________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-1, उद्देशक [-], मूलं [२...], + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
2
+%
प्रत
सूत्राक
| इत्यर्थः १, 'दुक्खेति दुःखविषयो द्वितीयः 'जीवो भदन्त ! स्वयंकृतं दुःखं वेदयती त्याविप्रश्ननिर्णयार्थ इत्यर्थः २, ख-15 पओसे'त्ति कासा-मिथ्यात्वमोहनीयोदयसमुत्थोऽन्यान्यदर्शनमहरूपो जीवपरिणामः स एव प्रकृष्टो दोषो-जीवदूषण कालाप्रदोषस्तद्विषयस्तृतीयः, 'जीवेन भदन्त ! काङ्खामोहनीयं कर्म कृतमित्याद्यर्थनिर्णयार्थ इत्यर्थः ३, चकारः समुच्चये, 'पगईत्ति में प्रकृतया-कर्मभेदाश्चतुर्थोदेशकस्यार्थः, कति भदन्त कर्मप्रकृतयः" इत्याविश्वासी ४, 'पुढबीओ'त्ति रमप्रभादिपृथिव्यः || | पञ्चमे वाच्या', 'कति भदन्त! पृथिव्यः' इत्यादि च सूत्रमस्य ५, 'जावते'त्ति यावच्छन्दोपलक्षितः षष्ठः 'यावतो भदन्त : द | अवकाशान्तरास्सूर्य' इत्यादिसूत्रश्चासौ ५, 'नेरइए'त्ति नैरयिकशब्दोपलक्षितः सप्तमः, नैरयिको भदन्त ! निरये उत्पद्यमान | इत्यादि च तत्सूत्र ७, 'बाले'त्ति बालशब्दोपलक्षितोऽष्टमः, एकान्तवालो भदन्त ! मनुष्य' इत्यादिसूत्रश्चासौ ८, 'गुरुए'त्ति गुरुकविषयो नवमः, कथं भदन्त ! जीवा गुरुकत्वमागच्छन्ति ?' इत्यादि च सूत्रमस्य ९, चः समुच्चयार्थः, 'चलणाओ'त्ति बहुव चननिर्देशाचलनाद्यादशमोदेशकस्यार्थाः,तत्सूत्रं चैवम्-'अन्ययूथिका भदन्त ! एवमाख्यान्ति-चलद् अचलितमित्यादीति || प्रथमशतोदेशकसहणिगाथार्थः ॥ १॥ तदेवं शास्त्रोद्देशे कृतमङ्गलादिकृत्योऽपि प्रथमशतस्यादी विशेषतो मङ्गलमाह
नमो सुयस्स ॥ सू०३॥ 'नमो मुयस्स'सि नमस्कारोऽस्तु 'श्रुताय द्वादशाङ्गीरूपायाहत्प्रयचनाय, नस्विष्टदेवतानमस्कारो मङ्गालार्थो भवति, न
च श्रुतमिष्टदेवतेति कथमयं मङ्गलार्थ इति ?, अत्रोच्यते, श्रुतमिष्टदेवतव, अर्हतां नमस्करणीयत्वात् , सिद्धवत्, नमस्कु&ान्ति च श्रुतमहन्तो, 'नमस्तीर्थायेति भणनात्, तीर्थ च श्रुतं संसारसागरोत्तरणासाधारणकारणत्वात् , तदाधारत्वेनैव
+++CCCCC
||१||
दीप
AFSA-%+21..4.24
अनुक्रम
(३)
क
REmiratna
h
amaram.org
उद्देशक-अधिकारस्य गाथा एवं तत् व्याख्या:, 'श्रुतस्य इष्टदेवत्वेन तत् नमस्करणीयत्वं
~ 17~