SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [3] दीप अनुक्रम [8] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [४], मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः १ ४ ॥ ६ ॥ |च सङ्घस्य तीर्थशब्दाभिधेयत्वात्, तथा सिद्धानपि मंङ्गलार्थमर्हन्तो नमस्कुर्वन्त्येव - "कांऊण नमोकारं सिद्धाणमभिग्गहूं तु सो गिण्हे" इति वचनादिति ॥ ३ ॥ एवं तावत्प्रथमशतोद्देशकाभिधेयार्थलेशः प्राग्दर्शितः, ततश्च 'यथोद्देशं निर्देश' इति न्यायमाश्रित्यादितः प्रथमो देशकार्थप्रपञ्चो वाच्यः, तस्य च गुरुपर्वक्रमलक्षणं सम्बन्धमुपदर्शयन् भगवान सुधर्म- पोद्घातः स्वामी जम्बूस्वामिनमाश्रित्येदमाह तेणं कालेणं तेणं समएणं रायगिहे नाम नयरे होत्था, वण्णओ, तस्स णं रायगिहस्सा बहिया, नगरस्स उत्तरपुरच्छिमे दिसीभाए गुणसिलए नामं चेहए होत्या, सेणिए राया, चेलणा देवी ॥ सू० ४ ॥ अथ कथमिदमवसीयते यदुत-सुधर्म्मस्वामी जम्बूस्वामिनमभि संबन्धग्रन्थमुक्तवानिति १, उच्यते, सुधर्म्मस्वामिवाचनाया एवानुवृत्तत्वात् आह च--"तित्थं च सुहम्माओ निरवच्चा गणहरा सेसा" सुधर्म्मस्वामिनश्च जम्बूस्वाम्येव प्रधानः शिष्योऽतस्तमाश्रित्येयं वाचना प्रवृत्तेति तथा पष्ठाने उपोद्घात एवं दृश्यते यथा किल सुधर्मस्वामिनं प्रति जम्बूनामा प्राह - " जई णं भंते ! पंचमस्स अंगस्स विवाहपन्नत्तीए समणेण भगवया महावीरेणं अयमडे पनते, छट्टरसणं भंते ! के अट्ठे पन्नत्ते !"त्ति, तत एवमिहापि सुधर्मैव जम्बूनामानं प्रत्युपोद्घातमवश्यमभिहितवानित्य वसीयत इति । | अयं चोपोद्घातग्रन्थो मूलटीकाकृता समस्तं शास्त्रमाश्रित्य व्याख्यातोऽप्यस्माभिः प्रथमोदेशकमाश्रित्य व्याख्यास्यते, १ सिद्धानां नमस्कारं कृत्वा एव सोऽभिम गृह्णाति । २ सुधर्म्मणस्तीर्थे च शेषा गणधरा निरपत्याः (सिद्धाः ) । ३ यदि भदन्त 1 पञ्चमस्याङ्गस्य व्याख्याप्रज्ञसेः श्रमणेन भगवता महावीरेणायमर्थः प्रज्ञप्तः षष्ठस्य भदन्त । कोऽर्थः पञ्चप्तः । ४ जम्बूखामिनो वाचनामाश्रित्य । For Parts Only १ शतके उद्देशः १उ ~18~ ॥६॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy