SearchBrowseAboutContactDonate
Page Preview
Page 1127
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [४४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४४] दीप अनन्तरं श्रोत्रादीन्द्रियवशार्ता अष्टकर्मप्रकृतीचन्तीत्युक्त, तद्वन्धनाच नरकपृथिवीष्वप्युत्पद्यन्त इति नरकप-14 थिवीस्वरूपप्रतिपादनाय तृतीयोद्देशकमाह, तस्य चेदमादिसूत्रम्| रायगिहे जाव एवं वयासी-करणे भंते ! पुढवीओ पन्नत्ताओ?, गोयमा! सत्त पुढवीओ पण्णत्ताओ, तंजहा-पढमा दोचा जाव सत्तमा । पढमा णं भंते ! पुढवी किनामा किंगोता पण्णत्ता ?, गोयमा ! धम्मा नामेणं रयणप्पभा गोत्तेणं एवं जहा जीवाभिगमे पढमो नेरइयउद्देसओ सोचेच निरवसेसो भाणिययो जाब है अप्पाबहुगंति । सेवं भंते ! सेवं भंतेत्ति ॥ (सूत्रं ४४४)॥ रायगिहे' इत्यादि, 'किनामा किंगोय'त्ति तत्र नाम-यादृच्छिकमभिधानं गोत्रं च-अन्वर्थिकमिति 'एवं जहा &ाजीवाभिगमे इत्यादिना यत्सूचितं तदिदं-'दोचा णं भंते ! पुढवी किनामा किंगोया पन्नत्ता १, गोयमा ! वंसा ना-Med मेणं सकरप्पभा गोत्तेण मित्यादीति ॥ द्वादशशते तृतीयः ॥ १२-३॥ अनन्तरं पृथिव्य उक्तास्ताश्च पुगलात्मिका इति पुद्गलांश्चिन्तयश्चतुर्थोदेशकमाह, तस्य चेदमादिसूत्रम्रायगिहे जाव एवं बयासी-दो भंते ! परमाणुपोग्गला एगयओ साहन्नति एगपओ साहपिणत्ता किं भवति ?, गोयमा ! सुप्पएसिए खंधे भवइ, से भिजमाणे दहा कजइ एगयओ परमाणुपोग्गले एगपओ परमाणुपोग्गले भवइ । तिन्नि भंते ! परमाणुपोग्गला एगयओ साहन्नंति २ किं भवति ?, गोयमा । तिपए अनुक्रम [५३७] अत्र द्वादशमे शतके तृतीय-उद्देशक: आरब्ध: एवं परिसमाप्त: अथ द्वादशमे शतके चतुर्थ-उद्देशक: आरभ्यते ~1126~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy