SearchBrowseAboutContactDonate
Page Preview
Page 1401
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५६४-५६५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५६४-५६५]] व्याख्या-1 अधिकरणं?, गोयमा ! अधिकरणीवि अधिकरणंपि, से केणटेणं भंते ! एवं बुखा अधिकरणीवि अधिकर-18 आपका १६ शतके प्रज्ञप्तिः पि?, गोयमा ! अविरतिं पहुच, से तेणटेणं जाव अधिकरणंपि, पुढविकाहए ण भंते ! ओरालियसरीरं | उद्देशः१. अभयदेवी-8 निवत्तेमाणे किं अधिकरणी अधिकरणं, एवं चेव, एवं जाव माणुस्से । एवं वेउपियसरीरंपि, नवरं जस्स जीवस्याकया वृत्तिः२|| अस्थि । जीवे णं भंते ! आहारगसरीरं निवत्तेमाणे किं अधिकरणी ? पुण्ठा, गोयमा ! अधिकरणीविरणत्वं शरी॥६९८॥ | अधिकरणंपि, से केण?णं जाव अधिकरणपि ?, गोयमा ! पमायं पडुच्च, से तेण?णं जाव अधिकरणंपि, रादीनां च एवं मणुस्सेवि, तेयासरीरं जहा ओरालियं, नवरं सवजीवाणं भाणियचं, एवं कम्मगसरीरंपि। जीदे गं भंते । सू ५६४सोइंदियं निवत्तेमाणे किं अधिकरणी अधिकरणं, एवं जहेच ओरालियसरीरं तहेव सोइंदियंपि भाणियवं, नयरं जस्स अस्थि सोइंदियं, एवं चक्खिदियघाणिदियजिभिदियफासिदियाणवि, नवरं जाणियवं जस्स जं अस्थि । जीवे णं भंते ! मणजोगं निवत्समाणे कि अधिकरणी अधिकरणं, एवं जहेव सोईदियं तहेव निर| वसेसं, वइजोगो एवं घेच, नवरं एगिदियवजाणं, एवं कायजोगोवि, नवरं संघजीवाणं जाव वेमाणिए । सेवं| भंते !२ त्ति (सूत्रं ५६५) ॥१६-१॥ 8 'जीवे ण'मित्यादि, 'अहिगरणीवित्ति अधिकरण-दुर्गतिनिमित्तं वस्तु तच विवक्षवा शरीरमिन्द्रियाणि च तथा द वाह्यो हलगच्यादिपरिग्रहस्तदस्यास्तीत्यधिकरणी जीवः 'अहिकरणंपित्ति शरीराद्यधिकरणेभ्यः कथञ्चिदव्यतिरिक्तवाद धिकरणं जीवः, एतच्च द्वयं जीवस्याविरतिं प्रतीत्योच्यते तेन यो विरतिमान् असी शरीरादिभावेऽपि नाधिकरणी नाण्य दीप SONUSRO अनुक्रम [६६४-६६५] ~1400~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy