायिक्यादिका शैलेशीकरणनिरुद्धयोगत्वेन यस्मिंस्तत्तथा अप्रतिपाति-अनुपरतस्वभावम् , | "अबहे'त्ति देवाद्युपसर्गजनितं भयं चलनं वा व्यथा तदभावोऽव्ययम् 'असंमोहे'त्ति देवादिकृतमायाजनितस्य सूक्ष्म-४ ID९२६॥ पदार्थविषयस्य च संमोहस्य-मूढताया निषेधोऽसंमोहः 'विवेगेत्ति देहादात्मनः आत्मनो वा सर्वसंयोगानां विवेचनंबुद्ध्या पृथकरणं विवेकः ४ 'विउसग्गे'त्ति व्युत्सर्गो-निस्सङ्गतया देहोषधित्यागः 'अणंतवत्तियाणुप्पेह'त्ति भवसन्तान दीप अनुक्रम [९६३-९६९] **अत्र मूल संपादने सूत्र-क्रमांकन-सुचने एका स्खलना दृश्यते, सू. ८०२-८०४ स्थाने ८०३-८०४ मुद्रितं तपः, तस्य अर्थ, तस्य भेद-प्रभेदा:, ~ 1856~ Page #1858 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [८०२-८०४] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८०२ -८०४] गाथा: स्थानन्तवृत्तिताऽनुचिन्तनं 'विष्परिणामाणुप्पेहत्ति वस्तूनां प्रतिक्षणं विविधपरिणामगमनानुचिन्तनम् 'असुभाणुप्पेहत्ति संसाराशुभत्वानुचिन्तनम् 'अवायाणुप्पेह'त्ति अपायाना-प्राणातिपातायाश्रवद्वारजन्यानर्थानामनुप्रेक्षा-अनुचिन्तनमपायानुप्रेक्षा, इह च यत्तपोऽधिकारे प्रशस्ताप्रशस्तध्यानवर्णनं तदप्रशस्तस्य वर्जने प्रशस्तस्य च तस्यासेबने तपो भवतीतिकृत्वेति ॥ व्युत्सर्गसूत्रे-'संसारविउसग्गो'ति नारकायुष्कादिहेतूनां मिथ्यादृष्टित्वादीनां त्यागः 'कम्मविउसग्गो'त्ति ज्ञानावरणादिकर्मवन्धहेतूनां ज्ञानप्रत्यनीकत्वादीनां त्याग इति ॥ पञ्चविंशतितमशते सप्तमः ॥ २५॥७॥ 61 सप्तमोद्देशके संयता भेदत उक्तास्तद्विपक्षभूताश्चासंयता भवन्ति ते च नारकादयस्तेषां च यथोत्पादो भवति तथाऽष्ट-18 मेऽभिधीयते इत्येवंसम्बन्धस्यास्पेदमादिसूत्रम्| रायगिहे जाव एवं वयासी-नेरड्या णं भंते ! कह उववजंति ?, से जहानामए-पवए पवमाणे अज्झवसाणनिवत्तिएणं करणोबाएणं सेयकाले तं ठाणं विप्पजहित्ता पुरिमं ठाणं उपसंपज्जित्ताणं विहरइ एवामेव एएवि जीवा पवओविव पवमाणा अज्झवसाणनिधत्तिएणं करणोवाएणं सेयकाले तं भवं विप्पजहित्ता पुरिमं भवं उवसंपज्जित्ताणं विहरन्ति । तेसि णं भंते ! जीवाणं कहं सीहा गती कह सीहे गतिविसए प०१, गोयमा ! से जहानामए के पुरिसे तरुणे बलवं एवं जहा चोद्दसमसए पढमुद्देसए जाब तिसमएण वा विग्गणं उववजंति, तेसि णं जीवाणं तहा सीहा गई तहा सीहे गतिविसए प०1 ते णं भंते ! जीवा कहंत परभवियाउयं पकरेंति?, गोपमा! अज्झवसाणजोगनिवत्तिएणं करणोवाएणं एवं खलु ते जीवा परभवि-| - - दीप अनुक्रम [९६३-९६९] FarPurwanamuronm अत्र पञ्चविंशतितमे शतके सप्तम-उद्देशक: परिसमाप्त: अथ पञ्चविंशतितमे शतके अष्टमात् दद्वादशम् पर्यन्ता: उद्देशका: आरभ्यते तपः, तस्य अर्थ, तस्य भेद-प्रभेदा:, ~ 1857~ Page #1859 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर-शतक -1, उद्देशक [८-१२], मूलं [८०५-८०९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८०५-८०९] व्याख्या- प्रज्ञप्तिः अभयदेवीया वृत्तिः२|| ॥९२७॥ दीप अनुक्रम [९७०-९७४] याउयं पकरेन्ति, तेसि णं भंते जीवाणं कहं गती पवत्तइ ?, गोयमा ! आउक्खएणं भवक्खएणं ठिइक्खएणं, २५ शतके एवं खलु तेसिं जीवाणं गती पवत्तति,ते णं भंते ! जीवा किं आयड्डीए उववर्जति परिडीए उवव०, गोयमा! हा उद्देशः ८आइडीए उवव० नो परिड्डीए उवव० ते णं भंते ! जीवा किं आयकम्मुणा उवव० परकम्मुणा उवव० ?, गोय ९-१० ११-१२ मा आयकम्मुणा उवव० नो परकम्मुणा उवव०, ते णं भंते ! जीवा किं आयप्पयोगेणं उचथ० परप्पयोगेणं नारकमउवव०१, गोयमा आयप्पयोगेणं उववजंति नो परप्पयोगेणं उवव० । असुरकुमारा णं भंते! कहं उवव व्यादीनाअंति, जहा नेरतिया तहेव निरवसेसं जाव नो परप्पयोगेणं उववजंति एवं एगिदियवजा जाव वेमाणिया, मुत्पत्तिरीएगिंदिया तं चेव नवरं च उसमइओ विग्गहो, सेसं तं चेव, सेवं भंते ! २त्ति जाब विहरइ ।। (सूत्रं ८०५) तिसू |पंचवीसंइमस्स अट्ठमो॥२५॥८॥ भवसिद्धियनेरइया भंते! कहं उवव०१, गोयमा! से जहानामए| पवए पवमाणे अवसेसं तं चेव जाव वेमाणिए, सेवं भंते!२त्ति ॥ (सूत्रं ८०६) ॥२५॥९॥ अभवसिद्धियनेरइया णं भंते! कहं उवव०१, गोयमा! से जहानामए पवए परमाणे अवसेसं तं चेव एवं जाव वेमाणिए, सेवं भंते २त्ति ॥ (८०७) ॥२५॥१०॥ सम्मदिहिनेरइया गंभंते! कहं उवव.?, गोयमा! से जहानामए) पवए पवमाणे अवसेसंतं चेव एवं एगिदियवजं जाव वेमाणिया, सेवं भंते!२त्ति ॥ (सूत्रं ८०८)॥२५॥११॥ | मिच्छदिहिनेरझ्या णं भंते! कहं उवव.?, गोयमा ! से जहानामए-पवए पबमाणे अवसेसं तं चेव एवं जाव बेमाणिए, सेवं भंते २त्ति ॥ (सूत्रं ८०९)॥२५१२॥ पंचवीसतिम सयं सम्मत्तं ॥२५॥ ~ 1858~ Page #1860 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर-शतक -1, उद्देशक [८-१२], मूलं [८०५-८०९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८०५ -८०९] दीप अनुक्रम [९७०-९७४] KI 'रायगिहे' इत्यादि 'पवएत्ति प्लवकः-उत्प्लवनकारी 'पवमाणे'त्ति प्लवमानः-उत्प्नुतिं कुर्वन् 'अज्झवसाणनिवत्ति-131 | एणं'ति उत्प्लोतव्यं मयेत्येवंरूपाध्यवसायनिर्वर्तितेन 'करणोपायेणं'ति उत्सवनलक्षणं यत्करण-क्रियाविशेषः स एवोपाय:-स्थानान्तरप्राप्ती हेतुः करणोपायस्तेन 'सेयकाले'त्ति एप्यति काले विहरतीति योगः, किं कृत्वा ? इत्याह-तं ठाणं'ति यत्र स्थाने स्थितस्तरस्थानं 'विप्रजहाय' प्लवनतस्त्यक्त्वा 'पुरिम'ति पुरोवर्तिस्थानम् 'उपसम्पद्य' विहरतीति योगः 'एवामेव ते जीव'त्ति दान्तिकयोजनार्थः, किमुक्तं भवति ? इत्याह-पवओविव पवमाण'सि, 'अज्झवसाणनिवत्तिएण'ति तथाविधाभ्यवसायनिर्वत्र्तितेन 'करणोचाएकति क्रियते विविधाऽवस्था जीवस्यानेन क्रियते वा तदिति करणं४ कर्म प्लवनक्रियाविशेषो वा करणं करणमिव करणं-स्थानान्तरप्राप्तिहेतुतासाधात्कमैव तदेवोपायः करणोपायस्तेन त । भवंति मनुष्यादिभवं 'पुरिमं भवति प्राप्तव्यं नारकभवमित्यर्थः 'अज्झवसाणजोगनिवत्तिएणं'ति अध्यवसानं जीवपरिणामो योगश्च-मनःप्रभृतिव्यापारस्ताभ्यां निर्वतितो यः स तथा तेन 'करणोवाएणं'ति करणोपायेन-मिथ्यात्वा18/ दिना कर्मबन्धहेतुनेति ॥ पञ्चविंशतितमशतेऽष्टमः ॥ २५॥८॥ एवं नवमदशमैकादशद्वादशाः ॥ २५।९।१०।१२१२॥3 पञ्चविंशतितमं शतं वृत्तितः परिसमाप्तमिति ॥ २५ ॥ क्वचिट्टीकावाक्यं क्वचिदपि वचश्चौर्णमनघं, क्वचिच्छान्दी वृत्तिं वचिदपि गर्म वाच्यविषयम् । कचिद्विद्वद्वाचं क्वचिदपि महाशास्त्रमपरं, समाश्रित्य व्याख्या शत इह कृता दुर्गमगिराम् ॥१॥ 6464 अथ पञ्चविंशतितमे शतके अष्टमात् दवादशम् पर्यन्ता: उद्देशका: परिसमाप्ता: ~ 1859~ Page #1861 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२६], वर्ग -], अंतर्-शतक -1, उद्देशक [१], मूलं [८१०-८११] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८१० दिसू दीप अनुक्रम [९७५-९७७]] व्याख्या ॥ अथ षविंशतितमं शतकम् ॥ प्रज्ञप्ति २६ शतके अभयदेवी-&ा व्याख्यातं पञ्चविंशतितम शतम , अथ पडविंशतितममारभ्यते, अस्य चायमभिसबन्धः-अनन्तरशते नारकादिजी-IIजीवादीना उद्देशः१ यावृत्तिः। वानामुत्पत्तिरभिहिता सा च कर्मबन्धपूर्विकेतिषड्विंशतितमशते मोहकर्मबन्धोऽपि विचार्यते इत्येवंसम्बन्धस्यास्यैकाद- पापबन्धा॥९२८॥ शोदेशकप्रमाणस्य प्रत्युद्देशकं द्वारनिरूपणाय तावद्गाथामाहनमो सुयदेवयाए भगवईए । जीवा१य लेस्स २ पक्खिय ३ विट्ठी ४ अन्नाण नाण ६ सनाओ |||| लाद१०-८११ वेय ८ कसाए ९ उपओग १० जोग ११ एकारवि ठाणा ॥१॥ तेणं कालेणं तेणं समएणं रायगिहे जाव एवं वयासी-जीवे णं भंते! पावं कम्मं किंबंधी बंधइ बंधिस्सइ १ बंधी बंधइ ण बंधिस्सइ २ बंधी न बंधह बंधिस्सह ३ बंधी न बंधह न बंधिस्सह ४१, गोयमा! अत्धेगतिए बंधी बंधड बंधिस्सह १ अत्यंगतिए थंधी बंधइ ण पंधिस्सइ २ अत्थेगतिए बंधी ण बंधइ बंधिस्सइ ३ अत्धेगतिए बंधी ण बंधइ ण बंधिस्सइ ४-१॥ सलेस्से णं भंते! जीवे पावं कम्मं किं बंधी बंधा बंधिस्सइ१ बंधी बंधइण बंधिस्सह ? पुच्छा, गोयमा! अत्थे-13/ गतिए बंधी बंधद पंधिस्सइ १ अत्धेगतिए एवं चउभंगो । कण्हलेसे णं भंते ! जीवे पावं कम्मं किं बंधी पुच्छा, द गोयमा! अस्धेगतिए बंधी बंधइ बंधिस्सइ अत्धेगतिए यंधी बंधइन बंधिस्सइ एवं जाव पम्हलेसे सवत्थ |पढमवितियभंगा, सुकलेस्से जहा सलेस्से तहेच चउभंगो। अलेस्से णं भंते ! जीवे पाचं कम्मं किं बंधी पुच्छा, ॥२२८॥ अथ षड़विंशतितमे शतकं आरभ्यते अथ षड्वंशतितमे शतके प्रथम-उद्देशकः आरभ्यते ~ 1860 ~ Page #1862 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [८१० -८११] दीप अनुक्रम [९७५ -९७७] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२६], वर्ग [-], अंतर् शतक [ - ], उद्देशक [१], मूलं [ ८१०-८११] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः गोयमा ! बंधी न बंधइ न बंधिस्सइ २ ॥ कण्हपक्खिए णं भंते ! जीवे पार्थ कम्मं पुच्छा, गोयमा ! अत्थेगतिए बंधी पढमवितिया भंगा। सुक्कपक्खिए णं भंते! जीवे पुच्छा, गोयमा ! चउभंगो भाणियो || (सूत्रं ८१० | सम्मद्दिद्वीणं चत्तारि भंगा, मिच्छादिट्ठीणं पढमवितिया भंगा, सम्मामिच्छादिट्टीणं एवं चेव । नाणीणंचत्तारि भंगा, आभिणियोहियणाणीणं जाव मणपजवणाणीणं चत्तारि भंगा, केवलनाणीणं चरमो भंगो जहा अलेस्साणं ५, अन्नाणीणं पद्मवितिया, एवं मइअन्नाणीणं सुयअन्नाणीणं विभंगणाणीणवि ६ । आहारसन्नोवउत्ताणं जाव परिग्गहसन्नोवउत्ताणं पदमवितिया नोसन्नोवउत्ताणं चत्तारि ७ । सवेद्गाणं पढमवितिया, एवं इत्थवेदगा पुरिसवेदगा नपुंसगवेदगावि, अवेदगाणं चत्तारि ॥ सकसाईणं चत्तारि, कोहकसायीणं पढमबितिया भंगा, एवं माणकसाथिस्सवि मायाकसाथिस्सवि लोभक साथिस्सवि चत्तारि भंगा, अकसायी णं भंते ! जीवे पावं कम्मं किं बंधी ? पुच्छा, गोयमा ! अत्थेगतिए बंधी न बंधइ बंधिस्सह ३ अत्थेगतिए बंधी ण बंधइ ण बंधिस्सर ४ । सजोगिस्स उभंगो, एवं मणजोगस्सवि व जोगस्सवि कायजोग| स्सवि, अजोगिस्स चरिमो, सागारोवउप्न्ते चत्तारि, अणागारोवउत्तेचि चत्तारि भंगा ११ ॥ (सूत्रं ८११ ) 'जीवा य' इत्यादि, 'जीवा यत्ति जीवाः प्रत्युद्देशकं बन्धवक्तव्यतायाः स्थानं, ततो लेश्याः पाक्षिकाः दृष्टयः अज्ञानं ज्ञानं सज्ञा वेदः कषाया योग उपयोगश्च बन्धवक्तव्यतास्थानं तदेवमेतान्येकादशापि स्थानानीति गाथार्थः ॥ तत्रा| नन्तरोत्पन्नादिविशेषविरहितं जीवमाश्रित्यैकादशभिरुक्तरूपैर्द्वारिबन्धवक्तव्यतां प्रथमोदेशकेऽभिधातुमाह- 'ते' मित्यादि Educatin internation For Parts Only ~ 1861~ Page #1863 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [८१० -८११] दीप अनुक्रम [९७५ -९७७] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२६], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [८१०-८११] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या ॥ ९२९ ॥ 'पार्व कम्मं'ति अशुभं कर्म 'बंधी'ति वद्धवान् 'बंध' त्ति वर्त्तमाने 'बंधिरसइति अनागते इत्येवं चत्वारो भगा बद्धप्रज्ञप्तिः वानित्येतत्पदलब्धाः, 'न बंधी' त्येतत्पदलभ्यास्त्विह न भवन्ति, अतीतकालेऽबन्धकस्य जीवस्यासम्भवात्, तत्र च बद्धअभयदेवी- ४ वान् वनाति भन्त्स्यति चेत्येष प्रथमोऽभव्यमाश्रित्य बद्धवान् बनाति न भन्त्स्यतीति द्वितीयः प्राप्तव्यक्षपकत्वं या वृत्तिः २ भव्य विशेषमाश्रित्य वद्धवान् न बध्नाति भन्त्स्यतीत्येष तृतीयो मोहोपशमे वर्त्तमानं भव्यविशेषमाश्रित्य ततः प्रतिप* तितस्य तस्य पापकर्मणोऽवश्यं बन्धनात् बद्धवान् न बनाति न भन्रस्यतीति चतुर्थः क्षीणमोहमाश्रित्येति ॥ | लेश्याद्वारे सलेश्यजीवस्य चत्वारोऽपि स्युर्यस्माच्छुक्कलेश्यस्य पापकर्म्मणो बन्धकत्वमप्यस्तीति, कृष्णलेश्यादिपञ्चकयुक्तस्य त्वाद्यमेव भङ्गकद्वयं, तस्य हि वर्त्तमानकालिको मोहलक्षणपापकर्मण उपशमः क्षयो वा नास्तीत्येवमन्त्यद्वयाभावः, द्वितीयस्तु तस्य संभवति, कृष्णादिलेश्यायतः कालान्तरे क्षपकत्वप्राप्तौ न भन्त्स्यतीत्येतस्य सम्भवादिति, अलेश्यः- अयोगिकेवली तस्य च चतुर्थ एव, लेश्याभावे बन्धकत्वाभावादिति ॥ पाक्षिकद्वारे कृष्णपाक्षिकस्याद्यमेव भङ्गकद्वयं वर्त्तमाने बन्धाभावस्य तस्याभावात्, शुपाक्षिकस्य तु चत्वारोऽपि स हि बद्धवान् बनाति भन्त्स्यति च प्रश्न समयापेक्षयाऽनन्तरे भविष्यति समये १ तथा बद्धवान् बध्नाति न भन्त्स्यति क्षपकत्वप्राप्तौ २ तथा बद्धवान् न | बनाति चोपशमे भन्त्स्यति च तत्प्रतिपाते ३ तथा बद्धवान्न वंभाति न च भन्त्स्यति क्षपकत्व इति ४, अत एव आह| 'चउभंगो भाणियवो'त्ति, ननु यदि कृष्णपाक्षिकस्य न भन्त्स्यतीत्यस्यासम्भवाद्वितीयो भङ्गक इष्टस्तदा शुपाक्षिकस्या| वश्यं सम्भवात्कथं तत्प्रथमभङ्गकः? इति, अत्रोच्यते, पृच्छानन्तरे भविष्यत्कालेऽवन्धकत्वस्याभावात् उक्तं च वृद्धैरिह Ja Education International For Parts Only ~ 1862 ~ २६ शतके उद्देशः १. जीवादीनां पापवन्धा दिस |८१०-८११ ॥ ९२९ ॥ wor Page #1864 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८१०-८११] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: -% % प्रत सूत्रांक [८१०-८११] CE % दीप अनुक्रम [९७५-९७७]] ARRESS साक्षेपपरिहारं-"बंधिसयबीयभंगो जुजइ जइ कण्हपक्खियाईणं । तो सुक्कपक्खियाणं पढमो भंगो कह गेझो ?॥१॥ उच्यते-पुच्छाणंतरकाल पद पढमो सुकपक्खियाईणं । इयरेसिं अवसिटुं कालं पद वीयो भंगो ॥२॥"त्ति [बन्धिशते | यदि कृष्णपाक्षिकाणां द्वितीयो भङ्गो युज्यते तदा शुक्लपाक्षिकाणां प्रथमो भङ्गः कथं ग्राह्यः ॥ १॥ पृच्छानन्तरकालं प्रतीत्य प्रथमः शुक्लपाक्षिकादीनाम् । इतरेषामवशिष्ट कालं प्रतीत्य द्वितीयो भङ्गः॥२॥] दृष्टिद्वारे-सम्यग्दृष्टेश्चत्वारोऽपि भङ्गाः शुक्लपाक्षिकस्येव भावनीयाः, मिथ्यादृष्टिमिश्रदृष्टीनामाद्यौ द्वावेव, वर्तमानकाले मोहलक्षणपापकर्मणो बन्धभावेनान्त्यद्वयाभावात् , अत एवाह-'मिकछेत्यादि । ज्ञानद्वारे-केवलनाणीणं चरमो भंगो'त्ति वर्तमाने एष्यत्काले च* बन्धाभावात् 'अन्नाणीणं पढमबीय'त्ति, अज्ञाने मोहलक्षणपापकर्मणः क्षपणोपशमनाभावात् । सज्ञाद्वारे-'पढमबीयत्ति आहारादिसज्ञोपयोगकाले क्षपकत्वोपशमकत्वाभावात्, 'नोसन्नोवउत्ताणं चत्तारित्ति नोसझोपयुक्ता-आहारादिषु गृद्धिवर्जितास्तेषां च चत्वारोऽपि क्षपणोपशमसम्भवादिति । वेदद्वारे-सवेयगाणं पढमवीय'त्ति वेदोदये हि क्षपणोपशमी न स्यातामित्याद्यद्वयम् 'अवेदगाणं चत्तारित्ति स्वकीये वेदे उपशान्ते बनाति भन्स्यति च मोहलक्षणं ॥ पापं कर्म यावत्सूक्ष्मसम्परायो न भवति प्रतिपतितो वा भन्स्यतीत्येवं प्रथमः, तथा वेदे क्षीणे वभाति सूक्ष्मसंपरायाद्य-| वस्थायां च न भन्स्यतीत्येवं द्वितीयः, तथोपशान्तवेदः सूक्ष्मसम्परायादौ न बनाति प्रतिपतितस्तु भन्स्यतीति तृतीयः, तथा क्षीणे वेदे सूक्ष्मसम्परायादिषु न बध्नाति न चोत्तरकालं भन्त्स्यतीत्येवं चतुर्थः, बद्धवानिति च सर्वत्र प्रतीतमेवेतिकृत्वा न प्रदर्शितमिति ।। कषायद्वारे-'सकसाईणं चत्तारित्ति तत्राद्योऽभव्यस्य द्वितीयो भव्यस्य प्राप्तव्यमोहक्षयस्य -- - - ~ 1863~ Page #1865 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [८१० -८११] दीप अनुक्रम [९७५ -९७७] व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ९३० ॥ “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्ति:) शतक [२६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८१०-८११] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५ ] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः तृतीय उपशमकसूक्ष्मसम्परायस्य चतुर्थः क्षपकसूक्ष्मसम्परायस्य, एवं लोभकपायिणामपि वाच्यं, 'कोहकसाईणं पढम बीय'त्ति इहाभव्यस्य प्रथमो द्वितीयो भव्यविशेषस्य तृतीयचतुर्थी त्विह न तो वर्त्तमानेऽबन्धकत्वस्याभावात् 'अकसाईण' मित्यादि, तत्र 'बंधी न बंध बंधिस्सर'त्ति उपशमकमाश्रित्य 'बंधी न बंधइ न बंधिस्सर'ति क्षपकमाश्रित्येति, योगद्वारे - 'सजोगिस्स चडभंगो'त्ति अभव्यभव्य विशेषोपशमकक्षपकाणां क्रमेण चत्वारोऽप्यवसेयाः, 'अजोगिस्स चरमो' ति बध्यमानभन्त्स्यमानत्वयोस्तस्याभावादिति ॥ नेरइए णं भंते! पावं कम्मं किं बंधी बंध बंधिस्सह ?, गोयमा ! अस्थेगतिए बंधी पदमवितिया १, सलेस्से णं भंते! नेरतिए पावं कम्मं चेव, एवं कण्हलेस्सेवि नीललेस्सेवि काउलेसेवि, एवं कण्हपक्खिए सुकपक्खिए, | सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी, पाणी आभिणिबोहियनाणी सुयनाणी ओहिणाणी अन्नाणी म इअन्नाणी सुयञ्जन्नाणी विभंगनाणी आहारसन्नोवउत्ते जाव परिग्गहसन्नोवउत्ते, सवेदए नपुंसकवेदए, सकसाथी जाय लोभकसायी, सजोगी मणजोगी वघजोगी कायजोगी, सागारोवउत्ते अणागारोवडते, एएस सर्व्वसु पदे पदमवितिया भंगा भाणियता, एवं असुरकुमारस्सवि वत्तवया भाणिया नवरं तेउलेस्सा इत्थि| वेयगपुरिसवेयगा य अम्भहिया नपुंसगवेदगा न भन्नंति सेसं तं चैव सवत्थ पढमवितिया भंगा, एवं जाव धणियकुमारस्स, एवं पुढविकाइयस्सवि आउकाइयस्सवि जाब पंचिदियतिरिक्खजोणियस्सवि सवत्थवि पढमवितिया भंगा नवरं जस्स जा लेस्सा, दिट्ठी गाणं अन्नाणं वेदो जोगो य जं जस्स अस्थि तस्स भाणि Education Internation नारक- आदिनाम् पाप-कर्मन: आदि बन्ध: For Parts Only ~1864~ २६ शतके उद्देशः १ नारदीनां पापज्ञाना ववन्धि त्वादिस् |८१२-८१३ ॥ ९३० ॥ Page #1866 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२६], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [८१२-८१३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८१२-८१३] दीप अनुक्रम 3 यचं सेसं तहेव, मणूसस्स जचेव जीवपदे वत्सषया सचेव निरवसेसा भाणियचा, वाणमंतरस जहा असर-17 है कुमारस्स, जोइसियस्स वेमाणियस्स एवं चेव नवरं लेस्साओ जाणियबाओ, सेसं तहेव भाणियचं (सूत्र ८१२) जीवे गंभंते ! नाणा० कम्मं किंबंधी बंधइ बंधिस्सह एवं जहेच पावकम्मरस वत्तवया तहेवा नाणावरणिज्जस्सवि भा० नवरं जीवपदे मणुस्सपदे य सकसाई जाव लोभकसाईमि य पढमबितिया भंगा| अवसेसं तंजाव वेमा०, एवं दरिसणावरणिजेणवि दंडगो भाणियको निरवसेसो॥जीवे णं भंते । वेयणिज्नं कम्मं किं बंधी पुच्छा, गोयमा ! अस्थेगतिए बंधी बंधइ बंधिस्सइ १ अत्थेगतिए बंधी बंधइन बंधिस्सह २ अस्गतिए बंधी न बंधइ न पंधिस्सह ४, सलेस्सेवि एवं चेव ततियविहणा भंगा. कण्हलेस्से |जाव पम्हलेस्से पढमवितिया भंगा, सुकलेस्से ततियविहूणा भंगा, अलेस्से चरिमो भंगो, कण्हपक्खिए पढमवितिया भंगा, सुफपक्खिया ततियविहूणा, एवं सम्मदिहिस्सवि, मिच्छादिहिस्स सम्मामिच्छादिहिस्स य पढमयितिया, णाणस्स ततियविहूणा आभिणियोहियनाणी जाव मणपज्जवणाणी पढम|बितिया केवलनाणी ततियविहूणा, एवं नोसन्नोवउत्ते अवेदए अकसायी सागारोवउत्ते अणागारोव18 उत्ते एएसु ततियविहूणा, अजोगिम्मि य चरिमो, सेसेसु पढमबितिया । नेरइए णं भंते ! वेयणिज्ज दि कम्मं बंधी बंधद एवं नेरतिया जाच वेमाणिपत्ति जस्स जं अत्थि सवत्धवि पढमथितिया, नवरं मणुस्से CER-61- 55ऊब [९७८ -९७९] | नारक-आदिनाम् पाप-कर्मन: आदि बन्धः ~ 1865~ Page #1867 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [८१२ -८१३] दीप अनुक्रम [९७८-९७९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [२६], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [८१२-८१३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञष्ठिः अभयदेवी या वृत्तिः २ ५ ॥ ९३१ ॥ ४ जहा जीवो, जीवे णं भंते ! मोहणिज्जं कम्मं किं बंधह ?, जहेव पावं कम्मं तदेव मोहणिज्यंपि निरवसेसं जाव वैमाणिए (सूत्रं ८१३ ) ॥ 'नेरइए 'मित्यादि 'पढमवीय'त्ति नारकत्वादौ श्रेणीद्वयाभावात् प्रथमद्वितीयावेव, एवं सलेश्यादि -[ ग्रन्थाग्रम् १८००० ] विशेषितं नारकपदं वाच्यं एवमसुरकुमारादिपदमपि । 'मणूसस्से त्यादि, या जीवस्य निर्विशेषणस्य सलेश्यादिपद विशेषितस्य च चतुर्भयादिवक्तव्यतोक्ता सा मनुष्यस्य तथैव निरवशेषा वाच्या, जीवमनुष्ययोः समानधर्म्मत्वादिति ॥ तदेवं सर्वेऽपि पञ्चविंशतिर्दण्डकाः पापकर्म्माश्रित्योक्ताः, एवं ज्ञानावरणीयमध्याश्रित्य पञ्चविंशतिदण्डका वाच्याः, एतदेवाह - 'जीवे णं भंते !' इत्यादि, एतच्च समस्तमपि पूर्ववदेव भावनीयं यः पुनरत्र विशेषस्तत्प्रति| पादनार्थमाह- 'नवर' मित्यादि । पापकर्म्मदण्डके जीवपदे मनुष्यपदे च यत्सकषायिपदं लोभकपायिपदं च तत्र सूक्ष्मसम्परायस्य मोहलक्षणपापकर्म्माबन्धकत्वेन चत्वारो भङ्गा उक्ता इह त्वाद्यावेव वाच्यौ, अवीतरागस्य ज्ञानावरणीयत्रन्धकत्वादिति, एवं दर्शनावरणीयदण्डकाः ॥ वेदनीयदण्डके – प्रथमे भने भन्यो द्वितीये भव्यो यो निर्वास्यति तृतीयो न संभवति वेदनीयमध्ध्या पुनस्तद्बन्धनस्यासम्भवात्, चतुर्थे त्वयोगी, 'सलेस्सेचि एवं चैव तयविहूणा भंग'त्ति, इह तृतीयस्याभावः पूर्वोक्त युक्तेरवसेयः, चतुर्थः पुनरिहाभ्युपेतोऽपि सम्यग् नावगम्यते, यतः 'बंधी न बंधइ न बंधिस्सइ' इत्येतदयोगिन एव संभवति, स च सलेश्यो न भवतीति केचित्पुनराहु:-अत एव वचनादयोगिताप्रथमसमये घण्टालाला| न्यायेन परमशुक्ललेश्याऽस्तीति सलेश्यस्य चतुर्भङ्गकः संभवति, तवं तु बहुश्रुतगम्यमिति, कृष्णलेश्यादिपञ्चकेऽयोगि | Eucation International नारक- आदिनाम् पाप-कर्मन: आदि बन्ध: For Pasta Use Only ~ 1866~ २६ शतके उद्देशः १ नारदीनां पापज्ञाना ववन्धित्वादि स ८१२-८१३ | ॥ ९३१ ॥ www.andrary or Page #1868 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८१२-८१३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८१२-८१३] CSC दीप अनुक्रम वस्थाभावादाद्यावेष, शुक्ललेश्ये जीवे सलेश्यभाविता भङ्गा वाच्याः, एतदेवाह-मुक्कलेसे त्यादि, अलेश्या-दौलेशीगतः सिद्धश्च, तस्य च बद्धवान्न वनाति न भन्स्यतीत्येक एवेति, एतदेवाह-'अलेस्से चरमोत्ति । 'कण्हपक्खिए पदमबीय'त्ति कृष्णपाक्षिकस्यायोगित्वाभावात् , 'सुक्कपक्खिए तईयविहण'त्ति शुक्लपाक्षिको यस्मादयोग्यपि स्यादतस्तृतीयविहीनाः शेषास्तस्य स्युरिति । एवं सम्मदिहिस्सवि'त्ति तस्याप्ययोगित्वसम्भवेन बन्धासम्भवान्मिथ्यादृष्टिमिश्रदृष्ट्योचायोगित्वाभावेन वेदनीयावन्धकत्वं नास्तीत्याद्यावेब स्यातामत एवाह-'मिच्छविट्ठी'त्यादि, ज्ञानिनः केवलिनश्चा योगित्वेऽन्तिमोऽस्ति, आभिनिबोधिकादिष्वयोगित्वाभावान्नान्तिम इत्यत आह–'नाणस्से'त्यादि, एवं सर्वत्र यत्रायोद्र गित्वं संभवति तत्र चरमो यत्र तु तन्नास्ति तत्राद्यौ द्वावेवेति भावनीयाविति ॥ आयुष्कर्मदण्डके जीचे णं भंते ! आउयं कम्मं किं बंधी बंधइ ? पुच्छा, गोयमा ! अस्थेगतिए बंधी चउभंगो सलेस्से जाव सुफलेस्से चत्तारि भंगा अलेस्से चरिमो भंगो । कण्हपक्खिए णं पुच्छा, गोयमा अत्थेगतिए बंधी बंधड बंधिस्सइ अत्थेगतिए बंधी न बंधइ बंधिस्सह, सुक्कपक्खिए सम्मदिही मिच्छादिही चत्तारि भंगा, सम्मामिच्छादिहीपुच्छा, गोयमा ! अस्थेगतिए बंधी न बंधह पंधिस्सह अत्थेगतिए यंधी न बंधइन पंधिस्सद, नाणीजाच ओ-18 हिनाणी चत्तारि भंगा, मणपजवनाणीपुच्छा, गोयमा ! अत्धेगतिए पंधी बंधा बंधिस्सइ, अत्थेगतिए पंधी न बंधइ बंधिस्सइ, अस्थेगतिए बंधी नबंधइ न बंधिस्सइ, केवलनाणे चरमो भंगो, एवं एएणं कमेणं नोसन्नोवउत्ते [९७८ -९७९] नारक-आदिनाम् पाप-कर्मन: आदि बन्ध: ~ 1867~ Page #1869 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८१४...] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: * प्रत सूत्रांक [८१४..] | मायुःकर्म ख्या- वितियविहूणा जहेव मणपज्जवनाणे, अवेदए अकसाई य ततियचउत्था जहेव सम्मामिच्छते, अजोगिम्मि २६ शतके प्रज्ञप्तिः चरिमो, सेसेसु पदेसु चत्तारि भंगा जाच अणागारोवउत्ते ॥ उद्देशः१ अभयदेवी- 'चउभंगोत्ति तत्र प्रथमोऽभव्यस्य द्वितीयो यश्चरमशरीरो भविष्यति तस्य, तृतीयः पुनरुपशमकस्य, स द्यायुर्बद्ध-18 दिजीवानाया वृत्तिः दिवान् पूर्व उपशमकाले न बनाति सत्यतिपतितस्तु भन्स्थति, चतुर्थस्तु क्षपकस्य, स ह्यायुर्वद्धवान् न बनाति न चला बन्धित्वाभन्स्यतीति । 'सलेस्से' इह यावत्करणात् कृष्णलेश्यादिग्रहस्तत्र यो न निवास्यति तस्य प्रथमः, यस्तु चरमशरीरतयो-IIPादिसू८१४ स्पत्स्यते तस्य द्वितीयः, अवन्धकाले तृतीयः, चरमशरीरस्य च चतुर्थः, एवमन्यत्रापि । 'अलेस्से चरमो'त्ति अलेश्य:दशैलेशीगतः सिद्धश्च, तस्य च वर्तमानभविष्यत्कालयोरायुपोऽबन्धकत्वाचरमो भङ्गः । कृष्णपाक्षिकस्य प्रथमस्तृतीयश्च संभवति, तत्र च प्रथमः प्रतीत एव, तृतीयस्त्वायुष्काबन्धकाले न बनात्येव उत्तरकालं तु तद् भन्रस्थतीत्येवं स्यात्, | द्वितीयचतुओं तु तत्य नाभ्युपगम्येते, कृष्णपाक्षिकत्वे सति सर्वथा तदभन्तस्वमानताया अभाव इति विवक्षणात्, शुक्लपाक्षिकस्य सम्यग्दृष्टेश्चत्वारः, तत्र वद्धवान् पूर्व बन्नाति च बन्धकाले भन्त्स्यति चाबन्धकालस्योपरीत्येकः १ बद्धवान् वभाति न भन्रस्वति च चरमशरीरत्वे इति द्वितीयः २ तथा बद्धवान् न बनात्यबन्धकाले उपशमावस्थायां वा) | भन्स्यति च पुनर्बन्धकाले प्रतिपतितो वेति तृतीयः३ चतुर्थस्तु क्षपकस्येति ४ । मिथ्याष्टिस्तु द्वितीयभड़के न भन्स्यति चरमशरीरप्राप्ती, तृतीये न बनात्यबन्धकाले चतुर्थे न चनात्यबन्धकाले न भन्स्यति चरमशरीरमाताविति, 'सम्मा-K॥९३२॥ मिच्छेत्यादि, सम्यग्मिथ्यारष्टिरायुर्न बनाति, चरमशरीरत्वे च कश्चिन्न भन्नस्यत्यपीतिकृयाऽन्त्यावेवेति, ज्ञानिनां दीप अनुक्रम [९८०] S ***** नारक-आदिनाम् पाप-कर्मन: आदि बन्ध: ~ 1868~ Page #1870 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [८१४..] दीप अनुक्रम [९८०] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [२६], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [ ८१४ ...] मुनि दीपरत्नसागरेण संकलित चत्वारः प्राग्वद्भावयितव्याः, मनः पर्यायज्ञानिनो द्वितीयवजस्तत्रासौ पूर्वमायुर्वद्धवान् इदानीं तु देवायुर्बध्नाति ततो मनुष्यायुर्भन्त्स्यतीति प्रथमः, बध्नाति न भन्त्स्यतीति न संभवति, अवश्यं देवत्वे मनुष्यायुषो बन्धनादितिकृत्वा द्वितीयो नास्ति, तृतीय उपशमकस्य, सहि न बध्नाति प्रतिपतितश्च भन्त्स्यति, क्षपकस्य चतुर्थः, एतदेव दर्शयति- 'मणपजवे'त्यादि, 'केवलनाणे चरमो' त्ति केवली ह्यायुर्न बनाति न च भन्त्स्यतीति कृत्वा, नोसन्ज्ञोपयुक्तस्य भङ्गकत्रयं द्विती| यवर्जे मनःपर्यायवद्भावनीयं एतदेवाह - 'एएण' मित्यादि, 'अवेदए' इत्यादि, अवेदको कपायी च क्षपक उपशमको वा तयोश्च वर्त्तमानबन्धो नास्त्यायुषः उपशमकश्च प्रतिपतितो भन्त्स्यति क्षपकस्तु नैवं भन्त्स्यतीतिकृत्वा तयोस्तृतीयचतुर्थी, 'सेसेसु'ति शेषपदेषु — उक्तव्यतिरिकेषु अज्ञान १ मत्यज्ञानादि ३ सञ्ज्ञोपयुक्ताहारादिसञ्ज्ञोपयुक्त ४ | सवेद १ स्त्रीवेदादि ३ सकषाय १ क्रोधादिकषाय ४ सयोगि १ मनोयोग्यादि २ साकारोपयुक्तानाकारोपयुक्तलक्षणेषु चत्वार एवेति । आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः नेरइए णं भंते ! आउयं कम्मं किं बंधी पुच्छा, गोयमा ! अत्थेगतिए चत्तारि भंगा एवं सवत्थवि नेरइयाणं चत्तारि भंगा नवरं कण्हलेस्से कण्हपक्खिए य पढमततिया भंगा, सम्मामिच्छते ततियचउत्था, असुरकुमारे एवं चैव, नवरं कण्हलेस्सेवि चत्तारि भंगा भाणियता सेसं जहा नेरइयाणं एवं जाब धणियकुमाराणं, पुढविकाइयाणं सवत्थवि चत्तारि भंगा, नवरं कण्हपक्खिए पढमततिया भंगा, तेऊलेस्से पुच्छा, गोयमा ! बंधी न बंध बंधिस्सइ सेसेसु सवत्थ चन्तारि भंगा, एवं आउक्कायवणस्सइकाइयाणवि निरव Education Internation नारक- आदिनाम् पाप-कर्मन: आदि बन्ध: For Pernal Use On ~1869~ Page #1871 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [...८१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [..८१४] व्याख्या- सेसं, तेउकाइयवाउक्काइयाणं सवत्थवि पढ़मततिया भंगा, वेइंदियतेइंदियचउरिदियाणंपि सबथवि पढम- २६ शतके प्रज्ञप्तिः ततिया भंगा, नवरं सम्मत्ते नाणे आभिणियोहियनाणे सुयनाणे ततिओ भंगो। पंचिंदियतिरिक्खजोणि- उद्देशः१ अभयदेवीया वृत्तिः२ याणं काहपक्खिए पढमततिया भंगा, सम्मामिच्छते ततियचउत्थो भंगो. सम्मत्ते नाणे आभिणियोहिय-18|| जीवाना नाणे सुयनाणे ओहिनाणे एएसु पंचसुवि पदेसु वितियविहूणा भंगा, सेसेसु चत्तारि भंगा, मणुस्साणं दामा मायु-कम 18 वन्धित्वा॥९३३॥ जहा जीवाणं, नवरं सम्मत्ते ओहिए नाणे आभिणिबोहियनाणे सुयनाणे ओहिनाणे एएसु वितियविहूणा | टू भंगा, सेसं तं चेव, वाणमंतरजोइसिपवेमाणिया जहा असुरकुमारा, नाम गोयं अंतरायं च एयाणि जहा!81 नाणावरणिज । सेवं भंते !२त्ति जाव विहरति ॥ (सूत्रं ८१४)॥ बंधिसयस्स पढमो उद्देसओ ॥२६-१॥ नारकदण्डके-'चत्तारि भंग'त्ति, तत्र नारक आयुर्बद्धवान् बध्नाति बन्धकाले भन्त्स्यति भवान्तर इत्येकः १, प्राप्तव्यसिद्धिकस्य द्वितीयः, बन्धकालाभावं भाविवन्धकालं चापेक्ष्य तृतीयः, बद्धपरभविकायुपोऽनन्तरं प्राप्तव्यचरम| भवस्य चतुर्थः, एवं सर्वत्र, विशेषमाह-नवर'मित्यादि, लेझ्यापदे कृष्णलेश्येषु नारकेषु प्रथमतृतीयी, तथाहि-कृष्णलेश्यो नारको बद्धवान् वनाति भन्स्यति चेति प्रथमः प्रतीत एव, द्वितीयस्तु नास्ति, यतः कृष्णलेश्यो नारकस्तियत्प-12 द्यते मनुष्येषु चाचरमशरीरेषु, कृष्णलेश्या हि पश्चमनरकपृथिव्यादिषु भवति न च तत उद्भुत्तः सिद्ध्यतीति, तदेवमसौ नारकस्तिर्यगाद्यायुर्वदा पुनर्भरस्थति अचरमशरीरत्वादिति । तथा कृष्णलेश्यो नारक आयुष्कावन्धकाले तन्न बनाति बन्धकाले तु भन्रस्यतीति तृतीयः, चतुर्थस्तु तस्य नास्ति आयुरबन्धकत्वस्याभावादिति । तथा कृष्णपाक्षिकनारकस्य दीप अनुक्रम [९८०] SARAL नारक-आदिनाम् पाप-कर्मन: आदि बन्ध: ~ 1870~ Page #1872 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [...८१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: + प्रत सूत्रांक [..८१४] प्रथमः प्रतीत एव, द्वितीयो नास्ति, यतः कृष्णपाक्षिको नारक आयुर्बदा पुनर्न भन्स्यतीत्येतन्नास्ति, तस्य चरमभवाभावात् , तृतीयस्तु स्यात् , चतुर्थोऽपि न उक्तयुक्तरेवेति । 'सम्मामिच्छत्त तइयचउत्थ'त्ति सम्यग्मिथ्यादृष्टेरायुषो बन्धा भावादिति । असुरकुमारदण्डके 'कण्हलेसेवि चत्तारि भंग'त्ति नारकदण्डके कृष्णलेश्यनारकस्य किल प्रथमतृतीया६ वुक्तौ, असुरकुमारस्य तु कृष्णलेश्यस्यापि चत्वार एव, तस्य हि मनुष्यगत्यवाप्तौ सिद्धिसम्भवेन द्वितीयचतुर्थयोरपि भावादिति । पृथिवीकायिकदण्डके 'कण्हपक्खिए पढमतइया भंग'त्ति, इह युक्तिः पूर्वोक्तवानुसरणीया ॥ तेजोलेश्यापदे तृतीयो भङ्गः, कथं , कश्चिद्देवस्तेजोलेश्यः पृथिवीकायिकेषूत्पन्नः स चापर्याप्तकावस्थायां तेजोलेश्यो भवति, तेजोलेश्याद्धायां चापगतायामायुर्वनाति तस्मात्तेजोलेश्यः पृथिवीकायिक आयुर्बद्धवान् देवत्वे न बनाति तेजोलेश्यावहै स्थायां भन्स्यति च तस्यामपगतायामित्येवं तृतीयः, 'एवं आउकाइयवणस्सइकाइयाणवित्ति उक्तभ्यायेन कृष्णपा|क्षिकेषु प्रथमतृतीयौ भङ्गी, तेजोलेश्यायां च तृतीयभङ्गसम्भवस्तेष्वित्यर्थः, अन्यत्र तु चत्वारः, 'तेजकाइए'इत्यादि, तेजस्कायिकवायुकायिकानां सर्वत्र एकादशस्वपि स्थानकेष्वित्यर्थः प्रथमतृतीयभनौ भवतस्तत उत्तानामनन्तरं मनुष्येवनुत्पत्त्या सिद्धिगमनाभावेन द्वितीयचतुर्थासम्भवाद्, मनुष्येषु अनुत्पत्तिश्चैतेषां “सत्तममहिनेरइया तेउवाऊ अणंतरुवट्टा। न य पावे माणुस्सं तहेवड संखाउआ सबे॥१॥"[सप्तममहीनारकास्तेजोवायवोऽनन्तरोद्वत्ताः मानुष्यं न प्रामुवन्ति तथैव सर्वे स्युरसयातायुषः॥१॥] इति वचनादिति । 'बेइंदिए' इत्यादि, विकलेन्द्रियाणां सर्वत्र प्रथमतृतीयभङ्गो, ६ यत्तस्तत उदृत्तानामानन्तर्येण सत्यपि मानुषत्वे निर्वाणाभावस्तस्मादवश्यं पुनस्तेषामायुषो बन्ध इति, यदुक्तं विकलेन्द्रि दीप अनुक्रम [९८०] +++BACRORSCcScrica नारक-आदिनाम् पाप-कर्मन: आदि बन्ध: ~ 1871 ~ Page #1873 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [...८१४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: &२६ शतके प्रत सूत्रांक [..८१४] व्याख्या- याणां सर्वत्र प्रथमतृतीयभङ्गापिति तदपवादमाह-'नवरं सम्मत्ते'इत्यादि, सम्यक्त्वे ज्ञाने आभिनिबोधिके श्रुते च प्रज्ञप्तिः विकलेन्द्रियाणां तृतीय एव, यतः सम्यक्त्वादीनि तेषां सासादनभावेनापर्याप्तकावस्थायामेव, तेषु चापगतेष्वायुषो बन्ध उद्देशः१ अभयदेवी- इत्यतः पूर्वभवे बद्धवन्तः सम्यक्त्वाधवस्थायां च न वनन्ति तदनन्तरं च भन्स्यंतीति तृतीय इति । 'पंचिंदियति- जीवानाया वृत्तिः रिक्खे'त्यादि, पञ्चेन्द्रियतिरश्चां कृष्णपाक्षिकपदे प्रथमतृतीयौ, कृष्णपाक्षिको ह्यायुर्ववाऽवसा वा तदबन्धकोऽनन्तरमेवमायुःकर्मभवति तस्य सिद्धिगमनायोग्यत्वादिति । 'सम्मामिच्छत्ते तईयचउत्थ'त्ति सम्यग्मिथ्यादृष्टेरायुषो बन्धाभावात्तृतीयच-४ बन्धित्वा॥९३४॥ तुर्थावेव, भावितं चैतमागेवेति । 'सम्मत्ते' इत्यादि, पञ्चेन्द्रियतिरश्च सम्यक्त्वादिषु पञ्चसु द्वितीयवर्जा भङ्गा भवन्ति, दिसू८१४ कथं ?, यदा सम्बग्दष्यादिः पञ्चेन्द्रियतिर्यगायुर्भवति तदा देवेष्वेव स च पुनरपि भन्स्यतीति न द्वितीयसम्भवः, प्रथम8 तृतीयौ तु प्रतीतावेव, चतुर्थः पुनरेवं-यथा मनुष्येषु यद्धायुरसी सम्यक्त्वादि प्रतिपद्यते अनन्तरं च प्राप्तस्य परमभषहै स्तदैवेति । 'मणुस्साणं जहा जीवाणं'ति, इह विशेषमाह-'नवर'मित्यादि, सम्यक्त्वसामान्यज्ञानादिषु पञ्चसु पदेषु मनुष्या द्वितीयविहीनाः, भावना चेह पञ्चेन्द्रियतिर्यसूत्रवदवसेयेति ॥ षड्विंशतितमशते प्रथमः ॥ २६-१॥ दीप अनुक्रम [९८०] प्रथमोद्देशके जीवादिद्वारे एकादशकप्रतिवद्धैवभिः पापकर्मादिप्रकरणैजीवादीनि पञ्चविंशतिजीवस्थानानि निरूपितानि द्वितीयेऽपि तथैव तानि चतुर्विंशतिनिरूप्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् अर्णतरोववन्नए णं भंते ! नेरदए पावं कम्मं किं बंधी? पुच्छा तहेव, गोयमा ! अत्थेगतिए बंधी पढम ॥९३४॥ अथ षविंशतितमे शतके प्रथम-उद्देशकः परिसमाप्तं अथ षड्विंशतितमे शतके द्वितीय-उद्देशक: आरब्ध: नारक-आदिनाम् पाप-कर्मन: आदि बन्ध: ~ 1872~ Page #1874 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [८१५] दीप अनुक्रम [९८१] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२६], वर्ग [-], अंतर् शतक [-], उद्देशक [२], मूलं [८१५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः बितिया भंगा। सलेस्से णं भंते ! अणंतरोवबन्नए नेरइए पार्व कम्मं किं बंधी पुच्छा, गोयमा ! पढमवितिया भंगा, एवं खलु सवत्थ पदमवितिया भंगा, नवरं सम्मामिच्छत्तं मणजोगो वइजोगो य न पुच्छार, एवं जाव थणियकुमाराणं, बेइंदियतेइंदिय चउरिंदियाणं वयजोगो न भन्नइ, पंचिदियतिरिक्खजोणियाणंपि | सम्मामिच्छतं ओहिनाणं विभंगनाणं मणजोगो वयजोगो एयाणि पंच पदाणि णभन्नंति । मणुस्साणं अलेस्ससम्मामिच्छत्तमणपल्लवणाणकेवलनाणविभंगनाणनोसन्नोव उत्तअवेद्गअकसायीमणजोगवयजोगअजोगिएयाणि एकारस पंदाणि ण भन्नंति, वाणमंतरजोइसियवेमाणियाणं जहा नेरयाणं तहेब ते तिन्निन भन्नंति सबेसिं, जाणि सेसाणि ठाणाणि सवत्थ पढमवितिया भंगा, एगिंदियाणं सङ्घत्थ पढमवितिया भंगा, जहा पावे एवं नाणावरणिज्जेणवि दंडओ, एवं आउयवजेसु जाव अंतराइए दंडओ ॥ अनंतरोववन्नए णं भंते ! नेरइए आउयं कम्मं किं बंधी पुच्छा, गोयमा ! बंधी न बंध बंधिस्सइ । सलेस्से णं भंते ! अनंतरोववन्नए नेरहए आउयं कम्मं किं बंधी ?, एवं चैव ततिओ भंगो, एवं जाव अणागारोवडत्ते, सवत्थवि ततिओ भंगो, एवं मणुस्सवज्जं जाव वैमाणियाणं, मणुस्साणं सवत्थ ततियचउत्था भंगा, नवरं कण्हपक्खिसु ततिओ भंगो, सबेसि नाणत्ताई ताई चैव । सेवं भंते । २ ति ॥ ( सूत्रं ८१५ ) ॥ बंधिसयस्स पितिओ ।। २६-२ ॥ 'अतरोवचन्नए णमित्यादि, इहाद्यावेव भङ्गौ अनन्तरोपपन्ननारकस्य मोहलक्षण पापकर्म्माबन्धकत्वासम्भवात्, तद्धि Education Internation नारक- आदिनाम् पाप-कर्मन: आदि बन्ध: For Parata Use Only ~ 1873 ~ Page #1875 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [२६], वर्ग [-], अंतर्-शतक [-1, उद्देशक [२], मूलं [८१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८१५]] R व्याख्यासूक्ष्मसम्परायादिषु भवति, तानि च तस्य न संभवन्तीति । 'सवत्यत्ति लेश्यादिपदेषु, एतेषु च लेश्यादिपदेषु सामा-14 २६ शतके प्रज्ञप्तिः । न्यतो नारकादीनां संभवन्त्यपि, यानि पदान्यनन्तरोत्सन्ननारकादीनामपर्याप्तकत्वेन न सन्ति तानि तेषां न प्रच्छनीया- उद्देशः२ अभयदेवी- नीति दर्शयत्राह-नवर'मित्यादि, तत्र सम्यग्मिथ्यात्वायुक्तत्रयं यद्यपि नारकाणामस्ति तथाऽपीहानन्तरोत्पन्नतया तेषां 5 अनन्तरोया वृत्तिः तन्नास्तीति न पृच्छनीय, एवमुत्तरत्रापि ॥ आयुष्कर्मदण्डके-'मणुस्साणं सवत्थ तईयचउत्थति यतोऽनन्तरोपन्नो त्पन्नानां मनुष्यो नायुर्वनाति भन्स्यति पुनः घरमशरीरस्त्वसौ न बनाति न च भमत्स्यतीति । 'कण्हपक्खिएम तइओत्ति | उद्देशः३ ॥९३५॥ कृष्णपाक्षिकत्वेन न भन्त्स्यतीत्येतस्य पदस्थासम्भवात्तृतीय एव, 'सबेसिं नाणसाइं ताईचेव'त्ति सर्वेषां नारकादिजी-13 परम्परोस्प नानां पापदिवानां यानि पापकर्मदण्डकेऽभिहितानि नानात्वानि तान्येवायुदण्डकेऽपीति ॥ षविंशतितमशते द्वितीयः ॥२६-२॥ बन्धित्वा-aerator दिसू८१६ | द्वितीयोद्देशकोऽनन्तरोपपन्नकाशारकादीनाश्रित्योक्तस्तृतीयस्तु परम्परोपपन्नकानानित्योच्यते इत्येवंसम्बद्धस्यास्य-15 दमादिसूत्रम् परंपरोववन्नए णं भंते ! नेरइए पावं कम्मं किं बंधी पुच्छा, गोयमा ! अत्गतिए पढमवितिया, एवं जहेव पढमो उद्देसओ तहेव परंपरोववन्नएहिवि उद्देसओ भाणियचो नेरहयाइओ तहेव नवदंडगसहिओ, अट्ठ-13 ॥९३५॥ पहवि कम्मप्पगडीणं जा जस्स कम्मस्स बत्तबया सा तस्स अहीणमतिरिसा नेयवा जाव माणिया अणागारोवउत्ता। सेवं भंते !२त्ति ॥ (सूत्र ८१६) ॥२६-३॥ दीप अनुक्रम [९८१] अथ षड्विंशतितमे शतके द्वितीय-उद्देशक: परिसमाप्तं अथ षड्विंशतितमे शतके तृतीय-उद्देशक: आरब्ध: नारक-आदिनाम् पाप-कर्मन: आदि बन्ध: ~ 1874~ Page #1876 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२६], वर्ग [-], अंतर्-शतक [-1, उद्देशक [3], मूलं [८१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८१६] 'परंपरोववन्नए णमित्यादि, 'जहेव पढमो उद्देसओ'त्ति जीवनारकादिविषयः, केवलं तत्र जीवनारकादिपञ्चविंशतिः पदान्यभिहितानि इह तु नारकादीनि चतुर्विंशतिरेवेति, एतदेवाह-'नेरइयाइओ'त्ति नारकादयोऽत्र वाच्या इत्यर्थः, तहेव नवदंडगसंगहिओ'त्ति पापकर्मज्ञानावरणादिप्रतिबद्धा ये नव दण्डकाः प्रागुक्तास्तैः सङ्गृहीतो-युक्तो य उद्देशकः स तथा ॥ षडूविंशतितमशते तृतीयः॥ २६-३॥ दीप अनुक्रम [९८२] CARECEMBER अणंतरोगादए भंते ! नेरइए पावं कम्मं किं बंधी ? पुच्छा, गोयमा ! अत्धेगतिए एवं जहेब अणंतरोकाववन्नएहि नवदंडगसंगहिओ उद्देसो भणिओ तहेव अर्णतरोगाढएहिवि अहीणमतिरित्तो भाणियचो नेरह यादीए जाव वेमाणिए । सेवं भंते ।२॥२६-४॥ परंपरोगाढए णं भंते । नेरइए पावं कम्मं किं बंधी जहेब परंपरोवपन्नएहिं उद्देसो सो चेव निरवसेसो भाणियबो। सेवं भंते ।२॥२६-५॥ अणंतराहारए णं भंते ! नेरतिए पावं कम्मं किंबंधी? पुच्छा, एवं जहेव अर्णतरोववन्नएहिं उद्देसो तहेव निरवसेसं। सेवं भंते!२॥२६-६॥ द्र परंपराहारए णं भंते ! नेरहए पावं कम्मं किं बंधी पुच्छा, गोयमा ! एवं जहेव परंपरोववन्नएहिं उद्देसो तहेव निरवसेसो भाणियबो । सेवं भंते ! सेवं भंते ! ॥ २६-७॥ अणंतरपज्जत्तए ण भंते ! नेरहए पावं कम्म किं बंधी ? पुच्छा, गोयमा ! जहेव अर्णतरोववन्नएहिं उद्देसो तहेब निरवसेसं। सेवं भंते २॥२६-८॥ परंपर-४ | पञ्चत्तए णं भंते ! नेरइए पावं कम किंबंधी ? पुच्छा, गोयमा एवं जहेव परंपरोववन्नएहिं उद्देसो तहेव निर अथ षविंशतितमे शतके तृतीय-उद्देशकः परिसमाप्तं अथ षड्विंशतितमे शतके चतुर्थात् एकादशं पर्यन्त: उद्देशका: आरब्धा: नारक-आदिनाम् पाप-कर्मन: आदि बन्ध: ~ 1875~ Page #1877 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२६], वर्ग ], अंतर्-शतक [-], उद्देशक [४-११], मूलं [८१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: २६ शतके उद्देशः ४ प्रत सूत्रांक [८१०] व्याख्या- वसेसो भाणियो । सेवं !२ जाव विहरइ ॥ २६-१॥ चरिमेणं भंते ! नेरइए पापं कम्मं किं बंधी ? पुच्छा, प्रज्ञप्तिः दिगोयमा! एवं जहेब परंपरोववन्नएहिं उद्देसो तहेव चरिमेहिं निरवसेसो । सेवं भंते!२ जाव विहरति अभयदेषी-IM॥ २६-१०॥ अचरिमेणं भंते ! नेरहए पावं कम्मं किं बंधी? पुच्छा, गोयमा ! अत्थेगइए एवं जहेब पढ मोद्देसए पढमपितिया भंगा भाणियचा सवत्थ जाव पंचिंदियतिरिक्खजोणियाणं । अचरिमे णं भंते ! ॥९३६॥ मणुस्से पावं कम्मं किं बंधी? पुच्छा, गोयमा ! अत्धेगतिए बंधी बंध बंधिस्सइ अत्थे० बंधी बंधइ न बंधि स्सइ अस्थगतिए बंधी न बंधइ वंघिस्सह । सलेस्से णं भंते । अचरिमे मणूसे पावं कम्मं किं बंधी!, एवं चेव |तिन्नि भंगा चरमविष्टणा भाणियवा एवं जहेच पढमुद्देसे, नवरं जेसु तत्व वीससु चत्तारि भंगा तेसु इह आदिल्ला तिन्नि भंगा भाणियवा चरिमभंगवजा, अलेस्से केवलनाणी य अजोगीय एए तिन्निविन पुच्छिवंति, | सेसं तहेव, वाणमंतरजोइ० चेमा० जहा नेरइए । अचरिमे णं भंते ! नेरइए नाणावरणिजं कम किंबंधी पुच्छा, गोयमा एवं जहेव पावं नवरंमणुस्सेसु सकसाईमु लोभकसाईसु य पढमबितिया भंगा सेसा अट्ठारस दाचरमविहुणा सेसं तहेव जाव वेमाणियाणं, दरिसणावरणिजंपि एवं चेव निरवसेसं, वेपणिजे सबथवि पढमपितिया भंगा जाव बेमाणियाणं नवरं मणुस्सेसु अलेस्से केवली अजोगी य नत्थि । अचरिमे णं भंते ! ॐ नेरइए मोहणिज्ज कम्म किं बंधी ? पुच्छा, गोयमा ! जहेव पावं तहेव निरवसेसं जाव वेमाणिए । अचरिमेणं | भंते ! नेरइए आउयं कम्मं किंबंधी ? पुच्छा, गोयमा! पदमधितिया भंगा, एवं सबपदेसुवि, नेरइयाणं ११-१२ अनन्तरावगाढादीनांपापबन्धिस्वादि दीप अनुक्रम [९८२-९९०] सू८१७ ॥९१६॥ | नारक-आदिनाम् पाप-कर्मन: आदि बन्धः ~ 1876~ Page #1878 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२६], वर्ग H], अंतर्-शतक [-], उद्देशक [४-११], मूलं [८१७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८१७] 2-%AC%C5 दीप अनुक्रम [९८२ पदमततिया भंगा नवरं सम्मामिच्छत्ते ततिओ भंगो, एवं जाव थणियकुमाराणं, पुढ विकाइयभाउकाश्यवणस्सइकाइयाणं तेउलेस्साए ततिओ मंगो सेसेसु पदेसु सवत्थ पढमततिया भंगा, तेउकाइयवाउकाइयाणं हूँ सवत्थ पढमततिया भंगा, थेबंदियतेइंदियचउ० एवं चेव नवरं सम्मत्ते ओहिनाणे आभिणियोहियनाणे सुयनाणे एएसु चउमुचि ठाणेसु ततिओ भंगो, पंचिंदियतिरिक्खजोणियाणं सम्मामिच्छत्ते ततिओ भंगो, | सेसेसु पदेसु सवत्थ पढ़मततिया भंगा, मणुस्साणं सम्मामिच्छत्ते अवेदए अकसाइम्मि य ततिओ भंगो.। अलेस्स केवलनाण अजोगी य न पुच्छिज्जति, सेसपदेसु सवत्थ पढमततिया भंगा, चाणमंतरजोहसियवेमा|णिया जहा नेरइया । नाम गोयं अंतराइयं च जहेव नानावरणिज्ज तहेव निरवसेसं । सेवं भंते १२ जाव विह४ रद ।। (सूत्रं ८१७)॥२६-११ उद्देसो ।। बंधिसयं सम्मत्तं ॥२६॥ एवं चतुर्थादय एकादशान्ताः, नवरम् 'अणंतरोगाढेत्ति उत्पत्तिसमयापेक्षयाऽत्रानन्तरावगाढत्वमवसेयं, अन्यथाऽनन्तरोत्पन्नानन्तरावगाढयोनिर्विशेषता न स्यात्, उक्ता चासौ 'जहेवाणंतरोववन्नएही त्यादिना, एवं परम्परावगाढोऽपि, 'अनंतराहारए'त्ति आहारकत्वप्रथमसमयवर्ती परम्पराहारकस्वाहारकत्वस्य द्वितीयादिसमयवती, 'अणं. तरपजत्त'त्ति पर्याप्तकत्वप्रथमसमयवर्ती, स च पर्याप्तिसिद्धावपि तत उत्तरकालमेव पापकर्माद्यबन्धलक्षणकार्यकारी | भवतीत्यसावनन्तरोपपन्नवयपदिश्यते, अत एवाह-एवं जहेव अणंतरोववन्नएही'त्यादि । तथा-'चरमेणं भंते ! नेरइए'त्ति, इह चरमो यः पुनस्तं भवं न प्राप्स्यति, "एवं जहेवेत्यादि, इह च यद्यप्यविशेषेणातिदेशः कृतस्तथाऽपि % -९९०] नारक-आदिनाम् पाप-कर्मन: आदि बन्ध: ~ 1877~ Page #1879 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२६], वर्ग H], अंतर्-शतक -], उद्देशक [४-११], मूलं [८१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८१०] दीप अनुक्रम [९८२ व्याख्या-1 विशेषोऽवगन्तव्यः, तथाहि-चरमोद्देशकः परम्परोद्देशकवद्भाच्य इत्युक्त, परम्परोद्देशकश्च प्रथमोद्देशकवत् , तत्र च मनुष्यपदे २६ शतके प्रज्ञप्तिः आयुष्कापेक्षया सामान्यतश्चत्वारो भङ्गा उक्ताः, तेषु च चरममनुष्यस्यायुष्ककर्मबन्धमाश्रित्य चतुर्थ एव घटते, यतो यश्च-8 उद्दे. ४-११ अभयदेवी-|| रमोऽसावायुर्वेद्धवान् न बनाति न च भन्त्स्यतीति, अन्यथा चरमत्वमेव न स्यादिति, एवमन्यत्रापि विशेषोऽवगन्तव्य बन्ध्यादि या वृत्तिः इति, अचरमो यस्तं भवं पुनः प्राप्स्यति, तन्नाचरमोद्देशके पञ्चेन्द्रियतिर्यगन्तेषु पदेषु पापं काश्रित्याद्यौ भङ्गकी, मनु- सू८१७ ॥९३७॥ ष्याणां तु चरमभङ्गकवर्जास्त्रयो, यतश्चतुर्थश्चरमस्येति, एतदेव दर्शयति-'अचरिमे णं भंते ! मणूसे इत्यादि, 'वीससुपएसु'त्ति, तानि चैतानि-जीव १ सलेश्य २ शुक्ललेश्य ३ शुक्लपाक्षिक ४ सम्यग्दृष्टि ५ ज्ञानि ६ मतिज्ञानादिचतुष्टय१० नोसम्झोपयुक्त ११ वेद १२ सकपाय १३ लोभकपाय १४ सयोगि १५ मनोयोग्यादिवय १८ साकारोपयुक्ता १९नाकारोपयुक्त २० लक्षणानि, एतेषु च सामान्येन भङ्गकचतुष्कसम्भवेऽप्यचरमत्वान्मनुष्यपदे चतुर्थो नास्ति, चरमस्यैव तभावादिति । 'अलेस्सेइत्यादि, अलेश्यादयत्रयश्चरमा एव भवन्तीतिकृत्वेह न प्रष्टव्याः । ज्ञानावरणीयदण्डकोडप्येवं, नवरं विशेषोऽयं-पापकर्मदण्डके सकषायलोभकषायादिष्वाद्यास्त्रयो भङ्गका उक्ता इह त्वाद्यौ दावेव, यत एते ज्ञानावरणीयमबङ्गा पुनर्बन्धका न भवन्ति, कषायिणां सदैव ज्ञानावरणवन्धकत्वात्, चतुर्थस्त्वचरमत्वादेव न भव-1 तीति, 'वेयणिजे सवस्य पदमबीय'त्ति, तृतीयचतुर्थयोरसम्भवात्, एतयोहि प्रथमः प्रागुक्तयुक्तेने संभवति द्वितीयस्त्वयोगित्व एव भवतीति ॥ आयुर्दण्डके-'अचरिमे णं भंते ! नेरइए'इत्यादि, 'पढमततिया भंग'त्ति, तत्र प्रथमः प्रतीत एवं द्वितीयस्वचरमत्वान्नास्ति, अचरमस्य हि आयुर्बन्धोऽवश्य भविष्यत्यन्यथाऽचरमत्यमेव न स्यात्, CBSECS -९९०] | नारक-आदिनाम् पाप-कर्मन: आदि बन्धः ~ 1878~ Page #1880 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [८१७] दीप अनुक्रम [९८२ -९९०] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२६], वर्ग [-], अंतर-शतक [-] उद्देशक [४-११], मूलं [ ८१७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः एवं चतुर्थोऽपि तृतीये तु न बभात्यायुस्तदबन्धकाले पुनर्भन्स्स्यत्यचरमत्यादिति शेषपदानां तु भावना पूर्वी कानुसारेण कर्त्तव्येति ॥ 'बंधितयं' ति प्रत्युद्देशकं बन्धीतिशब्देनोपलक्षितं शतं बन्धिशतम् ॥ पविंशं शतं वृत्तितः परिसमाप्तमिति ॥ २६ ॥ येषां गौरव गौः सदर्थपयसां दात्री पवित्रात्मिका, सालङ्कारसुविग्रहा शुभपदक्षेपा सुवर्णान्विता । निर्गत्यास्यगृहाङ्गणाद्वधसभामामाजिरं राजयेद्र, ये चास्यां विवृतौ निमित्तमभवन्नन्दन्तु ते सूरयः ॥ १ ॥ (SURETY INTERES ॥ अथ सप्तविंशतितमं शतकम् ॥ व्याख्यातं पविंशं शतं, अथ सप्तविंशमारभ्यते, अस्य चायमभिसम्बन्धः - अनन्तरशते जीवस्य कर्मबन्धनक्रिया भूतादिकालविशेषेणोक्ता सप्तविंशशते तु जीवस्य तथाविधैव कर्म्मकरणक्रियोच्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् - जीणं भंते! पावं कम्मं किं करिंतु करेन्ति करिस्संति ११ करिंसु करेंति न करिस्संति २१ करिंतु न करेंति करिस्संति ३१ करिंसु न करेंति न करेस्संति ४१, गोयमा ! अस्थेगतिए करिंतु करेंति करिस्संति | अस्थे० करिंतु करेंति न करिस्सति २ अत्थे० करिंसु न करेंति करेस्संति ३ अत्थेगतिए करिंसु न करेंति न करेस्संति । सलेस्से णं भंते! जीवे पावं कम्मं एवं एएणं अभिलाषेणं जच्चैव बंधिसए वत्तवया सचेष निरवसे Education International For Penal Use On अथ षड्विंशतितमे शतके चतुर्थात् एकादशं पर्यन्ताः उद्देशका: परिसमाप्तं तत् समाप्ते षड्विंशतिः शतकं अपि परिसमाप्तं अथ सप्तविंशतितमं शतकं (उद्देशका: १-११) आरब्धं ~ 1879 ~ Page #1881 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२७], वर्ग H], अंतर्-शतक [-], उद्देशक [१-११], मूलं [८१८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: २७ शतके प्रत सूत्रांक [८१०] व्याख्या-18 साभाणियवा,तहेव नवदंडगसंगहिया एकारस उद्देसमा भाणियवा|करिसुगसयं सम्मत्तं॥२७॥१-११॥(सूत्रं८१८) प्रज्ञप्तिःत | 'जीवे णमित्यादि, ननु बन्धस्य करणस्य च का प्रतिविशेषः ?, उच्यते, न कश्चित् , तहि किमिति भेदेनोपन्यासः१, अभयदेवी उच्यते, येयं जीवस्य कर्मवन्धक्रिया सा जीवकर्तृका न त्वीश्वरादिकृतेत्यस्यार्थस्योपदर्शनार्थे, अथवा बन्धः सामान्यतः यावृत्तिः२८ करणं त्ववश्यं विपाकदायित्वेन निष्पादनं निधत्तादिस्वरूपमिति ॥ करिसुयसयंति 'करिसु'इत्यनेन शब्देनोपल॥९३८॥ | क्षितं शतं प्राकृतभाषया 'करिसुयसयंति ॥ सप्तविंशं शतं वृत्तितः परिसमाप्तमिति ॥२७॥ व्याख्यातशतसमानं शतमिदमित्यस्य नो कृता विवृतिः । दृष्टसमाने मार्गे किं कुरुतादर्शकस्तस्य ॥१॥ करणाधिका र सू८१८ दीप अनुक्रम [९९१] व्याख्यातं कर्मवक्तब्यताऽनुगतं सप्तविंशं शतम् , अथ क्रमायातं तथाविधमेवाष्टाविंशं व्याख्यायते, तत्र धैकादशोद्देशका जीवाघेकादशद्वारानुगतपापकर्मादिदण्डकनवकोपेता भवन्ति, तत्र चाद्योद्देशकस्पेदमादिसूत्रम् - जीवा णं भंते ! पावं कम्मं कहिं समजिणिंसु कहिं समायरिंसु?, गोयमा ! सवेवि ताव तिरिक्खजोणिएसु होज्जा १ अहवा तिरिक्खजोणिएमु य नेरइएसु य होजा २ अहवा तिरिक्खजोणिएमु य मणुस्सेसु |य होज्जा ३ अहवा तिरिक्खजोणिएमु य देवेसु य होज्जा ४ अहवा तिरिक्खजोणिएमु य मणुस्सेसु देवेसु य होज्जा ५ अहवा तिरिक्खजोणिएसु य नेरइएसु य देवेसु य होजा ६ अहवा तिरिक्खजोणिएसु य मणुस्सेसु देवेसु य होजा ७ अहवा तिरिक्ख० नेरइएमु य मणुस्सेसु देवेसु य होज्जा ८। सलेस्सा णं भंते! जीवा पावं| R॥९३८॥ अथ सप्तविंशतितमं शतकं (उद्देशका: १-११) परिसमाप्तं अथ अष्टविंशतितमं शतकं आरब्धं तद् अन्तर्गत् प्रथम-उद्देशक: अत्र वर्तते ~ 1880~ Page #1882 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८१९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: + प्रत सूत्रांक [८१९] कम्मं कहं समजिणिंसु कहिं समायरिंसु, एवं चेव, एवं कण्हलेस्सा जाब अलेस्सा, कण्हपक्खिया सुकपहै क्खिया एवं जाव अणागारोवउत्ता । नेरइया णं भंते ! पावं कम्म कहि समजिर्णिसु कहिं समायरिंसु?, गो यमा! सवेवि ताव तिरिक्खजोणिएसु होज्जत्ति एवं चेव अह भंगा भाणियचा, एवं सत्वत्थ अट्ट भंगा, एवं जाव अणागारोवउत्तावि, एवं जाव चेमाणियाणं, एवं नाणावरणिज्जेणवि दंडओ, एवं जाच अंतराइएणं, एवं एए जीवादीया वेमाणियपज्जवसाणा नव दंडगा भवंति । सेवं भंते!२ जाव विहरइ (सूत्रं ८१९)॥२८॥१॥ ''जीवा गं भंते । इत्यादि, 'कहिं समजिणेसुति कस्यां गतौ वर्तमानाः 'समर्जितवन्तः' ? गृहीतवन्तः 'कहिं| समायरिंसुत्ति कस्यां समाचरितवन्तः? पापकम्महेतुसमाचरणेन, तद्विपाकानुभवनेनेति वृद्धाः, अथवा पर्यायशब्दावेताविति, 'सधेवि ताव तिरिक्खजोणिएसु होज'त्ति, इह तिर्यग्योनिः सर्वजीवानां मातृस्थानीया बहुत्वात् ततश्च सर्वेऽपि तिर्यग्भ्योऽन्ये नारकादयस्तिर्यग्भ्य आगत्योत्पन्नाः कदाचिद् भवेयुस्ततस्ते सर्वेऽपि तिर्यग्योनिकेष्वभूवनिति । 18 च्यपदिश्यन्ते, अयमभिप्राया-ये विवक्षितसमये नारकादयोऽभूवंस्तेऽल्पत्वेन समस्ता अपि सिद्धिगमनेन तिर्यग्गतिप्रवेशेन ||५| च निर्लेपतयोद्वृत्तास्ततश्च तिर्यग्गतेरनन्तत्वेनानिर्लेपनीयत्वात्तत उद्वृत्तास्तिर्यञ्चस्तत्स्थानेषु नारकादित्वेनोत्पन्नास्ततस्ते तिर्यग्गतौ नरकगत्यादिहेतुभूतं पापं कर्म समर्जितवन्त इत्युच्यत इत्येकः, 'अहवा तिरिक्खजोणिएसु नेरइएसु होज'त्ति विवक्षितसमये ये मनुष्यदेवा अभूवंस्ते निलेपतया तथैवोद्धृत्ताः तत्स्थानेषु च तिर्यग्नारकेभ्य आगत्योत्पन्नाः, वे चैवं व्यप| दिश्यन्ते-तिर्यग्नैरयिकेष्वभूवनेते, ये च यत्राभूवंस्ते तत्रैव कर्मोपार्जितवन्त इत्यर्थो लभ्यत इति द्वितीयः, 'अहवा दीप अनुक्रम [९९२] +CONCARBAR ~ 1881~ Page #1883 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२८], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [८१९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: |२८ शतके प्रत सूत्रांक [८१९] पापस्यार्ज SALACK व्याख्या |तिरिक्खजोणिएमु य मणुएमु य होज'त्ति विवक्षितसमये ये नैरयिकदेवास्ते तथैव निलेपतयोद्वृत्ताः तत्स्थानेषु च । प्रज्ञष्ठिः तिर्यग्मनुष्येभ्य आगल्योत्पनाः, ते चैवं व्यपदिश्यन्ते-तिर्यग्मनुष्येण्यभूवनेते, ये च यत्राभूवस्ते तत्रैव कर्मोपार्जितवन्त उद्देशः१ अभयदेवी इति सामर्थ्यगम्यमिति तृतीयः, तदेवमनया भावनयाऽष्टावेते भङ्गाः, तत्रैकस्तिर्यग्गत्यैव, अन्ये तु तिर्यग्नैरयिकाभ्यां टू या वृत्तिः२४ तिर्यग्मनुष्याभ्यां तिर्यग्देवाभ्यामिति त्रयो द्विकसंयोगाः, तथा तिर्यग्रयिकमनुष्यैस्तिर्यग्नरयिकदेवेस्तियंग्मनुष्यदेवैरिति है नाचारी ॥९३९ त्रयस्त्रिकसंयोगा एकश्चतुष्कसंयोग इति । एवं सवत्थ'त्ति सलेश्यादिपदेषु 'नव दंडगा भवंति'त्ति पापकर्मादिभेदेन । सू ८१९ पूर्वोक्तेनेति ॥ ॥ अष्टाविंशतिशते प्रथमः ॥ २८॥१॥ अनन्तरो त्पन्नादीनां अणंतरोववनगाणं भंते ! नेरड्या पावं कम्म कहिं समन्विर्णिसु कहिं समायरिंसु?, गोयमा! सवि, ताव तिरिक्खजोणिएसु होजा, एवं एत्थचि अट्ट भंगा, एवं अणंतरोववन्नगाणं नेरइयाईर्ण जस्स जं अस्थि ८२० लेसादीयं अणागारोवओगपजवसाणं तं सर्व एयाए भयणाए भाणिय जाव माणियाणं, नवरं अणंतरेसु जे परिहरियथा ते जहा बंधिसए तहा इहंपि, एवं नानावरणिजेणवि दंडओ एवं जाव अंतराइएणं निरवसेसं एसोचि नवदंडगसंगहिओ उद्देसओ भाणियो। सेवं भंते!२त्ति ॥ (सूत्रं ८२०) ॥ २८॥२॥ एवं एएणं कमेणं जहेव बंधिसए उद्देसगाणं परिवाडी तहेव इहंपि अहसु भंगेस नेयवा नवरं जाणियचं जं जस्स अस्थि तं तस्स भाणिय जाव अचरिमुसो। सवेवि एए एकारस उद्देसगा। सेवं भंते १२इति जाव विहरह॥(सूत्र ८२१)। 13 कम्मसमजणणसयं सम्मत्तं ॥२८॥ KISAXHOSAS दीप अनुक्रम [९९२] अत्र अष्टाविंशतितमं शतके प्रथम-उद्देशक: परिसमाप्त: अथ अष्टविंशतितमं शतके २-११ उद्देशका: आरब्धाः ~ 1882 ~ Page #1884 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२-११], मूलं [८२०-८२१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८२०-८२१] 'अणंतरोववन्नगा 'मित्यादिद्वितीयस्तत्र च 'अणंतरेसु जे परिहरियबा ते जहा बंधिसए तहा इहंपि'त्ति, अनन्तरोपपन्ननारकादिषु यानि सम्यग्मिथ्यात्वमनोयोगवाग्योगादीनि पदानि 'परिहरियत्ति असम्भवान्न प्रच्छनीयानि तानि यथा बन्धिशते तथेहापीति । ननु प्रथमभङ्गके सर्वे तिर्यग्भ्य उत्पन्नाः कथं संभवन्ति, आनतादिदेवानां तीर्थङ्करादिमनुष्यविशेषाणां च तेभ्य आगतानामनुत्पत्तेः, एवं द्वितीयादिभङ्गकेष्वपि भावनीयं, सत्यं, किन्तु बाहुल्यमाश्रित्यैते भङ्गा ग्राह्याः, इदं च वृद्धवचनेन दर्शयिष्यामः । 'कम्मसमजणणसर्य'ति कर्मसमर्जनलक्षणार्थप्रतिपादकं शतं कर्मसमर्जनशतम् ॥ अष्टाविंशं शतं वृत्तितः परिसमाप्तमिति ॥२८॥ इति चूर्णिवचनरचनाकुश्चिकयोद्घाटितं मयाऽप्येतत् । अष्टाविंशतितमशतमन्दिरमनघं महाघचयम् ॥१॥ व्याख्यातं पापकर्मादिवक्तव्यताऽनुगतमष्टाविंशं शतम् , अथ क्रमायातं तथाविधमेवैकोनत्रिंशं व्याख्यायते, तत्र च है तथैवैकादशोदेशका भवन्ति, तेषु चाद्योद्देशकस्येदमादिसूत्रम् | जीया णं भंते! पावं कम्मं किं समायं पट्टविंसु समायं निढविंसु ११ समायं पट्टविंसु विसमायं निट्ठविसु 18/२! विसमायं पट्टर्विसु समायं निर्विसु ३१ विसमायं पट्टविंसु विसमायं निर्विसु, गोयमा! अत्धेगड्या द समायं पट्टचिंसु समायं निर्विसु जाव अत्यंगइया विसमायं पट्टविसु विसमायं निर्षिसु, से केणडेणं भंते! एवं बुच्चइ अत्येगइया समायं पट्टविंसु समायं निर्विसु ? तं चेव, गोयमा! जीवा चउबिहा पन्नत्ता, तंजहा CUXHAXSXSSSSUU दीप अनुक्रम [९९३-९९४] अत्र अष्टाविंशतितमं शतके २-११ उद्देशका: परिसमाप्ताः तत समाप्ते अष्टाविंशतितमं शतकं अपि परिसमाप्तं अथ एकोनत्रिंशतम् शतकं आरब्धं तद् अन्तर्गत् प्रथम-उद्देशक: अत्र वर्तते ~ 1883~ Page #1885 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२९], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [८२२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या- प्रज्ञप्तिः | अभयदेवीया वृत्तिः२ प्रत सूत्रांक [८२२]] ॥९४०॥ सू८२२ TOR अत्यंगइया समाउया समोववन्नगा १ अत्धेगइया समाउया विसमोववन्नगा २ अस्थेगइया विसमाउया समोववनगा ३ अस्थेगइया विसमाउया विसमोववन्नगा ४, तत्थ णं जेते समाउया समोववन्नगा ते णं पार्ष कम्म। २९ शतके उद्देशः१ समायं पहर्षिसु समायं निर्विसु, तत्थ णं जे ते समाउया विसमोववन्नगा ते णे पावं कम्म समायं पट्ठविंसु समविषमविसमायं निर्विसु, तत्थ णं जे ते विसमाउया समोववन्नगा ते णं पावं कम्मं विसमायं पट्टविंसु समायं । प्रस्थापननिट्टविंसु, तत्थ णं जे ते विसमाउया विसमोववन्नगा ते णं पावं कम्मं विसमायं पट्टर्विसु विसमायं णि?-8। निष्ठापते विंसु, से तेणटेणं गोयमा! तं चेव । सलेस्सा णं भंते! जीवा पावं कम्मं एवं चेव, एवं सबढाणेसुवि जाव अणागारोबउत्ता, एए सवि पया एयाए वत्तवयाए भाणियबा । नेरड्या भंते ! पावं कम्म कि समायं | पट्टर्विसु समायं निट्ठर्विसु? पुच्छा, गोयमा! अत्धेगइया समायं पट्टचिंसु एवं जहेव जीवाणं तहेव भाणि-18 |य जाब अणागारोवउत्ता, एवं जाव चेमाणियाणं जस्स जे अस्थि तं एएणं चेव कमेणं भाणियवं जहा |पावेण दंडओ, एएणं कमेणं अट्ठसुचि कम्मप्पगडीसु अट्ट दंडगा भाणियवा जीवादीया वेमाणियपजवसाणा एसो नवदंडगसंगहिओ पढमो उद्देसो भाणियहो । सेवं भंते ! २ इति ॥ (सूत्रं ८२२) ॥२९॥ १॥ ___ 'जीवा णं भंते ! पाव'मित्यादि, 'समायति समकं बहवो जीवा युगपदित्यर्थः 'पट्ठविंसुत्ति प्रस्थापितवन्त:प्रथमतया वेदयितुमारब्धवन्तः, तथा समकमेव 'निढविंसुत्ति 'निष्ठापितवन्तः' निष्ठां नीतवन्त इत्येका, तथा समकं ॥९४०॥ प्रस्थापितवन्तः 'विसम'त्ति विषमं यथा भवति विषमतयेत्यर्थः निष्ठापितवन्त इति द्वितीयः, एवमन्यी द्वौ । 'अत्थेग-12 " दीप अनुक्रम [९९५] -9 -11 -26 ~ 1884 ~ Page #1886 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२९], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [८२२] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८२२]] इया समाउया इत्यादि चतुर्भङ्गी, तत्र 'समाउयत्ति समायुषः उदयापेक्षया समकालायुष्कोदया इत्यर्थः 'समोववन्नग'ति विवक्षितायुषः क्षये समकमेव भवान्तरे उपपन्नाः समोपपन्नकाः, ये चैवंविधास्ते समकमेव प्रस्थापितवन्तः समकमेव च निष्ठापितवन्तः, नन्यायुःकमैवानित्यैवमुपपन्नं भवति न तु पापं कर्म, तद्धि नायुष्कोदयापेक्षं प्रस्थाप्यते निष्ठाप्यते चेति, नैवं, यतो भवापेक्षः कर्मणामुदयः क्षयश्चेष्यते, उकञ्च-"उदयकखयक्खओवसमे"त्यादि, अत एवाह-'तत्थ णं जे| |ते समाउया समोववन्नया ते णं पावं कम्मं समायं पठ्ठविंसु समायं निविंसुत्ति प्रथमः, तथा 'तत्थ णं जे ते समाउया 18||विसमोववन्नगति समकालायुष्कोदया विषमतया परभवोत्पन्ना मरणकालवैषम्यात् 'ते समायं पठविंसुत्ति मायुष्क|| विशेषोदयसम्पाद्यत्वात्पापकर्मवेदनविशेषस्य 'विसमायं निहर्विसुत्ति मरणवैषम्येण पापकर्मवेदनविशेषस्य विषमतया | निष्ठासम्भवादिति द्वितीयः, तथा 'विसमाउया समोववन्नगति विषमकालायुष्कोदयाः समकालभवान्तरोत्पत्तयः || 'ते णं पावं कम्मं विसमायं पट्ठविंसु समायं निट्ठविंसुत्ति तृतीयः, चतुर्थः सुज्ञात एवेति, इह चैतान भङ्गकान् प्राक्तनशतभङ्गकांश्चाश्रित्य वृद्धैरुक्तम्-"पट्ठवणसए किणु हु समाउ उववन्नएसु चउभंगो। किह व समजणणसए गमणिज्जा अस्थओ भंगा? ॥ १॥ पट्ठवणसए भंगा पुच्छाभंगाणुलोमओ बच्चा। यथा पृच्छाभङ्गाः समकप्रस्थापनादयो न बध्यन्ते तथेहद समायुष्कादयः अन्यत्रान्यथाव्याख्याता अपि व्याख्येया इत्यर्थः । “कम्मसमजणणसए बाहुल्लाओ समाउज्जा ॥२॥" [ प्रस्थापनशते समायुरुत्पन्नेषु चतुर्भङ्गी कथं नु कथं वा समर्जनशते भङ्गा अर्थतो गम्याः ? ॥१॥ प्रस्थापनशते दीप अनुक्रम [९९५] +CRACANCCC ~ 1885~ Page #1887 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [८२२] दीप अनुक्रम [९९५] व्याख्या प्रज्ञखिः अभयदेवीया वृत्तिः ३ ॥ ९४१ ॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२९], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [८२२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः भङ्गानां पृच्छा भङ्गानुलोम्यतो वाच्या । कर्मसमर्जनशते बाहुल्यात्समायोजयेत् ॥ १ ॥ ] इति ॥ एकोनत्रिंशशते प्रथम उद्देशकः ॥ २९ ॥ १ ॥ पापसमप्र अनंत रोववन्नगाणं भंते! नेरहया पावं कम्मं किं समायं पट्टर्विसु समायं निर्विसु ? पुच्छा, गोयमा ! | अत्थेगइया समायं पट्टर्विसु समायं निहविंसु अत्येगइया समायं पर्विसु विसमायं निट्टर्विसु, से केणद्वेणं भंते! एवं बुञ्चइ अत्थेगड्या समायं पटुविंसु ? तं चेव, गोयमा ! अणंतरोवबन्नगा नेर० दुविहा पं० तं०| अत्थेगया समाज्या समोववन्नगा अत्थेगइया समाज्या विसमोववन्नगा०, तस्थ णं जे ते समाज्या समोव- ४ स्थापनादि | वन्नगा ते णं पावं कम्मं समायं पट्टर्विसु समायं निविंसु, तत्थ णं जे ते समाज्या विसमोववन्नगा ते णं | पार्थ कम्मं समायं पट्टर्विसु विसमायं निट्टर्विसु, से तेण० तं चैव । सलेस्सा णं भंते! अणंतरो० नेर० पावं एवं चेय, एवं जाव अणागारोव०, एवं असुरकु० एवं जाव वेमा० नवरं जं जस्स अत्थि तं तस्स भाणि०, एवं ४ नाणावरणिणवि दंडओ, एवं निरवसेसं जाव अंतराइएणं । सेवं भंते! २ति जाव विहरति ॥ २९२ ॥ सू८२३ एवं एएणं गमएणं जचैव बंधिसए उद्देसगपरिवाडी सवेव इहवि भा० जाव अचरिमोति, अनंतरउद्देस| गाणं चण्हवि एका वत्तवया सेसाणं सत्तण्हं एका (सूत्रं ८२३ ) ॥ कम्मपट्टवणसयं सम्मतं ॥ २९ ॥ ११ ॥ 'अनंत रोववन्नगा णमित्यादिर्द्वितीयः, तत्र चानन्तरोपपनका द्विविधाः 'समाज्या समोववन्नग'त्ति अनन्तरोपपन्नानां सम एवायुरुदयो भवति तद्वैपम्येऽनन्तरोपपन्नत्वमेव न स्यादायुः प्रथमसमयवर्त्तित्वात्तेषां 'समोववन्नग'त्ति अत्र एकोनत्रिंशतितमे शतके प्रथम उद्देशकः परिसमाप्तः अथ एकोनत्रिंशतितमे शतके २-११ उद्देशका: आरब्धा: For Parts Only २९ शतके उद्दे. २०११ अनन्तरोत्पन्नादीनां ~1886~ ॥ ९४१॥ Page #1888 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२९], वर्ग [-], अंतर्-शतक [-], उद्देशक [२-११], मूलं [८२३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८२३] KARNER | मरणानन्तरं परभवोत्पत्तिमाश्रित्य, ते च मरणकाले भूतपूर्वगत्याऽनन्तरोपपनका उच्यन्ते, 'समाज्या विसमोववन्नग'त्ति विषमोपपन्नकत्वमिहापि मरणवैषम्यादिति, तृतीयचतुर्थभङ्गावनन्तरोपपन्नेषु न संभवतः, अनन्तरोपपन्नत्वादेवेति द्वितीयः, एवं शेषा अपि, नवरम् 'अणंतरोद्देसगाणं चउण्हवि'त्ति अनन्तरोपपन्नानन्तरावगाढानन्तराहारकानन्तरपर्याप्तकोद्देशकानाम् ॥ 'कम्मपवणसयंति कर्मप्रस्थापनाद्यर्थप्रतिपादनपरं शतं कर्मप्रस्थापनशतम् ॥ एकोनत्रिंशं शतं वृत्तितः समाप्तम् ॥२९॥ अनुसृत्य मया टीका टीकेयं टिप्पिता प्रपटुनेव । अप्रकटपाटवोऽपि हि पटूयते पटुगमेनाटन् ॥१॥ दीप अनुक्रम [९९६-९९७] व्याख्यातमेकोनत्रिंशं शतम् , अथ त्रिंशमारभ्यते, अस्य चायं पूर्वेण सहाभिसम्बन्धः-प्राक्तनशते कर्मप्रस्थापनाद्याश्रित्य जीवा विचारिताः इह तु कर्मबन्धादिहेतुभूतवस्तुवादमाश्रित्य त एव विचार्यन्ते इत्येवंसम्बद्धस्यास्यैकादशोद्देशकात्मकस्येदं प्रथमोद्देशकादिसूत्रम् कई णं भंते! समोसरणा पन्नत्ता?, गोयमा! चत्तारि समोसरणा पन्नत्ता, तंजहा-किरियावादी अकियावादी अन्नाणियवाई वेणइयवाई, जीवाणं भंते ! किं किरियावादी अकिरियावादी अन्नाणियवादी घेणइयवादी, गोयमा! जीवा किरियावादीवि अकिरियावादीवि अन्नाणियवादीवि वेणइयवादीवि, सलेस्साणं भंते जीवा किं किरियावादी ? पुच्छा, गोयमा! किरियावादीवि अकिरियावादीवि अन्नाणियवादीवि वेण-1 AREauratoninternational अत्र एकोनविंशतितमे शतके २-११ उद्देशका: परिसमाप्ताः तत् समाप्ते एकोनविंशतितमं शतकं अपि परिसमाप्तं अथ त्रिंशतम् शतकं आरब्धं तद् अन्तर्गत् प्रथम-उद्देशकः अत्र वर्तते समवसरण, तस्य क्रियावादि आदि चत्वार: भेदा: एवं प्रत्येक-भेदस्य वक्तव्यता ~ 1887~ Page #1889 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३०], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [८२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः प्रत सूत्रांक [८२४] व्याख्या इयवादीवि, एवं जाव सुक्कलेस्सा, अलेस्सा णं भंते ! जीवा पुच्छा, गोयमा ! किरियावादी नो अकिरिया-३० शतके दाबादी नो अन्नाणियवादी नो वेणइयवादी । कण्हपक्खिया णं भंते! जीवा कि किरियावादी! पुच्छा, गोय- उद्देशः १ अभयदेवी-मानो किरियावादी अकिरियावादी अन्नाणियवादीवि वेणइयवादीवि, सुक्कपक्खिया जहा सलेस्सा, सम्म-क्रियावाद्या या वृत्तिः२४il दिट्ठी जहा अलेस्सा, मिच्छादिट्ठी जहा कण्हपक्खिया, सम्मामिच्छादिट्ठीणं पुच्छा, गोयमा! नो किरिया-51 वादी नो अकिरियावादी अन्नाणियवादीवि वेणइयवादीचि, णाणी जाव केवलनाणी जहा अलेस्से, अन्नाणी सरणानि ॥९४२॥ सू८२४ जाव विभंगनाणी जहा कण्हपक्खिया, आहारसन्नोवउत्ता जाव परिग्गहसन्नोव उत्ता जहा सलेस्सा, नोसन्नोवउत्ता जहा अलेस्सा, सवेदगा जाव नपुंसगवेद्गा जहा सलेस्सा, अवेदगा जहा अलेस्सा, सकसायी जाव | लोभकसायी जहा सलेस्सा, अकसायी जहा अलेस्सा, सजोगी जाव काययोगी जहा सलेस्सा, अजोगी | जहा अलेस्सा, सागारोवउत्ता अणागारोबउत्ता जहा सलेस्सा । नेरइया णं भंते ! किं किरियावादी? पुच्छा, गोयमा ! किरियावादीवि जाच वेणइयवादीवि, सलेस्सा णं भंते ! नेरड्या किं किरियावादी ? एवं चेव, एवं जाव काउलेस्सा कण्हपक्खिया किरियाविवजिया, एवं एएणं कमेणं जच्चेव जीवाणं वत्तवया सचेच नेरइयाणंटू वसत्यापि जाव अणागारोवउत्ता नवरं जं अस्थि तंभाणिय सेसं न भण्णति, जहा नेरइया एवं जाव | ॥९४२॥ थणियकुमारा । पुढविकाइया णं भंते ! कि किरियावादी? पुच्छा, गोयमा! नो किरियावादी अकिरिया|वादीवि अन्नाणियवादीवि नो वेणइयवादी, एवं पुढविकाइयाणं ज अस्थि तत्थ सवत्थवि एयाई दो मज्झि दीप अनुक्रम [९९८] समवसरण, तस्य क्रियावादि आदि चत्वारः भेदा: एवं प्रत्येक-भेदस्य वक्तव्यता ~ 1888~ Page #1890 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३०], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [८२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८२४] लाई समोसरणाई जाव अणागारोवउत्तावि, एवं जाव चउरिदियाणं सबहाणेसु एयाई चेव मझिल्लगाईXI द्र दो समोसरणाई, सम्मत्तनाणेहिदि एयाणि चेच मज्झिल्लगाई दो समोसरणाई, पंचिंदियतिरिक्खजोणिया *जहा जीवा नवरं जं अस्थि तं भाणियवं, मणुस्सा जहा जीवा तहेब निरवसेसं, वाणमंतरजोइसिपवेमाणिया|| 3/जहा असुरकुमारा ॥ किरियावादी णं भंते! जीवा किं नेरइयाउयं पकरेइ तिरिक्खजोणियाउयं पकरेइ मणु-॥x |स्साज्यं पकरेह देवाउयं पकरेइ ?, गोयमा! नो नेरइयाउयं पकरेइ नो निरिक्खजोणियाउयं पकरो मणस्सा यपि पकरेह देवाज्यपि पकरेइ, जइ देवाउयं पकरेइ किं भवणवासिदेवाउयं पकरेइ जाव चेमाणियदेवाउयं| |पक०१, गोयमा नो भवणवासीदेवाउयं प० नो वाणमंतरदेवाउयं पक० नो जोइसियदेवाउयं पकरेह वेमा-|| [णियदेवाज्यं पकरेइ । अकिरियावादी णं भंते! जीवा किं नेरइयाउयं पकरेइ ? तिरिक्ख. पुच्छा, गोयमा नेरइयाउयपि पकरेइ जाव देवाउयंपि पकरेइ, एवं अन्नाणियवादीवि वेणइयवादीवि। सलेस्सा णं भंते जीवा किरियावादी किं नेरहयाउयं पकरेइ? पुच्छा, गोपमा! नो नेरइयाउयं एवं जहेब जीवा तहेव सलेस्साथि चउहिवि समोसरणेहिं भाणियबा, कपहलेस्सा णं भंते ! जीवा किरियावादी किं नेरइयाउयं पकरे। Mपुच्छा, गोयमा ! नो नेरहयाउयं पकरेह नो तिरिक्खजोणियाउयं पकरेइ मणुस्साउयं पकरेद नो देवाउयं । प्रापकरेइ, अकिरिय० अन्नाणियवेणइयवादी य चत्तारिवि आउयाई पकरेइ, एवं नीललेस्सावि, तेउलेस्सा गं भंते । जीवा किरियावादी कि नेरदयाउयं पकरेइ ? पुच्छा, गोयमा ! नो नेरइयाउयं पकरेइ नो तिरिक्त दीप अनुक्रम [९९८] A4%A5 व्या.१५८ समवसरण, तस्य क्रियावादि आदि चत्वार: भेदा: एवं प्रत्येक-भेदस्य वक्तव्यता ~ 1889~ Page #1891 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३०], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८२४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अभयदेवी प्रत सूत्रांक [८२४] व्याख्या- मणुस्सायं प० देवाउयंपि पकरेइ, जइ देवाज्यं पकरेइ तहेव, तेउलेस्सा णं भंते ! जीवा अकिरियावादी ३० शतके प्रज्ञप्तिः किं नेरइयाउयं पुच्छा, गोयमा ! नो नेरइयाउयं पकरेइ मणुस्साउपि पकरेइ तिरिक्खजोणियाउयंपिउद्देशः १ या वृत्तिः२ पकरेइ देवाउयंपि पकरेइ, एवं अन्नाणियवादीवि वेणइयवादीवि, जहा तेउलेस्सा एवं पम्हलेस्सावि दीनि समय सुकलेस्सावि नेयवा ॥ अल्लेस्सा णं भंते ! जाव किरियावादी किं रदयाउयं पुच्छा, गोयमा ! नेरह- मरणानि ॥९४३॥ याउयपि पकरेइ एवं चउविहंपि, एवं अन्नाणियवादीवि घेणइयवादीवि, सुक्कपक्खिया जहा सलेस्सा, सू ८२४ G|सम्मदिही णं भंते! जीवा किरियावादी किं नेरड्याउयं पुच्छा, गोयमा | नो नेरइयाउयं पकरेइ नो तिरि-18 क्ख० मणुस्साउयं पकरेइ देवाउयपि पकरेइ, मिच्छादिही जहा काहपक्खिया, सम्मामिच्छादिही णं भंते ! जीवा अनाणियवादी किं नेत्याज्यं जहा अलेस्सा, एवं वेणइयवादीवि, णाणी आभिणियोहियनाणी य सुपनाणी द्वय ओहिनाणी य जहा सम्मदिट्ठी, मणपजवणाणी णं भंते! पुच्छा, गोयमा! नो नेरइयाउयं पकरेइ नो तिरिक्ख० नो मणुस्स० देवाज्यं पकरेइ, जइ देवाउयं पकरेइ किं भवणवासि० पुच्छा, गोयमा! नो भवणवा| सिदेवाज्यं पकरेइ नो वाणमंतर नो जोइसिय० बेमाणियदेवाउयं, केवलनाणी जहा अलेस्सा, अन्नाणी ॥९४३॥ जाव विभंगनाणी जहा कण्हपक्खिया, सन्नासु चउसुवि जहा सलेस्सा, नोसनोवउत्सा जहा मणपज्जव-1 नाणी, सवेदगा जाव नपुंसगवेदगा जहा सलेस्सा, अवेद्गा जहा अलेस्सा, सकसायी जाव लोभकसायी RELEASCCU दीप अनुक्रम [९९८] SANSARSHAN समवसरण, तस्य क्रियावादि आदि चत्वारः भेदा: एवं प्रत्येक-भेदस्य वक्तव्यता ~ 1890 ~ Page #1892 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३०], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [८२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८२४] जहा सलेस्सा, अकसायी जहा अलेस्सा, सयोगी जाव काययोगी जहा सलेस्सा, अजोगी जहा अलेस्सा, सागारोवउत्ता य अणागारोवउत्ता य जहा सलेस्सा (सूर्य ८२४)॥ 'कइ णमित्यादि, 'समोसरण'त्ति समवसरन्ति नानापरिणामा जीवाः कथञ्चित्तुल्यतया येषु मतेषु तानि समवसरणानि, समवस्तयो वाऽन्योन्यभिन्नेषु क्रियावादादिमतेषु कथञ्चित्तुल्यत्वेन कचित्केषाबिद्वादिनामवताराः समवसरणानि, 'किरियावाइ'त्ति क्रिया कारं विना न संभवति सा चात्मसमवाायिनीति वदन्ति तच्छीलाच येते क्रियावादिनः, अन्ये त्वाहुः -क्रियावादिनो ये ब्रुवते क्रिया प्रधानं किं ज्ञानेन, अन्ये तु व्याख्यान्ति-क्रियां जीवादिपदार्थोऽस्तीत्या-18 दिकां वदितुं शीलं येषां ते क्रियावादिनस्ते चास्मादिपदार्थास्तित्वप्रतिपत्तिलक्षणा अशीत्यधिकशतसङ्ख्याः स्थानान्तरादवसेयाः, ततश्च क्रियावादिसम्बन्धात्समवसरणमपि क्रियावादि, समवसरणसमवसरणवतां चाभेदोपचारात् क्रियावादिन एव समवसरणमिति, एवमन्यत्रापि, 'अकिरियावाइ'त्ति अक्रियां-क्रियाया अभावं न हि कस्यचिदप्यनवस्थितस्य पदार्थस्य क्रिया समस्ति तनावे चानवस्थितेरभावादित्येवं ये वदन्ति तेऽक्रियावादिनः, तथा चाहुरेके-"क्षणिकाः ॥ठा सर्वसंस्कारा, अस्थितानां कुतः क्रिया? । भूतियेषां क्रिया सैव, कारक सैव चोच्यते ॥१॥” इत्यादि, अन्ये त्वाहुर-11 अक्रियावादिनो ये मुवते किं क्रियया चित्तशुद्धिरेव कार्या ते च बौद्धा इति, अन्ये तु व्याख्यान्ति-अकियां-जीवादि| पदार्थों नास्तीत्यादिको वदितुं शीलं येषां तेऽक्रियावादिनः, ते चात्मादिपदार्थनास्तित्वप्रतिपत्तिलक्षणाश्चतुरशीतिवि|कल्पाः स्थानान्तरादवसेयाः, 'अन्नाणियवाइ'त्ति कुत्सितं ज्ञानमज्ञानं तधेषामस्ति तेऽज्ञानिकास्ते च ते वादिनश्चेत्य दीप अनुक्रम [९९८] समवसरण, तस्य क्रियावादि आदि चत्वारः भेदा: एवं प्रत्येक-भेदस्य वक्तव्यता ~ 1891~ Page #1893 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३०], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८२४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८२४] व्याख्या-18 जानिकवान, पा-II ज्ञानिकवादिनः, ते चाज्ञानमेव श्रेयोऽसश्चिन्त्यकृतकर्मबन्धवैफल्यात् , तथा न ज्ञानं कस्यापि कचिदपि वस्तुन्यस्ति प्रमा- २० शतके मज्ञप्तिः णानामसम्पूर्णवस्तुविषयत्वात् इत्याद्यभ्युपगमवन्तः सप्तषष्टिसङ्ख्याः स्थानान्तरादवसेयाः, 'वेणइयबाह'त्ति विनयेन | दशः१ अभयदेवी- चरन्ति स वा प्रयोजनमेषामिति वैनयिकास्ते च ते वादिनश्चेति वैनयिकवादिनः विनय एव वा वैनयिकं तदेव ये स्वर्गा-| चरन्ति स वा प्रयोजनमा हा क्रियावाद्य यावृत्तिः२/४ दिहेतुतया बदन्तीत्येवंशीलाश्च ते वैनयिकवादिनः, एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा द्वात्रिंशद्विधाः दीनि समय स्थानान्तरादवसेयाः, इह चार्थे गाथा-"अस्थित्ति किरियवाई वयंति नस्थित्तिऽकिरियवाईओ। अन्नाणिय अन्नाणं | सरणानि ॥९४४॥16 वेणइया विणयवायति ॥१॥" [ अस्तीति क्रियावादिनो वदन्ति नास्तीत्यक्रियावादिनः । अज्ञानिका अज्ञानं | | सू ८२४ वैनयिका विनयवादमिति ॥१॥] एते च सर्वेऽप्यन्यत्र यद्यपि मिथ्यादृष्टयोऽभिहितास्तथापीहाद्याः सम्यग्दृष्टयो ग्राह्याः, | सम्यगस्तित्ववादिनामेव तेषां समाश्रयणादिति ॥ 'जीवा णमित्यादि तत्र जीवाश्चतुर्विधा अपि, तथास्वभावत्वात् , || 'अलेस्सा णमित्यादि, 'अलेश्या' अयोगिनः सिद्धाश्च ते च क्रियावादिन एवं क्रियावादहेतुभूतयथाऽवस्थितद्रव्यपर्या६|| यरूपार्थपरिच्छेदयुक्तत्वात् , इह च यानि सम्यग्दृष्टिस्थानानि-अलेश्यत्वसम्यग्दर्शनज्ञानिनोसज्ज्ञोपयुक्तत्वावेदकत्वा दीनि तानि नियमात् क्रियावादे क्षिष्यन्ते, मिथ्यादृष्टिस्थानानि तु मिथ्यात्वाज्ञानादीनि शेषसमवसरणत्रये, 'सम्मामिच्छादिट्ठी णमित्यादि, सम्यग्मिथ्यादृष्टयो हि साधारणपरिणामत्वानो आस्तिका नापि नास्तिकाः किन्तु अज्ञानविनयवादिन एव स्युरिति । 'पुढाविकाइया णमित्यादि, 'नो किरियावाई ति मिथ्यादृष्टित्वात्तेपामक्रियावादिनोऽज्ञा ॥९४४॥ |निकवादिनश्च ते भवन्ति, वादाभावेऽपि तद्वादयोग्यजीवपरिणामसद्भावात् , वैनयिकवादिनस्तु ते न भवन्ति तथाविध दीप अनुक्रम [९९८] समवसरण, तस्य क्रियावादि आदि चत्वारः भेदा: एवं प्रत्येक-भेदस्य वक्तव्यता ~ 1892 ~ Page #1894 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३०], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [८२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८२४] दीप परिणामादिति, 'पुढविकाइयाणं जं अत्धि इत्यादि, पृथिवीकायिकानां यदस्ति सलेश्यकृष्णनीलकापोततेजोलेश्यकृष्णपाक्षिकत्वादि तत्र सर्वत्रापि मध्यमं समवसरणद्वयं वाच्यमिति, "एवं जाच चारिदियाणमित्यादि, ननु द्वीन्द्रियादीनां सासादनभावेन सम्यक्त्वं ज्ञानं चेष्यते तत्र क्रियावादित्वं युक्तं तत्स्वभावत्वादित्याशङ्कचाह-'सम्मत्तनाणेहिवी त्यादि, क्रियावादविनयवादौ हि विशिष्टतरे सम्यक्त्वादिपरिणामे स्यातां न सासादनरूपे इति भावः, 'जं अत्थितं भाणिय'ति, पथेन्द्रियतिरश्चामलेइयाकपायित्वादि न प्रष्टव्यमसम्भवादिति भावः ॥ जीवादिषु पञ्चविंशती पदेषु यद्यत्र समवसरणमस्ति तत्तत्रोक्तम्, अथ तेष्वेवायुर्वन्धनिरूपणायाह-'किरियेत्यादि, 'मणुस्साउयंपि पकरेइ देवाउयंपि| |पकरेति'त्ति, तत्र ये देवा नारका चा क्रियावादिनस्ते मनुष्यायुः प्रकुर्वन्ति ये तु मनुष्याः पञ्चेन्द्रियतिर्यश्चो वा ते देवायुरिति । 'कण्हलेस्सा णं भंते! जीवा इत्यादौ 'मणुस्साउयं पकरेंति'त्ति यदुक्तं तन्नारकासुरकुमारादीनाश्रित्यावसेयं, | यतो ये सम्यग्दृष्टयो मनुष्याः पञ्चेन्द्रियतिर्यञ्चश्च ते मनुष्यापुर्न बनन्त्येव चैमानिकायुर्वन्धकत्वात्तेपामिति ॥ 'अलेस्सा | भंते! जीवा किरियावाईत्यादि, अलेश्याः-सिद्धा अयोगिनश्च, ते चतुर्विधमप्यायुर्न वनन्तीति, सम्यग्मिथ्याहष्टिपदे 'जहा अलेस्स'त्ति समस्ता—पि न बनन्तीत्यर्थः ॥ नारकदण्डके किरियावादी णं भंते! नेरइया कि नेरइयाउयं पुच्छा, गोयमा! नो नेरदयाउयं नो तिरिक्ख० मणुस्सा५ उयं पकरेइ नो देवाउयं पकरेइ, अकिरियावादी णं भंते! नेरइया पुच्छा, गोयमा! नो नेरइयाउयं तिरि क्खजोणियाउयं पकरेइ मणुस्साउयंपि पकरेइ नो देवाज्यं पकरेइ, एवं अन्नाणियवादी वि वेणइयवादीवि । अनुक्रम [९९८] AAICAL समवसरण, तस्य क्रियावादि आदि चत्वारः भेदा: एवं प्रत्येक-भेदस्य वक्तव्यता ~ 1893~ Page #1895 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३०], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [८२५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८२५]] दीप अनुक्रम [९९९] व्याख्या || सलेस्सा णं भंते ! नेरहया किरियावादी किं नेरझ्याउयं, एवं सवेवि नेरइया जे किरियावादी ते मणुस्साउयं |२० शतके प्रज्ञप्तिः एग पकरेइ, जे अकिरियावादी अन्नाणियवादी वेणइयवादी ते सचट्ठाणेसुवि नो नेरइयाउयं पकरेइ तिरि- दशः १ अभयदेवी- खजोणियाउयपि पकरेइ मणुस्साउयपि पकरेइ नो देवाउयं पकरेइ, नवरं सम्मामिच्छत्ते उचरिल्लेहिं । क्रियावाद्या या वृत्तिः२४ | दोहिवि समोसरणेहिं न किंचिवि पकरेह जहेब जीवपदे, एवं जाव थणियकुमारा जहेव नेरइया । अकिरि युर्वन्धादि सु८२५ ॥९४५॥18|| यावादी णं भंते! पुढविकाइया पुच्छा, गोयमा! नो नेरइयाउयं पकरेइ तिरिक्खजोणियाउयं० मणुस्साउयं| दिनो देवाउयं पकरेइ, एवं अन्नाणियवादीवि । सलेस्सा णं भंते । एवं जं जं पदं अस्थि पुढविकाइयाणं तर्हि २/४। मज्झिमेसु दोसु समोसरणेसु एवं चेच दुविहं आउयं पकरेइ नवरं तेउलेस्साए न किंपि पकरेइ, एवं आउक्काइयाणवि, वणस्सइकाइ०, तेउका वाउका सबहाणेसु मज्झिमेसु दोसु समोसरणेसु नो नेरइयाउयं पकतिरिक्खजो पक० नो मणु नो देवाउ० पक०, बेइंदियतेइंदियचउरिदियाणं जहा पुढविकाइयाणं नवरं सम्मत्तनाणेसु न एकंपि आउयं पकरेइ ।। किरियावादी णं भंते । पचिं. तिरि० किं नेरइयाउयं पकरेइ 18|| पुच्छा, गोयमा जहा मणपजवनाणी, अकिरियावादी अन्नाणियवादी वेणइयवादी य चाहिंपि पकरेह, दिजहा ओहिया तहा सलेस्सावि । कण्हलेस्सा णं भंते! किरियावादी पंचिंदियतिरक्ख० किं नेरइयाजयं पुच्छा, गोयमा? नो नेरइयाउयं पकरेइ णो तिरिक्ख० नो मणुस्साउयं नो देवाउयं पकरेइ, अकिरियावादी अन्नाणि ॥९४५॥ 18 यवादी वेणइयवाई चउबिहंपि पकरेइ, जहा कण्हलेस्सा एवं नीललेस्सावि काउलेस्सावि, तेउलेस्सा जहा FarPranaswamincom समवसरण, तस्य क्रियावादि आदि चत्वारः भेदा: एवं प्रत्येक-भेदस्य वक्तव्यता ~ 1894 ~ Page #1896 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३०], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [८२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८२५]] है सलेस्सा, नवरं अकिरियावादी अन्नाणियवादी वेणइयवादी यणो नेरइयाउयं पकरेइ देवाउयंपि पकरेइ तिरि क्खजोणियाउयपि पकरे। मणुस्साउयपि पकरेइ, एवं पम्हलेस्सावि०, एवं सुक्कलेस्सावि भाणियबा, कण्हपक्खिया तिहिं समोसरणेहिं चउविहंपि आउयं पकरेइ, सुक्कपक्खिया जहा सलेस्सा, सम्मदिही जहा मणप-5 जवनाणी तहेव वेमाणियाउयं पकरेइ, मिच्छदिट्टी जहा कण्हपक्खिया, सम्मामिच्छादिही ण य एकंपिपकरेइ | जहेच नेरइया, णाणी जाव ओहिनाणी जहा सम्मद्दिडी, अन्नाणी जाव विभंगनाणी जहा कण्हपक्खिया, सेसा जाव अणागारोवउत्ता सबे जहा सलेस्सा तहा चेव भाणियचा, जहा पंचिंदियतिरिक्खजोणियाणं वत्तवया भणिया एवं मणुस्साणवि भाणियबा, नवरं मणपज्जवनाणी नोसन्नोवउत्ता य जहा सम्मट्ठिी तिरिक्खजोणिया तहेव भाणियचा, अलेस्सा केवलनाणी अवेद्गा अकसायी अयोगी य एए न एगंपि आउयं । |पकरेइ जहा ओहिया जीवा सेसं तहेव, वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा ॥ किरियावादी णं भंते! जीवा किं भवसिद्धीया अभवसिद्धीया?, गोयमा! भवसिद्धीया नो अभवसिद्धीया । अकिरियावादी णं भंते! जीवा किं भवसिद्धीया पुच्छा, गोयमा भवसिद्धीयावि अभवसिद्धीयावि, एवं अन्नाणियवादीवि, वेणइयवादीवि | सलेस्सा णं भंते! जीवा किरियावादी किं भव. पुच्छा, गोयमा! भवसिद्धीया नो अभ-19 दिवसिद्धीया। सलेस्सा गंभंते जीवा अकिरियावादी किं भव० पुच्छा,गोयमा ! भवसिद्धीयावि अभवसिद्धी-15 यावि, एवं अन्नाणियवादीवि वेणइयवादीवि जहा सलेस्सा, एवं जाव सुकलेस्सा, अलेस्सा णं भंते जीवा किरि ***964 CHAXSENSES दीप अनुक्रम [९९९] समवसरण, तस्य क्रियावादि आदि चत्वारः भेदा: एवं प्रत्येक-भेदस्य वक्तव्यता ~ 1895~ Page #1897 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३०], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [८२५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८२५]] व्याख्या- यावादी किं भव० पुच्छा, गोयमा ! भवसिद्धीया नो अभवसिद्धीया, एवं एएणं अभिलावेणं कण्हपक्खिया ३० शतके प्रज्ञप्तिः तिसुवि समोसरणेसु भयणाए, सुक्कपक्खिया चउसुवि समोसरणेसु भवसिद्धीया नो अभवसिद्धीया, सम्म उद्देशः१ अभयदेवी-दिही जहा अलेस्सा, मिच्छादिट्ठी जहा कण्हपक्खिया, सम्मामिच्छादिही दोसुवि समोसरणेसु जहा अले-क्रियावाद्या या वृत्तिः स्सा, नाणी जाव केवलनाणी भवसिद्धीया नो अभवसिद्धीया, अन्नाणी जाव विभंगनाणी जहा कण्हप- युबैधादि क्खिया, सन्नासु चउसुवि जहा सलेस्सा, नोसन्नोवउत्ता जहा सम्मदिट्ठी, सवेदगा जाव नपुंसगवेदगा जहा सू ८२५ ॥९४६॥ |सलेस्सा, अवेदगा जहा सम्मदिट्ठी, सकसायी जाव लोभकसायी जहा सलेस्सा, अकसायी जहा सम्मदिट्टी, सयोगी जाव कायजोगी जहा सलेस्सा, अयोगी जहा सम्मदिट्टी, सागारोवउत्ता अणागारोवउत्ता जहा सलेस्सा, एवं नेरइयावि भाणियचा नवरं नायचं जं अस्थि, एवं असुरकुमारावि जाव धणियकुमारा, ६ पुढविकाइया सबहाणेसुवि मज्झिल्लेसु दोसुवि समवसरणेसु भवसिद्धीयावि अभवसिद्धीयावि एवं जावट | वणस्सइकाइया, बेइंदियतेइंदिपचारिदिया एवं चेव नवरं संमत्ते ओहिनाणे आभिणियोहियनाणे सुयनाणे* एएसु चेच दोसु मज्झिमेसु समोसरणेसु भवसिद्धिया नो अभवसिद्धिया, सेसं तं चेव, पंचिंदियतिरिक्त| जोणिया जहा नेरहया नवरं नायवं जं अस्थि, मणुस्सा जहा ओहिया जीवा, वाणमंतरजोइसियवेमाणिया ॥९४६॥ जहा असुरकुमारा। सेवं भंते! २॥ (सूत्रं ८२५)॥ ३०॥१॥ 'किरियावाई णमित्यादौ यत्नैरयिकायुर्देवायुश्च न प्रकुर्वन्ति क्रियावादिनारकास्तन्नारकभवानुभावादेव, यच्च तिर्यगा दीप अनुक्रम [९९९] कर समवसरण, तस्य क्रियावादि आदि चत्वारः भेदा: एवं प्रत्येक-भेदस्य वक्तव्यता ~ 1896~ Page #1898 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३०], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [८२५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८२५]] युर्न प्रकुर्वन्ति तक्रियावादानुभावादित्यवसेयं, अक्रियावादादिसमवसरणत्रये तु नारकाणां सर्वपदेषु तिम्मनुष्यायुषी ॥ एव भवतः, सम्यग्मिथ्यात्वे पुनर्षिशेषोऽस्तीति तदर्शनायाह-'नवरं सम्मे'त्यादि, सम्यग्मिथ्यादृष्टिनारकाणां वे एवा|न्तिमे समवसरणे स्तः, तेषां चायुर्वन्धो नास्त्येव गुणस्थानकस्वभावादतस्ते तयोर्न किश्चिदप्यायुःप्रकुर्वन्तीति । 'पुढवि-द काइये'त्यादौ 'दुविहं आउयति मनुष्यायुस्तिर्यगायुश्चेति, 'तेउलेस्साए न किंपि पकरेंति'त्ति अपर्याप्तकावस्थाया|| मेव पृथिवीकायिकानां तझावात्तद्विगम एवं चायुषो बन्धादिति, 'सम्मत्सनाणेसुन एकंपि आउयं पकरेंति'त्ति,8/ द्वीन्द्रियादीनां सम्यक्त्वज्ञानकालात्यय एवायुर्वन्धो भवत्यल्पत्वात्तत्कालस्येति नैकमप्यायुर्वन्नन्ति तयोस्ते इति ॥ पञ्चेन्द्रियस्तिर्यग्योनिकदण्डके-कण्हलेसा णमित्यादि, यदा पञ्चेन्द्रियतिर्यञ्चः सम्यग्दृष्टयः कृष्णलेश्यादिपरिणता भवन्ति तदाऽऽयुरेकमपि न बन्नन्ति, सम्यग्दशां वैमानिकायुर्वन्धकत्वेन तेजोलेश्यादिवयबन्धनादिति । 'तेउलेसा जहा सलेस'त्ति, अनेन च क्रियावादिनो वैमानिकायुरेव इतरे तु त्रयश्चतुर्विधमप्यायुः प्रकुर्वन्तीति प्राप्त, सलेश्यानामेवंविधस्वरूपतयोक्तत्वात् , इह तु यदनभिमतं तनिषेधनायाह-'नवरं अकिरियावाई'त्यादि, शेषं तु प्रतीतार्थत्वान्न व्याख्यातमिति ॥ त्रिंशत्तमशते प्रथमः ॥ ३०॥१॥ अणंतरोववन्नगाणं भंते! नेरइया कि किरियावादी? पुच्छा, गोयमा किरियावादीवि जाव वेणइयवादीचि, सलेस्सा भंते! अणंतरोववन्नगा नेरइया किं किरियावादी एवं चेव, एवं जहेव पढमुद्देसे मेरहयाणं वत्तवया तहेव इहवि भाणियबा, नवरं जं जस्स अस्थि अर्णतरोववन्नगाणं नेरदयाणं तं तस्स भाणि दीप PROGRAHANA अनुक्रम [९९९] समवसरण, तस्य क्रियावादि आदि चत्वार: भेदा: एवं प्रत्येक-भेदस्य वक्तव्यता ~ 1897~ Page #1899 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३०], वर्ग -], अंतर्-शतक [-], उद्देशक [२-११], मूलं [८२६-८२८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८२६-८२८] व्याख्या- यचं, एवं सबजीवाणं जाव वेमाणियाणं, नवरं अणंतरोववनगाणं जं जहिं अस्थि तं तहिं भाणियो । किरि- ३० शतके प्रज्ञप्तिः यावाई गं भंते! अणंतरोववन्नगा नेरइया किं नेरइयाउयं पकरेइ ? पुच्छा, गोयमा ! नो नेरइयाज्यं पकरेंति उद्दे. २-११ अभयदेवी-|| नो तिरि० नो मणु० नो देवाज्यं पकरेइ, एवं अकिरियावादीवि अन्नाणियवादीवि वेणइयवादीवि । सले-1|| यावृत्तिः२ |स्सा णं भंते! किरियावादी अणतरोववन्नगा नेरइया किं नेरहयाउयं पुच्छा, गोयमा! नो नेरच्याउयं पकरेइ हाल्प सम सू ॥९४७॥ जाव नो देवाउयं पकरेइ एवं जाव वेमाणिया, एवं सबहाणेसुवि अणंतरोववन्नगा नेरइया न किंचिवि आउयं । ८२६-८२८ पकरेइ जाव अणागारोवउत्तत्ति, एवं जाव बेमाणिया नवरं जं जस्स अत्थितं तस्स भाणियवं । किरियावादी णं भंते ! अणंतरोववन्नगा नेरइया किं भवसिद्धिया अभवसिद्धिया?, गोयमा! भवसिद्धिया नो अभवसिदिया। अकिरियावादी णं पुच्छा, गोयमा! भवसिद्धियावि अभवसिद्धियावि, एवं अन्नाणियवादीवि वेणइयवादीवि । सलेस्सा णं भंते! किरियावादी अर्णतरोववन्नगा नेरइया किं भवसिद्धिया अभवसिद्धिया ?, गोयमा! भवसिद्धिया नो अभवसिद्धिया, एवं एएणं अभिलावणं जहेव ओहिए उद्देसए नेरइयाणं वत्तद्यया भणिया तहेव इहवि भाणियथा जाव अणागारोबउत्तत्ति एवं जाव बेमाणियाणं नवरंजं जस्स अस्थि तं तस्स। भाणियब, इमं से लक्खणं-जे किरियावादी सुक्कपक्खिया सम्मामिच्छदिट्ठीया एए सवे भवसिद्धिया नो टू अभवसिद्धीया, सेसा सवे भवसिद्धीयावि अभवसिद्धीयावि । सेवं भंते! इति ।। (सूत्रं ८२६) ॥३०॥२॥ परंपरो-४॥९४७॥ ववन्नगा णं भंते ! नेरइया किरियावादी एवं जहेच ओहिओ उद्देसओ तहेव परंपरोववन्नएमुवि नेरइयादीओ दीप अनुक्रम [१०००-१००२] ~ 1898~ Page #1900 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३०], वर्ग -], अंतर्-शतक [-], उद्देशक [२-११], मूलं [८२६-८२८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: 5 प्रत सूत्रांक [८२६-८२८] तहेव निरवसेसं भाणियई तहेव तियदंडगसंगहिओ। सेवं भंते!२ जाव विहरइ ।। (सूत्रम् ८२७) ॥३०॥३॥ एवं द एएणं कमेणं जचव बंधिसए उद्देसगाणं परिवाही सच्चेव इहपि जाच अचरिमो उद्देसो. नवरं अर्णतरा चत्तारिवि | एकगमगा, परंपरा चत्तारिवि एकगमएणं, एवं चरिमावि, अचरिमावि एवं चेव नवरं अलेस्सो केवली अजोगी। न भन्नइ, सेसं तहेव । सेवं भंते! २ ति। एए एकारसवि उद्देसगा (सूत्रं ८२८) समवसरणसयं सम्मत्तं ॥३०॥ एवं द्वितीयादय एकादशान्ता उद्देशका व्याख्येयाः, नवरं द्वितीयोद्देशके 'इमं से लकखणं' ति 'से' भव्यत्वस्येदं लक्षणं-क्रियावादी शुक्लपाक्षिकः सम्यग्मिथ्यादृष्टिश्च भव्य एव भवति नामव्यः, शेषास्तु भव्या अभव्याश्चेति, अलेश्यसम्यग्दृष्टिज्ञान्यवेदाकपाययोगिनां भव्यत्वं प्रसिद्धमेवेति नोक्तमिति । तृतीयोदेशके तु 'तियदंडगसंगहिओ'त्ति, इह | दण्डकत्रयं नैरयिकादिपदेषु-क्रियावाद्यादिग्ररूपणादण्डकः १ आयुर्वन्धदण्डको २ भव्याभव्यदण्डक ३श्चेत्येवमिति । एकादशोदेशके तु 'अलेस्सो केवली अजोगी य न भण्णति'त्ति, अचरमाणामलेश्यत्वादीनामसम्भवादिति ॥ त्रिंशत्तमशतं वृत्तितः परिसमाप्तम् ॥ ३०॥ यद्वाइमहामन्दरमन्थनेन, शास्त्रार्णवादुच्छलिताम्यतुच्छम् । भावार्थरलानि ममापि दृष्टी, यातानि ते वृत्तिकृतो जयन्ति ॥१॥ त्रिंशत्तमशते चत्वारि समवसरणान्युक्तानीति चतुष्टयसाधाच्चतुर्युग्मवक्तव्यतानुगतमष्टाविंशत्युद्देशकयुक्तमेकत्रिंशं | दशतं व्याख्यायते, तस्य चेदमादिसूत्रम् MOREOGRECENERACCAX %AA%- 3 दीप अनुक्रम [१०००-१००२] 5 SAREauratoninternational अत्र त्रिंशत्तमे शतके २-११ उद्देशका: परिसमाप्ता: तत् समाप्ते त्रिंशत्तमं शतकं अपि परिसमाप्तं अथ एकत्रिंशत्तं शतकं आरभ्यते ~ 1899~ Page #1901 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३१], वर्ग -], अंतर्-शतक [-], उद्देशक [१-२८], मूलं [८२९-८४१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८२९-८४१] व्याख्या प्रज्ञप्ति अभयदेवीया वृत्तिः२ ॥९४८॥ शा रायगिहे जाव एवं वयासी-कति णं भंते! खुड्डा जुम्मा पन्नत्ता?, गोयमा! चत्तारि खुड्डा जुम्मा प० त०- ३१ शतके कडजुम्मे १ तेयोए २ दावरजुम्मे ३ कलिओए४, से केण?णं भंते । एवं बुच्चइ चत्तारि खुड्डा जुम्मा०प० उद्दे.१-२८ तं-कडजुम्मे जाव कलियोगे?, गोयमा! जे णं रासी चक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए से क्षुल्लकयु ग्मादीनाखुड्डागकडजुम्मे, जेणरासी चउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए सेत्तं खुड्डागतेयोगे,जे णं रासी चउ IN मुत्पादः सू करणं अवहारेणं अवहीरमाणे दुपज्जवसिए सेत्तं खुड्डागदावरजुम्मे, जेणं रासी चउकएणं अवहारेणं अवहीरमाणे एगपज्जवसिए से खुडागकलियोगें, से तेणद्वेणं जाव कलियोगे।खुड्डागकडजुम्मनेरइया णं भंते ! कओ उवव ज्नंति? किं नेरइएहिंतो उववज्जति ? तिरिक्ख० पुच्छा, गोयमा! नो नेरइएहिंतो उववनंति एवं नेरइयाणं उबवाओ टू जहा चकतीए तहा भाणियचो । ते णं भंते! जीवा एगसमएणं केवइया उववज्जति ?, गोयमा! चत्तारि वा अट्ठ वा बारस वा सोलस वा संखेजा वा असंखेजा वा उववजंति । ते णं भंते! जीवा कहं उववज्जति ?, गोयमा! से जहानामए पवए पवमाणे अजझवसाण एवं जहा पंचविसतिमे सए अहमुद्देसए नेरइयाणं वत्तबया तहेव इहवि भाणियबा जाव आयप्पओगेणं उववज्जति नो परप्पयोगेणं उववजंति । रयणप्पभापुढवि- खुडागकडजुम्मनेरहया भंते! कओ उधवजंति?, एवं जहा ओहियनेरइयाणं बत्तबया सचेच रपणप्प ॥९४८॥ भाएवि भाणियबा जाय नो परप्पयोगेणं उववज्जति, एवं सकरप्पभाएवि जाव अहेसत्तमाए, एवं उववाओ || जहा वतीए, अस्सन्नी खलु पदम दोचं व सरीसवा तइय पक्खी। गाहाए जववाएयवा, सेसं तहेव । र दीप अनुक्रम [१००३-१०१५] | अत्र एकत्रिंशत्तमे शतके १-२८ उद्देशका: आरब्धा: ~ 1900 ~ Page #1902 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१-२८], मूलं [८२९-८४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८२९ -८४१] CASSAIRASAKCARSA खुड्डागतेयोगनेरड्या णं भंते ! कओ उववजंति किं नेरइएहिंतो ? उवचाओ जहा वकंतीए, ते णं भंते ! ४जीचा एगसमएणं केवइया उववजंति?, गोयमा तिन्नि वा सत्त वा एकारस वा पन्नरस वा संखेज्जा वाद असंखेज्जा वा उववजंति सेसं जहा कडजुम्मस्स, एवं जाव अहेसत्तमाए । खुड्डागदावरजुम्मनेरइया णं भंते ! कओ उवषजति, एवं जहेच खडागकडजुम्मे नवरं परिमाणं दो वा छ वा दस वा चोइस वा संखेजा वा ४ असंखेजा वा सेसं तं चेव जाव अहे सत्तमाए । खुड्डागकलिओगनेरहया णं भंते ! कओ उववज्जति ?, एवं जहेव खुड्डागकडजुम्मे नवरं परिमाणं एको वा पंच वा नव वा तेरस वा संखेजा वा असंखेज्जा वा उववजंति है सेसं तं चेव एवं जाव अहेसत्तमाए । सेवं भंते । २ जाव विहरति । (सूत्रं ८२९) ॥ ३१॥ कण्हलेस्स-2 खुड्डागकडजुम्मनेरइया णं भंते! कओ उचवज्जति ?, एवं चेव जहा ओहियगमो जाव नो परप्पयोगेणं उवव-18 जंति, नवरं उववाओ जहा वकंतीए, धूमप्पभापुढविनेरइया णं सेसं तं चेव, धूमप्पभापुढविकण्हलेस्सखुला हागकडजुम्मनेरइया णं भंते! कओ उपवज्जति , एवं चेव निरवसेसं, एवं तमाएचि अहेसत्तमाएवि, नवरं |उववाओ सवत्थ जहा चकतीए । कण्हलेस्सखुट्टागतेओगनेरइयाणं भंते! कओउवव०१, एवं चेव नवरं तिन्नि ||x/ वा सत्त वा एकारस वा पन्नरस वा संखेजा वा असंखेज्जा वा सेसं तं चेव एवं जाव अहेससमाएवि । कण्हलेस्सखुड्डागदावरजुम्मनेरइया णं भंते। कओ उववजंति, एवं व नवरं दो वा छ वा दस वा चोइस बा| सेसं तं चेव, धूमप्पभाएवि जाच अहेसत्तमाए । कण्हलेस्सखुडागकलियोगनेरहया भंते! को उवय-| दीप अनुक्रम [१००३-१०१५] ~ 1901 ~ Page #1903 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१-२८], मूलं [८२९-८४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ४३१ शतके प्रत सूत्रांक [८२९-८४१] व्याख्या- || जति !, एवं चेव नवरं एको वा पंच वा नथ वा तेरस वा संखेजा वा असंखेजा वा सेसं तं चेव, एवं धूम-III प्रज्ञष्ठिः चव, एक धूम उद्दे.१-२८ अभयदेवी दाप्पभाएवि तमाएवि अहे सत्तमाएवि । सेवं भंते ! २ त्ति ॥ (सूत्र ८३०)॥३१॥ २॥ नीललेस्सखुड्डागकड- लकयु जुम्मनेरइया णं भंते। कओ उवषजति, एवं जहेव कण्हलेस्सखुड्डागकडजुम्मा नवरं उववाओ जो चालुय- ग्मादीना प्पभाए सेसं तं येव, वालुयप्पभापुढविनीललेस्सखुड्डागकडजुम्मनेरइया एवं चेव, एवं पंकप्पभाएवि, एवं मुत्पादः सू ॥९४९॥ दि धूमप्पभाएवि, एवं चउसुवि जुम्मेसु नवरं परिमाणं जाणियचं, परिमाणं जहा कण्हलेस्सउद्देसए । सेस ||८२९-८४१ तहेव । सेवं भंते ! सेवं भंतेसि ॥ (सूत्रं ८३१)॥ ३१॥३॥ काउलेस्सखुट्टागकडजुम्मनेरड्या णं भंते! कोट 13 उववज्जति ?, एवं जहेव कण्हलेस्सखुड्डागकडजुम्म नवरं उववाओ जो रयणप्पभाए सेसं तं चेव । रयणप्प-12 | भापुढविकाउलेस्सखुड्डागकडजुम्मनेरइया णं भंते ! कओ उघव.?, एवं चेव, एवं सक्करप्पभाएवि, एवं वालुय-18 प्पभाएवि, एवं चउसुवि जुम्मेसु, नवरं परिमाणं जाणियचं, परिमाणं जहा कण्हलेस्सउद्देसए सेसं तं चेव सेवंट भंते! २त्ति ।। (सूत्रं ८३२) ।। ३२४॥ भवसिद्धीयखुड्डागकडजुम्मनेरड्या णं भंते! कओ उवव०१, कि नेरइए०१, एवं जहेव ओहिओ गमओ तहेव निरवसेसं जाव नो परप्पयोगेणं उघव । रयणप्पभापुढविभव सिद्धीयखुड्डागकडजुम्मनेरइया णं भंते! एवं चेव निरवसेसं, एवं जाव अहेसत्तमाए, एवं भवसिद्धियखुड्डा|गतेयोगनेरइयावि एवं जावं कलियोगत्ति, नवरं परिमाणं जाणियवं, परिमाणं पुषभणियं जहा पदमुद्देसए ।|| तसेवं भंते!२त्ति ।। (सूत्रं ८३३)॥३५॥ कण्हलेस्सभवसिद्धियखुड्डागकडजुम्मनेरहया णं भंते ! कओ दीप अनुक्रम [१००३-१०१५] ॥ ४९॥ ~ 1902 ~ Page #1904 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१-२८], मूलं [८२९-८४१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: %AE% प्रत सूत्रांक [८२९-८४१] %%% उववज्जति !, एवं जहेव ओहिओ कण्हलेस्सउद्देसओ तहेव निरवसेसं चउमुवि जुम्मेसु भाणियबो जाव अहे सत्तमपुढविकण्हलेस्सखुड्डागकलियोगनेरइया णं भंते ! को उबवजंति ?, तहेव । सेवं भंते ! २त्ति ॥ (सूत्रं | ८३४)॥३१६॥ नीललेस्सभवसिद्धिया चउसुवि जुम्मेसु तहेव भाणियबा जहा ओहिए नीललेस्सद्देसए। सेवं भंते! सेवं भंते! जाप विहरह ॥ (सूत्रं ८३५)॥ ३७॥ काउलेस्साभवसिद्धिया चउमुवि जुम्मसु || तहेव उववाएयचा जहेव ओहिए काउलेस्स उद्देसए । सेवं भंते ! २जाब विहरइ ।। (सूत्र ८३६) ॥ ३११८॥p जहा भवसिद्धिएहिं चत्तारि उद्देसया भणिया एवं अभवसिद्धीएहि वि चत्तारि उद्देसगा भाणियचा जावई काउलेस्साउद्देसओत्ति । सेवं भंते ! २त्ति ॥ (सूत्रं ८३७) ॥ ३११२ ॥ एवं सम्मदिहीहिचि लेस्सासंजु तेहिं चत्तारि उद्देसगा कायद्या, नवरं सम्मदिट्ठी पढमवितिएसुवि दोमुचि उद्देसएसु अहेसत्तमापुढवीए न दि उववाएयचो, सेसं तं चेव । सेवं भंते सेवं भंतेत्ति!(सूत्र ८३८)॥३११६॥ मिच्छादिट्ठीहिवि चत्तारि उद्देसगा। कायचा जहा भवसिद्धियाणं । सेवं भंते ! २ सि(सूत्रं ८३९)॥३१॥२०॥ एवं कण्हपक्खिएहिवि लेस्सासंजुत्तेहिं चत्तारिं उद्देसगा कायवा जहेव भवसिद्धीपहिं । सेवं भंते ! सेवं भंते ! त्ति (सूत्र ८४०)॥३२४॥ सुक्कपक्खिएहि एवं चेवं चत्तारि उद्देसगा भाणियबा जाव बालुयप्पभापुढविकाउलेस्ससुफपक्खियखुट्टागकलिओगनेरहया णं भंते ! कओ उवव०, तहेब जाव नो परप्पयोगेणं उबव० । सेवं भंते २ ति॥ (सूत्रं ८४१)॥३१॥ २८ ॥ सबेवि एए अट्ठावीस उद्देसगा। उववायसयं सम्मतं ॥३१॥ दीप अनुक्रम [१०००-१०१५] %ACECACA5% ~1903~ Page #1905 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१-२८], मूलं [८२९-८४१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: R३१ शतके प्रत सूत्रांक [८२९-८४१] व्याख्या-16 'रायगिहे'इत्यादि, 'खुड्डा जुम्म'त्ति युग्मानि-वक्ष्यमाणा राशिविशेषास्ते च महान्तोऽपि सन्त्यतः क्षुल्लकशब्देन प्रज्ञप्तिःद विशेपिताः, तत्र चत्वारोऽष्टौ द्वादशेत्यादिसङ्ख्यावान् राशिः क्षुल्लकः कृतयुग्मोऽभिधीयते, एवं त्रिसप्लैकादशादिको l उद्दे.१-२८ अभयदेवी- क्षुल्लकत्र्योजा, द्विषट्मभृतिकः क्षुल्लकद्वापरः, एकपञ्चकमभृतिकस्तु क्षुल्लककल्योज इति । 'जहा वर्कतीए'त्ति प्रज्ञापनाया वृत्तिः२ | षष्ठपदे, अर्थतश्चैवं-पञ्चेन्द्रियतिर्यग्भ्यो गर्भजमनुष्येभ्यश्च नारका उत्पद्यन्त इति, विशेषस्तु 'अस्सन्नी खलु पढम'मित्यादि- ग्मादीना॥९५०॥ गाधाभ्यामवसेयः, 'अजनवसाण'त्ति अनेन 'अज्झवसाणनिबत्तिएणं करणोवाएणं'ति सूचितम् ॥ एकत्रिंशशते प्रथमः | मुत्पाद: सू ॥३१॥ द्वितीयस्तु कृष्णलेश्याश्रयः, सा च पञ्चमीपष्ठीसप्तमीष्वेव पृथिवीषु भवतीतिकृत्वा सामान्यदण्डकस्तद्दण्ड-| ८२९-८४१ कत्रयं चात्र भवतीति 'उववाओ जहा वर्फतीए धूमप्पभापुढविनेरइयाण ति, इह कृष्णलेश्या प्रक्रान्ता सा च धूम-1 प्रभायां भवतीति तत्र ये जीवा उत्पद्यन्ते तेषामेवोत्पादो वाच्यः, ते चासन्जिसरीसृपपक्षिसिंहवर्जा इति ॥ ३२ ॥ तृतीयस्तु नीललेश्याश्रयः, सा च तृतीयाचतुर्थीपञ्चमीष्वेव पृथिवीषु भवतीतिकृत्वा सामान्यदण्डकस्तदण्डकत्रयं चात्र भवतीति 'उववाओ जो बालुयप्पभाए'त्ति, हनीललेश्या प्रकान्ता सा च वालुकाप्रभायां भवतीति तब ये जीवा उत्पधन्ते तेषामेवोत्पादो वाच्यः, ते चासज्ञिसरीसृपवर्जा इति । 'परिमाणं जाणिय'ति, चतुरष्टद्वादशाप्रभृतिषुलककृतयुग्मादिस्वरूपं ज्ञातव्यमित्यर्थः ॥ ३३॥ चतुर्थस्तु कापोतलेश्याश्रयः, सा च प्रथमाद्वितीयातृतीयास्वेव पृथिवी ॥९५०॥ वितिकृत्या सामान्यदण्डको रत्नप्रभादिदण्डकत्रयं चात्र भवतीति 'उपवाओ जो रयणप्पभाए'त्ति सामान्यदण्डके रत्नप्रभावदुपपातो वाच्यः । शेष सूत्रसिद्धम् ॥ एकत्रिंशं शतं वृत्तितः समाप्तम् ।। ३१॥ दीप अनुक्रम [१०००-१०१५] For P OW ~1904~ Page #1906 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [८२९ -८४१, ८४२ -८४३] दीप अनुक्रम [१००० -१०१५, १०१६ -१०१७] “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्ति:) शतक [३१,३२], वर्ग [-], अंतर् शतक [-], उद्देशक [१-२८], मूलं [८२९-८४१,८४२-८४३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः शतमेतद्भगवत्या भगवत्या भावितं मया वाण्याः । यदनुग्रहेण निरवग्रहेण सदनुग्रहेण तथा ॥ १ ॥ एकत्रिंशे शते नारकाणामुत्पादोऽभिहितो द्वात्रिंशे तु तेषामेवोद्वर्त्तनोच्यते इत्येवंसम्बन्धमष्टाविंशत्युद्देशक मानमिदं | व्याख्यायते, तस्य चेदमादिसूत्रम् - खुड्डागकडजुम्मनेरइया णं भंते! अनंतरं उच्चहित्ता कहिं गच्छति ? कहिं जववजंति ? किं नेरइएस उबबजति तिरिक्खजोणिएसु उचव० उच्चट्टणा जहा वर्कतीए ते णं भंते! जीवा एगसमएणं केवइया उबहंति ?, गोयमा ! चत्तारि वा अट्ठ वा वारस वा सोलस वा संखेजा वा असंखेला वा उदति, ते णं भंते! जीवा कहूं उच्चति १, गोयमा से जहा नामए पवए एवं तव, एवं सो चेच गमओ जाब आयप्पयोगेणं उबर्हति नो परप्पयोगेणं उच्धति, रयणप्पभापुढविनेरइए खुड्डागकड० एवं रयणप्पभाएवि एवं जाव आहेसत्तमाए, एवं खुड्डागतेयोगखुड्डागदावरजुम्मखुड्डागकलियोगा नवरं परिमाणं जाणियवं, से तं चैव । सेवं भंते १२ ति ॥ | ( सूत्रं ८४२ ) ॥ ३२ ॥ १ ॥ कण्हलेस्सकडजुम्मनेरइया एवं एएणं कमेणं जहेव उववापस अट्ठावीस उद्देसगा भणिया तहेव उवणासएवि अट्ठावीसं उद्देसगा भाणियता निरवसेसा नवरं उतित्ति अभिलाओ भाणियो, सेसं तं चैव सेवं भंते सेवं भंते त्ति जाव विहरद्द || (सूत्रं ८४३) उववट्टणासयं सम्मतं ॥ ३२ ॥ 'खुडागे' त्यादि, 'वहणा जहा वर्षातीए'त्ति, सा चैवमर्थता - 'नरगाओ उबट्टा गन्भे पज्जत्तसंखजीवीसु 'ति ॥ द्वात्रिंशं शतं वृचितः समाप्तम् ॥ ३२ ॥ Education International अत्र एकत्रिंशत्तमे शतके १-२८ उद्देशका: परिसमाप्ता: अथ द्वात्रिंशत्तं शतकं आरभ्यते For Par Use Only तत् समाप्ते एकत्रिंशत्तमं शतकं अपि परिसमाप्तं ~ 1905~ Page #1907 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [८४२ -८४३, ८४४, ८४९] दीप अनुक्रम [१०१६ -१०१७, १०१८ -१०३२] व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ९५१ ॥ “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [३२,३३], वर्ग [-], अंतर् शतक [१-१२], उद्देशक [१-२८], मूलं [८४२-८४३,८४४-८४९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याते प्राक्शते व्याख्या, कृतैवास्य समत्वतः । एकत्र तोयचन्द्रे हि दृष्टे दृष्टाः परेऽपि ते ॥ ॥ १ ॥ द्वात्रिंशे शते नारकोद्वर्त्तनोचा, नारकाचोद्वृत्ता एकेन्द्रियादिषु नोत्पद्यन्ते, के च ते ? इत्यस्यामाशङ्कायां ते प्ररूपयितव्या भवन्ति, तेषु चैकेन्द्रियास्तावत्प्ररूपणीया इत्येकेन्द्रियप्ररूपणपरं त्रयस्त्रिंशं शतं द्वादशावान्तरशतोपेतं व्याख्यायते, तस्य वेदमादिसूत्रम् कतिविहाणं भंते! एगिंदिया पन्नत्ता ? गोयमा ! पंचविहा एगिंदिया प० तं०- पुढविकाइया जाव वणरसइकाइया, पुढचिकाइया णं भंते! कतिविहा १०१, गोपमा ! दुविहा प० तं०- मुटुमपुढविकाइया व बायरपुढविकाइया य, सुहुमपुढविकाइया णं भंते! कतिविहा १०१, गोयमा ! दुबिहा पन्नत्ता, तंजहा- पज्जन्ता सुमपुढविकाइया य अपजत्ता सुहमपुढविकाइया य, वायरपुढविकाइया णं भंते! कतिविहा प०१, गो० एवं चेव, एवं आकाश्यावि चउकरणं भेदेणं भाणियदा एवं जाव वणरसइकाइया । अपलत्तसुमपुढविका| इया णं भंते! कति कम्मप्पगडीओ प० १, गोयमा ! अट्ठ कम्मप्पगडी पं० तं०-नाणावरणिज्जं जाव अंतराइयं, पञ्चत्तसुमपुढविकाइयाणं भंते! कति कम्मप्पगडीओ प० १, गोयमा ! अट्ठ कम्मप्पगडीओ प०, तंज़हा-नाणा| वरणिलं जाव अंतराइयं । अपजन्तवायरपुढविकाइयाणं भंते । कति कम्मप्पगडीओ प० १, गोपमा एवं चैव ८, पजप्तवायरपुढविकाइयाणं भंते! कति कम्मप्पगडीओ एवं चैव ८, एवं एएणं कमेणं जाव वायर अत्र द्वात्रिंशत्तमे शतके १-२८ उद्देशकाः परिसमाप्ताः अथ त्रयोविंशत्तं शतकं आरभ्यते For Parts On तत् समाप्ते द्वात्रिंशत्तमं शतकं अपि परिसमाप्तं ~ 1906~ ३२ शतके उद्दे: २८ उद्वर्त्तना सू ૮૪-૮૪૨ ३३ शतके अवान्तर शत, १२ उकेन्द्रियभेदादि सू ८४३-८४८ ।। ९५१ ।। Page #1908 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३३], वर्ग [-], अंतर्-शतक [१-१२], उद्देशक [-], मूलं [८४४-८४९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८४४, ८४९] यणस्सइकाइयाणं पजत्तगाणंति । अपज्जत्तसुहमपुढविकाइयाणं भंते ! कति कम्मप्पगडीओ बंधति ?, गोयमा!| सत्तविहबंधगावि अट्टविहबंधगावि सत्त० बंधमाणा आउयवजाओ सत्त कम्मप्पगडीओ बंधति अह बंधमाणा पडिपुन्नाओ अह कम्मप्पगडीओ बंधंति, पज्जत्तसुष्टुमपुढविकाइया णं भंते ! कति कम्म०, एवं चेव, एवं द्र सबे जाव पज्जत्तवायरवणस्सइकाइया णं भंते! कति कम्मप्पगडीओ बंधति ?, एवं चेव । अपजत्तसुहमपुढ-14 विकाइयाणं भंते ! कति कम्मप्पगडीओ वेदेति ?, गोयमा ! चोइस कम्मप्पगडीओ घेदेति, तं०-नाणा वरणिजं जाव अंतराइयं, सोइंदियवझं चक्विदियवझं घाणिंदियवझं जिभिदियवझं इत्थियेदवझं 18 है पुरिसवेदवझं, एवं चउक्कएणं भेदेणं जाव पजत्तवायरवणस्सइकाइया णं भंते ! कति कम्मप्पगडीओ वेदेति !, गोयमा! एवं चेव चोद्दस कम्मप्पगडीओ वेदेति । सेवं भंते ! २ति ।। (सूत्रं ८४४)। ॥शक्षा कइविहा णं भंते! अणंतरोववन्नगा एगिदिया प०१, गोयमा! पंचविहा अणतरोववन्नगा एगिदिया प००-पुढविकाजाव वणस्सइकाइया, अणंतरोववन्नगाणं भंते ! पुढविकाइया कतिविहा पं०१, गोयमा! दुविहा पन्नत्ता, तंजहा-सुहुमपुढविकाइया यथायरपुडविकाझ्या य, एवं दुपएणं भेदेणं जाव वणस्सइकाइया । अणंतरोववन्नगसुहमपुढविकाइयाणं भंते! कति कम्मप्पगडीओ प०१, गोयमा! अट्ट कम्मप्पगडीओ प० दत-नाणावरणिज जाव अंतराइयं, अणंतरोववन्नगवादरपुदविकाइयाणं भंते ! कति कम्मप्पगडीओ प०2. गोयमा! अट्ट कम्मप्पयडीओ प००-नाणावरणिजं जाव अंतराइयं, एवं जाव अणंतरोववन्नगवादरवण दीप अनुक्रम [१०१८-१०३२] ~ 1907~ Page #1909 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३३], वर्ग [-], अंतर्-शतक [१-१२], उद्देशक [-], मूलं [८४४-८४९] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या मज्ञप्तिः प्रत सूत्रांक [८४४, ८४९] अभयदेवीया वृत्तिः२ ॥९५२॥ स्सइकाइयाणंति, अणंतरोववन्नगसुहमपुढविकाइया णं भंते ! कति कम्मप्पगडीओ बंधति ?, गोपमा! आउ- ३२ शतके यवजाओ सत्त कम्मप्पगडीओ बंधंति, एवं जाव अणंतरोववन्नगवादरवणस्सइकाइयत्ति । अणंतरोववन्नग का उद्दे. २८ मुहुमपुढविकाइया णं भंते! कइ कम्मप्पगडीओ वेदेति', गोयमा! चउद्दस कम्मप्पगडीओ घेत, तं०- उद्वर्त्तना सू नाणावरणिज्ज तहेव जाव पुरिसवेदवज्झं, एवं जाव अणंतरोववन्नगपादरवणस्सइकाइयत्ति । सेवं भंते सेवं है। M८४१-८४२ | ३३ शतके भंतेत्ति ॥ (सूत्र ८४५)॥३॥२॥ कतिचिहा णं भंते! परंपरोववनगा एगिदिया प०, गोयमा। पंचविहा अवान्तर परंपरोववन्नगा एगिदिया पतंग-पुढविकाइया एवं चउको भेदो जहा ओहिउद्देसए। परंपरोचवन्नगअप | शत. १२ ज्जत्तसुहमपुढविकाइयाणं भंते ! कद कम्मप्पगडीओ प०१, एवं एएणं अभिलावेणं जहा ओहिउद्देसए तहेव | एकेन्द्रियनिरवसेसं भाणियवं जाव चउद्दस बेति । सेवं भंते! २ ति ॥ (सूत्रं ८४६) ३३॥३॥ अणंतरोगाढा जहा भेदादि सू अणंतरोववन्नगा ४॥ परंपरोगाढा जहा परंपरोववनगा ५॥ अणंतराहारगा जहा अणंतरोववन्नगा ६॥ ४८४३-८४८ परंपराहारगा जहा परंपरोववनगा ७॥ अणंतरपज्जत्तगा जहा अणंतरोववन्नगा ८॥ परंपरपजत्तगा जहा परंपरोववन्नगा ९॥ चरिमावि जहा परंपरोववक्षगा तहेव १० ॥ एवं अचरिमावि ११ ॥ एवं एए एफारस उद्देसगा । सेवं भंते! २ जाब विहरइ ।। (सूत्रं ८४७) पढम एगिदियसयं सम्मत्तं ॥ ३३॥१॥ कइविहा णं ॥ ९५२॥ भंते! कण्ह लेस्सा एगिदिया प०१, गोयमा! पंचविहा कण्हलेस्साएगिदिया प०, तं०-पुढविकाइया जाव वणस्सइकाइया । कण्हलेस्सा णं भंते! पुढविकाइया कइविहा प०१, गोयमा दुविहा पं० सं०-मुहमपुढवि दीप अनुक्रम [१०१८-१०३२] NAGAR ~ 1908~ Page #1910 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [८४४, ८४९] दीप अनुक्रम [१०१८ -१०३२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३३], वर्ग [-], अंतर् शतक [१-१२], उद्देशक [-] मूलं [८४४-८४९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः | काइया य बादरपुढविकाइया य, कण्हलेस्सा णं भंते! सुहुमपुढविकाइया कहविहा प० ?, गोयमा ! एवं एएणं अभिलावेणं चकभेदो जहेब ओहिउद्देसए जाव वणस्सइकाइयत्ति, कण्हलेस अपजत्तसुमपुट विकाइयाणं भंते! कइ कम्मप्पगडीओ प०१, एवं चैव एएणं अभिलावेणं जहेव ओहिउदेसए तहेव पन्नत्ताओ तहेव बंर्धति तहेव वेदेति । सेवं भंते! २ ति ॥ कइविहा णं भंते ! अनंतशेवन्नन्नगकण्हलेस्सएगिंदिया पन्नत्ता ?, गोयमा ! पंचविहा अनंतरोवबन्नगा कण्हलेस्सा एगिंदिया एवं एएवं अभिलावेणं तहेव दुयओ भेदो जाव वणस्सइकाइयत्ति, अणंतरोव वन्नगकण्हलेस्ससुद्रुमपुढविकायाणं भंते ! कइ कम्मप्पगडीओ प० १, एवं एएणं अभिलावेणं जहा ओहिओ अनंतशेववन्नगाणं उद्देसओ तहेव जाव वेदेंति । सेवं भंते! सेवं भंते! न्ति ॥ कहविहाणं भंते! परंपरोववन्नगा कण्हलेस्सा एर्गिदिया ५०१, गोयमा ! पंचविहा परंपरोववन्नगा कण्ह० एगिंदिया पत्ता, तंजहा- पुढविकाइया एवं एएणं अभिलावेणं तहेव चउकओ भेदो जाव वणस्सइकाइयत्ति, परंपरोववन्नगकण्हलेस अपज्जत्तसुमपुढचिकाइयाणं भंते ! कह कम्मप्पगडीओ प० १, एवं एएणं अभिलावेणं जहेब ओहिओ परंपरोववन्नगउद्देसओ तहेब जाव वेदेति, एवं एएणं अभिलावेणं जहेब ओहिएगिंदियस ए एक्कारस उद्देगा भणिया तदेव कण्हलेस्ससतेवि भाणियचा जाव अचरिमचरिमकण्डलेस्साए गिंदिया || (सूत्रं ८४८ ) ॥ वितियं एर्गिदियस सम्मत्तं ॥ २ ॥ जहा कण्हलेस्सेहिं भणियं एवं नीललेस्सेहिवि सयं भाणियवं । सेवं भंते । २त्ति ॥ ततियं एगिंदियस सम्मत्तं ॥ ३ ॥ एवं काउलेस्सेहिवि सयं भाणियचं नवरं Education International For Pernal Use Only ~ 1909~ Page #1911 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३३], वर्ग [-], अंतर्-शतक [१-१२], उद्देशक [-], मूलं [८४४-८४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८४४, ८४९] ॥९५३॥ गपरिवाड व्याख्या-8 काउलेस्सेति अभिलावो भाणियो। चउत्थं एगिदियसयं सम्मत्तं ॥४॥ कहविहा णं भंते ! भवसिद्धीया ३२ शतके प्रज्ञप्तिः एगिंदिया प०१, गोयमा! पंचविहा भवसिद्धिया एर्गिदिया प०, तं०-पुडविकाइया जाव वणस्सइकाइया अभयदेवीया वृत्ति 18|भेदो चउपओ जाव चणस्सइकाइपत्ति । भवसिद्धियअपज्जत्तसुहमपुढविकाइयाणं भंते। कति कम्मप्पग- उद्वत्तना सू डीओ प०१, एवं एएणं अभिलावेणं जहेव पढमिल्लगं एगिदियसयं तहेव भवसिद्धियसयंपि भाणियवं, उद्देस-द 18|३३ शतके |गपरिवाडी तहेव जाव अचरिमोत्ति । सेवं भंते!२ ति॥ पंचमं एर्गिदियसयं सम्मत्तं ॥५॥ कइविहा णं दि अवान्तर भंते ! कहलेस्सा भवसिद्धिया एगिदिया प०१, गोयमा पंचविहा कण्हलेस्सा भवसिद्धिया एगिदिया प०, शत. १२ दापुदविकाइया जाव वणस्सहकाइपा, कण्हलेस्सभवसिद्धीय पुढविकाइया भंते ! कतिषिहा प०१, गोयमा!||एकेन्द्रियभादविहा पतं०-मुहमपुतविकाइया य बायरपुढधिकाइया य, कण्हलेस्सभवसिजीपमुहमपुतविकाइया णं भेदादि सू. भते । काविहा प०१, गोपमा। दुविहा पं० तंजहा-पजत्तगा य अपज्जत्तगा य, एवं वायरावि, एएणं अभि-||८४३-८४८ दलावणं तहेब चउकओ भेदो भा०, कण्हलेस्सभवसिद्धीयअपज्जत्तमुहुमपुढविकाइयाणं भंते ! कइ कम्मप्पग-|| डीओ प०, एवं एएणं अभिलावेणं जहेव ओहिउद्देसए तहेव जाव वेदेति । कइविहा णं भंते! अणंतरोवद्रविनया कण्हलेस्साभवसिद्धिया एगिदिया प०१, गोयमा! पंचविहा अणंतरोववन्नगा जाव वणस्सइकाइया, अणंतरोववन्नगकण्हलेस्सभवसिद्धीयपुढविकाइया णं भंते ! कतिविहा प०१, गोयमा! दुविहा प०, तं०-16 ॥९५३ ॥ सुहुमपुढविका एवं दुयओ भेदो । अणंतरोववन्नगकण्हलेस्सभवसिद्धीयसुहुमपुढविकाइयाणं भंते ! कइ क दीप अनुक्रम [१०१८-१०३२] ~ 1910~ Page #1912 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३३], वर्ग [-], अंतर्-शतक [१-१२], उद्देशक [-], मूलं [८४४-८४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८४४, ८४९] |म्मपगडीओ प०१, एवं एएणं अभिलावेणं जहेव ओहिओ अणंतरोववन्नउद्देसओ तहेव जाव वेदेति, एवं | द एएणं अभिलावेणं एकारसवि उद्देसगा तहेव भाणियबा जहा ओहियसए जाव अचरिमोत्ति ॥ छ8 एगि दियसयं सम्मत्तं ॥६॥ [ग्रन्धानम् १५०००]जहा कण्हलेस्सभवसिद्धिएहिं सयं भणियं एवं नीललेस्सभवसिद्धिए" 1|| हिवि सयं भाणियवं ॥ सत्तमं एगिंदियसयं सम्मत्तं ॥७॥ एवं काउलेस्सभवसिद्धीएहिवि सय॥अट्ठमं एगिदि-४ यसयं सम्मत्तं ॥८॥ कइविहा णं भंते! अभवसिद्धीया एर्गिदिया प०१, गोयमा! पंचविहा अभवसिद्धिया० ५० तं०-पुढविष्काइया जाव वणस्सइकाइया एवं जहेव भवसिद्धीयसयं भणियं नवरं नव उद्देसगा चरमअचरमउद्देसगवजा सेसं तहेव ॥ नवमं एगिदियसयं सम्मत्तं ॥९॥ एवं कण्हलेस्सअभवसिद्धीयएगिदियसयंपि ॥ दसमं एगिदियसयं सम्मत्तं ॥१०॥ नीललेस्सअभवसिद्धीयएगिदिएहिवि सयं ॥ ११॥ काउलेस्सअभव सिद्धीयसयं, एवं चत्तारिवि अभवसिद्धीयसपाणि णव २ उद्देसगा भवति, एवं एयाणि बारस एगिदियस|४|| पाणि भवंति ॥ (सूत्र ८४९)॥ तेत्तीसइमं सर्य सम्मत्तं ॥३३॥ 'काविहा णमित्यादि, 'चोइस कम्मपयडीओ'त्ति, तत्राष्टौ ज्ञानावरणादिकास्तदन्याः पटू तद्विशेषभूताः 'सोई-II दियवझ'ति श्रोत्रेन्द्रियं वध्य-हननीयं यस्य तत्तथा मतिज्ञानावरणविशेष इत्यर्थः, एवमन्यान्यपि, स्पर्शनेन्द्रियवध्यं 8 तु तेषां नास्ति, तद्भावे एकेन्द्रियत्वहानिप्रसङ्गादिति। 'इस्थिषेयवति यदुदयात्स्त्रीवेदो न लभ्यते तत्स्त्रीवेदवध्यम् , एवं | धुवेदवध्यमपि, नपुंसकवेदवध्यं तु तेषां नास्ति नपुंसकवेदवर्तित्वादिति । शेष सूत्रसिद्धं, नवरम् ‘एवं दुपएणं भेदे EDICALGAORE दीप अनुक्रम [१०१८-१०३२] ~ 1911~ Page #1913 -------------------------------------------------------------------------- ________________ आगम (०५) प्रत सूत्रांक [८४४, ८४९] दीप अनुक्रम [१०१८-१०३२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३३], वर्ग [-], अंतर् शतक [१-१२] उद्देशक [-] मूलं [८४४-८४९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः२ ॥ ९५४ ॥ | एणं'ति अनन्तरोपपन्नकानामेकेन्द्रियाणां पर्याप्तकापर्याप्तकभेदयोरभावेन चतुर्विधभेदस्यासम्भवाद् द्विपदेन भेदेनेत्युतम् । तथा 'चरमअचरमउद्देगवति, अभवसिद्धिकानामचरमत्वेन चरमाचरमविभागो नास्तीति कृत्वेति ॥ त्रयस्त्रिंशं शतं वृत्तितः समाप्तमिति ॥ ३३ ॥ व्याख्येयमिह स्तोकं स्तोका व्याख्या तदस्य विहितेयम्। न ह्योदनमात्रायामतिमात्रं व्यञ्जनं युक्तम् ॥ १ ॥ त्रयस्त्रिंशशते एकेन्द्रियाः प्ररूपिताश्चतुस्त्रिंशच्छतेऽपि भवन्तरेण त एव प्ररूप्यन्ते इत्येवंसंबन्धेनायातस्य च द्वादशशतोपेतस्यास्येदमादिसूत्रम् कहविहा णं भंते! एगिंदिया १०१, गोयमा पंचविहा एगिंदिया प० तं०- पुढविकाइया जाव वणस्सइकाइया, एवं एतेणं चेव चक्कणं भेद्रेणं भाणिषवा जाव वणस्सइकाइया, अपजत्तसुतुमपुढविकाइए णं भंते! इमीसे रयणप्पभाए पुढबीए पुरच्छिमिल्ले चरिमंते समोहए समोहइत्ता जे भविए हमीसे रणप्पभाए पुढवीए पञ्चच्छिमिले चरिमंते अपात्तसु हुमपुढविका इयत्ताए वत्तिए, से णं भंते ! कइसमएणं विग्गणं उवव| जेज्जा ?, गोयमा ! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेणं उववज्जेला, से केणद्वेणं भंते! | एवं बुचइ एगसमइएण वा दुसमइएण वा जाव उववज्जेज्जा ?, एवं खलु गोयमा ! मए सत्त सेदीओ प०, सं०उज्जयायता सेटी एगयओवंका दुहओवंका एगयओखहा दुहओखहा चक्कवाला अचकचाला ७, उज्जु can Internationa अत्र त्रयत्रिंशत्तमे शतके १-१२ अन्तर- शतका परिसमाप्ताः अथ चतुस्त्रिंशत्तं शतकं आरभ्यते For Penal Use Only तत् समाप्ते त्रयत्रिंशत्तमं शतकं अपि परिसमाप्तं ~ 1912 ~ ३४ शतके १२ अवांएकेन्द्रिय विग्रहादि सू ८५० ॥ ९५४ ॥ waryra Page #1914 -------------------------------------------------------------------------- ________________ आगम (०५) “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३४], वर्ग [-], अंतर् शतक [१], उद्देशक [१], मूलं [ ८५० ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः आयताएं सेढीए उववजमाणे एगसमइएणं विग्गणं उववज्जेज्जा, एगओवंकाए सेडीए उववज्रमाणे दुसमहूएणं विग्गहेणं उबवज्जेजा, दुहओवंकाए सेडीए उववज्रमाणे तिसमइएणं विग्गहेणं उबवजेज्जा, से तेणद्वेणं गोयमा! जाव उववज्जेज्जा । अपनत्तमपुढविकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए पुरच्छिमिले चरिमंते समोहए समो २ जे भविए इमीसे रयणप्पभाए पुढवीए पञ्चच्छिमिले चरिमंते पज्जन्तसुहुमपुढविकाइयत्ताए उववज्जित्तए से णं भंते! कसमइएणं विग्गणं उबवज्जेज्जा ?, गोपमा ! एगसमइएण वा सेसं तं चैव जाब से तेणद्वेणं जाव विग्गहेणं उबवज्जेज्जा, एवं अपजत्तसुमपुढविकाइओ पुरच्छिमिले चरिमंते समोह| हणावेत्ता पचच्छिमिले चरिमंते बादरपुढविकाइएस अपजन्तएस उववाएयबो, ताहे तेसु चैव पज्जन्तएस ४, एवं आडकाइएस चत्तारि आलावगा मुहमेहिं अपजत्तएहिं ताहे पजन्तएहिं वायरेहिं अपजस हिं ताहे पत्तएहिं उबवायवो ४, एवं चैव सुहमते काहिवि अपजत्तएहिं १ ताहे पञ्जन्त्तएहिं उबवाएयबो २, अपज्जन्तसुहमपुढविकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए पुरच्छिमिले चरिमंते समोहए समोहइत्ता जे भविए मणुस्सखेत्ते अपज्जन्तवादले काइयत्ताए उववचित्तए से णं भंते । कइसमहणं विग्गहेणं उववज्जेज्जा ?, सेसं तं चैव, एवं पज्जत्तवायर उक्काइयस्साए उबवाएयवो ४, बाउक्काइए सुहुमवायरेसु जहा आउकाइएस उबचाओ तहा उवबायको ४, एवं वणरसइकाइएसुवि २०, पत्तसुमपुढविकाइए णं भंते! इमीसे रथणप्पभाए पुढबीए एवं पजत्तसुहमपुढविकाइ ओवि पुरच्छिमिल्ले चरिमंते समोहणावेसा एएणं चैव कमेणं एएस चैव वीससु Education International For Pernal Use On ~ 1913~ wor Page #1915 -------------------------------------------------------------------------- ________________ आगम (०५) “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [३४], वर्ग [-], अंतर् शतक [१], उद्देशक [१], मूलं [८५० ] मुनि दीपरत्नसागरेण संकलित व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ९५५ ॥ आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः ठाणेसु उववाएयधो जाव बादरवणस्सइकाइएस पज्जत्तएसुचि ४०, एवं अपजन्तबादरपुढविकाइओवि ६०, एवं पज्जत्तबादरपुढविकाइओवि ८०, एवं आउकाइओवि उवि गमएस पुरच्छिमिले चरिमंते समोहए एयाए चैव वतनयाए एए चैव वीसठाणेसु उववाहो १६०, सुहुमतडेकाइओवि अपलत्तओ पज्जतओ य एएस चैव वीसाए ठाणेसु उबवायचो, अपजत्तवायरतेडकाइए णं भंते! मनुस्सखेत्ते समोहए २ जे भविए इमीसे रयणप्पभाष पुढवीए पञ्चच्छिमिले चरिमंते अपलत्तम पुढविकाइयत्ताए उववजित्तर से भंते! कइसमइएणं विग्गणं उववज्जेजा सेसं तहेव जाव से तेणद्वेणं० एवं पुढविकाइएस चउविसुवि उववायवो, एवं आउकाइएस चउविहेसुवि, ते काइएस सुहृमेसु अपजन्तपसु पजत्तएस य एवं चेव उवाएयवो, अपजत्तवाय रते उक्काइए णं भंते । मणुस्सखेन्ते समोहए समो० २ जे भविए मणुस्सखे से अपज्जन्त्तबाय| रतेउका इयत्ताए उववज्जित्तए से णं भंते! कतिसम० १, सेसं तं चेव, एवं पत्तवायरते उक्का इयत्ताएवि उबवायवो वाउकाइयत्ताए य वणस्सइकाइयत्ताए य जहा पुढविकाइएस तहेव चक्करणं भेदेणं उबवायवो, एवं पज्जत्तवायरतेजकाइओऽवि समयखेत्ते समोहणावेत्ता एएस चेच बीसाए ठाणेसु उबवायवो जहेव अपजत्तओ उबवाइओ, एवं सवत्थवि बायरतेडकाइया अपज्जन्तगा य पज्जत्तगा य समयखेत्ते उबवाएयवा समोहणावेयवावि २४०, वाउक्काइया वणस्सकाइया य जहा पुढविकाइया तहेव चक्करणं भेदेणं उववारयद्दा जाव पज्ञता ४०० || बायरवणस्स इकाइए णं भंते! इमीसे रयणप्पभाए पुढचीए पुरच्छिमिल्ले चरिमंते समोहए समोह एसा Education International For Parta Use Only ~ 1914~ ३४ शतके उद्दे. १ पृथ्व्यादीनामुत्पादः सू ८५० ॥ ९५५ ॥ www.ansaray or Page #1916 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३४], वर्ग [-], अंतर्-शतक [१], उद्देशक [१], मूलं [८५०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: जे भविए इमीसे रयणप्पभाए पुढवीए पञ्चच्छिमिल्ले चरिमंते पजत्तवायरवणस्सइकाइयत्ताए उववजित्तए से णं भंते ! कतिसम० सेसं तहेव जाव से तेणद्वेण०, अपजत्तमुहुमपुढविकाइएसु णं भंते ! इमीसे रयण-15 प्पभाए पुटवीए पचच्छिमिल्ले चरिमंते समोहए समोह०२ जे भविए इमीसे रयणप्पभाए पुढवीए पुरच्छि-15 मिल्ले चरिमते अपज्जत्तसुहुमपुढविकाइयत्ताए उबवज्जित्तए से णं भंते ! कइसमएणं?, सेसं तहेव निरवसेसं, | 8 एवं जहेव पुरछिमिल्ले चरिमंते सवपदेसुवि समोहया पचच्छिमिल्ले चरिमंते समयखेत्ते य खबवाइया जे य समयखेत्ते समोहया पचच्छिमिल्ले चरिमंते समयखेत्ते य उववाइया एवं एएणं चेव कमेणं पञ्चच्छिमिल्ले चरिमंते समयखेत्ते य समोहया पुरच्छिमिल्ले चरिमंते समयखेरो य उववाएयचा तेणेव गमएणं, एवं एएणं गमएणं 8 दाहिणिले चरिमंते समोहयाणं उत्तरिल्ले चरिमंते समयखेत्ते य उववाओ एवं चेव उत्तरिल्ले चरिमंते सम-3 यखेते य समोहया दाहिणिले चरिमंते समयखेत्ते य उववाएयचा तेणेव गमएण, अपजससुहमपुढविका-|| इएणं भंते! सक्करप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते समोहए २ जे भविए सकरप्पभाए पुढवीए पञ्चच्छि-4 |मिल्ले चरिमंते अपजत्तसुहमपुढविकाइयत्ताए उववजह एवं जहेच रयणप्पभाए जाच से तेण?णं एवं एएणं कमेणं जाव पजत्तएसु सुहुमतेजकाइएसु, अपजत्तमुहमपुढविकाइए णं भंते ! सकरप्पभाए पुढवीए पुरकिछ-18 मिल्ले चरिमंते समोहए समोहइत्ता जे भविए समयखेत्ते अपजत्तवायरतेउकाइयत्ताए उववज्जित्तए से णं भंते ! कतिसमय० पुच्छा, गोयमा! दुसमइएण वा तिसमइएण वा विग्गहेण उववजिज्बा, से केणटेणं, एवं खलु C%25405 Hiralaunasurary.org ~ 1915~ Page #1917 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३४], वर्ग [-], अंतर्-शतक [१], उद्देशक [१], मूलं [८५०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: गोयमा! मए सत्त सेढीओ पं०२०-उजुयायता जाव अद्धचक्कवाला, एगओवंकाए सेढीए उववजमाणे दुस ३४ शतके प्रज्ञप्तिः मइएणं विग्गहेणं उववजेज्जा दुहओवंकाए सेढीए उववजमाणे तिसमइएणं विग्गहेणं उववज्जेज्जा से तेणढणं, अभयदेवी- एवं पजत्तएसुवि वायरतेडक्काइएसु, सेसं जहारयणप्पभाए, जेऽवि वापरतेउकाइया अपज्जत्तगा प पज्जतगाय या वृत्तिः २४ समयखेत्ते समोहणित्ता दोचाए पुढवीए पञ्चच्छिमिल्ले चरिमंते पुढविकाइएमु चउबिहेसु आउक्काइएसु चउद नामुत्पादः बिहेसु तेउकाइएसु दुविहेसु वाउकाइएसु चउविहेसु वणस्सइकाइएसु चउबिहेसु उववनंति तेऽवि एवं चेव । सू८५० ॥९५६॥ | दुसमइएण वा तिसमइएण वा विग्गहेण उववाएयबा, बायरतेउकाइया अपजत्तगा य पजत्तगा य जाहे तेसु चेव पववजंति ताहे जहेव रयणप्पभाए तहेव एगसमयदुसमहयतिसमइयविग्गहा भाणियवा सेसं जहेव रयणप्पभाए तहेच निरवसेसं, जहा सकरप्पभाए वत्तवया भणिया एवं जाव अहे सत्तमाएवि भाणियवा ॥ (सूत्रं ८५०)॥ 'काविहे'इत्यादि, इदं च लोकनाडी प्रस्तीर्थ भावनीयं, 'एगसमइएणच'त्ति एक समयो यत्रास्त्यसावेकसामयिकस्तेन || 'विग्गहेणं'ति विग्रहे-चक्रगती च तस्य सम्भवाद्गतिरेव विग्रहः विशिष्टो वा ग्रहो-विशिष्टस्थानप्राप्तिहेतुभूता गतिर्वि-8 ग्रहस्तेन, तत्र 'उज्जुआययाए'त्ति यदा मरणस्थानापेक्षयोत्पत्तिस्थानं समश्रेण्यां भवति तदा ऋग्वायता श्रेणिर्भवति,I PI IM॥९५६॥ तया च गच्छत एकसामयिकी गतिः स्यादित्यत उच्यते-'एगसमइएण'मित्यादि, यदा पुनमरणस्थानादुत्पत्तिस्थानमेकप्रतरे विशेण्यां वर्तते तदैकतोवक्रा श्रेणिः स्यात् समयद्वयेन चोत्पत्तिस्थानप्राप्तिः स्यादित्यत उच्यते-'एगओवंकाए ~ 1916~ Page #1918 -------------------------------------------------------------------------- ________________ आगम (०५) “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३४], वर्ग [-], अंतर् शतक [१], उद्देशक [१], मूलं [ ८५० ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः सेदीए उबवजमाणे दुसमइएणं विग्गण' मित्यादि, यदा तु मरणस्थानादुत्पत्तिस्थानमधस्तने उपरितने वा प्रतरे विश्रे व्यां स्यात्तदा द्विवकाश्रेणिः स्यात् समयत्रयेण चोत्पत्तिस्थानावाप्तिः स्यादित्यत उच्यते- 'दुओकाए' इत्यादि, 'एवं आउकाइएसुवि चत्तारि आलावगा' इत्येतस्य विवरणं 'सुडुमेही' त्यादि । वादरस्तेजस्कायिकसूत्रे रत्नप्रभाप्रक्रमेऽपि यदुक्तं 'जे भविए मणुस्सखेत्ते 'ति तद्वादरतेजसामन्य त्रोत्पादासम्भवादिति । 'वीससु ठाणेसु'त्ति, पृथिव्या| दयः पश्च सूक्ष्मवादरभेदाद् द्विधेति दश, ते च प्रत्येकं पर्याप्तकापर्यातक भेदाद्विंशतिरिति । इह चैकैकस्मिन् जीवस्थाने विंशतिर्गमा भवन्ति, तदेवं पूर्वान्तगमानां चत्वारि शतानि एवं पश्चिमान्तादिगमानामपि ततश्चैव रत्नप्रभाप्रकरणे सर्वाणि षोडश शतानि गमानामिति । शर्कराप्रभामकरणे बादरतेजस्कायिकसूत्रे 'दुसमइएण वे'त्यादि, इह शर्कराप्रभापूर्व चरमान्तान्मनुष्यक्षेत्रे उत्पद्यमानस्य समश्रेणिर्नास्तीति 'एग समइएण 'मितीह नोकं, 'दुसमइएण' मित्यादि त्वेकवक्रस्य | द्वयोर्वा सम्भवादुक्तमिति ॥ अथ सामान्येनाधः क्षेत्रमूर्ध्वक्षेत्रं चाश्रित्याह अपलत्तसुमपुढविकाइए णं भंते! अहोलोयखेत्तनालीए वाहिरिल्ले खेत्ते समोहए २ जे भविए उड़लो - | यखेत्तनालीफ बाहिरिल्ले खेते अपात्तसुमपुढविकाइयत्ताए उववजित्तए से णं भंते । कइसमइएणं विग्गहेणं उववज्जेज्जा ?, गोपमा ! तिसमइएण वा चउसमइएण वा विग्गहेणं उववज्जेज्जा ?, से केणणं भंते! एवं | बुधइ तिसमइएण वा चउसमइएण वा विग्गहेणं उववज्जेज्जा ?, गोयमा ! अपज्जत्तसुहुम पुढविकाइए णं अहोलोपखेत्तनालीए बाहिरिल्ले खेत्ते समोहए स० २ जे भविए उहलोयखेत्तनालीए बाहिरिल्ले खेत्ते अपजत Eucation International For Parts Only ~ 1917 ~ Page #1919 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३४], वर्ग [-], अंतर्-शतक [१], उद्देशक [१], मूलं [८५१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: S व्याख्या-1 सुहमपुढविकाइयत्ताए एगपयरंमि अणुसेडीए उववजित्तए से णं तिसमइएणं विग्गहेणं उघवजेजा जे भविए ३४ शतक प्रज्ञप्ति विसेढीए उचवजित्तए से णं चउसमइएणं विग्गहेणं उववज्जेज्जा से तेण?णं जाव उववज्बेजा, एवं पज्जत्तमुहु-उद्दे.१अधः अभयदेवी- मपुढविकाइयत्ताएऽवि, एवं जाव पजत्तसुहुमतेउकाइयत्ताए, अपजत्तसुहमपुढविकाइए णं भंते ! अहेलोग या वृत्तिः२४ जाव समोहणित्ता जे भविए समयखेत्ते अपजत्तवायरतेउकाइयत्ताए उववजित्सए से णं भंते !, कइसमइएणं नामूर्खा दादावुत्पादः १९५७॥ | विग्गहेणं उववज्जेज्जा?, गोयमा! दुसमइएण चा तिसमइएण वा विग्गहेणं उववजेजा, से केणद्वेणं?, एवं || सू.८५१ | खलु गोयमा! मए सत्त सेढीओ प०, तं०-उजुआयता जाव अदचक्कवाला, एगओवंकाए सेढीए उववज-15 माणे दुसमइएणं विग्गहेणं उववजेजा दुहओवंकाए सेटीए उववजमाणे तिसमइएणं विग्गहेणं उववजेजा से तेणटेणं०, एवं पजत्तएसुवि वायरतेउकाइएमुवि उववाएयचो, वाउकाइयवणस्सइकाइयत्ताए चउक्कएर्ण भेदेणं | 31 जहा आउकाइयत्ताए तहेव उववाएयचो २०, एवं जहा अपज्जत्तसुहमपुढविकाइयस्स गमओ भणिओ एवं| | पजत्तमुहमपुढविकाइयस्सवि भाणियचो तहेव वीसाए ठाणेसु उववाएयत्वो ४०, अहोलोयखेत्तनालीए बाहिरिल्ले खेत्ते समोहए समोहएत्ता एवं वायरपुडषिकाइयस्सवि अपजत्तगस्स पजत्तगस्स य भाणियब 1८०, एवं आउक्काइयस्स चउविहस्सवि भाणिय, १६०, सुहमतेउकाइयस्स दुविहस्सवि एवं चेव २००, अप- |जत्तवायरतेउक्काइए णं भंते! समयखेते समोहए स. २जे भविए उहलोगस्वेत्तनालीए बाहिरिल्ले खेत्ते अपज्जत्तसुहुमपुढविकाइयत्ताए उववजित्तए से णं भंते! कइसमइएणं विग्गणं उववजेजा, गोयमा! दुस-13 ACXRCOCABRDAR ~ 1918~ Page #1920 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३४], वर्ग [-], अंतर्-शतक [१], उद्देशक [१], मूलं [८५१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: * ***STAR *** * मइएण वा तिसमइएण वा चउसमइएण वा विग्गहेणं उववज्जेज्जा, से केणंटेणं अट्ठो जहेब रयणप्पभाए तहेव सत्त सेढीओ एवं जाव अपजत्तयायरतेउकाइए णं भंते! समयखेत्ते समोहए समो २जे भविए उडलोगखे सनालीए बाहिरिल्ले खेत्ते पज्जत्तमुहुमतेउकाइयत्ताए उववजित्तए से णं भंते! सेसं तं चेव, अपनत्तवायरते-181 है उक्काइए णं भंते! समयखेत्ते समोहए स०२ जे भविए समयवेत्ते अपजत्सवायरतेउकाइयत्ताए उववजित्तए से ण भंते! कइसमइएणं विग्गहेणं उववजेजा?, गोयमा! एगसमइएण वा दुसमइएण वा तिसमइएण वा | विग्गहेणं उववजेज्जा, से केण?णं? अट्ठो जहेव रयणप्पभाए तहेव सत्त सेढीओ, एवं पज्जत्तवायरतेउकाइ-18 दत्ताएवि, वाउपकाइएसु वणस्सइकाइएमु य जहा पुढविकाइएमु उववाइओ तहेव चउकएणं भेदेणं उववा एयचो, एवं पज्जत्तवायरतेउकाइओवि एएसु चेव ठाणेसु उववाएयचो, वाउकाइयवणस्सइकाइयाणं जहेव पुढ-14 विकाइयत्ते उववाओ तहेव भाणियो । अपजससुहुमपुढविकाइए णं भंते ! उद्दलोगखेत्तनालीए बाहिरिल्ले | खेत्ते समोहए समोहणित्ता जे भविए अहेलोगखेत्तनालीए बाहिरिल्ले खेत्ते अपज्जत्तमुहमपुदविकाइयत्ताए उववजित्तए से णं भंते ! कइस०१, एवं उडलोगखेत्तनालीए बाहिरिल्ले खेत्ते समोहयाणं अहेलोगखेत्तनालीए बाहिरिल्ले खेत्ते उपवजयाणं सो चेव गमओ निरवसेसो भाणियको जाव बायरवणस्सइकाइओ पज्जत्तओ | बायरवणस्सइकाइएमु पजत्तएसु उबवाइओ। अपज्जत्तमुहमपुढविकाइए णं भंते ! लोगस्स पुरच्छिमिल्ले चरि-15 मंते समोहए समो २ जे भविए लोगस्स पुरच्छिमिल्ले चेव चरिमंते अपजत्तमुहमपुढविकाइयत्ताए उवव-1 * *XXSSES ~ 1919~ Page #1921 -------------------------------------------------------------------------- ________________ आगम (०५) व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ९५८ ॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [३४], वर्ग [-], अंतर् शतक [१], उद्देशक [१], मूलं [८५१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः जित्तए से णं भंते! कसमहरणं विग्गणं उबवजंति ?, गोयमा ! एगसमइएण वा दुसमइएण वा तिसमइएण वा चउसमहण वा विग्गहेणं उबवजंति, से केणट्टेणं भंते! एवं बुञ्चइ एगसमइएण वा जाव उचवजिज्जा ?, एवं खलु गोयमा ! मए सत्त सेटीओ प०, तंजहा-उज्जुभयता जाव अद्धचक्कवाला, उज्जुआययाए सेडीए उबवजमाणे एगसमहएणं विग्गणं उववज्जेज्जा एगओवंकाए सेटीए उबवजमाणे दुसमइएणं विग्गणं | उबवलेजा दुहओवंकाए सेडीए उववज्रमाणे जे भविए एगपयरंसि अणुसेदी उववल्लित्तए से णं तिसमइएणं विग्गणं उबवलेला जे भविए विसेदिं उबवजित्तए से णं च समइपुणं विग्गहेणं उववज्जेज्जा, से तेणद्वेणं जाव उववज्जेज्जा, एवं अपज्जत्तसुहुमपुढविकाइओ लोगस्स पुरच्छिमिल्ले चरिमंते समोहर २ लोगस्स पुरच्छिमिले चेष चरिमंते अपजत्तएस पात्तएसु य सुहुमपुढविकाइएस सुहुमभउकाइएस अपजन्तएसु पज्जतरसु सुहमतेडक्काइएस अपजत्तएस पलत्तएस य सुमवाउकाइएस अपलत्तए पत्तए वायरवाउकाइएस अपजतएस पात्तपसु सुहुमवणस्सइकाइएस अपजत्तएस पजत्तएस य बारससुवि ठाणेसु एएणं वेव कमेणं भाणियचो, सुहुमपुढ विकाइओ अपज्जत्तओ एवं चैव निरवसेसो बारससुवि ठाणेसु उबवायचो २४, एवं एएणं गमपूर्ण जाव सहमवणस्सइकाइओ पत्तओ सुमवणस्सइकाइए पत्तरसु चैव भाणियो | अपलत्तसुमपुढविकाइए णं भंते! लोगस्स पुरच्छिमिले चरिमंते समो० २ जे भविए लोगस्स | दाहिणिले चरिमंते अपजत्तसुमपुढविकाइएस उववज्जित्तए से णं भंते!, कइसमइएणं विग्गहेणं उववज्जेज्जा ?, Education International For Pernal Use On ~ 1920 ~ ३४ शतके उद्दे. १ अधः पृथ्व्यादी नामूर्ध्वा दादुत्पादः सू. ८५१ ।। ९५८ ।। Page #1922 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३४], वर्ग [-], अंतर्-शतक [१], उद्देशक [१], मूलं [८५१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: गोयमा! दुसमइएण वा तिसमइएण वा चउसमइएण वा विग्गहेणं उवववइ, से केणटेणं भंते! एवं युच्चइ ? का एवं खलु गोयमा! मए सत्त सेदीओ पन्नत्ता, तंजहा-उजुआयता जाव अद्धचकवाला, एगओवंकाए सेढीए | उववजमाणे दुसमइएणं विग्गहेणं उववजइ दुहओवकाए सेढीए उवधज्ञमाणे जे भचिए एगपयरंमि अणुसे-[४] है दीओ उववजित्तए से णं तिसमइएणं विग्गणं उबवजेजा जे भविए विसेदि उववज्जित्तए से णं चउसम इएणं विग्गहेणं उववज्जेज्जा से तेण?णं गोयमा०, एवं एएणं गमएणं पुरच्छिमिल्ले चरिमंते समोहए दाहिणिल्ले चरिमंते उववाएयपो, जाव सुहुमवणस्सइकाइओ पज्जत्तओ सुहमवणस्सइकाइएसु पजत्तएसुचेव, सवेर्सि |दुसमइओ तिसमइओ चउसमइओ विग्गहो भाणियहो। अपजत्तसुहमपुढविकाइए णं भंते ! लोगस्स पुरच्छिमिल्ले चरिमंते समोहए २ जे भविए लोगस्स पञ्चच्छिमिल्ले चरिमंते अपञ्चत्तसुहुमपुढविकाइयत्ताए उववजित्तए से णं भंते ! कइसमहएणं विग्गहेणं उववजेजा, गोयमा ! एगसमइएण वा दुसमइएण वा तिसमइएण वा चउसमइएण वा विग्गहेणं उववजेजा, से केणढणं ?, एवं जहेव पुरच्छिमिल्ले चरिमंते समोहया पुरच्छिमिल्ले चेव चरिमंते उववाइया तहेव पुरच्छिमिल्ले चरिमंते समोहया पच्चच्छिमिल्ले चरिमंते उववाएयवा सवे, अपजत्त-2 सुहमपुडविकाइए णं भंते ! लोगस्स पुरच्छिमिल्ले चरिमंते समोहए २ जे भविए लोगस्स उत्तरिल्ले चरिमंते | अपज्जत्तसुहमपुढधिकाइयत्ताए उवव० से णं भंते ! एवं जहा पुरच्छिमिल्ले चरिमंते समोहओ दाहिणिल्ले | चरिमंते उववाइओ तहा पुरच्छिमिल्ले० समोहओ उत्तरिल्ले चरिमंते उववाएयचो, अपज्जत्तमुहमपुढविकाइए| ~ 1921~ Page #1923 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३४], वर्ग [-], अंतर्-शतक [१], उद्देशक [१], मूलं [८५१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या-दणं भंते! लोगस्स दाहिणिल्ले परिमंते समोहए समोहणित्ता जे भविए लोगस्स दाहिणिल्ले चेव चरिमंते अप-८ ३४ शतके प्रज्ञप्तिः जत्तमुहुमपुढविकाइयत्ताए उववजित्तए एवं जहा पुरच्छिमिल्ले समोहओ पुरच्छिमिल्ले चेव उववाइओ तहेव उद्दे.१अधः अभयदेवी-18 दाहिणिल्ले समोहए दाहिणिल्ले चेव उववाएयबो, तहेव निरवसेसं जाच मुहमवणस्सइकाइओ पज्जत्तओ सुहु-| पृथ्व्यादीया वृत्तिः२ नमवणस्सइकाइएसु चेव पज्जत्तएसु दाहिणिल्ले चरिमंते उववाइओ एवं दाहिणिल्ले समोहओ पचच्छिमिल्ले है। नामूचाneuenचरिमंते उववाएययो नवरं दुसमइयतिसमश्यप उसमइयविग्गहो सेसं तहेव, दाहिणिल्ले समोहओ उत्तरिले। सू.८५१ ४ चरिमंते उववाएयचो जहेव सट्टाणि तहेव एगसमझ्यदुसमइयतिसमइयचउसमइयविग्गहो, पुरच्छिमिल्ले जहा पचच्छिमिल्ले तहेव दुसमइयतिसमइयचउसमय०,पञ्चच्छिमिल्ले य चरिमंते समोहयाणं पञ्चच्छिमिल्ले चेव उवचजमाणाणं जहा सहाणे, उत्तरिल्ले उववजमाणाणं एगसमइओ विग्गहो नत्थि, सेसं तहेव, पुरच्छिमिल्ले । जहा सहाणे, दाहिणिल्ले एगसमइओ विग्गहो नत्थि, सेसं तं चेव, उत्तरिल्ले समोहयाणं उत्तरिल्ले चेव उवव-18 जमाणाणं जहेव सट्ठाणे, उत्सरिल्ले समोहयाणं पुरच्छिमिल्ले उववजमाणाणं एवं चेव, नवरं एगसमइओ वि गहो नत्थि, उत्तरिल्ले समोहयाणं दाहिणिल्ले उववजमाणाणं जहा सहाणे, उत्तरिल्ले समोहयाणं पचच्छि-12 18|| मिल्ले उपवजमाणाणं एगसमहओ विग्गहो नत्थि, सेसं तहेव जाव मुहमवणस्सइकाइओ पजत्तओ सुहम-18| दावणस्सइकाइएमु पजत्तएसु चेव ॥ कहिन्नं भंते! वायरपुढविकाइयाणं पजत्तगाणं ठाणा प०१, गोयमा||8| सहाणेणं अट्ठसु पुढवीसु जहा ठाणपदे जाव सुहुमवणस्सइकाइया जे य पजत्तगा जे य अपज्जत्तगा ते सधे । ~ 1922~ Page #1924 -------------------------------------------------------------------------- ________________ आगम (०५) “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३४], वर्ग [-], अंतर् शतक [१], उद्देशक [१], मूलं [८५१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः | एगविहा अविसेसमणाणत्ता सङ्घलोगपरियावन्ना प० समणाउसो ! । अपजत्तसुहमपुढ विकाइयाणं भंते कति कम्मप्पगडीओ पन्नत्ताओ ?, गोयमा ! अट्ठ कम्मप्पगडीओ प०, तं०-नाणावर णिज्जं जाव अंतराइयं, एवं चक्करणं भेदेणं जहेव एर्गिदियसएस जाव वायरचणस्सइकाइयाणं पज्जत्तगाणं, अपजत्तसुहुमपुढवि| काइया णं भंते! कति कम्मप्पगडीओ बंधंति ?, गोयमा ! सत्तविहबंधगावि अट्टविहबंधगावि जहा एगिंदियसासु जाव पत्ता बायरवणस्सइकाइया । अपज्जत्तसु हुमपुढविकाइया णं भंते! कति कम्मप्पगडीओ वेदेति ? गोयमा ! चोदस कम्मप्पगडीओ वेदेति तंजा-माणावरणिज्जं जहा एर्गिदियसएस जाब पुरिसवेदवज्यं एवं | जाव वादरवणस्स इकाइयाणं पज्जन्तगाणं, एगिंदिया णं भंते! कओ उववजंति किं नेरइएहिंतो उबवजंति ? जहा बकंती पुढविकाइयाणं उबवाओ, एगिंदियाणं भंते! कइ समुग्धाया प०१, गोयमा ! चत्तारि समुग्याया पं० तंजहा - वेदणासमुग्धाए जाव वेउच्चियसमुग्धाए । एगिंदिया णं भंते । किं तुलद्वितीया तुल्लव| सेसाहियं कम्मं पकरेंति ?, तुट्टद्वितीया बेमायविसेसाहियं कम्मं पकरेंति ? बेमाथद्वितीया तुल्लविसे साहियं कम्मं पकरेंति? बेमायद्वितीया बेमायविसे साहियं कम्मं पकरेंति ?, गोयमा ! अत्थेगइया तुलट्ठितीया तुल्ल विसेसाहियं कम्मं पकरेंति अत्थेगइया तुलद्वितीया वैमायविसेसाहियं कम्मं पकरेंति अत्थेगइया बेमायद्वितीया तुल्लविसेसाहियं कम्मं पकरेंति अत्येगइया बेमायद्वितीया बेमायविसेसाहियं कम्मं पकरेंति, से केणट्टेणं मंते ! | एवं बुचर अस्थेगइया तुल्लहितीया जाव वैमायविसेसाहियं कम्मं पकरेंति ?, गोषमा! एगिंदिया चउविहा Eucation International For Parts Only ~ 1923 ~ wor Page #1925 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३४], वर्ग [-], अंतर्-शतक [१], उद्देशक [१], मूलं [८५१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या- प्रज्ञप्तिः अभयदेवी- वृत्ति ३४ शतके पृथ्व्यादी. नामूवादावुत्पाद: ॥९६०॥8 पनत्ता, तंजहा-अत्धेगइया समाउया समोववन्नगा १ अत्यंगझ्या समाउया विसमोववन्नगा २ अत्थेगइया विसमाउया समोववन्नगा ३ अत्थेगइया विसमाउया विसमोववन्नगा ४, तत्थ णं जे ते समाउया समोववनगा ते णं तुल्लद्वितीया तुल्लविसेसाहियं कम्मं पकरेंति १ तत्थ णं जे ते समाउया विसमोववन्नगा ते णं तुल्लद्वितीया वेमायविसेसाहियं कम्मं पकरेंति २ तत्थ णं जे ते विसमाउया समोववन्नगा ते णं वेमायद्वितीया तुल्लविसेसाहियं कम्म पकरेंति ३ तत्थ णं जे ते विसमाउया विसमोववन्नगा ते णं वेमायट्ठिया वेमायविसेसाहियं कम्मं पकरेंति ४, से तेणडेणं गोयमा ! जाव वेमायबिसेसाहियं कम्म पकरेंति ॥ सेवं भंते ! २जाच | विहरति ।। (सूत्रं ८५१) ।। ३४।१।। 'अपज्जत्तमुहुमत्यादि, 'अहोलोयखेत्तनालीए'त्ति अधोलोकलक्षणे क्षेत्रे या नाडी-वसनाडी साऽधोलोकक्षेत्रनाडी तस्याः, एवमूर्ध्वलोकक्षेत्रनाब्यपीति, 'तिसमइएण वत्ति, अधोलोकक्षेत्रे नाड्या बहिः पूर्वादिदिशि मृत्वैकेन नाडीमध्ये प्रविष्टो द्वितीये समये ऊर्दू गतस्तत एकातरे पूर्वस्यां पश्चिमायां वा यदोत्पत्तिर्भवति तदाऽनुश्रेण्यां गत्वा तृतीयसमये उत्पद्यत इति, 'चउसमइएण वत्ति यदा नाड्या बहिर्वायव्यादिविदिशि मृतस्तदैकेन समयेन पश्चिमायामुत्तरस्यां वा गतो द्वितीयेन नाव्यां प्रविष्टस्तृतीये अर्द्र गतश्चतुर्थेऽनुश्रेण्यां गत्वा पूर्वोदिदिश्युत्पद्यत इति, इदं च प्रायोवृत्तिमङ्गीकृत्योर्क, अन्यथा पञ्चसामयिक्यपि गतिः सम्भवति, यदाऽधोलोककोणादू लोककोण एवोत्पत्तव्यं भवतीति, भवन्ति चात्र गाथा:-"सुत्ते चउसमयाओ नस्थि गई उ परा विणिद्दिट्ठा । जुजह य पंचसमया जीवस्स इमा गई ॥९६०॥ ~ 1924 ~ Page #1926 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३४], वर्ग [-], अंतर्-शतक [१], उद्देशक [१], मूलं [८५१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: SC लोए ॥१॥ जो तमतमविदिसाए समोहओ बंभलोगविदिसाए। उपवजइ गईए सो नियमा पंचसमयाए ॥२॥ उजयाय| तेगवंका वुहमोवंका गई विणिदिवा । जुजइ य तिचउर्वकावि नाम चउपंचसमयाए॥३॥ उववायाभावामओन पंचसमय|ऽहवा न संतावि । भणिया जह चउसमया महल्लबंधेन संतावि ॥४॥"[सूत्रे समयचतुष्कात्परा गतिर्न विनिर्दिष्टा । युज्यते जाच जीवस्येयं पथसमया लोके गतिः ॥ १॥ यस्तमस्तमोविदिशि समवहतो ब्रह्मलोकविदिश्युत्पद्यते स नियमात्पश्चसमयया| | गत्या ॥२॥ ऋचायतैकवका द्विधावक्रा च गतिविनिर्दिष्टा । युज्यते च नाम त्रिचतुर्वक्राऽपि चतुष्पश्चसमयतया ॥३॥ उपपाताभावान्न पश्चसमयाऽथवा सत्यपि यथा महद्वन्धे न चतुःसमयोक्ता तथा न भणिताऽल्पत्वादिना ॥४॥] 'अपज्जत्तावा|यरतेजकाहए ण'मित्यादी, 'दुसमइएण वा तिसमइएण वा विग्गहेणं उववजेजत्ति, एतस्पेयं भावना-समयक्षेत्रादे-12 केन समयेनोवं गतौ द्वितीयेन तु नाच्या वहिदिग्व्यवस्थितमुत्पत्तिस्थानमिति, तथा समयक्षेत्रादेकेनोद्धे याति द्वितीयेन तु नाझ्या बहिः पूर्वादिदिशि तृतीयेन तु विदिग्व्यवस्थितमुत्पत्तिस्थानमिति ॥ अथ लोकचरमान्तमाश्रित्याह-'अपज्जसासुहमपुदविकाइए णं भंते! लोगस्से'त्यादि, इह च लोकचरमान्ते वादराः पृथ्वीकायिकाकायिकतेजोवनस्पतयो न सन्ति सूक्ष्मास्तु पश्चापि सन्ति बादरवायुकायिकाश्चेति पर्याप्तापर्याप्तभेदेन द्वादश स्थानान्यनुसतव्यानीति, इह च लोकस्य पूर्वचरमान्तात्पूर्वचरमान्ते उत्पद्यमानस्यैकसमयादिका चतुःसमयान्ता गतिः संभवति, अनुश्रेणिविश्रेणिसम्भवात् , पूर्वचरमान्तात्पुनर्दक्षिणचरमान्ते उत्पद्यमानस्य व्यादिसामयिक्येव गतिरनुश्रेणेरभावात, एवमन्यत्रापि विश्रेणिगमन इति । एवमुत्पादमधिकृत्यैकेन्द्रियप्ररूपणा कृता, अथ तेषामेव स्थानादिप्ररूपणायाह-कहिं ण'मित्यादि, 'सहाणेणे'ति - 54-5 ~ 1925~ Page #1927 -------------------------------------------------------------------------- ________________ आगम (०५) “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३४], वर्ग [-], अंतर् शतक [१], उद्देशक [१], मूलं [८५१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञष्ठिः अभयदेवीया वृत्तिः २ ॥ ९६१ ॥ स्वस्थानं यत्रास्ते बादरपृथिवी कायिकस्तेन स्वस्थानेन स्वस्थानमाश्रित्येत्यर्थः 'जहा ठाणपदे'त्ति स्थानपदं च प्रज्ञापनाया द्वितीयं पदं, तच्चैवं- 'तंजहा - रयणप्पभाए सकरप्पभाए वालुयप्पभाए' इत्यादि, 'एगविह'त्ति एकप्रकारा एवं प्रकृतस्वस्थानादिविचारमधिकृत्यौघतः 'अविसेसमणाणत्त'त्ति अविशेषा:- विशेषरहिता यथा पर्याप्तकास्तथैवेतरेऽपि 'अणाणत्त'त्ति अनानात्वाः- नानात्ववर्जिताः येष्वेवाधारभूताकाशप्रदेशेष्येके तेष्वेवेतरेऽपीत्यर्थः 'सबलोयपरियावन्न'त्ति उपपातसमुद्घातस्वस्थानैः सर्वलोके वर्त्तन्त इति भावना, तत्रोपपात - उपपाताभिमुख्यं समुद्धात इह मारणान्तिकादि स्वस्थानं तु यत्र ते आसते । समुद्घातसूत्रे 'वेडबियसमुग्धावति यदुक्तं तद्वायुकायिकानाश्रित्येति ॥ एकेन्द्रियानेव भङ्गचन्तरेण प्रतिपादयन्नाह - 'एगिंदिया ण' मित्यादि, 'तुल्लहिय'त्ति तुल्यस्थितिकाः परस्परापेक्षया समानायुष्का इत्यर्थः 'तुल्लवसेसाहियं कम्मं पकरेंति'त्ति परस्परापेक्षया तुल्यत्वेन विशेषेण-असत्येयभागादिनाऽधिकं - पूर्वकालबद्ध कर्मापेक्षयाऽधिकतरं तुल्यविशेषाधिकं 'कर्म' ज्ञानावरणादि 'प्रकुर्वन्ति' बनन्ति १ तथा तुल्यस्थितयः 'वेमायविसेसाहियं ति विमात्र:- अन्योऽन्यापेक्षया विषमपरिमाणः कस्याप्ये सङ्ख्येयभागरूपोऽन्यस्य सोयभागरूपो यो विशेषस्तेनाधिकं पूर्वकालबद्धकर्म्मापेक्षया यत्तत्तथा २ तथा 'वैमाययि'त्ति विमात्रा- विषममात्रा स्थितिः - आयुर्येषां ते विमात्रस्थितयो विषमायुष्का इत्यर्थः 'तुलविसेसाहिय'त्ति तथैव, एवं चतुर्थोऽपि, 'तत्थ णं जे ते' इत्यादि, 'समाज्या समोववनग'त्ति समस्थितयः समकमेवोत्पन्ना इत्यर्थः एते च तुल्यस्थितयः समोत्पन्नत्वेन परस्परेण समानयोगत्वात्समानमेव कर्म्म कुर्वन्ति, ते च पूर्वकर्मापेक्षया समं वा हीनं वाऽधिकं वा कर्म्म कुर्वन्ति, यद्यधिकं तदा विशेषाधिकमपि तच्च पर Educatunintentiona For Parts Only ~ 1926 ~ ३४ शतके उद्दे. १ अधः पृथ्व्यादीनामूर्ध्वा दादुत्पाद सू. ८५१ ॥ ९६१ ॥ Page #1928 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३४], वर्ग [-], अंतर्-शतक [१], उद्देशक [१], मूलं [८५१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: RECE%B53र स्परतस्तुल्यविशेषाधिक न तु विशेषाधिकमेवेत्यत उच्यते तुल्यविशेषाधिकमिति, तथा ये समायुपो विषमोपपन्नकास्ते तुल्यस्थितयः विषमोपपन्नत्वेन च योगवैषम्याद्विमात्र विशेषाधिकं कर्म कुर्वन्तीति २, तथा ये विषमायुषः समोपपन्नकास्ते विमात्रस्थितयः समोत्पन्नत्वेन च समानयोगत्वात् तुल्यविशेषाधिक कर्म कुर्वन्तीति ३, तथा ये विषमायुषो विषमोपपन्नकास्ते विमात्रस्थितयो विषमोत्पन्नत्वाच्च योगवैषम्येण विमात्र विशेषाधिकं कर्म कुर्वन्तीति ।। चतुर्विंशच्छते प्रथमः ॥३४॥१॥ अथ द्वितीयः, तत्र च काविहा णं भंते! अर्णतरोववनगा एगिदिया पन्नत्ता, गोयमा! पंचविहा अणंतरोवपन्नगा एगिदिया पन्नत्ता, तंजहा-पुढविकाइया दुयाभेदो जहा एगिदियसएसु जाव बायरवणस्सइकाइया य, कहिन्नं भंते! ४ अणंतरोववन्नगाणं वायरपुढविकाइयाणं ठाणा पन्नत्ता?, गोयमा! सहाणेणं अट्ठसु पुडवीसु, तं०-रयणप्प भाए जहा ठाणपदे जाव दीवेसु समुदेसु एत्थ णं अणंतरोववन्नगाणं वायरपुडविकाइयाणं ठाणा प०, उववा-2 एणं सबलोए समुग्धाएणं सबलोए सहाणेणं लोगस्स असंखेजइभागे, अणंतरोववन्नगसुहमपुढविकाइया एगविहा अविसेसमणाणत्ता सबलोए परियावन्ना पन्नत्ता समणाउसो', एवं एएणं कमेणं सच्चे एगिदिया भाणियबा, सट्ठाणाई सोर्सि जहा ठाणपदे तेसिं पज्जत्तगाणं वायराणं उबवायसमुग्घायसहाणाणि जहा तेर्सि चेव अपजत्तगाणं, बायराणं मुहमाणं सबेसि जहा पुढविकाइयाणं भणिया तहेव भाणियबा जाव वणस्सइकाइयत्ति । अणंतरोववन्नगामुहमपुढविकाइयाणं भंते! कइ कम्मप्पगडीओ प०१, गोयमा! अट्ट कम्मप्प %-4 4 --8 8-9 अत्र चतुस्त्रिंशत्-शतके प्रथम-उद्देशकः परिसमाप्त अथ चस्त्रिंशत्-शतके २-११ उद्देशका: आरब्धा: ~ 1927~ Page #1929 -------------------------------------------------------------------------- ________________ आगम (०५) “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [३४], वर्ग [-], अंतर् शतक [१,२-१२], उद्देशक [२-११], मूलं [८५२-८५४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या गडीओ पन्नत्ताओ एवं जहा एर्गिदियसएस अनंतरोबवन्नगउद्देसए तहेव पन्नत्ताओ तहेव बंघंति तहेव प्रज्ञप्तिः वेदेति जाव अनंतशेववन्नगा वायरवणस्सइकाइया । अणंतरोववन्नगएगिंदिया णं भंते! कओ उववजंति ? अभयदेवी- ४ जहेव ओहिए उद्देसओ भणिओ तहेब । अनंतशेववन्नगएगिंदियाणं भंते! कति समुग्धाया पन्नत्ता ?, गोपया वृत्तिः २ मा! दोन्नि समुग्धाया प० सं० - वेदणासमुग्धा य कसायसमुग्धा य । अनंतशेववन्नगएगिंदियाणं ॥ ९६२ ॥ भंते । किं तुल्लद्वितीया तुल्लविसेसाहियं कम्मं पकरेंति ? पुच्छा तहेव, गोयमा ! अत्थेगइया तुलहितीया तुल विसेसाहियं कम्मं पकरेंति अत्येगइया तुल्लहितीया बेमायविसेसाहियं कम्मं पकरेंति, से केणद्वेणं जाव वेमायविसेसाहियं कम्मं पकरेंति ?, गोयमा ! अणंतरोववन्नगा एगिंदिया दुविहा प० सं०-अत्थेगइया समाज्या समोववन्नगा अत्येगइया समाज्या विसमोववन्नगा तत्थ णं जे ते समाज्या समोववन्नगा ते णं तुछद्वितीया तुल्लविसेसाहियं कम्मं पकरेंति तत्थ णं जे ते समाज्या विसमोववन्नगा ते णं तुल्लद्वितीया वेमायविसेसाहियं कम्मं पकरेंति, से तेणद्वेणं जाव वैमायविसेसाहियं० पकरेंति । सेवं भंते! २ति ॥ (सूत्रं ८५२ ) ॥ ३४२ ॥ कइविहा णं भंते । परंपरोववन्नगा एगिंदिया पन्नता ?, गोयमा ! पंचविहा परंपरोववन्नगा एगिंदिया प०, तं०पुढविकाइया भेदो चक्कओ जाव वणस्सइकाइयन्ति । परंपरोवचन्नग अपज्जत्तसुमपुढविकाइए णं भंते ! | इमीसे रयणप्पभाए पुढबीए पुरच्छिमिल्ले चरिमंते समोहए २ जे भविए हमीसे रयणप्पभाए पुढबीए जाव पञ्चच्छिमिल्ले चरिमंते अपज्ज समुहुमपुढविकाइयत्ताए उबव० एवं एएवं अभिलावेणं जहेब पढमो उद्देसओ Education International For Parts Only ~ 1928~ ३४ शतके एकेन्द्रिय| शतानि १२ उद्दे०११सू ८५२०८५४ ॥ ९६२ ॥ Page #1930 -------------------------------------------------------------------------- ________________ आगम (०५) “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [३४], वर्ग [-], अंतर् शतक [१, २ १२], उद्देशक [२-११], मूलं [८५२-८५४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः जाब लोगचरिमंतोति । कहिनं भंते! परंपरोववनगवायरपुढविकाइयाणं ठाणा ५०१, गोपमा ! सहाणेणं अट्ठसु पुढवीस एवं एएणं अभिलावेणं जहा पढमे उद्देसए जाव तुल्लद्वितीयत्ति । सेवं भंते ! २ति ॥ ३४३ ॥ | एवं सेसावि अट्ठ उदेसगा जाब अचरमोत्ति, नवरं अनंतरा अणंतरसरिसा परंपरा परंपरसरिसा परमा य अचरमा य एवं चेव, एवं एते एकारस उद्देसगा || (सूत्रं ८५३ ) ||३४|४|| पढमं एगिंदियसेदीसयं सम्मतं ॥ कहविहा णं भंते! कण्हलेस्सा एगिंदिया प० १, गोयमा ! पंचविहा कण्हलेस्सा एगिंदिया प० भेदो चडकओ जहा कण्हलेस्सएगिंदिपसए जाव वणरसइकाइयत्ति । कण्ट्लेस्स अपजतासुमपुढविकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले एवं एएणं अभिलाषेणं जहेब ओहिउद्देसओ जाव लोगचरिमंतेत्ति सवत्थ कण्हलेस्सेसु चैव उववापपयो । कहिनं भंते! कण्हलेस अपजत्तवायरपुढविकाइयाणं ठाणा प० एवं एएणं अभिलावेणं जहा ओहिउद्देसओ जाव तुलट्टिश्यति । सेवं भंते । २ ति । एवं एएणं अभिलाषेणं जहेब पदमं | सेडिसयं तहेव एफारस उद्देसगा भाणियचा ३४-११ ॥ वितियं एगिंदियसेडिसयं सम्मतं ॥ एवं नीललेस्सेहिवि तइयं सयं । काउलेस्सेहिवि सयं, एवं चैव चत्थं सयं । भविसिद्धियएहिवि सयं पंचमं सम्मत्तं ॥ कहविहा णं भंते! अनंतशेववना कण्हलेस्सा भवसिडिया एगिंदिया प० जहेव अणंतरोवबन्न उद्देसओ ओहिओ तहेव ॥ | कविद्दा णं भंते! परंपरोचवना कण्हलेस्सभवसिद्धिया एगिंदिया प०१, गोयमा ! पंचविहा परंपरोववन्ना कण्हले सभवसिद्धियए गिंदिया पं० ओहिओ भेदो चउकओ जाव वणरसइकाइयत्ति । परंपरोवयन्नकण्ट्लेस्स Ja Education International For Parts Only ~ 1929 ~ waryru Page #1931 -------------------------------------------------------------------------- ________________ आगम (०५) “भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३४], वर्ग [-], अंतर्-शतक [१,२-१२], उद्देशक [२-११], मूलं [८५२-८५४] मुनि दीपरत्नसागरेण संकलित........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: BEWS व्याख्या- भवसिहियअपनत्तमुहुमपुढविकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए एवं एएणं अभिलावणं जहेव ||३४ शतके प्रज्ञप्तिः ६ ओहिओ उद्देसओ जाच लोयचरमंतेत्ति, सवत्थ कण्हलेस्सेसु भवसिद्धिएसु उवबाएयचो । कहिन्नं भंते ! परंप-४ एकेन्द्रियअभयदेवी है रोववन्नकण्हलेस्स भवसिद्धियपज्जत्तवायरपुढविकाइयाणं ठाणा प० एवं एएणं अभिलावेणं जहेब ओहिओ शतानि१२ यावृत्तिः२/ का उद्देसओ जाव तुल्लट्ठिइयत्ति, एवं एएणं अभिलावेणं कण्हलेस्सभवसिद्धियएगिदिएहिवि तहेव एक्कारस-IPILE ॥९६३॥ उद्देसगसंजुत्तं सतं, छटुं सतं सम्मत्तं ॥ नीललेस्सभवसिद्धियएगिदिएसु सयं सत्तमं सम्मत्तं । एवं काउले- 8 *सभवसिद्धियएगिदियेहिदि सयं अहम सयं । जहा भवसिद्धिएहिं चत्तारि सयाणि एवं अभवसिद्धिएहिविर चत्तारि सयाणि भाणियवाणि, नवरं चरमअचरमवजा नव उद्देसगा भाणियबा, सेसं तं चेच, एवं एयाई वारस एगिदियसेढीसयाई । सेवं भंते !२त्ति जाच विहरइ ।। (सून ८५४) एगिदियसेढीसयाई सम्मत्ताई। एगिदियसेढिसयं चउतीसइमं सम्मत्तं ॥ ३४ ॥ 'दुयाभेदो'त्ति, अनन्तरोपपनैकेन्द्रियाधिकारादनन्तरोपपन्नानां च पर्याप्तकत्वाभावादपर्याप्तकानां सतां सूक्ष्मा बादरा ति द्विपदो भेदः, 'उववाएणं सबलोए समुग्घाएणं सवलोएत्ति, कथम्, 'उपपातेन' उपपाताभिमुख्येनापान्त-13 दरालगतिवृत्त्येत्यर्थः समुद्घातेन-मारणान्तिकेनेति, ते हि ताभ्यामतिबहुत्वात्सर्वलोकमपि व्याप्य वर्तन्ते, इह चैर्वभूतया , Oil स्थापनया भावना कार्या- अत्र च प्रथमवक्र यदैवक संहरन्ति तदैव तद्वक्रदेशमन्ये पूरयन्ति, एवं द्वितीयवक्र-1 " ||| संहरणेऽपि अवकोत्पत्तावपि प्रवाहतो भावनीयम्, अनन्तरोपपन्नकत्वं चेह भाविभवापेक्षं ग्राह्यमपान्तराले ||8| ~1930~ Page #1932 -------------------------------------------------------------------------- ________________ आगम (०५) “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [३४], वर्ग [-], अंतर् शतक [१,२-१२], उद्देशक [२-११], मूलं [८५२-८५४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः तस्य साक्षादभावात्, मारणान्तिकसमुद्घातश्च प्राक्तनभवापेक्षयाऽनन्तरोपपद्मकावस्थायां तस्यासम्भवादिति । 'सहाणेणं लोगस्स असंखेजड़भागे'त्ति, रत्नप्रभादिपृथिवीनां विमानानां च लोकस्या संख्येय भागवर्त्तित्वात् पृथिव्यादीनां च पृथिवी कायिकानां स्वस्थानत्वादिति, 'सहाणाई सबेसिं जहा ठाणपए तेसिं पजत्तगाणं बायराणं'ति, इह तेषा| मिति पृथिवीकायिकादीनां, स्वस्थानानि चैवं बादरपृथिवीकायिकानां 'अट्ठसु पुढवीसु तंजहा - रयणप्पभाए' इत्यादि, वादराष्कायिकानां तु 'सत्तसु घणोदहीसु' इत्यादि, वादरतेजस्कायिकानां तु 'अंतोमणुस्सखेत्ते इत्यादि, बादरवायुका यि कानां पुनः 'सत्तसु घणवायवलएसु' इत्यादि, बादरवनस्पतीनां तु 'सत्तसु घणोदहीसु' इत्यादि । 'उबवायसमुग्धायसडाणाणि जहा तेसिं चेव अपज्जत्तगाणं वायराणंति, इह 'तेसिं चेव'त्ति पृथिवीकायिकादीनां तानि चैवं-' जत्थेव बायपुढविकाइयाणं पज्जत्तगाणं ठाणा तत्थेव वायरपुढविकाइयाणं अपजत्तगाणं ठाणा पन्नत्ता उववाएणं सक्लोए समुग्धा| एणं सबलोए सङ्काणेणं लोगस्स असंखेज्जइभागे इत्यादि, समुद्घातसूत्रे - 'दोन्नि समुग्धाय'त्ति, अनन्तरोपपन्नत्वेन मारणान्तिकादिसमुद्घातानामसम्भवादिति ॥ 'अनंतशेववन्नगएगिंदिया णं भंते! किं तुलहिईए' इत्यादी, 'जे ते समाज्या समोववन्नगा ते णं तुल्लहिया तुल्लविसेसाहियं कम्मं पकरेति'त्ति ये समायुषः अनन्तरोपपन्नकत्वपर्यायमाश्रित्य समयमात्रस्थितिकास्तत्परतः परम्परोपपन्न कव्यपदेशात् समोपपन्नकाः एकत्रैव समये उत्पत्तिस्थानं प्राप्तास्ते तुल्यस्थितयः समोपपन्नकत्वेन समयोगत्वात् तुल्यविशेषाधिकं कर्म प्रकुर्वन्ति 'तत्थ णं जे ते समाउया विसमोववन्नगा ते णं तुइया बेमायविसेसाहियं कम्मं पकरेंति त्ति ये तु समायुषस्तथैव विषमोपपन्नका विग्रहगत्या समयादिभेदेनोत्पत्ति Education International For Pale Only ~ 1931~ www.junctary org Page #1933 -------------------------------------------------------------------------- ________________ आगम (०५) “भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३४], वर्ग [-], अंतर्-शतक [१,२-१२], उद्देशक [२-११], मूलं [८५२-८५४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: CCARE ३५ शतके महायुग्मा व्याख्या- स्थान प्राप्तास्ते तुल्यस्थितयः आयुष्कोदयवैषम्येणोत्पत्तिस्थानप्राप्तिकालवैषम्यात् विग्रहेऽपि च बन्धकत्वाद् विमात्रवि- प्रज्ञप्तिः शेषाधिकं कर्म प्रकुर्वन्ति, विषमस्थितिकसम्बन्धि त्वन्तिमभयमनन्तरोपपन्नकानां न संभवत्यनन्तरोपपन्नकत्वे विष- अभयदेवी- मस्थितेरभावात् , एतच्च गमनिकामात्रमेवेति, शेष सूत्रसिद्धं, नबरं 'सेटिसर्य'ति ऋग्वायतश्रेणीप्रधानं शतं श्रेणी-1 या वृत्तिः शतमिति ॥ चतुस्त्रिंशं शतं वृत्तितः समाप्तम् ॥ ३४ ॥ यद्गीर्दीपशिखेव खण्डिततमा गम्भीरगेहोपमग्रन्थार्थप्रचयप्रकाशनपरा सदृष्टिमोदावहा । तेषां ज्ञप्तिषिनिर्जितामरगुरुप्रज्ञाश्रियां श्रेयसा, सूरीणामनुभावतः शतमिदं व्याख्यातमेवं मया ॥१॥ चतुर्विंशशते एकेन्द्रियाः श्रेणीप्रक्रमेण प्रायः प्ररूपिताः, पञ्चत्रिंशे तु त एव राशिप्रक्रमेण प्ररूप्यन्ते इत्येवंसम्बन्ध8 स्यास्य द्वादशावान्तरशतस्येदमादिसूत्रम्___ कह णं भंते! महाजुम्मा पन्नत्ता? गोयमा! सोलस महाजुम्मा पंतं०-कडजुम्मकडजुम्मे १ कहजुम्मतेभोगे हैं २कडजुम्मदावरजुम्मे ३ कडजुम्मकलियोगे ४ तेओगकडजुम्मे ५ तेओगतेओगे ६ तेओगदावरजुम्मे ७ तेओ-2 गकलिओए ८दावरजुम्मकडजुम्मे ९ दावरजुम्मतेओए १० दावरजुम्मदावरजुम्मे ११ दावरजुम्मकलियोगे 8 १२ कलिओगकडजुम्मे १३ कलियोगतेओगे १४ कलियोगदाचरजुम्मे १५ कलियोगकलिओगे १६, से केणढणं भंते! एवं बुच्चइ सोलस महाजुम्मा प० सं०-कहजुम्मकडजुम्मे जाव कलियोगकलियोगे?, गोयमा! जे । ASSESBECAUSERNAL ॥९६४ ॥ FaPranaamvam ucom अत्र चतुस्त्रिंशत्-शतके १-१२ अन्तर्-शतकानि सउद्देशका: परिसमाप्ता: अथ पञ्चत्रिंशक-शतकं आरभ्यते | अथ पञ्चविंशके शतके प्रथम-अंतरशतकं आरब्धः, तद् अन्तर्गत् उद्देशका: १ से ११ अपि वर्तते ~1932~ Page #1934 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३५], वर्ग [-], अंतर्-शतक [१], उद्देशक [१], मूलं [८५५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: रासी चउक्करणं अवहारेणं अबहीरमाणे चउपज्जवसिए जे णं तस्स रासिस्स अवहारसमया तेऽवि कडजुम्मा | सेत्तं कडजुम्मकडजुम्मे, जे णे रासी चउकएणं अवहारेणं अवहीरमाणे तिपज्जवसिए जे णं तस्स रासिस्स |अवहारसमया कहजुम्मा सेत्तं कडजुम्मतेयोए २, जे णं रासी चउक्कएणं अवहारेणं अबहीरमाणे दुपज्जवसिए|| |जे णं तस्स रासिस्स अवहारसमया कडझुम्मा सेत्तं कडजुम्मदावरजुम्मे ३ जे णं रासीचउक्कएणं अवहारेणं अबहीरमाणे एगपज्जवसिए जेणं तस्स रासिस्स अवहारसमया कडजुम्मा सेत्तं कडजुम्मकलियोगे ४ जेणं रासीचउकएणं अवहारेणं अवहीरमाणे चउपजवसिए जेणं तस्स रासिस्स अवहारसमया तेयोगा सेत्तंडू तेओगकहजुम्मे १ जेणं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए जे णं तस्स रासिस्स अवहारसमया तेओगा सेत्तं तेओगतेओगे २ जे णं रासी चउक्कएणं अवहारेणं अबहीरमाणे दोपज्जवसिए जेणं तस्स रासिस्स अवहारसमया तेयोया सेतं तेओयदावरजुम्मे ३ जे णं रासी चउकएणं अवहारेणं अवहीर-IX माणे एगपज्जवसिए जे णं तस्स रासिस्स अवहारसमया तेओया सेतं तेयोयकलियोगे ४ । जे णं रासी चज-11 करणं अवहारेणं अवहीरमाणे चउपज्जवसिए जे णं तस्स रासिस्स अवहारसमया दावरजुम्मा सेत्तं दावरजु-12 म्मकडजुम्मे १ जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपजवसिए जे णं तस्स रासिस्स अवहारस-| ते मया दावरजुम्मा सेत्तं दावरजुम्मतेयोए २ जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए जेणं तस्स रासिस्स अवहारसमया दावरजुम्मा सेत्तं दाघरजुम्मदावरजुम्मे ३ जे णं रासी चउकएणं अपहारेणं SO4545+CC ~ 1933~ Page #1935 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३५], वर्ग [-], अंतर्-शतक [१], उद्देशक [१], मूलं [८५५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अवहीरमाणे एगपज्जवसिए जे णं तस्स रासिस्स अपहारसमया दावरजुम्मा सेत्तं दावरजुम्मकलियोए ४ अज्ञप्तिःजे रासी चउकएणं अवहारेणं अबहीरमाणे चउपजवसिए जेणं तस्स रासिस्स अवहारसमया कलियोगा महायुग्मा अभयदेवी-द्र सेत्तं कलिओगकडजुम्मे १ जे णं रासी चक्कएणं अवहारेणं अवहीरमाणे तिपजवसिए जेणं तस्स रासिस्स 8 सू०८५५ या वृत्तिा है अवहारसमया कलियोगा सेत्तं कलियोगतेयोए २ जे णं रासी चक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए ॥९६५॥ जे णं तस्स रासिस्स अवहारसमया कलियोगा सेत्तं कलियोगदावरजुम्मे ३ जे णं रासी चउक्कएणं अवहारेणं । अवहीरमाणे एगपज्जवसिए जे णं तस्स रासिस्स अवहारसमया कलियोगा सेत्तं कलियोगकलिओगे ४,8 से तेणटेणं जाव कलिओगकलिओगे ॥ (सूत्रं ८५५)॥ | 'कह गं भंते 'इत्यादि, इह युग्मशब्देन राशिविशेषा उच्यन्ते ते च क्षुल्लका अपि भवन्ति यथा प्राक् प्ररूपिताः अत४ स्तब्यवच्छेदाय विशेषणमुच्यते महान्ति च तानि युग्मानि च महायुग्मानि, 'कडजुम्मकडजुम्मे'त्ति यो राशिः सामयि-5|| त केन चतुष्कापहारेणापहियमाणश्चतुष्पर्यवसितो भवति अपहारसमया अपि चतुष्कापहारेण चतुष्पर्यवसिता एव असौर राशिः कृतयुग्मकृतयुग्म इत्यभिधीयते, अपहियमाणद्रव्यापेक्षया तत्समयापेक्षया चेति द्विधा कृतयुग्मत्वात्, एवमन्यत्रापि, 18|| शब्दार्थो योजनीयः, स च किल जघन्यतः षोडशात्मकः, एषां हि चतुष्कापहारतश्चतुरनत्वात् , समयानां च चतुःसङ्ख्यत्वादिदिति १, 'काजुम्मतेओए'त्ति, यो राशिः प्रतिसमय चतुष्कापहारेणापहियमाणस्त्रिपर्यवसानो भवति तत्समयाश्चतु पर्यवसिता एवासावपहियमाणापेक्षया योजः अपहारसमयापेक्षया तु कृतयुग्म एवेति कृतयुग्मन्योज इत्युच्यते, तञ्च ASHAGANAGAR ~ 1934 ~ Page #1936 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३५], वर्ग [-], अंतर्-शतक [१], उद्देशक [१], मूलं [८५५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: C AKACEAESCRECOR | जघन्यत एकोनविंशतिः, तत्र हि चतुष्कापहारे त्रयोऽवशिष्यन्ते तत्समयाश्चत्वार एवेति २, एवं राशिभेदसूत्राणि तद्विद वरणसूत्रेभ्योऽवसेयानि, इह च सर्वत्राप्यपहारकसमयापेक्षमाद्यं पदं अपह्रियमाण द्रव्यापेक्षं तु द्वितीयमिति, इह च तृती यादारभ्योदाहरणानि-कृतयुग्मद्वापरे राशावष्टादशादयः, कृतयुग्मकल्योजे सप्तदशादयः त्र्योजःकृतयुग्मे द्वादशादयः, एषां हि चतुष्कापहारे चतुरात्वात्तत्समयानां च त्रित्वादिति, योजन्योजराशौ तु पञ्चदशादयः व्योजद्वापरे तु चतुर्द-18 है शादयः त्र्योजकल्योजे त्रयोदशादयः द्वापरकृतयुग्मेऽष्टादयः द्वापरयोजराशावेकादशादयः द्वापरद्वापरे दशादयः द्वाप रकल्योजे नवादयः कल्योजकृतयुग्मे चतुरादयः कल्योजत्र्योजराशी सप्तादयः कल्योजद्वापरे षडादयः कल्योजक४ स्योजे तु पश्चादय इति ।। - कडजुम्मकडजुम्मएगिदिया णं भंते ! को उववजति किं नेरहिएहिंतो जहा उप्पलु देसए तहा उवचाओ। ते गं भंते! जीवा एगसमएणं केवइया उववर्जति?, गोयमा! सोलस वा संखेजा वा असंखेज्जा वा अणता वा उववजंति, ते णं भंते! जीवा समए समए पुच्छा, गोयमा! ते णं अणंता समए समए अवहीरमाणा २ अणंताहिं उस्सप्पिणीअवसप्पिणीहिं अवहीरंति णो चेव णं अवहरिया सिया, उच्चत्तं जहा उप्पलुद्देसए ते णं भंते! जीवा नाणावरणिजस्स कम्मरस किं बंधगा अबंधगा?, गोयमा! बंधगा नो अबंधगा एवं सवेसिं आउयवजाणं, आउयस्स बंधगा वा अबंधगा वा, ते ण भंते! जीवा माणावरणिज्जस्स पुच्छा, गोयमा वे दगा नो अवेद्गा, एवं सबेसिं, ते णं भंते! जीवा किं सातावेदगा असातावेदगा! पुच्छा, गोयमा Review ~ 1935~ Page #1937 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३५], वर्ग [-], अंतर्-शतक [१], उद्देशक [१], मूलं [८५६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: - - ID उपट्टणा जहा उप्पलुद्देसए, अह भंते! सबपाणा जाव सबसत्ता कडजुम्मरएगिदियत्ताए उवयन्नपचा?. | हंता गोयमा! असई अदुवा अणतखुत्तो, कडजुम्मतेओयएगिदिया णं भंते! कओ उवचज्जति ?. उचचाओ। तहेव, तेणं भंते ! जीवा एगसमए पुच्छा,गोयमा! एकूणवीसावा संखेजावा असंखेज्जा वा अर्णता वा उववज्जति. | सेसं जहा कबजुम्मकडजुम्माणं जाव अणंतखुत्तो, कडजुम्मदावरजुम्मएगिदिया णं भंते! कओहिंतो उववजति?, उववाओ तहेच, ते णं भंते! जीवा एगसमएणं पुच्छा, गोयमा! अट्ठारस वा संखेजा या असंखेजा वा अर्णता वा उवव० सेसं तहेव जाव अर्णतखुत्तो, कडजुम्मकलियोगएगिदिया णं भंते ! को उबव० उववाओ तहेव परिमाणं सत्तरस वा संखेजा वा असंखेजा वा अणंता वा सेसं तहेव जाव अणंतखुत्तो, तेयो-15 मकडजुम्मएगिदिया णं भंते ! को उबव०?, उववाओ तहेव परिमाणं बारस वा संखेवा वा असंखेज्जा वा है अणंता वा उवव० सेसं तहेव जाव अणंतखुत्तो, तेयोयतेयोयएगिदिया णं भंते! कओ उवव०१, उववाओ। तहेव परिमाणं पन्नरस वा संखेजा वा असंखेजा वा अणंता वा सेसं तहेव जाव अणंतखुत्तो, एवं एएमु सोल ससु महाजुम्मेसु एको गमओ नवरं परिमाणे नाणतं तेयोपदावरजुम्मेसु परिमाणं चोइस वा संखेज्जा वा द असंखेज्जा वा अणंता चा उववनति तेयोगकलियोगेसुतेरस वा संखेजा वा असंखेजा वा अर्णता वा उवव. दावरजुम्मकडजुम्मेसु अट्ट वा संखेजा वा असंखेज्जा वा अणंता वा उववखंति दावरजुम्मतयोगेसुःएकारस सवा संखेजा वा असंखेजा था अणंता वा उवववति दावरजुम्मदावरजुम्मेसु दस वा संखेज्जा वा असंखेजा चा| - - - ~ 1936~ Page #1938 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३५], वर्ग [-], अंतर्-शतक [१], उद्देशक [१], मूलं [८५६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: - - ID उपट्टणा जहा उप्पलुद्देसए, अह भंते! सबपाणा जाव सबसत्ता कडजुम्मरएगिदियत्ताए उवयन्नपचा?. | हंता गोयमा! असई अदुवा अणतखुत्तो, कडजुम्मतेओयएगिदिया णं भंते! कओ उवचज्जति ?. उचचाओ। तहेव, तेणं भंते ! जीवा एगसमए पुच्छा,गोयमा! एकूणवीसावा संखेजावा असंखेज्जा वा अर्णता वा उववज्जति. | सेसं जहा कबजुम्मकडजुम्माणं जाव अणंतखुत्तो, कडजुम्मदावरजुम्मएगिदिया णं भंते! कओहिंतो उववजति?, उववाओ तहेच, ते णं भंते! जीवा एगसमएणं पुच्छा, गोयमा! अट्ठारस वा संखेजा या असंखेजा वा अर्णता वा उवव० सेसं तहेव जाव अर्णतखुत्तो, कडजुम्मकलियोगएगिदिया णं भंते ! को उबव० उववाओ तहेव परिमाणं सत्तरस वा संखेजा वा असंखेजा वा अणंता वा सेसं तहेव जाव अणंतखुत्तो, तेयो-15 मकडजुम्मएगिदिया णं भंते ! को उबव०?, उववाओ तहेव परिमाणं बारस वा संखेवा वा असंखेज्जा वा है अणंता वा उवव० सेसं तहेव जाव अणंतखुत्तो, तेयोयतेयोयएगिदिया णं भंते! कओ उवव०१, उववाओ। तहेव परिमाणं पन्नरस वा संखेजा वा असंखेजा वा अणंता वा सेसं तहेव जाव अणंतखुत्तो, एवं एएमु सोल ससु महाजुम्मेसु एको गमओ नवरं परिमाणे नाणतं तेयोपदावरजुम्मेसु परिमाणं चोइस वा संखेज्जा वा द असंखेज्जा वा अणंता चा उववनति तेयोगकलियोगेसुतेरस वा संखेजा वा असंखेजा वा अर्णता वा उवव. दावरजुम्मकडजुम्मेसु अट्ट वा संखेजा वा असंखेज्जा वा अणंता वा उववखंति दावरजुम्मतयोगेसुःएकारस सवा संखेजा वा असंखेजा था अणंता वा उवववति दावरजुम्मदावरजुम्मेसु दस वा संखेज्जा वा असंखेजा चा| - - - ~ 1937~ Page #1939 -------------------------------------------------------------------------- ________________ आगम (०५) व्याख्याप्रज्ञष्ठिः अभयदेवीया वृत्तिः २ ॥ ९६७ ॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३५], वर्ग [-], अंतर् शतक [१], उद्देशक [१], मूलं [८५६ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः अनंता वा दावरजुम्मकलियोगेसु नव वा संखेज्जा वा असंखेजा वा अनंता वा उवव० कलियोगकडजुम्मे |चत्तारि वा संखेला वा असंखेजा वा अनंता वा उवव० कलियोगतेयोगेसु सप्त वा संखेजा वा असंखेजा वा अनंता वा उवव० कलियोगदावरजुम्मेसु छ वा संखे० असंखेजा वा अनंता वा उवघ० कलियोगकलियोगएगिंदिया णं भंते! कओ उवच०१, उबवाओ तहेव परिमाणं पंच वा संखेज्जा वा असंखेजा वा अनंता वा उववांति सेसं तहेव जाव अनंतखुत्तो । सेवं भंते! सेवं भंते! ति ॥ (सूत्रं ८५६ ) ।। ३५ ।। पणतीसइमे पदमो उद्देसो ॥ 