SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: |१ शतके उद्देशसंग्रहः प्रत सूत्राक व्याख्या-3 अधिकृतशाखस्यैव मशालत्यारिक मझलेना,अनवस्थाविदोषप्राप्तेः,सत्य,किन्तु शिष्यमतिमालपरिग्रहार्थ मङ्गालोपादानं शिष्टप्रज्ञप्तिः समयपरिपालनाय वेत्युक्तमेवेति, अभिधेयादयः पुनरस्य सामान्येन व्याख्याप्रज्ञप्तिरिति नाम्वोक्ता इति ते पुनर्नोच्यन्ते, अभयदेवी-* तत एव श्रोतृप्रवृत्त्यादीष्टफलसिद्धेः, तथाहि-दह भगवतोऽर्थव्याख्या अभिधेयतया उक्ताः, तासां च प्रज्ञापना बोधो या दृत्तिः वाऽनन्तरफलं, परम्परफलं तु मोक्षः, स चास्याऽऽप्तवचनत्वादेव फलतया सिद्धो, न ह्याप्तः साक्षात् पारम्पर्येण वा यन्न | द्र मोक्षानं तत्प्रतिपादयितुमुत्सहते, अनाप्तत्वप्रसङ्गात्, तथाऽयमेव सम्बन्धो यदुतास्य शाखस्येदं प्रयोजनमिति ॥२॥ तदेवमस्य शास्त्रस्यैकश्रुतस्कन्धरूपस्य सातिरेकाध्ययनशतस्वभावस्य उद्देशकदशसहस्री (१००००)प्रमाणस्य षत्रिंशत्प्रश्नDil (३६०००) सहस्रपरिमाणस्य अष्टाशीतिसहस्राधिकलक्षद्वय (२८८०००)प्रमाणपदराशेर्मङ्गलादीनि दर्शितानि । अथ प्रथमे शते ग्रन्थान्तरपरिभाषयाऽध्ययने दशोदेशका भवन्ति, उद्देशकाश्च-अध्ययनार्थदेशाभिधायिनोऽभ्ययनविभागाः, उहिश्यन्ते-उपधानविधिना शिष्यस्थाचार्येण यथा-एतावन्तमध्ययनभागमधीवेत्येवमुदेशास्त एवोदेशका, तांश्च सुखधरणस्मरणादिनिमित्तमाद्याभिधेयाभिधानद्वारेण संग्रहीतुमिमा गाथामाह| रायगिह चलेण दुखे कखपओसे य पर्गइ पुढेधीओ। जायते नेहए बाले गुरुए य चलणाओ॥१॥ अधिकृतगाथार्थों यद्यपि वक्ष्यमाणोद्देशकद वाकाभिगमे स्वयमेवाधगम्यते तथाऽपि बालानां सुखावबोधार्थमभिधीयतेतत्र 'रायगिहे'ति लुप्तसप्तम्येकवचनत्वाद्राजगृहे नगरे वक्ष्यमाणोद्देशकदशकस्वार्थो भगवता.श्रीमहावीरेण दर्शित इति ख्या-1 ख्येयम् , एवमन्यत्रापीष्टविभक्त्यस्तताऽवसेया।'चलण सि चलनविषयः प्रथमोद्देशकः 'चलमाणे चलिए' इत्याद्यर्थ मिर्णवार्थ दीप अनुक्रम +%E0% ॥ ५॥ SARERatunintennational उद्देशक-अधिकारस्य गाथा एवं तत् व्याख्या: ~16~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy