________________
आगम
(०५)
प्रत
सूत्रांक
[४४१
-४४३]
दीप
अनुक्रम
[५३४
-५३६]
“भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१२], वर्ग [–], अंतर् शतक [-], उद्देशक [२], मूलं [४४१-४४३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥५६०॥
अन्तो नास्ति एवमतीताद्धाया आदिरिति समतेति ॥ जीवाश्च न सुप्ताः सिद्ध्यन्ति किं तर्हि जागरा एवेति सुप्तजागरसूत्रम् — तत्र च 'सुत्तत्तं'ति निद्रावशत्वं 'जागरियन्तं ति जागरणं जागरः सोऽस्यास्तीति जागरिकस्तद्भावो जागरिकत्वम् 'अहम्मिय'त्ति धम्र्मेण श्रुतचारित्ररूपेण चरन्तीति धार्मिकास्तन्निषेधादधामिकाः, कुत एतदेवमित्यत आह'अहम्माणुया' धर्म- श्रुतरूपमनुगच्छन्तीति धर्मानुगास्तन्निषेधादधर्मानुगाः, कुत एतदेवमित्यत आह-'अहम्मिट्ठा' धर्म्मः श्रुतरूप एवेष्टो - वलभः पूजितो वा येषां ते धर्मेष्टाः धर्मिणां वेष्टा धर्मीष्टाः अतिशयेन वा धर्मिणो धर्मिष्ठास्तनिषेधादधर्मेष्टा अधर्मीष्टा अधर्मिष्ठा वा अत एव 'अहम्मकखाई' न धर्ममाख्यान्तीत्येवंशीला अधर्माख्यायिनः अथवा न धर्मात् ख्यातिर्येषां तेऽधर्मख्यातयः 'अहम्मपलोह'ति न धर्म्ममुपादेयतया प्रलोकयन्ति ये तेऽधर्मप्रलोकिनः 'अह|म्मपलज्जण'त्ति न धर्मे प्ररज्यन्ते - आसजन्ति ये ते धर्ममरञ्जनाः, एवं च 'अहम्मसमुदाचार'त्ति न धर्मरूपः- चारित्रात्मकः समुदाचारः-समाचारः सप्रमोदो वाऽऽचारो येषां ते तथा, अत एव 'अहम्मेण चेवे'त्यादि, 'अधर्मेण' चारित्रश्रुतविरुद्धरूपेण 'वृत्ति' जीविकां 'कल्पयन्तः' कुर्वाणा इति ॥ अनन्तरं सुप्तजाग्रतां साधुत्वं प्ररूपितम्, अथ दुर्बलादीनां तथैव तदेव प्ररूपयन् सूत्रद्वयमाह - 'बलियन्तं भंते !' इत्यादि, 'बलियतं'ति बलमस्यास्तीति बलिकस्तद्भावो बलिकत्वं 'दुबलियन्तं 'ति दुष्टं बलमस्यास्तीति दुर्बलिकस्तद्भावो दुर्बलिकत्वं । दक्षत्वं च तेषां साधु ये नेन्द्रियवशा भवन्तीतीन्द्रियवशानां यद्भवति तदाह - 'सोइंदिए'त्यादि, 'सोइंदियव सहेति श्रोत्रेन्द्रियवशेन तत्पारतन्त्र्येण ऋतः -पीडितः श्रोत्रेन्द्रियवशार्त्तः श्रोत्रेन्द्रियवशं वा ऋतो गतः श्रोत्रेन्द्रियवशार्त्तः ॥ द्वादशशते द्वितीयः ।। १२-२ ॥
Eucation International
अत्र द्वादशमे शतके द्वितीय उद्देशकः परिसमाप्तः
जयंति श्रमणोपासिका एवं तस्या प्रश्नाः
For Penal Use Only
~ 1125~
१२ शतके २ उद्देशः गुरुताद्याः प्रश्नाः
सू ४४३
॥५६०॥
www.ncbrary or