'जुम्मकडजुम्मदिय'त्ति, ये एकेन्द्रियाश्चतुष्कापहारे चतुष्पर्यवसिता यदपहारसमयाश्चतुष्पर्यवसानास्ते कृतयुग्मकृतयुग्मै केन्द्रिया इत्येवं सर्वत्रेति । 'जहा उप्पलुद्देसए त्ति उत्पलोद्देशकः - एकादशशते प्रथमः, इह च यत्र कचि| त्पदे उत्पलोद्देशकातिदेशः क्रियते तत्तत एवावधार्य, 'संवेहो न भन्नहत्ति, उत्पलोद्देशके उत्पलजीवस्योत्पादो विव|क्षितस्तत्र च पृथिवीकायिकादिकायान्तरापेक्षया संवेधः संभवति इह त्वेकेन्द्रियाणां कृतयुग्मकृतयुग्मविशेषणानामुत्पादोऽधिकृतस्ते च वस्तुतोऽनन्ता एवोत्पद्यन्ते तेषां चोद्वृत्तेरसम्भवात्संबेधो न संभवति, यश्च षोडशादीनामेकेन्द्रियेषूत्पा| दोऽभिहितोऽसौ जसकायिकेभ्यो ये तेषूत्पद्यन्ते तदपेक्ष एव न पुनः पारमार्थिकः अनन्तानां प्रतिसमयं तेषूत्पादादिति ॥ पश्चत्रिंशशते प्रथमः ॥ ३५॥१ ॥ अथ द्वितीयस्तत्र च अत्र ३५ - शतके प्रथम अन्तरशतके प्रथम उद्देशकः परिसमाप्तं अथ ३५ - शतके प्रथम अन्तरशतके २ ११ उद्देशका: आरब्धाः For Parts Only ~ 1938~ ३५ शतके उद्दे. १ एकेन्द्रियाः सू. ८५६ ॥ ९६७ ॥ Page #1940 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३५], वर्ग [-], अंतर्-शतक [१], उद्देशक [२-११], मूलं [८५७-८५८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: पढमसमयकडजुम्मरएगिदिया णं भंते ! कओ उववजंति ?, गोयमा! तहेव एवं जहेव पढमो उसओ तहेव सोलसखुत्तो वितिओवि भाणियचो, तहेव सई, नवरं इमाणि घ दस नाणत्ताणि-ओगाहणा जहन्नेणं । | अंगुलस्स असंखेजहभागं उनोसेणवि अंगुलस्स असंखेजह आउयकम्मस्स नो बंधगा अयंधगा आज्यस्स ||M |नो उदीरगा अणुदीरगा नो उरसासगा नो निस्सासगा नो उस्सासनिस्सासगा सत्तविहबंधगा नो || ४ अढविहवंधगा, ते णं भंते! पढमसमयकडजुम्मरएगिदियत्ति कालओ केवचिरं होइ?, गोयमा! | एक समयं, एवं ठितीएवि, समुग्घाया आदिल्ला दोन्नि, समोहया न पुच्छिजंति उच्चणा न पुच्छिज्जर, सेसं तहेव सर्व निरवसेसं, सोलमुवि गमएसु जाव अर्णतखुत्तो। सेवं भंते!२त्ति (मत्र ८५७) ॥ ३५॥२॥ अपढमसमयकडजुम्मरएगिदियाण भंते ! कओ उववजंति?, एसो जहा पढमुद्देसो सोलसहिवि जुम्मेसु तहेव नेयो जाव कलियोगकलियोगत्ताए जाव अणंतखुत्तो । सेवं भंते! २त्ति ॥ ३५॥३॥ चरमसमयकाजुम्मरएगिदिया णं भंते ! कओहिंतो उवचजति ?, एवं जहेव पढमसमयउद्देसओ नवरं देवा न उचवज्जंति तेउलेस्सा न पुकिछ जति, सेसं तहेव । सेवं भंते ! सेवं भंतेत्ति ॥ ३५॥४॥ अचरमसमयकडजुम्मरएगिदिया णं भंते ! कओ| | उपवर्जति जहा अपढमसमयउद्देसो तहेव निरवसेसो भाणियो । सेवं भंते ! २त्ति ॥ ३५॥५॥ पढमसम| यकडजुम्मकडजुम्मएगिदिया णं भंते ! कओहिंतो उववजति !, जहा पढमसमयउद्देसओ तहेव निरवसेसं । | सेवं भंते! २त्ति जाव विहरह ॥ ३६॥ पढमअपढमसमयकडजुम्म २ एगिदिया णं भंते ! कओ उजव-|| ~ 1939~ Page #1941 -------------------------------------------------------------------------- ________________ आगम (०५) “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [३५], वर्ग [-], अंतर् शतक [१], उद्देशक [२-११], मूलं [८५७-८५८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या- 8 जंति? जहा पढमसमयउद्देसो तहेव भाणियो । सेवं भंते ! २ति ॥ ३५७ || पढमचरमसमयकडजुम्म २प्रज्ञप्तिः एगिंदिया णं भंते! कओ उववज्जंति?, जहा चरमुद्देसओ तहेव निरवसेसं । सेवं भंते । २ति ॥ ३५८ ॥ अभयदेवीपदम अचरमसमयकडजुम्म २एगिंदिया णं भंते! कओ उबव० ?, जदा बीओ उद्देसओ तहेब निरवसेसं । या वृत्तिः २ सेवं भंते! २ति जाव विहरद्द || ३५१९ ॥ चरमरसमयकडजुम्म २ए गिंदिया णं भंते! कओ उवव० ?, जहा चउत्थो उद्देसओ तहेब ? सेवं भंते सेवं भंते! त्ति ॥ ३५॥१०॥ चरमअचरमसमयकडजुम्म २एगिंदिया णं भंते । कओ उबव०१, जहा पदमसमयउद्देसओ तहेव निरवसेसं । सेवं भंते । २ जाव विहरति ॥ ३५|११|| एवं एए एकारस उद्देगा, पदमो ततिओ पंचमओ य सरिसगमा सेसा अट्ट सरिसगमगा, नवरं चत्थे छडे अट्टमे दसमे य देवा न उबवजंति तेउलेस्सा नत्थि ||३५|| (सूत्रं ८५८) । पढमं एगिंदियमहाजुम्मस सम्मत्तं ॥१॥ ॥ ९६८ ॥ * 'पढमसमयकडजुम्म २एगिंदिय'त्ति, एकेन्द्रियत्वेनोत्पत्तौ प्रथमः समयो येषां ते तथा ते च ते कृतयुग्मकृतयुग्माश्चेति प्रथमसमयकृत युग्मकृतयुग्मास्ते च ते एकेन्द्रियाश्चेति समासोऽतस्ते 'सोलसखुत्तो 'ति पोडशकृत्वः -पूर्वो| क्तान् पोडश राशिभेदानाश्रित्येत्यर्थः, 'नाणत्ताई'ति पूर्वोक्तस्य विलक्षगत्वस्थानानि, ये पूर्वोक्ता भावास्ते केचित् प्रथमसमयोत्पन्नानां न संभवन्तीति कृत्वा, तत्रावगाहनाद्यो देशके वादरवनस्पत्यपेक्षया महत्युक्ताऽभूत् इह तु प्रथमसमयोत्प| नत्वेन साऽस्पेति नानात्वम्, एवमन्यान्यपि स्वधियोद्यानीति ॥ पंचत्रिंशे शते द्वितीयः ॥ ३५२ ॥ तृतीयोदेश के तु 'अपढमसमयकडजुम्म २ए गिंदिय'त्ति, इहाप्रथमः समयो येषामेकेन्द्रियत्वेनोत्पन्नानां व्यादयः समयाः, विग्रहश्च Ja Education International For Parts Only ~1940~ ३५ शतके उद्दे प्रथमसमयायेके न्द्रियाः सू ८५७-८५८ ॥ ९६८ ॥ Page #1942 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३५], वर्ग [-], अंतर्-शतक [१], उद्देशक [२-११], मूलं [८५७-८५८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: AACHARGACASACSC | पूर्ववत्, एते च यथा सामान्येनैकेन्द्रियास्त या भवन्तीत्यत एवो कम्-'एसो जहा पदमुद्देसो'इत्यादीति ॥ चतुर्थे तु'चरमसमयकडजुम्मरएगिदिय'त्ति, इह चरमसमयशब्देनैकेन्द्रियाणां मरणसमयो विवक्षितः स च परभवायुषः प्रथमसमय एव तत्र च वर्तमानाश्चरमसमयाः सङ्ख्यया च कृतयुग्मकृतयुग्मा ये एकेन्द्रियास्ते तथा 'एवं जहा पढमसम| यउद्देसओ'त्ति यथा प्रथमसमय एकेन्द्रियोद्देशकस्तथा चरमसमयएकेन्द्रियोदेशकोऽपि याच्या, तत्र हि औधिकोदे|शकापेक्षया दश नानात्वान्युक्तानि इहापि तानि तथैव समानस्वरूपत्वात्, प्रथमसमयचरमसमयानां यः पुनरिह विशेपस्त दर्शयितुमाह-'नवरं देवा न उववजंती'त्यादि, देवोत्पादेनैवैकेन्द्रियेषु तेजोलेश्या भवति न चेह देवोत्पादः सम्भवतीति तेजोलेश्या एकेन्द्रिया न पृच्छयन्त इति ॥ ३५१४ ॥ पंचमे तु-'अचरमसमयकडजुम्मरएगिदिय'त्ति | न विद्यते चरमसमय उक्तलक्षणो येषां तेऽचरमसमयास्ते च ते कृतयुग्मकृतयुग्मैकेन्द्रियाश्चेति समासः ॥५॥ षष्ठे तु-'पढमपढमसमयकडजुम्मरएगिदिय'त्ति, एकेन्द्रियोत्पादस्य प्रथमसमययोगाचे प्रथमाः प्रथमश्च समय: कृतयुग्मकृतयुग्मत्वानुभूतेर्येषामेकेन्द्रियाणां ते प्रथमप्रथमसमयकृतयुग्मकृतयुग्मकेन्द्रियाः ॥६॥ सप्तमे तु-'पढमअपढमसमयकडजुम्मरएगिदिय'त्ति, प्रथमास्तथैव येऽप्रथमश्च समयः कृतयुग्मकृतयुग्मत्वानुभूतेर्येषामे के न्द्रियाणां ते प्रधमाप्रथमसमयकृतयुग्मकृतयुग्मैकेन्द्रियाः, इह चैकेन्द्रियत्वोसादप्रथमसनयवर्तित्वे तेषां यद्विवक्षितसयानुभूतेरप्रथ४ मसमयवर्तित्वं तत्माग्भवसम्बन्धिनी तामाश्रित्येत्यवसेयम् , एवमुत्तरत्रापीति ॥ अष्टमे तु-'पढमचरमसमयकड जुम्मरएगिदिय'त्ति, प्रथमाश्च ते विवक्षितसङ्ख्यानुभूतेः प्रथमसमयवर्तित्वात् चरमसमयाश्च-मरणसमयवर्तिनः परि ~ 1941~ Page #1943 -------------------------------------------------------------------------- ________________ आगम (०५) “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [३५], वर्ग [-], अंतर् शतक [१], उद्देशक [२-११], मूलं [८५७-८५८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या- शास्था इति प्रथमचरमसमयास्ते च ते कृतयुग्मकृतयुग्मै केन्द्रियाश्चेति विग्रहः ॥ ८ ॥ नवमे तु 'पढमअचरमसम- 4 प्रज्ञप्तिः पकडजुम्म २एगिंदिय'ति, प्रथमास्तथैव अचरमसमयास्त्वे केन्द्रियोत्पादापेक्षया प्रथमसमयवर्त्तिन इह विवक्षिताश्चरमअभयदेवी है त्वनिषेधस्य तेषु विद्यमानत्वात्, अन्यथा हि द्वितीयोदेशको कानामवगाहनादीनां यदिह समत्वमुक्तं तन्न स्यात् ततः या वृत्तिः २ कर्म्मधारयः, शेषं तु तथैव ॥ ९ ॥ दशमे तु 'चरमर समय कडजुम्म २एगिंदिय'त्ति, चरमाश्च ते विवक्षितसङ्ख्या॥ ९६९ ॥ ५ नुभूतेश्वरमसमयवर्त्तित्वात् चरमसमयाश्च प्रागुक्तस्वरूपा इति चरमचरमसमयाः शेषं प्राग्वत् ॥ १० ॥ एकादशे तु'चरमसमयकडजुम्म २एगिंदिय'त्ति, घरमास्तथैव अचरमसमयाश्च प्रागुक्तयुक्तेरेकेन्द्रियोत्पादापेक्षया प्रथमसमयविर्त्तिनो ये ते चरमाचरमसमयास्ते च ते कृतयुग्मकृतयुग्मै केन्द्रियाश्चेति विग्रहः, उद्देशकानां स्वरूपनिर्धारणायाह- 'पढमो तइओ पंचमो य सरिसगमय'त्ति, कथम्?, यतः प्रथमापेक्षया द्वितीये यानि नानात्वान्यवगाहनादीनि दश भवन्ति नान्येष्विति, 'सेसा अट्ट सरिसगमगत्ति, द्वितीयचतुर्थषष्ठादयः परस्परेण सदृशगमाः- पूर्वोक्तेभ्यो विलक्षणगमाद्वितीयसमानगमा इत्यर्थः, विशेषं त्वाह- 'नवरं चउत्थे' इत्यादि । कृष्णलेश्याशते कण्ह लेस्सकड जुम्मे र एगिंदिया णं भंते! कओ उबवजंति ?, गोयमा ! उबवाओ तहेव एवं जहा ओहिउद्देसए नवरं इमं नाणसं ते णं भंते! जीवा कण्हलेस्सा ?, हंता कण्हलेस्सा, ते णं भंते ! कण्हलेस्सकडजुम्म २एगिंदियेति कालओ केवचिरं होइ ?, गोयमा ! जहनेणं एक्कं समयं उक्कोसेणं अंतोमुहुत्तं, एवं ठितीएवि, सेसं तहेव जाव अनंतखुत्तो, एवं सोलसवि जुम्मा भाणियन्त्रा । सेवं भंते! २ति ॥२१॥ पढमसमय Eucation Internation अत्र ३५ - शतके प्रथमं अन्तरशतकं (स- उद्देशका:) परिसमाप्तं अथ ३५ शतके २-१२- अन्तरशतकानि (स- उद्देशका:) आरब्धानि For Pasta Use Only ~ 1942 ~ ३५ शतके उद्दे. ११-१२ कृष्णलेइयैकेन्द्रियादि सू ८५९ ॥ ९६९ ॥ Page #1944 -------------------------------------------------------------------------- ________________ आगम (०५) “भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३५], वर्ग [-], अंतर्-शतक [२-१२], उद्देशक [१-११], मूलं [८५९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: SHAKADCOMCACASCALCDS* है कण्हलेस्सकडजुम्मरएगिदिया णं भंते ! कओ उवव०१, जहा पढमसमयउद्देसओ नवरं ते णं भंते! जीवा कण्हलेस्सा, हंता कण्हलेस्सा, सेसं तं चेव । सेवं भंते सेवं भंते ! ति ॥२२॥ एवं जहा ओहियसए ४ एकारस उद्देसगा भणिया तहा कण्हलेस्ससएवि एक्कारस उद्देसगा भाणियवा, पढमो तइओ पंचमो य सरि-3 | सगमा सेसा अट्ठवि सरिसगमा नवरं चउत्थछट्टअट्ठमदसमेसु उववाओ नस्थि देवस्स । सेवं भंते ! २त्ति । ॥३५ सए बितियं एगिदियमहाजुम्मसयं सम्मत्तं ॥ एवं नीललेस्सेहिदि सयं कण्हलेस्ससयसरिसं ४ एकारस उद्देसगा तहेव । सेवं भंते! २॥ ततियं एगिदियमहाजुम्मसयं सम्मत्तं ॥ एवं काउलेस्सेहिदि सयं कण्हलेस्ससयसरिसं । सेवं भंते! २त्ति ॥ चउत्थं एगिदियमहाजुम्मसयं ॥ भवसिद्धियकजुम्मरएगिदिया ण भंते! कओ उवव०१, जहा ओहियसयं तहेब नवरं एकारसमुवि उद्देसएसु, अह भंते ! सबपाणा |जाव सषसत्ता भवसिद्धियकडजुम्मरएगिदियत्ताए उववन्नपुवा?, गोयमा! णो इणढे समढे, सेसं तहेव । सेवं भंते! २त्ति ॥ पंचम एगिदियमहाजुम्मसयं सम्मत्तं ॥५॥ कण्हलेस्सभवसिद्धियकडजुम्मरएगिदिया णं भंते! कओहिंतो उवव०१, एवं कण्हलेस्सभवसिद्धियएगिदिएहिवि सयं वितियसयकण्हलेस्ससरिस भाणियत्वं । सेवं भंते! सेवं भंते! ति ॥ उ8 एगिदियमहाजुम्मसयं सम्मत्तं ॥६॥ एवं नीललेस्सभवसिद्धियएगिदियएहिवि सयं । सेवं भंते! सेवं भंते! त्ति ॥ सत्तमं एगिदियमहाजुम्मसयं सम्मत्तं ॥ ७॥ एवं काउलेस्सभवसिद्धियएगिदिएहिवि तहेव एकारसउद्देसगसंजुत्तं सयं, एवं एयाणि चत्तारि भवसिद्धि ~ 1943~ Page #1945 -------------------------------------------------------------------------- ________________ आगम (०५) “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [३५], वर्ग [-], अंतर् शतक [२-१२], उद्देशक [१-११], मूलं [ ८५९ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञसिः अभयदेवीया वृत्तिः २) ॥ ९७० ॥ याणि सयाणि, चउसुवि सरसु सवपाणा जाव जवबन्ना ?, नो दगडे समढे । सेवं भंते! सेवं भंते! ति ॥ | अट्टमं एर्गिदियमहाजुम्मसयं सम्मत्तं ||८||जहा भवसिद्धिएहिं चत्तारि सपाईं भणियाई एवं अभवसिद्धिएहिवि | चत्तारि सयाणि लेस्सासंजुत्ताणि भाणियवाणि, सधे पाणा तहेब नो इणट्ठे समट्ठे, एवं एयाई बारस एगि दियमहाजुम्मसयाई भवंति । सेवं भंते! सेवं भंते! ति ॥ पंचतीसह सर्व सम्मत्तं ॥ ३५॥ सूत्रं ८५९ ) ॥ 'जत्रेणं एवं समयं त्ति जघन्यत एकसमयानन्तरं सङ्ख्यान्तरं भवतीत्यत एकं समयं कृष्णलेश्य कृतयुग्मकृतयुग्मैकेन्द्रिया भवन्तीति । ' एवं ठिईवित्ति कृष्णलेश्यावतां स्थितिः कृष्णलेश्या कालवदवसेयेत्यर्थ इति ॥ पञ्चत्रिंशं शतं वृत्तितः समाप्तम् ॥ ३५ ॥ व्याख्या शतस्यास्य कृता सकष्टं, टीकाऽल्पिका येन न चास्ति चूर्णिः । मन्देकनेत्रो वत पश्यताद्वा, दृश्यान्यकष्टं | कथमुद्यतोऽपि ॥ १ ॥ पञ्चत्रिंशे शते सङ्ख्यापदैरे केन्द्रियाः प्ररूपिताः, पटूत्रिंशे तु तैरेव द्वीन्द्रियाः प्ररूप्यन्त इत्येवं सम्बन्धस्यास्येदमादिसूत्रम् - कडजुम्म खेदिया णं भंते! कओ उबवजंति ?, उववाओ जहा बकंतीए, परिमाणं सोलस वा संखेज्जा वा उवव० असंखेला वा उबव०, अवहारो जहा उप्पलुद्देसए, ओगाहणा जहस्रेणं अंगुलस्त असंखेज भागं उक्कोसेणं वारस जोयणाई, एवं जहा एर्गिदियमहाजुम्माणं पढमुद्देसए तहेव नवरं तिनि लेस्साओ देवा अत्र ३५-शतके २-११ अन्तरशतकानि (स-उद्देशकाः) परिसमाप्तानि For Parts Only अथ षट्त्रिंशत् शतकं आरभ्यते अथ ३६ शतके १-१२ अन्तरशतकानि ( स उद्देशका १-११) आरब्धा: ~ 1944~ ३५ शतके उदे. ११-१२ कृष्णलेश्यैकेन्द्रियादि सू ८५९ ॥ ९७० ॥ Page #1946 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३६], वर्ग [-], अंतर्-शतक [१-१२], उद्देशक [१-११], मूलं [८६०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: न उवव० सम्मदिही वा मिच्छविट्ठी वा नो सम्मामिच्छादिट्ठी नाणी वा अन्नाणी वा नो मणयोगी वय योगी वा कायजोगी वा, ते णं भंते! कडजुम्मश्दिया कालओ केव०१, गोयमा! जहन्नेणं एक समय टाउकोसेणं संखेनं कालं ठिती जहन्नेणं एक समयं उकोसेणं बारस संबच्छराई, आहारो नियम छडिसितिन्नि। समुग्धाया सेसं तहेव जाव अणंतखुत्तो, एवं सोलससुवि जुम्मेसु । सेवं भंते ! २त्ति ॥ दियमहाजुम्मसए| | पढमो उद्देसओ सम्मतो ॥ ३६॥१॥ पढमसमयकडम्मर दिया णं भंते! कओ उवय.?, एवं जहा एगि-18 | दियमहाजुम्माणं पढमसमयउद्देसए दस नाणत्ताई ताई चेव दस इहवि, एक्कारसम इमं नाण-त्रो मणयोगीWनो वइयोगी काययोगी सेसं जहा दियाणं चेव पदमुद्देसए । सेवं भंते ! २त्ति ॥ एवं एएवि जहा एगिदि-|| | यमहाजुम्मेसु एकारस उद्देसगा तहेव भाणियबा नवरं चउत्थछटुंअट्टमदसमेसु सम्मत्तनाणाणि न भवंति. 31 जहेब एगिदिएसु पढमो तइओ पंचमो य एकगमा सेसा अट्ट एकगमा । पढम बेइंदियमहाजुम्मसयं सम्मत *॥१॥ कण्हलेस्सकडजुम्मश्वेइंदिया णं भंते! कओ उववति', एवं चेव कण्हलेस्सेसुधि एकारसउद्दे| सगसंजुत्तं सयं, नवरं लेस्सा संचिट्टणा ठिती जहा एगिदियकण्हलेस्साणं ॥ बितियं दियसयं सम्मत्तं ॥२॥ एवं नीललेस्सेहिदि सयं । ततियं सयं सम्मत्तं ॥३॥ एवं काउलेस्सेहिवि, सय ४ सम्मत्तं ॥ भवसिद्धियकड*जुम्मरपेइंदिया णं भंते!, एवं भवसिद्धियसपावि चत्तारि तेणेव पुर्वगमएणं नेयवा नवरं सवे पाणा० णो तिणहे समढे, सेसं तहेव ओहियसयाणि चत्तारि। सेवं भंते सेवं भंते!त्ति ॥ छत्तीसमसए अहम सवं सम्मत्तं ~ 1945~ Page #1947 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३६,३७-३९], वर्ग [-], अंतर्-शतक [१-१२], उद्देशक [१-११], मूलं [८६०,८६१-८६३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या जहा भवसिद्धियसयाणि चत्तारि एवं अभवसिद्धियसयाणि चत्तारिभाणियवाणि नवरं सम्मत्तनाणाणि ३६-३९ प्रज्ञप्तिःनस्थि, सेसं तं चेच, एवं एयाणि यारस बेइंद्रियमहाजुम्मसयाणि भवंति । सेवं भंते! सेवं भंते! ति ॥ शतानि सू. ४| बंदियमहाजुम्मसया सम्मत्ता ॥ १२॥ (सूत्रं ८६०)॥ छत्तीसतिम सपं सम्मसं ॥३६॥ X८६०-८६३ या वृत्तिः२ है। कडजुम्मरतेंदिया णं भंते। कओ उववजंति?, एवं तेइंदिएसुवि वारस सया कायचा बेइंदियसयस॥९७१॥ रिसा नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेजहभागं उकोसेणं तिन्नि गाउयाई, ठिती जहन्नण एक समयं उक्कोसेणं एकूणवनं राईदियाई सेसं तहेव । सेवं भंते! सेवं भंते ! त्ति (सूत्रं ८६१) । तेंदियमहा| जुम्मसया सम्मत्ता ॥ १२॥ सत्ततीसइम सयं सम्मत्तं ॥ ३७॥ चाउरिदिएहिवि एवं चेव वारस सया कायचा नवरं ओगाहणा जहनेणं अंगुलस्स असंखेज्जाभार्ग उक्कोसेणं चत्तारि गाउयाई ठिती जहन्नेणं एक समयं उक्कोसेणं छम्मासा सेसं जहा बेदियाणं। सेवं भंते!२त्ति।। ४ (सूत्रं ८५२)॥ चउरिदियमहाजुम्मसया सम्मत्ता ॥ १२॥ अहतीसइमं सयं सम्मत्तं ॥ ३८॥ कहजुम्मरअसन्निपंचिदिया णं भंते ! को उवव. जहा वेन्दियाणं तहेव असन्निसुविचारस सया 8|कायचा नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेनइभार्ग उकोसेणं जोयणसहस्सं संचिट्ठणा जहनेणं एवं समयं उकोसेणं पुषकोडीपुहत्तं ठिती जहन्नेणं एक समयं उकोसेणं पुचकोडी सेसं जहा बंदियाणं । सेवं भंते। ॥९७१॥ ॥२ति ॥ असनीपंचिदियमहाजुम्मसया सम्मत्ता ॥ १२॥ एगणयालीसइम सयं सम्मत्तं (सूत्रं ८६३) ॥ ३९॥ FaPramamyam uncom अत्र ३६-शतके १-१२-अन्तरशतकानि (स-उद्देशका: १-११) परिसमाप्ता: अथ ३७-३९ शतके १-१२-अन्तरशतकानि (स-उद्देशका: १-११) आरब्धा: एवं परिसमाप्ता: ~ 1946~ Page #1948 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [४०], वर्ग -], अंतर्-शतक [१], उद्देशक [१-११], मूलं [८६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: 'कडजुम्मरबेन्दिया णमित्यादि, 'जहन्नेणं एक समय'ति समयानन्तरं सत्यान्तरभावात् , एवं स्थितिरपि । |इतः सर्व सूत्रसिद्धमाशास्त्रपरिसमाप्तेः, नवरं चत्वारिंशे शते___ कडजुम्मरसन्निपंचिंदिया णं भंते ! कओ उवघजन्ति ?, उववाओ चउसुवि गईसु, संखेजवासाउयअसंखेजवासाउयपजत्तअपजत्तएसु य न कओवि पडिसेहो जाव अणुत्तरविमाणत्ति, परिमाणं अवहारो ओगाहणा य जहा असन्निपंचिंदियाणं वेयणिजवजाणं सत्तहं पगडीणं बंधगा वा अबंधगा वा वेयणिज्जस्स बंधगा नो अबंधगा मोहणिज्जस्स वेदगा वा अवेदगा वा सेसाणं सत्तण्हवि वेदगा नो अवेयगा सायावेयगा वा असायावेयगा वा मोहणिजस्स उदई वा अणुदई वा सेसाणं सत्तण्हवि उदयी नो अणुदई नामस्स गोयस्स य उदीरगा नो अणुदीरगा सेसाणं छपहवि उदीरगा वा अणुदीरगा वा कण्हलेस्सा वा जाव सुकलेस्सा वा सम्मदिही वा मिच्छादिही वा सम्मामिच्छादिट्ठी वा णाणी वा अन्नाणी वा मणजो० वइजो० कायजो० उवओगो वन्नमादी उस्सासगा वा नीसासगा वा आहारगा य जहा एगिदियाणं | विरया य अविरया य विरयाविरयारसकिरिया नो अकिरिया । ते णं भंते! जीवा किं सत्तविहवंधगा अट्ठबिहबंधगा वा छविहवंधगा चा एगविहबंधगावा, गोयमा सत्तविहबंधगा वा जाव एगविहवंधगा वा, ते णं भंते ! जीवा किं आहारसन्नोवउत्ता जाव परिग्गहसनोवउत्ता वा नोसन्नोवउत्ता वा?, गोयमा! आहारसन्नोवउत्ता दि जाव नोसरोवत्ता वा सपत्थ पुच्छा भाणियषा कोहकसायी वा जाच लोभकसायी वा अकसायी वा COCCASISAMANS. अथ ४०-शतके प्रथम-अन्तरशतकं (स-उद्देशका: १-११) आरब्धं ~ 1947~ Page #1949 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [४०], वर्ग -], अंतर्-शतक [१], उद्देशक [१-११], मूलं [८६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या-रड्या इत्थीवेदगा वा पुरिसवेदगा वा नपुंसगवेदगा वा अवेदगा वा इथिवेदवंधगा वा पुरिसवेदबंधगा वा नपुंस- ४० शतके प्रज्ञप्ति: गवेदबंधगा या अपंधगा चा, सन्नी नो असन्नी सइंदिया नो अणिदिया संचिट्ठणा जहनेणं एक समयं उको-IX| संज्ञिपञ्चेअभयदेवी- || सेणं सागरोपमसयपुद्धत्तं सातिरेगं आहारो तहेव जाब नियम छद्दिसिं ठिती जहन्नेणं एक समयं कोसेणं | न्द्रियाः या वृत्तिः२ तेत्तीसं सागरोषमाई छ समुग्घाया आदिल्लगा मारणंतियसमुग्घाएणं समोहयाचि मरति असमोहयावि | | सू०८६४ ॥९७२ ॥ मरति, उवट्टणा जहेव उववाओ न कत्थइ पडिसेहो जाव अणुत्तरविमाणत्ति, अह भंते! सबपाणा जाव |अणतखुत्तो, एवं सोलसुवि जुम्मेसु भाणिय जाव अणंतखुत्तो, नवरं परिमाणं जहा येईदियाण सेसं तहेव । सेवं भंते ! २त्ति ॥४०॥१॥ पढमसमयकडजुम्मरसन्निपंचिंदिया णं भंते! कओ उववजन्ति ?, उववाओ परिमाणं आहारो जहा एएसिं चेव पढमोदेसए ओगाहणा बंधो वेदो वेदणा उदयी पदीरगा य जहा बेन्दियाणं पढमसमयाणं तहेव कण्हलेस्सा वा जाव सुकलेस्सा बा, सेसं जहा वेन्दियाणं पढमसमइयाणं जाव अणं-टू तखुत्तो नवरं इत्धिवेदगा वा पुरिसवेदगा वा नपुंसगवेदगा वा सन्निको असन्नीणो सेसं तहेव एवं सोलसुवि जुम्मेसु परिमाणं तहेव सबं । सेवं भंते!२ त्ति ॥ ४०॥२॥ एवं एस्थवि एक्कारस उद्देसगा तहेव, पढमो तइओ पंचमो य सरिसगमा सेसा अट्टविसरिसगमा, चउत्थअट्ठमदसमेसु नस्थि विसेसो कायIE||बो। सेवं भंते ! २ति॥ (सूत्रं ८६४)॥४. सने पढमसनिपंचिंदियमहाजुम्मस सम्मत्तं ।। ॥९७२।। ~ 1948~ Page #1950 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [४०], वर्ग [-], अंतर्-शतक [१], उद्देशक [१-११], मूलं [८६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: 'वेयणिजवजाणं सत्ताहं पगडीणं बन्धगा वा अबन्धगा वत्ति, इह वेदनीयस्य बन्धविधि विशेषेण वक्ष्यतीतिकृत्वा वेदनीयवर्जानामित्युक्त, तत्र चोपशान्तमोहादयः सप्तानामबन्धका एव शेषास्तु यथासम्भवं बन्धका भवन्तीति यणिज्जस्स बन्धगा नो अबन्धग'त्ति, केवलित्वादारात्सर्वेऽपि सन्ज्ञिपञ्चेन्द्रियास्ते च वेदनीयस्य बन्धका एव नाबन्धकाः 'मोहणिजस्स चेयगा वा अधेयगा वत्ति मोहनीयस्य वेदकाः सूक्ष्मसम्परायान्ताः, अवेदकास्तूपशान्तमोहादयः, 'ससाणं सत्तण्हवि वेयगा नो अवेयगत्ति ये किलोपशान्तमोहादयः सज्ञिपञ्चेन्द्रियास्ते सप्तानामपि वेदका नो 51 अवेदकाः, केवलिन एव चतसृणां वेदका भवन्ति ते चेन्द्रियव्यापारातीतत्वेन न पंचेन्द्रिया इति । 'सायावेयगा वा असायावेषगा वत्ति, सज्ञिपञ्चेन्द्रियाणामेवस्वरूपत्वात् , 'मोहणिजस्स उदई वा अणुदई वत्ति, तत्र सूक्ष्मसम्परायान्ता मोहनीयस्योदयिनः उपशान्तमोहादयस्त्वनुदयिनः 'सेसाणं सत्तण्हवी'त्यादि, प्राग्वत् , नवरं वेदकत्वमनुक्रमेणोदीरणाकरणेन चोदयागतानामनुभवनम् उदयस्त्वनुक्रमागतानामिति । 'नामगोयस्स उदीरगा नो अणुदीरगत्ति, नामगोत्रयोरकषायान्ताः सज्ञिपश्चेन्द्रियाः सर्वेऽप्युदीरकाः, 'सेसाणं छपहवि उदीरगा वा अणुदीरगा 'त्ति शेषाणां षण्णामपि यथासम्भवमुदीरकाश्चानुदीरकाश्च यतोऽयमुदीरणाविधिः प्रमत्तानां सामान्येनाष्टानां, आवलिकावशेषायुष्कास्तु त एवायुर्वर्जसप्तानामुदीरकाः, अप्रमत्तादयस्तु चत्वारो वेदनीयायुर्वर्जाना पण्णां, तथा सूक्ष्म-18 सम्पराया आवलिकायां स्वाद्धायाः शेषायां मोहनीयवेदनीयायुर्वर्जानां पञ्चानामपि, उपशान्तमोहास्तूक्तरूपाणां पञ्चानामेव क्षीणकषायाः पुनः स्वाद्धाया आवलिकायां शेषायां नामगोत्रयोरेव सयोगिनोऽप्येतयोरेव अयोगिनस्त्वनु ~ 1949~ Page #1951 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [४०], वर्ग -], अंतर्-शतक [१], उद्देशक [१-११], मूलं [८६४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: * * या वृत्तिनावर दीरका एवेति । 'संचिट्ठणा जहन्नेणं एक समयंति, कृतयुग्मकृतयुग्मसक्षिपश्चेन्द्रियाणां जघन्येनावस्थितिरेक समयंदा ४० शतके व्याख्याT V समयानन्तरं समयान्तरसद्भावात् , 'उकोसेणं सागरोबमसयपुष्टुत्तं साइरेग'ति यत इतः परं सम्ज्ञिपश्चेन्द्रिया न सू.८६५ अभयदेवी-15 भवन्त्येवेति, 'छ समुग्घाया आइल्लग'त्ति सज्ञिपश्चेन्द्रियाणामाद्याः पडेव समुद्घाता भवन्ति सप्तमस्तु केवलि-13 नामेव ते चानिन्द्रिया इति ॥ कृष्णलेझ्याशते॥९७३॥ कण्हलेस्सकडम्मरसन्निपंचिंदिया भंते! कओ उपव०१, तहेव जहा पतमुहेसओ सन्नीणं, नवरं है बन्धो वेओ उदयी उदीरणा लेस्सा बन्धगसन्ना कसायवेदबंधगा य एयाणि जहा बंदियाणं, कण्हलेस्साणं वेदो तिविही अवेदगा नस्थि संचिट्ठणा जहन्नेणं एकं समयं उक्कोसेणं तेत्तीसं सागरोचमाइं अंतोमुष्टुत्तमभहियाई एवं ठितीएवि नवरं ठितीए अंतोमुटुत्तमन्भहियाई न भन्नंति सेसं जहा एएर्सि चेव पढमे उद्देसए जाव अणं५ तखुत्तो । एवं सोलससुवि जुम्मेसु । सेवं भंते! सेवं भंते! त्ति ॥ पढमसमयकण्हलेस्सकडजुम्मरसन्निपंहै चिंदिया णं भंते! कओ उववजन्ति ?, जहा सन्निपचिंदियपढमसमयउद्देसए तहेव निरवसेसं नवरं ते णं भंते! जीवा कण्हलेस्सा?, हंता कण्हलेस्सा सेसं तं चेव, एवं सोलसमुवि जुम्मेसु । सेवं भंते। सेवं भंते! त्ति ॥ एवं एएवि एकारसवि उद्देसगा कपहले स्ससए, पढमततियपंचमा सरिसगमा सेसा अट्ठवि एकगमा । सेवं भंते ! सेवं भंते ! ति॥ बितियं सयं सम्मत्तं ॥२॥ एवं नीललेस्सेसुवि सयं, नवरं संचिट्ठणा जहन्नेणं | ॥९७३॥ भएकं समयं उक्कोसेणं दस सागरोचमाई पलिओवमस्स असंखेजहभागमभहियाई, एवं ठितीए, एवं तिसु ACCE अथ ४०-शतके प्रथम-अन्तरशतकं (स-उद्देशका: १-११) परिसमाप्तं अथ ४०-शतके २-२१ अन्तरशतकानि (स-उद्देशका: १-११) आरब्धानि ~1950~ Page #1952 -------------------------------------------------------------------------- ________________ आगम (०५) “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः) शतक [४०], वर्ग [-], अंतर् शतक [२-२१], उद्देशक [१-११], मूलं [८६५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः उद्देसएस, सेसं तं चैव । सेवं भंते! सेवं भंते! ति ॥ तइयं सयं सम्मतं ॥ ३ ॥ एवं काउलेस्ससयपि, नवरं संविद्वणा जह० एवं समयं उक्कोसेणं तिन्नि सागरोवमाई पलिओवमस्स असंखेज्जइ भागमन्भहियाई, एवं ठितीएबि, एवं तिसुवि उद्देसएस, सेसं तं चैव । सेवं भंते! २ त्ति ४ ॥ उत्थं सयं ॥ एवं तेउलेस्सेसुवि सयं, नवरं संचिणा जह० एकं समयं उक्कोसेणं दो सागरोवमाई पछिओवमस्स असंखेज्जइ भागमन्महियाई एवं ठितीएवि नवरं नोसन्नोवउत्ता वा, एवं तिसुवि उद्देसएस सेसं तं चैव । सेवं भंते १२ ति ॥ पंचमं सयं ॥ ५ ॥ जहा तेउलेस्सासतं तहा पम्हलेस्सासपि नवरं संचिट्ठणा जहन्त्रेणं एवं समयं उक्कोसेणं दस सागरोवमाई अंतोमुहुत्तमम्भहियाई, एवं ठितीएवि, नवरं अंतोमुत्तं न भन्नति सेसं तं चेव, एवं एएस पंचसु ससु जहा कण्हलेस्सासए गमओ तहा नेयहो जाव अनंतखुत्तो । सेवं भंते ! २ति ॥ ४० छ सयं सम्मतं ॥ ६ ॥ सुकलेस्ससयं जहा ओहियसयं नवरं संचिगुणाठिती य जहा कण्हलेस्ससए सेसं तहेव जाव अणंतखुत्तो । सेवं भंते । २ ति । सत्तमं सर्प सम्मत्तं । भवसिद्धियकडजुम्म२सन्निपंचिंदिया णं भंते! कओ उववज्जन्ति ?, जहा पढमं सन्निसतं तहा णेयचं भवसिद्धियाभिलावेणं नवरं सवपाणा ?, णो तिणट्टे समहे, सेसं तहेब, सेवं भंते १२ ति ॥ अट्टमं सयं । कण्हलेस्स भवसिद्धीपकडजुम्म २सन्निपंचिंदिया णं भंते! कओ उचवजन्ति ?, एवं एएणं अभिलावेणं जहा ओहियकण्हलेस्ससयं । सेवं भंते । २ ति ॥ नवमं सयं ॥ एवं नीललेरसभवसिद्धीएवि सयं । सेवं भंते! २ ॥ दसमं सयं ॥ एवं जहा ओहियाणि संनिपचिंदियाणं सत्त समाणि Eucation International For Palsta Use Only ~1951~ Page #1953 -------------------------------------------------------------------------- ________________ आगम (०५) “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः) शतक [४०], वर्ग [-], अंतर् शतक [२-२१], उद्देशक [१-११] मूलं [ ८६५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः भणियाण एवं भवसिद्धीपहिवि सत्त सम्राणि कायद्याणि, नवरं सप्तसुवि सपसु सवपाणा जाव णो तिणट्टे समट्ठे, सेसं तं चैव । सेवं भंते ! २ ॥ भवसिद्धियसया सम्मन्ता ॥ चोदसमं सयं सम्मत्तं ॥ १४ ॥ अभवसिद्धियकडजुम्म २ सन्निपंचिदिया णं भंते! कओ उववज्जन्ति ?, उबवाओ तहेव अणुत्तरविमाणवज्जो परिमाणं अवहारो उच्चत्तं बंधो वेदो वेदणं उदओ उदीरणाय जहा कण्हलेस्ससए कण्हलेस्सा वा जाव सुक्कलेस्सा वा नो | सम्मदिट्ठी मिच्छादिट्ठी नो सम्मामिच्छादिट्ठी नो नाणी अन्नाणी एवं जहा कण्हलेस्ससए नवरं नो चिरया अविरया नो विरया२ संचिणा ठिती य जहा ओहिउद्देसए समुग्धाया आदिलगा पंच उषणा तहेव अणुत्तरविमाणवज्जं सङ्घपाणा णो तिणडे समट्ठे सेसं जहा कण्हलेस्ससए जाव अनंतखुत्तो, एवं सोलससुवि | जुम्मेसु । सेवं भंते! २ त्ति । पदमसमयअभवसिद्धियकडजुम्म २ सन्निपचिंदिया णं भंते । कओ उववज्जन्ति ?, जहा सन्नीणं पढमसमयउद्देसए तहेव नवरं सम्मतं सम्मामिच्छन्तं नाणं च सवत्थ नत्थि सेसं तहेव । सेवं भंते! २ ति ॥ एवं एत्थवि एक्कारस उद्देसगा कायदा पढमतइयपंचमा एकगमा सेसा अट्ठवि एकगमा । सेवं भंते! २ति ॥ पढमं अभवसिद्धियमहाजुम्मसयं सम्मत्तं ॥ चत्तालीसमसए पन्नरसमं सर्व सम्मतं ॥ ॥ ४०।१५ ॥ कण्हलेस अभवसिद्धियकडजुम्म २सन्निपंचिंदिया णं भंते! कओ उववज्जन्ति ?, जहा एएसिं चैव ओहियस तहा कण्हलेस्ससपि नवरं ते णं भंते! जीवा कण्हलेस्सा?, हंता कण्हलेस्सा, ठिती संचिणा य जहा कण्हलेस्सासए सेसं तं चैव । सेवं भंते! २त्ति ॥ वितियं अभवसिद्धियमहाजुम्मसयं ॥ व्याख्या प्रज्ञधिः अभयदेवीया वृत्तिः २४ ॥ ९७४ ॥ Ja Eucation Internationa For Park Use Only ~ 1952~ ४० शतके सू. ८६५ ॥ ९७४ ॥ Page #1954 -------------------------------------------------------------------------- ________________ आगम (०५) “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः) शतक [४०], वर्ग [-], अंतर् शतक [२-२१], उद्देशक [१-११], मूलं [८६५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः ॥ ४०-सते सोलसमं संमत्तं ॥ १६ ॥ एवं छहिवि लेस्साहि छ सया कायद्दा जहा कण्हलेस्ससयं नवरं | संचिणा ठिती य जहेब ओहियसए तहेब भाणियवा, नवरं सुकलेस्साए उक्कोसेणं एकतीसं सागरोवमाई अंतोमुत्तमम्भहियाई, ठिती एवं चैव नवरं अंतोमुहुत्तं नस्थि जहन्नगं तहेब सवत्थ सम्मत्तनाणाणि नत्थ विरई विरयाविरई अणुत्तरविमाणोवचत्ति एयाणि नत्थि, सहपाणा० णो तिणद्वे समट्ठे । सेवं भंते! सेवं भंतेति । एवं एयाणि सत्त अभवसिद्धियमहाजुम्मसया भवन्ति । सेवं भंते । सेवं भंतेत्ति ॥ एवं एयाणि एकवीसं सन्निमहाजुम्मस्याणि । सवाणिवि एक्कासीतिमहाजुम्मसया सम्मत्ता ॥ ( सूत्रं ८६५ ) । चत्तालीसतिमं सयं सम्मतं ॥ ४० ॥ 'उक्कोसेणं तेत्तीसं सागरोवमाई अंतोमुहुत्तमम्भहियाई ति इदं कृष्णलेश्यावस्थानं सप्तमपृथिव्युत्कृष्टस्थिति पूर्वभवपर्यन्तवर्त्तिनं च कृष्णलेश्यापरिणाममाश्रित्येति । नीललेश्याशते – 'उकोसेणं दस सागरोवमाई पलिओ मस्स असंखेज्जइ भागमम्भहियाई 'ति, पञ्चमपृथिव्या उपरितनप्रस्तदे दश सागरोपमाणि पल्योपमासङ्ख्येयभागाधिकान्यायुः | संभवन्ति, नीललेश्या च तत्र स्यादत उक्तम्- 'उकोसेणमित्यादि, यच्चेह प्राक्तनभवान्तिमान्तर्मुहूर्त्त तत्वल्योपमासवेयभागे प्रविष्टमिति न भेदेनोक्तं, एवमन्यत्रापि 'तिसु उद्देसएसु'त्ति प्रथमतृतीयपञ्चमेष्विति । कापोतले - श्याशते - 'उकोसेणं तिन्नि सागरोवमाई पलिओवमस्स असंखेज्जइ भागमन्महियाई'ति यदुक्तं तत्तृतीयपृ| थिव्या उपरितनप्रस्तटस्थितिमाश्रित्येति । तेजोलेश्याशते - 'दो सागरोवमाई' इत्यादि यदुक्तं तदीशान देवपरमायुरा Eucation International For Penal Use Only ~ 1953 ~ Page #1955 -------------------------------------------------------------------------- ________________ आगम (०५) “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [४०], वर्ग [-], अंतर् शतक [२-२१], उद्देशक [१-११] मूलं [ ८६५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञष्ठिः अभयदेवीया वृतिः २ ॥ ९७५ ॥ श्रित्येत्यवसेयं, पद्मलेश्याशते - 'उक्कोसेणं दस सागरोवमाई' इत्यादि तु यदुक्तं तद्ब्रह्मलोकदेवायुराश्रित्येति मन्तव्यं, तत्र हि पद्मलेश्यैतावच्चायुर्भवति, अन्तर्मुहूर्त्त च प्राक्तनभवाव सानवर्त्तीति, शुक्ललेश्याशते - 'संचिडणा ठिई य जहा कण्हलेस्ससए'ति त्रयस्त्रिंशत्सागरोपमाणि सान्तर्मुहर्त्तानि शुक्लेश्याऽवस्थानमित्यर्थः, एतच्च पूर्वभवान्त्यान्तर्मुहूर्त्तमनुत्त रायुश्चाश्रित्येत्यवसेयं स्थितिस्तु त्रयस्त्रिंशत्सागरोपमाणीति, 'नवरं सुकलेस्साए उक्कोसेणं एकतीसं सागरोवमाई अंतोमुहुत्तमम्भहियाई ति यदुक्तं तदुपरितनयैवेयकमाश्रित्येति मन्तव्यं, तत्र हि देवानामेतावदेवायुः शुक्ललेश्या च भवति, अभव्याश्चोत्कर्षतस्तत्रैव देवतयोत्पद्यन्ते न तु परतोऽपि, अन्तर्मुहूर्त्त च पूर्वभवावसानसम्बन्धीति । एकचत्वारिंशे शते - कइ णं भंते! रासीजुम्मा पन्नत्ता, गोयमा ! चत्तारि रासीजुम्मा पन्नत्ता, तंजहा - कडजुम्मे जाब कलियोगे, से केणट्टेणं भंते! एवं बुच्चइ चत्तारि रासीजुम्मा पन्नन्ता, तंजहा- जाव कलियोगे ?, गोयमा ! जेणं रासी चकरणं अवहारेणं अवहीरमाणे चउपञ्जवसिए सेतं रासीजुम्मकडजुम्मे, एवं जाव जेणं रासी चकरणं अवहारेणं एगपज्जवसिए सेत्तं रासीजुम्म कलियोगे, से तेणद्वेणं जाब कलियोगे । रासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववज्जन्ति ?, उववाओ जहा वक्कतीए, ते णं भंते । जीवा एगसमएणं केवइया उबवज्जन्ति ?, गोपमा ! चत्तारि वा अह वा वारस वा सोलस वा संखेज्जा वा असंखेजा वा उबव०, ते णं भंते! जीवा किं संतरं ववज्जन्ति निरंतरं उववज्जन्ति ?, गोधमा ! संतरंपि उववज्जन्ति निरंतरंपि उवनजंति, सं तरं ववज्रमाणा जहन्नेणं एवं समयं उक्कोसेणं असंखेजा समया अंतरं कट्टु उववज्जन्ति, निरंतरं उबवज्ज Education International For Parts Only ४१ शतके सू ८६७ ~ 1954 ~ ।। ९७५ ।। *** अत्र मूल-संपादने सूत्रक्रम सूचने एका स्खलना दृश्यते - सू. ८६६ स्थाने ८६७ मुद्रितं (यहां सूत्रक्रम ८६६ लिखना भूल गये है, सिधा ८६७ लिखा है अत्र ४० शतके २-२१ अन्तरशतकानि (स- उद्देशका: १-११) परिसमाप्तानि, तत्समाप्ते चत्वारिंशम् शतकं अपि समाप्तं अथ एकचत्वारिंशम् शतकं आरभ्यते Page #1956 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [४१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१-१९६], मूलं [८६७-८६८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: GACASSAGERSGAR माणा जहन्नेणं दो समया उक्कोसेणं असंखेज्जा समया अणुसमयं अविरहियं निरंतरं उववजन्ति, तेणे भंते! जीवा जंसमयं कडजुम्मा समयं तेयोगा समयं तेयोगा तंसमयं कडजुम्मा ?, णो तिणद्वे समढे, समयं कडजुम्मा समयं दावरजुम्मा जंसमयं दावरजुम्मा तंसमयं कडजुम्मा, नो तिण | समढे, जंसमयं कडजुम्मा तंसमयं कलियोगा जंसमयं कलियोगा तं समयं कडजुम्मा?, णो तिणद्वे समझे । ते णं भंते! जीवा कहिं उववजन्ति ?, गोयमा! से जहा नामए पवए पवमाणे एवं जहा उववायसए जाव नो परप्पयोगेणं उबवजन्ति । तेणं भंते! जीवा किं आयजसेणं उबवजन्ति आयअजसेणं उववजन्ति ?, गोयमा! नो आयजसेणं उवव० आयअजसेणं उववजन्ति, जइ आयअजसेणं उववजन्ति किं । आयजसं उबजीवंति आयअजसं उवजीवंति?, गोयमा! नो आयजसं उवजीवंति आयअजसं उवजीवंति, जइ आयअजसं उबजीवंति किं सलेस्सा अलेस्सा?, गोयमा! सलेस्सा नो अलेस्सा, जइ सलेस्सा किं सकिरिया अकिरिया ?, गोयमा! सकिरिया नो अकिरिया, जह सकिरिया तेणेव भवग्गहणेणं सिशंति जाव अंतं करेंति ?, णो तिणड्ढे समढे । रासीजुम्मकडजुम्मअसुरकुमारा णं भंते! कओ उववजन्ति ?, जहेव नेरतिया तहेव निरवसेसं एवं जाव पंचिंदियतिरिक्खजोणिया नवरं वणस्सइकाइया जाय असंखेज्जा वा अणंता वा उव० सेसं एवं चेव, मणुस्सावि एवं चेव जाव नो आयजसेणं उववजन्ति आयअजसेणं उवव०, जइ आयअजसेणं उबवजन्ति किं आयजसं उचजीवंति आयअजसं उबजीवति?, गोयमा! आयजसंपि | एकचत्वारिंशम् शतके १ से १९६ उदेशका: वर्तते तद् अन्तर्गत अत्र उद्देशक: १ आरब्ध: ~1955~ Page #1957 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [४१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१-१९६], मूलं [८६७-८६८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या- उवजीवंति आयअजसंपि उवजीवंति, जइ आयजसं उवजीवंति किं सलेस्सा अलेस्सा ?, गोयमा। |४|४१ शतके प्रज्ञप्तिःसलेस्साथि अलेस्सावि, जई अलेस्सा किं सकिरिया अकिरिया, गोयमा! नो सकिरिया अकि-IRTHER अभयदेवी-||रिया, जइ अकिरिया तेणेव भवग्गहणेणं सिज्झति जाच अंतं करेंति?, हेता सिझंति जाव अंतं करेन्ति.॥४ या वृत्तिः जइ सलेस्सा किं सकिरिया अकिरिया?, गोयमा! सकिरिया नो अकिरिया, जइ सकिरिया तेणेव भवग्ग॥९७६ हणणं सिझंति जाव अंतं करेन्ति?, गोयमा! अत्यगइया तेणेव भवग्रहणणं सिझंति जाच अंतं करेन्ति अत्गइया नो तेणेव भवग्गहणेणं सिझति जाव अंतं करेन्ति, जइ आपअजसं उवजीवंति किं सलेस्सा ४ है अलेस्सा?, गोयमा! सलेस्सा नो अलेस्सा, जइ सलेस्सा कि सकिरिया अकिरिया?, गोयमा! सकिरियाद नो अकिरिया, जह सकिरिया तेणेव भवग्गहणेवं सिझंति जाव अंतं करेंति?, नो इणढे समहे । वाणमं तरजोइसियथेमाणिया जहा नेरइया । सेवं भंते! सेवं भंते! त्ति ।। रासीजुम्मसए पढमो उद्देसओ॥४११॥8. तरासीजुम्मतेओयनेरइया णं भंते! को उववज्जति?, एवं चेव उद्देसओ भाणियहो नवरं परिमाणं तिन्नि वा सत्त वा एकारस वा पन्नरस वा संखेजा वा असंखेजा वा उवव. संतरं तहेव, ते णं भंते! जीवा समय तेयोगा तंसमयं कडजुम्मा समयं कडजुम्मा तंसमयं तेयोगा?, णो इणढे समझे, समयं तेयोया तंसमयं 8 दावरजुम्मा जंसमयं दावरजुम्मा तंसमयं तेयोया?, णो इणढे समढे, एवं कलियोगेणवि समं, सेसं तं च | जाव वेमाणिया नवरं उववाओ सबेर्सि जहा वकंतीए । सेवं भंते! सेवं भंते! ति ॥४२॥रासीजुम्म ACEBCACASS ... अत्र मूल-संपादने सूत्रक्रम-सूचने एका स्खलना दृश्यते- सू. ८६६ स्थाने ८६७ मुद्रितं (यहां सूत्रक्रम ८६६ लिखना भूल गये है, सिधा ८६७ लिखा है ४१ शतके १ से १९६ उदेशका: वर्तते तद् अन्तर्गत अत्र उद्देशक: १ समाप्त:, उद्देशक: २ आरब्ध: एवं समाप्त:, उद्देशक: ३ आरब्ध: ~1956~ Page #1958 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [४१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१-१९६], मूलं [८६७-८६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: *SHA-% KI दावरजुम्मनेरइया णं भंते ! कओ उववजन्ति?, एवं चेव उद्देसओ नवरं परिमाणं दो चा छ वा दस वा|| संखेजा वा असंखेजा था उववजंति संवेहो, ते णं भंते! जीवा जंसमयं दावरजुम्मा तंसमयं कडजुम्मा जं-110 8| समयं कडजुम्मा समयं दावरजुम्मा?, णो इणढे समढे, एवं तेयोएणवि समं, एवं कलियोगेणवि सम, सेसं|४ जहा पढमुद्देसए जाव चेमाणिया । सेवं भंते! २त्ति ॥४१॥३॥ रासीजुम्मकलिओगनेरइया णं भंते! कओ उववजति?, एवं चेव नवरं परिमाणं एको वा पंच वा नव वा तेरस वा संखेजा चा असंखेचा उवव जन्ति संवेहो, ते णं भंते! जीवा जंसमयं कलियोगा तंसमयं कडजुम्मा जंसमयं कडजुम्मा तंसमयं कलिदायोगा?, नो एणडे समझे, एवं तेयोएणवि समं, एवं दावरजुम्मेणवि समं, सेसं जहा पढमुद्देसए जाव चेमाणिया। सेवं भंते! २सि ॥४१॥४॥ कण्हलेस्सरासीजुम्मकडजुम्मनेरइया णं भंते! कओ ज्ववजन्ति ?, उववाओ जहा धुमप्पभाए सेसं जहा पढमुद्देसए, असुरकुमाराणं तहेव एवं जाव चाणमंतराणं मणुस्साणवि जहेव नेरइयाणं आयअजसं उवजीवंति अलेस्सा अकिरिया तेणेव भवग्गहणेणं सिझंति एवं न भाणियई सेसं जहा पढमुद्देसए । सेवं भंते! सेवं भंतेत्ति ॥४१॥५॥ कण्हलेस्सतेयोएहिवि एवं चेव उद्देसओ, सेवं । भंते!२त्ति ॥ ४६॥ कण्हलेस्सदावरजुम्मेहिं एवं चेव उद्देसओ । सेवं भंते!२त्ति ॥ ४१७॥ कण्हले-18 &स्सकलिओएहिवि एवं चेव उद्देसओ परिमाणं संवेहो य जहा ओहिएसु उद्देसएसु । सेवं भंते!२त्ति ॥४१॥८॥ जहा कण्हलेस्सेहिं एवं नीललेस्सेहिवि चत्तारि उद्देसगा भाणियबा निरवसेसा, नवरं नेरइयाणं उववाओ A4%AA ४१ शतके १ से १९६ उदेशका: वर्तते तद् अन्तर्गत अत्र उद्देशक: ३ समाप्त:, उद्देशक: ४ -७ आरब्ध: एवं समाप्त:, उद्देशक: ८ आरब्ध: ~1957~ Page #1959 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [४१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१-१९६], मूलं [८६७-८६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या जहा वालुयप्पभाए सेसं तं चेव । सेवं भंते! सेवं भंते! त्ति ॥४१॥१२॥ काउलेस्सेहिषि एवं व पत्तारि४१ शतके प्रज्ञप्तिः उद्देसगा कायवा नवरं नेरइयाण उववाओजहारयणप्पभाए, सेसं तं चेव । सेवं भंते ! सेवं भंते। ति ॥४१॥१६॥ सू ८६७ अभयदेवी- तेउलेस्सरासीजुम्मकडजुम्मअसुरकुमारा णं भंते! कओ उबवजन्ति, एवं चेव नवरं जेसु तेउलेस्सा अस्थि या वृत्ति | तेसुभाणिय, एवं एएवि कण्हलेस्सासरिसा चत्तारि उद्देसगा कायबा । सेवं भंते!२ ॥४१॥२०॥ एवं ॥९७७॥ पम्हलेस्साएवि चत्तारि उद्देसगा कायदा पंचिंदियतिरिक्खजोणियाणं मणुस्साणं वेमाणियाण य एएसि पम्हलेस्सा सेसाणं नत्थि । सेवं भंते ! २त्ति ॥४१२२४ ॥ जहा पम्हलेस्साए एवं सुकलेस्साएवि चत्तारि उद्देसगा कायचा नवरं मणुस्साणं गमओ जहा ओहिउद्देसएसु सेसं तं चेव, एवं एए छसु लेस्सासु चउवीस उसगा ओहिया चत्तारि, सधे ते अठ्ठावीसं उद्देसगा भवंति । सेवं भंते! २त्ति ॥ ४१२२८॥ भवसिद्धिय रासीजुम्मकडजुम्मनेरइया णं भंते! कओ उबव०? जहा ओहिया पहमगा चत्तारि उद्देसगा तहेव निरष-18 है सेसं एए चत्तारि उद्देसगा।सेवं भंते!२त्ति ॥४१॥३२॥ कण्हलेस्सभवसिद्धियरासीजुम्मकडजुम्मनेरइयाणं भंते! कओ उवव०१, जहा कण्हलेस्साए चत्तारि उद्देसगा भवंति तहा इमेवि भवसिद्धियकण्हलेस्सेहिवि चत्तारि ४ उद्देसगा कायवा ॥४१॥३६॥ एवं नीललेस्सभवसिद्धिएहिवि चत्तारि उद्देसगा कायद्या ॥४१॥४०॥ एवं है काउलेस्सेहिवि चत्तारि उद्देसगा ॥४१॥४४ ॥ तेउलेस्सेहिदि चत्सारि उद्देसगा ओहियसरिसा ॥४१॥४८॥ ॥ पम्हलेस्सेहिवि चत्तारि उद्देसगा ॥ ४१३५२॥ सुक्कलेस्सेहिवि चत्तारि पद्देसगा ओहियसरिसा, एवं एएवि ... अत्र मूल-संपादने सूत्रक्रम-सूचने एका स्खलना दृश्यते- सू. ८६६ स्थाने ८६७ मुद्रितं (यहां सूत्रक्रम ८६६ लिखना भूल गये है, सिधा ८६७ लिखा है ४१ शतके १ से १९६ उदेशका: वर्तते तद् अन्तर्गत अत्र उद्देशक: ८ समाप्त:, उद्देशका: ९ - ५२ आरब्धा: एवं समाप्ता:, उद्देशक: ५३ आरब्धा: ~1958~ Page #1960 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [४१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१-१९६], मूलं [८६७-८६८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: CASCCUCCESS भवसिद्धिएहिवि अट्ठावीसं उद्देसगा भवंति । सेवं भंते! सेवं भंते । ति॥४१३५६ ॥ अभवसिद्धियरासीजुम्म| कडजुम्मनेरइया णं को उबवजन्ति जहा पढमो उद्देसगो नवरं मणुस्सा नेरइया य सरिसा भाणियबा, सेसंटी तहेव । सेवं भंते!२। एवं चउसुषि जुम्मेसु चत्तारि उद्देसगा । कण्हलेस्सअभय सिद्धियरासीजुम्मकडजुम्मनेरड्या णं भंते ! कओ उववजंति, एवं चेव चत्तारि उद्देसगा, एवं नीललेस्सअभव. चत्तारि उद्देसगा काउलेस्सेहिवि चत्तारि उद्देसगा तेउलेस्सेहिवि चत्तारि उसगा पम्हलेस्सेहिवि चत्तारि उद्देसगा मुफलेस्सअभवसिद्धिएवि चत्तारि उद्देसगा, एवं एएसु अट्ठावीसाएवि अभवसिद्धियजसएम मणुस्सा नेरदयगमेणं नेयवा । सेवं भंते! २त्ति । एवं एएवि अट्ठावीस उद्देसगा ॥ ४१२८४ ॥ सम्मदिहीरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववर्जति ?, एवं जहा पढमो उद्देसओ एवं चउसुवि जुम्मेसु चत्तारि उद्देसगा भवसिद्धियसरिसा कायवा । सेवं भंते! २त्ति ॥ कण्हलेस्ससम्मदिट्ठीरासीजुम्म कडजुम्मनेरइया णं भंते! कओ उववजंति, एएवि कण्हलेस्ससरिसा चत्तारिवि उद्देसगा कायबा, एवं ६ सम्मदिट्ठीमुचि भवसिद्धियसरिसा अट्ठाधीसं उद्देसगा कायद्या । सेवं भंते ! सेवं भंतेत्ति जाव विहरइ ॥४१॥ ११२ ॥ मिच्छादिट्ठीरासीजुम्मकडजम्मनेरहया भंते! को जयजति ?, एवं एथवि मिच्छादिद्विअभिलावेणं अभवसिद्धियसरिसा अट्ठावीसं उद्देसगा कायबा । सेवं भंते ! सेवं भंतेत्ति ॥ ४१३१४०॥ कण्हपक्खियरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववजंति ?, एवं एत्थवि अभवसिद्धियसरिसा अट्ठावीसं करऊराहक ४१ शतके १ से १९६ उदेशका: वर्तते तद् अन्तर्गत अत्र उद्देशक: ५३ समाप्त:, उद्देशका: ५४ - १४० आरब्धा: एवं समाप्ता:, उद्देशक: १४१.. आरब्धा: ~ 1959~ Page #1961 -------------------------------------------------------------------------- ________________ आगम (०५) “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्ति:) शतक [४१], वर्ग [-], अंतर् शतक [-], उद्देशक [१-१९६], मूलं [ ८६७-८६८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीबा वृत्तिः २ ४ ॥ ९७८ ॥ उद्देसगा काया । सेवं भंते । २त्ति ॥ ४१।१६८ ॥ सुक्कपस्वियरा सीजुम्मकडजुम्मनेरया णं भंते! कओ उववजंति ?, एवं एत्थचि भवसिद्धियसरिसा अट्ठावीसं उद्देसमा भवंति एवं एए सधेवि छन्नयं उद्देसगसयं भवन्ति रासीजुम्मसमं ॥ ४१११९६ ।। जाप सुकलेस्सा सुकपक्खिपरासीजुम्मक लियोगवेमाणिया जाव जइ सकिरिया तेणेव भवग्गणेणं सिज्झति जाव अंत करेंति, गो इणट्ठे समट्ठे, सेवं भंते ! २त्ति । (सूत्रं ८६७ ) भगवं गोयमे समणं भगवं महावीरं तिक्खुत्तो आवाहिणपयाहिणं करेह २ त्ता वंदति नम॑सति वंदिता नमसित्ता एवं वयासी- एवमेयं भंते! तहमेयं भंते! अवितहमेयं भंते! असंदिद्धमेयं भंते । इच्छियमेयं भंते! पडिच्छियमेयं भंते! इच्छियपडिच्छियमेयं भंते! सबै णं एसमट्ठे जे णं तुज्झे वदहत्तिकट्टु, अपूतिवयणा खलु अरिहंता भंगवंतो, समणं भगवं महावीरं वंदति नम॑सति वंदित्ता नमसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरह || ( सूत्रं ८६८ ) रासीजुम्मसमं सम्मतं ॥ ४१ सतं । सवाए भगवईए अडतीसं सतं स्याणं १३८ उद्देसगाणं १९२५ ॥ ॥ इति श्रीमती भगवती समाप्ता ॥ 'रासम्म त युग्मशब्दो युगलवाचकोऽप्यस्त्यतोऽसाविह राशिशब्देन विशेष्यते ततो राशिरूपाणि युग्मानि न तु द्वितयरूपाणीति राशियुग्मानि, 'रासीजुम्मकडजुम्मनेरइय'त्ति राशियुग्मानां भेदभूतेन कृतयुग्मेन ये प्रमितास्ते राशियुग्मकृतयुग्मास्ते च ते नैरविकाश्चेति समासोऽतस्ते । 'अणुसमय मित्यादि, पदत्रयमेकार्थम् । 'आयजसेणं'ति आत्मनः सम्बन्धि यशो यशोहेतुत्वाद्यशः- संयमः आत्मयशस्तेन, 'आयजसं उवजीवंति'त्ति 'आत्मयशः' आत्मसंय Education Internation For Parts Only ४१ शतके १ से १९६ उदेशकाः वर्तते तद् अन्तर्गत अत्र उद्देशक: १४१.. समाप्तः, उद्देशका: १४२१९६ आरब्धाः एवं समाप्ताः, शतकं एकचत्वारिंशतं परिसमाप्तं ~1960~ ४१ शतके सू० ८६७ समाप्तिः सू. ८६८ ॥ ९७८ ॥ wor Page #1962 -------------------------------------------------------------------------- ________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [४१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१-१९६], मूलं [८६७-८६८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: मम् 'उपजीवन्ति आश्रयन्ति विदधतीत्यर्थः, इह च सर्वेषामेवात्मायशसैवोत्पत्तिः उत्पत्ती सर्वेपामध्यविरतत्वादिति । Cil इह च शतपरिमाणमिदम्-आद्यानि द्वात्रिंशच्छतान्यविद्यमानावान्तरशतानि ३२ त्रयस्त्रिंशादिषु तु सप्तसु प्रत्येकमवान्तरशतानि द्वादश ८४ चत्वारिंशे त्वेकविंशतिः २१ एकचत्वारिंशे तु नास्त्यवान्तरशतम् १, एतेषां च सर्वेषां मीलनेऽष्टत्रिंशदधिकं शतानां शतं भवति, । एवमुद्देवाकपरिमाणमपि सर्व शाखमवलोक्यावसेयं, तच्चैकोनविंशतिशतानि पश्च-| विंशत्यधिकानि ॥ इह शतेषु कियत्स्वपि वृत्तिका, विहितवानहमस्मि सुशङ्कितः। विवृतिचूर्णिगिरां विरहाद्विहक, कथम| शमियय॑थवा पथि? ॥१॥ एकचत्वारिंशं शतं वृत्तितः परिसमाप्तम् ॥४१॥ अथ भगवत्या व्याख्याप्रज्ञप्त्याः परिमाणाभिधित्सया गाथामाहचुलसीयसयसहस्सा पदाण पवरवरणाणदंसीहि । भावाभावमणता पन्नत्ता एत्थमंगंमि ॥१॥ 'चुलसी'त्यादि, चतुरशीतिः शतसहस्राणि पदानामत्राने इति सम्बन्धः, पदानि च विशिष्टसम्प्रदायगम्यानि, प्रव-18) राणां वरं यज्ज्ञानं तेन पश्यन्तीत्येवंशीला ये ते प्रवरज्ञानदर्शिनस्तैः केवलिभिरित्यर्थः प्रज्ञप्तानीति योगः, इदमस्या सूत्रस्य स्वरूपमुक्तमधार्थस्वरूपमाह-'भावाभावमणंत'त्ति 'भावा-जीवादयः पदार्थाः अभावाश्च-त पवान्यापेक्षया भावाभावाः, अथवा भावा-विधयोऽभावा-निषेधाः प्राकृतत्वाञ्चेत्धंनिर्देशः 'अनन्ताः' अपरिमाणाः अथवा भावाभावै १ यद्यपि संग्रहणीगाथानुसारियन्त्रकानुसारेण प्रयोविंशवधिकमेकोनविर्श शतमुद्देशकानां भवति पर बादाम्तराभिप्रायेण विंशतिसमें शतके द्वादशोदेशकाः | यतस्तत्र न प्रस्तुत्वाचनायामिव परः पृष्ध्युद्देशकः पृथ्यवायुखरूपानिधायों किंतु शकत्रयमेव मिझ, अब तु प्रयाभिधाम्यपि पृथ्व्युपलक्षणत्वात् पृव्युदेशकनयाभिधाग्यप्येक एवेति । BASA5- सूत्रकार रचित उपसंहार-गाथा: एवं तस्या अभयदेवसूरि-रचिता वृत्तयः ~ 1961~ Page #1963 -------------------------------------------------------------------------- ________________ आगम (०५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥९७९॥ विषयभूतैरनन्तानि भावाभावानन्तानि चतुरशीतिः शतसहस्राणि प्रज्ञप्तानि 'अत्र' प्रत्यक्षे पञ्चमे इत्यर्थः 'अङ्गे प्रवचन- अन्त्यमंगपरमपुरुषावयव इति गाथार्थः ॥१॥ लादि सू. अथान्त्यमङ्गलार्थ संघं समुद्ररूपकेण स्तुवन्नाह ८६२ | तवनियमविणयवेलो जयति सदा नाणविमल विपुलजलो । हेतुसतविपुलवेगो संघसमुह गुणविसालो ॥२॥ 'तये'त्यादि गाथा, तपोनियमविनया एव बेला-जलवृत्तिरवसरवृद्धिसाधाद्यस्य स तथा 'जयति' जेतव्यजयेन ||3|| विजयते 'सदा सर्वदा ज्ञानमेव विमलं निर्मलं-विपुलं-विस्तीर्ण जलं यस्य स तथा अस्ति (अस्ताप) स्वसाधारस तथा, हेतुशतानि-इष्टानिष्टार्थसाधननिराकरणयोर्लिङ्गशतानि तान्येव विपुलो-महान् वेग:-कलोलाव दिरयो यस्य विवक्षितार्थक्षेपसाधनसाधर्म्यात्स तथा 'संघसमुद्रः' जिनप्रवचनोदधिर्गाम्भीर्यसाधात् , अथवा साधर्म्य साक्षादेवाह-गुणैः गाम्भीर्यादिभिर्विशालो विस्तीर्णस्तद्बहुत्वाद्यः स तश्रेति गाथार्थः ॥२॥ णमो गोयमाईणं गणहराणं, णमो भगवईए विवाहपन्नत्तीए, णमो दुवालसंगस्स गणिपिडगस्स ॥ [कुसुम]|| कुम्मसुसंठियचलणा, अमलियकोरंटबॅटसंकासा । सुयदेवया भगवई मम मतितिमिरं पणासेउ ॥१॥ पन्नत्तीए आइमाणं अट्ठण्हं सयाणं दो दो उद्देसगा उद्दिसिजन्ति णवरं चउत्थे सए पढमदिवसे अट्ठ बिति-14 यदिवसे दो उद्देसगा उद्दिसिजंति, नवरं नवमाओ सताओ आरद्धं जावइयं जावइयं एति तावतियं २ एग दिवसेणं उद्दिसिज्जति उक्कोसेणं सतंपि एगदिवसेणं मज्झिमेणं दोहिं दिवसेहिं सतं जहन्नेणं तिहिं दिव-|| सूत्रकार रचित उपसंहार-गाथा: एवं तस्या अभयदेवसूरि-रचिता वृत्तयः ~ 1962 ~ Page #1964 -------------------------------------------------------------------------- ________________ आगम (०५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: द सेहिं सतं एवं जाव वीसतिमं सतं, णवरं गोसालो एगदिवसेणं उद्दिसिजति जदि ठियो एगेण चेव आय बिलेणं अणुन्नजिहीति अहण ठितो आयंबिलेणं छट्टेणं अणुण्णवति, एकवीसबावीसतेवीसतिमाई सताईट ४ा एकेकदिवसेणं उहिसिन्जन्ति, चउचीसतिमं सयं दोहिं दिवसेहिं छ छ उद्देसगा, पंचवीसतिमं दोहिं दिवसेहिं छछ उद्देसगा. बंधिसयाइ अट्टसयाई एगेणं दिवसेणं सेढिसयाई पारस एगणं एगिदियमहाजुम्मसयाई वारस एगेणं एवं बंदियाणं वारस तेइंदियाणं बारस चरिंदियाणं बारस एगेण असन्निपंचिंदियाणं वारस सन्निपंचिंदियमहाजुम्मसयाई एकवीसं एगदिवसेणं उद्दिसिजन्ति रासीजुम्मसतं एगदिवसेणं उद्दिसिज्जति ॥ IAL वियसियअरविंदकरा नासियतिमिरा सुयाहिया देवी । मज्झपि देउ मेहं वुह विवुहणमंसिया णिचं ॥१॥ सुयदेवयाएँ पणमिमो जीए पसाएण सिक्खियं नाणं । अण्णं पचयणदेवी संतिकरीतं नमसामि ॥१॥ ॥ इति श्रीभगवतीमत्रं सम्पूर्णम् ॥ सुयदेवया य जक्खो कुंभधरो बंभसंति वेरोहा । विजा य अंतहुंडी देउ अधिग्धं लिहंतस्स ॥ १ ॥ (मू०८६९) इति श्रीविवाहपन्नत्ती पंचम अंगं सम्मत्तं । श्रेयोऽस्तु लेखकपाठकयोः ।। ग्रं० १५७५१॥श्रीरस्तु॥ __'णमो गोयमाईणं गणहराण'मित्यादयः पुस्तकलेखककृता नमस्काराः प्रकटाश्चेति न व्याख्याताः ॥ इति श्रीमदभयदेवसूरिविरचिता श्रीपञ्चमाङ्गविशेषवृत्तिः परिसमाप्ता॥ ॐ सूत्रकार रचित उपसंहार-गाथा: एवं तस्या अभयदेवसूरि-रचिता वृत्तयः ~ 1963~ Page #1965 -------------------------------------------------------------------------- ________________ आगम (०५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्याप्रज्ञप्तिः अभयदेवी टीकाकारप्रशस्तिः या वृत्तिः२ १९८०॥ GAUTAMRAKAR यदुक्तमादाविह साधुयोधैः, श्रीपञ्चमाङ्गोन्नतकुखरोऽयम् । सुखाधिगम्योऽस्त्विति पूर्वगुवी, प्रारभ्यते वृत्तिवरत्रिकेयम् ॥१॥ समर्थितं तत्पटुबुद्धिसाधुसाहायकारकेवलमत्र सन्तः । सदुद्धिदात्र्याऽपगुणांहनन्तु, सुखग्रहा येन भवत्यथैषा ॥२॥ चांद्रे फुले सदनकक्षकल्पे, महाद्रुमो धर्मफलप्रदानात् । छायान्वितः शस्तविशालशाखः, श्रीवर्द्धमानो मुनिनायकोऽभूत् ॥३॥ तत्पुष्पकल्पी विलसद्विहारसद्गन्धसम्पूर्णदिशी समन्तात् । बभूवतुः शिष्यवरावनीचवृत्ती श्रुतज्ञानपरागवन्ती ॥४॥ एकस्तयोः सूरिबरो जिनेश्वरः, ख्यातस्तथाऽन्यो भुवि बुद्धिसागरः। तयोविनेयेन विबुद्धिनाऽप्यलं, वृत्तिः कृतैषाऽभयदेवसूरिणा ॥५॥ सयोरेव विनेयानां, तत्पदं चानुकुर्वताम् । श्रीमतां जिनचन्द्राख्यसत्प्रभूणां नियोगतः॥६॥ श्रीमजिनेश्वराचार्यशिष्याणां गुणशालिनाम् । जिनभद्रमुनीन्द्राणामस्माकं चाहिसे विनः ॥७॥ यशश्चन्द्रगणेढसाहाय्यासिद्धिमागता । परित्यकान्यकृत्यस्य, युक्तायुक्तविवेकिनः ॥ ८॥ युग्मम् । वृत्तिकार-रचिता प्रशस्ति-गाथा: ~ 1964~ Page #1966 -------------------------------------------------------------------------- ________________ आगम (०५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: 44 शास्त्रार्थनिर्णयसुसौरभलम्पटस्य, विद्धन्मधुब्रतगणस्य सय सेव्यः । श्रीनिर्वृताख्यकुलसन्नदपद्मकल्पः, श्रीद्रोणसूरिरनवद्ययशःपरागः ॥९॥ शोधितवान् वृत्तिमिमां युक्तो विदुषां महासमूहेन । शास्त्रार्थनिष्कनिकषणकषपट्टककल्पबुद्धीनाम् ॥ १० ॥ विशोधिता तावदियं सुधीभिस्तथाऽपि दोषाः किल संभवन्ति ।। मन्मोहतस्तांश्च विहाय सनिस्तद्राह्यमाप्ताभिमतं यदस्याम् ॥ ११॥ यदवाप्तं मया पुण्यं, वृत्ताविह शुभाशयात् । मोहाद्वृत्तिजमन्यच्च, तेनागो मे विशुस्यतात् ॥१२॥ प्रथमादर्श लिखिता विमलगणिप्रभृतिभिर्निजविनेयैः । कुर्वद्भिः श्रुतभक्ति दक्षैरधिकं विनीतैश्च ॥ १३ ॥ अस्याः करणव्याख्याश्रुतिलेखनपूजनादिषु यथार्हम् । दाधिकसुतमाणिक्यः प्रेरितवानस्मदादिजनान् ॥ १४ ॥ अष्टाविंशतियुक्त वर्षसहस्र शतेन चाभ्यधिके । अणहिलपाटकनगरे कृतेयमच्छुसधनिवसती ॥ १५ ॥ अष्टादश सहस्राणि, षट् शतान्यथ षोडश। इत्येवमानमेतस्याः, श्लोकमानेन निश्चितम् ॥१६॥ अङ्कतोऽपि १८६१६॥ इति श्रीमदभयदेवसूरिविरचिता श्रीपञ्चमाङ्गविशेषवृत्तिः परिसमाता ॥ %C4OCASSESCARDS SARERatininemarana weredturary.com वृत्तिकार-रचिता प्रशस्ति-गाथा: पञ्चम-अङ्गसूत्र श्री 'भगवती' मूलं एवम् अभयदेवसूरि-रचिता वृत्ति: परिसमाप्ता मुनि दीपरत्नसागरेण पुन: संकलित आगम-५. अंगसूत्र-५ 'भगवती' परिसमाप्त: ~ 1965~ Page #1967 -------------------------------------------------------------------------- ________________ नमो नमो निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरुभ्यो नमः पूज्य आगमोध्धारक आचार्य श्री सागरानंदसूरीश्वरेण संशोधित: संपादितश्च "भगवती सूत्र” |मूलं एवं अभयदेवसूरि-रचित वृत्तिः ] / (किंचित् वैशिष्ठ्यं समर्पितेन सह) मुनि दीपरत्नसागरेण पुन: संकलित: “भगवती" मूलं एवं वृत्तिः” नामेण परिसमाप्त: Remembar it's a Net Publications of 'jain_e_library ~ 1966~